`azaadaarii see muHarram. `azaadaarii bibl. Sibtul Hasan Fazil Hansawi, n.d. `azaadaarii kii ta'riikh, Karachi: Muslim Sulman Mission. `azaadaarii bibl. `Ali Naqi Naqvi, n.d., Azadari: A Historical review of the Institution of Azadari for Imam Husayn, Translation of "Aza-i Husaini par Tarikhi Tabsera," Karachi: Peermahomed Ebrahim Trust. `azaadaarii bibl. Vernon James Schubel, 1993, Religious Performance in Contemporary Islam, Shi`i Devotional Rituals in South Asia, p. 72ff. <> Adonis see garden of Adonis. Ajmer bibl. P.M. Currie, 1989, The Shrine and Cult of mu`iin al-diin chishtii of Ajmer, Delhi: Oxford University Press. Alberuni see al biiruunii. Andhra see trilingabhuumi. Arabic in South Asia. bibl. M.A. Muid Khan, 1963, The Arabian Poets of Golconda, Bombay. Arabic translation of the yogasuutra. Hellmut Ritter, 1956, "al-biiruunii's Uebersetzung des yoga-suutra des patanjali," Oriens, 9: 165-200. Arabic translation of the yogasuutra. Shlomo Pines and Tuvia Gelblum, 1966, 1977, 1983, 1989, "A Translation of the first chapter and a comparison with ralated sanskrit texts," BSOAS, vol. 2, pp. 302-325; vol. 4, pp. 522-549; vol. 46, pp. 258-304; vol. 52, pp. 265-305. Arya see aarya. Assam see kaamaruupa. Assam see praagjyotiSa. Assam bibl. Sir Charles N. F. Eliot, 1910, Hinduism in Assam, Journal of the Royal Asiatic Society of Great Britain and Ireland, pp.1155-1186. kaamaakhyaa pp. 1158-1168, vaiSNavism in Assam of zankar deb and maadhab deb pp. 1168ff. zaaktism, zakti. Assam bibl. E. Gait, A History of Assam, Calcutta 1926. Assam bibl. P.N. Dutta, 1962, Glimpses into the History of Assam, Gauhati: Lawyers Book Stall. Assam bibl. Satyendra Nath Sarma, 1976, Assamese Literature, Wiesbaden: Otto Harrassowitz. a = viSNu. Rgvidhaana 2.54 abrahmatryambakaadiinaaM yasyaayatanam aazritaH / japel lakSaM niraahaaraH sa tasya varado bhavet /54/ In the gaayatriividhi. According to the interpretation of M.S. Bhat the first a represents the god viSNu. See his note (a) to the translation of this passage. aa-anj- with kSiiraleha, in a bhaiSajya rite against an eye disease. KauzS 30.5 aabayo iti (AV 6.16) saarSapaM tailasaMpaataM badhnaati /1/ kaaNDaM pralipya /2/ pRktaM zaakaM prayacchati /3/ catvaari zaakaphalaani prayacchati /4/ kSiiraleham aankte /5/ aznaati /6/ aa-bhuu- PW. aa-bhuu- 2) hervorkommen, entstehen aus (abl.). aa-bhuu- KS 28.9 [164,12-13] indro vai vRtraM ahaMs tasya muurdhaanam udarujat sa droNakalazo 'bhavat tato9 yas somas samasravat sa haariyojano 'bhavad, indro vai vRtraM hatvaa tasya klomno10 hRdayaat somaM samasincat sa haariyojano 'bhavat, so 'manyata yad ima11m azRtam advitiiyaM hoSyaami tad anv asuraa aabhaviSyanti yan na hoSyaami ta12d anv aabhaviSyantiiti sa saMsthitas soma aasiit prahRtaa paridhayo 'thopo13datiSThad dhotum. (agniSToma, haariyojanagraha) aa-bhuu- MS 4.7.4 [98,4-5] indro vRtraM hatvaa2 tasya yat klomno hRdayaat somaM samasincat sa haariyojano 'bhavat sa indro3 'manyata yad imam asuryaM somaM hoSyaami tad anv asuraa aabhaviSyanti4 yan na hoSyaami tad anv abhaviSyantiiti(?!>aabhaviSyantiiti??) taM saMsthite prahRteSu paridhiSv ajuho5d yad saMsthite prahRteSu paridhiSu juhoti tat svid ubhayam akar juhoty aha. (agniSToma, haariyojanagraha) aa-bhuu- J. Sakamoto-Goto, 2000, iSTaapuurta, p. 485, n. 48: Zu aa-bhuu- `als Embryo (garbha-) in dieser/jener Welt entstehen' und bhuu- `zu einem realen (nicht potentiellen, sondern kongreten) Wesen in dieser/jener Welt werden' (also `wiedergeboren werden') vgl. AV 11.4.20. See also AV 3.29.2. aa-chaa- see chaa-. aa-ci- Zehnder's note on PS 2.1.4: Das VAdj. von aa cay `anhaeufen' bedutet `beladen, vollgestopft (mit: + Gen.)', z.B. RV 1.182.2c puurNaM ratham ... madhva aacitam `... den vollen Wagen, den mit Honig beladenen'; RV 10.86.18d: edhasyaana aacitam `einen mit Brennholz beladenen Lastkarren'; PS 1.100.1b aacitaa vasunaa saha `beladen, mit Gut versehen'. aa-ci- PS 2.1.4 pari graamam ivaacitaM pari tvaa sthaapayaamasi / tiSThaa vRkSa iva sthaamann abhrikhaate na ruurupaH /4/ aa-cyu- to draw towards oneself, a technical term for the drawing of the water. F.B.J. Kuiper, 1983, Ancient Indian Cosmogony, pp. 148-149 where he collects passages from the RV. aa-cyu- RV 4.17.16 gavyanta indraM sakhyaaya vipraa azvaayanto vRSaNaM vaajayantaH / janiiyanto janidaam akSitotim aa cyaavayaamo 'vate na kozam // aa-cyu- RV 5.53.6 aa yaM naraH sudaanavo dadaazuSe divaH kozam acucyavuH / vi parjanyaM sRjanti rodasii anu dhanvanaa yanti vRSTayaH // Geldner's note on 6ab: RV 5.59.8; RV 4.17.16. Das Bild vom Ziehbrunnen. aa-cyu- RV 5.59.8 mimaatu dyaur aditir viitaye naH saM daanucitraa uSaso yatantaam / aacucyavur divyaM kozam eta RSe rudrasya maruto gRNaanaaH // aa-cyu- RV 10.42.2 dohena gaam upa zikSaa sakhaayaM pra bodhaya jaritar jaaram indram / kozaM na puurNaM vasunaa nyRSTam aa cyaavaya maghadeyaaya zuuram // aa-diz- ZB 1.7.1.6 tad yathaivaado devataayai havir gRhNann aadizaty evam evaitad devataayaa aadizati yad aahaapyaayadhvam aghnyaa indraaya bhaagam iti // aa-huu- see aahaava. aa-khid- PW. herbeiziehen, ansichreissen. aa-khid- he touches the dhurs and draws the cart to himself. ApZS 10.27.11 atra darzapuurNamaasavad dhuraav abhimRzya vaaruNam asiiti zakatam aakhidya varuNas tvottamnaatv ity upastabhya ... /11/ (agniSToma, praNayana of agni and soma) aa-kruz- PW. hinschreien, laut ausrufen. aa-kruz- see anaakrozaka. aa-kruz- see anaakrozya. aa-kruz- see noise. aa-kruz- TS 7.2.1.4 aakrozanto yaanty avartim evaanyasmin pratiSajya pratiSThaaM gacchanti. aa-kruz- JB 2.298 [288,6] ghnanta aakrozanto yanti / etad vai balasya ruupaM yad ghatam aakruSTam. aa-kruz- BaudhZS 16.29 [276,3] aakrozanto 'jyaanim icchamaanaaH. aa-kruz- see blame. aa-kruz TS 7.5.9.3 aanyaH krozati praanyaH zaMsati ya aakrozati punaaty evainaant sa yaH prazaMsati puuteSv evaannaadyaM dadhaati. aa-kruz- JB 2.405 [335,19-21] tayor aanyaH krozati praaNyaz zaMsati / ya aakrozati punaaty evainaan saH / atha yaH prazaMsati puuteSv evaiteSu sa indriyaM viiryaM dadhaati. aa-kruz- aakruSTa is one of acts after which one should touch water. karmapradiipa 1.2.13-14 pitryamantraanudravaNa aatmaalambhe 'dhamekSaNe / adhovaayusamutsarge prahaase 'nRtabhaaSaNe /13/ maarjaaramuuSakasparza aakruSTe krodhasaMbhave / nimitteSv eSu sarvatra karma kurvann apa spRzet /14/ aa-labh- bibl. H. Oertel, Kl. Schr., pp. 405-444: Kasus und Adjektivum des Goetternamens bei den ai. Verben des Darbringens vap+nis und labh+aa. aa-labh- bibl. H. Oertel, Kl. Schr., pp. 1507-1508. aa-labh- bibl. W. Caland's note 4 on ApZS 7.13.8. aa-labh- bibl. Toshifumi Goto, 1976, "rabh-: labh- + aa in der vedischen Literatur," Journal of Indian and Buddhist Studies 24-2, pp. 1015-1007. aa-mantray- PW. Jmd anreden, fragend oder auffordernd zu etwas (dat.) ansprechen. aa-plu- and ava-sic-; for the defference of the usage of these words in the KauzS see Caland's note 9 on KauzS 7.17: Der Unterschied zwischen einen aapluta und einen avasikta ist folgender: der erste wird begossen mit Wasser, zu wlechem nach KauzS 7.15 die Neigen der mit dem jedesmal angegebenen Liede dargebrachten Butterspenden dethan sind, der avasikta dagegen ist mit Wasser begossen, das bloss mit dem jedesmal genannten Liede eingesegnet worden ist. Haeufig finden sich denn auch aaplaavayati und avasincati als zwei verschiedene Handlungen neben einander, z. B. KauzS 13.9 und 10. aa-plu- by using the apaaM suuktas. KauzS 7.14 uttarata udakaante prayujya karmaany apaaM suuktair aaplutya pradakSiNam aavRtyaapa upaspRzyaanavekSamaaNaa graamam udaavrajanti /14/ aa-plu- an aapluta is to be wiped from the head to the foot. KauzS 7.17 striivyaadhitaav aaplutaavasiktau zirastaH prakramyaa prapadaat pramaarSTi /17/ aa-plu- water used for aaplavana is to be sipped. KauzS 7.26 aaplavanaavasecanaanaam aacaamayati ca /26/ aa-prii- to recite the aaprii verses. MS 3.1.10 [13,6] (agnicayana, pazubandha) aapriiNanti yajniyaan evainaan medhyaan kurvanti. aa-saj- K. Hoffmann, Aufsaetze, p. 116: Dann is aa-saj in der Bedeutung `sich haengen an, angreifen' zu verstehen, vgl. ZB 3.6.1.27 taan dakSiNato 'surarakSasaany aasejuH oder AV 11.10.3 aa sajantv amitraan vajreNa. aa-saj- T. Goto, 1980, "Ai. utsanga- und Verwandtes," MSS 39, p. 23, n. 36: den Feind in die Enge treiben, bedraengen. aa-sic- ApZS 1.13.6 devas tvaa savitaa punaatu vasoH pavitreNa zatadhaareNa supuveti (VS 1.3) kumbhyaaM tiraH pavitram aasincati /6/ (darzapuurNamaasa, saaMnaayyadohana) aa-vah- caus., with mandara in the accusative. bhaviSya puraaNa 2.3.5.10a araNyamadhye paazcaattye uttare vaa vizeSataH / maNDapaM vartulaM kuryaad ardhyahastapramaaNakam /8/ taddakSiNe bhavet kuNDaM caturasraM samaM zubham / caturmukhaM ca kartavyaM toraNaadyair alaMkRtam /9/ mandaraadikam aavaahya tataH saMpuujayet kramaat / (aaraamaadipratiSThaa) aa-vah- caus., with vedi in the accusative. bhaviSya puraaNa 2.3.5.14b vedipaarzve tato gatvaa vedim aavaahya puujayet / aasanaM kalpayitvaa tu saamaanyaarghyaM vidhaaya ca /14/ (aaraamaadipratiSThaa) aa-vap- see aavaapa. aa-vap- KauzS 7.5 aavapati vriihiyavatilaan /5/ aa-vap- KauzS 14.15 aare 'saav (AV 1.26.1-4) ity apanodanaani /14/ phaliikaraNatuSabusaavatakSaNaany aavapati /15/ anvaaha /16/ kauzikapaddhati hereon: aare 'sau iti suuktena tuSaan juhoti. (a rite to drive away an attacking enemy) aa-vap- KauzS 18.13 jiire viiriNa upasamaadhaayaM te yonir iti (AV 3.20) jaratkoSThaad vriihiin charkaraamizraan aavapati // kauzikapaddhati hereon: ayaM te yoniH iti suuktena vriihiiJ charkaraamizraan sakRj juhoti. (nirRtikarma) aa-vap- to have one's hair cut. BodhGS 2.5.7 kezaan opya. aa-veST- caus. ZB 3.2.1.27-28 sa ha saMvatsare jaayamaana iikSaaM cakre / mahaaviiryaa vaa iyaM yonir yaa maam adiidharata yad vai meto mahad evaabhvaM naanuprajaayeta yan maa tan naabhibhaved iti /27/ taaM pratiparaamRzyaaveSTyaacchinat / taaM yajnasya ziirSan pratyadadhaad ... /28/ (diikSaa, kRSNaviSaaNaa) aa-viz- see aaveza. aa-viz- of medhaa. RVKh 4.8.3 yaa medhaapsarassu gandharveSu ca yan manaH / daivii vaa maanuSii medhaa saa maam aa vizataad iha /3/ (medhaasuukta) aa-vRt- to denote the movement of the nakSatras. TS 5.4.1.4 purastaad anyaaH pratiiciir upadadhaati pazcaad anyaaH praaciis tasmaat praaciinaani ca pratiiciinaani ca nakSatraaNy aavartante. aa-vrazc- H. Krick, 1982, agnyaadheya, p. 268, n. 662: Das Verbum aa-vRzc- bezeichnet das Faellen mit einer Axt. Der abgeschlagene Ast wird vom Baum nicht mehr ernaehrt und muss verkuemmern. aa-vyadh- of a samidh, in the sapiNDiikaraNa. VaikhGS 5.14 [86,7] vaizvadevaaghaaraM zrapaNaM5 puurvavat tilodanasya vaizvadevaM hutvaa praaciinaaviitii viitihotra6m iti samidhaM kavyam aavidhya dagdhvaa. aa-yaj- Gonda, 1989, Prayer and Blessing, p. 7f. aa-yu- PW. 1) an sich ziehen, erfassen. aa-yu- the adhvaryu creeps while holding a darbhamuSTi. ManZS 2.3.6.4 vaag agregaa agre yaatv Rjugaa devebhyo yazo mayi dadhatii praaNaan pazuSu prajaaM mayi ca yajamaane cety adhvaryur agrato darbhamuSTim aayuvaanaH sarpati /4/ (agniSToma, bahiSpavamaana, sarpaNa) aabandha see alaMkaara. aabandha KausGS 2.1.25 yenaabandhenopanayiita aacaaryaadhiinaM tat /25/ (upanayana) (bhavatraata's commentary: aabandha aabharaNam. aabayu a substance to which AV 6.16 is addressed, which KauzS 30.1 identifies with mustard, is used to the cure of ophthalmia. Bloomfield, AV and GB, p. 61. aabhaa PW. f. Glanz, Licht. Sehr haeufig am Ende eines adj. comp. (f. aa) in Bed. Licht, Farbe, Aussehen. aabhaa the yoni of a kuNDa has the shape of a leaf of azvattha tree. skanda puraaNa 7.1.83.41d aagneyyaaM kaarayed kuNDaM hastamaatraM suzobhanam / mekhalaatrayasaMyuktaM yonyaazvatthadalaabhayaa /41/ (durgaapuujaa) aabharaNa cf. alaMkaara. aabharaNa Gonda. 1939. aabharaNa. New Indian Antiquary II: 69-75. Selected Studies, II, p. 172. aabharaNa one of objects of the daily benediction by the purohita. AVPZ 4.1.14-15 paryankam aasanaM khaDgaM dhvajaM chattraM sacaamaram / ratham azvagajaM zreSThaM dhanur varma zareSudhim /14/ aanjanaM gandhamaalyaani vastraaNy aabharaNaani ca / sarvaan chaantyudakenaitaan abhyukSyec caabhimantrayet /15/ (purohitakarmaaNi) aabharaNa kaazyapiiyakRSisuukti 761cd- jaambuunaadaiz ca rajataiH khanijair bhuupatiH kramaat /761/ samudraviiciijanitapraavalaiz caapi mauktikaiH / naanaabharaNajaalaani kalpayitvaa vizeSataH /762/ devebhyaH prathamaM dattvaa braahmaNebhyas tataH kramaat / svayaM dhRtvaa ca mahiSiiM praasaadapramadaa api /763/ tais tair aabharaNaiH kaamam alaMkRtya yathaakramam / paramaanandasaMpanno rakSayec ca mahiim imaam /764/ aabhicaarika see abhicaara. aabhicaarika Gonda, Vedic Literature, p. 281. aabhicaarika KauzS 47.1-49.27. aabhicaarika the fire for the abhicaara is used in a rite against a possession by pizaaca. KauzS 25.27 amaavaasyaayaaM sakRdgRhiitaan yavaan anapahataan apratiihaarapiSTaan aabhicaarikaM paristiirya taarSTaaghedhma aavapati /27/ aabhicaaruka susiddhikara suutra 15, R.W. Giebel's translation, pp. 185-189. aabhicaaruka aabhicaaruka rites are usually not to be performed. susiddhikarasuutra 7, Giebel's translation p. 145, ll. 17-21; p. 146, ll. 12-14; p. 148, ll. 3-10. aabhiira bibl. Bhandarkar, vaiSnavism zaivism, p. 37-38. A detailed informeation on the aabhiiras from the epics and the inscriptions. aabhiira bibl. Aditya Malik, 1993, Das puSkara-maahaatmya, pp. 65-67. aabhiira a country belonging to the southern part of the kuurmavibhaaga. bRhatsaMhitaa 14.12 kankaTakankaNavanavaasizibikaphaNikaarakonkaNaabhiiraaH / aakaraveNaavartakadazapuragonardakeralakaaH /12/ aabhiira a country belonging to the south-western part of the kuurmavibhaaga. bRhatsaMhitaa 14.18 pheNagiriyavanamaargarakarNapraaveyapaarazavazuudraaH /barbarakiraatakhaNDakravyaadaabhiiracancuukaaH /18/ aabhiira a country ruled by Saturn. bRhatsaMhitaa 16.30ab aanartaarbudapuSkarasauraaSTraabhiirazuudraraivatakaaH / aabhiira mbh 9.36.1 tato vinazanaM raajann aajagaama halaayudhaH / zuudraabhiiraan prati dveSaad yatra naSTaa sarasvatii /1/ (tiirthayaatraa of balaraama) aabhiirii Hazra, Records, p.121: Indra brought in gaayatrii, an aabhiirii girl, in the place of saavitrii, to the sacrificial hall of brahmaa. in the puSkaramaahaatmya in the padma puraaNa, sRSTi khaNDa. see also skanda puraaNa 7.1.165. As for the motif see kRSNaaveNyaamaahaatmya in the padma puraaNa 6.111. aabhiirii skanda puraaNa 7.1.37.19 tvam aasiid anyadehe tu aabhiirii pancabhartRkaa / sauraaSTraviSaye hiinaa devaM somezvaraM gataa. aabhiirii skanda puraaNa 7.3.12.3-6ab puraasiit kaacid aabhiirii viruupaa vikRtaananaa / lambodarii ca kugriivaa sthuuladantaziroruhaa /3/ ekadaa phalam aadaatuM bhramamaanaarbudaacale / maaghazuklatRtiiyaayaaM patitaa girinirghare /4/ divyamaalyaambaradharaa divyair angaiH samanvitaa / padmanetraa sukezaantaa sarvalakSaNalakSitaa / saa saMjaataa mahaaraaja tiirthasyaasya prabhaavataH / (ruupatiirthamaahaatmya) 10ab aabhiirii tridazaadhiiza tathaahaM bahubhartRkaa / aabhraazin Caland's Index of words to the baudhaayanasuutra, p. 41: 6.26 {188,4]; 6.29 [193,7]; 9.1 [265,14]; 9.5 [271,14f.], 10.1 [1,13]: ujjvalaM zobhaayuktam Viv.; prakaazavantam Ms. aabhraazin of a dhiSNya in the aagniidhra hut. BaudhZS 6.29 [193,4; 7] aagniidhraM drutvaa ... taM parimaNDalaM6 dhiSNyaM karoty athainaM sikataabhir aabhraazinaM karoty. (agniSToma, dhiSNya). aabhyudayikazraaddha see naandiimukha. aabhyudayikazraaddha see naandiimukhazraaddha. aabhyudayukazraaddha see naandiizraaddha. aabhyudayikazraaddha see vRddhizraaddha. aabhyudayikazraaddha bibl. A. Hillebrandt, 1897, Ritual-litteratur, pp. 92-93. naandiimukhaabhyudayazraaddha bibl. K. Karttunen, 1989-1990, "Medieval texts on the gRhya ritua of the jaiminiiya zaakhaa," Bulletin d'E'tudes Indiennes, no. 7-8: 146. aabhyudayikazraaddha bibl. Klaus Karttunen, 2005, "Studies in the gRhya prayogas of the jaiminiiya saamaveda: 4. naandiimukhaabhyudayazraaddha," in L. Goehler, ed., Indische Kultur im Kontext: Rituale, Texte und Ideen aus Indien und der Welt, Festschrift fuer Klaus Mylius, Wiesbaden: Harrassowitz Verlag, pp. 305-311. aabhyudayikazraaddha txt. ManZS 11.9.3 (vRddhizraaddha). aabhyudayikazraaddha txt. VaikhZS 1.4 [5,12-6,2] (abhyudayazraaddha). (at the beginning of the agnyaadheya) aabhyudayikazraaddha txt. ZankhGS 4.4.1-15. aabhyudayikazraaddha txt. AzvGS 2.5.13, 15. (v) aabhyudayikazraaddha txt. and vidhi. AzvGS 4.7.1 athaataH paarvaNe zraaddhe kaamya aabhyudayika ekoddiSTe vaa // aabhyudayikazraaddha txt. GobhGS 4.3.34-36. aabhyudayikazraaddha txt. JaimGS 1.6 [6,9-19]. This description appears between the puMsavana and the siimantonnayana. aabhyudayikazraaddha txt. BodhGS 3.12.2-5. 2: athaabhyudayikeSu ... . aabhyudayikazraaddha txt. BharGS 3.16. aabhyudayikazraaddha txt. AgnGS 2.3.2 [55,17-56,10]. (v) aabhyudayikazraaddha txt. VaikhGS 2.1-2 [21,1-4]. (v) aabhyudayikazraaddha txt. VaikhGS 6.2 [90,18-91,4]. aabhyudayikazraaddha txt. AzvGPA 3 [236,15-238,2]. (v) aabhyudayikazraaddha txt. AzvGPZ 2.19 [166,6-22]. (v) aabhyudayikazraaddha txt. BodhGPbhS 1.3.9-10, HirGZS 1.4.10 [45,18-22]. aabhyudayikazraaddha txt. BodhGZS 4.19 [374-375]. aabhyudayikazraaddha txt. HirGZS 1.3.6 [24,21-25,12]. aabhyudayikazraaddha txt. ParGSPZ [508,34-509,5]. The ceremony is called aabhyudayika: ParGSPZ [508,34] aabhyudayike pradakSiNam upacaaraH. (Caland, Ahnencult, p. 250) aabhyudayikazraaddha txt. and vidhi. yaajnavalkya smRti 1.250 evaM pradakSiNaavRtko vRddhau naandiimukhaan pitRRn / yajeta dadhikarkandhumizraan piNDaan yavaiH kriyaaH /250/ aabhyudayikazraaddha txt. agni puraaNa 117.38-43ab. aabhyudayikazraaddha txt. agni puraaNa 163.23 (after the zraaddha). (v) (n) aabhyudayikazraaddha txt. bhaviSya puraaNa 1.185.14-15ab (after the zraaddha). (v) (n) aabhyudayikazraaddha txt. garuDa puraaNa 1.219. aabhyudayikazraaddha txt. kuurma puraaNa 2.22.94-100. (v) aabhyudayikazraaddha txt. maarkaNDeya puraaNa 27.1-7. (v) aabhyudayikazraaddha txt. matsya puraaNa 17.65-71. (v) (m) aabhyudayikazraaddha txt. padma puraaNa 1.9.186cd-192. (v) aabhyudayikazraaddha txt. padma puraaNa 1.50. aabhyudayikazraaddha txt. viSNu puraaNa 3.13.1d-7ab (in the jaatakarma, saMskaara). (v) aabhyudayikazraaddha txt. viSNudharmottara puraaNa 1.142.14cd-18, contents. 142.14cd one who performs the naandiimukha obtains vRddhi, 15-16ab special rules at this zraaddha, 142.16cd-18 times of this zraaddha. (v) aabhyudayikazraaddha txt. ziva puraaNa 6.12.32-79ab(oMkaaraarthakathanaprasaMgaan naandiizraaddhabrahmayajnaadividhivarNanaM, praNavaarthaz ca saakSaat sadaaziva ity aadi kathanaM ca). (v) aabhyudayikazraaddha vidhi. AzvGS 2.5.13, 15 yugmaan vRddhipuurteSu /13/ .. pradakSiNam upacaaro yavais tilaarthaH /15/ aabhyudayikazraaddha vidhi. AgnGS 2.3.2 [55,17-56,10] athaato naandiimukhebhyaH pitRbhyaH puurvedyuH karma vyaakhyaasyaamaH / aapuuryamaaNapakSe puNye nakSatre zvaH kariSyaamiiti zvo bhuute vaannaM saMskRtya zuciin zrotriyaan braahmaNaan aamantrayate / zuci zuklam anaardram aacchaadya yajnopaviity apa aacamya caturvaaraM zuklaan baliin harati dadhitaNDulasurabhizuklaaH sumanasa iti / agnyaayatane praagagraan darbhaan saMstiirya teSv aSTau baliin dadaati agnaye somaaya prajaapataye vizvebhyo devebhyaH RSibhyo bhuutebhyaH pitRbhyaH sarvaabhyo devataabhyo namaH iti / haviSyam annaM braahmanebhyaH pradaapayati ca / dadhnaa maaSamatsyamaaMsabhakSyaazanam ity aparam / atha catuSTayam aadaaya vriihiyavapuSpasarSapaaNiiti saha tair evodakumbham aadaaya oM manaH samaadhiiyataaM prasiidantu bhavantaH ity uktvaa sapraNavanaandiimukhaaH pitaraH priiyantaam ity evaM yathaartham itare pratibruuyuH / aabhyudayikazraaddha vidhi. VaikhGS 2.1-2 [21,1-4] atha zaariireSu saMskaareSv RtusaMgamanavarjaM naandiimukhaM kuryaat / zvaH kartaasmiiti garbhaadhaanaadikriyaaM yad ahaH karoti tad ahar nandii bhavati tasyaa mukhaM sarvadevapitRdaivatyaM naandiimukham abhyudayazraaddham daivikavat karoti. aabhyudayikazraaddha vidhi. AzvGPA 3 [236,15-238,2] ([236,15-237,5]) athaabhyudayike / amuulaa darbhaaH / yugmaa braahmaNaaH / praaGmukho15 yajnopaviitii syaat / praaGmukhebhya udaGmukho dadyaat / udaGmukhebhyo vaa16 praaGmukhaH / dvau darbhau pavitre / sopayaamaani paatraaNi triiNy eva / zaM no17 deviir abhiSTaye ity (RV 10.9.4) anumantritaasu yavaan aavapati / yavo 'si somadevatyo gosave237,1 devanirmitaH / pratnavadbhiH prattaH puSTyaa naandiimukhaan pitRRn imaan lokaan priiNayaa hi2 naH svaahaa iti (AzvGS 4.7.8) / naandiimukhaaH pitaraH priiyantaam ity arghyanivedanam / naandii3mukhaaH pitara idaM vo 'rghyam ity arghyagrahaNaM visarjanaM ca / evam uttarayor api pitaamaha4prapitaamahayoH / (to be continued) aabhyudayikazraaddha vidhi. AzvGPA 3 [236,15-238,2] ([237,5-12]) (continued from above) nityaM caagnaukaraNam / svaahaakaareNa homaH syaat / ato devaa5 avantu naH ity (RV 1.22.16) anguSThagrahaNaM ca / idaM viSNur vicakrame ity (RV 1.22.17) anyatra /6 paavamaaniiH zaMvatiir aindriir apratirathaM ca zraavayet / bhuktaazayeSu piNDadaanam /7 aazayaan gomayenopalipya graagagraan kuzaan aastiirya alaMkRtya pRSadaajyamizreNa8 bhuktazeSeNa ekaikasya dvau dvau piNDau dadyaat / naandiimukhebhyaH pitRbhyaH pitaamahebhyaH9 prapitaamahebhyo maataamahebhyaH svaahaa ity upaaMzuuktvaa akSayyam ity uccaiH paatreNaalaMkRta10m udakumbham aadaaya dakSiNaM jaanv aacya upaasmai gaayataa naraH iti (RV 9.11.1) panca madhumatiiH11 zraavayet / (to be continued) aabhyudayikazraaddha vidhi. AzvGPA 3 [236,15-238,2] ([237,12-238,2]) (continued from above) akSann amiimadanta hi iti (RV 1.82.2) ca SaSThiim / madhu maniSye madhu12 janiSye madhu vakSyaami madhu vadiSyaami madhumatiiM devebhyo vaacan udyaasaM13 zuzruuSeNyaaM manuSyebhyas taM maa devaa avantu zobhaayai pitaro 'nu madantu14 iti (TS 3.3.2.g) / naandiimukhaaH pitaraH priiyantaam ity uccair visRjet / uktaM pradakSiNa238,1m upacaaro yavais tilaarthaH iti 'AzvGS 2.5.15) / sarvaM dvir dvir iti / yathaazakti dakSiNaa //2 aabhyudayikazraaddha vidhi. AzvGPZ 2.19 [166,6-22] ([166,6-13]) 19 aabhyudayikazraaddhe vizeSaH /6 athaabhyudayike naandiimukhaaH pitara ekaikasya yugmaa braahmaNaa amuuladarbhaa pradakSi7Nam upacaaro yavais tilaarthaH praaGmukho yajnopaviiti kuryaad Rjuun darbhaan aasanaM dakSiNato8 dadyaad arghyapaatraaNi praaksaMsthaani syuH / yavo 'si somadevatyo gosave devanirmitaH /9pratnavadbhiH prattaH puSTyaa nanndiimukhaan pitRRn imaaMl lokaan priiNayaa hi naH svaahaa iti10 yavaavapanaM naandiimukhaaH pitaraH priiyantam iti yathaalingaM sakRd arghyaM nivedya naandiimukhaaH pitara idaM vo arghyam iti pratyekaM vigRhya dattvaanumantraNaM dvir dvir gandhaadi12 dadyaat (to be continued) aabhyudayikazraaddha vidhi. AzvGPZ 2.19 [166,22-] ([166,13-18]) (continued from above) agnaye kavyavaahanaaya svaahaa somaaya pitRmate svaaheti paaNiSuuktavad dhomas tR13pteSuupaasmai gaayataa nara iti panca madhuumatiir akSann amiimadanteti zraavayed anaacaanteSu bhuktaa14zayaan upalipya praagagraan darbhaan aastiirya pRSadaajyamizreNa bhuktazeSeNaikasya dvau dvau piNDau15 dadyaat puurveNa mantreNa naandiimukhebhyaH pitRbhyaH svaaheti vaa / yathaalingam anyad udakenaanu16mantraNaadiicchanti neha piNDa ity anye / sarpiSi dadhy aanayati evam etat pRSadaajyam aaha /17 saMpannam iti visRjet (to be continued) aabhyudayikazraaddha vidhi. AzvGPZ 2.19 [166,22-] ([166,18-22]) (continued from above) saMpannam iti visRjet tad etat puMsavanaadiSv apatyasaMskaareSu agnyaadheyaadiSu zrauteSu ca puurteSu18 ca kriyate mahatsu puurvedyus tadahar alpeSu tad idam eke maatRRNaaM pRthak kurvanty atha pitRRNaaM19 tato maataamahaanaam iti tritayam icchanti tasmaaj jiivatpitaa sutasaMskaareSu maatRmaataama20hayoH kuryaat tasyaaM jiivatyaaM pitRmaataamahayoH kuryaap pitror jiivator maataamahasyaiva21 kuryaat triSu jiivatsu na kuryaat triSu jiivatsu na kuryaat /19/22 aabhyudayikazraaddha vidhi. BodhGPbhS 1.3.9-10, HirGZS 1.4.10 [45,18-22] athaapa aacamya baahyaabhyantarataH puuto medhyo yajniyo bhuutvaa vedakarmaaNi prayokSyan puurvedyur eva yugmaan braahmaNaan bhojayed iti naandiimukhaa evaitaa uktaa bhavanti /9/ teSu bhuktavatsu svadhaayai sthaane madhu maniSye madhu janiSye ity etad yajur japitvaa naandiimukhaaH pitaraH priiyantaam ity apo ninayati svadhaivaiSoktaa bhavati /10/ (daiva and pitrya) aabhyudayikazraaddha vidhi. agni puraaNa 163.23 evaM pradakSiNaM kRtvaa vRddhau naandiimukhaan pitRRn / yajeta dadhikarkandhumizraan piNDaan yavaiH kriyaa /23/ aabhyudayikazraaddha vidhi. bhaviSya puraaNa 1.185.14-15ab naandiimukhaaMs taan uddizya pitRRn panca dvijottamaan / bhojayed vidhivac chraaddhe vRddhizraaddhe pradakSiNam /14/ itthaM zraaddhadvayaM kuryaad vRddhau kazyapanandana / aabhyudayikazraaddha vidhi. kuurma puraaNa 2.22.94-100 puurvaahNe caiva kartavyaM zraaddham abhyudayaarthinaa / devavat sarvam eva syaad yavaiH kaaryaa tilakriyaa /94/ darbhaaz ca RjavaH kaaryaa yugmaan vai bhojayed dvijaan / naandiimukhaas tu pitaraH priiyantaam iti vaacayet /95/ maatRzraaddhaM tu puurvaM syaat pitRRNaam syaad anantaram / tato maataamahaanaaM tu vRddhau zraaddhatrayaM smRta, /96/ daivapuurvaM pradadyaad vai na kuryaad apradakSiNam / praaGmukho nirvapet piNDaan upaviitii samaahitaH /97/ puurvaM tu maataraH puujyaa bhaktyaa vai sagaNesvaraaH / sthaNDileSu vicitreSu pratimaasu dvijaatiSu /98/ puSpair dhuupaiz ca naivedyair gandhaadyair bhuuSaNair api / puujayitvaa maatRgaNaM kuryaac chraaddhatrayaM budhaH /99/ akRtvaa maatRyaagaM tu yaH zraaddhaM pariveSayet / tasya krodhasamaaviSTaa hiMsaam icchanti maataraH /100/ aabhyudayikazraaddha contents. maarkaNDeya puraaNa 27: 1-3 the aabhyudayikazraaddha as the naimittika zraaddha will be explained, 4 at the birth of a son or at the marriage, 5ab pitRs worshipped are called naandiimukhas, 5cd piNDas are offered together with haney and barley, 6ab the performer faces toward the north or the east, 6cd some say that the vaizvadeva is not performed, 7ab the even number of the braahmaNas are worshipped in the pradakSiNa way, 7cd it is a naimittika at the time of vRddhi. aabhyudayikazraaddha vidhi. maarkaNDeya puraaNa 27.1-7 madaalasovaaca // nityaM naimittikaM caiva nityanaiittikaM tathaa / gRhasthasya tridhaa karma tan nizaamaya putraka /1/ pancayajnaazritaM nityaM yad etat kathitaM tava / naimittikaM tathaa caanyat putrajanmakriyaadikam /2/ nityanaimittikaM jneyaM parvazraaddhaadi paNDitaiH / tatra naimittikaM vakSye zraaddham aabhyudayaM tava /3/ putrajanmani yat kaaryaM jaatakarma samaM naraiH / vivaahaadau ca kartavyaM sarvaM samyakkramoditam /4/ pitaraz caatra saMpuujyaaH khyaataa naandiimukhaas tu ye / piNDaaMz ca dadhisammisraan dadyaad yavasamanvitaan /5/ udaGmukhaH praaGmukho vaa yajamaanaH samaahitaH / vaizvadevavihiinaM tat ke cid icchanti maanavaaH /6/ yugmaaz caatra dvijaaH kaaryaas te puujyaaz ca pradakSiNam / etaM naimittikaM vRddhau tathaanyac caurdhvadaihikam /7/ aabhyudayikazraaddha vidhi. matsya puraaNa 17.65-71 tRtiiyam aabhyudayikaM vRddhizraaddhaM tad ucyate / utsavaanandasaMbhaare yajnodvaahaadimangale /65/ maataraH prathamaM puujyaaH pitaras tadanantaram / tato maataamahaa raajan vizve devaas tathaiva ca /66/ pradakSiNopacaareNa dadhyakSataphalodakaiH / praaGmukho nirvapet piNDaan duurvayaa ca kuzair yutaan /67/ saMpannam ity abhyudaye dadyaad arghyaM dvayor dvayoH / yugmaa dvijaatayaH puujyaa vastrakaartasvaraadibhiH /68/ tilaarthas tu yavaiH kaaryo naandiizabdaanupuurvakaH / maangalyaani ca sarvaaNi vaacayed dvijapuMgavaiH /69/ evaM zuudro 'pi saamaanyavRddhizraaddhe 'pi sarvadaa / namaskaareNa mantreNa kuryaad aamaannataH sadaa /70/ daanapradhaanaH zuudraH syaad ity aaha bhagavaan prabhuH / daanena sarvakaamaaptir asya saMjaayate yataH /71/ aabhyudayikazraaddha vidhi. padma puraaNa 1.9.186cd-192 tRtiiyam aabhyudayikaM vRddhizraaddhaM vidhiiyate /186/ utsavaanandasaMskaare yajnodvaahaadimangale / maataraH prathamaM puujyaaH pitaras tadanantaraM /187/ tato maataamahaa raajan vizve devaaz tathaiva ca / pradakSiNopacaareNa dadhyakSataphalodakaiH /188/ praaGmukho nirvapet piNDaan puurvaaMz caiva puraatanaan / saMpannam ity abhyudaye dadyaad arghaM dvayor dvayoH /189/ yugmaa dvijaatayaH puujyaa vastraakalpaambaraadibhiH / tilakaaryaM yavaiH kaaryaM tac ca sarvaanupuurvakaM /190/ mangalyaani ca sarvaaNi vaacayed dvijapuMgavaan / evaM zuudro 'pi saamaanyaM vRddhizraaddhaM ca sarvadaa /191/ namaskaareNa mantreNa kuryaad daanaani vai budhaH / daanaM pradhaanaM zuudrasya ity aaha bhagavaan prabhuH / daanena sarvakaamaaptis tasya saMjaayate yataH /192/ aabhyudayikazraaddha vidhi. viSNu puraaNa 3.13.1d-7ab ... chraaddham abhyudaye ca yat /1/ yugmaan devaaMz ca pitryaaMz ca samyak savyakramaad dvijaan / puujayed bhojayec caiva tanmanaa naanyamaanasaH /2/ dadhyakSatais sabadaraiH praaGmukhodaGmukho 'pi vaa / devatiirthena vai piNDaan dadyaat kaayena vaa nRpa / naandiimukhaH pitRgaNas tena zraaddhena paarthiva / priiyate tat tu kartavyaM puruSais sarvavRddhiSu /4/ kanyaaputravivaaheSu pravezeSu ca vezmanaH / naamakarmaNi baalaanaaM cuuDaakarmaadike tathaa /5/ siimantonnayane caiva putraadimukhadarzane / naandiimukhaM pitRgaNaM puujayet prayato gRhii /6/ pitRpuujaakramaH prokto vRddhaav eSa sanaatanaH / aabhyudayikazraaddha vidhi. viSNudharmottara puraaNa 1.142.14cd-18 vRddhau zraaddhaM naraH kurvan nityaM vRddhim upaaznute /14/ vRddhau samarcayed vidvaan nityaM naandiimukhaan pitRRn / vRddhizraaddheSu kartavyaas tilasthaane yavaas tathaa /15/ karkandhudadhisaMmizraaMs tathaa piNDaaMz ca nirvapet / acchinnanaabhyaaM kartavyaM zraaddhaM vai putrajanmani /16/ aazaucoparame kaaryam athavaapi naraadhipa / vivaahadivase zraaddhaM tathaa kaaryaM vicakSaNaiH /17/ vRddhizraaddhaM vidhaanena candra janmarkSam aazrite / zraaddhaM prayatnaat kartavyaM bhuutikaamena paarthiva /18/ aabhyudayikazraaddha contents. ziva puraaNa 6.12.32-79ab: 32-34 assent of the guru, 35-36 preparatory acts and the invitation of the guru, 37-42 various zraaddhas and deities or ancestors to be worshipped, 43-45 washing of the feet of the braahmaNas, 46 namaskaara, 47 praaNaayaama, 48-49 saMkalpa, 50-52 varaNa, 53-57ab puujaa of the braahmaNas, 57cd-59 saMvaada, 60-62ab giving of food to the braahmaNas, 62cd-63 homa, 64-65 saMpuurNakaraNa*, 66-67 praarthanaa, 68 recitation of mantras during the bhojana, 69 uttaraapozaNa?, 70-76 piNDadaana, 77 dhyaana of sadaaziva, 78 dakSiNaa and visarjana, 79ab disposal of the piNDas. aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (32-36) sarvazaastraarthatattvajnaM vedaantajnaanapaaragam / aacaaryam upagacchet sa yatir matimataaM varam /32/ tatsapiipam upavrajya yathaavidhi vicakSaNaH / diirghadaNDapraNaamaadyais toSayed yatnatas sudhiiH /33/ yo gurus sa zivaH prokto yaz zivas sa gurus smRtaH / iti nizcitya manasaa svavicaaraM nivedayet /34/ labdhaanujnas tu guruNaa dvaadazaahaM payovratii / zuklapakSe caturthyaaM vaa dazamyaaM vaa vidhaanataH /35/ praataH snaatvaa vizuddhaatmaa kRtanityakriyas sudhiiH / gurum aahuuya vidhinaa naandiizraaddhaM samaarabhet /36/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (37-42) vizve devaaH satyavasusaMjnaavantaH prakiirtitaaH / devazraaddhe brahmaviSNumahezaaH kathitaas trayaH /37/ RSizraaddhe tu saMproktaa devakSetramanuSyajaaH / devazraaddhe tu vasurudraadityaas saMprakiirtitaaH /38/ catvaaro maanuSazraaddhe sanakaadyaa muniizvaraaH / bhuutazraaddhe panca mahaabhuutaani ca tataH param /39/ cakSuraadiindriyagraamo bhuutagraamaz caturvidhaH / pitRzraaddhe pitaa tasya pitaa tasya pitaa trayaH /40/ maatRzraaddhe maatRpitaamahyau ca prapitaamahii / aatmazraaddhe tu catvaara aatmaa pitRpitaamahau /41/ prapitaamahanaamaa ca sapatniikaaH prakiirtitaaH / maataamahaatmakazraaddhe trayo maataamahaadayaH /42/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (43-49) pratizraaddhaM braahmaNaanaaM yugmaM kRtvopakalpitaan / aahuuya paadau prakSaalya svayam aacamya yatnataH /43/ samastasaMatsamavaaptihetavaH samutthitaapatkuladhuumaketavaH / apaarasaMsaarasamudrasetavaH punantu maaM braahmaNapaadareNavaH /44/ aapadghnadhvaantasahasrabhaanavaH samiihitaarthaarpaNakaamadhenavaH / samastatiirthaambupavitramuurtayo rakSantu maaM braahmaNapaadapaaMsavaH /45/ iti japtvaa namaskRtya saaSTaangaM bhuvi daNDavat / sthitvaa tu praaGmukhaH zaMbhoH paadaabjayugalaM smaran /46/ sapavitrakaraz zuddha upaviitii dRDhaasanaH / praaNaayaamatrayaM kuryaac chrutvaatithyaadikaM punaH /47/ matsaMnyaasaangabhuutaM yad vizvedevaadikaM tathaa / zraaddham aSTavidhaM maataamahaantaM paarvaNena vai /48/ vidhaanena kariSyaami yuSmadaajnaapurassaram / evaM vidhaaya saMkalpaM darbhaan uttaras tyajet /49/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (50-57ab) upaspRzyaapa utthaaya varaNakramam aarabhet / pavitrapaaNiH saMspRzya paaNii braahmaNayor vadet /50/ vizvedevaartha ityaadi bhavadbhyaaM kSaNa ity api /51/ prasaadaniiya ityantaM sarvatraivaM vidhikaramaH / evaM samaapya varaNaM maNDalaani prakalpayet /52/ udag aarabhya daza ca kRtvaabhyarcanam akSataiH / teSu krameNa saMsthaapya braahmaNaan paadayoH punaH / vizvedevaadinaamaani sasaMbodhanam uccaret / idaM vaH paadyam iti sakuzapuSpaakSatodakaiH /54/ paadyaM dattvaa svayam api kSaalitaanghrir udaGmukhaH / aacamya yugmakLptaaMs taan aasaneSuupavezya ca /55/ vizvedevasvaruupasya braahmaNasyedam aasanam // iti darbhaasanaM dattvaa darbhapaaNis svayaM sthitaH /56/ asmin naandiimukhazraaddhe vizvedevaartha ity api / aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (57cd-63) bhavadbhyaaM kSaNa ity uktvaa kriyataam iti saMvadet /57/ praapnutaam iti saMprocya bhavantaav iti saMvadet / vadetaaM praapnuyaaveti tau ca braahmaNapuMgavau /58/ saMpuurNam astu saMkalpasiddhir astv iti taan prati / bhavanto 'nugRhNantv iti praarthayed dvijapuMgavaan /59/ tataz zuddhakadalyaadipaatreSu kSaaliteSu ca / annaadibhojyadravyaaNi dattvaa darbhiH pRthak pRthak /60/ paristiirya svayaM tatra pariSicyodakena ca / hastaabhyaam avalambyaatha paatraM pratyekam aadaraat /61/ pRthivii te paatram ityaadi kRtvaa tatra vyavasthitaan / devaadiiMz ca caturthyantaan anuudyaakSatasaMyutaan /62/ udag grhiitvaa svaaheti devaarthe 'nnaM yajet punaH / na mameti vaded ante sarvatraayaM vidhikaramaH /63/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (64-69) yatpaadapadmasmaraNaad yasya naamajapaad api / nyuunaM karma bhavet puurNaM taM vande saambam iizvaram /64/ iti japtvaa tato bruuyaan mayaa kRtam idaM punaH / naandiimukhazraaddham iti yathoktaM ca vadet tataH /65/ asviti(>astv iti??) bruuteti ca taan prasaadya dvijapuMgavaan / visRjya svakarasthodakaM praNamy bhuvi daNDavat /66/ utthaaya ca tato bruuyaad amRtaM bhavatu dvijaan / praarthayec ca paraM priityaa kRtaanjalir udaaradhiiH /67/ zriirudraM camakaM suuktaM pauruSaM ca yathaavidhi / citte sadaazivaM dhyaatvaa japed brahmaaNi panca ca /68/ bhojanaante rudrasuuktaM kSamaapayya dvijaan punaH / tanmantreNa tato dadyaad uttaraapozanaM puraH /69/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (70-76) prakSaalitaanghrir aacamya piNDasthaanaM vrajet tataH / aasiinaH praaGmukho maunii praaNaayaamatrayaM caret /70/ naandiimukhoktazraaddhaangaM kariSye piNDadaanakam / iti saMkalpya dakSaadi samaarabhyodakaantikam /71/ nava rekhaaH samaalikhya praagagraan dvaadaza kramaat / saMstiirya darbhaan dakSaadidevaadisthaanapancakam /72/ tuuSNiiM dadyaat saakSatodaM triSu sthaaneSu ca kramaat / sthaaneSv anyeSu maatRSu maarjayantaas tataH param /73/ atreti pitaraH pazcaat saakSatodaM samarcya ca / dadyaat tataH krameNaiva devaadisthaanapancake /74/ tattaddevaadinaamaani caturthyantaany udiirya ca / piNDatrayaM tato dadyaat pratyekaM sthaanapanacake /75/ svagRhyoktena maargeNa dadyaat piNDaan pRthak pRthak / dadyaad idaM saakSataM ca pitRsaanguNyahetave /76/ aabhyudayikazraaddha vidhi. ziva puraaNa 6.12.32-79ab (77-79ab) dhyaayet sadaazivaM devaM hRdayaambhojamadhyataH / tatpaadapadmasmaraNaad(>yatpaadapadmasmaraNaad??ziva puraaNa 6.12.64a) iti zlokaM paThan punaH /77/ namaskRtya braahmaNebhyo dakSiNaaM ca svazaktitaH / dattvaa kSamaapayya ca taan visRjya ca tataH kramaat /78/ piNDaan utsRjya gograasaM dadyaan nocej jale kSipet / aabhyudayikazraaddha note, the aabhyudayikazraaddha is a naimittika zraaddha. maarkaNDeya puraaNa 27.3 nityanaimittikaM jneyaM parvazraaddhaadi paNDitaiH / tatra naimittikaM vakSye zraaddham aabhyudayaM tava /3/ aabhyudayikazraaddha note, the maatRs are worshipped at first. AVPZ 44.1.5 aabhyudayikaM maatRpuurvakaM puMsavanaadiSu saMskaareSu /5/ aabhyudayikazraaddha note, the time of the performance: zuklapakSa, caturthii or dazamii. ziva puraaNa 6.12.35cd labdhaanujnas tu guruNaa dvaadazaahaM payovratii / zuklapakSe caturthyaaM vaa dazamyaaM vaa vidhaanataH /35/ praataH snaatvaa vizuddhaatmaa kRtanityakriyas sudhiiH / gurum aahuuya vidhinaa naandiizraaddhaM samaarabhet /36/ aabhyudayikazraaddha note, the time of the performance: various occasions of its performance. BodhGZS 5.2.13 puMsi naamaannacaulopasnaanapaaNigraheSu ca / agnyaadhaane ca some ca dazasv abhyudayaM smRtam / aabhyudakyizraaddha note, the time of the performance: various occasions of its performance. maarkaNDeya puraaNa 27.4 putrajanmani yat kaaryaM jaatakarma samaM naraiH / vivaahaadau ca kartavyaM sarvaM samyakkramoditam /4/ aabhyudayikazraaddha note, the time of the performance: various occasions. nandapaNDita on viSNu smRti 77.6 [780,3-15] abhyudayaH putrajanmaadiH / yathaaha gaargyaH: garbhaadhaane puMsavane siimantonnayane tathaa / jaatakarmaananaalokanaamaniSkramaNaadiSu // annapraazanacuuDaasu tathopanayane 'pi ca / vedavrate samaavRttau vivaahe putrakaamyayoH // gRhapraveze caadhaane yajne navyaannabhojane / devaaraamataDaagaadipratiSThaasuutsaveSu ca // mahaadaaneSu sarveSu paakayajnakriyaasu ca / aazramagrahaNe caiva homeSTyaarambhayor api // vaizvadevaarambhaNe copaakarmotsargayor api / diikSaadiSu ca sarveSu naandiizraaddhaM samaacaret // iti / aabhyudayikazraaddha note, the time of the performance: on the occasion of vRddhi. agni puraaNa 163.23b evaM pradakSiNaM kRtvaa vRddhau naandiimukhaan pitRRn / yajeta dadhikarkandhumizraan piNDaan yavaiH kriyaa /23/ aabhyudayikazraaddha note, the time of the performance: on the occasion of vRddhi. bhaviSya puraaNa 1.185.15ab itthaM zraaddhadvayaM kuryaad vRddhau kazyapanandana / aabhyudayikazraaddha note, the time of the performance: on the day of the saMskaaras. AVPZ 44.1.5 aabhyudayikaM maatRpuurvakaM puMsavanaadiSu saMskaareSu /5/ aabhyudayikazraaddha note, the time of the performance: on the day of the saMskaaras. brahma puraaNa 220.13 vRddhizraaddhaM ca kartavyaM jaatakarmaadikeSu ca / tatra yugmaan dvijaan aahur mantrapuurvaM tu vai dvijaaH /13/ (zraaddha) aabhyudayikazraaddha note, the time of the performance: when the sun stands in the kanyaa raazi. brahma puraaNa 220.43-44 kanyaaraazigate suurye phalam atyantam icchataa / yaan yaan kaamaan abhidhyaayan kanyaaraazigate ravau /43/ zraaddhaM kurvanti manujaas taaMs taan kaamaaMl labhanti te / naandiimukhaanaaM kartavyaM kanyaaraazigate ravau /44/ (zraaddha) aabhyudayikazraaddha note, the time of the performance: before the aaraamaadipratiSThaa. AzvGPZ 4.10 [180,2-3] athaaraameSv apy evam / vizeSas tu svastivaacananaandiizraaddhavedikuNDamaNDapaRtvigaacaa2ryavaraNaadi puurvavat kRtvaa. aabhyudayikazraaddha note, the time of the performance: before the arkodvaaha. BodhGZS 5.5.2 puurvapakSe puNye nakSatre puurvaahNe brahmasamuuhe graamaat praaciiM vodiiciiM vaa dizam upaniSkramya yatraiko baalo 'rko bhavati tasyottarata upalipya svayaM snaatvaarkaM ca snaapayitvaa paadau prakSaalyaacamyaalaMkRtya tantreNa naandiimukhaM kRtvaa svastisuuktaM vaacayitvaa yat kiM cid dhiraNyaM gRhiitvaa aasatyena iti japitvaa braahmaNebhyo dattvaalaMkRtvaarkaM spRSTvaadityam upatiSThate suuryo deviim iti pancabhiH /2/ aabhyudayikazraaddha note, the time of the performance: before the performance of the dhvajaaropaNa. bRhannaaradiiya puraaNa 18.11c. aabhyudayikazraaddha note, the time of the performance: before the pippalodyaapana/azvatthapratiSThaa. HirGZS 1.7.4 [99,1] naandiizraaddhaM prakartavyaM pippalodyaapanaavidhau /99,1 navagrahamakhaM caadau vidadhiita yathaavasu //2 sahasraparNasaMpattau satyaaM bodhitaror dhruvam /3 jaatakarmaadikaM kuryaad godaanaavadhikaM tataH //4 kaaryam udyaapanaM nuunaM vivaahavidhivan naraiH /5 aabhyudayikazraaddha note, the time of the performance: before the performance of the main rites in the setubandhana. bhaviSya puraaNa 2.3.16.7cd kuryaac chraaddhaM paradine vasudhaaraapuraHsaram /7/ varayed atha aacaaryaM hotaaraM nRvaraz caret / aabhyudayikazraaddha note, the time of the performance: before the snaana in the gautamii/godaavarii. brahma puraaNa 76.18cd maharSe zRNu sarvaM ca vidhiM godaavariibhavam / puurvaM naandiimukhaM kRtvaa dehazuddhiM vidhaaya ca /18/ braahmaNaan bhojayitvaa ca teSaam aajnaaM pragRhya ca / (gautamiimaahaatmya, snaanavidhi) aabhyudayikazraaddha note, the time of the performance: on the day of the tulasiipratiSThaa with the maatRpuujaa beforehead. bhaviSya puraaNa 2.3.15.9ab tataH zraaddhaM samaapyaiva maatRpuujaapuraHsaram / aacaaryaM varayet puurvaM gandhaadyaiH kusumair api /9/ aacaarya eva hotaa syaad brahmaaNaM ca sadasyakam / aabhyudayikazraaddha note, the time of the performance: a zraaddha is to be performed at the end of the pratiSThaa. bhaviSya puraaNa 2.3.13.4cd aadau zraaddhaM na kartavyaM pratiSThaante vidhiiyate /4/ (kuupapratiSThaa) aabhyudayikazraaddha note, on the day of aabhyudayikazraaddha/naandiimukha pratisarabandha is performed. BodhGZS 1.15.2 athaataH pratisarabandhaM vyaakhyaasyaamaH /1/ yasmin dine naandiimukhaM kuryaat tasyaaM raatryaaM pradoSaante pratisaram aarabheta /2/ (pratisarabandha) aabhyudayikazraaddha note, the number of braahmaNas: in even number. AzvGS 2.5.13 yugmaan vRddhipuurteSu /13/ aabhyudayikazraaddha note, the number of braahmaNas: in even number. GobhGS 4.3.34 vRddhipuurteSu yugmaan aazayet /34/ aabhyudayikazraaddha note, the number of braahmaNas: in even number. VarGP 9.3 ... prayugmaan pradakSiNaM vRddhipuurveSv(>vRddhipuurteSv??) aamantrya braahmaNaan puurvedyur /3/ aabhyudayikazraaddha note, the number of braahmaNas: in even number. brahma puraaNa 220.13 vRddhizraaddhaM ca kartavyaM jaatakarmaadikeSu ca / tatra yugmaan dvijaan aahur mantrapuurvaM tu vai dvijaaH /13/ (zraaddha) aabhyudayikazraaddha note, the number of braahmaNas: two for daiva, three for pitrya and one adhvaryu. bhaviSya puraaNa 1.185.19 dvau daive 'tharvaNau viprau praaGmukhaav upavezayet / pitrye triin udagaasyaaMz ca vRddhau caadhvaryusaMgamaan /19/ aabhyudayikazraaddha note, the number of braahmaNas: five (two for daiva, three for pitrya). bhaviSya puraaNa 1.185.14b naandiimukhaaMs taan uddizya pitRRn panca dvijottamaan / bhojayed vidhivac ... /14/ aabhyudayikazraaddha note, pradakSiNa. AzvGS 2.5.15 pradakSiNam upacaaro /15/ aabhyudayikazraaddha note, pradakSiNa. GobhGS 4.3.35 pradakSiNam upacaaraH /35/ aabhyudayikazraaddha note, pradakSiNa, cf. agni puraaNa 163.23a evaM pradakSiNaM kRtvaa vRddhau naandiimukhaan pitRRn / yajeta dadhikarkandhumizraan piNDaan yavaiH kriyaa /23/ aabhyudayikazraaddha note, pradakSiNa. bhaviSya puraaNa 1.185.14d naandiimukhaaMs taan uddizya pitRRn panca dvijottamaan / bhojayed vidhivac chraaddhe vRddhizraaddhe pradakSiNam /14/ aabhyudayikazraaddha note, yavas are used instead of tilas. AzvGS 2.5.15 yavair tilaarthaH /15/ aabhyudayikazraaddha note, yavas are used instead of tilas. GobhGS 4.3.36 yavais tilaarthaH /36/ aabhyudayikazraaddha note, yavas are used instead of tilas, cf. agni puraaNa 163.23d evaM pradakSiNaM kRtvaa vRddhau naandiimukhaan pitRRn / yajeta dadhikarkandhumizraan piNDaan yavaiH kriyaa /23/ aabhyudayikazraaddha note, a performer of the aabhyudayika should perform the grahayajna. AzvGPZ 2.1 [153,11-14] sadya udbhuuteSu maanga11lyaadiSv aabhyudayikaM kariSyamaaNo grahayajnaM kuryaad aabhyudayika hi zaantikarma yadi12 tadaanukuulyakaamaH kaamaM praag abhyudayaat saptaahaantaritaat kuryaat taM daza paraahutiiH svayam ekaH13 kuryaad uurdhvam aapancazataM. aabhyudayikazraaddha note, other occasions: at the beginning of the candradarzana. KauthGS 11 [17,11] tataz candradarzam / jananaad dazaraatraat pare 'hni tasmi9n nakSatre taM kumaaraM snaapitaM vaitaduurdhvaM himaaMzudarzanaM tadabhaave10 'darzanaM kRtvaa karma kuryaat kathaM vakSyaami naandiimukhaM puurve 'hani11 tataH pare 'hany uSasi snaatvaa yajamaanaz caturasraM sthaNDilaM upalipya12. (candradarzana) aabrahmastambaparyanta skanda puraaNa 1.1.33.69a. cf. brahmaadistambaparyanta. aacaama comm. on AzvGS 2.5.5: odanaagragravaM praahur aacaamaM hi maniiSiNaH / gauDii maadhvii ca paiSTii ca suraa tu trividhaa smRtaa // aacaama given to the female ancestors as a oblation in the zraaddha/anvasTakya. AzvGS 2.5.5 hutvaa madhumanthavarjaM pitRbhyo dadyaat /4/ striibhyaz ca suraa caacaamam ity adhikam /5/ aacaara see dezaacaara, for the different kinds of practices of various groups of the people. aacaara see practice. aacaara see sadaacaara. aacaara see zriikula: aacaaras of the zriikula. aacaara bibl. J. D. M. Derrett, Religion, law and the state of India, pp. 156 ff. aacaara the aacaara is pramaaNa and the zrotriya is the performer of the aacaara. BodhGPbhS 1.1.24-28, HirGZS 1.4.8 [43,17-26] naakriyo braahmaNo naasaMskaaro dvijo naavidvaan vipro naitaiH hiinaz zrotriyo naazrotriyasya yajna iti /24/ tasmaad aacaaraH pramaaNaM saMsthaa aacaaraH kriyaa saMtatir iti nityaabhaavaat /25/ tasmaad yaH kaz cana kriyaavaan sataam anumataacaaras sa zrotriya eva vijneyaH /26/ athaapy udaaharanti -- niSeke garbhasaMskaare jaatakarmakriyaasu ca / vidhivat saMskRtaa mantraiz ciirNavratasamaapanaaH // zrotriyaa iti te jneyaaz zaakhaapaaraaz ca ye dvijaaH / vidhivad gRhya ye paaNim Rtau ciirNavrataav ubhau // mantravat saMprayoge tau braahmaNyam garbham aadadhuH // iti /27/ tasmaad aacaaraH pramaaNam /28/ (RNatraya, yajna) aacaara prazaMsaa, txt. VasDhS 6.1-9: aacaaraprazaMsaa. aacaara prazaMsaa, txt. manu smRti 1.108-110. aacaara prasaMsaa, txt. bhaviSya puraaNa 1.193: aacaaraprazaMsaayaaM dantakaaSThavidhivarnaNam. aacaara prazaMsaa. deviibhaagavata puraaNa 11.1.10-15 aacaaraal labhate caayur aacaaraal labhate prajaaH / aacaaraad annam akSayyam aacaaro hanti paatakam /10/ aacaaraH paramo dharmo nRNaaM kalyaaNakaarakaH / iha loke sukhii bhuutvaa paratra labhate sukham /11/ ajnaanaandhajanaanaaM tu mohitair bhraamitaatmanaam / dharmaruupo mahaadviipo muktimaargapradarzakaH /12/ aacaaraat prapyate zraiSThyam aacaaraat karma labhyate / karmaNo jaayate jnaanam iti vaakyaM manoH smRtam /13/ sarvadharmavariSTho 'yam aacaaraH paramaM tapaH / tad eva jnaanam uddiSTaM tena sarvaM prasaadhyate /14/ yas tv aacaaravihiino 'tra vartate dvijasattamaH / sa zuudravad bahiSkaaryo yaathaa zuudras tathaiva saH /15/ aacaara prazaMsaa. padma puraaNa 1.49.75cd-78ab aacaaraal labhate caayur aacaaraal labhate sukham /75/ aacaaraat svargamokSaM ca aacaaro hanty alakSaNam / anaacaaro hi puruSo loke bhavati nanditaH /76/ duHsvabhaagii ca satataM vyaadhito 'lpaayur eva ca / narake niyataM vaaso hy anaacaaraan narasya ca /77/ aacaaraac ca paraM lokam aacaaraM zRNuta tattvataH / (aahnika) aacaara in the bRhannaaradiiya puraaNa. bibl. Hazra, upapuraaNa 1, 329-330. aacaara txt. saura puraaNa 17. aacaara txt. viSNudharmottara puraaNa 3.233. aacaara txt. viSNudharmottara puraaNa 3.271. aacaarabhuuSaNa of tryambaka oka, ed. by hari naaraayaNa aapaTe, = Ananda Ashrama Sanskrit Series, 57, Poona: Ananda Ashrama, 1908. aacaaradinakara of vardhamaanasuuri, composed in saMvat 1468 (1411-12 A.D.), 1923. (Kane 2: 321.) aacaarya see aacaaryaadhiina. aacaarya see dezika. aacaarya see guru. aacaarya see honorable person. aacaarya see zuzruuSaa for the parents and aacaarya. aacaarya as a main officiating priest. see diikSaa: the priest himself undertakes it. aacaarya bibl. Kane, P. V. 1942. "The Meaning of aacaaryaaH." Annals of the Bhandarkar Oriental Research Institute, 23: 206-13. aacaarya bibl. Kane 2: 321-325. aacaarya bibl. J. Gonda, 1965, Change and Continuity, pp. 235-237. aacaarya bibl. M. Hara, 1980, "Hindu Concept of Teacher, Sanskrit guru and aacaarya," in M. Nagatom, B.K. Matilal, J.M. Masson and E. Dimock (eds.), Sanskrit and Indian Studies, pp.93-118, Dordrecht/Boston/London: D.Reidel Publishing Company. aacaarya bibl. Be'le`ne Brunner, 1988, "L'aacaarya zivaite : du guru au gurukkal," Bulletin d'Etudes Indiennes, 6: 145-176. aacaarya three verses on the aacaarya. AV 11.5.14-16 = PS 16.154.3-6. M. Kajihara, 2002, The brahamcaarin in the Veda, p. 139. aacaarya identified with death and varuNa. AV 11.5.14; PS 16.154.3 aacaaryo mRtyur varuNaH somo oSadhayaH payaH / jiimuutaa aasant satvaanas tair idaM svar aabhRtam // aacaarya who accepted a braahmaNa as brahmacaarin cannot do maithuna. ZB 11.5.4.16-17 tad aahuH / na braahmaNaM brahmacaryam upaniiya mithunaM cared garbho vaa eSa bhavati yo brahmacaryam upaiti ned imaM braahmaNaM viSiktaad retaso janayaaniiti /16/ tad u vaa aahuH / kaamam eva cared dvayyo vaa imaaH prajaaH daivyaz caiva maanuSyaz ca taa vaa imaa maanuSyaH prajaaH prajananaat prajaayante chandaaMsi vai daivyaH prajaas taani mukhato janayate tata etaM janayate tasmaad u kaakam eva caret /17/ aacaarya a vrata is imposed on the aacaarya: at the beginning of the zukriyavrata the aacaarya does not eat maaMsa. ZankhGS 2.11.6 = KausGS 2.7.5 ahoraatraM brahmacaryam upetyaacaaryo 'maaMsaazii brahmacaarii // In the zukriyavratakarma. aacaarya a vrata is imposed on the aacaarya: the aacaarya, being brahmacaarii, should not eat meat and should not see certain things. ZankhGS 2.12.8-10 aacaaryo 'maaMsaazii brahmacaarii /8/ triraatre nirvRtte raatryaaM vaa graamaan niSkraaman naitaan iikSetaanadhyaayaan /9/ pizitaamaM caNDaalaM suutikaaM rajasvalaaM tedanim apahastakaan zmazaanaM sarvaani ca zavaruupaaNi yaany aasye na pravizeyuH svasya vaasaan nirasan /10/ (vedavrata) aacaarya a vrata is imposed on the aacaarya: at the beginning of the uddiikSaNikaa the aacaarya does not eat meat. ZankhGS 2.12.8 aacaaryo 'maaMzaazii brahmacaarii // In the uddiikSaNikaa. aacaarya a vrata is imposed on the aacaarya: in the svaadhyaayaaraNyakaniyama the aacaarya does not eat maaMsa. ZankhGS 6.1.2 ahoraatraM brahmacaryam upetyaacaaryo 'maaMsaazii // aacaarya a vrata is imposed on the aacaarya: the aacaarya, being brahmacaarin, does not eat meat and does not see certain things. KausGS 2.7.23 aacaaryo 'maaMsaazii brahmacaarii graamaan niSkraaman naitaaniikSetaanadhyaayaan spRzataamuM(/pizitaamaM) caNDaalaM suutikaaM tejaniim apahastakaaM zmazaanaM sarvaaNi ca zyaamaruupaaNi yaany aasye na pravizeyuH /23/ (vedavrata/zukriyabrahmacarya) aacaarya the brahmacaarin's attitude toward the aacaarya, see guruzuzruuSaa. aacaarya zrotriya can not become aacaarya, even if he is adhyaapaka, when he is possessed by four vinaayakas. ManGS 2.14.18 etaiH khalu vinaayakair aaviSTaa raajaputraa lakSanavanto raajyaM na labhante /14/ kanyaaH patikaamaa lakSaNavatyo bhartRRn na labhante /15/ striyaH prajaakaamaa lakSaNavatyaH prajaaM na labhante /16/ striiNaam aacaaravatiinaam apatyaani kriyante /17/ zrotriyo 'dhyaapaka aacaaryatvaM na praapnoti /18/ adhyetRRNaam adhyayene mahaavighnaani bhavanti /19/ vaNijaaM vaNikpatho vinazyati /20/ kRSikaraaNaaM kRSir alpaphalaa bhavati /21/ aacaarya as an officating priest. ManGS 2.14.30 adhiSThite 'rdharaatra aacaaryo grahaan upatiSThate .... . In the vinaayakazaanti. aacaarya one sympton of those who are possessed by vinaayakas. In the vinaayakazaanti. ManGS 2.14.18 zrotriyo 'dhyaapaka aacaaryatvaM na praapnoti /18/ aacaarya zrotriyas do not become aacaarya, even if they are adhyaapaka, when they are possessed by four vinaayakas. zaantikalpa 4, JAOS 1913, p. 269 (4.6) etaiH khalu vinaayakair gRhiitaa raajaputraa raajyakaamaa raajyaM na labhante kanyaaH patikaamaaH patiM na labhante striyaH putrakaamaaH putraan na labhante zrotriyaa adhyaapakaa aacaaryatvaM na labhante 'dhyetRRNaam adhyayanaani mahaavighnakaraaNi bhavanti kRSataaM kRSir alpaphalaa bhavati vaNijaaM vaaNijyam alpaphalaM bhavati /6/ (vinaayakazaanti) aacaarya whatever the boy wears belongs to the teacher. ZankhGS 2.1.25 yenaabaddhenopanayetaacaaryaadhiinaM tat /25/ aacaarya vara is given to the aacaarya in the vivaaha. ParGS 1.8.14-18 aacaaryaaya varaM dadaati /14/ gaur braahmaNasya varaH /15/ graamo raajanyasya /16/ azvo vaizyasya /17/ adhirathaM zataM duhitRmate /18/ aacaarya vara is given to the aacaarya at the end of the cremation. GautPS 1.3.23 tuuSNiiM pradakSiNaM kRtvaa /22/ aacaaryaaya varaM dadaati /23/ (pitRmedha, dahanavidhi) aacaarya in case when a brahmacaarin have several aacaaryas. ManGS 1.1.3 yad enam upeyaat tad asmai dadyaad bahuunaaM yena saMyuktaH /3/ (brahmacaaridharma) aacaarya one of the persons whose pitRmedha one should perform. BaudhPS 1.17 [29,7] pitur maatur aacaaryasya vaa kriyeta. aacaarya a snaatakadharma: snaataka's attitute toward his aacaarya: not to abandon him without command or assent. ZankhGS 4.11.23-25 na virahayed aacaaryam /23/ anyatra niyogaat /24/ anujnaato vaa /25/ (see guruzuzruuSaa) aacaarya a snaatakadharma: snaataka's attitute toward his aacaarya: not to abandon him without command or assent. KausGS 3.11.55-56 na virahed aacaaryam anyatra niyogaat /55/ anujnaato vaa /56/ (see guruzuzruuSaa) aacaarya a snaatakadharma: how to salute him (abhivaadana). ZankhGS 4.12.1-6 ahar-ahar aacaaryaayaabhivaadayeta /1/ gurubhyaz ca /2/ sametya zrotriyasya /3/ proSya pratyetyaazrotriyasya /4/ asaav aham bho3 ity aatmano naamaadizya vyatyasya paaNii /5/ asaav ity asya paaNii saMgRhyaaziSam aazaaste /6/ aacaarya a snaatakadharma: how to salute him (abhivaadana). KausGS 3.11.1-5 ahar-ahar aacaaryaayaabhivaadayiita /1/ abhigamya gurubhyaz ca /2/ sametya zrotriyaaya proSya pratyetyaazrotriyaaya /3/ asaav ahaM bho ity aatmano naama nirdizya vyatyasya paaNii dakSiNena dakSiNaM savyena savyaM dakSiNottaraabhyaaM paanibhyaam upasaMgRhya paadau /4/ asaa u ity asya paaNii saMgRhya aaziSam aazaaste /5/ aacaarya as a main officiating priest. AzvGPZ 2.1 [153,14-16] catvaara RtvijaH syur aazataM varam aSTau navama aacaaryaH svayam eva vaa yadi svayam aacaaryaH syaat tadbhaagaM kalpavide dadyaat taan vidhivad varayitvaarhayed aacaarya aadityaaya juhuyaat itarebhya itare puurvottaratantram aacaaryaH kuryaad itare 'nvaarabheran. In the grahayajna. aacaarya what the aacaarya, the father, one's friend and an anatithi in one's house demands must be done. ZankhGS 2.16.2 aacaaryaz ca pitaa cobhau sakhaa caanatithir gRhe / te yad vidadhyus tat kuryaad iti dharmo vidhiiyate /2/ (madhuparka). aacaarya nirvacana. nirukta 1.4 aacaaryaH kasmaad aacaaraM graahayaty aacinoty arthaan aacinoti buddhim iti vaa // (Kane 2: 323, n. 771.) aacaarya nirvacana. ApDhS 1.1.1.14 yasmaad dharmaan aacinoti sa aacaaryaH // (Kane 2: 323, n. 773.) aacaarya nirvacana. vaayu puraaNa 1.59.30. (Kane 2: 323, n. 773.) aacaarya definition: ApDhS 1.1.1.14: yasmaad dharmaan aacinoti sa aacaaryaH. 1,1,1,12-18. aacaarya GautDhS 1.9-10. aacaarya definition: VasDhS 3.21: upaniiya kRtsnaM vedam adhyaapayet sa aacaaryaH // aacaarya definition. viSNu smRti 29.1. aacaarya definition. manu smRti 2.140 upaniiya tu yaH ziSyaM vedam adhyaapayed dvijaH / sakalpaM sarahasyaM ca tam aacaaryaM pracakSate // aacaarya definition: yaajnavalkya smRti 1.34cd: upaniiya dadad vedam aacaaryaH sa udaahRtaH. aacaarya definition. linga puraaNa 2.20.19cd-20 gauravaad eva saMjnaiSaa zivaacaaryasya naanyathaa /19/ svayam aacarate yas tu aacaare sthaapayaty api / aacinoti ca zaastraarthaan aacaaryas tena cocyate /20/ (zivadiikSaavidhi) aacaarya definition. vaayu puraaNa 1.59.29cf ... vRddhaa hy alolupaaz caiva aatmavanto hy adambhakaaH / samyagviniitaa Rjavas taan aacaaryaan pracakSate /29/ (RSilkSaNa) (Kane 2: 325, n. 780.) aacaarya txt. vRddhahaariitasaMhitaa 1 [196,21-197,5]. aacaarya prazaMsaa: regarded as the deity and the aahavaniiya. ApDhS 1.1.3.43-44. (Kane 2: 312.) aacaarya prazaMsaa: to be worshipped like a deva. ApDhS 1.2.6.13 devam ivaacaaryam upaasiita. (Kane 2: 322, n. 769.) aacaarya ApDhS 2.2.4.24-27 (gRhasthadharma, before the upaakaraNa). aacaarya prazaMsaa. viSNu smRti 30.44-45. aacaarya prazaMsaa: to be treated respectively. caraka saMhitaa, vimaanasthaaha, 8.4 tam agnivac ca devavac ca raajavac ca pitRvac ca bhartRvac caapramattaH paricaret. (A.S. Altekar, 1951, Education in Ancient India, p. 59, n. 2.) aacaarya prazaMsaa: regarded as the highest god: aacaaryaH paramo devaH puujaniiyaH prayatnataH / sa eva hi tathaaruupii lokaanugrahahetunaa // (Kimiaki Tanaka, 2003, "On the Ritual Procedures Following Consecration according to naagabodhi's zrii-guhyasamaajamaNDalopaayikaa-viMzati-vidhi," The Memoirs of the Institute of Oriental Culture, No. 144, p. (239)) aacaarya his qualifications. Kane 2: 324-325. aacaarya qualifications. linga puraaNa 2.20.21-23ab. In the diikSaavidhi. aacaarya special dakSiNaa to the aacaarya in the phalasaptamii. bhaviSya puraaNa 1.64.55-56ab zaktiyuktasya caitaani dadridrasya tu me zRNu / phalaani piSTakaany eSaaM tilacuurNaanvitaani tu /54/ bhojayitvaa dvijaan dadyaad raajataani phalaani tu / dhaaturaktaM vastrayugmam aacaaryaaya nivedayet /55/ sahiraNyaM mahaadeva pancaratnasamanvitam / aacaarya pingamamata 1. (T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 46.) aacaarya qualifications. susiddhikarasuutra 6. aacaarya quoted by utpala on bRhajjaataka 1.11 [18,14-16] tathaa14 caacaaryaH / "oje puruSaa jneyaaH saumyaaH striisaMjnakaaH kramaad yugme / ugreSuugraaH15 saumyaa saumya yugmeSu bhavaneSu /". aacaaryaabhiSeka a set of ritual actions including makuTaabhiSeka in the description of the devataayoga in the kriyaasaMgrahapanjikaa (see Inui 1991: 155-1992: 138) is called aacaaryaabhiSeka. (R. Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, p. 113, n. 23.) aacaaryaadhiina see guruzuzruuSaa. aacaaryakriyaasamuccaya see kriyaasamuccaya. aacaaryakula ChU 2.23.2; ChU 4.5.1; ChU 4.9.1; ChU 8.15.1. (Kane 2: 369.) aacaaryakulavaasin see guruzuzruuSaa. aacaaryakulavaasin a brahmacaaridharma. GB 1.2.4 [35,12-15] sa yad ahar-ahar aacaaryaaya kule 'nutiSThate so 'nuSThaaya bruuyaad dharma gupto maa gopaayeti dharmo hainaM gupto gopaayati tasya ha prajaa zvaH-zvaH zreyasii zreyasiiha bhavati. aacaaryakulavaasin a brahmacaaridharma. HirGS 1.2.8.9 aacaaryakulavaasii /9/ aacaaryakulavaasin ChU 2.23.1 dvitiiyo brahmacaarii acaaryakulavaasii. aacaaryakulavaasin a brahmacaaridharma. viSNu smRti 28.1 atha brahmacaariNaaM gurukulavaasaH /1/ aacamana see aacamanapaatra. aacamana see angasparzana. aacamana see preparatory acts. aacamana try to find it by "apa aacamya". aacamana bibl. Kane 2: 315-316. aacamana enumeration of the text places mainly of the dharmasuutra, bibl. Gonda 1972, p.6. aacamana on the upavasatha (?). KS 31.14 [17,1-2] payaH pRthivyaaM paya oSadhiiSu payo divy antarikSe payo dhaaH / payasvatiiH pradizas santu mahyam // (darzapuurNamaasa, mantra) aacamana aacamana consists of two acts: (1) he sips water three times (2) he cleans two times. txt. GB 1.1.39 [30,6-32,9]. aacamana contents. GB 1.1.39 [30,6-32,9]: [30,6-8] that he sips water means that he brings yajna forward, [30,8-9] he sips three times and cleans two times, [30,9-12] how he sips three times, [30,12-15] the first aacamana means that he makes seven praaNas full, namely, agni, vaayu, aaditya, candramas, aapaH pazus and other prajaas, [31,1-4] the second aacamana means that he makes seven apaanas full, namely paurNamaasii, aSTakaa, amaavaasyaa, zraddhaa, diikSaa, yajna and dakSiNaa, [31,4-7] the third aaamana means that he makes sevan vyaanas full, namely pRthivii, antarikSa, dyu, nakSatras, Rtus, aartavas and saMvatsaras, [31,12-14] he obtains the purastaaddhomas by the first aacamana, the aajyabhaagas by the second and the saMsthitahomas by the third, [31,14-15] he cleans two times, [31,15-32,1] he mekes all 'holes' full and the entire body, [32,1-4] all mantras are to be riecited after oM, [32,5-7] prazaMsaa of bhRgvangiras, [32,7-9] mantras recited after aacamana. aacamana vidhi. GB 1.1.39 [30,6-32,9] ([30,6-31,7]) aapo garbhaM janayantiir ity (PS 4.1.8a) apaaM garbhaH puruSaH sa yajno6 'dbhir yajnaH praNiiyamaanaH praaG taayate tasmaad aacamaniiyaM7 puurvam aahaarayati sa yad aacaamati trir aacaamati dviH parizu8mbhaty aayur avaruhya paapmaanaM nirNuDaty upasaadya yajuSoddhRtya9 mantraan prayujyaavasaaya praaciiH zaaakhaaH saMdhaaya niranguSThe paa10Naav amRtam asy amRtopastaraNam asy amRtaaya tvopastRNaamiiti paa11Naav udakam aaniiya jiivaa stheti suuktena (AV 19.69.1-4) trir aacaamati sa12 yat puurvam aacaamati sapta praaNaaMs taan etenaasminn aapyaayayati13 yaa hy emaa baahyaaH zariiraan maatraas tad yathaitad agniM vaayum aadityaM14 candramasam apaH pazuun anyaaMz ca prajaas taan etenaasminn aapyaayayaty aa15po 'mRtaM sa yad dvitiiyam aacaamati saptaapaanaaMs taan etenaa31,1sminn aapyaayayati yaa hy emaa baahyaaH zariiraan maatraas ta2d yathaitat paurNamaasiim aSTakaam amaavaasyaaM zraddhaaM diikSaaM yajnaM3 dakSiNaas taan etenaasminn aapyaayayaty aapo 'mRtaM sa yat tRtii4yam aacaamati sapta vyaanaaMs taan etenaasminn aapyaayayati yaa hy emaa5 baahyaaH zariiraan maatraas tad yathaitat pRthiviim antarikSaM divaM nakSa6traaNy Rtuun aartavaan saMvatsaraaMs taan etenaasminn aapyaayayaty aacamana vidhi. GB 1.1.39 [30,6-32,9] ([31,7-32,9]) aapo 'mR7taM puruSo brahmaathaapriiMgnigamo bhavati tasmaad vai vidvaa8n puruSam idaM puNDariikam iti praaNa eSa sa puri zete saMpu9ri zeta iti purizayaM santaM praaNaM puruSa ity aacakSate10 parokSeNa parokSapriyaa iva hi devaa bhavanti pratyakSadiviSaH11 sa yat puurvam aacaamati purastaaddhomaaMs tenaasminn avarunddhe sa12 yad dvitiiyam aacaamaty aajyabhaagau tenaasminn avarunddhe sa yat tR13tiiyam aacaamati saMsthitahomaaMs tenaasminn avarunddhe sa yad dviH14 parizumbhati tat saMmit saMbarhiH sa yat sarvaaNi khaani15 sarvaM deham aapyaayayati yac caanyad aataaraM mantrakaaryaM yajne ska16ndati sarvaM tenaasminn avarunddhe sa yad oMpuurvaan mantraan prayunkta aa32,1 sarvamedhaad ete kratava eta evaasya sarveSu lokeSu sarveSu2 deveSu sarveSu vedeSu sarveSu bhuuteSu sarveSu sattveSu kaamacaaraH3 kaamavimocanaM bhavaty ardhe ca na pramiiyate ya evaM veda4 tad apy etad Rcoktam aapo bhRgvangiroruupam aapo bhRgvangiromayaM5 sarvam aapomayaM bhuutaM sarvaM bhRgvangiromayam antar aite trayo vedaa6 bhRguun angiraso 'nugaaH // apaaM puSpaM muurtir aakaazaM pavitra7m uttamam ity aacamyaabhyukSyaatmaanam anumantrayata indro jiiveti braa8hmaNaM /39/9 aacamana dangerous: If he were to sip water, varuNa would seize him. KS 29.3 [171,18-21] apsu dhautasya te deva someti (KS 4.13 [38,3-5(a)]) bindum aacaamati ya eva18 tatra somapiithas tasyaavaruddhyai // yad aacaamed varuNa enaM graahukas syaan niiva19 gRhNiitobhayam eva karoti pratyasto varuNasya paazo namo varuNasya paa20zaayeti (KS 4.13 [38,5-6]) varuNapaazam eva pratyasyaty ud eta prajaam aayur varco dadhaanaa ity (KS 4.13 [38,7-8(a)]) aazi21Sam evaazaaste // (avabhRtha) (J. Gonda, 1989, Prayer and Blessing, p. 53. (for this see Caland's note on ApZS 13.20.11 (agniSToma, avabhRtha)) aacamana one should not sip water from a pradara. TB 1.5.10.7 prahraado ha vai kaayaadhavaH / virocanaM svaM putram udaasyat / sa pradare 'bhavat / tasmaat pradaraad udakaM naacaamet / (agniSToma, caatvaala) Kane 2: 315 n. 749 refers to ApDhS 1.5.15-4-5 na varSadhaaraasv aacaamet /4/ na pradarodake /5/ aacamana cf. the first sentence "apo 'znaati" is referred to in BaudhZS 6.2 [157,18] which describes the aacamana. TS 6.1.1.3 apo 'znaaty antarata eva medhyo bhavati . (agniSToma, diikSaa, apsudiikSaa) aacamana he covers (his mouth) with the edge of cloth and sips water. BaudhZS 6.2 [157,17-18] vasanasyaantena17 praticchaadyaapa aacaamaty apo 'znaatiiti braahmaNam (TS 6.1.1.3). (agniSToma, diikSaa, apsudiikSaa) aacamana he sips water with mantra. before he pours water around the aahavaniiya. ApZS 6.5.3 apareNaahavaniiyaM dakSiNaatikramyopavizya yajamaano vidyud asi vidya me paapmaanam Rtaat satyam upaimi mayi zraddhety apa aacaamati /3/ (agnihotra) aacamana he sips water after he eats the rest of heated milk. TB 2.1.4.7-8 yad aacaamati / tan manuSyaanaam / udaG paryaavRtyaacaamati /7/ aatmano gopiithaaya / (agnihotra) aacamana he sips water with mantra after he eats the rest of heated milk. ApZS 6.11.5-12.1 apa aacamyaivaM punaH praazyaacamya barhiSopayamyodaGG aavRtyotsRpya garbhebhyas tvaa garbhaan priiNaahy aagneyaM haviH prajananaM me astu dazaviiraM sarvagaNaM svastaye / aatmasani prajaasani pazusany abhayasani lokasani vRSTisani / agniH prajaaM bahulaaM ca karotv annaM payo reto asmaasu dhehi / raayaspoSam iSam uurjam asmaasu diidharat svaahety udagdaNDayaa praagdaNDayaa vaa srucaacaamati /5/ sauryaM havir iti praatar mantraM saMnamati /1/ (agnihotra) aacamana he sips water and washes himself with mantra, after he pours down the water with which he washes the agnihotrasthaalii on the place where he drew the agnihotra. ApZS 6.14.6a agnihotrasthaaliiM prakSaalyaakSitam akSityai juhomi svaahety unnayanadeze ninayati / antarvedi vaa /5/ vRSTir asi vRSca me paapmaanam Rtaat satyam upaagaam apsu zraddhety apa aacamya yajamaano 'ntarvedi maarjayate 'nnaadaaH sthaannaado bhuuyaasaM yazaH stha yazasvii bhuuyaasaM zraddhaa stha zrad dhiSiiyeti /6/ (agnihotra) aacamana he sips water three times through the pavitra. BaudhZS 1.12 [17,9-11] athainaaM tiraH pavitram apa aacaamayati paya9svatiir oSadhayaH payasvad viirudhaaM payaH / apaaM payaso yat payas tena10 maam indra saMsRjety (TS 1.5.10.g). (darzapuurNamaasa, patniisaMnahana) aacamana he sips water three times through the pavitra. BaudhZS 1.21 [31,18-32,2] athainaaM tathaiva tiraH pavitram apa aacaamayati payasvatiir oSa18dhayaH payasvad viirudhaaM payaH / apaaM payaso yat payas tena maam indra32,1 saMsRjety (TS 1.5.10.g). (darzapuurNamaasa, patniivimocana) aacamana the brahman priest sips water before sitting on his seat. BaudhZS 3.23 [95,1] brahmatvaM kariSyan yajnopaviity apa aacamyaagreNaahavaniiyaM pariitya1 dakSiNata udaGmukhas tiSThan brahmasadanam upatiSThate namo brahmaNe namo2 brahmasadanaayety. (darzapuurNamaasa, brahmatva) aacamana the brahman priest sips water before sitting on his seat. VaikhZS 4.2 [42,1] vRto brahmaa suprakSaalitapaaNipaada aacaanto 'pareNaahavaniiyaM42,1 dakSiNaatikramya dakSiNatas tiSThan namo brahmaNa iti brahmasadanam upa2sthaayaahe daidhiSavyeti (TS 3.2.4.l) sadanaat tRNaM nirasyon nivata ud udvataz ca3 geSam ity (TS 3.2.4.m) upavizya. (darzapuurNamaasa, brahmatva) aacamana the brahman priest sips water before sitting on his seat. KauzS 3.4b ... jiivaabhir (AV 19.69.1-4) aacamyopotthaaya vedaprapadbhiH prapadyata oM prapadye bhuuH prapadye bhuvaH prapadye svaH prapadye jant prapadya iti /4/ aacamana he sips water with mantra. KB 6.14 [27,15-17] athaapo15 'nvaacaamati zaantir asiiti zaantir vai bheSajaM aapaH zaantir evaiSaa bheSaja16m antato yajne kriyate. (brahmatva, praazitrapraazana) aacamana he sips water. ZB 1.7.4.17 athaapa aacaamati / zaantir aapas tad adbhiH zaantyaa zamayate ... /17/ (darzapuurNamaasa, praazitrapraazana) aacamana he sips water with mantra and touches praaNas. ZankhZS 4.7.9 agneS Tvaasyena praaznaamiiti praazyaasaMkhaadan /8/ zaantir asiity aacamya /9/ praaNaan saMmRzati /10/ (brahmatva, praazitrapraazana, he sips water) aacamana he sips water with mantra and touches parts of his body. ManZS 5.2.15.19 anguSThenopamadhyamayaa caadaayaagneS Tvaasyena praaznaami braahmaNasyodareNa bRhaspater brahmaNendrasya tvaa jaThare dadhur iti praaznaaty asparzayan dantaan /18/ satyena tvaabhighaarayaamiity (MS 4.1.12 [16,1-2]) aacaamati /19/ vaaG ma aasye nasoH praaNo akSNoz cakSuH karNayoH zrotraM baahvor balam uurvor ojaH paadayoH pratiSTheti yathaalingam angaani saMmRzati /20/ (brahmatva, praazitrapraazana) aacamana he sips water with mantra and touches the heart and the stomach. VarZS 1.1.5.18 praaciir apa utsicyaacaamati satyena tvaabhi jigharmiiti (MS 4.1.12 [16,1-2]) hRdayadezam abhimRzati / indrasya tvaa jaThare dadhaamiiti naabhidezam /18/ (darzapuurNamaasa, brahmatva, praazitrapraazana) aacamana he sips water with mantra, washes himself and touches praaNas. BaudhZS 3.25 [97,4] praazyaapa aacamya sahaadbhir ava4girati braahmaNasyodareNa bRhaspater brahmaNety (TS 2.6.8.7) athaadbhir maarjayitvaa5 praaNaan saMmRzate vaaG ma aasan nasoH praaNo 'kSyoz cakSuH karNayoH6 zrotraM baahuvor balam uuruvor ojo 'riSTaa vizvaany angaani tanuus tanuvaa7 me saha namas te astu maa maa hiMsiir iti (TS 5.5.9.g) mayi praaNa mayi8 praaNaa iti vaa. (brahmatva, praazitrapraazana) aacamana he sips water with mantra and touches the navel. ApZS 3.20.1 yaa apsv antar devataas taa idaM zamayantu (VSK 2.3.5) svaahaakRtaM jaTharam indrasya gaccha svaahety (VSK 2.3.6) adbhir abhyavaniiyaacamya ghasiinaa me maa saMpRkthaa uurdhvaM me naabheH siida (VSK 2.3.6) indrasya tvaa jaThare saadayaamiiti (VSK 2.3.7) naabhidezam abhimRzati /1/ (brahmatva, praazitrapraazana) aacamana BaudhZS 3.15 [85,5-8] athopavasathiiye 'han yajnopaviity apa aacamyaagreNaahavaniiyaM5 pariitya yajamaanaayatana upavizya tiraH pavitram apa aacaamati6 payasvatiir oSadhayaH payasvad viirudhaaM payaH / apaaM payaso yat payas tena7 maam indra saM sRjety (TS 1.5.10.g). (yaajamaana, upavasatha) aacamana BharZS 4.3.6 apareNaahavaniiyam atikramya dakSiNata udag aavRtta upavizyaapa aacaamati payasvatiir oSadhayaH ity (TS 1.5.10.g) etayaa /6/ (yaajamaana, upavasatha) aacamana ApZS 4.2.9 payasvatiir oSadhaya ity (TS 1.5.10.g) apa aacaamaty upaspRzati vaa // (yaajamaana, upavasatha) aacamana he sips water with mantra. BaudhZS 6.7 [163,18-164,1] athaapa aacaamati daiviiM dhiyaM manaamahe18 sumRDiikaam abhiSTaye / varcodhaaM yajnavaahasaM supaaraa no asad vaza19 ity. (agniSToma, diikSitavrata) aacamana he sips water with mantra after eating the vrata food. BaudhZS 28.9 [358,7-9] etad vratayitvaapa aacamya japati zivaaH piitaa bhavatha yuuya7m aapo 'smaakaM yonaav udare suzevaaH / iraavatiir anamiivaa anaa8gasaH svasti no bhavatha jiivasa iti. (diikSitavrata) aacamana he sips water with mantra after eating the vrata food. BharZS 10.10.14 vratayitvaapa aacaamati zivaaH piitaa bhavatha yuuyam aapo 'smaakaM yonaa udare suzevaaH / iraavatiir anamiivaa anaagasaH zivaa no bhavatha jiivase // iti /14/ (agniSToma, diikSitavrata) aacamana aacamana consists of three acts: (1) he washes his hands, (2) he sips water, (3) he touches various parts of his body. txt. ApZS 6.20.1-2 (agnyupasthaana, washing of the hands as the substitute of the agnyupasthaana) aacamana contents. ApZS 6.20.1-2: 20.1 praataravaneka or washing of the hands in the morning substitutes the morning worship of the fires, 20.2a when the milk of the agnihotra is put on the fire or when it is drawn he murmurs TS 4.7.14.a-d, 20.2b he pours down water on the ground, 20.2c he washes his hands, 20.2d he murmurs other mantras, 20.2e he sips water, 20.2f he touches various parts of his body. aacamana vidhi. ApZS 6.20.1-2 praataravanekena praatar upastheyaH /1/ adhizrita unniiyamaane vaa mamaagne varco vihaveSv astv iti catasro (TS 4.7.14.a-d) japitvaapaaM pate yo 'paaM bhaagaH sa ta eSa pratiSiktaa araatayaH pratiSiktaa araatayaH pratiSiktaa araataya iti trir bhuumau pratiSicya kaalaaya vaaM jaitriyaaya vaam audbhettriyaaya vaam annaadyaaya vaam avanenije sukRtaaya vaam / idam ahaM duradmanyaaM niSplaavayaami bhraatRvyaaNaaM sapatnaanaam ahaM bhuuyaasam uttamaH / apaaM maitraad ivodakam iti hastau prakSaalya zriyaM dhaatar mayi dhehi zriyo maadhipatiM kuru / vizaam iizaano maghavendro maa yazasaa nayad iti japitvaatharvyuSTaa devajuutaa viiDu chapathajambhaniiH / aapo malam iva praaNijann asmat su zapathaaM adhiity aacamyendriyaavatiim adyaahaM vaacam udyaasaM diirghapraaNo 'cchino 'dabdho gopaaH / ajasraM daivyaM jyotiH sauparNaM cakSuH suzrutau karNau devazrutau karNau kezaa barhiH zikhaa prastaro yathaasthaanaM kalpayadhvaM zaM hRdayaayaado maa maa haasiSTeti yathaalingam angaani saMmRzya /2/ aacamana he sips water two times with mantra. KatyZS 4.15.4-5 apa aacaamati vRSTir asi vRzca me paapmaanaM satyena vratam upaimy aapaH satyaM mayi vratam iti /4/ vaacaM visRjya punar aacaamati vidyud asi vi me paapmaanaM jahy apo 'vabhRtham abhyupaimi mayi satyaM goSu me vratam iti /5/ (agnihotra) aacamana water used for aaplavana and avasecana is to be sipped. txt. and vidhi. KauzS 7.26 aaplavanaavasecanaanaam aacaamayati ca /26/ (paribhaaSaa of puSTikarma) aacamana he sips water before reciting saavitrii in the svaadhyaaya/antarakalpa. ManGS 1.5.2 darbhamayaM vaasaH paridhaayaacamyaapaaM naptra iti (MS 2.6.13 [72,8-73,7]?) tiire japitvaapo 'vagaahya oM bhuur bhuvaH svas tat savitur iti /2/ darbhapaaNis triH saavitriim adhiite triiMz caadito 'nuvaakaan /3/ (antarakalpa) aacamana he causes the boy to sip water three times and sprinkles water on him . KauzS 53.9 triH kaarayamaaNam aacaamayati ca saMprokSati ca /9/ (godaana) aacamana he causes the boy to sip water three times with mantra. ZankhGS 2.6.1 aapo naama stha zivaa naama sthorjaa naama sthaajaraa naama sthaabhayaa naama sthaamRtaa naama stha / taasaaM vo 'ziiya sumatau maa dhattety evaM trir apa aacamayya /1/ (upanayana, after learning the saavitrii) aacamana he causes the boy to sip water three times with mantra. KausGS 2.3.10a aapo naama stha zivaa naama sthaujaa naama sthaajaraa naama sthaamRtaa naama sthaabhayaa naama stha taasaaM vo 'ziiya sumatau maa dhatta ity enaM trir apa aacaamayya ... . (upanayana, after learning the saavitrii) aacamana the brahman priest and king sip water six times with mantra. KauzS 140.5 (... brahmaa raajaa ... /4/) zvo bhuute zaMnodevyaaH (zaM no deviir abhiSTaya aapo bhavantu piitaye / zam yor abhi sravantu naH ) (AV 1.6.1) paadair ardharcaabhyaam Rcaa SaTkRtvodakam aacaamataH /5/ (indradhvaja/indramaha)mitraavaruNaa pari maam adhaataam // (AV 18.3.12) KauzS 81.47 (pitRmedha, dahanavidhi, aacamana) aacamana the brahman priest and king sip water six times with mantra. AVPZ 19.1.4 [vratavantau] zvo bhuute zaM no devyaaH (AV 1.6.1) paadair ardharcaabhyaam Rcaa SaTkRtvodakaM pari vaacam aacaanto /4/ (indradhvaja/indramahotsava) aacamana he sips water with the darvii. ParGS 2.14.24 darvyaacamanaM prakSaalya nidadhaati /24/ (zravaNaakarma) aacamana as a praayazcitta, with mantra, in the upanayana, txt. and vidhi. JaimGS 1.12 [12,19-13,2] praayazcittaM ced utpadyeta jiivaa stha jiivayata mety enam apa aacaamayej jiivaa stha jiivayata maapo naama sthaamRtaa naama stha svadhaa naama stha taasaaM vo bhukSiSiiya sumatau maa dhatta zivaa me bhavata namo vo 'stu maa maa hiMsiSTeti. aacamana aacamana consists of two acts: (1) he washes his hands and (2) sips water with mantra. KauzS 81.46-47 mitraavaruNaa pari maam adhaataam (aadityaa maa svaravo vardhayantu / varco ma indro nyanaktu hastayor jaradaSTiM maa savitaa kRNotu /12/) iti (AV 18.3.12) paaNii prakSaalayate /46/ varcasaa maaM (pitaraH somyaaso anjantu devaa madhunaa ghRtena / cakSuSe maa prataraM taarayanto jarase maa jaradaSTiM vardhantu /10/) ity (AV 18.3.10) ity aacaamati /47/ vivasvaan no (abhayaM kRNotu yaH sutraamaa jiiradaanuH sudaanuH / iheme viiraa bahavo bhavantu gomad azvavan mayy astu puSTam /61/) ity (AV 18.3.61) uttarato 'nyasminn anuSThaataa juhoti /48/ (pitRmedha, dahanavidhi) aacamana aacamana consists of two acts: (1) sitting, (2) he sips water three times. txt. viSNu smRti 62.5-6. aacamana vidhi. viSNu smRti 62.5-6 anagnyuSNaabhir aphenilaabhiH azuudraikakaraavarjitaabhir akSaaraabhir adbhiH zucau deze svaasiino 'ntarjaanu praaGmukhoz codaGmukho vaa tanmanaaH sumanaaz caacaamet /5/ braahmeNa tiirthena trir aacaamet /6/ aacamana aacamana consists of three acts: (1) he sips water three times, (2) he wipes his mouth two times, (3) he touches khas, himself and the head. txt. manu smRti 2.58-62. <45> Kane 2: 315. aacamana contents. manu smRti 2.58-62: 58-59 aacamana is performed with braahma tiirtha or kaaya tiirtha or daiva tiirtha, but not with pitrya tiirtha, 60 (1) he sips water three times, (2) he wipes his mouth two times, (3) he touches khas, himself and the head, 61-62 detailed ways. aacamana vidhi. manu smRti 2.58-62 braahmeNa vipras tiirthena nityakaalam upaspRzet / kaayatraidazikaabhyaaM vaa na pitryeNa kadaa cana /58/ anguSThamuulasya tale braahmaM tiirthaM pracakSate / kaayam angulimuule 'gre daivaM pitryaM tayor adhaH /59/ trir aacaamed apaH puurvaM dviH pramRjyaat tato mukham / khaani caiva spRzed adbhir aatmaanaM zira eva ca /60/ anuSNaabhir aphenaabhir adbhis tiirthena dharmavit / zaucepsuH sarvadaacaamed ekaakante praag udaGmukhaH /61/ hRdgaabhiH puuyate vipraH kaNThaabhis tu bhuumipaH / vaizyo 'dbhiH praazitaabhis tu zuudraH spRStaabhir antataH /62/ aacamana aacamana consists of four acts: (1) he sips water three times, (2) he wipes his mouth two times, (3) he pours water on his two feet and his head, (4) he touches organs of sense. txt. KhadGS 1.1.7-10 aacamana vidhi. KhadGS 1.1.7-10 trir aacamyaapo dviH parimRjiita /7/ paadaav abhyukSya ziro 'bhyukSet /8/ indriyaaNy adbhiH saMspRzet /9/ antataH pratyupaspRzya zucir bhavati /10/ aacamana aacamana consists of four acts: (1) he sits down, (2) he sips water three times, (3) he wipes his mouth two times, (4) he touches khas/holes/organs of sense in the head/face. txt. and vidhi. VarGS 6.35-36 upavizyaacamanaM vidhiiyate / antarjaanu baahuu kRtvaa trir aacaamet /35/ dviH parimRjet / khaani copaspRzec chiirSaNyaani /36/ (vratas) aacamana aacamana consists of four acts: (1) not standing, (2) he drinks water three times, (3) he wipes his mouth three times or two times, (4) praaNasaMmarzana. txt. BaudhDhS 1.8.9-21. aacamana contents. BaudhDhS 1.8.9-21: 9ab zaucavidhi, 9cd he washes his feet and hands on a clean spot with his right hand holding between the knees, 10 the use of the water used for the cleaning of the feet and hands, 11 he ships water with the braahma tiirtha, 12-13 tiirthas on the hand, 14-15 what is to be prohibited, (1) 15b not standing, (2) 15c he drinks water three times, (3) 16 he wipes his mouth three times or two times, 17 cases of women and zuudras, 18-20 three zlokas regarding some details, (4) 21 praaNasaMmarzana. aacamana vidhi. BaudhDhS 1.8.9-21 (9-) praaGmukha udaGmukho vaasiinaz zaucam aarabheta / zucau deze dakSiNaM baahuM jaanvantaraa kRtvaa prakSaalya paadau paaNii caamaNibandhaat /9/ paadaprakSaalanoccheSaNena naacaamed yady aacamed bhuumau sraavayitvaacaamet /10/ braahmeNa tiirthenaacaamet /11/ anguSThamuulaM braahmaM tiirtham /12/ anguSThaagraM pitryam angulyagraM daivam angulimuulam aarSam /13/ naanguliibhir na sabudbudaabhir na saphenaabhir noSNaabhir na kSaaraabhir na lavaNaabhir na kaTukaabhir na kaluSaabhir na vivarNaabhir na durgandharasaabhiH /14/ na hasan na jalpan na tiSThan na vilokayan na prahNo na praNato na muktazikho na praavRtakaNTho na veSTitaziraa na tvaramaaNo naayajnopaviitii na prasaaritapaado naabaddhakakSyo na bahirjaanuH zabdam akurvan trir apo hRdayaM gamaaH pibet /15/ triH parimRjed dvir ity eke /16/ sakRd ubhayaM striyaaz zuudrasya ca /17/ gataabhir hRdayaM vipraH kaNThyaabhiH kSatriyaz zuciH / vaizyo 'dbhiH praazitaabhis syaat striizuudrau spRzya caantata iti /18/ athaapy udaaharanti -- dantavad dantasakteSu dantavat teSu dhaaraNaa / srasteSu teSu naacaamet teSaaM sMsraavavac chucir ti /19/ athaapy udaaharanti -- dantavad dantalagneSu yac caapy antarmukhe bhavet / aacaantasyaavaziSTaM syaan nigirann eva tac chucir iti /20/ khaany adbhis saMspRzya paadau naabhiM ziraH savyaM paaNim antataH /21/ aacamana aacamana consists of four acts: (1) he sits, (2) he drinks water three times, (3) he wipes two times, (4) he touches khas. txt. yaajnavalkya smRti 1.18-21. aacamana vidhi. yaajnavalkya smRti 1.18-21 antarjaanu zucau deza upaviSTa udanmukhaH / praag vaa braahmeNa tiirthena dvijo nityam upaspRzet /18/ kaniSThaadezinynguSThamuulaany agraM karasya ca / prajaapatipitRbrahmadevatiirthaany anukramaat /19/ triH praazyaapo dvir unmRjya khaany adbhiH samupaspRzeta / adbhis tu prakRtisthaabhir hiinaabhiH phenbudbudaiH /20/ hRtkaNThataalugaabhis tu yathaasaMkhyaM dvijaatayaH / zudhyeran strii ca zuudraz ca sakRt spRSTaabhr antataH /21/ aacamana aacamana consists of five acts: (1) he sips water three times, (2) he wipes his mouth two times, (3) he touches water once, (4) he pours water on his two feet, (5) he touches his head and praaNas on his head/mouth. txt. and vidhi. JaimGS 1.1 [1,14-15] pazcaad agner aacamanaM trir aacaamed dviH parimRjet sakRd upaspRzet paadaav abhyukSya ziraz ca ziirSaNyaan praaNaan upaspRzet. (paakayajna) aacamana aacamana consists of six acts, txt. TA 2.2. Kane 2: 701-702 in the description how to perform the brahmayajna. `.. should sit down (on a pure spot), should wash both his hands with water, should sip water thrice, should wipe his hand twice with water, should once sprinkle his lips with water, and touch his head, eyes, nostrils, ears and heart, ... ' aacamana aacamana consists of six acts: (1) he washes his hands and feet, (2) he sits down, (3) he sips water three times, (4) he wipes water two times, (5) he sprinkles water on his hands and head, (6) he touches indriyas and other parts with water, txt. GobhGS 1.2.5-32. aacamana contents. GobhGS 1.2.5-32: 5 he goes to the place north to the fire, aacamana consists of six acts: ((1) he washes his hands and feet, (2) he sits down, (3) he sips water three times, (4) he wipes water two times, 6 (5) he sprinkles water on his hands and head, 7-9 (6) he touches indriyas and other parts with water), 10-27 rules for one who touches water (10 introduction, 11 not while moving, 12 not while standing, 13 not while laughing, 14 not while looking around, 15 not while not bending forward, 16 not with using fingers, 17 not using the parts on the hand other than the tiirtha, 18 not while making sound, 19 not water at which he does not look, 20 not holding his arm outside his shoulder, 21 ?, 22 not with warm water, 23 not with bubbling water, 24 not wearing sandals, 25 ?, 26 ?, 27 not while streching his legs), 28-32 pratyupasparzana (28 he becomes zuci when he touches water again at the end, 29 ?, 30 otherwise he remains ucchiSTa, 31-32 occasions on which he touches water again. aacamana vidhi. GobhGS 1.2.5-32 udaG agner utsRpya prakSaalya paaNii paadau copavizya trir aacaamed dviH parimRjiita /5/ paadaav abhyukSya ziro 'bhyukSet /6/ indriyaaNy adbhiH saMspRzet /7/ akSiNii naasike karNaav iti /8/ yad yad miimaaMsyaM syaat tat tad adbhiH saMspRzet /9/ tatraitad aahuH /10/ nopaspRzet vrajan /11/ na tiSThan /12/ na hasan /13/ na vilokayan /14/ naapraNataH /15/ naanguliibhiH /16/ naatiirthena /17/ na sazabdam /18/ naanavekSitam /19/ na baahyaaMsaH /20/ naantariiyaikadezasya kalpayitvottariiyataam /21/ noSNaabhiH /22/ na saphenaabhiH /23/ na ca sopaanatkaH kva cit /24/ kaasaktikaH /25/ gale baddhaH /26/ caraNau na prasaarya ca /27/ antataH pratyupaspRzya zucir bhavati /28/ hRdayaspRzas tv evaapa aacaamet /29/ ucchiSTo haivaato 'nyathaa bhavatiiti /30/ atha pratyupasparzanaani /31/ suptvaa bhuktvaa kSutvaa snaatvaa piitvaa viparidhaaya ca rathyaam aakramya zmazaanaM caantaH punar aacaamet /32/ aacamana aacamana consists of six acts: (1) sitting, (2) yajnovapiitin, (3) he drinks water three times, (4) he wipes his mouth two times, (5) he pours water on the feet, (6) he touches various parts of the body. txt. ParGSPZ [410,1-20]. aacamana contents. ParGSPZ [410,1-20]: [1-5] detailed ways of the aacamana (1) sitting, (2) yajnovapiitin, (3) he drinks water three times, (4) he wipes his mouth two times), [6-8] tiirthas on the hand, [8-16] vedas and gods which are satisfied by various acts ([8-11] he drinks four times, [11] water flows from the fingers, (5) [12] he pours water on the feet, (6) [12-16] he touches various parts of the body), [16-19] different combinations of the fingers used to touch the different parts of his body. aacamana vidhi. ParGSPZ [410,1-20] prakSaalita1paaNipaadaH zucau deza upavizya nityaM baddhazikhii yajnopaviitii praagudaGmukho2 vaa bhuutvaa jaanvor madhye karau kRtvaazuudraaniitodakair dvijaatayo yathaakramaM hRtka3NThataalugair aacaamanti / na tadbhinnoSThena na viralaangulibhir na tiSThan naiva hasa4n naapi phenabudbudayutam / brahmatiirthena triH pibet dviH parimRjet /5 braahmaNasya dakSiNahaste pancatiirthaani bhavanti anguSThamuule brahmatiirthaM kaniSThi6kaangulimuule prajaapatitiirthaM tarjanyanguSThamadhyamuule pitRtiirtham angulyagre devatiirthaM7 madhye 'gnitiirtham ity etaani tiirthaani bhavanti /2/ prathamaM yat pibati tena8 RgvedaM priiNaati dvitiiyaM yat pibati tena yajurvedaM priiNaati tRtiiyaM yat pibati9 tena saamavedaM priiNaati caturthaM yadi pibet tenaatharvavedetihaasapuraaNaani10 priiNaati yad angulibhyaH sravati tena naagayakSakuberaaH sarve vedaaH priiNanti11 yat paadaabhyukSaNaM pitaras tena priiNanti yan mukham upaspRzaty agnis tena priiNaati12 yan naasike upaspRzati vaayus tena priiNaati yac cakSur upaspRzati suuryas tena priiNaati13 yac chrotram upaspRzati dizas tena priiNanti yan naabhim upaspRzati brahmaa tena priiNaati14 yad dhRdayam upaspRzati tena paramaatmaa priiNaati yac chira upaspRzati rudras tena15 priiNaati yad baahuu upaspRzati viSNus tena priiNaati madhyamaanaamikayaa mukhaM16 tarjanyanguSThena naasikaaM madhyamaanguSThena cakSuSii anaamikaanguSThena zrotraM kani17SThikaanguSThena naabhiM hastena hRdayaM sarvaangulibhiH zira ity asau sarvadevamayo18 braahmaNo dehinaam ity aaha / aacamana aacamana consists of six acts: (1) sitting, (2) he washes his hands, (3) he sips water three times or four times, (4) he wipes two times, (5) he pours water on his feet, (6) he touches khas. txt. GautDhS 1.35-37. Kane 2: 315.<4> aacamana contents. GautDhS 1.35-37: 35 zauca, 36 (1) sitting, (2) he washes his hands, (3) he sips water three times or four times, (4) he wipes two times, (5) he pours water on his feet, (6) he touches khas, 37 various occasions of aacamana. aacamana vidhi. GautDhS 1.35-37 praaGmukha udaGmukho vaa zaucam aarabheta /35/ zucau deza aasiino dakSiNaM baahuM jaanv antaraa kRtvaa yajnopaviity aamaNibandhanaat paaNii prakSaalya vaagyato hRdayaspRzas triz catur vaapa aacaamed dviH parimRjyaat paadau caabhyukSet khaani copaspRzec chiirSaNyaani muurdhani ca dadyaat /36/ suptva bhuktvaa kSutvaa ca punaH /37/ aacamana aacamana consists of seven acts: (1) wearing the yajnopaviita, (2) he sits down, (3) he drinks water, (4) he wipes his mouth two times, (5) he touches his mouth, (6) he sprinkles water on the left hand, on the two feet and on the head, (7) he touches various parts of his body. txt. HirGZS 1.1.3 [2,1-15]. aacamana contents. HirGZS 1.1.3 [2,1-15]: (1) [2,1] after the zaucavidhi while wearing the yajnopaviita, (2) [2,1-2] he sits down, (3) [2,1-7] he drinks water ([2,1-3] detailed ways of the aacamana (1), [2,3-4] kuzapuuta toya, [2,4-5] tiirthas on the hand, [2,5-6] detailed ways of the aacamana (2), [2,6-7] gokarNaakRti), (4) [2,7] he wipes his mouth two times, (5) [2,7-8] he touches his mouth, (6) [2,8-9] he sprinkles water on the left hand, on the two feet and on the head, (7) [2,9-12] he touches various parts of his body, [2,12-14] detailed ways of the aacamana (3), [2,14-15] zrauta and smaarta rituals performed by one who is kaTidoraanvita(?) do not yield fruits. aacamana vidhi. HirGZS 1.1.3 [2,1-15] pazcaad dezaantaragata upaviitavaan aacaamet / antarjaanuH zucau deza udaGmukha1 upaviSTaH / na prahvo na tiSThan na praagvaasaaH / braahmeNa tiirthena zanaiH zanaiH pibet /2 kuzapuutaM toyaM pibet / kuzapuutam upaspRzet / kuzaagramizritaM toyaM somapaanasamaM3 dine dine / kaniSThaapradezinyanguSThamuulaani karasyaagraM ca kramaat prajaapatipitRbra4hmadevatiirthaani / daksiNaM karaM gokarNaakRtivat kRtvaa jalaM gokarNaakRtinaa triH5 pibed brahmatiirthena / samastaangulisaahtyam eva gokarNaakRtiH / tena piitaM soma6paanasamam / asaahityaM suraasamam / anguSThamuulenaasyaM dvir unmRjya pradezinyaa7ditisRbhiH sahitaabhiH sakRd upspRzed aasyam / ardhaM toyaM gRhiitvaa dakSiNena8 prokSaNaM savyahaste paadayoH zirasi ca / tadanantaraM khaany upaspRzet / anguSTha9tarjaniibhyaaM naasike / anguSThamadhyamaabhyaaM cakSuSii / zrotre anguSThaanaamikaa10bhyaam / anguSThakaniSThikaabhyaaM naabhim / tathaa talena hRdayam / ziraH samastaa11ngulibhiH spRzet / angulyagrair aMsau dvau / dvijaH zuddhim avaapnuyaat / kaaSThaa12bjaveNukaalaabucarmaazmaanaariikelair naacaamet / vaamahastena ca naacaamet /13 yady aacaamet sadaazucir eva syaat / kaTidoraanvito yaH zrautasmaartaanuSThaanaM karoti14 tat sarvaM niSphalaM bhavati / narakaM caiva gacchati / ity aacamanavidhiH /3/15 aacamana aacamana consists of seven acts: (1) (he sits down) facing east or north, (2) he binds up the zikhaa, (3) he wears the yajnopaviita, (4) he drinks water/he sips water three times, (5) he wipes his mouth two times, (6) he pours water on the various parts of the body, (7) he touches various parts of the body with various conbinations of the fingers, txt. HirGZS 1.2.2 [9,3-19]. aacamana contents. HirGZS 1.2.2 [9,3-19]: [9,3] aacamanavidhi, (1) [9,3] (he sits down) facing east or north, (2) [9,3] he binds up the zikhaa, (3) [9,4] he wears the yajnopaviita, [9,4-6] various detailed prohibitions, [9,6-9] tiirthas on the hand, (4) [9,9-11] he drinks water/he sips water three times, (5) [9,11-12] he wipes his mouth two times, (6) [9,12-16] he pours water on the various parts of the body, (7) [9,16-19] he touches various parts of the body with various conbinations of the fingers. aacamana vidhi. HirGZS 1.2.2 [9,3-19] athaata aacamanavidhiM vyaakhyaasyaamaH / praaGmukha udaGmukho vaa baddhazikho3 yajnopaviitii noSNaabhir na kSaaraabhir na vivarNaabhir na durgandharasaabhir na saphenaabhir na4 caikahastaabhir na duuSitaabhir na bahirbaajur na viralaangulibhir na budbudaabhir na tiSThan na5 hasan na jalpan na vilokayan na prahvo na praNato na rocayan / braahmaNasya dakSiNe6 haste panca tiirthaani bhavanti / angulimuule devatiirtham angulyagra aarSaM tiirthaM7 madhye 'gnitiirtham anguSThatarjanyor madhye paitRkatiirtham anguSThatale 'tihRtya pazcaallekhaM tad brahma8tiirtham / maaSamagnaM tu tanmaatraM pratigRhya triH pibed apo gokarNavaddhastena trir aacaa9met / prathamaM yat pibati tena RgvedaM priinaati yad dvitiiyaM tena yajurvedaM priiNaati10 yat tRtiiyaM tena saamavedaM priiNaati prathamaM yat parimRjati tenaatharvavedaM priiNaati yad11 dvitiiyaM tenetihaasapuraaNaani yan mukhaM tenaagniM yat savyaM paaNim abhyukSati tena12 nakSatraaNi yat paadam abhyukSati tena viSNuM yac cakSuSii tena candraadityau yan naasike13 tena praaNaapaanau yac chrotraM tena dizo yad baahuu tenendraM yad hRdayaM tena rudraM yan naabhiM14 tena pRthiviiM yad anguSThayoH sravanty apaH kuberaadayaH sarvaa devataaH priiNanty agnir vaayuH15 prajaapatir arkacandrau maghavaan iti vaidikaaH / anaamikaanguSThaabhyaaM cakSuSii samupaspR16zet / pradezinyanguSThaabhyaaM tu naasike anguSThakaniSThikaabhyaaM tu zrotre anguSTha17madhyamaabhyaaM tu baahuu caturangulibhir hRdayam anguSThena naabhiM sarvari muurdhaanaM samupaspR18zed etena vidhinaa yuktaa na lipyante kadaa caneti /2/ aacamana aacamana consists of seven acts: (1) sitting, (2) he sips water three times, (3) he wipes lips three times or two times, (4) he touches water once or two times, (5) with his right hand he pours water on the left hand, two feet and head, (6) he touches indriyas, (7) he touches water txt. ApDhS 1.5.16.1-15. Kane 2: 315. aacamana contents. ApDhS 1.5.16.1-15: 1 not standing, not bending, 2 (1) sitting, (2) he sips water three times, 3-4 (3) he wipes lips three times or two times, 5-6 (4) he touches water once or two times, 7 (5) with his right hand he pours water on the left hand, two feet and head, and (6) he touches indriyas, 8 (7) he touches water, 9-13 detailed rules, 14-15 variou occasions of the aacamana. aacamana vidhi. ApDhS 1.5.16.1-15 tiSThan naacaamet prahvo vaa /1/ aasiinas trir aacaamed dhRdayaMgamaabhir adbhiH /2/ trir oSThau parimRjet /3/ dvir ity eke /4/ sakRdupaspRzet /5/ dvir ity eke /6/ dakSiNena paaNinaa savyaM prokSya paadau ziraz cendriyaaNy upaspRzec cakSuSii naasike zrotre ca /7/ athaapa upaspRzet /8/ bhokSyamaaNas tu prayato 'pi dvir aacaamed dviH parimRjet sakRd upaspRzet /9/ zyaavantaparyantaav oSThaav upaspRzyaacaamet /10/ na zmazrubhir ucchisTo bhavaty antaraasye sadbhir yaavan na hastenopaspRzati /11/ ya aasyaad bindavaH patanta upalabhyante teSv aacamaNaM vihitam /12/ ye bhuumau na teSv aacaamed ity eke /13/ svapnai kSavathau zRnkhaaNikaazrvaalambhe lohitasya kezaanaam agner gavaaM braahmaNasya stiryaaz caalambhe mahaapathaM ca gatvaamedhyaM copaspRzyaaprayataM ca manuSyaM niiviiM ca paridhaayaapa upaspRzet /14/ aardraM vaa zakRd oSadhiir bhuumiM vaa /15/ aacamana aacamana consists of seven acts: (1) he washes his feet and hands, (2) he sits facing towards the east or the north, (3) he sips water three times, (4) he wipes his mouth two times, (5) he touches khas with water, (6) he pours water on the head and (7) on his left hand txt. VasDhS 3.26-47. aacamana contents. VasDhS 3.26-47: 26 (1) he washes his feet and hands, (2) he sits facing towards the east or the north, (3) he sips water three times, 27 (4) he wipes his mouth two times, 28 (5) he touches khas with water, 29 (6) he pours water on the head and (7) on his left hand, 30-38 detailed ways of the aacamana, 39-47 zuci or ucchiSTa. aacamana vidhi. VasDhS 3.26-47 prakSaalya paadau paaNii caa maNibandhaat praag vodag vaasiino 'nguSThamuulasyottararekhaa braahmaM tiirthaM tena trir aacaamed azabdavat /26/ dviH parimRjiita /27/ khaany adbhiH saMspRset /28/ muurdhany apo ninayet savye ca paaNau /29/ vrajaMs tiSThaJ chayaanaH praNato vaa naacaamet /30/ hRdayaMgamaabhir adbhir abudbudaabhir aphenaabhir braahmaNaH /31/ kaNThagaabhis tu kSatriyaH /32/ vaizyo 'dbhiH praazitaabhiH /33/ striizuudraM spRSTaabhir eva ca /34/ pradaraad api yaa gos tarpaNasamarthaaH syuH /35/ na varNagandharasaduSTaabhir yaaz ca syur azubhaagamaaH /36/ na mukhyaa vipruSa ucchiSTaM kurvanty anangaspRSTaaH /37/ suptvaa bhuktvaa kSutvaa piitvaa ruditvaa snaatvaa caantaH purn aacaamed vaasaz ca paridhaaya /38/ oSThau saMspRzya yatraalomakau /39/ na zmazrugato lepaH /40/ dantavad dantasakteSu yac caantarmukhe bhaven nigirann eva tac chucir iti /41/ paraan apy aacaamayataH paadau yaa vipruSo gataaH / taabhir nocchiSTataaM yaanti bhuumyaas tu samaaH smRtaaH /42/ carann abhyavahaareSu ucchiSTaM yadi saMspRzet / bhuumau nidhaaya tad dravyaam aacamya pracaret punaH /43/ yad yan miimaaMsyaM syaad adbhiH saMspRzet /44/ zvahataaz ca mRgaa vanyaaH paatitaM ca khagaiH phalam / baalair anuparikraantaM striibhir aacaritaM ca yat /45/ prasaaritaM ca yat paNyaM ye doSaaH striimukheSu ca /46/ mazakair makSikaabhiz ca niliinair nopahanyate / kSitisthaz caiva yaa aapo gavaaM tRptikaraaz ca yaaH / parisaMkhyaaya taan sarvaaJ zuciin aaha prajaapatir iti /47/ aacamana aacamana consists of nine acts: (1) he sits down, (2) he washes his hands and feet, (3) he sips water three times, (4) he wipes his mouth two times, (5) he touches various parts of his body, (6) he touches again each part of his body and water, (7) he pours water on his legs and his left hand, (8) he touches his head, (9) he washes his hands and feet; this procedure is repeated twice. txt. and vidhi. VaikhGS 1.2 [2,8-3,11] ([2,8-3,4]) praaGmukha udaGmukho vaakramya jalasthaleSv aa8siinaH paaNipaadaav aa maNibandhajaanuto dakSiNaadi pratyekaM9 prakSaalyaaphenaavasraavam avicchinnam adrutam azabdam abahirjaanu hRdayaMgama10m udakaM gokarNavat paaNiM kRtvaa braahmeNa tiirthena trir aacamya dvir a11nguSThamuulenaasyaM parimaarSTy anguSThasyaagniH pradezinyaa vaayur madhyamasya12 prajaapatir anaamikaayaaH suuryaH kaniSThikasyendra ity adhidevataa13 bhavanty anguSThamadhyamaabhyaaM sarvatiirthair vaa mukhaM maarSTy anguSThaanaamikaa14 cakSuSii anguSThapradeziniibhyaaM naasikaam anguSThakaniSThikaabhyaaM15 zrotre bhujau taabhyaam anguSThena vaa hRdayam angulibhir naabhiM caangu3,2SThena pratyangam apaz ca spRSTvaa janghayor vaame paaNaav apy abhyukSya sarvaabhi2r muurdhaanaM spRzatiindro 'ham ubhyaabhyaam iti karaav aapaH paadaav asmin kula3 iti paadau ca tathaa prakSaalyaapaH punantv iti punas tathaacaamati4 (snaanavidhi) aacamana txt. and vidhi. VaikhGS 1.2 [2,8-3,11] ([3,5-11]) RgvedaH priiNaatu yajurvedaH priiNaatu saamavedaH priiNaatv iti5 trir apaH piitvaatharvavedaH priiNaatv itihaasavedaH priiNaatu candramaaH6 priiNaatv iti tridhaa mukhaM maarSTi mahezvaraH priiNaatv iti7 muurdhaanam aadityaH priiNaatu somaH priiNaatv iti cakSuSii dizaH8 priiNaatv iti zrotre vaayuH priiNaat iti naasikaam indraH priiNaa9tv iti bhujau viSNuH priiNaatv iti hRdayam agniH priiNaatv iti10 naabhiM spRZatiity eke /2/ (snaanavidhi) aacamana aacamana consists of nine acts: (1) he sits down, (2) he binds up the zikhaa, (3) he drinks water with his right hand three times, (4) he washes his right hand, (5) he wipes his mouth two times, (6) he washes his right hand, (7) he pours water on his left hand, two feet, and head, (8) he touches his mouth, (9) he touches two nostrils, eye, ears, navel, heart, head and shoulders. txt. AzvGPZ 1.2 [141.14-24] (saMdhyopaasana). aacamana contents. AzvGPZ 1.2 [141.14-24]: [141.14-15] he relieves himself outside the village at a pond, (1) [141.15-16] he sits on a clean place, (2) [141,16] he binds up the zikhaa and sips water, ((3) [141,16-19] he drinks water with his right hand three times, (4) [141,19] he washes his right hand, (5) [141,19] he wipes his mouth two times, (6) [141,20] he washes his right hand, (7) [141,20] he pours water on his left hand, two feet, and head, (8) [141,21] he touches his mouth, (9) [141,21-23] he touches two nostrils, eye, ears, navel, heart, head and shoulders), [141,23] these six acts are repeated two times, [141,23-24] he pours water on his body, cleans his teeth and sips water again two times. aacamana vidhi. AzvGPZ 1.2 [141.14-24] bahir graamaat praacyaam udiicyaaM vaanyasyaaM dizy ani14nditaayaam analpam udakaazayam etya praataH zucir bhuutaH paaNipaadamukhaani prakSaalya zucau15 deze bhuumiSThapaado 'napaazrita upaviSTaH zikhaaM baddhvaacaamet / prakRtistham aphenaabudbu16dam udakam iikSitaM dakSiNena paaNinaadaaya kaniSThaanguSThau vizliSTau vitatya17 tisra itaraanguliiH saMhatordhvaaH kRtvaa braahmeNa tiirthena hRdayapraapi triH18 piitvaa paaNiM prakSaalya spRSTaambhaH saanguSThamuulenaakuncitoSTham aasyaM dviH pramRjya19 sakRc ca saMhatamadhyamaanguliibhiH paaNiM prakSaalya savyaM paaNiM paadau ziraz caabhyukSya20 spRSTaambhaH saMhatamadhyamaangulitrayaagreNaasyam upaspRzya saanguSThayaa pradezinyaa ghraaNabila21dvayam anaamikayaa cakSuH zrotre kaniSThikayaa ca naabhiM talena hRdayaM sarvaabhir a22nguliibhiH ziras tadagrair aMsau copaspRzed ity etad aacamanam / evaM dvir aacamyaatmaana23m abhyukSya tato dantaaJ zodhayitvaa punar dvir aacamya. aacamana he sips water with mantra, txt. and vidhi. AzvGPZ 1.3 [142,3-6] athaacamanam udakam aadaaya suuryaz ceti pibet suuryaz ca maa manyuz ca manyupatayaz ca manyukRtebhyaH paapebhyo rakSantaaM yad raatryaa paapam akaarSaM manasaa vaacaa hastaabhyaaM padbhyaaM udareNa ziznaa raatris tad avalampatu yat kiM cid duritaM mayi idam ahaM maam amRtayonau suurye jyotiSi juhomi svaahety etat samantram aacamanam. ... . AzvGPZ 1.7 [143,29- 144,2] atha madhyaMdina aapaH punantv iti mantraacamana aapaH punantu pRthiviiM pRthivii puutaa punaatu maam / punantu brahmaNaspatir brahmapuutaa punaatu maam / yad ucchiSTam abhojyaM ca yad vaa duzcaritaM mama / sarvaM punantu maam aapo 'sataaM ca pratigrahaM svaaheti. (saMdhyopaasana) aacamana txt. AgnGS 2.6.1 [93,1-94,3] (see HirGZS 1.2.2 [9,3-19]). aacamana txt. BodhGZS 4.7 [352-353] (see HirGZS 1.2.2 [9,3-19]). aacamana not to be done while standing, txt. and vidhi. BaudhDhS 2.8.15.6cd yac ca dattam ananguSThaM yac caiva pratigRhyate / aacaamati ca yas tiSThan na sa tena samRdhyata iti /6/ aacamana txt. ApDhS 1.5.15.2-11. aacamana contents. ApDhS 1.5.15.2-11: aacamana vidhi. ApDhS 1.5.15.2-11 bhuumigataasv apsv aacamya prayato bhavati /2/ yaM vaa prayata aacaamayet /3/ na varSadhaaraasv aacaamet /4/ tathaa pradarodake /5/ taptaabhiz caakaaraNaat /6/ riktapaaNir vayasa udyamyaapa upaspRzet /7/ ... naapsu sataH prayamaNaM vidyate /10/ uttiirya tv aacaamet /11/ aacamana txt. HirDhS 1.5.1-14. (cf. ApDhS 1.5.16.1-15) aacamana txt. mbh 14. App. 4. 1530-1538. aacamana note, the aacamana and the vaagyamana substitute the yaajamaana of the darzapuurNamaasa in the case of pravaasa: when he is on a journey (he recites the mantras of the yaajamaana of the darzapuurNamaasa on the parvan day) or at the sunset or the sunrise he sips water, restrains he speech, he sips water again and releases his speech with mahaavyaahRtis. ZankhZS 2.14.7-8 agnyupasthaanasyaanarthaluptaM pravasaJ japet /6/ yaajamaanaM ca parvaNi /7/ anapetaM hi kaaraNam /8/ saMdhivelayor vaacamya vaacaM yatvaa punar aacamya mahaavyaahRtibhir visargaH /9/ (pravaasa, setting out on a journey) aacamana note, detailed ways of the aacamana. GobhGS 1.2.10-29 tatraitad aahuH /10/ nopaspRzet vrajan /11/ na tiSThan /12/ na hasan /13/ na vilokayan /14/ naapraNataH /15/ naanguliibhiH /16/ naatiirthena /17/ na sazabdam /18/ naanavekSitam /19/ na baahyaaMsaH /20/ naantariiyaikadezasya kalpayitvottariiyataam /21/ noSNaabhiH /22/ na saphenaabhiH /23/ na ca sopaanatkaH kva cit /24/ kaasaktikaH /25/ gale baddhaH /26/ caraNau na prasaarya ca /27/ antataH pratyupaspRzya zucir bhavati /28/ hRdayaspRzas tv evaapa aacaamet /29/ Oldenberg's translation: 10 Here they say: 11 Let him not touch (himself with water, or sip water) while walking, 12 Nor standing, 13 Nor laughing, 14 Nor looking about, 15 Nor without bending down, 16 Nor (throwing up the water) with his fingers, 17 Nor except with the (proper) tiirtha, 18 Nor utteing a sound, 19 Nor without looking (at the water), 20 Nor with his shoulders put back, 21 Nor wearing a part of his under garment as if it were an upper garment, 22 Nor with warm water, 23 Nor with foamy water, 24 And in no case wearing sandals, 25 (not) with a turban on his head(?), 26 (Not with his garment) tied round his neck, 27 And not stretching out his feet, 28 When he has finally touched (water) again, he becomes pure, 29 Let him, however, sip only water that reaches his heart. aacamana note, detailed ways of the aacamana. VaikhGS 1.2 [2,10-11] aphenaavasraavam avicchinnam adrutam azabdam abahirjaanu hRdayaMgama10m udakaM gokarNavat paaNiM kRtvaa braahmeNa tiirthena trir aacamya. (Caland's translation: Then, shaping his hand into the form of a cows ear, he thrice sips, with that part of te hand sacred to brahman, water without bubbles, not letting it ooze out, without interruption, without scattering, noselessly, and taken not outside his knees and reaching to the stomach. (snaanavidhi, aacamana) aacamana note, detailed ways of the aacamana. AzvGPZ 1.2 [141.14-24] prakRtistham aphenaabudbu16dam udakam iikSitaM dakSiNena paaNinaadaaya kaniSThaanguSThau vizliSTau vitatya17 tisra itaraanguliiH saMhatordhvaaH kRtvaa braahmeNa tiirthena hRdayapraapi triH18 piitvaa paaNiM prakSaalya spRSTaambhaH saanguSThamuulenaakuncitoSTham aasyaM dviH pramRjya19 sakRc ca saMhatamadhyamaanguliibhiH paaNiM prakSaalya savyaM paaNiM paadau ziraz caabhyukSya20 spRSTaambhaH saMhatamadhyamaangulitrayaagreNaasyam upaspRzya saanguSThayaa pradezinyaa ghraaNabila21dvayam anaamikayaa cakSuH zrotre kaniSThikayaa ca naabhiM talena hRdayaM sarvaabhir a22nguliibhiH ziras tadagrair aMsau copaspRzed ity etad aacamanam / (saMdhyopaasana) aacamana note, detailed ways of the aacamana. HirGZS 1.1.3 [2,1-3; 5-6; 12-14] antarjaanuH zucau deza udaGmukha1 upaviSTaH / na prahvo na tiSThan na praagvaasaaH / braahmeNa tiirthena zanaiH zanaiH pibet /2 kuzapuutaM toyaM pibet / ... daksiNaM karaM gokarNaakRtivat kRtvaa jalaM gokarNaakRtinaa triH5 pibed brahmatiirthena / ... kaaSThaa12bjaveNukaalaabucarmaazmaanaariikelair naacaamet / vaamahastena ca naacaamet /13 yady aacaamet sadaazucir eva syaat / (aacamana) aacamana note, detailed ways of the aacamana. HirGZS 1.2.2 [9,4-6] noSNaabhir na kSaaraabhir na vivarNaabhir na durgandharasaabhir na saphenaabhir na4 caikahastaabhir na duuSitaabhir na bahirbaajur na viralaangulibhir na budbudaabhir na tiSThan na5 hasan na jalpan na vilokayan na prahvo na praNato na rocayan / (aacamana) aacamana note, detailed ways of the aacamana. BaudhDhS 1.8.9cd-11, 14-15, 18-20 zucau deze dakSiNaM baahuM jaanvantaraa kRtvaa prakSaalya paadau paaNii caamaNibandhaat /9/ paadaprakSaalanoccheSaNena naacaamed yady aacamed bhuumau sraavayitvaacaamet /10/ braahmeNa tiirthenaacaamet /11/ ... naanguliibhir na sabudbudaabhir na saphenaabhir noSNaabhir na kSaaraabhir na lavaNaabhir na kaTukaabhir na kaluSaabhir na vivarNaabhir na durgandharasaabhiH /14/ na hasan na jalpan na tiSThan na vilokayan na prahNo na praNato na muktazikho na praavRtakaNTho na veSTitaziraa na tvaramaaNo naayajnopaviitii na prasaaritapaado naabaddhakakSyo na bahirjaanuH zabdam akurvan trir apo hRdayaM gamaaH pibet /15/ ... gataabhir hRdayaM vipraH kaNThyaabhiH kSatriyaz zuciH / vaizyo 'dbhiH praazitaabhis syaat striizuudrau spRzya caantata iti /18/ athaapy udaaharanti -- dantavad dantasakteSu dantavat teSu dhaaraNaa / srasteSu teSu naacaamet teSaaM sMsraavavac chucir ti /19/ athaapy udaaharanti -- dantavad dantalagneSu yac caapy antarmukhe bhavet / aacaantasyaavaziSTaM syaan nigirann eva tac chucir iti /20/ (aacamana) aacamana note, detailed ways of the aacamana. VasDhS 3.26, 30-36 prakSaalya paadau paaNii caa maNibandhaat praag vodag vaasiino 'nguSThamuulasyottararekhaa braahmaM tiirthaM tena trir aacaamed azabdavat /26/ ... vrajaMs tiSThaJ chayaanaH praNato vaa naacaamet /30/ hRdayaMgamaabhir adbhir abudbudaabhir aphenaabhir braahmaNaH /31/ kaNThagaabhis tu kSatriyaH /32/ vaizyo 'dbhiH praazitaabhiH /33/ striizuudraM spRSTaabhir eva ca /34/ pradaraad api yaa gos tarpaNasamartjaaH syuH /35/ na varNagandharasaduSTaabhir yaaz ca syur azubhaagamaaH /36/ (aacamana) aacamana note, detailed ways of the aacamana. viSNu smRti 62.5-6 anagnyuSNaabhir aphenilaabhiH azuudraikakaraavarjitaabhir akSaaraabhir adbhiH zucau deze svaasiino 'ntarjaanu praaGmukhoz codaGmukho vaa tanmanaaH sumanaaz caacaamet /5/ braahmeNa tiirthena trir aacaamet /6/ (aacamana) aacamana note, detailed ways of the aacamana. manu smRti 2.61-62 anuSNaabhir aphenaabhir adbhis tiirthena dharmavit / zaucepsuH sarvadaacaamed ekaakante praag udaGmukhaH /61/ hRdgaabhiH puuyate vipraH kaNThaabhis tu bhuumipaH / vaizyo 'dbhiH praazitaabhis tu zuudraH spRStaabhir antataH /62/ (aacamana) aacamana note, detailed ways of the aacamana. yaajnavalkya smRti 1.18, 20cd-21 antarjaanu zucau deza upaviSTa udanmukhaH / praag vaa braahmeNa tiirthena dvijo nityam upaspRzet /18/ triH praazyaapo dvir unmRjya khaany adbhiH samupaspRzeta / adbhis tu prakRtisthaabhir hiinaabhiH phenbudbudaiH /20/ hRtkaNThataalugaabhis tu yathaasaMkhyaM dvijaatayaH / zudhyeran strii ca zuudraz ca sakRt spRSTaabhr antataH /21/ aacamana note, with kuzas in his left hand. karmapradiipa 2.1.2ab savye paaNau kuzaan kRtvaa kuryaad aacamanakriyaam / aacamana note, for a zuudra. GautDhS 10.52 aacamanaarthe paaNipaadaprakSaalanam evaike // aacamana note, various occasions on which he should touch water again after the aacamana. GobhGS 1.2.32 atha pratyupasparzanaani /31/ suptvaa bhuktvaa kSutvaa snaatvaa piitvaa viparidhaaya ca rathyaam aakramya zmazaanaM caantaH punar aacaamet /32/ (aacamana) aacamana note, various occasions of the aacamana. ApDhS 1.5.16.14-15 svapnai kSavathau zRnkhaaNikaazrvaalambhe lohitasya kezaanaam agner gavaaM braahmaNasya stiryaaz caalambhe mahaapathaM ca gatvaamedhyaM copaspRzyaaprayataM ca manuSyaM niiviiM ca paridhaayaapa upaspRzet /14/ aardraM vaa zakRd oSadhiir bhuumiM vaa /15/ aacamana note, various occasions of the aacamana. GautDhS 1.37 suptva bhuktvaa kSutvaa ca punaH /37/ aacamana note, various occasions of the aacamana. VasDhS 3.38 suptvaa bhuktvaa kSutvaa piitvaa ruditvaa snaatvaa caantaH purn aacaamed vaasaz ca paridhaaya /38/ (aacamana) aacamana note, various occasions on which aacamana is to be done. manu smRti 5.145 suptvaa kSutvaa ca bhuktvaa ca SThiivitvoktvaanRtaM vacaH / piitvaapo 'dhyeSyamaaNaz ca aacaamet prayato 'pi san // aacamana note, various occasions on which aacaamana is to be done. yaajnavalkya smRti 1.196 snaatvaa piitvaa kSute supte bhuktvaa rathyopasarpaNe / aacaantaH punar aacaamed vaaso viparidhaaya ca // aacamana note, after vikira one must perform the aacamana in the zraaddha. VadhSm 201 zraaddhe tu vikiraM dattvaa naacaamen mativibhramaat / pitaras tasya SaaNmaasaM caNDaalocchiSTabhojanaaH /201/ aacamana note, of six kinds. deviibhaagavata puraaNa 11.3.1 zuddhaM smaartaM caacamanaM pauraaNaM vaidikaM tathaa / taantrikaM zrautam ity aahuH SaDvdidham zruticoditam / viNmuutraadikazaucaM ca zuddhaM ca parikiirtitam / smaartapauraaNikaM karma aacaante vidhipuurvakam / vaidikaM zrautam ityaadibrahmayajnaadipuurvakam / astravidyaadikaM karma taantriko vidhir ucyate // aacamana note, various occasions of the aacamana. deviibhaagavata puraaNa 11.3.2 kSutaniSThiivane caiva dantocchiSTe tathaanRte / patitaanaaM ca saMbhaaSe dakSiNaM zravaNaM spRzet // aacamana txt. and vidhi. deviibhaagavata puraaNa 11.2.42 kRtvaalaM paadazaucaM hy amalam atha jalaM triH pibed dvir vimRjya tarjanyaanguSThavatyaa sa jalam abhimRzen naasikaarandhrayugmam / anguSThaanaamikaabhyaaM nayanayugayutaM karNayugmaM kaniSThaanguSThaabhyaaM naabhideze hRdayam atha talenaanguliibhiH ziraaMsi // aacamana txt. and vidhi. deviibhaagavata puraaNa 11.16.26-27 gokarNaakRtihastena maaSamaatraM jalaM pibet / tato nyuunaadhikaM piitvaa suraapaanii bhaved dvijaH /26/ saMhataangulinaa toyaM paaNinaa dakSiNena tu / muktaanguSThakaniSThaabhyaaM zeSeNaacamanaM viduH /27/ aacamana txt. and vidhi. linga puraaNa 2.26.3ab aacaamed brahmatiirthena brahmasuutrii hu udaGmukhaH / athoM namaH zivaayeti tanuM kRtvaatmanaH punaH /3/ (aghorapuujaavidhi) aacamana txt. and vidhi. naarada puraaNa 1.27.18cd-23ab evaM zaucaM tu nirvartya pazcaad vai sasamaahitaH /18/ praagaasya udagaasyo vaapy aacaamet prayatendriyaH / triz caturdhaa pibed aapo gandhaphenaadivarjitaaH /19/ dvir maarjayet kapolaM ca talenoSThau ca sattama / tarjanyanguSThayogena naasaarandhradvayaM spRzet /20/ anguSThaanaamikaabhyaaM ca cakSuH zrotre yathaakramam / kaniSThaanguSThayogena naabhidezaM spRzed dvijaH /21/ talenoraHsthalaM caiva angulyagraiH ziraH spRzet / talena caangulaagrair vaa spRzed aMsau vicakSaNaH /22/ evam aacamya viprendra zuddhim aapnoty annuttamaam / (aahnika) aacamana txt. narasiMha puraaNa 58.73cd-77. (aahnika) aacamana txt. and vidhi. and contents. padma puraaNa 1.49.114cd-120ab (114cd-116ab conditions in which one should not do aacamana, 116cd-119ab angasparzana, 119cd-1201b effect) ziraH praavRtya karNau vaa apsu muktazikho 'pi vaa /114/ akRtvaa paadayoH puujaaM naacaamed dakSiNaamukhaH / upaviitavihiinaz ca nagnako muktakacchakaH /115/ ekavastrapidhaanaz ca aacaanto naiva zudhyati / madhyamaabhir mukhaM puurvaM tisRbhiH samupaspRzet /116/ anguSThadeziniibhyaaM ca naasaaM ca tadanantaram / anguSThaanaamikaabhyaaM ca cakSuSii samupaspRzet /117/ kaniSThaanguSThataz zrotre naabhim anguSThakena tu / talena hRdayaM nyasya sarvaabhir mastakopari /118/ baahuu caagreNa saMsparzya tataH zuddho bhaven naraH / anenaacamanaM kRtvaa maanavaH prayato bhavet /119/ sarvapaapair vinirmuktaH svargaM caakSayam aznute / aacamana txt. and vidhi. (brahmacaaridharma) saura puraaNa 19cd-20 sopaanatko jalastho vaa noSNiiSii caacamed budhaH /19/ na caiva varSadhaaraabhir na tiSThan pralapan na ca / praazniiyaat trir apaH puurvaM braahmeNa prayato dvijaH /20/ aacamana txt. skanda puraaNa 3.2.5.48cd-56ab. aacamana note, water collected on the ground is pure (and may be used for aacamana) provided it is sufficient in quantity to slake the thirst of a cow. yaajnavalkya smRti 1.192 zuci gotRptikRt toyaM prakRtisthaM mahiigatam / VasDhS 3.35 pradaraad api yaa gos tarpaNasamarthaaH syuH / BaudhDhS 1.5.65 aapaH pavitraM bhuumigataa gotRptir yaasu jaayate / Kane 3: 959 with n. 1870. aacamana note, in the SoDazopacaara, see aacamaniiya. aacamana txt. and vidhi: an aacamanavidhi quoted by kumaarila in his tantravaarttika on miimaaMsaasuutra 1.3.6 [121,10-12] dakSiNata upaviiyopavizya hastaav avanijya trir aacamya dviH parimRjya darbhaaNaaM mahad upastiiryopasthaM kRtvaa praanmukha upavizya svaadhyaayam adhiiyiita. aacamana txt. susiddhikara suutra 7. (R.W. Giebel's translation, p. 149) aacamanapaatra iizaanazivagurudevapaddhati, vol. III, p. 49 arghyasya triiNi paatraaNi paadyasyaapi trayaM bhavet / SaD aacamanapaatraaNi syaad apy ekam asaMbhave // (Quoted by Brunner in somazaMbhupaddhati, vol. I, p. 139, n. on v. 37a.) aacamaniiya see aacamanapaatra. aacamaniiya in the SoDazopacaara. Buehnemann 1988: 65. The offering of water for sipping (aacamaniiya) is not counted separately when it follows some services, like the food offering. Note 213. Cf. puujaaprakaaza of viiramitrodaya, pp. 127,25-128,1; tRcabhaaskara p. 35,23. aacamaniiya in the SoDazopacaara. AzvGPZ 2.10 [159.18] aacamanaM na pRthagupacaaraH / aacamaniiya made of various ingredients. BodhGZS 2.13.21 elaalavangatakkolakarpuuramizrakalazenaacamaniiyaM dadaati // In the viSNupratiSThaakalpa. aacamaniiya water mixed with lavanga and kankola or only pure wateragni puraaNa 34.21cd, 23cd lavangakankolayutaM dadyaad aacamaniiyakam /21/ ... zuddhodakena paadyaM ca arghyam aacamanaM dadet /23/ (pavitraaropaNa, viSNupuujaa) aacamaniiya agni puraaNa 57.23ac kakkolakaM lavangaM ca tathaa jaatiiphalaM zubham / uttare hy aacamaniiyam. (pratiSThaavidhi) aacamaniiya perfumed water. kaalikaa puraaNa 68.44cd-45 dadyaad aacamaniiyam tu sugandhisalilaiH zubhaiH /44/ karpuuravaasitair vaapi kRSNaaguruvidhuupitaiH / yathaa tathaa sugandhair vaa prasangaiH phenavarjitaiH /45/ (kaamaakhyaapuujaa) aacamaniiya perfumed water. kaalikaa puraaNa 68.48-49ab vaasitaM tu sugandhaadyaiH kartavyaM yadi labhyate / aayur balam yazovRddhiM pradaayaacamaniiyakam /48/ labhate saadhako nityaM kaamaamz caiva yathotthitaan. (kaamaakhyaapuujaa) aacamaniiya simple water. kaalikaa puraaNa 68.46cd-47 udakaM diiyate yat tu prasannaM phenavarjitam /46/ aacamanaaya devebhyas tad aacamanam ucyate / kevalaM toyamaatreNa tad vaa dadyaan na mizritam /47/ (kaamaakhyaapuujaa) aacamaniiya given in a metal vessel or in a zankha. kaalikaa puraaNa 68.46ab tat taijasena paatreNa zankhenaapi pradaapayet. (kaamaakhyaapuujaa) aacamaniiya ziva puraaNa 2.1.11.41cd-42ab jaatiikaM kolakarpuuravaTamuulatamaalakam /41/ cuurNayitvaa yathaanyaayaM kSiped aacamaniiyake. (zivapuujaavidhi) aacamaniiya an upacaara. gaNeza puraaNa 1.69.21 gangaadisarvatiirthebhyaH aahRtaM toyam uttamam / gRhaaNaacamaniiyaarthaM saMkaTaM me nivaaraya / tasmaad viraaD ity (RV 10.90.5) aacamaniiyam /21/ (saMkaSTacaturthiivrata, puruSasuukta used in the SoDaza-upacaara) aacamaniiya in the SoDaza-upacaara. skanda puraaNa 6.239.18cd-21 punaraacamanaM kaaryam amRtena jagatpateH /18/ tribhir aacamanaiH zuddhir braahmaNasya nigadyate / adbhis tu prakRtisthaabhir hiinaabhiH phenabudbudaiH /19/ hRtkaNTataalugaabhiz ca yathaavarNaM dvijaatayaH / zudhyeran strii ca zuudraz ca sakRt spRSTaabhir antataH /20/ pancamyaacamanaM kaaryaM bhaktiyuktena cetasaa / bhaktigraahyo hRSiikezo bhaktyaatmaanaM prayacchati /21/ (caaturmaasyavrata, puruSasuukta used in the SoDaza-upacaara) aacitasahasrakaama GobhGS 4.9.11 aacitasahasrakaamo 'kSatasaktvaahutisahasraM juhuyaat /11/ aacitazatakaama GobhGS 4.6.12-15 aacitazatakaamo 'rdhamaasavratas taamisraadau vriihikaaMsaudanaM braahmaNaan bhojayitvaa /12/ tasya kaNaan aparaasu saMdhivelaasu pratyag graamaan niSkramya catuSpathe 'gnim upasamaadhaayaadityam abhimukho juhuyaat bhalaaya svaahaa bhallaaya svaaheti (MB 2.5.17-18) /13/ eatayaivaavRtaaparau taamisrau /14/ taamisraantareSu brahmacaarii syaad aa samaapanaad aa samaapanaat /15/ aacyaadoha see aajidoha. See Caland's note 1 on PB 21.2.5: ... The name aacyaadoha is probably corrupt: aajidohaani is the name with the jaiminiiyas: ime vai lokaa aajayo naama / teSaam ete dohaaH / duha imaan lokaan ya evaM veda (JB 2.255 [270,4]). aacyaadoha see aajyadoha. aacyaadoha see jyeSThasaaman. aacyaadoha txt. PB 21.2.1-9 (in the gargatriraatra). aacyaadoha nirvacana. PB 21.2.5-6 etair vai saamabhiH prajaapatir imaan lokaan sarvaan kaamaan adugdha yad aacyaadugdha tad aacyaadohaanaam aacyaadohatvam /5/ sarvaan imaan lokaan kaamaan dugdhe ya evaM vidvaan etaiH saamabhiH stute /6/ aacyaadoha called jyeSThasaamans, zreSThasaamans and prajaapatisaamans. PB 21.2.3-4 jyeSThasaamaani vaa etaani zreSThasaamaani prajaapatisaamani /3/ gacchati jyaiSThyaM zraiSThyaM ya evaM veda /4/ aacyaadoha aajcyaadoha saamans correspond to the three world. PB 21.2.7-8 ime vai lokaa etaani saamaany ayam evartanidhanam antarikSam iinidhanaM dyaus triNidhanam /7/ yathaa kSetrajnaH kSetraaNy anusaMcaraty evam imaan lokaan anusaMcarati ya evaM veda /8/ aacyaadoha aacyyadoha saamans are of agni vaizvaanara. PB 21.2.9 agner vaa etaani vaizvaanarasya saamaani yatra vaa etair azaantaiH stuvanti tat prajaa devo ghaatuko bhavaty agnim upanidhaaya stuvate svaayaa eva tad devataayaaH saamyekSya namaskRtyodgaayati zaantaiH stuvanti /9/ aaDhaarikaa anaakulaa on ApGS 8.23.3 aaDhaarikaa sariisRpavizeSaH / zatacaraNaa vaa / saa ca dvividhaa sthuulaa tanvii ca / araNyeSu sthuulaa, anyatra tanvii. aaDhaarikaa taatparyadarzana on ApGS 8.23.3 aaDhaarikaa gaulikaa sariisRpavizeSaH, yaa zatacaraNaa naama / saa ca dvividhaa graamyaa aaraNyaa ca. aaDhaka PW. 1) m. n. ein best. Hohlmaass, = 4 prastha = 16 kuDava = 64 pala = 256 karSa = 4096 maaSa. aaDhaka definition. kRSiparaazara 26-28 zatayojanavistiirNaM triMzadyojanam ucchritam / aaDhakasya bhaven maanaM munibhiH parikiirtitam /26/ aaDhaka a measuring vessel for grains. definition. kRSiparaazara 238ab, 240 dvaadazaangulakair maanair aaDhakaH parikiirtitaH / ... zleSmaatakaamrapunnaagakRtam aaDhakam uttamam / kapitthaparkaTiinimbajanitaM dainyavardhanam /240/ aaDhakabhuumi see kSetra: two groups: zaalibhuumi and aaDhakabhuumi. aaDhakabhuumi see zaalibhuumi. aaDhakabhuumi kaazyapiiyakRSisuukti 335cd-338 graamaadivastubhuumyaam ca vanaante ca taTe kvacit /335/ unnataa bhuur dvitiiyaa saa kathikaaDhakabhiimikaa / svalpodabindusaMsevyaa caNakaaDhakavardhinii /336/ naitasyaaH jalakulyaadiprakalpanam udiiritam / praayeNa svalpasalilasekaat karSaNayogyakaa / tato biijaavaapakaale kiMcit salilapaanataa /337/ evaM samucite kaale jiivanaM biijajiivadam / etaadRzagunopetaa kathitaa caaDhakasthalii /338/ aaDi a demon. padma puraaNa viSaya, sRSTikhaNDa, adhy.44: aaDidaitya. aaDi a demon. skanda puraaNa 1.2.29. zivasamiipaM prati paarvatiiruupeNaaDinaamakadaityasyaagamanam. aaDivadha matsya puraaNa 156. In the taarakaasura-upakhyaana. aadaana see aayudha. aadaana see bandhana. aadaana see saMdaana. aadaana see stambhana. aadaana AV 6.104. KauzS 16.6 uses it together with AV 6.103 in a rite for victory over enemies. AV 6.104.1-3 aadaanena saMdaanenaamitraan aadyaamasi / apaanaa ye caiSaaM praaNaa asunaasuunt samachidam /1/ idam aadaanam akaraM tapasendreNa saMzitam / amitraa ye 'tra naH santi taan agna aadyaa tvam /2/ ainaan dyataam indraagnii somo raajaa ca medinau / indro marutvaan aadaanam amitrebhyaH kRNotu naH /3/ aadaana request to arbudi and nyarbudi to stand up and to gird the senaa of amitras with aadaana and saMdaana. AV 11.9.3 uttiSThatam aarabhethaaM aadaanasaMdaanaabhyaam / amitraaNaaM senaa abhiddhatam arbude /3/ aadaana tying-up (aadaana) and tying-together by paazas. KauzS 16.6 saMdaanaM va (AV 6.103) aadaaneneti (AV 6.104) paazair aadaanasaMdaanaani /6/ (yuddhakarma) aadaara a substitute of soma. TB 1.4.7.5 yasya kriitam apahareyuH / aadaaraaMz ca phaalgunaani caabhiSuNuyaat (Konrad Klaus, 2011, "The relation between Vedic zaakhaas in the light of the zrautasuutra," handout delivered at the 5th Vedic Workshop, Bucharest, Sept 20-24, 2011). aadaara a substitute of soma. ZB 4.5.10.4 yadi somam apahareyuH / vidhaavatecchateti bruuyaat sa yadi vindanti kim aadriyeran yady u na vindanti tatra praayazcittiH kriyate /1/ ... sa yaany aruNapuSpaaNi phaalgunaani taany abhiSuNuyaat ... /2/ yady aruNapuSpaaNi na vindeyuH / zyenahRtam abhiSuNuyaat ... /3/ yadi zyenahRtaM na vindeyuH / aadaaraan abhiSuNuyaat ... /4/ yady aadaaraan na vindeyuH / aruNaduurvaa abhiSuNuyaat ... /5/ yady aruNaduurvaa na vindeyuH / api yaan eva kaaMz ca haritaan kuzaan abhiSuNuyaat ... /5/ (Konrad Klaus, 2011, "The relation between Vedic zaakhaas in the light of the zrautasuutra," handout delivered at the 5th Vedic Workshop, Bucharest, Sept 20-24, 2011). aadaara a substitute of soma. ApZS 14.24.12 somaabhaave puutiikaan abhiSuNuyaat / puutiikaabhaava aadaaraan phaalgunaani ca yaani zvetatuulaani syuH / tadabhaave yaaH kaaz cauSadhiiH kSiiriNiir aruNaduurvaaH kuzaan vaa haritaan iti vaajasaneyakam /12/ (Konrad Klaus, 2011, "The relation between Vedic zaakhaas in the light of the zrautasuutra," handout delivered at the 5th Vedic Workshop, Bucharest, Sept 20-24, 2011.) aadahana see cremation ground. aadahana see zmazaana. aadahana as a place for offering before the opening of a battle. KauzS 15.4 ekeSv aahatasyaadahana upasamaadhaaya diirghadaNDena sruveNa rathacakrasya khena samayaa juhoti /4/ (yuddhakarma) aadahana is sprinkled with water in the loSTaciti. BaudhPS 1.15 [21,4-7] athaitad aadahanam udakumbhaiH svavokSitam avokSaty apeta viita vi ca sarpataato ye 'tra stha puraaNaa ye ca nuutanaaH / ahobhir adbhir aktubhir vyaktaM yamo dadaatv avasaanam asmaa iti. aadahana a place from which earth-clods are taken for the vadhuupariikSaa. GobhGS 2.1.3-8 tadabhaave piNDaan /3/ vedyaaH siitaayaa hradaad goSThaac catuSpathaad aadevanaad aadahanaad iiriNaat sarvebhyaH saMbhaaryaM navama /4/ samaan kRtalakSaNaan /5/ paaNaav aadhaaya kumaaryaa upanaamayed Rtam eva prathamam RtaM naatyeti kaz canarta iyaM pRthivii zritaa sarvam idam asau bhuuyaad iti tasyaa naama gRhiitvaiSaam ekaM gRhaaNeti bruuyaat /6/ puurveSaaM caturNaaM gRhNantiim upayacchet /7/ saMbhaaryam api tv eke /8/ aadahana ingredients used to make a gulikaa for the svaapana are put in a kaNDolikaa and buried in a cremation-ground. arthazaastra 14.3.29 triraatropoSitaH kRSNacaturdazyaaM puSyayoginyaaM zvapaakiihastaad vilakhaavalekhanaM kriiNiiyaat /28/ tan maaSaiH saha kaNDolikaayaaM kRtvaasaMkiirNa aadahane nikhaanayet /29/ dvitiiyasyaaM caturdazyaam uddhRtya kumaaryaa peSayitvaa gulikaaH kaarayet /30/ tata ekaaM gulikaam abhimantrayitvaa yatraitena mantreNa kSipati tat sarvaM prasvaapayati /31/ aadahana zalyaka of a zvaavidh is buried in an aadahana for the svaapana. arthazaastra 14.3.32 etenaiva kalpena zvaavidhaH zalyakaM trikaalaM trizvetam asaMkiirNa aadahane nikhaanayet /32/ dvitiiyasyaaM caturdazyaam uddhRtyaadahanabhasmanaa saha yatraitena mantreNa kSipati tat sarvaM prasvaapayati /33/ aadahana a baliharaNa is done there for the svaapana. arthazaastra 14.3.49 caturbhaktopavaasii kRSNacaturdazyaam asaMkiirNa aadahane baliM kRtvaitena mantreNa zavazaarikaaM gRhiitvaa pautriipoTTalikaM badhniiyaat /49/ tanmadhye zvaavidhaH zalyakena viddhvaa yatraitena mantreNa nikhanyate tat sarvaM prasvaapayati /50/ aadahanabhasma zalyaka of a zvaavidh buried in an aadahana for a half month is used with the aadahanabhasma for the svaapana. arthazaastra 14.3.32 etenaiva kalpena zvaavidhaH zalyakaM trikaalaM trizvetam asaMkiirNa aadahane nikhaanayet /32/ dvitiiyasyaaM caturdazyaam uddhRtyaadahanabhasmanaa saha yatraitena mantreNa kSipati tat sarvaM prasvaapayati /33/ aadarza see iikSaNa. Several examples are given. Try to find aadarz in other CARDs. aadarza see mirror. aadarza bibl. Caland, Kl. Schr., p. 707, s.v. Spiegel. aadarza bibl. Gonda, 1980, Vedic Ritual, p. 492, s.v. mirror. aadarza used in the samaavartana. Kane 2: 411. aadarza used in the samaavartana. Heesterman, 1968, samaavartana, p. 437. aadarza BaudhZS 17.39, 42 [317,3; 323,9-10] vedam adhiitya snaasyann upakalpayata erakaaM copabarhaNaM ca316,16 naapitaM ca kSuraM ca daaruuNi copastaraNaM ca vRkalaaMz ca dantadhaava317,1nam uSNaaz caapah ziitaaz ca sarvasurabhipiSTaM cM ca srajaM2 caadarzaM caahataM ca vaasaH praavaraNaM ca vasanaantaraM baadaraM maNiM3 suvarNopadhaanaM suutraM ca pravartau ca daNDaM copaanahau ca4 chattram aanaDuhaM carma sarvarohitam ity ete 'sya saMbhaaraa upakLptaa5 bhavanti ... aadarze paripazyate yan me manaH paraagatam aadarze pari323,9pazyataH / idaM tan mayi pazyaamy aayuSyaM varcasyaM me astv iti. (samaavartana) aadarza used for sarpas. ZankhGS 4.15.12 divyaanaaM sarpaaNaam adhipatir iikSataam divyaaH sarpaa iikSantaam iti aadarzenekSayati // (zravaNaakarma) (after giving aanjana) aadarza used for sarpas. KausGS 4.2.3 ... `divyaanaaM sarpaaNaam adhipatir iikSataam' `divyaaH sarpaa iikSantaam' ity aadarzenekSayati / ... . (zravaNaakarma) aadarza KauthGS 14 [22,13; 23,1]. aadarza GobhGS 2.9.13, 15 viSNor daMSTro 'siity audumbaraM kSuraM prekSata aadarzaM vaa /13/ ... taa vaamenaabhigRhya dakSiNena paaNinaudumbaraM kSuraM gRhiitvaadarzaM vaabhinidadhaati svadhite mainaM hiMsiir iti /15/ (cuuDaakaraNa) aadarza used in the cuuDaakaraNa. KhadGS 2.3.17, 23-26 tatra naapita uSNodakam aadarzaH kSuro vaudumbaraH pinjuulya iti dakSiNataH /17/ ... viSNor ity (mantrabraahmaNa 1.6.3) aadarzaM prekSetaudumbaraM va /23/ oSadha iti (mantrabraahmaNa 1.6.5) darbhapinjuuliis saptordhvaagraa abhinidhaaya /24/ svadhita ity (mantrabraahmaNa 1.6.6) aadarzena kSureNaudumbareNa vaa /25/ yena puuSeti (mantrabraahmaNa 1.6.7) dakSiNatas triH praancaM prohet /26/ aadarza JaimGS 1.18 [16.19-17.1] aadarza aatmaanam viikSetaadarzo 'sy aa maa dRzyaasan devamanuSyaa ubhaye zobho 'si zobhaasam ahaM devamanuSyeSu roco 'si rocaasam ahaM devamanuSyeSv iti. (godaana) aadarza used in the samaavartana. BharGS 2.22 [55.4-7] athaankte yad aanjanaM traikakudaM jaataM himavata upari mayi parvatavarcasam ity aadarzam avekSate yan me varcaH paraapatitam aatmaanaM paripazyataH / idaM tat punar aadade bhagena saha varcaseti. aadarza used in the samaavartana. ApGS 5.12.11 evam uttarair yathaalingaM srajz zirasy aanjanam aadarzaavekSaNam upaanahau chatraM daNDam iti /11/ (samaavartana) aadarza HirGS 1.3.11.5-6 yad aanjanaM traikakudaM jaataM himavata upari / tena vaam aanje 'haM bhagena saha varcasaa mayi parvatapuuruSam iti traikakudenaanjanenaankte tasminn avidyamaane yenaiva kena cit /5/ yan me manaH paraagatam ity aadarze 'vekSate /6/ (samaavartana) aadarza AgnGS 1.3.5 [22.19-20] aadarze samavekSate yan me manaH paraagatam aatmaanam aadarze paripazyati / idaM tat punar aadade 'ham aayuSe ca bhagaaya ca iti / (samaavartana) aadarza VaikhGS 2.15 [1.3] yad aanjanam iti dakSiNaM cakSur yan me mana iti vaamaM caanjanenaanjayitvemaaH sumanasa iti srajam aadaaya devasya tvety aadarzam avekSeta / (samaavartana) aadarza ParGS 2.6.28 rociSNur asiity aatmaanam aadarze prekSate /28/ In the samaavartana. aadarza used in the samaavartana. BodhGPbhS 1.13.50 aadarze paripazyate yan me manaH paraagatam aadarze paripazyataH / idaM taM mayi pazyaamy aayuSyaM carcasyaM me astu iti // aadarza a ritual utensil used in the vivaaha. ZankhGS 1.12.7 ruupam-ruupam (pratiruupo babhuuva tad asya ruupam praticakSaNaaya / indro maayaabhiH pururuupa iiyate yuktaa hy asya harayaH zataa daza) ity (RV 6.47.18) ity aadarzaM savye /7/ aadarza AgnGS 2.3.5 [59,3-4] aadarzam aadaaya mukhaM darzayati. (kautuka) aadarza in the ghRtakambala. AVPZ 33.7.1cd-2ab rocanaa guggulu ghRtam abhyanjanam athaanjanam /7.1/ tata etair alaMkRtya iikSayetaadarze mukham / aadarza saamavidhaana 3.4.3 [175,1-3] kanyaaM vopavaasayed adRSTarajasam aadarzaM caayam agniH zreSThatama ity etena / vyuSTaayaaM raatraav etenaivaabhigiiya parimRjya bruuyaat pazyeti / pazyati ha // aadarza Mori, manuscript, pratiSThaa, p. 4: "While reciting the mantra of the main deity of the maNDala, either directly or by reflecting the image in a mirror, whichever way is more suitable, anoint with perfumed water on its chest, ... . `Reflecting the image in a mirror' refers to the case of a sacred text or painting, when sprinkling water directly on it would be damaging, similar statements appear subsequently a number of times." aadarza an auspicious thing to be seen on starting on a journey. viSNu smRti 63.28-32 agnibraahmaNagaNikaapuurNakumbhaadarzacchattradhvajapataakaazriivRkSavardhamaananandyaavartaaMz ca /28/ taalavRntacaamaraazvagajaajagodadhikSiiramadhusiddhaarthakaaMz ca /29/ viiNaacandanaayudhaardragomayaphalapuSpaardrazaakagorocanaaduurvaaprarohaaMz ca /30/ uSNiiSaalaMkaaramaNikanakarajatavastraasanayaanaamiSaaMz ca /31/ bhRngaaroddhRtorvaraabaddhaikapazukumaariimiinaaMz ca dRSTvaa prayaayaad iti /32/ aadarza a country belonging to the northern part of the kuurmavibhaaga. bRhatsaMhitaa 14.25 kaikayavasaatiyaamunabhogaprasthaarjunaayanaagniidhraaH / aadarzaantardviipitrigartaturagaananaaH zvamukhaaH /25/ aadevana a place from which earth-clods are taken for the vadhuupariikSaa. GobhGS 2.1.3-8 tadabhaave piNDaan /3/ vedyaaH siitaayaa hradaad goSThaac catuSpathaad aadevanaad aadahanaad iiriNaat sarvebhyaH saMbhaaryaM navama /4/ samaan kRtalakSaNaan /5/ paaNaav aadhaaya kumaaryaa upanaamayed Rtam eva prathamam RtaM naatyeti kaz canarta iyaM pRthivii zritaa sarvam idam asau bhuuyaad iti tasyaa naama gRhiitvaiSaam ekaM gRhaaNeti bruuyaat /6/ puurveSaaM caturNaaM gRhNantiim upayacchet /7/ saMbhaaryam api tv eke /8/ aadeza bibl. Y. Ikari, 1969, "aadeza ni tsuite," Journal of Indian Buddhist Studies, vol. 17-2, pp. 684-689. aadeza bibl. P. Thieme, 1968, "aadeza," Kl. Schr., pp. 259-267. aadeza bibl. T. Goto, 1989, "vaacaarambhaNaM vikaaro naamadheyam," Studies in the History of Indian Thought, vol. 6, pp. 141-154. aadeza M. Kajihara, 2002, The brahmacaarin in the Veda, p. 324, n. 25. aadeza an order to the ritual acts by the brahman priest, see prasava. aadeza an order to the naapita in the godaana. KauzS 54.1 atha naapitaM samaadizaty akSanvan vapa kezazmazruroma parivapa nakhaani ca kurv iti /1/ aadeza the use of this word in the abhidharmakozavyaakhyaa in the context of nirvacana is similar to the uses in the upaniSad. abhidharmakozavyaakhyaa 93.11-13 tasmaat indatiity asya zabdasya indriyam ity aadezaH katham avarNasya rabhaavaH tizabdasya ceyaadezaH tena nairuktena vidhaanena indriyam iti bhavati. (Toshio Horiuchi, 2006, "Seshin no daijo bussetsu ron," (Dr. thesis), p. 44, n. 27.) aadhaana PW. Verbesserungen und Nachtraege zum ganzen Werke, col. 1708: 8) Zaum, Gebiss; s. niraadhaana. aadhaana :: paridhayaH, see paridhayaH :: aadhaana (TS). aadhaana the bit of a horse, in this case indra's two horses. TS 6.5.9.2-3 Rksaame vaa indrasya harii somapaanau tayoH paridhaya aadhaanaM yad aprahRtya paridhiiJ juhuyaad antaraadhaanaabhyaam /2/ ghaasam pra yachet prahRtya paridhiiJ juhoti niraadhaanaabhyaam eva ghaasam prayachaty. (agniSToma, haariyojanagraha) aadhaanaani paridhayaH, see paridhayaH :: aadhaanaani (KS). aadhaara a cakra in the body situated between the penis and the navel. viiNaazikhatantra 140-150 meDhranaabhyantare devi kandamuulaakRtir bhavet / dvaadaptatisahasraani naaDiir aadhaarasaMsthitaaH /140/ aadhaara a cakra in the body. gorakSazataka 17-21 aadhaaraH prathamaM cakraM svaadhiSThaanaM dvitiiyakam / yoniSThaanaM dvayor madhye kaamaruupaM nigadyate /17/ aadhaaraakhyaM gudasthaanaM pankajaM ca caturdalam / tanmadhye procyate yoniH kaamaakSaa siddhavanditaa /18/ yonimadhye mahaalingaM pazcimaabhimukhaM sthitam / mastake maNivad bimbam yo jaanaati sa yogavit /19/ taptacaamiikaraabhaasaM taDillekheva visphurat / trikoNaM tatpurm vahner adhomeDhraat pratiSThitam /20/ yat samaadhau paraM jyotir anantaM vizvatomukham / tasmin dRSTe mahaayoge yaataayaataM na vidyate /21/ aadhaaramantra kaalikaa puraaNa 57.33 svasaMjnaadyakSaraM binducandraardhapariyojitam / aadhaaramantraM jaaniiyaat saadhakaH kaaryasiddhaye /33/ aadhaarazakti worshipped in the azvatthapratiSThaa. bhaviSya puraaNa 2.3.8.7d kumbhe vinaayakaM puujya brahmaaNaM ca pare ghaTe / svadikSu dikpatiiMz caapi vRkSamuule navagrahaan /5/ maNDale zivam abhyarcya piiThapuujaapuraHsaram / puurve caNDaM pracaNDaM ca dakSiNe nandibhRngiNau /6/ anantaM pazcime kaamam uttare gaNanaayakam / kaarttikeyaM madhyadeza aadhaarazaktipuurvakam /7/ anantaM pRthiviiM caiva trivRttaM ca trimaNDalam / aadhaarazakti worshipped in the gopracaarapratiSThaa. bhaviSya puraaNa 2.3.17.15d sthaapayet tatra mantreNa pancagavyana yatnataH / madhu vaateti madhunaa aapyaayasveti vai dadhi /14/ tad viSNor iti mantreNa ghaTatoyair anantaram / pRthiviiM ca varaahaM ca kuurmam aadhavazaktikaan(>aadhaarazaktikaan??) /15/ vaastoSpatiM ca viSNuM ca yuupe saMpuujayet kramaat / aadhaarazakti worshipped in the mahaamaayaakalpa. kaalikaa puraaNa 54.4 aadhaarazaktiprabhRti hemaadyantaat prapuujayet / prasiddhaan sarvatantreSu puujaakalpeSu bhairava /4/ (mahaamaayaakalpa) aadhaarazakti worshipped in the mRtyuMjayapuujaa. garuDa puraaNa 1.18.13a, 15d SaDangaadiprakaareNa puujanaM tu kramoditam / paramezamukhodgiitaM yo jaanaati sa puujakaH /11/ arghyapaatraarcanaM caadaav astreNaiva taaDanam / zodhanaM kavacenaiva amRtiikaraNaM tataH /12/ puujaa caadhaarazaktyaadeH praaNaayaamaM tathaasane / piiThazuddhiM tataH kuryaac choSaNaadyais tataH smaret /13/ aatmaanaM devaruupaM ca karaanganyaasakaM caret / aatmaanaM puujayet pazcaaj jyotiiruupaM hRdabjataH /14/ muurtau vaa sthaNDile vaapi kSipet puSpaM tu bhaasvaram / aahvaanadvaarapuujaarthaM puujaa caadhaarazaktitaH /15/ saaMnidhyakaraNaM deve parivaarasya puujanam / aadhaarazakti worshipped in the taDaagaadividhi. bhaviSya puraaNa 2.3.4.8b tato 'rghyapaatraM kRtvaa tu piiThapuujaaM samaacaret / gaNezaM gurupaadaM ca jayaM bhadraM samaahitaH /8/ madhye aadhaarazaktiM ca kuurmaanantau sapadmakau / candrasuuryaagnikaadiinaaM maNDalaani kramaad yajet /9/ aadhaarazakti worshipped in the tripuraapuujaa. kaalikaa puraaNa 63.116c padmamaNDalayor madhye agnau dve ca prapuujayet /114/ brahmaaNiiM bhairaviiM caiva tathaa maahezvariim api / kaumaariiM vaiSNaviiM caiva naarasiMhiiM tathaiva ca /115/ vaaraahiiM ca tathendraaNiiM caamuNDaaM caNDikaaM tathaa / aadhaarazaktiprabhRtiin maNDalasya tu madhyataH /116/ vaiSNaviitantrakalpoktaan sarvaan bhairava puujayet / aadhaarazakti worshipped in the viSNupuujaa*. agni puraaNa 33.34cd aadhaarazaktiH kuurmo 'tha puujyo 'nanto mahii tataH /34/ madhye 'gnyaadau ca dharmaadyaa adharmaadyaaz ca mukhyagaaH / (pavitraaropaNa, viSNupuujaa) aadhaarazakti worshipped in the viSNupuujaa*. garuDa puraaNa 1.126.3c brahmovaaca / yenaarcanena vai loko jagaama paramaaM gatim / tam arcanaM pravakSyaami bhuktimuktikaraM param /1/ saamaanyamaNDalaM nyasya dhaataaraM dvaaradezataH / vidhaataaraM tathaa gangaaM yamunaaM ca mahaanadiim /2/ dvaarazriyaM ca daNDaM ca pracaNDaM vaastupuuruSaM / madhye caadhaarazaktiM ca kuurmaM caanantam arcayet /3/ bhuumiM dharmaM tathaa jnaanaM vairaagyaizvaryam eva ca / adharmaadiiMz ca caturaH kandaM naalaM ca pankajaM /4/ aadhaarazaktimantra see aadhaaramantra. aadhaarazaktimantra oM rhriiM (aaraadhazaktyai) namaH. (Hikita, manuscript, pratiSThaa, p. 54, n. 91. He refers to JS p. [32]. aadhaava a secret name of water. TS 3.3.4.1 etad vaa apaaM naamadheyaM guhyaM yad aadhaavaaH. aadhaava VaikhGS 4.11 [63,14] kaalavihiinaM kumbham utpuutair aadhaavair aapuurya. Caland's tr.: A jar which should not be of dark colour, he fills with purified clear water. aadhavana aMzu see upaaMzupaavana aMzu. aadhavana aMzu ApZS 12.8.4 aadhavanaan aMzuun prajnaataan nidhaayozik tvaM deva soma gaayatreNa chandasety (TS 3.3.3.u-w) etaiH pratimantram anusavanam ekaikaM mahaabhiSaveSv apisRjati /4/ Caland's translation and notes: Nachdem er die in der Schale geschuettelten Somastengel (note 1: Vgl. KS 30.7 [189,10]: "Dass er die ausgepressten Somastengel hinzulegt, ist zur Kontinuitaet des Opfers" und TS 6.6.10.2: "Man zerreisst das Opfer, indem man es beim adaabhya abschliesst: er fuegt die Stengel bei, zur Kontinuitaet des Opfers", vgl. ApZS 12.12.1, ApZS 13.10.5.) wohlvermerkt (irgendwo) hingelegt hat, fuegt er sie (spaeter) einzeln mit einer der folgende Formeln je nach dem Dienste (note 2: Jedes savana wird ja implicite durch die Namen der Versmasse im Spruche angedeuten.) zu dem zur grossen Kelterung auszupressenden soma (note 3: Vgl. ApZS 12.12.1fgg.) hinzu: ... . aadhavaniiya PW. m. ein Gefaess, in welchem der soma geschuettelt und gereinigt wird. aadhavaniiya Kane 2: 1165. aadhavaniiya :: indrasya jaThara. BaudhZS 14.8 [165,18-19] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships the aadhaavaniiya with TS 3.2.3.o which mentions indrasya jaThara). aadhavaniiya it is placed on the seat of the northern havirdhaana cart. ManZS 2.3.1.19b uttarasyaadhastaat savaniiyakalazaan prayunakti sthaviSThaM praataHsavanikaM pazcaardhaM puurvaM maadhyaMdiniiyaM puurvaardhaM taartiiyasavanikam agniSTome hrasiSTham ukthyaad uurdhvaM varSiSThaM / niiDa aadhavaniiyaM / pradhure puutabhRtam /19/ (agniSToma, paatrasaMsaadana) aadhavaniiya it is placed on the seat of the northern havirdhaana cart. BaudhZS 6.34 [199,3-4] athaitaan ambhRNaan aayatayaty uttarasya havirdhaanasya3 niiDa aadhavaniiyaM pra'uge puutabhRtaM tayoH samaana udacana4 aagniidhra ekaM sodacanaM maarjaaliiya ekaM sodacanam. (agniSToma, saayaMdoha) aadhavaniiya it is placed on the seat of the northern havirdhaana cart. ApZS 12.2.12a yunajmi vaayum antarikSeNa te sahety (TS 3.1.6.b(b)) uttarasya havirdhaanasyopariSTaan niiDa aadhavaniiyam / /12/ (agniSToma, paatrasaMsaadana) aadhayaH (mantra) :: apsarasaH (mantra). TS 3.4.7.l (agnicayana, raaSTrabhRt). aadhi in the sense of 'misfortune'. devii puraaNa 27.38a evaM yo vaahayed dhaaraaM zaastradRSTena karmaNaa / tasya bhuuH sidhyate sarvaa sanaagaa sahasaagaraa /36/ azvamedhasamaM puNyaM dinahomaat prajaayate / vaajapeyazataM raatraav agniSTomazataM tathaa /37/ aadhayo vyaadhayas tasya na bhavanti kadaa cana / aayuraarogyam aizvaryam iha caante zivo bhavet /38/ (vasor dhaaraa) aadhiita :: prajaa. MS 1.4.14 [64,2-3] (jayahoma for one who is goint to perform the darzapuurNamaasa). aadhiitayajus six yajus beginning with `aakuutyai prayuje agnaye svaahaa' used in the diikSaahutis in the diikSaa. aadhiitayajus nirvacana and arthavaada. MS 3.6.4 [64,9-12] prajaapatir vai yat kiM ca manasaadiidhet tad aadhiitayajurbhir evaapnot tad aadhiitayajuSaam aadhiitayajuSTvaM tad ya evaM vidvaan aadhiitayajuuMSi juhoti yad eva kiM ca manasaa diidhyaj juhoti tad aapnoti. (diikSaa) aadhiitayajus vidhi and arthavaada. KS 19.10 [10,16-21] SaD aadhiitayajuuMSi juhoti SaD vaa RtavaH Rtubhir evainaM diikSayaty Rtubhi16r asyaa viiryam udyacchate saptaitaani juhoti sapta praaNaaH praaNair evainaM diikSa17yati naanaa juhoti tasmaan naanaaviiryaaH praaNaaz cakSuz zrotraM vaag anuSTabho18ttamaM juhoti vaag vaa anuSTub vaacam evottamaaM dadhaati tasmaad vaak praaNaa19naam uttamaa vihitaM vadaty anuSTub vai sarvaaNi cchandaaMsi pazavaz chandaaMsy annaM20 pazavaH pazuun evaannaadyam avarunddhe. (agnicayana, diikSaa) aadhiitayajus vidhi and arthavaada. MS 3.1.9 [11,8-14] SaD etaany aadhiitayajuuMSi juhoti SaD vaa Rtava Rtubhir vaa etat pR8thivyaa viiryam udyachate naanaa juhoti naanaaviiryaa hiime praaNaaH praa9NaanaaM vidhRtyai yaM kaamayeta badhiraH syaad iti tasya sakRt sarvaaNy a10nudrutya juhuyaat praaNaan asya saMbhinatti badhiro bhavati tasmaad badhiro vaacaa11vadati na zRNoti vaacaM hy asyendriyam anupadyate praaNaa vaa etaaniitaraaNi12 chandaaMSi vaag anuSTub anuSTubhaa saptamaM juhoti vaacaM vaa etat praaNe13SuupasaMdadhaati tasmaad iyaM vaak saptamii praaNaanaaM. aadhiitayajus ZB 3.1.4.2 tato yaani triiNi sruveNa juhoti / taany aadhiitayajuuMSiity aacakSate saMpada eva kaamaaya caturthaM huuyate 'tha yat pancamaM srucaa juhoti tad eva pratyakSam audgrabhNam anuSTubhaa hi taj juhoti vaag ghy anuSTub vaag ghi yajnaH /2/ (diikSaa, agniSToma) aadhiitayajus ZB 3.1.4.11 aakuutyai prayuje 'gnaye svaaheti / naata ekaM canaagnir vaa addhevaagniH pratiSThitaH sa yad agnau juhoti tenaivaitaa addheva tena pratiSThitaas tasmaad u sarvaasv evaagnaye svaaheti juhoti tata etaany aadhiitayajuuMSiity aacakSate /11/ (diikSaa, agniSToma) adhiiti :: pazavaH. MS 1.4.14 [64,3] (jayahoma for one who is goint to perform the darzapuurNamaasa). aadhipatya a name of a set of yajus: KathGS 25,15: aadhipatyaani juhoti: Comm. bra.:agnir bhuutaanaam ity aahutyekaviMzatim aadhipatyaani juhoti: = TS 3,4,5. aadhipatyakaama see puruSaadhipatyakaama. aadhipatyakaama cf. KA 2.100 devaa vai rudraM svargaM lokaM gatam na vyajaanann aadityavarNaM carantan te 'bruvan ko 'siity ahaM rudro 'ham indro 'ham aadityo 'haM sarvasyaavayaa haraso divyasyeti te 'bruvan nirbhajaamainam iti taan ruvann abhyavadata taan praadhrajat te 'bruvan bhavaan sarvam iti yad ruvann abhyavadat tad rudrasya rudratvaM yad bhavaan iti tad bhavasya bhavatvaM yat sarvam iti tac charvasya zarvatvaM sa zivo 'bhavat tac chivasya zivatvaM tebhyo 'mRData tan mRDasya mRDatvaM taM devaa abruvan bhavasya bhuutasya bhavyasyaadhipatyam iti sarvasyaadhipatyaM yajamaanaM gamayati. aadhipatyakaama KhadGS 4.3.10-12 aSTaraatropoSto 'paraM praaG vodaG vaa graamaac catuSpathe samidhyaagnim audumbara idhma syaat sruvacamasau ca juhuyaad annaM vaa iti (MB 2.6.13) zriir vaa iti (MB 2.6.14) /10/ graame tRtiiyam annasyety (MB 1.1.15) /11/ aadhipatyaM praapnoti /12/ aadhipatyakaama a rite to obtain the position of adhipati of the three worlds. saamavidhaana 3.9.1 [214,11-13] maasam upavased ekam ekam ayaacitaM bhunjiita mayi varca ity etena kalpena catvaari varSaaNi prayunjaanas trayaaNaaM lokaanaam aadhipatyaM gacchati vyRddhaav apy asyaikasya // aadhyaatmika a set of mantras recited when the braahmaNas eat food in the zraaddha. AVPZ 44.4.1-2 pavitrapaaNir darbheSv aasiino madhu vaataa iti (KauzS 91.1.a) japet /4.1/ pavitraM dharmazaastram apratirathaM praaNasuuktaM puruSasuuktam upaniSadam anyad vaadhyaatmikaM kiM cit /2/ aadhyaatmika suuktaani AVPZ 42.2.10-11: adhyaatmam asya vaamiiyaM kautsaM kauSmaaNDikaM tathaa / japtvaatharvaziraz ca + eva bhavaazarviiyam eva ca // praaNaz ca bhagavaan kaalaH puruSo manyur eva ca / ucchiSTo rohito vraatya etaany aadhyaatmikaani tu // aadibhagiirathatiirthamaahaatmya txt. skanda puraaNa 4.83. aadibuddha bibl. Urban Hammar, 2005, Studies in the kaalacakra tantra: a history of the kaalacakra in Tibet and a study of the concept of aadibuddha, the fourth Body of the Buddha and the Supreme Unchanging, Stockholm: Department of Ethnology, History of Religions, and Gender Studies. aadibuddha bibl. Shakya Sudan, "The interpretation of aadibuddha: as described in the naamasaMgiiti commentaries," Journal of Indian and Buddhist Studies, LVIII-3, pp. 1260-1266. aadigadaadhara see aadyaa gadaa. aadigadaadhara see gadaadhara. aadigadaadhara nirvacana. agni puraaNa 114.26-28ab nizcalaarthaM svayaM devaH sthita aadigadaadharaH / gado naamaasuro daityaH sa hato viSNunaa puraa /26/ tadasthinirmitaa caadyaa gadaa yaa vizvakarmaNaa / aadyayaa gadayaa hetipramukhaa raakSasaa hataaH /27/ gadhaadhareNa vidhivat tasmaad aadigadhaadharaH / (gayaamaahaatmya) aadigadaadhara nirvacana. vaayu puraaNa 2.47.13 gadaam aadaav avaSTabhya gayaasuraziraHzilaam /nizcalaarthaM sthito yasmaat tasmaad aadigadaadharaH /13/ (gayaamaahaatmya) aadigadaadhara nirvacana why viSNu is called aadigadaadhara: vaayu puraaNa 105.60; 109.13. aadigadaadhara worshipped in gayaa. agni puraaNa 116.27 devaiH saardhaM saMpuujya devam aadigadaadharam / RNatrayavinirmuktas taarayet sakalaM kulam /27/ (gayaamaahaatmya) aadigadaadhara worshipped in gayaa. garuDa puraaNa 1.86.30 maalaavidyaadharau spRSTvaa vidyaadharapadaM labhet / sarvaan kaamaan avaapnoti saMpuujyaadigadaadharam /30/ (gayaamaahaatmya) aadigadaadhara worshipped in gayaa. garuDa puraaNa 1.86.34cd-39ab) aadyai rudraadibhiH saardhaM dRSTvaa hy aadigadaadharam /34/ kulaanaaM zatam uddhRtya nayed brahmapuraM naraH / dharmaarthii praapnuyaad dharmam arthaarthii caartham aapnuyaat /35/ kaamaan saMpraapnuyaat kaamii mokSaarthii mokSam aapnuyaat / raajyaarthii raajyam aapnoti zaantyarthii zaantim aapnuyaat /36/ sarvaarthii sarvam aapnoti saMpuujyaadigadaadharam / putraan putraarthinii strii ca saubhaagyaM ca tadarthinii /37/ vaMzaarthinii ca vaMzaan vai praapyaarcyaadigadaadharam / zraaddhena piNDadaanena annadaanena vaaridaH /38/ brahmalokam avaapnoti saMpuujyaadigadaadharam / aadigadaadhara worshipped in gayaa. naarada puraaNa 2.46.18 aadyo gadaadharo devo vyaktaavyaktaartham aasthitaH / viSNvaadipadaruupeNa pitRRNaaM muktihetave /18/ (gayaamaahaatmya) aadigadaadhara worshipped in gayaa. vaayu puraaNa 2.49.54cd-55ab aadyo gadaadharo devo vyaktaavyaktaatmanaa sthitaH /54/ viSNvaadipadaruupeNa pitRRNaaM muktihetave / aadigayaa a tiirtha in gayaa. skanda puraaNa 5.1.59.4c phalguz ca saritaaM zreSThaa tathaiva phaladaayinii / aadigayaa buddhagayaa tathaa viSNupadii smRtaa /4/ gayaakoSThas tathaa prokto gadaadharapadaani ca / vedikaa SoDazii proktaa tathaiva caakSayo vaTaH /5/ pretamuktikarii nityaM zilaa coktaa tathaiva ca / acchodaa nimnagaa proktaa pitRRNaaM caazramottamaH /6/ (gayaamaahaatmya) aadiiyate JB 1.112 [48,28-29] etad dha vai saamno 'ntar araNyaM yat prastutam anabhisvaritam28 aadiiyate // Bodewitz's note 17 hereon on p. 238 in his translation: Does aadiiyate refer to the aadi, the part of the saaman coming after the prastaava? Caland's note 1 on PB 7.1.7: ... The first third part (the first aavRt, the aadi, cp. aadadiita in this section: PB 7.1.7 mandram ivaagra aadadiita ... /7/ and Caland's note 1 on PB 7.7.9: aadeyam is the gerundive to aadatte, cp. aadi 'the first part of the udgiitha' (JaimZS 17 [21,12] rathaMtare prastute ho ity uktvaadim aadadiita bRhati prastute aa iti). Further cp. C.H. pages 308, 309, where the prayogas insert this word in the place as indicated by the braahmaNa. PB 7.7.9 ... yad rathaMtaraM prastauti samudram antardhaayodgaayed vaag ity aadeyaM ... /9/ (agniSToma, pRSTha, bRhat and rathaMtara) aadikezavamaahaatmya txt. skanda puraaNa 4.61. aadikezavamaahaatmya txt. skanda puraaNa 4.84. aadinaaraayaNamaahaatmya txt. skanda puraaNa 7.1.85. aadipiiTha/aadyapiiTha denotes the long vowels. Dory Heilijgers-Seelen, 1994, The System of Five Cakras, p. 87f., n. 47. see antapiiTha. aadiSodazacakra a term peculiar to the kaalikaa puraaNa denoting the centre of the heart. Kooij 1972: 20. aadiSoDazacakraka situated in the heart where three naaDiis become one. kaalikaa puraaNa 55.31cd-33 trayaaNaam atha naaDiinaaM hRdaye caikataa bhavet /31/ tatsthaanaM SoDazaaraM syaat saptaangulapramaaNataH / tat prayuktaM tu yogajnair aadiSoDazacakrakam /32/ dhyaanaanaam atha mantraaNaaM cintanasya japasya ca / yasmaad aadyaM tu hRdayaM tasmaad aadiiti gadyate /33/ aadiSTasthaana, anaadiSTasthaana the time of the performance is indicated or not. BaudhZS 13.1 [119,3-5] yathaakaalaM parvatithyaa3 nirvaped yaa aadiSTasthaana atha yaa anaadiSTasthaanaa yaani4 puurvapakSasya puNyaahaany etat tiirthaani bhavanti yaa anaarteSTayo. (kaamyeSTi, paribhaaSaa) aadiSTa yajus bibl. C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 19. The yajus formulas attached to Rks are called as aadiSTa yajus. aaditii a name of devii, see devii: an enumeration of her ... . aaditya as an authority of the knowledge of battle, according to the interpretation of H. Oldenberg. AzvGS 3.12.16 aadityam auzanasaM vaasthaaya prayodhayet /16/ (yuddhakarma) Commentators like naaraayaNa and devasvaamin interpret it differently: naaraayaNa: yasyaaM dizy aadityas taaM dizam aasthaayaahani cet / raatrau ced yasyaaM dizi zukras taaM dizaM parigRhya yodhayed raajaa / na pratyaadityaM yudhyeta / naapi pratizukram ity arthaH // devasvaamin: sarvaa dizaH pariitya yasyaaM dizi aadityaH zukro vaa taaM dizaM pratiSThaaya prayodhayet / naapi pratyaadityaM naapi pratizukram // aaditya paralles between Babylonian deities and the aadityas, Berhard Geige, 1916, Die ames^a spentas: Ihr Wesen und ihre urspruengliche Bedeutung, Wien, Sitzungsberichte der Kaiserlichen Akademie der Wissenschaften in Wien, Philosophisch-historische Klasse 176,7, pp. 129ff. (R.P. Das, 1984, IIL 27, p. 237.) aaditya see aadityaantardhaana. aaditya see pariveSa: halo around the sun. aaditya see 'agni, vaayu, aaditya'. aaditya see asau.aaditya. aaditya see madhuraaditya. aaditya see maunaaditya. aaditya see sun. aaditya see vaayu, aaditya, candra. aaditya see vivasvat aaditya. aaditya brings rain, see sun: as giver of rain. aaditya nirvacana and named kauzika. TB 1.5.10.1-2 sa suvarNarajataabhyaaM kuziibhyaaM parigRhiita aasiit / taM yad asyaa adhyajanayan / tasmaad aadityaH /1/ atha yat suvarNarajataabhyaaM kuziibhyaaM parigRhiita aasiit / saasya kauzikataa / (agniSToma, caatvaala) aaditya nirvacana. JB 2.26 [165,16-20] sa aikSataaham evedaM sarvaM saMvRNajaa iti / sa vazam eva diva aadatta16 kSatraM nakSatraaNam aatmaanam antarikSasya ruupaM vaayor aajnaaM manuSyaaNaaM cakSuH17 pazuunaam uurjam apaaM rasam oSadhiinaaM carathaM vanaspatiinaaM ziznaM vayasaam18 arciSam agner hRdayaM pRthivyai gandhaM hiraNyasya stanayitnuM vaacas saMgamaM pitRRNaaM19 bhaaM candramasaH / tad yad eteSaaM bhuutaanaam aadatta tad aadityasyaadityatvam / (gavaamayana, mahaavrata) aaditya :: xx, see asau.aaditya :: xx. aaditya :: bhuutaanaam adhipati. AB 7.20.2 (raajasuuya, devayajanayaacana, a brahmin or a raajanya or a vaizya beggs a devayajana from a kSatriya). aaditya :: bRhat, see bRhat :: aaditya (AB). aaditya :: cakSus, see cakSus :: aaditya (JB). aaditya :: cakSus. ZB 3.2.2.13 (diikSaa, agniSToma). aaditya (mantra) :: adhvaryu (mantra). SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from deities and priests with "aadityo me 'dhvaryuH sa me devayajanaM dadaatv adhvaryo devayajanaM me dehi"). aaditya (mantra) :: adhvaryu (mantra). ApZS 10.2.11 (agniSToma, devayajanayaacana, the raajan beggs it from the hotR with "aadityo 'dhvaryuH sa me 'dhvaryur adhvaryo devayajanaM me dehi"). aaditya (mantra) :: daiva adhvaryu (mantra). BaudhZS 2.2 [35,2] (agnyaadheya, devayajanayaacana); BaudhZS 2.3 [37,13; 14] (agnyaadheya, RtvigvaraNa, of the adhvaryu). aaditya :: daiva kSatra, see daiva kSatra :: aaditya (AB). aaditya (mantra) :: daiva udgaatR (mantra). ZankhZS 5.1.5 (agniSToma, RtvigvaraNa, of the adhvaryu). aaditya (mantra) :: daivya adhvaryu (mantra). BharZS 10.1.4 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the adhvaryu). aaditya :: devaanaam utthitaanaaM zreSTha. JB 2.23 [163,28-29] (gavaamayana, mahaavrata). aaditya :: dizaam ekapuNDariika (mantra). ZB 14.9.3.14 (BAU 6.3.14) dizaam ekapuNDariikam asy ahaM manuSyaaNaam ekapuNDariikaM bhuuyaasam. (a rite for a mahatkaama*). aaditya :: ekaviMza, see ekaviMza :: aaditya (PB). aaditya :: iizaana, see iizaana :: aaditya (ZB). aaditya :: mahaan deva, see mahaan deva :: aaditya (KB). aaditya :: pazavaH. KS 28.6 [161,2]. aaditya :: pazavaH. MS 4.6.9 [92,7]; [92,10]; [92,20]; [93,4] (aadityagraha). aaditya :: pazavaH. TS 6.5.6.4 (agniSToma, aadityagraha, he mixes it with dadhi); TS 6.5.6.4 (agniSToma, aadityagraha, he draws it in an enclosed place). aaditya :: praaNa, see praaNa :: aaditya (PB). aaditya :: praaNa. AB 5.31.3 udyann u khalu vaa aadityaH sarvaaNi bhuutaaNi praNayati tasmaad enaM praaNa iti. aaditya :: praayaNiiya, see praayaNiiya :: aaditya (TS). aaditya :: prajaaH. MS 4.6.9 [92,6]; [92,17]. aaditya :: putra, see putra :: aaditya (JB). aaditya :: raajana, see raajana :: aaditya (JB). aaditya :: rudra, see rudra :: aaditya (KA). aaditya :: udayaniiya, see udayaniiya :: aaditya (TS). aaditya :: udgaatR, see udgaatR :: aaditya (GB). aaditya :: vRSaakapi, see vRSaakapi :: aaditya (GB). aaditya :: yazas, see yazas :: aaditya (ZB) aaditya :: yajna, see yajna :: aaditya (MS). aaditya :: yajnaayajniiya, see yajnaayajniiya :: aaditya (JB). aaditya worshipped, see aaditya upasthaana. aaditya worshipped, see suurya: worshipped. aaditya worshipped in a kaamyapazu for a brahmavarcasakaama three lalaamas, three zitipRSThas, three zitivaara, and a kadru are offered to aaditya. TS 2.1.4.1-3 asaav aadityo na vyarocata tasmai devaaH praayazcittim aichan tasmaa etaaM dazarSabhaam aalabhanta tayaivasmin rucam adadhur / yo brahmavarcasakaamaH syaat tasmaa etaaM dazarSabhaam aa labhetaamum evaadityaM svena bhaagadheyenopadhaavati sa evaasmin brahmavarcasaM dadhaati brahmavarcasy eva bhavati / vasantaa praatas triin lalaamaan aalabheta griiSme madhyaMdine /1/ triiJ chitipRThaaJ charady aparaahNe triiJ chitivaaraan / triiNi vaa aadityasya tejaaMsi vasantaa praatar griiSme madhyaMdine zarady aparaahNe yaavanty eva tejaaMsi taany evaavarunddhe / trayas-traya aalabhyante ebhipuurvam evaasmin tejo dadhaati / saMvatsaram paryaalabhyante saMvatsaro vai brahmavarcasasya pradaataa saMvatsara evaasmai brahmavarcasam prayacchati brahmavarcasy eva bhavati / saMvatsarasya parastaat praajaapatyaM kadrum /2/ aalabheta prajaapatiH sarvaa devataa devataasv eva pratitiSThati. (devataa) aaditya worshipped in a kaamyapazu as a praayazcitta: the sun does not become visible when the aazvinazastra is recited, a bahuruupa is offered to aaditya. MS 2.5.11 [62.13-16] aadityaM bahuruupam aalabheta yasyaazvine zasyamaane suuryo nodiyaat paraaciir vaa etasmai vyucchanti yasyaazvine zasyamaane suuryo nodeti yad aadityo 'mum evaasmaa unnayati bahuruupo bhavati bahuuni vai razmiinaaM ruupaaNi razmiinaam evaasmai ruupaaNy aaptvonnayati. (devataa) aaditya suketaa regarded as aaditya is worshipped/requested to protect the householder in the eastern direction in the gRhakaraNa. ParGS 3.4.14 ketaa ca maa suketaa ca purastaad gopaayetaam ity agnir vai ketaadityaH suketaa tau prapadye taabhyaaM namo 'stu tau maa purastaad gopaayetaam iti /14/ aaditya worshipped in the kRcchra, udakatarpaNa. GautDhS 26.12 ... namaH suuryaayaadityaaya namaH ... /12/ (kRcchra, udakatarpaNa) aaditya a devataa worshipped/requested to drive away patighnii tanuu of the bride in a mantra used for the offerings at the caturthiikarma in the vivaaha. HirGS 1.7.23.11-24.1 caturthyaam apararaatre 'gnim upasamaadhaaya praayazcittiparyantaM kRtvaa nava praayazcittiir juhoti /23.11/ ... aaditya praayazcitte tvaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai patighnii tanuus taam ito naazaya svaahaa / ... /1/ aaditya a rite by which aaditya becomes varada. bhaviSya puraaNa 1.29.22 oM lambaraajne namaH aadityaabhimukho bhuutvaa aSTasahasraM japet / aadityo varado bhavati /22/ (gaNapatikalpa) aaditya see suurya, esp. regarding the enumeration of the various names of aaditya/suurya. aaditya nirvacana of aaditya. skanda puraaNa 7.1.17.2 sarveSaam eva devaanaam aadir aaditya ucyate / aadikartaa tv asau yasmaad aadityas tena cocyate /2/ (suuryapuujaa) aaditya description of aaditya. bhaviSya puraaNa 2.2.20.59-60ab dhyaayed aadityam aaraktaM raktapadmaasanasthitam / raktaambaradharaM raktaM raktamaalyaanulepanam /59/ yavavidrumasaMkaazaM sinduuraaruNasaprabham / (taDaagaadividhi) aaditya a kind of iSTakaas. aaditya txt. TS 4.4.6 vizvajyotis, vRSTisani, saMyaanii, aaditya, ghRta and yazodaa bricks (m.). (agnicayana) aaditya.asau :: puras. KS 22.13 [68,6] (agniSToma, diikSaa, praaciinavaMza, they make a praaciinavaMza). aaditya's sons see ketu. aaditya's sons a group of ketus, twelve in number. AVPZ 52.12.4d-5 dvaadazaadityasaMbhavaaH /4/ suuryavarcaniriikSaas te tejodhaatumayaa grahaaH / dakSayajne tu rudrasya krodhaad anye tu niHsRtaaH /12.5/ aaditya's sons a group of ketus, twelve in number. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.5 [240.21] tathaa ca paraazaraH / tad yathaa / zatam ekottaraM ketuunaaM bhavati / ... / dvaadazaadityasaMbhavaaH / aaditya's sons a group of ketus which are sudaaruNa. AVPZ 52.15.5 mRtyoH kaalasya suuryasya brahmaNas tryambakasya ca / bhaumasya raahor agnez ca prajaataa ye sudaaruNaaH /15.5/ aaditya's sons a group of ketus, named kiraNa, twenty-five in number. bRhatsaMhitaa 11.10 haaramaNihemaruupaaH kiraNaakhyaaH pancaviMzatiH sazikhaaH / praagaparadizor dRzyaa nRpativirodhaavahaa ravijaaH /10/ aaditya's sons a group of ketus, named kiraNa, twenty-five in number. garga quoted by utpala in his commentary on bRhatsaMhitaa 11.10 [244.13-17] tathaa ca gargaH / zuddhasphaTikasaMkaazamRNaalarajataprabhaaH / muktaahaarasuvarNaabhaaH sazikhaaH pancaviMzatiH // kiraNaakhyaa raveH putraa dRzyante praagdizi sthitaaH / tathaa caaparabhaagasthaa nRpater bhayadaaz ca te // aaditya's sons a group of ketus, named kapaalaketu. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.31 [254.4-9] tathaa ca paraazaraH / athaadityajaanaaM kapaalaketur udayate 'maavaasyaayaaM puurvasyaaM dizi sadhuumraarcizikho nabhaso 'rdhacaro dRzyante / pancaviMzavarSazataM proSya triimz ca pakSaan amRtajasya kumudaketoz caaraante sa dRSTa eva durbhikSaanaavRSTivyaadhibhayamaraNopadravaan sRjati / jagati yaavato divasaan dRzyate taavaan maasaan maasair vatsaraan pancaprasthaM ca zaaradadhaanyaarghaM kRtvaa prajaanaam apayunkte // aadityaa :: viz, see viz :: aadityaa (TS). aadityaabhimukhavrata see aadityavaara. aadityaabhimukhavrata txt. bhaviSya puraaNa 1.89.1-8. maagha, kRSNa, saptamii, Sunday. Kane 5: 270. aadityaabhimukhavrata contents. bhaviSya puraaNa 1.89.1-8: 1 maagha kRSNa saptamii, 2ab ekabhakta, 2cd on the next day snaana and puujaa of suurya, 3-5 he remains standing up to the sunset, turning his face to the sun, while resting on a stick made of raktacandana, 6 puujaa of suurya, dakSiNaa and eating by himself, 7-8 effects. aadityaabhimukhavrata vidhi. bhaviSya puraaNa 1.89.1-8 kRSNapakSasya saptamyaaM maaghamaase bhavet tu yaH / saadhityaabhimukho jneyaH zRNu caasya vidhiM param /1/ kRtvaikabhaktaM kRSNasya vaare tripurasuudana / praataH kRtvaa tataH snaanaM puujayitvaa divaakaram /2/ aadityaabhimukhas tiSThed yaavad astamanaM raveH / japamaano mahaazvetaaM laabham aazritya suvrata /3/ caturhastam RjuM zlakSNam avraNaM susamaM dRDham / raktacandanavRkSasya stambhaM kRtvaa gaNaadhipa /4/ tam aazritya mahaabhaktyaa devadevaM divaakaram / pazyamaano japaJ zvetaaM tiSThed astamanaad raveH /5/ gandhapuSpopahaarais tu puujayitvaa divaakaram / braahmaNe dakSiNaaM dattvaa tato bhunjiita vaagyataH /6/ ittham etaM tu yaH kuryaad aadityapriitaye naraH / bhaanumaaMs tasya priitaH syaat sarvaM priito dadaati hi /7/ dhanaM dhaanyaM tathaa putram aarogyaM bhaargaviiM yazaH / tasmaat saMpuujayed atra giirvaaNaadhipatiM hara /8/ aadityaadipancadevataapuujana Kane 5: 32, n. 68.tadanantaram aadityaadidevataapuujanam aaha padmapuraaNam / aadityaM gaNanaathaM ca deviiM rudraM yathaakramam / naaraayaNaM vizuddhaakhyam ante ca kuladevataaH / kecit tu ... aadau gaNezapuujaNaM varNayanti / tan na / kramavidhaayakapadmapuraaNavacanavirodhaat / vratakaalaviveka p. 8. The vratatattva (p. 152) quotes the verse aaditya &c. and remarks that gaNezapuujana comes first where the worship of the sun is not concerned. For the verse beginning with aadityaM, see also S. C. Banerjee, 1946, "puraaNic Basis of the vratas mentioned in Bengal smRti," Indian Culture 13: 41. pancaayatana. aadityaaH see aadityas. aadityaaH :: anna. KS 21.1 [37,7] (agnicayana, spRt). aadityaaH :: anna. TS 5.3.4.3 (agnicayana, spRt). aadityaaH :: aparoddhaaraH, see aparoddhaaraH :: aadityaaH. aadityaaH :: avagamayitaaraH, see avagamayitaaraH :: aadityaaH. aadityaaH :: braahmaNaaH, see braahmaNaaH :: aadityaaH (TB). aadityaaH :: devavizaH. KS 11.6 [151,19]; [152,12]. aadityaaH (mantra) :: dvaadaza. TS 3.5.2.3 (aupaanuvaakya, stomabhaaga). aadityaaH :: dvaadaza. TS 3.4.9.7 (devikaahavis as a kaamyeSTi). aadityaaH :: dvaadaza. JB 2.129 [215,8] (bRhaspatisava, dakSiNaa). aadityaaH :: ghRtabhaagaaH. KS 19.9 [10,5] (agnicayana, diikSaNiiyeSTi). aadityaaH :: imaaH prajaaH, see imaaH prajaaH :: aadityaaH. aadityaaH :: pazavaH, see pazavaH :: aadityaaH. aadityaaH :: sarpaaH. PB 25.15.4. aadityaaH :: triH sapta-sapta. KS 11.6 [152,3-4]. aadityaaH :: triH sapta-sapta. MS 2.2.1 [15,1-2]. aadityaaH :: yazas, see yazas :: aadityaaH. aadityaa mahaazaanti for a zriikaama, tejaskaama, dhanakaama and aayuSkaama. zaantikalpa 17.3 aadityaaM zriitejodhanaayuSkaamasya. aadityaa mahaazaanti its aavaapika mantra. zaantikalpa 18.5 salilagaNa aadityaayaam. aadityaanaaM nediSThiniiH :: imaaH prajaaH, see imaaH prajaaH :: aadityaanaaM nediSThiniiH. adityaanaaM prayati an ekaaha, see naakasad. aadityaanaam :: praaciinataana, see praaciinataana :: aadityaanaam. aadityaanaam ayana see ayana. aadityaanaam ayana by using six or eight vaSaTkaaras/vaSaTkRtis(?) KB 18.10 [82,19-20] atha yaaH SaD vaaSTau vaa vaSaTkRtayas tad aadityaanaam ayanaM sa ete19naayanena pratipadyata aadityaanaaM salokataaM saayujyam aapnoti /10/20 (agniSToma, avabhRtha) aadityaanaam ayana by offering six aahutis. ZB 4.4.5.18-19 taa vaa etaaH SaD aahutayo bhavanti SaD vaa RtavaH saMvatsarasya saMvatsaro varuNas tasmaat SaD aahutayo bhavanti /18/ etad aadityaanaam ayanam / aadityaaniimaani yajuuMSiity aahuH sa yaavad asya vazaH syaad evam eva cikiirSed ... /19/ (agniSToma, avabhRtha) aadityaanaam ayana a saaMvatsarika sattra. Kane 2: 1239. aadityaanaam ayana txt. PB 25.1.1-15. aadityaanaam ayana txt. aarSeyakalpa 10. aadityaanaam ayana txt. nidaanasuutra 10.6-7. aadityaanaam ayana txt. AzvZS 12.1.1-7. aadityaanaam ayana txt. ZankhZS 13.21.1-13. aadityaanaam ayana txt. ApZS 23.9.1-9. aadityaanaam ayana txt. KatyZS 24.4.3-10. aadityaantardhaana prohibited for those who undertake the aadityavrata. GobhGS 3.1.30 aadityaM ca naantardadhate 'nyatra vRkSazaraNaabhyaam /30/ aadityaantardhaana prohibited for those who undertake the aadityavrata. KhadGS 2.5.21 aadityaM ca naantardadhate /21/ aadityaantardhaana prohibited for those who undertake the aadityavrata. JaimGS 1.16 [15,7] aadityaM naantardadhiita chattreNa. aadityaantardhaana prohibited for those who undertake the aSTaacatvaariMzatsaMmitavrata. BodhGS 3.3.16 acchaayopayogo naagaaraM pravized guruniyogaat /16/ aadityaanucara an enumeration of divine beings which are present in the sun according to the six Rtus. bhaviSya puraaNa 1.52.29cd-49 (29cd-39) saratho 'dhiSThito devair vibhramed RSibhiH saha /29/ gandharvair apsarobhiz ca sarpagraamaNiraakSasaiH / etair vasati vai suurye maasau dvau dvau krameNa tu /30/ dhaataaryamaa pulastyaz ca pulahaz ca prajaapatiH / khaNDako vaasukiz caiva sakarNo razmir eva ca /31/ tumburur naaradaz caiva gandharvau gaayataaM varau / kratusthalaapsaraz caiva yaa ca saa punjikasthalaa /32/ graamaNii rathakRtsraz ca rathaujaazvataraav ubhau / rakSohetiH prahetiz ca yaatudhaanau ca taav ubhau /33/ madhumaadhavayor eva gaNo vasati bhaaskare / tathaa griiSmau tu dvau maasau mitraz ca varuNaz ca ha /34/ RSir atrir vasiSThaz ca takSako 'nanta eva ca / menakaa ca sahajanyaa ca gandharvau ca hahaa huuhuu /35/ rathasvanaz ca graamaNyau rathacitraz ca taav ubhau / pauruSeyo vadhaz caiva yaatudhaanau mahaabalau /36/ zucizukrau tu dvau maasau vasanty ete divaakare / indraz caiva vivasvaaMz ca angiraa bhRgur eva ca /37/ elaaparNas tathaa sarpaH zankhapaalaz ca pannagaaH / pramlocaa dundukaaz caiva gandharvau bhaanudardurau /38/ yaatudhaanau tathaa sarpas tathaa braahmaz ca taav ubhau / ete nabhonabhasyau ca nivasanti divaakare /39/ aadityaanucara an enumeration of divine beings which are present in suurya/aaditya in each of the six Rtus. bhaviSya puraaNa 1.52.29cd-49 (40-49) zarady ete punaH zubhraa nivasanti sma devataaH / parjanyaz caiva puuSaa ca bhaaradvaajaH sagautamaH /40/ citrasenaz ca gandharvas tathaa vasuruciz ca yaH / vizvaacii ca ghRtaacii ca te ubhe puNyalakSaNe /41/ naagas tv airaavataz caiva vizrutaz ca dhanaMjayaH / senajic ca suSeNaz ca senaaniir graamaNiis tathaa /42/ aapo vaataz ca dvaav etau yaatudhaanau prakiirtitau / vasanty ete vai suurye iSorjau kaalaparyayaat /43/ haimantikau tu dvau maasau vasanty ete divaakare / aMzo bhagaz ca dvaav etau kazyapaz ca kratus tathaa /44/ bhujaMgaz ca mahaapadmaH sarpaH karkoTakas tathaa / aapo vaataz ca dvaav etau yaatudhaanau prakiirtitau /45/ citraangadaz ca gandharvo 'ruNaayuz caiva taav ubhau / sahe caiva sahasye ca vasanty ete divaakare /46/ puuSaa jiSNur jamadagnir vizvaamitras tathaiva ca / kaadraveyau mahaanaagau kambalaazvataraav ubhau /47/ gandharvo dhRtaraaSTraz ca suuryavaarcaaz ca taav ubhau / tilottamaa ca rambhaa ca sarvaloke ca vizrute /48/ graamaNiiH senajic caiva satyajic ca mahaatapaaH / brahmopetaz ca vai rakSo yajno yajnas(>yajnopetas??viSNudharmottara puraaNa 3.168.23cd) tathaiva ca / ete tapastapasyau ca nivasanti divaakare /49/ aadityaanucara an enumeration of six gaNas which follow suurya/aaditya in each of the six Rtus. viSNudharmottara puraaNa 3.168.1-31 (1-9ab) vajra uvaaca // yasmin yasmin kratau brahmann anuyaanti raviM prabhum / ye ye devaprabhRtayas tan me tvaM vaktum arhasi /1/ maarkaNDeya uvaaca / dhaataaryamaa ca raajendra vasante devataadvayam / tumburur naaradaz caiva gandharvau gaayanau varau /2/ kRtasthalaapsaraaz caiva tathaa yaa punjikasthalaa / hotaa prahotaa ca tathaa rakSoghnau maNipungavau /3/ urago vaasukiz caiva vaaSTakarNo ca taav ubhau / rathakRtsnaa rathaujaaz ca yaatudhaanavarau tathaa /4/ mitraz ca pulahaz caiva tathaivam RSisattamau / anuyaati sitaz caiva vasante ca yathaa grahaH /5/ ye 'nuyaanti raviM devaM nidaaghe taan nibodhase(>nibodha me??) / mitraz ca varuNaz caiva griiSme devau vasanti ca /6/ RSir atrir vasiSThaz ca naagau rambhakatakSakau / menakaa sahajanyaa ca gandharvau ca haahaahuuhuu /7/ rathasvanapramaaNaz ca rathakRtsnaz ca taav ubhau / pauruSaado vadhaz caiva yaatudhaanau tu tau smRtau /8/ anuyaati kujaz caiva nidaaghe ca tathaa grahaH / aadityaanucara viSNudharmottara puraaNa 3.168.1-31 (9cd-16) ye 'nuyaanti raviM devaM praavRTkaale nibodha me /9/ indraz caiva vivasvaaMz ca angiraa bhRgur eva ca / elapatras tathaa sarpaH zankhapaalaz ca pannagaH /10/ zucisenaugrasenau ca vraataz caivaaruNaz ca vai / pramlocety apsaraaz caiva nimlocantii ca te ubhe /11/ yaatudhaanas tathaa sarpo vyaaghraz ca manujezvara / praavRTkaale tu yaanty enaM graho devapurohitaH /12/ ataH paraM nibodhasva zaratkaale naraadhipa / parjanyaz caiva puuSaa ca bharadvaajaz ca gautamaH /13/ citrasenaz ca gandharvas tathaa vasuruciz ca vai / vizvaacii ca ghRtaacii ca tathaa caivaapsaradvayam /14/ naagaz cairaavataz caiva vizrutaz ca dhanaMjayaH / senajic ca suSeNaz ca raakSasau bhiimavikramau /15/ vaatodvaatau ca tathaa yaatudhaanau mahaabalau / grahaH zanaizcaraz caivam anuyaanti divaakaram /16/ aadityaanucara viSNudharmottara puraaNa 3.168.1-31 (17-25) ataH paraM pravakSyaami hemante tava paarthiva / aMzo bhagaz ca dvaav etau kazyapaz ca kratuz ca vai /17/ bhujagaz ca mahaapadmaH sarpaH karkoTakas tathaa / citrasenaz ca gandharva uurNaayuz ca mahaabalaH /18/ apsaraaH puurvacittiz ca gandharvii urvazii tathaa / taarkSyaz caariSTanemiz ca raakSasau bhiimavikramau /19/ vidyut sphuurjas tathaivograu yaatudhaanau mahaabalau / anuyaati grahaz caiva budho raajan divaakaram /20/ ataH paraM ca dharmajna zizire gadataH zRNu / tvaSTaa viSNur jamadagnir vizvaamitras tathaiva ca /21/ kaadraveyau tathaa naagau kambalaazvataraav ubhau / tilottamaapsaraaz caiva devii rambhaa manoramaa /22/ kaaraNii zitizaz caiva satyajic ca mahaayazaaH / brahmopetaz ca rakSo vai yajnopetas tathaiva ca /23/ gandharvo dhRtaraaSTraz ca suuryavarcaas tathaaparaH / candramaa graharaajaz ca anuyaati divaakaram /24/ evaM hi zizire raajann anuyaanaM prakurvate / sthaanaabhimaanino hy ete saptadvaadazakaa gaNaaH /25/ aadityaanucara viSNudharmottara puraaNa 3.168.1-31 (26-31) gaNaSaTkas tathaivaikam anuyaati divaakaram / suuryam aapyaayayanty ete tejasaa teja'uttamam /26/ grathitais te vacobhiz ca kurvanti RSayas stavam / gandharvaapsarasaz caiva giitair nRtyair upaasate /27/ vidyaagraamaNinaz caiva kurvanty atraabhiSugraham(?) / sarpaa vahanti vai suuryaM yaatudhaano 'nuyaati ca /28/ parivaarya grahaz caiva nayaty astaM yathaavidhi / eteSaam eva devaanaaM yathaaviiryaM yathaatapaH /29/ yathaasattvam asau suuryas teSaaM siddhas tu tejasaa / bhuutaanaam azubhaM karma vinaazayati tejasaa /30/ griiSme hime ca varSaasu janayan sa divaakaraH / dharmaM himaM ca varSaM ca dinaM nizayaa saha /31/ aadityaalaya see suurya temple. aadityaaSTamiivrata* see somaaSTamiivrata. aadityaaSTamiivrata* txt. bhaviSya puraaNa 4.59.16-23. zukla, aSTamii, Sunday, for one year or five years. worship of suurya, ziva, paarvatii. (tithivrata) (c) (v) aadityaaSTamiivrata* contents. bhaviSya puraaNa 4.59.16-23: 16 on the day of aSTamii and Sunday, 17 he worships suurya/bhaaskara in the right part of the space with a ruby and paarvatii with gold, 18ab he smears suurya with saffron and ziva with paste of sandalwood, 18cd when there are not any jewels gold can be used, 19ab rudrabiija?? is most liked by ziva, 19c a red garland and red clothes are ziva's favorite things, 19d food cooked in ghee, 20ab the rest is done as in the somaaSTamiivrata, 20cd paaraNa with gavya?, 21ab for one year or for five years, 21cd-22 effects, 23 on the day of aSTamii and Monday or Sunday ziva and paarvatii are to be worshipped with kRSNa/viSNu. aadityaaSTamiivrata* vidhi. bhaviSya puraaNa 4.59.16-23 zriikRSNa uvaaca // atha vaa tena maargeNa taam eva hi sitaaSTamiim / saMpraapyaadityayogena praagvidhaanena caabhyaset /16/ kiM tu dakSiNatantrasthaM bhaaskaraM vaarcayed budhaH / padmaraagena divyena suvarNena ca paarvatiim /17/ kunkumena samaalabhya candanena zivaM tathaa / abhaave sarvaratnaanaaM hema sarvatra yojayet /18/ rudrabiijaM paraM puutaM priyaM rudrasya sarvadaa / raktamaalyaambaradharaM naivedyaM ghRtapaacitam /19/ zeSaH puurvavidhaanena kartavyo vidhivistaraH / tithau puurNe ca kurviita gavyenaanagha paaraNam /20/ etat praak ca vidhaayaabdaM pancaabdaan evam eva ca / kRtvaa suuryaadilokeSu bhuktvaa bhogaan vrajet param /21/ patangavat prataapii syaad adiinaz ca janapriyaH / asmin rogo na baadheta dhanavaan putravaan bhavet /22/ yady aSTamii bhavati somayutaa kadaa cid arkeNa vaa kurukulodvaha taam upoSya / puujyo mayaa saha haraM hariNaankacihnaM bhaktyaayuSaaM padam upaiti padaM puraareH /23/ aadityaayatana a tiirtha on the narmadaa. padma puraaNa 3.18.75-80 naarmadiiyottare kuule tiirthaM paramazobhanam / aadityaayatanaM ramyam iizvareNa tu bhaavitam /75/ tatra snaatvaa tu raajendra daanaM datvaa ca zaktitaH / tasya tiirthaprabhaaveNa dattaM bhavati caakSayam /76/ daridraa vyaadhitaa ye tu ye ca duSkRtakarmaNaH / mucyante sarvapaapebhyaH suuryalokaM prayaanti ca /77/ maaghamaase tu saMpraapte zuklapakSazya saptamiim / vased aayatane yas tu niraatmaa yo jitendriyaH /78/ na jaayate vyaadhitaz ca kaale 'ndho badhiras tathaa / subhago ruupasaMpannaH striiNaaM bhavati vallabhaH /79/ idaM tiirthaM mahaapuNyaM maarkaNDeyena bhaaSitam / ye prataanti naraa raajendra vancitaas te na saMzayaH /80/ (narmadaamaahaatmya) tithi: maagha, zukla, saptamii. aadityabali txt. BodhGZS 2.5.1-10, sun worship. (The title is given in the table of contents in the edition of Srinivasachar.) aadityabali contents. BodhGZS 2.5.1-10: 1. braahmaNabhojana, acts from devayajanollekhana to praNiitaapraNayana, preparation of the maNDala of aaditya, aavaahana, 2. mantra of the aavaahana, 3. pakvahoma, tarpaNa by various foods, 4. aajyaahutis, 5. acts from sviSTakRt to dhenuvarapradaana, 6. utsarjana/visarjana, 7. upasthaana?, 8. pouring down of water at the place where there is water, 9. maarjana, 10. good results. aadityabali vidhi. BodhGZS 2.5.1-10 (1-3) atha maaghamaase zuklapakSasya saptamyaaM braahmaNaan annena pariviSya puNyaahaM svasti Rddhim iti vaacayitvaatha devayajanollekhanaprabhRty aa praNiitaabhyaH kRtvaagreNaagnim aadityam aalikhya saMstiirya SoDazabhir arkaparNair abhyantaraagraiH pradakSiNaM maNDalam aastiirya gandhodakenaabhyukSya puSpair avakiirya dhuupenaadhivaasya tasmin praNiitaam adbhiH puurNaaM kRtvotpuuyaadityam aavaahayet /1/ aadityaM naavam arokSye purNaam uparivaasiniim / acchidraaM paarayiSNuM zataaritraaM svataya oM nama aadityaaya iti /2/ paridhaanaprabhRty aagnimukhaat kRtvaa pakvaaj juhoti aayaatu devas savitopayaatu hiraNyayena suvRtaa rathena / vahan hastaM subhagaM vidmanaapasaM prayacchantaM papuriM puNyam accha ity (TB 3.1.1.9) ekaam aahutiM hutvottaraardhaat sviSTakRtaM avadaayaantaHparidhi saadayitvaa bahuprakaarair annair aadityaM tarpayati oM namo bhagavata aadityaaya namaH / klaM nadiivRttistaTiiruvo naavamarNaalisuriNorumivirikitaakunaanaarusandhyatume mantravadaani svaahaa iti /3/ (to be continued) aadityabali vidhi. BodhGZS 2.5.1-10 (4-) (continued from above) athaajyaahutiir upajuhoti sthavire svaahaa tejase svaahaa yam indram aahuke svaahaa, id vayam, ud u tyaM, tac cakSuH, ya udagaat, haMsaz zuciSat, vayas suparNaaH, avizvadevaM, suuryo deviim iti catvaari suuktaani / dvaadaza saMpadyante dvaadaza maasaas saMvatsaras saMvatsareNa sarvaan kaamaan avaapnoti /4/ sviSTakRtprabhRti siddham aa dhenuvarapradaanaat /5/ tarpayitvaa manasaa taan dhyaatvaa pravaahayati ud astaaMpsiit savitaa mitro aryamaa sarvaan amitraan avadhiid yugena / bRhantaM maam akarad viiravantaM rathaMtare zrayasva svaahaa pRthivyaaM vaamadevye zrayasva svaahaantarikSe bRhati zrayasva svaahaa divi bRhataa tvopastabhnomi iti /6/ athainaan aadaaya sahaarkaparNair uttiSThati(>upatiSThati) ud aayuSaa iti /7/ yatraapas tad gatvaapo ninayati samudraM vaH prahiNomi svaam yonim apigacchata / acchidraH prajaayaa bhuuyaasaM maa paraaseci matpayaH iti /8/ sapavitreNa paaNinaadbhir maarjayati aapo hi SThaa mayobhuvaH iti tisRbhiH hiraNyavarNaaz zucayaH paavakaaH iti catasRbhiH pavamaanas suvarjanaH ity etenaanuvaakena maarjayitvaa yaaH sugandhaa rasaa varNaaH ity etaabhir iti /9/ etad vanyaM? puNyaM putryaM pautryam aayuSyaM svargyaM suuryaacandamasos saayujyaM salokataam aapnotiiti diipayed amuneti /10/ aadityacaara bRhatsaMhitaa 3. aadityacaara text. bRhatsaMhitaa 3.1-39 (1-5) aazleSaardhaad dakSiNam uttaram ayanaM raver dhaniSThaadyam / nuunaM kadaacid aasiid yenoktaM puurvazaastreSu /1/ saaMpratam ayanaM savituH karkaTakaadyaM mRgaaditaz caanyat / uktaabhaavo vikRtiH pratyakSapariikSaNair vyaktiH /2/ duurasthacihnavedhaad udaye 'stamaye 'pi vaa sahasraaMzoH / chaayaapravezanirgamacihnair vaa maNDale mahati /3/ apraapya makaram arko vinivRtto hanti saaparaaM yaamyaam / karkaTakam asaMpraapto vinivRttaz cottaraaM saindriim /4/ uttaram ayanam atiitya vyaavRttaH kSemasasyavRddhikaraH / prakRtisthaz caapy evaM vikRtagatir bhayakRd uSNaaMzuH /5/ (to be continued) aadityacaara text. bRhatsaMhitaa 3.1-39 (6-16) (continued from above) satamaskaM parva vinaa tvaSTaa naamaarkamaNDalaM kurute / sa nihanti sapta bhuupaan janaaMz ca zastraagnidurbhikSaiH /6/ taamasakiilakasaMjnaa raahusutaaH ketavas trayastriMzat / varNasthaanaakaarais taan dRSTvaarke phalaM bruuyaat /7/ te caarkamaNDalagataaH paapaphalaaz candramaNDale saumyaaH / dhvaankSakabandhapraharaNaruupaaH paapaaH zazaanke 'pi /8/ teSaam udaye ruupaaNy ambhaH kaluSaM rajovRtaM vyoma / nagataruzikharaamardii sazarkaro maarutaz caNDaH /9/ Rtuvipariitaas taravo diiptaa mRgapakSiNo dizaaH daahaaH / nirghaatamahiikampaadayo bhavanty atra cotpaataaH /10/ na pRthak phalaani teSaaM zikhikiilakaraahudarzanaani yadi / tadudayakaaraNam eSaaM ketvaadiinaaM phalaM bruuyaat /11/ yasmin yasmin deze darzanam aayaanti suuryabimbasthaaH / tasmiMs tasmin vyasanaM mahiipatiinaaM parijneyam /12/ kSutpramlaanazariiraa munayo 'py utsRSTadharmasaccaritaaH / nirmaaMsabaalahastaaH kRcchreNaayaanti paradezam /13/ taskaraviluptavittaaH pradiirghaniHzvaasamukulitaakSipuTaaH / santaH sannazariiraaH zokodbhavavaaSparuddhadRzaH /14/ kSaamaa jugupsamaanaaH svanRpatiparacakrapiiDitaa manujaaH / svanRpaticaritaM karma na puraa kRtaM prabruvanty anye /15/ garbheSv api niSpannaa vaarimuco na prabhuutavaarimucaH / sarito yaanti tanutvaM kva cit kva cit jaayate sasyam /16/ (to be continued) aadityacaara text. bRhatsaMhitaa 3.1-39 (17-20) (continued from above) daNDe narendramRtyur vyaadhibhayaM syaata kabandhasaMsthaane / dhvaankSe ca taskarabhayaM durbhikSaM kiilake 'rkasthe /17/ raajopakaraNaruupaiz chattradhvajacaamaraadibhiH viddhaH / raajaanyatvakRd arkaH sphlingadhuumaadibhir janahaa /18/ eko durbhikSakaro dvyaadyaaH syur narapater vinaayaaya / sitaraktapiitakRSNais tair viddho 'rko 'nuvarNaghnaH /19/ dRzyante ca yatas te ravibimbasyotthitaa mahotpaataaH / aagacchati lokaanaaM tenaiva bhayaM pradezena /20/ (to be continued) aadityacaara text. bRhatsaMhitaa 3.1-39 (21-30) (continued from above) uurdhvakaro divasakaras taamraH senaapatiM vinaazayati / piito narendraputraM zvetas tu purohitaM hanti /21/ citro 'thavaapi dhuumro ravirazmir vyaakulaM karoty uurdhvam / taskarazastranipaatair yadi salilaM naazu paatayati /22/ taamraH kapilo vaarkaH zizire harikunkumacchaviz ca madhau / aapaaNDukanakavarNo griiSme varSaasu zuklaz ca /23/ zaradi kamalodaraabho hemante rudhirasaMnibhaH zastaH / praavRTkaale snigdhaH sarvartunibho 'pi zubhadaayii /24/ ruukSaH zveto vipraan raktaabhaH kSatriyaan vinaazayati / piito vaizyaan kRSNas tato 'paraan zubhakaraH snigdhaH /25/ griiSme rakto bhayakRd varSaasv asitaH karoty anaavRSTim / hemante piito 'rkaH karoti na cireNa rogabhayam /26/ suracaapapaaTitatanur nRpativirodhapradaH sahasraaMzuH / praavRTkaale sadyaH karoti vimaladyutir vRSTim /27/ varSaakaale vRSTiM karoti sadyaH ziriiSapuSpaabhaH / zikhipattranibhaH salilaM na karoti dvaadazaabdaani /28/ zyaame 'rke kiiTabhayaM bhasmanibhe bhayam uzanti paracakraat / yasyarkSe sac chidras tasya vinaazaH kSitiizasya /29/ zazarudhiranibhe bhaanau nabhastalasthe bhavanti saMgraamaaH / zazisadRze nRpativadhaH kSipraM caanyo nRpo bhavati /30/ (to be continued) aadityacaara text. bRhatsaMhitaa 3.1-39 (31-39) (continued from above) kSunmaarakRd ghaTanibhaH khaNDo janahaa vidiidhitir bhayadaH / toraNaruupaH purahaa chattranibho dezanaazaaya /31/ dhvajacaapanibhe yuddhaani bhaaskare vepane ca ruukSe ca / kRSNaa rekhaa savitari yadi hanti tato nRpaM sacivaH /32/ dinakaram udayaastasaMsthitam ulkaazanividyuto yadaa hanyuH / narapatimaraNaM vindyaat tadaanyaraajapratiSThaa ca /33/ pratidivasam ahitakiraNaH pariveSii saMdhyayor dvayor athavaa / rakto 'stam eti raktoditaz ca bhuupaM karoty anyam /34/ praharaNasadRzair jaladaiH sthagitaH saMdhyaadvaye 'pi raNakaarii / mRgamahiSavihagakharakarabhasadRzaiz ca bhayadaayii /35/ dinakarakaraabhitaapaad RkSam avaapnoti sumahatiiM piiDaam / bhavati tu pazcaac chuddhaM kanakam iva hutaazaparitaapaat /36/ divasakRtaH pratisuuryo jalakRd udag dakSiNe sthite 'nilakRt / ubhayasthaH salilabhayaM nRpam upari nihanty adho janahaa /37/ rudhiranibho viyaty avanipaantakaro na ciraat paruSarajo 'ruNiikRtatanur yadi vaa dinakRt /asitavicitraniilaparuSo janaghaatakaraH khagamRgabhairavasvararutaiz ca nizaadyumukhe /38/ amalavapur avakramaNDalaH sphuTavipulaamaladiirghadiithitiH / avikRtatanuvarNacihna bhRj jagati karoti zivaM divaakaraH /39/ aaditya caru see caru: to aditi. aadityadarzana see aaditya upasthaana. aadityadarzana see candradarzana. aadityadarzana see dhruvadarzana. aadityadarzana see sun worship. aadityadarzana see svardRz. aadityadarzana metaphorically to see the sun is to live, cf. e.g. RV 9.61.18 (cf. Renou, EVP, VIII, p. 90f.). Gonda, 1966, loka, p. 78, n. 30. see svardRz. aadityadarzana txt. KathGS 37.1-6. a saMskaara. (c) (v) aadityadarzana txt. ManGS 1.19.1-6. a saMskaara. (c) (v) aadityadarzana contents. KathGS 37.1-6: 1 after one and a half months after the birth, 2 on an auspicious day or on a parvan day, after sunrise, he smears the sthaNDila in the width of ratha, kindkles fire offers jayahomas and others and offers aajya to the sun, 3 he offers sthaaliipaaka, 4 he leads the boy, 5 aaditya upasthaana, 6 braahmaNabhojana. aadityadarzana vidhi. KathGS 37.1-6 tRtiiye 'rdhamaase darzanam aadityasya /1/ puNyaahe parvaNi vodite tv aaditye rathacakramaatraM sthaNDilam upalipya tasmin yathoktam upasamaadhaaya jayaprabhRtibhir hutvaa taraNir (KS 10.13 [142,12-13]) divo rukma (KS 10.13 [142,14-15]) ud u tyaM citraM devaanaam (KS 9.19 [122,7]) ity aajyasya juhoti /2/ mitro janaan (KS 23.12 [88,18-19]) pra sa mitreti (KS 23.12 [88,20-21]) sthaaliipaakasya /3/ abhyaavartasveti (KS 16.14 [237,2-3]) kumaaram abhyudaanayanti /4/ draSTre nama ity (KS 26.12 [136,21-137,4]) upasthaanam aadityasyaadRznann asyeti ca /5/ sarpiSmad annaM braahmaNaan bhojayet /6/ aadityadarzana contents. ManGS 1.19.1-6: 1 the title, 2 in the fourth month from the birth he cooks sthaaliipaaka in milk and offers it, 3 he offers it to the sun, 4 he worships the sun and causes the baby to see the sun, 5 braahmaNabhojana, 6 dakSiNaa. aadityadarzana vidhi. ManGS 1.19.1-6 athaadityadarzanam /1/ caturthe maasi payasi sthaaliipaakaM zrapayitvaa tasya juhoti /2/ aadityaH zukra udagaat purastaad (MS 4.14.14 [239,15-16]) dhaMsaH zuciSad (MS 2.6.12 [71,14-15]) yaded enam iti (MS 4.14.14 [239,17-18]) suuryasya juhoti /3/ ud u tyaM jaatavedasam ity (MS 1.3.37 [43,6-7]) etayopasthaayaadityaabhimukhaM darzayet namas te astu bhagavan zatarazme tamonuda / jahi me deva daurbhaagyaM saubhaagyena maaM saMyojayasva iti /4/ atha braahmaNatarpaNam /5/ RSabho dakSiNaa /6/ aadityadarzana in the arkodvaaha. BodhGZS 5.5.6 athaarkamuulaM spRSTvaadityam iikSate abhiivRtaM zakunair vizvaruupam iti /6/ aadityadarzana ZB 1.9.3.15-16 atha suuryam udiikSate / saiSaa gatir eSaa pratiSThaa tad etaaM gatim etaaM pratiSThaaM gachati tasmaat suuryam udiikSate /15/ sa udiikSate / svayaMbhuur asi zreSTho razmir ity eSa vai zreSTho razmir yat suuryas tasmaad aaha svayambhuur asi zreSTho razmir iti varcodaa asi varco me dehiiti tv evaahaM braviimiiti ha smaaha yaajnavalkyas tad dhy eva braahmaNenaiSTavyaM yad brahmavarcasii syaad ity uto ha smaahaupoditeya eSa vaava mahyaM gaa daasyati godaa gaa me dehiity evaM yaM kaamaM kaamayate so 'smai kaamaH samRdhyate /16/ (darzapuurNamaasa, viSNukrama) aadityadarzana to see the devayaana in the sun. Rgvidhaana 3.131 (3.25.4) aaditye dRSTim aasthaaya SaN maasaan niyato 'bhyaset (RV 10.88) / devayaanaM sa panthaanaM pazyaty aadityamaNDale /131/ aadityadarzana at a rite for a kSetrakaama. Rgvidhaana 2.73 kSetrasya patinety etat kSaitrapatyaM tRcaM (RV 4.57.1-3) japet / iikSet suuryaM dvijo nityaM vindate kSetram uttamam // aadityadarzana in the mahaapuruSasyaaharahaHparicaryaavidhi: one causes the image to look at the sun. BodhGZS 2.14.6 atha saavitryaa paatram adbhiH prakSaalya tiraH pavitram apa aaniiya punas tenaivapo 'bhimantrya sapavitreNaadityaM darzayet oM ity aa tamitoH /6/ aadityadarzana in the mahaadevasyaaharahaHparicaryaavidhi: one causes the image to look at the sun. BodhGZS 2.17.2 yo rudro agnau iti yajuSaa paatram abhimantrya prakSaalya tiraHpavitram apa aaniiya punas tenaivaabhimantrya saha pavitreNaadityaM darzayet oM ity aa tamitoH. aadityadarzana at the mRtyukaala. Rgvidhaana 2.67 haMsaH zuciSad ity Rcaa (RV 4.40.5) zucir iikSed divaakaram / antakaale japann eti brahmaNaH sadma zaazvatam // aadityadarzana at the end of the paazupatavrata. AVPZ 40.6.9 tata udiikSaNam // aadityadarzana in the saMnyaasavidhi. AgnGS 2.7.11 [119,12-15] braahmaNasaMnidhau mantram uktvaapaH pibet saMnyastaM mayaa iti / gRhasthenopaniitaan vaiNavaantaan saMbhaaraan parigRhya savitRmaNDalam udviikSamaaNaH saMnyastaM mayaa iti trir uccaiH prabruuyaat / aadityadarzana in the upanayana, bibl. Kane 2: 286. aadityadarzana in the upanayana, bibl. J. Gonda, 1980, Vedic Ritual, 381. aadityadarzana in the upanayana. KauzS 55.15 aarSeyaM tvaa kRtvaa bandhumantam upanayaamiiti /12/ oM bhuur bhuvaH svar janad om ity anjalaav udakam aasincati /13/ uttaro 'saani brahmacaaribhya ity uttamaM paaNim anvaadadhaati /14/ eSa ma aaditya putras tan me gopaayasvety aadityena samiikSate /15/ aadityadarzana in the upanayana. AzvGS 1.20.6 aadityam iikSate / deva savitar eSa te brahmacaarii taM gopaaya sa maa mRtety aacaaryaH /6/ aadityadarzana in the upanayana. BharGS 1.9 [9,14-10,2] aadityam udiikSayati tac cakSur devahitaM purastaac chukram uccarat pazyema zaradaH zataM jiivema zaradaH zataM nandaama zaradaH zataM modaama zaradaH zataM bhavaama zaradaH zataM zRNavaama zaradaH zataM prabravaama zaradaH zatam ajiitaaH syaama zaradaH zataM jyok ca suuryaM dRza iti // (upanayana) aadityadarzana in the upanayana. VaikhGS 2.7 [26,18-19] suurya eSa te putrety aadityaM darzayati. aadityadarzana in the upanayana. ParGS 2.2.15 athainaM suuryam udiikSayati tac cakSur iti (VS 36.24) /15/ aadityadarzana in the vivaaha by the bride. ParGS 1.8.7 athainaaM suuryam udiikSayati tac cakSur iti /7/ aadityadarzana BodhGZS 1.24.8 ahataani vaasaaMsi paridhaaya aacamyaalaMkRtya tata aadityam udiikSati ud vayaM tamasas pari ud u tya citraM tac cakSur devahitam ya udagaat iti /8/ (zataabhiSeka) aadityadarzana mandaara, arka and karaviira are used at the aadityadarzana in the daurbhaagyazamanavrata. naarada puraaNa 1.122.18cd-22ab jyeSThazuklatrayodazyaaM daurbhaagyazamanaM vratam /18/ tatra snaatvaa nadiitoye puujayec chucidezajam / zvetamandaaram arkaM vaa karaviiraM ca raktakam /19/ niriikSya gagane suuryaM praarthayen mantratas tadaa / mandaarakaraviiraarkaa bhavanto bhaaskaraaMzajaaH /20/ puujitaa mama daurbhaagyaM naazayantu namo 'stu vaH / itthaM yo 'rcayate bhaktyaa varSe varSe drumatrayam /21/ nazyate tasya daurbhaagyaM naatra kaaryaa vicaaraNaa / (daurbhaagyazamanavrata) aadityadarzana as a praayazcitta when one sees azuci. GautDhS 23.22 azuciM dRSTvaadityam iikSeta praaNaayaamaM kRtvaa // aadityadarzana as a praayazcitta when one sees the apaankteyas. varaaha puraaNa 188.96 apaankteyaaMs tathaa vipraan bhunjataH pazyate dvijaan / pitaras tasya SaNmaasaM duHkham Rcchanti daaruNam /94/ nyastapaatraM drutaM kuryaat praayazcittam ubhau caret / ghRtaM ca juhuyaad agnau aadityaM caavalokayet /95/ punaz caavapanam kRtvaa pitaraz ca pitaamahaan / gandhapuSpaM ca dhuupam ca dadyaad arghyaM tilodakam / yathaavidhi ca vipraaya bhojayeta punaH zuciH /96/ (zraaddha) aadityadarzana as a praayazcitta when one sees suraa. kulaarNavatantra 127ab suraadarzamamaatreN kuryaat suuryaavalokanam / aadityadarzana prohibited for the brahmacaarin. Kane 2: 331. aadityadarzana prohibited: a vrata of a rudra worshipper, of mahaan deva worshipper: he should not look at the rising and the setting sun. KB 6.6 [24,6-7; 8-9] yan mahaan deva aadityas tena na ha vaa enaM mahaa6n devo hinasti ... 7 ... tasya vratam udyantam evainaM8 nekSetaastaM yantaM ceti /6/9 (an enumeration of eight names of rudra) (Kane 5: 24, n. 42.) aadityadarzana prohibited. ApDhS 1.11.31.20 udyantam astaM yantaM caadityaM darzane varjayet. (Kane 5: 24, n. 42) manusmRti 4.37. vasiSThadharmasuutra 12.10-12 make this and other rules applicable to all snaatakas. aadityadarzana prohibited, a snaatakadharma: not to see the rising and setting sun. ZankhGS 4.11.2 na nagnaaM striyam iikSetaanyatra maithunaat /1/ naadityaM saMdhivelayoH /2/ anaaptam /3/ akaaryakaariNam /4/ pretasparzinam /5/ aadityadarzana prohibited, a snaatakadharma: not to see the rising and setting sun. KausGS 3.11.34 na nagnaaM striyaM niriikSeta /33/ naadityaM saMdhivelayoH /34/ anaaptam /35/ akaaryakaariNam /36/ pretasparzinam /37/ aadityadarzana prohibited, a snaatakadharma: not to see the rising and setting sun. ParGS 2.7.6 udapaanaavekSaNavRkSaarohaNaphalaprapatanasaMdhisarpaNavivRtasnaanaviSamalanghanazuktavadanasaMdhyaadityaprekSaNabhaikSaNaani na kuryaat na ha vai snaatvaa bhikSetaapa ha vai snaatvaa bhikSaaM jayatiiti zruteH (ZB 11.3.3.7) /6/ aadityadhaaman see praaNaaH: two kinds: aadityadhaamaanaH and angirodhaamaanaH. aadityadinanaktavidhi Kane 5: 269 aadityavaaranaktavrata. (vaaravrata) aadityadinanaktavidhi txt. bhaviSya puraaNa 4.115.1-23.. (vaaravrata) aadityadinanaktavidhi txt. matsya puraaNa 97.2-19 aadityavaarakalpa.. (vaaravrata) aadityagaNa a group of mantras. AVPZ 32.19b svasti maatra (AV 1.31.4) indra juSasva (AV 2.5.1) ayaa viSThaa (AV 7.3.1) zive te staaM (AV 8.2.14) paadaabhyaaM te (AV 9.8.21) saM te ziirSNo (AV 9.8.22) vatso viraaja ity ekaa (AV 13.1.33) uccaa patantam iti dve (AV 13.2.36-37) bhuuyaan indro (AV 13.4.46) vizaasahiM sahamaanam (AV 17.1.1) ity aadityagaNaH. aadityagraha see suuryagraha (solar eclipse). aadityagraha see aadityapaatra. aadityagraha see aadityasthaalii. aadityagraha bibl. Caland-Henry, 1906, L'agniSToma, #217, (pp. 330-334). (tRtiiya savana, aadityagraha), #217a drawing (p. 330), #217b drawing of zRtaatankya (p. 330), #217c the second drawing (pp. 330-331), #217d mixing with upaaMzusavana (p. 331), #217e carrying (pp. 331-332), #217f putting it again on the graavans (332), #217g offering (pp. 332-334). aadityagraha bibl. Kane 2: 1192. aadityagraha txt. KS 28.6 [160,6-161,10]. aadityagraha txt. MS 4.6.9. aadityagraha txt. TS 1.4.22 (m.). aadityagraha txt. TS 3.5.5 (m.). (aupaanuvaakya, in the tRtiiyasavana) aadityagraha txt. TS 6.5.6.1-5 (c) (v), TS 6.5.10.1. aadityagraha txt. KB 16.1. aadityagraha txt. AzvZS 5.17.1-3. aadityagraha txt. ZankhZS 8.1.3-7. aadityagraha txt. ManZS 2.5.1.2-10 (2 the first drawing and drawing of zRtaatankya, 3-4 mixing with upaaMzusavana, 6-7 carrying, 8-10 offering. aadityagraha txt. BaudhZS 7.12 [219,2-5], [219,15-18], [220.5-8]. (praataHsavana) aadityagraha txt. BaudhZS 8.9-10 [245,9-247,5] (8.9 [245,9-246,3] the first drawing, 8.9 [[246,3-5] drawing of zRtaatankya, 8.9 [246,5-8] the second drawing, 8.9 [246,8-10] mixing with upaaMzusavana, 8.9-10 [246,10-16] carrying, 8.10 [246,16-17] putting it again on the graavans, 8.10 [246,17-247,5] offering. aadityagraha txt. BharZS 14.8.1-9.8. (tRtiiyasavana, aadityagrahapracaara) aadityagraha txt. ApZS 13.9.1-10.4 (9.1-5 the first drawing, 9.6 drawing of zRtaatankya, 9.7 the second drawing. 9.7-8 mixing with upaaMzusavana, 9.12-15 carrying, 10.1-4 offering. aadityagraha txt. HirZS 8.6 [868]; HirZS 9.3 [915-918]. aadityagraha txt. KatyZS 10.4.4-14 (4 the first drawing, 5 the second drawing, 6 drawing of zRtaatankya, 7 mixing with upaaMzusavana, 8-10 putting it again on the graavans, 11-14 offering. aadityagraha txt. VaitS 22.15. aadityagraha contents. TS 6.5.6.1-5: 1-2 aditi cooked brahmaudana and eats the rest of it, she repeated it two more times: utpatti of aadityas, utpatti of vyRddha aaNDa and utpatti of vivasvat aaditya, 2-3 the aadityagraha is drawn form the rest of the dvidevatyagrahas, 3-4 he draws it with three verses (TS 1.4.22.a, c-d), 4a he mixes it with dadhi and zRtaatankya, 4b he draws it in an enclosed place, 5a the upaaMzusavana stone lies round the aadityagraha up to the tRtiiyasavana, 5b he mixes the aaditya with something for a vRSTikaama, 5c he does not cause it to sit, 5d no anuvaSaTkaara, 5e he does not look at the offered graha. aadityagraha vidhi. TS 6.5.6.1-5 (1-4) aditiH putrakaamaa saadhyebhyo devebhyo brahmaudanam apacat tasyaa uccheSaNam adadus tat praaznaat saa reto 'dhatta tasyai catvaara aadityaa ajaayanta saa dvitiiyam apacat saamanyatoccheSaNaan ma ime 'jnata yad agre praaziSyaamiito me vasiiyaaMso janiSyanta iti saagre praaznaat saa reto 'dhatta tasyai vyRddham aaNDam ajaayanta saadityebhya eva /1/ tRtiiyam apacad bhogaaya ma idaM zraantam astv iti te 'bruvan varaM vRNaamahai yo 'to jaayata asmaakaM sa eko 'sad yo 'sya prajaayaam Rdhyataa asmaakam bhogaaya bhavad iti tato vivasvaan aadityo jaayata tasya vaa iyam prajaa yan manuSyaas taasv eka evarddho yo yajate sa devaanaam bhogaaya bhavati devaa vai yajnaad /2/ rudram antar aayant sa aadityaan anvaakramata te dvidevatyaan praapadyanta taan na prati praayachan tasmaad api vadhyam prapannaM na prati pra yachanti tasmaad dvidevatyebhya aadityo nirgRhyate yad uccheSaNaad ajaayanta tasmaad uccheSaNaad gRhyate tisRbhir Rgbhir (TS 1.4.22.a, c-d) gRhNaati maataa pitaa putras tad eva tan mithunam ulbaM garbho jaraayu tad eva tat /3/ mithunam pazavo vaa ete yad aaditya uurg dadhi dadhnaa madhyataH zriiNaaty uurjam eva pazuunaam madhyato dadhaati zRtaatankyena medhyatvaaya tasmaad aamaa pakvaM duhe aadityagraha vidhi. TS 6.5.6.1-5 (4-5) pazavo vaa ete yad aadityaH parizritya gRhNaati pratirudhyaivaasmai pazuun gRhNaati pazavo vaa ete yad aaditya eSa rudro yad agniH parizritya gRhNaati rudraad eva pazuun antar dadhaati /4/ eSa vai vivasvaan aaditya yad upaaMzusavanaH sa etam eva somapiitham pari zaya aa tRtiiyasavanaad vivasva aadityaiSa te somapiitha ity (TS 1.4.22.e) aaha vivasvantam evaadityaM somapiithena sam ardhayati yaa divyaa vRSTis tayaa tvaa zriinaamiiti (TS 1.4.22.e(e)) vRTikaamasya zriiNiiyaad vRStim evaava runddhe yadi taajak praskanded varSukaH parjanyaH syaad yadi ciram avarSuko na saadayaty asannaad dhi prajaaH prajaayante naanu vaSaT karoti yad anuvaSaTkuryaad rudram prajaa anvavasRjen na hutvaanv iikSeta yad anviikSeta cakSur asya pramaayukaM syaat tasmaan naanviikSyaH /5/ aadityagraha contents. BaudhZS 7.12 [219,2-5] the pratiprasthaatR pours the rest of his aindravaayavagraha into the paatra of the adhvaryu, the adhvaryu pours the half of it in the paatra of the pratiprasthaatR, and the pratiprasthaatR pours it into the aadityasthaalii, [219,15-18] the pratiprasthaatR pours the rest of his maitraavaruNagraha into the paatra of the adhvaryu, the adhvaryu pours the half of it in the paatra of the pratiprasthaatR, and the pratiprasthaatR pours it into the aadityasthaalii, [220.5-8] the pratiprasthaatR pours the rest of his aazvinagraha into the paatra of the adhvaryu, the adhvaryu pours the half of it in the paatra of the pratiprasthaatR, and the pratiprasthaatR pours it into the aadityasthaalii. (praataHsavana) aadityagraha vidhi. BaudhZS 7.12 [219,2-5], [219,15-18], [220.5-8] aadityagraha contents. BaudhZS 8.9-10 [245,9-247,5]: 8.9 [245,9-246,3] the first drawing, 8.9 [[246,3-5] drawing of zRtaatankya, 8.9 [246,5-8] the second drawing, 8.9 [246,8-10] mixing with upaaMzusavana, 8.9-10 [246,10-16] carrying, 8.10 [246,16-17] putting it again on the graavans, 8.10 [246,17-247,5] offering. aadityagraha vidhi. BaudhZS 8.9-10 [245,9-247,5] ... apoddhRtya264,5 barhiSii ardhavelaaM raajno gRhNaati yajno devaanaaM pratyeti6 sumnam ity (TS 1.4.22.d) anudrutyopayaamagRhiito 'sy aadityebhyas tvaa juSTaM gRhnaamii7ty ... aadityagraha note, the milk for the aadityagraha is milked from the cow for the vrata of the patnii. BaudhZS 6.34 [198,16-17] yaa patnyai tasyaa16 zRtaatankyam aadityagrahaaya dadhi17. (agniSToma, saayaMdoha) aadityagraha note, from the cow of the gharma of the pravargya is milked the milk for the heated and fermented milk for the aadityagraha. ApZS 11.21.7-9 yaa gharmadhuk tasyai zRtaatankyaM dadhi kurutaadityagrahaaya /9/ (agniSToma, saayaMdoha) aadityagraha note, the aadityagraha is drawn by using most numerous Rcs. TS 6.5.10.1 grahaan vaa anu prajaaH pazavaH pra jaayanta upaaMzvantaryaamaav ajaavayaH zukraamanthinau puruSaa Rtugrahaan ekazaphaa aadityagrahaM gaava aadityagraho bhuuyiSThaabhir Rgbhir gRhyate tasmaad gaavaH pazuunaam bhuuyiSThaa ... . (agniSToma, aagrayaNagraha) aadityagraha note, with anuvaSaTkaara at the aadityagraha. ZankhZS 7.3.4 somasyaagne viihiity anuvaSaTkaaraH sarvaasu somayaajyaasu aadityagrahasaavitragrahau paatniivataM ca /4/ (agniSToma, praataHsavana, dvidevatyagrahas) aadityagraha note, no anuvaSaTkaara for the aadityagraha. TS 6.5.6.5 naanu vaSaT karoti yad anuvaSaTkuryaad rudram prajaa anvavasRjen. (agniSToma, tRtiiyasavana, aadityagraha) aadityagraha note, no anuvaSaTkaara for the aadityagraha. AzvZS 5.5.21 tad eSaabhi yajnagaathaa giiyate / Rtuyaajaan dvidevatyaan yaz ca paatniivato grahaH / aadityagrahasaavitrau taant sma maanuvaSaTkRthaa iti /21/ (agniSToma, praataHsavana, dvidevatyagrahas) aadityagraha note, no anuvaSaTkaara for the aadityagraha. ApZS 12.24.2 sarvatraanuvaSaTkaaro dvidevatyartugrahaadityasaavitrapaatniivatavarjam /2/ (agniSToma, praataHsavana, hotrakasaMyaajana) aadityagraha note, no anuvaSaTkaara for the aadityagraha. VaitS 20.4 tatra zlokaH dvidevatyaan Rtuyaajaan yaz ca paatniivato grahaH / aadityagrahasaavitrau taan sma maanuvaSaTkRthaaH iti /4/ (agniSToma, Rtugraha) aadityahRdaya mantra Hazra, UpapuraaNa, vol. I, p. 233, n. 290: raama, before his decisive fight with raavaNa, muttered the aadityahRdaya mantra which was imparted to him by agastya (narasiMha puraaNa 52.96-97). aadityahRdaya mantra mantra recited in the hRdayavidhi; he recites it at the temple of suurya while standing against the sun. bhaviSya puraaNa 1.90.2cd-3ab tatra naktaM samaazritya devaM saMpuujya bhaktitaH / gatvaa ca sadane bhaanor aadityaabhimukhasthitaH /2/ japed aadityahRdayaM saMkhyayaaSTazataM budhaH / atha vaastamanaM yaavad bhaaskaraM cintayed dhRti /3/ (aadityavaaravrata, hRdayavidhi) aadityahRdayavidhi(vrata) see hRdayavidhi. Kane 5: 269. aadityakiilaka see taamasakiilaka. aadityakiilaka AVPZ 70.8.3cd ketubhiz caiva yujyeta yadi vaadityakiilakaiH. aadityamaahaatmya txt. bhaviSya puraaNa 1.48.1-45. aadityamaahaatmya contents. bhaviSya puraaNa 1.48.1-45 aadityamaahaatmya vidhi. bhaviSya puraaNa 1.48.1-45 (1-8) zataaniika uvaaca // vistaraad vada viprendra saptamiikalpam uttamam / mahaabhaagyaM ca devasya bhaaskarasya mahaatmanaH /1/ sumantur uvaaca // atraivaahur mahaatmaanaH saMvaadaM puNyatamam / kRSNena saha sattvena svaputreNa mahiipate /2/ bhaktyaa praNamya vidhivad vaasudevaM jagadgurum / ihaamutra hitaM zaaMvaH papraccha jnaanam uttamam /3/ jaato jantuH kathaM duHkhair janmaniiha na baadhyate / praapnoti vividhaan kaamaan kathaM ca madhusuudana /4/ paratra svargam aapnoti sukhaani vividhaani ca / anubhuuyocitaM kaalaM kathaM muktim avaapnute /5/ dRSTvaivaM mama nirvedo jaato vyaadhir jaaardana / dRSTvemaM jiivitaazaapi rocate na hi me kSaNam /6/ kim tv evam akRtaardho 'smi yan me praaNaa na yaanti hi / saMsaare na patiSyaami jaraavyaadhisamanvite /7/ yenopaayena tan me 'dya prasaadaM kuru suvrata / aadhivyaadhivinirmukto yathaahaM syaaM tathaa vada /8/ aadityamaahaatmya vidhi. bhaviSya puraaNa 1.48.1-45 (9-18) vaasudeva uvaaca // devataayaaH prasaado 'nyaH sarvasya paramo mataH / upaayaH zaazvato nitya iti me nizcitaa matiH /9/ anumaanaagamaadyaiz ca samyag utpaaditaa mayaa / kadaa cid anyathaa kartuM dhiiyate kena cit kva cit /10/ yadaa taaM ca samuddizya kRtaa tad vediaa tathaa /11/ viziSTaa devataa samyag viziSTenaiva dehinaa / aaraadhitaa viziSTaM ca dadaati phalam iihitam /12/ zaamba uvaaca // astitve na ca saMdehaH keSaaM cid devataaM prati / naastiiti nizcayo 'nyeSaaM viziSTaas tvaM kathaaH kuru /13/ vaasudeva uvaaca // siddhaM tu devataastitvam aagameSu bahuSv atha / pramaaNam aagamo yasya tasyaastitvaM ca vidyate /14/ anumaanena vaapy adya tad astitvaM prasaadhyate / pramaaNam asti yasyedaM siddhaa yasyeha caastitaa /15/ pratyakSeNaapi caastitvaM devataayaaM prasaadhyate / tac caavazyaM pramaaNaM ca dRSTaM sarvazariiriNaam /16/ yadi naamaaviviktaas tu tiryagyonigataa api / notpadyate tathaa hy astivyavahaaro yathaa sthitaH /17/ zaamba uvaaca // pratyakSeNopalabhyante samyav vai yadi devataaH / anumaanaagamaabhyaaM ca tadarthaM na prayojanam /18/ aadityamaahaatmya vidhi. bhaviSya puraaNa 1.48.1-45 (19-29) vaasudeva uvaaca // pratyakSeNopalabhyante na sarvaa devataaH kva cit / anumaanaagamair gamyaaH santi caanyaaH sahasrazaH /19/ zaamba uvaaca // yaa caakSagocaraa kaa cid viziSTeSTaphalapradaa / taam evaadau mamaacakSva kathayiSyasy athaaparaam /20/ vaasudeva uvaaca // pratyakSaM devataa suuryo jagaccakSur divaakaraH / tasmaad abhyadhikaa kaa cid devataa naasti zaazvatii /21/ yasmaad idaM jagac jaataM layaM yaasyati yatra ca / kRtaadilakSaNaH kaalaH smRtaH saakSaad divaakaraH /22/ grahanakSatrayogaaz ca raazayaH karaNaani ca / adityaa vasavo rudraa azvinau vaayavo 'nalaH /23/ zakraH prajaapatiH sarve bhuur bhuvaH svas tathaiva ca / lokaaH sarve nagaa naagaaH saritaH saagaraas tathaa / bhuutagraamasya sarvasya svayaM hetur divaakaraH /24/ asyecchayaa jagat sarvam utpannaM sacaaraacaram / sthitaM pravartate caiva svaarthe caanupravartate /25/ prasaadaad asya loko 'yaM ceSTamaanaH pradRzyate / asminn abhyudite sarvam uded astamite sati / astaM yaatiity adRzyena kim etat kathyate mayaa /26/ tasmaad ataH paraM naasti na bhuutaM na bhaviSyati / yo vai vedeSu sarveSu paramaatmeti giiyate /27/ itihaasapuraaNeSu antaraatmeti giiyate / baahyaatmaiti suSumNaasthaH svaprastho jaagrataH sthitaH /28/ astaM yaatiity adRSTena kim etat kathyate mayaa / tasmaad ataH paraM naasti na bhuutaM na bhaviSyati /29/ aadityamaahaatmya vidhi. bhaviSya puraaNa 1.48.1-45 (30-) yan na vaaha iti khyaataH prerakaH sarvadehinaam / naanena rahitaM kiM cid bhuutam asti caraacaram /30/ yo vedair vedavidbhiz ca vistareNeha zakyate / vaktuM varSazatair naasau zakyaH saMkSepato mayaa /31/ tasmaad guNaakaraH khyaataH sarvatraayaM divaakaraH / sarvezaH sarvakartaayaM sarvabhartaayam avyayaH /32/ jaataa matsyaadaya samyag gatimanto mahezvaraat / maNDalavyatiriktaM ca jaanaami paramaarthataH /33/ tathaasya maNDalaM kRtvaa yo hy enam upatiSThate / praataH saayaM ca madhyaahne sa yaati paramaaM gatim /34/ kiM punar maNDalasthaM yo japate paramaarthataH / vividhaaH siddhayas tasya bhavanti na tad adbhutam /35/ maNDale ca sthitaM devaM dehe cainaM vyavasthitam / svabuddhyaivam asaMmuuDho yaH pazyati sa pazyati /36/ dhyaatvaivaM puujayed yas tu japed yo juhyaac ca yaH / sa sarvaan praapnuyaat kaamaan gacched dharmadhvajaM tathaa /37/ tasmaat tvam iha duHkhaanaam antaM kartum yadiicchasi / ihaamutra ca bhogaanaaM bhuktiM muktiM ca zaazvatiim /38/ aaraadhyaarkam arkastho mantrair iha tadaatmani / angair vRtaM vRte caiva sthaane zaastreNa zodhite /39/ kavacena ca saMgupte 'streNa rakSite / evaM praapsyasi yatnena sarvadaa phalam iipsitam /40/ duHkham aadhyaatmikkaM neha tathaa caivaadhibhautikam / aadhidaivikam atyugraM na bhaviSyati te sadaa /41/ na bhayaM vidyate teSaaM prapannaa ye divaakaram / ihaamutra sukhaM teSaam acchidraM jaayate sukham /42/ suuryeNedaM mamoddiSTaM saakSaad yaj jnaanam uttamam / aaraadhitena vidhivat kaalena bahunaa tathaa /43/ praapyate paramaM sthaanaM yatra dharmadhvajaH sthitaH / etat saMkSiptam uddiSTaM kSiprasiddhakaraM param / yathaa naanyad ato 'stiiti svayaM suuryeNa bhaaSitam /44/ upaayo 'yaM samaakhyaatas tava saMkSepatas tv iha / yasmaat parataro naasti hitopaayaH zariiriNaam /45/ aadityamaNDaka txt. and contents. AVPZ 12. Ritual for the presentation to the priest of a circular cake representing the sun, which is to be put into a disch with molasses and ghee, and covered with a piece of gold. 1.1-7. Description in suutra-style of the ceremony. 1.8-10. Its efficacy. aadityamaNDaka vidhi. AVPZ 12.1.1-10 om atha yaH kaamayeta sarveSaaM nRNaam uttamaH syaam iti sa bhaaskaraayaapuupaM dadyaat /1/ tasya kalpo /2/ yavagodhuumaanaam anyatamacuurNena maNDalaakRtiM saMzrapya /3/ paatre kRtvaapihitaM /4/ saguDaajyasuvarNazakalaM copariSTaan nidhaayaarcayed raktakusumair /5/ viSaasahim ity (AV 17.1.1) abhimantrya braahmaNaaya nivedayet /6/ tatra zlokaH /7/ anena vidhinaa yas tu puupaM dadyaad dvijaataye / prayacchet satataM praajnas tasya puNyaphalaM zRNu /8/ aarogyavaan varcasvii ca prajaavaan pazumaaMs tathaa / dhanavaan annavaaJ chriimaaMs tathaa sarvajanapriyaH /9/ apamRtyuzataM saagraM naazayaty avicaarataH / pradattaM suuryalokaM ca praapayet paramaM padam /10/ praapayet paramaM padam iti /1/ ity aadityamaNDakaH samaaptaH /12/ dvaadazamaM pariziSTam // aadityamaNDaka AVPZ 18b.17.1 athaadityadina aadityamaNDako vyaakhyaataH. aadityavaara. ravivaara. aadityamaNDala a place of the vaizvadeva: aditi, aadityas, nakSatras, Rtus, maasas, ardhamaasas, ahoraatras, saMvatsaras. ZankhGS 2.14.8 athaadityamaNDale namo 'ditaya aadityebhyaz ca namo nakSatrebhya Rtubhyo maasebhyo 'rdhamaasebhyo 'horaatrebhyaH saMvatsarebhyaH /8/ aadityamaNDalavidhivrata txt. bhaviSya puraaNa 4.44.1-9. zukla, saptamii, Sunday. suurya, daana. Kane 5: 268-269. aadityamaNDalavidhivrata contents. bhaviSya puraaNa 4.44.1-9: 1ab it is a daana, 1cd it is called aadityamaNDala, 2 he makes a cake in the form of the sun made of flour of wheat or barley filled with molasses, butter made of goat milk and butter made of cow milk, 3a he worships the sun, 3bd he applies raktacandana and kunkuma to the maNDala, 4ab he sets the maNDala covered with red clothes, 4cd-5 he gives it to a brahmin with a mantra, 6 a mantra recited by the brahmin who receives it, 7 effects, 8 the aadityamaNDala is to be given on the sajasaptamii, 9 effects. aadityamaNDalavidhivrata vidhi. bhaviSya puraaNa 4.44.1-9 zriikRSNa uvaaca // athaanyad api te vacmi daanaM zreyaskaraM paran / aadityamaNDalaM naama sarvaazubhavinaazanam /1/ yavacuurNena zubhreNa kuryaad godhuumajena vaa / supakvaM bhaanubimbaabhaM guDagavyaajyapuuritam /2/ saMpuujya bhaaskraM bhaktyaa tad agre maNDalaM zubham / raktacandanajaM kuryaat kunkumaM vaa vizeSataH /3/ maNDalaM tatra saMsthaapya raktavastraiH supuujitam / braahmaNaaya pradaatavyaM mantreNaanena paaNDava /4/ aadityatejasotpannaM raajataM vidhinirmitam / zreyase mama vipra tvaM pratigRhNedam uttamam /5/ (iti daanamantraH) kaamadaM dhanadaM dharmyaM putradaM sukhadaM tava / aadityapriitaye dattaM pratigRhNaami maNDalam /6/ (iti pratigrahamantraH) evaM dattvaa naro raajan suuryavad divi raajate / sarvakaamasamRddhaartho maNDalaadhipatir bhavet /7/ daatavyaM jayasaptamyaaM tad aarabhya dine dine / bhaaskarasya mahaaraaja zaktyaa bhaavena bhaavitaH /8/ godhuumacuurNajanitaM yavacuurNajaM vaa aadityamaNDalam akhaNDaguDaadyapuurNam / kRtvaa dvijaaya vidhivat pratipaadayed yo bhuumau bhavaty amitamaNDalamaNDito 'sau /9/ aadityamudraa amoghapaazakalparaaja 16a,1 dvayapaaNi prasaarya uurdhvaM tu trayangulyaa(>trayaangulyaa Tanemura) prasaaryayaM(>prasaarayaM Tanemura) tarjanyaa jyeSThaanguSThaM nipiiDayam / aadityam iyaM mudraa sahasrarazmipramuncanaH // aadityapaatra ManZS 2.3.1.15 aadityapaatraM caaSTaabhRSTi. (agniSToma, praataHsavana, paatrasaMsaadana) aadityapaatra the aadityapaatra is placed to the north of the aadityasthaalii. ApZS 12.2.4 etasyaiva havirdhaanasyaagreNopastambhanam aadityasthaaliim / aadityapaatraM ca tasyaa uttaram /4/ (agniSToma, praataHsavana, paatrasaMsaadana) aadityapaatra the pratiprasthaatR draws the pratinirgraahya to the aindravaayavagraha with the aadityapaatra. ApZS 12.20.19 upayaamagRhiito 'si vaakSasad asiity (TS 3.2.10.a) aadityapaatreNa pratiprasthaataa droNakalazaad aindravaayavasya pratinigraahyaM gRhiitvaa na saadayati /19/ (agniSToma, offering of dvidevatyagrahas) aadityapuujaa see sun worship. aadityapuujaa see suuryapuujaa. aadityapuujaa* txt. viSNudharmottara puraaNa 3.182.1-3. maargaziirSa, zukla, dvaadazii, for one year, the twelve aadityas. (tithivrata) (in the colophon the title is kaamadevavrata, but the kaamadevavrata is described in the following 3.183.1-3.) (c) (v) aadityapuujaa* contents. viSNudharmottara puraaNa 3.182.1-3: 1 an enumeration of the twelve aadityas, 2a puujaa of the twelve aadityas, 2bc the time, 2d upacaaras, 3a dakSiNaa on the paaraNa, 3bd effects. aadityapuujaa* vidhi. viSNudharmottara puraaNa 3.182.1-3 maarkaNDeya uvaaca // dhaataa mitro 'ryamaa puuSaa zakrezo varuNo bhagaH / tvaSTaa vivasvaan savitaa viSNur dvaadazakas tathaa /1/ puujayed dvaadazaadityaaJ chuklapakSe hy upoSitaH / maargaziirSaad athaarabhya gandhamaalyaannasaMpadaa /2/ dattvaa vrataante puruSaH suvarNam aapnoti lokaan savitur nRviira / maanuSyam aasaadya bhavaty arogo jitendriyaz aiva dhanaanvitaz ca /3/ aadityapuujaa* saptamii, worship of aaditya, txt. and vidhi. viSNudharmottara puraaNa 3.221.64cd-65ab aadityaM puujayed devaM ziighraM rogair vimucyate /64/ saptamyaaM yaavadazreSTha gatim agryaaM ca vindati / (tithivrata) aadityapuujaa* dvaadazii, worship of twelve aadityas, txt. viSNudharmottara puraaNa 3.221.80cd-81ab tathaa ca dvaadazaadityaan dvaadazyaaM puujayen naraH /80/ dvaadazaaham avaapnoti gatim agryaaM ca vindati / (tithivrata) aadityas see aadityas bhuvadvat. aadityas see aadityas dhaarayadvat. aadityas see devagaNa. aadityas see dvaadazaaditya. aadityas bibl. R. Roth. 1876. "Miscellen: Die Legende von den sieben Soehnen der aditi nebst dem achten." IT 14: 392-393. aadityas bibl. H. Oldenberg, "varuNa und die aadityas," ZDMG 50, pp. 43-68 (Kl. Schr., pp. 688-713.) aadityas bibl. A.A. Macdonell, 1898, Vedic Mythology, pp. 43-46. aadityas bibl. Joel Brereton, 1981, The Rgvedic aadityas, American Oriental Series 63, New Haven. aadityas H. Grassmann, Woerterbuch zum Rig-veda, s.v. 1. aaditya. m. Sohn der aditi. Weder ihre Zahl, noch ihre Namen stehen genau fest. 1) Wo einer genannt wird, ist es in der Regel varuNa, der als ihr Haupt erscheint; in dem mitrahymnus (RV 3.59) wird mitra als solcher bezeichnet; 2) wo zwei genannt werden, sind es varuNa, mitra, einmal (RV 7.85.4) indra und varuNa; 3) wo drei, varuNa, mitra, aryaman; 4) als vierter aaditya wird indra bezeichnet (1021,7); 5) fuenf werden genannt (RV 8.18.3) savitR, bhaga, varuNa, mitra, aryaman; 6) sechs (RV 2.27.1) mitra, aryaman, bhaga, varuNa, dakSa, aMza; 7) auf sieben wird ihre Zahl angegeben RV 9.114.3; RV 10.72.8-9 (vgl. RV 8.28.5); 8) als achter aber den uebrigen sieben nicht ebenbuertiger aaditya wird RV 10.72.8-9 suurya genannt, und auch sonst wird der Sonnengott als aaditya bezeichnet; 9) haeufig werden sie in der Mehrheit genannt, aber nur zwei von ihnen, varuNa und mitra oder varuNa und aryaman (RV 8.83.4) namentlich aufgefuehrt; ... . aadityas utpatti of four aadityas; aditi cooked brahmaudana to saadhya devas, they gave rest of it and aditi gave birth to four aadityas. TS 6.5.6.1 aditiH putrakaamaa saadhyebhyo devebhyo brahmaudanam apacat tasyaa uccheSaNam adadus tat praaznaat saa reto 'dhatta tasyai catvaara aadityaa ajaayanta . (agniSToma, aadityagraha) aadityas related with the tRtiiyasavana. ZB 14.2.2.7 indraaya tvaa vasumate rudravate svaaheti / ayaM vaa indro yo 'yaM pavate tasmaa evainaM juhoti tasmaad aahendraya tveti vasumata iti tad indram evaanu vasuuMz ca rudraaMz caabhajaty atho praataHsavanasya caivaitan maadhyaMdinasya ca savanasya ruupaM kriyate /6/ indraaya tvaadityavate svaaheti / ayaM vaa indro yo 'yaM pavate tasmaa evainaM juhoti tasmaad aahendraaya tvety aadityavata iti tad indram evaanv aadityaan aabhajaty atho tRtiiyasavanasyaivaitad ruupaM kriyate /7/ (pravargya, offerings to the wind) aadityas related with the tRtiiyasavana. JB 2.140 [220,11-14] sa11 vasuun eva praatassavane 'nvaabhajat rudraan maadhyaMdine savane aadityaaMs tRtiiyasavane12 vizvaaMz ca devaan / yathaa raajaa vijitya sve vitte bhaaryaan anvaabhajed evam evainaaMs13 tad anvaabhajat / tasmaad indraaya vasumate rudravata aadityavate vizvadevyaavata ity anuaahus / (indrastoma, an ekaaha) aadityas related with the tRtiiyasavana. JB 2.394 [331,21-24] te yad ahar utsrjerann indraaya vasumate puurvaahNe puroDaazam aSTaakapaalaM nirva21peyuH / indraaya rudravate maadhyaMdine puroDaazam ekaadazakapaalaM nirvapeyuH / indraayaa22dityavate 'paraahNe puroDaazaM dvaadazakapaalaM nirvapeyuH / etaasaaM vai devataanaaM savanaani23 bhaajanaM tan na savanenaibhyo yanti na devataa antaryanti / (gavaamayana, utsargiNaam ayana) (Caland's note 21 in JB in Auswahl, p. 214: Das praataHsavana gehoert ja den vasus, das maadhy. sav. den rudras, das tRtiiyasavana den aadityas.) aadityas aadityas are requested to wet to shave (the head) of king soma. AV 6.68.1 aayam agant savitaa kSureNoSNena vaaya udakenehi / aadityaa rudraa vasava undantu sacetasaH somasya raajno vapata pracetasaH // aadityas worshipped by giving three pancaaviis in the azvamedha. TS 5.6.16 zuNThaas trayo vaiSNavaa adhiilodhakarNaas trayo viSNava urukramaaya lapsudinas trayo viSNava urugaayaaya pancaaviis tisra aadityaanaaM trivatsaas tisro 'ngirasaam aindraavaiSNavaa gauralalaamaas tuuparaaH /1/ (devataa) aadityas worshipped in the gRhakaraMa as a giver of the house by offering sthaaliipaala. ParGS 3.4.8 sthaaliipaakasya juhoti / ... sarvadevajanaant sarvaan himavantaM sudarzanam / vasuuMz ca rudraan aadityaan iizaanaM jagadaiH saha / etaant sarvaan prapadye 'haM vaastu me datta vaajinaH svaahaa / ... /8/ aadityas in a kaamyapazu for a prajaakaama, pazukaama avi vazaa is offered to the aadityas and kaamas. KS 12.13 [175,3-11] atha vaa iyaM tarhy RkSaalomakaasiit taaM (aviM vazaam) devaa adityai kaamaayaalabhanta tayaasyaaM lomaany arohayaMs tato vaa iyaM lomaany agRhNaat taam etaam evam aalabhetaaditya kaamaaya yam eva kaamaM kaamayate taM spRNoty amuto vaa aadityasyaarvaan razmir avaatiSThac caatvaalam abhi tad ime mithunaM samabhavataaM saavir vazaabhavad atha vaa imaas tarhy aphalaa oSadhaya aasaMs taaM devaa aadityebhyaH kaamebhya aalabhanta tayaa su phalam agraahayaMs tato vaa imaaH phalam agRhNaMs te ete evam aalabhetaadityaa anyaaM kaamaayaadityebhyo 'nyaaM kaamebhya ubhaabhyaam eva sRSTibhyaaM kaamaayaalabhate. Jamison, 1991, The ravenous hyenas, p. 134-35. (devataa) aadityas in a kaamyapazu for a prajaakaama, pazukaama avi vazaa is offered to the aadityas and kaama, utpatti. cf. TS 2.1.2.2-4 suvarbhaanur aasurah suuryaM tamasaavidhyat tasmai devaaH praayazcittim aichan tasya yat prathamaM tamo 'paaghnant saa kRSNaavir abhavad yad dvitiiyaM saa phalgunii yat tRtiiyaM saa balakSii yad adhyasthaad apaakRntant saavir vazaa /2/ samabhavat te devaa abruvan devapazur vaa ayaM samabhuut kasmai imam aalapsyaamaha ity atha vai tarhy alpaa pRthivy aasiid ajaataa oSadhayas taam aviM vazaam aadityebhyah kaamaayaalabhanta tato vaa aprathata pRthivy ajaayantauSadhayo / yaH kaamayeta pratheya pazubhiH pra prajayaa jaayeyeti sa etaam aviM vazaam aadityebhyaH kaamaaya /3/ aalabhetaadityaan eva kaamaM svena bhaagadheyenopadhaavati ta evainam prathayanti pazubhiH pra prajayaa janayanti. (devataa) aadityas in a pazukaama for a sarvakaama* an avi vazaa is offered to aditi, to kaama, to the aadityas and to the kaamas respectively. KS 12.13 [175.3-11] amuto vaa aadityasyaarvaan razmir avaatiSThac caatvaalam abhi tad ime mithunaM samabhavataaM saavir vazaabhavad atha vaa imaas tarhy aphalaa oSadhaya aasaMs taaM (avi vazaa) devaa aadityebhyaH kaamebhya aalabhanta tayaa su phalam agraahayaMs tato vaa imaaH phalam agRhNaMs te ete evam aalabhetaadityaa anyaaM kaamaayaadityebhyo 'nyaaM kaamebhya ubhaabhyaam eva sRSTibhyaaM kaamaayaalabhate. (devataa) aadityas worshipped by offering ghRte caru in the diikSaNiiyeSTi of the agnicayana. KS 19.9 [10,3-5] ghRte carur aadityaa vaa ita utta3maa amuM lokam aayann aadityaa imaaH prajaa aadityaanaaM nediSThiis svaa4m eva devataam upaiti ghRte bhavati ghRtabhaagaa hy aadityaaH. aadityas worshipped by offering ghRte caru in the diikSaNiiyeSTi of the agnicayana. MS 3.1.10 [13,17-14,2] athaiSa aagnaavaiSNava ekaadazakapaalo ... 17 ... athaiSa aadityo ghRte carur aadityaa18 vaa ita uttamaaH svargaM lokam aayaMs ... puroDaazena vai devaa20 asmiMl loka aardhnuvaMz caruNaamuSminn asminn eva loke puroDaazena Rdhnoti14,1 caruNaamuSmin. (agnicayana, diikSaNiiyeSTi) aadityas worshipped in the diikSaNiiyeSTi of the agnicayana. AzvZS 4.2.3b-5 saagnicitye triiNy anyaani /3/ vaizvaanara aadityaaH sarasvaty aditir vaa /4/ dhaarayanta aadityaaso jagat sthaa iti (RV 2.27.4) dve ete eva bhuvadvadbhyo bhuvanapatibhyo vaa /5/ (agnicayana (vaastumadhye?) vaastoSpataye svaahaa pRthivyai svaahaa, antarikSaaya svaahaa dive svaahaa suuryaaya svaahaa candramase svaahaa nakSatrebhyas svaahaa adbhyas svaahaa oSadhiibhyas svaahaa vanaspatibhyas svaahaa caraacarebhyas svaahaa, pariplavebhyas svaahaa sariisRpebhyas svaahaa dezebhyas svaahaa kaalebhyas svaahaa lokebhyas svaahaa devebhyas svaahaa RSibhyas svaahaa vasubhyas svaahaa rudrebhyas svaahaa aadityebhyas svaahaa indraaya svaahaa, bRhaspataye svaahaa prajaapataye svaahaa brahmaNe svaahaa /33/ aadityas an enumeration of the twelve aadityas: aMza, bhaga, mitra, varuNa, dhaatR, aryaman, jayanta, bhaaskara, tvaSTR, puuSan, indra, viSNu. mbh Book 13, Pt. 2, App. I, No. 18,32-34, p. 1039 aMzo bhagaz ca mitraz ca varuNaz ca jalezvaraH / tathaa dhaataaryamaa caiva jayanto bhaaskaras tathaa / tvaSTaa puuSaa tathaivendro dvaadazo viSNur ucyate / Tokunaga, bRhaddevataa, p. xix. aadityas an enumeration of the twelve aadityas: bhaga, aaryaman, aMza, mitra, varuNa, dhaatR, vidhaatR, vivasvat, tvaSTR, puuSan, indra, viSNu. bRhaddevataa 5.147-148abM bhagaz caivaaryamaaMzaz ca mitro varuNa eva ca / dhaataa caiva vidhaataa ca vivasvaaMz ca mahaadyutiH / tvaSTaa puuSaa tathaivendro dvaadazo viSNur ucyate / (Tokunaga, bRhaddevataa, p. xix.) aadityas an enumeration of the twelve aadityas: bhaga, suurya, aryama, mitra, varuNa, savitR, dhaatR, vivasvat, tvaSTR, puuSan, candra, viSNu. bhaviSya puraaNa 1.216.11-13ab dvitiiyaayaaM tu kakSaayaaM devatejaHsamudbhavaan / sthaapayed dvaadazaadityaan kaazyapeyaan mahaabalaan /11/ bhagaH suuryo 'ryamaz caiva mitro varuNa eva ca / savitaa caiva dhaataa ca vivasvaaMz ca mahaabalaH /12/ tvaSTaa puuSaa tathaa candro dvaadazo viSNur ucyate / (nimbasaptamiivrata) aadityas an enumeration of the twelve aadityas: twelve devas who are present in the sun in twelve months: dhaatR, aryaman, mitra, varuNa, indra, vivasvat, parjanya, puuSan, aMza, bhaga, puuSan, jiSNu. bhaviSya puraaNa 1.52.29cd-61ab (31-49) dhaataaryamaa ... /31/ ... madhumaadhavayor eva gaNo vasati bhaaskare / tathaa griiSmau tu dvau maasau mitraz ca varuNaz ca ha /34/ ... zucizukrau tu dvau maasau vasanty ete divaakare / indraz caiva vivasvaaMz ca ... /37/ ... zarady ete punaH zubhraa nivasanti sma devataaH / parjanyaz caiva puuSaa ca ... /40/ ... /43/ haimantikau tu dvau maasau vasanty ete divaakare / aMzo bhagaz ca dvaav etau ... /44/ ... / sahe caiva sahasye ca vasanty ete divaakare /46/ puuSaa jiSNur ... /47/ ... / ete tapastapasyau ca nivasanti divaakare /49/ (aadityaanucara) aadityas enumeration of the twelve aadityas: dhaatR, aryaman, mitra, varuNa, aMza, bhaga, indra, vivasvat, puuSan, parjanya, tvaSTR, viSNu. padma puraaNa 6.5.55-56 dhaataaryamaa ca mitraz ca varuNo 'Mzo bhagas tathaa / indro vivasvaan puuSaa ca parjanyo dazamaH smRtaH /55/ tatas tvaSTaa tato viSNuu reje dhanyo jaghanyajaH / ity ete dvaadazaadityaa indrasya purataH sthitaaH /56/ (jaalaMdhara-upaakhyaana) aadityas an enumeration of the twelve aadityas: one of the six gaNas two members of each of which follow suurya/aaditya in one of six Rtus: dhaatR, aryaman, mitra, varuNa, indra, vivasvat, parjanya, puuSan, aMza, bhaga, tvaSTR, viSNu. viSNudharmottara puraaNa 3.168.2a, 6c, 10a, 13c, 17c, 21c yasmin yasmin kratau brahmann anuyaanti raviM prabhum / ye ye devaprabhRtayas tan me tvaM vaktum arhasi /1/ dhaataaryamaa ca raajendra vasante devataadvayam / ... ye 'nuyaanti raviM devaM nidaaghe taan nibodhase(>nibodha me??) / mitraz ca varuNaz caiva griiSme devau vasanti ca /6/ ... ye 'nuyaanti raviM devaM praavRTkaale nibodha me /9/ indraz caiva vivasvaaMz ca angiraa bhRgur eva ca / ... ataH paraM nibodhasva zaratkaale naraadhipa / parjanyaz caiva puuSaa ca bharadvaajaz ca gautamaH /13/ ... ataH paraM pravakSyaami hemante tava paarthiva / aMzo bhagaz ca dvaav etau kazyapaz ca kratuz ca vai /17/ ... ataH paraM ca dharmajna zizire gadataH zRNu / tvaSTaa viSNur jamadagnir vizvaamitras tathaiva ca /21/ (aadityaanucara) aadityas an enumeration of the twelve aadityas: dhaatR, aryaman, mitra, varuNa, indra, vivasvat, parjanya, puuSan, ?, bhaga, tvaSTR, viSNu. bhaviSya puraaNa 1.65.26cd-29 dhaateti caitramaase tu puujaniiyo divaakaraH /26/ aryameti ca vaizaakhe jyeSThe mitraH prakiirtitaH / aaSaaDhe varuNo jneya indro nabhasi kathyate /27/ vivasvaaMs ca nabhasye 'tha parjanyo 'zvayuji smRtaH / puuSaa kaarttikamaase tu maargaziirSeSur(??)ucyate /28/ bhagaH pauSe bhavet puujyas tvaSTaa maaghe tu zasyate / viSNuz ca phaalgune maasi puujyo vandyaz ca bhaaskaraH /29/ (naamasaptamiivrata) aadityas enumeration of the twelve aadityas: dhaatR, mitra, aryaman, puuSan, indra/zakra, aMza, varuNa, bhaga, tvaSTR, vivasvat, savitR, viSNu. naarada puraaNa 1.121.55cd-56ab: dhaataa mitro 'ryamaa puuSaa zakro 'Mzo varuNo bhagaH /55/ tvaSTaa vivasvaan savitaa viSNur dvaadaza iiritaaH / (dvadazaadityavrata) aadityas enumeration of the twelve aadityas: dhaatR, mitra, aryaman, puuSan, indra/zakra, aMza, varuNa, bhaga, tvaSTR, vivasvat, savitR, viSNu. niilamata 607 dhaataa mitro 'ryamaa puuSaa zakro 'Mzo varuNo bhagaH / tvaSTaa vivasvaan savitaa viSNur dvaadaza bhaanavaH /607/ (mahaazaantivrata) aadityas enumeration of the twelve aadityas: dhaatR, mitra, aryaman, puuSan, indra/zakra, rudra/iiza(??). varuNa, bhaga, tvaSTR, vivasvat, savitR, viSNu. viSNudharmottara puraaNa 3.182.1 dhaataa mitro 'ryamaa puuSaa zakrezo(>zakro 'Mzo??) varuNo bhagaH / tvaSTaa vivasvaan savitaa viSNur dvaadazakas tathaa /1/ (aadityapuujaa*) aadityas an enumeration of the twelve aadityas: indra, dhaatR, bhaga, tvaSTR, mitra, varuNa, yama, vivasvat, savitR, puuSan, azumat(!!), viSNu. matsya puraaNa 6.4-5ab indro dhaataa bhagas tvaSTaa mitro 'tha varuNo yamaH / vivasvaan savitaa puuSaa azumaan(!!) viSNur eva ca /4/ ete sahasrakiraNaa aadityaa dvaadaza smRtaaH / (kazyapaanvayavarNana) aadityas enumeration of the twelve aadityas. saamba puraaNa 4.6; 9.3b-4 indra, dhaatR, parjanya, puuSan, tvaSTR, aryaman, bhaga, vivasvat, viSNu, aMzu, varuNa and mitra. Hazra, UpapuraaNa, vol.1, p. 64. See also p. 37, n. 14. aadityas an enumeration of the twelve aadityas: indra, dhaatR, parjanya, tvaSTR, puuSan, aryaman, bhaga, vivasvat, viSNu, aMza, varuNa, mitra. brahma puraaNa 30.26 indro dhaataatha parjanyas tvaSTaa puuSaaryamaa bhagaH / vivasvaan viSNur aMzaz ca varuNo mitra eva ca /26/ (aadityamaahaatmya) aadityas an enumeration of the twelve aadityas: suurya, divaakara, vivasvat, bhaga, varuNa, indra, savitR, aaditya, arka, sahasraaMzu, maartaNDa, ravi. AgnGS 2.4.11 [73,16-74,5] puurvapatre nyaset suuryam aagneyyaaM ca divaakaram / nyasya yaamye vivasvantaM nairRtyaaM tu bhagaM nyaset // varuNaM pazcime patre vaayavye cendram eva ca / savitaaram athaizaanyaam aadityaM cottare nyaset // sakarNikaapuutrapatre nyased arkaM savaajinam / sahasraaMzuM dakSiNe ca maartaNDaM pazcime dizi // uttare tu raviM devaM tanmadhye bhaaskaraM nyaset // (in zloka) evaM dvaadazaadityaan yathaakramaM vinyasya madhye sarvaadityaruupaM vinyasya. (ravikalpa) aadityas an enumeration of the twelve aadityas according to the 12 months: viSNu, aryaman, vivasvat, aMzuman, parjanya, varuNa, indra, dhaatR, mitra, puuSan, divaakara, bhaga, tvaSTr. brahma puraaNa 31.19-21 viSNus tapati caitre tu vaizaakhe caaryamaa tathaa / vivasvaan jyeSThamaase tu aaSaaDhe caaMzumaan smRtaH /19/ parjanyaH zraavaNe maasi varuNaH prauSThasaMjnake / indra aazvayuje maasi dhaataa tapati kaarttike /20/ maargaziirSe tathaa mitraH pauSe puuSaa divaakaraH / maaghe bhagas tu vijneyas tvaSTaa tapati phaalgune /21/ (maartaNDasyaikaviMzatinaamaanukiirtana) aadityas an enumeration of the twelve aadityas: viSNu, dhaatR, bhaga, puuSan, mitra, indra, varuNa, aryaman, vivasvat, aMzumat, tvaSTR, parjanya. brahma puraaNa 31.17 viSNur dhaataa bhagaH puuSaa mitrendrau varuNo 'ryamaa / vivasvaan aMzumaaMs tvaSTaa parjanyo dvaadazaH smRtaH /17/ ity ete dvaadazaadityaaH pRthaktvena vvavasthitaaH / (maartaNDasyaikaviMzatinaamaanukiirtana) aadityas an enumeration of the twelve(eleven!) aadityas according to the numers of the rays or razmis: visNu, aryaman, vivasvat, aMzumat, parjanya, varuNa, aryaman(!), mitra, tvaSTR, indra, dhaatR. brahma puraaNa 31.22-25ab zatair dvaadazabhir viSNuu razmibhir diipyate sadaa / diipyate gosahasreNa zataiz ca tribhir aryamaa /22/ dviHsaptakair vivasvaaMs tu aMzumaan pancabhis tribhiH / vivasvaan iva parjanyo varuNaz caaryamaa tathaa /23/ mitravad bhagavaaMs tvaSTaa sahasreNa zatena ca / indras tu dviguNaiH SaDbhir dhaataikaadazabhiH zataiH /24/ aadityas enumeration of the twelve aadityas. saamba puraaNa 51.66-67; 162-170 aruNa, suurya, aMzu, maalin, dhaatR, indra, ravi, gabhasti, yama, svarNaretas, tvaSTR, mitra and viSNu. Hazra, UpapuraaNa, vol.1, p. 64. see aslo p. 37, n. 14. aadityas their utpatti. viSNudharmottara puraaNa 1.120. aadityas bhuvadvat worshipped by offering caru in a kaamyeSTi for a bhuutikaama. (Caland's no. 97) TS 2.3.1.1 aadityebhyo bhuvadvadbhyaz caruM nirvaped bhuutikaama aadityaa vaa etam bhuutyai pratinudante yo 'laM bhuutyai san bhuutiM na praapnoty aadityaan eva bhuvadvataH svena bhaagadheyenopadhaavati ta evainaM bhuutiM gamayanti bhavaty eva. aadityas bhuvadvat worshipped by offering ghRte caru. KS 15.1 [210,4-5] aaditye4bhyo bhuvadvadbhyo ghRte carur varo dakSiNaa. (raajasuuya, aanumataadi) aadityas bhuvadvat worshipped by offering ghRte caru. MS 2.6.1 [64,8-9] zvo8 bhuuta aadityebhyo bhuvadvadbhyo ghRte carur varo dakSiNaa. (raajasuuya, aanumataadi) aadityas bhuvanapati worshipped in the agnicayana, diikSaNiiyeSTi. AzvZS 4.2.5b saagnicitye triiNy anyaani /3/ vaizvaanara aadityaaH sarasvaty aditir vaa /4/ dhaarayanta aadityaaso jagat sthaa iti (RV 2.27.4) dve ete eva bhuvadvadbhyo bhuvanapatibhyo vaa /5/ (agnicayana (upatiSThati) ud aayuSaa iti /7/ aaditya upasthaana KathGS 37.5 draSTre nama ity upasthaanam aadityasyaadRzrann asyeti ca // (aadityadarzana of a newly born baby) aaditya upasthaana ManGS 1.19.4 ud u tyaM jaatavedasam ity (MS 1.3.37 [43,6-7]) etayopasthaayaadityaabhimukhaM darzayet namas te astu bhagavan zatarazme tamonuda / jahi me deva daurbhaagyaM saubhaagyena maaM saMyojayasva iti /4/ (aadityadarzana) aaditya upasthaana KausGS 4.4.17 ud iirdhvaM jiivo (asur na aagaad apa praagaat tama aa jyotir eti / aaraik panthaaM yaatave suuryaayaaganma yatra pratiranta aayuH // (RV 1.113.16)) utthaaya namo mitrasya (varuNasya cakSase maho devaaya tad RtaM saparyata / duuredRze devajaataaya ketave divas putraaya suuryaaya zaMsata // (RV 10.37.1)) ity aadityam upasthaaya yathaasukham ata uurdhvam /17/ (aagrahaayaNii) aaditya upasthaana ZankhGS 3.8.7 tac cakSur iti aadityam upasthaaya // (aagrayaNa) aaditya upasthaana KausGS 3.5.3 ... tac cakSuH ity aadityam upasthaaya /3/ (aagrayaNa) aaditya upasthaana in the aahnika. ParGSPZ [415,3-7] uttiirya dhaute vaasasii paridhaaya mRdoruu karau prakSaalyaacamya trir aayamyaasuun3 puSpaaNy ambumizraaNy uurdhvaM kSiptvordhvabaahuH suuryam udiikSann ud vayam ud u tyaM caitraM tac cakSu4r iti gaayatryaa ca yathaazakti vibhraaD ity anuvaakapuruSasuuktazivasaMkalpamaNDala5braahmaNair ity upasthaaya pradakSiikRtya namaskRtyopavizet darbheSu darbhapaaNiH svaa6dhyaayaM ca yathaazakty aadaav aarabhya vedam /2/7 aaditya upasthaana cf. TS 5.3.2.3 dazopa dadhaati dazaakSaraa viraaD viraaT chandasaaM jyotir jyotir eva purastaad dhatte tasmaat purastaaj jyotir upaasmahe (agnicayana, praaNabhRt 3). aaditya upasthaana MS 4.6.9 [92,11-12] yadi kaamayeta garbhaaH zriivyeyur ity udgRhyaadityam avekSeta garbhaa ha zrevukaa bhavanti. (agniSToma, aadityagraha) aaditya upasthaana in the agniiSomiiyapazu. MS 3.10.1 [128,4-5] namas ta aataa4nety (MS 1.2.16 [26,5]) amuSmaa eva namo 'kaH. (agniSToma, agniiSomiiyapazu, aapyaayana) aaditya upasthaana in the agniiSomiiyapazu, before the vapaahoma. MS 3.10.1 [129,11-12] namaH suuryasya saMdRzaa i11ty (MS 1.2.16 [26,16]) amuSmaa eva namo 'kaH. (agniSToma, agniiSomiiyapazu, vapaahoma) aaditya upasthaana after the offering of the aindravaayavagraha in the agniSToma. ApZS 12.21.2 hute caadityam upatiSThate bhuur asi zreSTho razmiinaaM praaNapaaH praaNaM me paahiiti (TS 3.2.10.l) /2/ (agniSToma, aindravaayavagraha) aaditya upasthaana they worship the sun after they pour the duurvodaka/apsusoma on the ground. BaudhZS 8.17-18 [258,15-17] athainaa niniiyopotthaayaadityam upatiSThante /27/15 apaama somam amRtaa abhuumaadarzma jyotir avidaama devaan /16 kim asmaan kRNavad araatiH kim u dhuurtir amRta martyasyeti (TS 3.2.5.m) yady u vaa17 astamita aadityo bhavaty aahavaniiyam evaitena yajuSopatiSThante18. (agniSToma, yajnapuccha, duurvodakopaghraaNaninayana) aaditya upasthaana at the avabhRtha of the agniSToma when they return to the village. ApZS 13.22.5 ud vayaM tamasas pariity (TB 2.6.6.4(a)) aadityam upasthaaya pratiyuto varuNasya paaza ity (TS 1.4.45.i(a)) udakaantaM pratyasitvaa ... // (agniSToma, avabhRtha) aaditya upasthaana TS 6.2.6.1 purohaviSi devayajane yaajayed yaM kaamayetopainam uttaro yajno named abhi suvargaM lokaM jayed ity etad vai purohavir devayajanaM yasya hotaa praataranuvaakam anubruvann agnim apa aadityam abhivipazyati. (agniSToma, devayajana) aaditya upasthaana AB 7.20.1-3 athaato devayajanasyaiva yaacnyas tad aahur yad braahmaNo raajanyo vaizyo diikSiSyamaaNaH kSatriyaM devayajanaM yaacati kaM kSatriyo yaaced iti /1/ daivaM kSatraM yaaced ity aahur aadityo vai daivaM kSatram aaditya eSaaM bhuutaanaam adhipatiH /2/ sa yad ahar diikSiSyamaaNo bhavati tad ahaH puurvaahNa evodyantam aadityam upatiSThetedaM zreSTham jyotiSaaM jyotir uttamam (RV 10.170.3a) / deva savitar devayajanaM me dehi devayajyaayaa iti devayajanam yaacati /3/ (agniSToma, devayajana) aaditya upasthaana ApZS 11.14.9 anudizatiitaraan adhvanaam adhvapate namas te astu maa maa hiMsiir iti taM tam abhikraamam /9/ Caland's note 2 hereon: Das Yajus nur bei Ap. (und VaikhZS 14.13 [184,4]). Es ist wahrscheinlich eine Reminiscenz von PB 1.4.1 adhvanaam adhvapate svasti me 'dyaasmin devayaane pathi bhuuyaat /1/, vgl. LatyZS 2.3.1 und JaimZS 12 )p. 14, l. 16), wo die Formel an die Sonne gerichtet wird. (agniSToma, dhiSNya) aaditya upasthaana by the diikSita. BharZS 10.11.1 udyantam aadityam upatiSThate yaaH pazuunaam RSabhe vaaco agre taa agne suuryaH zukro agre / taaH vaH prahiNomi yathaabhaagam atra zivaa nas taaH punar aayantu vaacaH iti /1/ (agniSToma, diikSaa) aaditya upasthaana by the diikSita. VaikhZS 12.14 [145.7-8] aare zatruun kRNuhi sarvaviira ity udyantam aadityam upa7tisThate. (agniSToma, diikSaa) aaditya upasthaana (diikSitavrata) VaitS 11.13 astamite vaagvisarjanaad astaM yate namo ('stam eSyate namo 'stamitaaya namaH / viraaje namaH svaraaje namaH samraaje namaH) iti (AV 17.1.23) namaskRtya nakSatraaNaaM maa saMkaazas ca pratiikaazaz caavataam iti (KauzS 82.11) nakSatraaNy upatiSThate /13/ (agniSToma, diikSaa) aaditya upasthaana (diikSitavrata) VaitS 11.16 aadityasya maa saMkaazaH / udyate nama (udaayate nama uditaaya namaH / viraaje namaH svaraaje namaH samraaje namaH) ity (AV 17.1.22) aadityam upatiSThate /16/ (agniSToma, diikSaa) aaditya upasthaana LatyZS 1.12.5-6 saamaasi prati maabhaahiity aadityam (avekSeran) /5/ tuuSNiiM vaa /6/ (agniSToma, before singing the pavamaanastotra) aaditya upasthaana ZankhZS 6.13.2 adhvano adhipatir asi svasti no 'dyaasmin devayaane pathi staad(>syaad(Updated Vedic Concordance) ity aadityam upasthaaya maitraavaruNaprabhRtaya udanco 'cchaavaakaM parihaapya puurvayaa dvaaraa sadaH prasarpanti /2/ (agniSToma, prasarpaNa to the sadas). aaditya upasthaana in the arkodvaaha. BodhGZS 5.5.2 ... tantreNa naandiimukhaM kRtvaa svastisuuktaM vaacayitvaa yat kiM cid dhiraNyaM gRhiitvaa aa satyena iti (TS 3.4.11.f) japitvaa braahmaNebhyo dattvaalaMkRtvaarkaM spRSTvaadityam upatiSThate suuryo deviim iti (TB 2.8.7.1a) pancabhiH /2/ aaditya upasthaana in the arkodvaaha. BodhGZS 5.5.10 atha sruveNa vyaahRtiir hutvaa samaapyaadityaM vrataRgbhyaam upatiSThate adaabhyo bhuvanaani pracaakazat, trir antarikSaM savitaa mahitvanaa iti dvaabhyaam /10/ aaditya upasthaana in the arkodvaaha. BodhGZS 5.5.11 atha gokSiiram arkaM spRSTvaa aayuSyasuuktam uktvaa praazyaacamya punar aadityam upatiSThate acittii yac cakRma iti /11/ aaditya upasthaana with seventeen mantras to rudra as an element of the atikRcchra. GautDhS 26.12-13 namo hamaaya mohamaaya maMhamaaya dhuunvate taapasaaya punarvasave namaH / namo maunjyaayormyaaya vasuvindaaya sarvavindaaya namaH / namaH paaraaya supaaraaya mahaapaaraaya paarayiSNave namaH / namo rudraaya pazupataye mahate devaaya tryambakaayaikacaraayaadhipataye haraye zarvaayezaanaayograaya vajriNe ghRNine kapardine namaH / namaH suuryaayaadityaaya namaH / namo niilagriivaaya zitikaNThaaya namaH / namaH kRSNaaya pingalaaya namaH / namo jyeSThaaya zreSThaaya vRddhaayendraaya harikezaayordhvaretase namaH / namaH satyaaya paavakaaya paavakavarNaaya kaamaaya kaamaruupiNe namaH / namo diiptaaya diiptaruupiNe namaH / namas tiikSNaaya tiikSNaruupiNe namaH / namaH sobhyaaya supuruSaaya mahaapuruSaaya madhyamapuruSaayottamapuruSaaya brahmacaariNe namaH / namaz candralalaaTaaya kRttivaasase namaH /12/ etad evaadityopasthaanam /13/ (rudra worship) aaditya upasthaana BharGS 3.6 [74,5] tata aadityam upatiSThate vayaH suparNaa ity etayaa / (avaantaradiikSaa) aaditya upasthaana azvamedha, annahoma, the adhvaryu descends the cart of indra (indraaNas) at sunrise and performs the last oblations with the ending part of TS 7.2.20 while staring at the sun: udyate svaahaa, uditaaya svaahaa, suvargaaya svaahaa, lokaaya svaahaa, sarvasmai svaahaa. (Hideki Teshima, 2005, "Night Ritual in azvamedha: An outline of the rite described in the old zrauta-suutras of the taittiriiya school," Journal of Indian and Buddhist Studies, vol. 53, no. 2, p. (4).) aaditya upasthaana KauzS 41.15-17 uttamena (AV 6.62) vaacaspatilingaabhir (AV 13.1.1-20) udyantam upatiSThate /15/ (a rite to get a profit in business) aaditya upasthaana in a rite against any disease. KauzS 32.18-19 ziirSaktim ity (AV 9.8) abhimRzati /18/ uttamaabhyaam aadityam upatiSThate /19/ (bhaiSajya of any disease) aaditya upasthaana KauzS 28.16 manthaacamanopasthaanam aadityasya /16/ (bhaiSajya of a suutikaaroga) aaditya upasthaana at the upavasatha in the darzapuurNamaasa. BharZS 4.3.7 tata aadityam upatiSTate samraaD asi vratapaa asi vratapatir asi vratam aarabhe / tat te praviimi tac chakeyaM tena zakeyaM tena raadhyaasam iti /7/ (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana) aaditya upasthaana at the upavasatha in the darzapuurNamaasa. ApZS 4.3.4 athaadityam upatiSThate samraaD asi vratapaa asi vratapatir asi tat te prabraviimi tac chakeyaM tena zakeyaM tena raadhyaasam iti /4/ (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana) aaditya upasthaana at the upavasatha in the darzapuurNamaasa. HirZS 6.1 [507,1-3] samudraM manasaa dhyaayan samraaD asi vratapaa asi1 vrataanaaM vratapatir asi vratam aarabhe tat te prabraviimi tac cha2keyaM tena zakeyaM tena raadhyaasam ity aadityam upatiSThate / (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana) aaditya upasthaana after the viSNukrama in the darzapuurNamaasa. BaudhZS 3.21 [93,7-9] athaaditya7m upatiSThate subhuur asi zreSTho razmiinaam aayurdhaa asyaayur me dhehi8 varcodhaa asi varco mayi dhehiity (TS 1.6.6.c). (darzapuurNamaasa, yaajamaana, viSNukrama) aaditya upasthaana after the viSNukrama in the darzapuurNamaasa. ApZS 4.14.11-15.1 agninaa devena pRtanaa jayaamiiti (TS 3.5.3.a-c) viSNvatikramaaH / ye devaa yajnahana ity (TS 3.5.4.a-f) atiimokSaaH /10/ aganma suvaH suvar aganmety (TS 1.6.6.a-e) aadityam upatiSThate /11/ udyann adya mitram ahaH sapatnaan me aniinazaH / divainaan vidyutaa jahi nimrocann adharaan kRdhi // (TB 3.7.6.21) udyann adya vi no bhaja pitaa putrebhyo yathaa / diirghaayutvasya heziSe tasya no dehi suurya // (TB 3.7.6.22) udyann adya mitram aha aarohann uttaraaM divam / hRdrogaM mama suurya harimaaNam ca naazaya // (TB 3.7.6.22) zukeSu me harimaaNaM ropaNaakaasu dadhmasi / atho haaridraveSu me harimaaNaM nidadhmasi / (TB 3.7.6.22-23) ud agaad ayam aadityo vizvena sahasaa saha / dviSantaM mama randhayan mo ahaM dviSato radham // (TB 3.7.6.23) yo naH zapaad azapato yaz ca naH zapataH zapaat / uSaaz ca tasmai nimruk ca sarvaM paapaM samuuhataam iti (TB 3.7.6.23) ca /15.1/ (darzapuurNamaasa, yaajamaana, viSNukrama) aaditya upasthaana KauzS 6.16 aganma svar ity (AV 16.9.3) aadityam iikSate // (darzapuurNamaasa, after the viSNukrama) aaditya upasthaana AzvGS 3.6.6-7 svapnam amanojnaM dRSTvaadyaa no deva savitar iti dvaabhyaaM (RV 5.82.4-5) yac ca goSu duSvapnam iti pancabhir (RV 8.47.14-18) aadityam upatiSTheta /6/ yo me raajan yujyo vaa sakhaa veti (RV 2.28.10) vaa /7/ (a rite to expel a bad dream/duHsvapna) aaditya upasthaana AzvGPZ 1.25 [152,16] suuryo no divas taatv iti (RV 10.158.1-5) suuktenaadityam upatiSThet / (garbhaadhaana) aaditya upasthaana AzvGPA 8 [242,10] suuryo no divas paatu iti (RV 10.158.1-5) pancabhiH suuryopasthaanam / (garbhaadhaana, praajaapatya caru at the first Rtu) aaditya upasthaana after the diikSaNiiyeSTi. JB 2.64 [184,10-14] diikSitaa udazuzruuSann itiihaahuH /10 sa yadaa diikSaNiiyeSTis saMtiSTheta yadainam adhvaryur abhyanjayed yadaa saMpavayed athaitam11 aadityam upatiSTheta tvaM devataa diikSitaasi / sas diikSamaaNasyendriyaM jyaiSThyaM zraiSThyaM yaza aadatse /12 maa ma indriyaM jyaiSThyaM zraiSThyaM yaza aadithaaH / tava diikSaam anu diikSa iti / tasyaiSaa devataa13 diikSamaanasyendriyaM jyaiSThyaM zraiSThyaM yazo naadatte /64/14. (gavaamayana, diikSaa, aaditya upasthaana after the diikSaNiiyeSTi) aaditya upasthaana AVPZ 13.3.16-4.1 apsu te raajan varuNeti (AV 7.83.1) varuNam abhiSTuuya snaatvaa pavitraiH pratyetyaadityam upatiSThante /16/ hiraNyaM tava yad garbho hiraNyasyaapi garbhajaH / hiraNyagarbhas tasmaat tvaM paahi maaM mahato mahaan iti /4.1/ (hiraNyagarbha) aaditya upasthaana GobhGS 4.6.13 aacitazatakaamo 'rdhamaasavratas taamisraadau vriihikaaMsaudanaM braahmaNaan bhojayitvaa /12/ tasya kaNaan aparaasu saMdhivelaasu pratyag graamaan niSkramya catuSpathe 'gnim upasamaadhaayaadityam abhimukho juhuyaat bhalaaya svaahaa bhallaaya svaaheti (MB 2.5.15-16) /13/ (kaamya, aacitazatakaama) aaditya upasthaana GobhGS 4.5.28 prathamayaa (MB 2.4.9 vRkSa iva pakvas tiSThasi sarvaan kaamaan bhuvaspate / yas tvaivaM veda tasmai me bhogaan dhukSvaakSataan bRhan //) aadityam upatiSTheta bhogakaamo 'rthapaticakSurviSaye sidhyaty arthaH /28/ (kaamya, bhogakaama) aaditya upasthaana KhadGS 4.1.14 prathamayaa (MB 2.4.9) aadityam upatiSThed bhogakaamo 'rthapatau prekSamaaNe // (kaamya, bhogakaama) aaditya upasthaana GobhGS 4.5.31 caturthyaa (MB 2.4.12 koza iva puurNo vasunaa tvaM priito dadhase dhanam / adRSTo dRSTam aa bhara sarvaan kaamaan pra yaccha me //) aadityam upasthaayaarthaan prapadyeta svasty arthavaan aagacchati /31/ (kaamya, success in the journey for business*) aaditya upasthaana KhadGS 4.1.17 caturbhyaa (MB 2.4.12) aadityam upasthaaya gurum artham abhyuttiSThet /17/ (kaamya, success in the journey for business*) aaditya upasthaana GobhGS 4.5.32 pancamyaa (MB 2.4.13 aakaazasyaiSa aakaazo yad etad bhaati maNDalam / evaM tvaa veda yo vedezaanezaan pra yaccha me //) aadityam upasthaaya gRhaan prapadyeta svasti gRhaan aagacchati /32/ (kaamya, safe journey) aaditya upasthaana KhadGS 4.1.18 pancamyaa (MB 2.4.13) aadityam upasthaaya gRhaan eyaat /18/ (kaamya, safe journey) aaditya upasthaana GobhGS 4.6.10 yazo 'haM bhavaamiiti (MB 2.5.9) yazaskaama aadityam upatiSTheta puurvaahNamadhyaMdinaaparaahNe praatar ahnasyeti saMnaamayan /10/ (kaamya, yazaskaama) aaditya upasthaana KhadGS 4.1.23-24 yazo 'ham ity (MB 2.5.9) aadityam upatiSThed yazaskaamaH puurvaahNamadhyaMdinaaparaahNeSu /23/ praatarahNasyeti yathaartham uuhet /24/ (kaamya, yazaskaama) aaditya upasthaana GobhGS 4.6.11 saMdhivelayor upasthaanaM svastyayanam aaditya naavam ity (MB 2.5.14a) udyantaM tvaadityaanuudiyaasam iti (MB 2.5.14f) puurvaahNe pratitiSThantaM tvaadityaanupratitiSThaasam ity (MB 2.5.14g) aparaahNe /11/ (kaamya, svastyayana) aaditya upasthaana at the avabhRtha of the kaukiliisautraamaNii when they return to the village. ApZS 19.15.5 avabhRtha nicankuNety (TS 1.4.45.f(a)) avabhRthaM yajamaano 'bhimantrya suumitraa na aapo (TB 2.6.6.3(a)) drupadaad iven mumucaana ity (TB 2.6.6.3-4(a)) aaplutyod vayaM tamasas pariity (TB 2.6.6.4(a)) aadityam upasthaaya pratiyuto varuNasya paaza ity (TB 2.6.6.4(a)) udakaantaM pratyasyati /5/ (kaukiliisautraamaNii, avabhRtha) aaditya upasthaana in the kRcchra. saamavidhaana 2.1.7 [23,13-18] athodakatarpaNam / namo 'hamaaya mohamaaya maMhamaaya dhuunvate taapasaaya punarvasave namo namaH / maunjyaayaurmyaaya saumyaaya zamyaaya zivaaya namo namaH / paaraaya supaaraaya mahaapaaraaya paaradaaya paaravindaaya namo namaH / puruSaaya supuruSaaya mahaapuruSaaya madhyapuruSaayottamapuruSaaya brahmacaariNe namo namaH / iti / etad evaadityopasthaanam / aaditya upasthaana in the kRcchra. GautDhS 26.13 athodakatarpaNam /11/ namo hamaaya mohamaaya maMhamaaya dhuunvate taapasaaya punarvasave namaH / namo maunjyaayormyaaya vasuvindaaya sarvavindaaya namaH / namaH paaraaya supaaraaya mahaapaaraaya paarayiSNave namaH / namo rudraaya pazupataye mahate devaaya tryambakaayaikacaraayaadhipataye haraye zarvaayezaanaayograaya vajriNe ghRNine kapardine namaH / namaH suuryaayaadityaaya namaH / namo niilagriivaaya zitikaNThaaya namaH / namaH kRSNaaya pingalaaya namaH / namo jyeSThaaya zreSThaaya vRddhaayendraaya harikezaayordhvaretase namaH / namaH satyaaya paavakaaya paavakavarNaaya kaamaaya kaamaruupiNe namaH / namo diiptaaya diiptaruupiNe namaH / namas tiikSNaaya tiikSNaruupiNe namaH / namaH sobhyaaya supuruSaaya mahaapuruSaaya madhyamapuruSaayottamapuruSaaya brahmacaariNe namaH / namaz candralalaaTaaya kRttivaasase nama iti /12/ etad evaadityopasthaanam /13/ (kRcchra) aaditya upasthaana in a rite to secure long life. KauzS 58.22-23 ud asya ketavo (AV 13.2.1) muurdhaahaM (AV 16.3.1) viSaasahiM ity AV(17.1.1) udyantam upatiSThate /22/ madhyaMdine 'staM yantaM sakRt paryaayaabhyaam /23/ aMholingaanaam aapobhojanahaviiMSy uktaani /24/ uttamaasu yan maatalii rathakriitam iti (AV 11.6.23) sarvaasaaM dvitiiyaa /25/ (cf. saMdhyopaasana) aaditya upasthaana AA 5.1.1 [145,14-16] atra tiSThann aadityam upatiSThate paryaavRtte pradakSiNam aavRttyaitaiz caasvaahaakaarair ehy evaa3 idaM madhuu3 idaM madhu imaM tiivrasutaM pibaa3 idaM madhuu3 idaM madhv iti ca. (mahaavrata) aaditya upasthaana ZB 14.9.3.14 (BAU 6.3.14) praatar aadityam upaiSThate / dizaam ekapuNDariikam asy ahaM manuSyaaNaam ekapuNDariikaM bhuuyaasam iti yathetam etya jaghanenaagnim aasino vaMzaM japati /14/ (a rite for a mahatkaama*) aaditya upasthaana KauzS 10.20-21 tvaM no medhe dyauz ca ma iti bhakSayati /20/ aadityam upatiSThate /21/ (medhaajanana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. ManZS 1.8.4.1 namas ta aataaneti (MS 1.2.16 [26,5]) patniim aadityam upasthaapayati /1/ (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. VarZS 1.6.5 11 namas ta aataaneti patny aadityam upatiSThate /11/ (niruuDhapazubandha, aapyaayana) aaditya upasthaana pratiprasthaatR causes the patnii to look at the sun. BaudhZS 4.6 [118,6-8] atha prati6prasthaataa patniim udaanayaty udakamaNDalum utthaapyaathainaam aadityam udiikSa7yati namas ta aataanety (TS 1.3.8.m). (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. BharZS 7.13.9 patny aadtiyam upatisThate namas ta aataana iti /9/ (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. ApZS 7.18.2 patny aadtiyam upatisThate namas ta aataaneti // (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. HirZS 4.4.5 [424] namas ta aataaneti (TS 1.3.8.m) patny aadityam upatiSThate /5/ (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the pazubandha, at the aapyaayana by the patnii. VaikhZS 10.14 [112,15-16] namas ta aataaneti (TS 1.3.8.m) patny aaditya15m upatiSThate. (niruuDhapazubandha, aapyaayana) aaditya upasthaana in the niruuDhapazubandha, before the vapaahoma. ManZS 1.8.4.18 namaH suuryasya saMdRza ity (MS 1.2.16 [26,16]) aadityam upatiSThate /18/ (niruuDhapazubandha, vapaahoma) aaditya upasthaana in the niruuDhapazubandha, before the vapaahoma. VarZS 1.6.5.28 ghRtena dyaavaapRthivii iti dvizRngaaM pracchaadyotkRtya namaH suuryasya saMdRza ity (MS 1.2.16 [26,16]) aadityam upasthaayorv antarikSaM viihiiti vrajati /28/ (niruuDhapazubandha, vapaahoma) aaditya upasthaana in the niruuDhapazubandha, before the vapaahoma. ApZS 7.19.4 pratyuSTaM rakSaH pratyuSTaa araataya iti zaamitre vapaaM pratitapya namaH suuryasya saMdRza ity (MS 1.2.16 [26,16]) aadityam upasthaayorv antarikSam anv ihiity (TS 1.3.9.o) abhipravrajati /4/ (niruuDhapazubandha, vapaahoma) aaditya upasthaana in the niruuDhapazubandha, before the vapaahoma. HirZS 4.4.22 [426] namaH suuryasya daMdRzo yuyothaa ity aadityam upatiSThate /22/ (niruuDhapazubandha, vapaahoma) aaditya upasthaana in the niruuDhapazubandha, before the vapaahoma. VaikhZS 10.15 [114,6] vapaam adbhir abhyukSya pratyuSTam iti5 zaamitre pratitapya namaH suuryasya saMdRza ity aadityam upasthaaya zaami6traad ekolmukam aadaayaagniidhraH puurvaM gacchaty. (niruuDhapazubandha, vapaahoma) aaditya upasthaana after the disposal of the hRdayazuula in the niruuDhapazubandha. ApZS 7.27.16 ... anupaspRzan hRdayazuulam udaG paretyaasaMcare 'pa upaniniiya zuSkaardrayoH saMdhaav udvaasayati zug asiiti (TS 1.3.11.e) dveSyaM manasaa dhyaayan /15/ sumitraa na aapa oSadhaya iti (TS 1.4.45.g) tasmiMz caatvaale vaa sahapatniikaa maarjayitvaa dhaamno dhaamno raajan (TS 1.3.11.f) ud utttamam ity (TS 1.5.11.k) aadityam upasthaayaidho 'sy edhiSiimahiity (TS 1.4.45.k) aahavaniiye samidha aadhaayaapo anv acaariSam ity (TS 1.4.45.l) upatiSThante /16/ aaditya upasthaana after the disposal of the hRdayazuula in the niruuDhapazubandha/or he worships the hRdayazuula just disposed(?). HirZS 4.5 [444,3] hRdayazuulena pracaranti /[443,23] asaMspRzan hRtvaa zug asi tam abhizoceti26 (TS 1.3.11.e) zuSkasya caardrasya ca saMdhaav udvaasayati /[443,26-27] yatra caardraM anugataM tad upauptam /[444,1] dhaamno dhaamna ity (TS 1.3.11.f) upatiSThante /[444,3] sumitraa na iti (TS 1.4.45.g) maarjayante /[444,5] edho 'sy edhiSiimahiity (TS 1.4.45.k) aahavaniiye samidho 'bhyaadadhati /[444,7] apo anv acaariSam ity (TS 1.4.45.l) aahavaniiyam upatiSThanta11 evaM patnii gaarhapatya 'bhyaadhaayopatiSThate /[444,11-12]. aaditya upasthaana after the disposal of the hRdayazuula in the niruuDhapazubandha/or he worships the hRdayazuula just disposed(?). VaikhZS 10.22 [121,3-5] hRdayazuulena caraty asaMspRzan hRdayasuulam antareNa caatvaalo2tkaraav udaG gatvaa zug asi tam abhizoceti (TS 1.3.11.e) dveSyaM manasaa dhyaayan3 zuSkasya caardrasya ca saMdhaav udvaasayaty apa upaspRzya dhaamno dhaamna4 ity (TS 1.3.11.f) upasthaaya sumitraa na ity (TS 1.4.45.g) adbhir maarjayante 'pratiikSam aagatyaidho5 'sy edhiSiimahiity (TS 1.4.45.k) aahavaniiye samidha aadhaayaapo anv acaariSa6m ity (TS 1.4.45.l) upatiSThante tathaa gaarhapatye patnii ca. aaditya upasthaana in a rite to ward off old age and death. saamavidhaana 2.4.9 muulaphalair upavasathaM kRtvaa maasam upavased araNye nistaantavo munir yaa rauhiNii vaa pauSii vaa paurNamaasii syaat tad ahar udyantam aadityam upatiSThetod vayaM tamasas pariity etena / tata uurdhvaM tadvratas tadbhakSaz catvaari varSaaNi prayunjaano jaraamRtyuu jahaati // (mRtyuMjaya) aaditya upasthaana AVPZ 40.6.11 samaaso 'haM vratasviSTakRta iti hutvaadityaabhimukhas tiSTheta // (paazupatavrata) aaditya upasthaana cf. when the sun rises mantras of the sun and of svastyayanas are recited, food is cooked and offered, braahmaNas who are feeded are requested to say svastyayana and receive dakSiNaas. AzvGS 4.6.18 udita aaditye sauryaaNi svastyayanaani ca japitvaannaM saMskRtyaapa naH zozucad agham iti (RV 1.97) pratyRcaM hutvaa braahmaNaan bhojayitvaa svastyayanaM vaacayiita gauH kaMso 'hataM vaasaz ca dakSiNaa /18/ (pitRmedha, zaantikarma) aaditya upasthaana after bathing on the way from the cremation ground in the pitRmedha. ZankhZS 4.15.4 aapo hi SThaa (RV 10.9.1-9) sanaa ca somety (RV 9.4.1-10) udakaM spRzanti suuktaabhyaam anaman nimajjanto 'saMdhaavamaanaaH /3/ asaav etat ta ity ekam udakaanjaliM pradaaya / aapo asmaan ity (RV 10.17.10) utkramya / ahataM vaasaH paridhaaya / tac cakSur ity (RV 7.66.16) aaditya upasthaaya / kaniSThapuurvaaH pratyaayanti /4/ aaditya upasthaana after the bathing on the way from the cremation ground in the pitRmedha. BaudhPS 1.9 [14,3-4] yatraapas tad yanty anavekSamaaNaa apaH14,1 sacelaa dakSiNaamukhaaH samRttikaa aaplavante dhaataa punaatu savitaa2 punaatv iti (TA 6.3.3.n) naamagraahaM trir udakam utsicyottiiryaacamyaadityam upatiSThata ud vayaM3 tamasas pariity (TA 6.3.3.m) atha gRhaan aayanti yac caatra striya aahus tat kurvanty (for other two cases, see udakakriyaa of the BaudhPS). aaditya upasthaana just before going out of the cremation ground. BharPS 1.8.4 ud vayaM tamasas pari ity aadityam upasthaayaanavekSamaaNaa apo 'vagaahante ... /4/ (pitRmedha, udakakriyaa). aaditya upasthaana after the bathing on the way from the cremation ground. AgnGS 3.4.4 [138,6-8] tato yajnopaviitii saM tvaa sincaami yajuSaa iti zaantiM kRtvaa6 jyotiSmatyaa aadityam upatiSThate ud vayaM tamasas pari, ud u tyaM, citram7 iti / putrabhraatRsapiNDaaH saMvizanti / (pitRmedha, udakakriyaa) aaditya upasthaana after the bathing on the way from the cremation ground. VaikhGS 5.6 [78,13-14] sa upaviitii saM tvaa sincaamiiti zaantiM japtvopa13tiSThetod vayaM tamasa ity aadityam ato 'pradakSiNam aniikSamaaNaa14 graamadharmeNaadhomukhaa nivarteran (pitRmedha, udakakriyaa). aaditya upasthaana BaudhPS 3.4 [29,6-7] jyoti6Smatyaadityam upatiSThata ud vayaM tamasas pariity (pitRmedha, udakakriyaa). aaditya upasthaana on the tenth day after the cremation. GautPS 1.7.3 atha dazame 'hani /1/ kezazmazrulomanakhakarmabhyaH zuddhaaH /2/ snaatvaanjalinaaM daza dattvaagna aayuuMSiity aadityam upasthaaya /3/ (pitRmedha, ritual acts on the tenth day) aaditya upasthaana BodhGS 4.3.8 durgam adhvaanaM vaa prapaadya jaatavedase iti sahasreNaadityam upatiSThate /8/ aasannabhaye chaladyuutavyahaare raajakule vyasane baddho vaa nirantaram upaaMsu japed etad eva / duHsvapneSu zataM japed etad eva /9/ (praayazcitta when various difficulties occur) aaditya upasthaana at the end of the puruSamedha when the yajamaana retreats to the araNya or when he returns to the village. ZB 13.6.2.20 athaatmann agnii samaarohya / uttaranaaraayaNenaadityam upasthaayaanapekSamaaNo 'raNyam abhipreyat tad eva manuSyebhyas tiro bhavati yady u graame vivatsed araNyor agnii samaarohyottaranaaraayaNenaivaadityam upasthaaya gRheSu pratyavasyed atha taan yajnakratuun aahareta yaan abhyaapnuyaat ... /20/ aaditya upasthaana at the end of the puruSamedha. ApZS 20.24.16 traidhaataviiyayodavasaaya pRthagaraNiiSv agniin samaaropyottaranaaraayaNenaadityam upasthaayaaraNyam avatiSTheta /16/ aaditya upasthaana at the end of the puruSamedha. HirZS 14.6.13 traidhaataviiyodavasaaniiyaa tayeSTvaa pRthag araNiiSv agniin samaarohyottaranaaraayaNenaadityam upasthaaya gRheSu pratyavasyed yaan abhipraapnuyaat taan yajnakratuun aarabheta /13/ saMtiSThate puruSamedhaH /14/ (puruSamedha) aaditya upasthaana Rgvidhaana 1.93 aakRSNenety Rcaa (RV 1.35.2) yo nityaM suuryam arcati / praatar madhye 'stagaM vaapi sa jiived agadaH sukhii // (a rite to secure health) aaditya upasthaana Rgvidhaana 1.99 ud ity (RV 1.50) udyantam aadityam upatiSThed dine dine / hRdroganaazanaM hy etat paramaarogyavardhanam // (a rite to cure heart disease) aaditya upasthaana Rgvidhaana 1.131-132 tiSThann udyantam aadityaM samitpaaNiH zuciH sadaa / citram ity (RV 1.115) upatiSTheta suuktenaanena bhaaskaram /131/ atistavena caitena nityaM madhyaMdine ravim / gRNann apohate ripraM praapnoti ca dhanaayuSii /132/ (a rite to remove ripra and to obtain dhana and aayus) aaditya upasthaana Rgvidhaana 1.139-140 triraatropoSito raatrau japed aasuryadarzanaat / aaplutya prayataH sauriir upatiSThed divaakaram /139/ nainaM pazyanti vai cauraas tathaanye paapavRttayaH / ekaH zataani traayeta taskarebhyaz caran pathi /140/ (abhaya, a rite to secure safety from other evil doers) aaditya upasthaana Rgvidhaana 2.144 tac cakSur ity Rcaa (RV 7.66.16) snaata upatiSThed divaakaram / udyantaM madhyagaM caiva diirgham aayur jijiiviSuH // (aayuSkaama) aaditya upasthaana Rgvidhaana 2.155-156 aasyadaghnaM vigaahyaambhaH praaGmukhaH prayataH zuciH / suuktaabhyaaM tisra etaabhyaam (RV 7.101-102) upatiSThed divaakaram /155/ anaznataa tu japtavyaM vRSTikaamena yatnataH / pancaraatre vyatiite tu mahad varSam avaapnuyaat // (vRSTikaama) aaditya upasthaana Rgvidhaana 2.160-161 pra samraajam iti (RV 8.16) tv etaj japann iikSed divaakaram / udyantam upatiSTheta snaatvaa snaatvaa dine dine /160/ abhiyukto bhaved yas tu vivaded vaapi kena cit / nirjitya sagaNaaJ chatruun kSipraM vaadam paraajayet /161/ (a rite to win a disputation) aaditya upasthaana Rgvidhaana 2.184cd-185ab baN mahaaM iti (RV 8.101.11-12) dRSTvaarkam upatiSThed dvRcaM paThan /184/ bruvann apy anRtaaM vaaNiiM lipyate naanRtena saH / (a rite to be free from anRta) aaditya upasthaana Rgvidhaana 3.188-189 (3.35.3-4) ... araNye nivasen nityaM japann etam RSiM sadaa / tris triSavaNakaaleSu snaayaad apsu samaahitaH /188/ aadityam upatiSTheta suuktenaanena nityazaH / aajyaahutiir anenaiva hutvaitaM caintayed RSim /189/ ... . (a rite to see naaraayaNa) aaditya upasthaana BodhGS 4.3.8 durgam adhvaanaM vaa prapaadya jaatavedase iti (RV 1.88.1) sahasreNaadityam upatiSThate /8/ aasannabhaye chaladyuutavyahaare raajakule vyasane baddho vaa nirantaram upaaMsu japed etad eva / duHsvapneSu zataM japed etad eva /9/ (praayazcitta on a journey) aaditya upasthaana JaimGS 1.13 [13,21-14,1] athaadityam upatiSThata ud vayaM tamasas pariity . (saMdhyopaasana by the brahmacaarin) aaditya upasthaana after the eating of bhaikSa. BaudhDhS 2.10.18.13 praazyaapa aacamya vaan ma aasan nasoH praaNa iti japitvaa jyotiSmatyaadityam upatiSThate ud vayaM tamasas pariiti /13/ (saMnyaasavidhi) aaditya upasthaana GobhGS 3.4.19 upotthaayaadityam upatiSThata udyan bhraajabhRStibhir ity etat prabhRinaa mantreNa /19/ yathaalingaM vaa /20/ viharaMz cakSur asiity anubadhniiyaat /21/ (samaavartana/aaplavana) aaditya upasthaana HirGS 1.3.8 vrataM visRjyod u tyaM citram iti dvaabhyaam aadityam upatiSThate // (samaavartana, vratavisarjana after the veda has been studies) aaditya upasthaana ParGS 2.6.15 ud uttamam iti mekhalaam unmucya daNDaM nidhaaya vaaso 'nyat paridhaayaadityam upatiSThate /15/ (samaavartana) aaditya upasthaana in a rite for security* in general. KauzS 52.15-17 namaskRtyeti (AV 7.102) mantroktam /15/ aMholingaanaam aapo bhojanahaviiMSy abhimarzanopasthaanam aadityasya /16/ svayaM haviSaaM bhojanam /17/ aaditya upasthaana AzvGS 3.7.1-2 avyaadhitaM cet svapantam aadityo 'bhyastam iyaad vaagyato 'nupavizan raatrizeSaM bhuutvaa yenaa suurya jyotiSaa baadhase tama iti (RV 10.37.4-8) pancabhir aadityam upatiSThet /1/ abhyudiyaac ced akarmazraantam abhiruupeNa karmaNaa vaagyata iti samaanam uttaraabhiz catasRbhir (RV 10.37.9-12) upasthaanam /2/ (when he sleeps* at sunset and sunrise) aaditya upasthaana by throwing water to which the gaayatrii is recited and by practising pradakSiNa while thinking that the sun is brahman before the svaadhyaaya. TA 2.2 yat pradakSiNaM prakramanti tena paapmaanam avadhuunvanti / udyantam astaM yantam aadityam abhidhyaayan kurvan braahmaNo vidvaant sakalaM bhadram aznute 'saav aadity brahmeti / brahmaiva san brahmaapyeti ya evaM veda /2/ (svaadhyaaya) aaditya upasthaana KausGS 2.3.13a tac cakSuH ity aadityam upasthaaya ... . (upanayana) aaditya upasthaana ManGS 1.22.11 yajniyasya vRkSasya daNDaM pradaaya kRSNaajinaM caadityam upasthaapayati adhvanaam adhvapate zraiSThyasya svastyasyaadhvanaH paaram aziiya / tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiiveme zaradaH zatam / zRNuyaama zaradaH zataM prabruvaama zaradaH zatam / adiinaaH syaama zaradaH zatam bhuuyaz ca zaradaH zataat / yaa medhaapsaraHsu gandharveSu ca yan manaH / daivii yaa maanuSii medhaa saa maam aavizataam ihaiva // iti /11/ (upanayana) (J. Gonda, 1989, Prayer and Blessing, p. 81.) aaditya upasthaana KathGS 41.14 tac cakSur ity (RV 7.66.16a) aadityam upasthaapayati /14/ (upanayana) aaditya upasthaana BodhGS 2.5.44 athaapa upaspRzya jyotiSmatyaadityam upatiSThate ud vayaM tamasas pari iti // (upanayana) aaditya upasthaana by the boy before the saavitrii is taught. HirGS 1.1.6.10 (HirGS 1.2.22) aadityaayaanjaliM kRtvaacaaryaayopasaMgRhya dakSiNataH kumaara upavizyaadhiihi bho ity uktvaathaaha saavitriiM bho anubruuhiiti // (upanayana) aaditya upasthaana VaikhGS 2.6 [26,1-2] zatam in nv ity aadityaM namaskRtyaagantraa samaganmahiiti pradakSiNaM kaarayitvaa. (upanayana, before the teaching of the saavitrii) aaditya upasthaana by the boy after the saavitrii is taught. HirGS 1.2.7.13 (HirGS 1.2.33) ud aayuSety utthaapya suuryaiSa te putras taM te paridadaamiiti / tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiivema zaradaH zataM nandaama zaradaH zataM modaama zaradaH zataM bhavaama zaradaH zataM zRNaama zaradaH zataM prabravaama zaradaH zatam ajiitaaH syaama zaradaH zataM jyok ca suuryaM dRza ity aadityam upatiSThate // (upanayana) aaditya upasthaana VaikhGS 2.7 [27,2] yat te agne tejas tenety agnim ud vayam ity aadityaM copatiSTheta. (upanayana, after the first service of the fire by the boy) aaditya upasthaana ChU 1.11.7 sarvaaNi ha vaa imaani bhuutaany aadityam uccaiH santaM gaayanti. (F.B.J. Kuiper, 1983, Ancient Indian Cosmogony, p. 169.) (upaniSad) aaditya upasthaana ChU 3.19.3 atha yat tad ajaayata so 'saav aadityas taM jaayamaanaM ghoSaa uluulavo 'nuudatiSThant sarvaaNi ca bhuutaani sarve ca kaamaas tasmaat tasyodayaM prati pratyaayanaM prati ghoSaa uluulavo 'nuuttiSThanti sarvaaNi ca bhuutaani sarve ca kaamaaH. (F.B.J. Kuiper, 1983, Ancient Indian Cosmogony, p. 169.) (upaniSad) aaditya upasthaana in the sun. ZankhGS 2.14.8 athaadityamaNDale namo 'ditaya aadityebhyaz ca namo nakSatrebhya Rtubhyo maasebhyo 'rdhamaasebhyo 'horaatrebhyaM saMvatsarebhyaH // (vaizvadevaa) aaditya upasthaana VaikhGS 3.7 [41,12-14] puurvavat pravaahaNaM kRtvaa bhuutiH smeti bhasmaalipyaapo hi STheti prokSya yat te agne tejas tenety agnim ud vaym ity aadityaM copatiSTheta. (vaizvadeva) aaditya upasthaana AgnGS 2.6.4 [99,10-11] ud u tyaM jaatavedasam ity aadityam upatiSThate. (vaizvadeva) aaditya upasthaana VaikhDhS 2.2 [123,4-5] aagantraa samaganmahiiti pradakSiNaM caadityasya kurviita. (vanasthasya zraamaNakavidhaana) aaditya upasthaana ZankhGS 6.6.1 savitaa pazcaataat tat cakSur iti aadityam upasthaaya // (vedavrata for the study of the aaraNyaka) aaditya upasthaana ManGS 2.14.31 ata uurdhvam udita aaditye vimale sumuuhrte suuryapuujaapuurvakam arghyadaanam upasthaanaM ca namas te astu bhagavan zatarazme tamonuda / jahi me deva daurbhaagyaM saubhaagyena maaM saMyojayasva // iti /31/ aaditya upasthaana zaantikalpa 9.6-7, JAOS 1913, p. 272 atha zvobhuute vimalam aadityam upatiSThate /6/ namas te astu bhagavaJ chatarazme tamonuda / jahi me deva daurbhaagyaM saubhaagyena maa saMsRjety /7/ (vinaayakazaanti) aaditya upasthaana KathGS 25.43-44 tac cakSur ity aadityam upasthaapayati /43/ astamite 'gnim /44/ (vivaaha) aaditya upasthaana BodhGZS 1.21.19 yamena dattaM trita enam iti catasRbhir (TS 4.6.7.b-e) aadityam upatiSThate /19/ (yamayajna) aaditya upasthaana BharPS 2.7.12 yamena dattaM trita enam aayunak iti catasRbhir (TS 4.6.7.b-e) aadityam upasthaaya pratisaram aabadhniiran /12/ (yamayajna) aaditya upasthaana the posture of the suuryopasthaana. karmapradiipa 2.1.12 tad asaMpRktapaarSNir vaa ekapaad ardhapaad api / kuryaat kRtaanjalir vaapi uurdhvabaahur athaapi vaa /12/ (saMdhyopaasanavidhi) aaditya upasthaana txt. brahmavaivarta puraaNa 3.19.1-48: suuryasya puujanaM stotraM ca. (unfinished) aaditya upasthaana maagha, zukla saptamii, on the bank of the gangaa. txt. and vidhi. mahaabhaagavata puraaNa 73.10-11 maaghasya zuklasaptamyaaM gangaayaam aruNodaye / snaatvaa pramucyate praaNii janmasaMsaarabandhanaat /10/ tasminn eva dine suuryaM puujayan jaahnaviitaTee / mukto bhaven mahaarogaad rogii satyaM na saMzayaH /11/ (tithivrata) aaditya upasthaana txt. narasiMha puraaNa 58.87-88ab. (aahnika) aaditya upasthaana txt. varaaha puraaNa 26: suuryaarcanamaahaatmya. aaditya upasthaana txt. varaaha puraaNa 209.14-15. aaditya upasthaana contents. brahmavaivarta puraaNa 3.19.1-48 aaditya upasthaana vidhi. brahmavaivarta puraaNa 3.19.1-48 (1-11) naarada uvaaca // naaraayaNa mahaabhaaga vedavedaangapaaraga / pRcchaami tvaam ahaM kiM cid atisaMdehavaan yataH /1/ sutasya tridazezasya zaMkarasya mahaatmanaH / vighnanighnasya yad vidhnamiizvarasya kathaM prabho /2/ paripuurNatamaH zriimaan paramaatmaa paraat paraH / golokanaathaH svaaMzyena paarvatiitanayaH svayam /3/ aho bhagavatas tasya mastakacchedanaM vibho / grahadRSTyaa grahezasya kathaM me vaktum arhasi /4/ naaraayaNa uvaaca // saavadhaanaM zRNu brahmann itihaasaM puraatanam / vighnezasya babhuuvedaM vighnaM yena ca naarada /5/ ekadaa zaMkaraH suuryaM jaghaana param aSTadhaa / sumaalimaalihantaaraM zuulena bahuvatsalaH /6/ zriisuuryo 'moghazuulenaazanitulyena tejasaa / jahau sa cetanaaM sadyo rathaac ca nipapaata ha /7/ dadarza kazyapaH putraM mRtam uttaanalocanam / kRtvaa vakSasi taM zokaad vilalaapa bhRzaM muhuH /8/ haahaakaaraM suraaz cakrur vilepur bhakaataraaH / andhiibhuutaM jagat sarvaM babhuuva tamasaa vRtam /9/ niSprabhaM tanayaM dRSTvaa caazapat kazyapaH zivam / tapasvii brahmaNaH pautraH prajvalan brahmatejasaa /10/ matputrasya yathaa vakSaz chinnaM zuulena te 'dya vai / tvatputrasya ziraz chinnaM bhaviSyati na saMzayaH /11/ aaditya upasthaana vidhi. brahmavaivarta puraaNa 3.19.1-48 (12-21) zivaz ca galitakrodhaH kSaNenaivaazutoSakaH / brahmajnaanena tat suuryaM jiivayaam aasa tatkSaNaat /12/ brahmaviSNumahezaanaam aMzaz ca triguNaatmakaH / suuryaz ca cetanaaM praapya samuttasthau pituH puraH /13/ nanaama pitaraM bhaktyaa zaMkaraM bhaktavatsalaH / vijnaaya zambhoH zaapaM ca kazyapaM sa cukopa ha /14/ viSayaan naiva jagraaha kopenaivam uvaaca ha / viSayaaMz ca parityajya bhaje zriikRSNam iizvaram /15/ sarvaM tuccham anityaM ca nazvaraM cezvaraM vinaa / vihaaya mangalaM satyaM vidvaan necched amangalam /16/ devaiz ca prerito brahmaa samaagatya sasambhramaH / bodhayitvaa raviM tatra yuyoja viSayeSv ajaH /17/ tasmai dattvaaziSaz zambhur brahmaa ca svaalayaM mudaa / jagaama kazyapaz caiva svaraaziMravir eva ca /18/ atha maalii ca vyaadhigrastau babhuuvatuH / zvitrau galitasarvaangau zaktihiinau hataprabhau /19/ taav uvaaca svayaM brahmaa yuvaaMca bhajataam ravim / suuryakopena malinau yuvaam evaM hataprabhau /20/ suuryasya kavacaM stotraM sarvaM puujaavidhiM vidhiH / jagaama kathayitvaa tau brahmalokaM sanaatanaH /21/ aaditya upasthaana vidhi. brahmavaivarta puraaNa 3.19.1-48 (22-) tatas tau puSkaraM gatvaa siSevaate raviM mune / snaatvaa trikaalaM bhaktyaa ca japantau mantram uttamam /22/ aaditya upasthaana udet' ayaM cakkhumaa ekaraajaa harissavaNNo paThavippabhaaso taM taM namassaami harissavaNNaM paThavippabhaasaM tay' ajja guttaa viharemu diasam // jaataka 2.33.32-35. (K. Nara, 1973, "paritta ju no kozo to kino," Shukyo Kenkyu 213, p. 55.) aadityavaara see arkavaara, ravivaara, suuryavaara. aadityavaara see Sunday. aadityavaarakalpa ravikalpa is said to be performed on Sunday. AgnGS 2.4.11 [73.9 and 12] athaato ravikalpaM vyaakhyaasyaamaH / ... / atha zvobhuute aadityavaare. [74.12] evaM saMvatsarasyaarkavaareSu puujaaM kRtvaa. (vaaravrata) aadityavaarakalpa txt. matsya puraaNa 97. vaaravrata. aadityavaaravrata see aadityaabhimukha, bhadravidhi, hRdayavidhi, jayantavidhi, jayavidhi, kaamadavidhi, mahaazvetaapriyavidhi, nandavidhi, putradavidhi, rogahavidhi, saumyavidhi, vijayavidhi. aadityavaaravrata twelve kinds of the aadivyavaara vratas are prescibed in bhaviSya puraaNa 1.82-92. The twelve kinds of aadityavaaras are enumerated in bhaviSya puraaNa 1.82.8cd-10ab. Apart from these twelve kinds of the aadityavaara vratas there are seven kinds of the saptamiivratas. The seven kinds of saptamiis are enumerated in bhaviSya puraaNa 1.81.1 as follows: jayaa ca vijayaa caiva jayantii caaparaajitaa / mahaajayaa ca nandaa ca bhadraa caanyaa prakiirtitaa, and bhaviSya puraaNa 1.81.2-18 gives the prescription of the vijayaasaptamiivrata but the rest of these seven saptamiivratas are dealt with in bhaviSya puraaNa 1.96-101 beginning with the jayaasaptamiivrata, after the description of the twelve aadityavaaravratas. This fact seems to show that bhaviSya puraaNa 1.82-92 where the twelve aadityavaaravratas are treated is a later interpolation in the prescriptions of the seven saptamiivratas, they are the jayaasaptamii, vijayaasaptamii, jayantiisaptamii, aparaajitaasaptamii, mahaajayaasaptamii, nandaasaptamii and bhadraasaptamii. aadityavaaravrata an enumeration of twelve aadityavaaravratas. bhaviSya puraaNa 1.82.8cd-10ab dvaadazeha smRtaa vaaraa aadityasya mahaatmanaH /8/ nando bhadras tathaa saumyaH kaamadaH putradas tathaa / jayo jayanto vijaya aadityaabhimukhasthitaH /9/ hRdayo rogahaa caiva mahaazvetaapriyo 'paraH / (aadityavaaravrata) aadityavaaravrata Sunday, hasta nakSatra or punarvasu nakSatra. txt. and vidhi. agni puraaNa 195.1cd-2ab karaM punarvasuH suurye snaane sarvauSadhii zubhaa /1/ zraaddhii caadityavaare tu saptajanmasv arogabhaak / (vaaravrata) aadityavaaravrata Sunday, saMkraanti. txt. and vidhi. agni puraaNa 195.2cd saMkraantau suuryavaaro yaH so 'rkasya hRdayaH zubhaH /2/ (vaaravrata) aadityavaaravrata Sunday, hasta nakSatra. txt. and vidhi. agni puraaNa 195.3ab kRtvaa haste suuryavaaraM naktenaabdaM sa sarvabhaak / (vaaravrata) aadityavaaravrata txt. bhaviSya puraaNa 1.82-92. (c) (v) aadityavaaravrata contents. bhaviSya puraaNa 1.82-92: 1.82.1-2 questions about the results of various religious acts performed on Sunday, 1.3 zraaddha, 1.4-5ab nakta, 5cd-6ab upavaasa, 1.6cd-7ab mahaazvetaa mantra, 1.8cd-10ab an enumeration of twelve aadityavaaravratas, 1.82.10cd-24 jayavidhi(see nandavidhi), 1.83.1-8 bhadravidhi, 1.84.1-5 saumyavidhi, 1.85.1-8 kaamadavidhi,1.86.1-14 putradavidhi, 1.86.15-17 jayavidhi, 1.87.1-6 jayantavidhi, 1.88.1-6 vijayavidhi, 1.89.1-8 aadityaabhimukhavrata, 1.90.1-6 hRdayavidhi, 1.91.1-6 rogahavidhi, 1.92.1-14ab mahaazvetaapriyavidhi, 1.92.14cd-19 phalazruti of the aadityavaaravrata. aadityavaaravrata vidhi. bhaviSya puraaNa 1.82-92 (82,1-10ab) diNDir uvaaca // ye tv aadityadine brahman puujayanti divaakaram / snaanadaanaadikaM teSaaM kiM phalaM syaad braviitu me /1/ puNyaa saa saptamii proktaa yuktaa tena pitaamaha / vijayeti tathaa naama varNyataam asya puNyataa /2/ brahmovaaca // ye tv aadityadine brahmaJ chraaddhaM kurvanti maanavaaH / saptajanmasu te jaataaH saMbhavanti virogiNaH /3/ naktaM kurvanti ye tatra maanavaaH sthairyam aazritaaH / japamaanaaH paraM jaapyam aadityahRdayaM param /4/ aarogyam iha vai praapya suuryalokaM vrajante te / upavaasaM ca ye kuryur aadityasya dine sadaa /5/ japanti ca mahaazvetaaM te labhante yathepsitam / vizeSataH suuryadine japamaano gaNaadhipa /7/ SaDakSaraM tathaa zvetaaM gacched vairocanaM padam / dvaadazeha smRtaa vaaraa aadityasya mahaatmanaH /8/ nando bhadras tathaa saumyaH kaamadaH putradas tathaa / jayo jayanto vijaya aadityaabhimukhasthitaH /9/ hRdayo rogahaa caiva mahaazvetaapriyo 'paraH / in the following see various aadityavaaravrata beginng with nandavidhi as indicated in "contents". aadityavaaravrata txt. and vidhi. padma puraaNa 6.151.15cd-16ab ravau vaatha vizeSeNa arcanaM kurute yadaa /15/ teSaaM mahimaa tu bho devi ja jnaataH karhicin mayaa / (dhavalezvaramaahaatmya) aadityavrata txt. and vidhi. GobhGS 3.1.28-31 aadityavrataM tu na caranty eke /28/ ye caranty ekavaasaso bhavanti /29/ aadityaM ca naantardadhate 'nyatra vRkSazaraNaabhyaam /30/ naapo 'bhyavayanty uurdhvaM jaanubhyaam aguruprayuktaaH /31/ aadityavrata txt. and vidhi. KhadGS 2.5.18-21 naadityavratam ekeSaam /18/ ye caranty ekavaasaso bhavanti /19/ aadityaM ca naantardadhate /21/ na caapo 'bhyupayanti /22/ aadityavrata txt. and vidhi. JaimGS 1.16 [15,6-8] aadityavraatikaH saMvatsaraekavaasaa na yuktam aarohed aadityaM naantardadhiita chattreNa mahiim aasanazayanaabhyaam upaanadbhyaaM ca nordhvaM jaanvor apaH prasnaayaad anyatraacaaryavacanaat. aadityavrata txt. and vidhi. brahma puraaNa 29.44cd-45 udayaat parivarteta yaavad astamane sthitaH /44/ japann abhimukhaH kiM cin mantraM stotram athaapi vaa / aadityavratam etat tu mahaapaatakanaazanam /45/ aadityazayanavrata see zivanakSatrapuruSavrata. aadityazayanavrata Kane 5: 269. aadityazayanavrata txt. matsya puraaNa 55.1-33. (c) (v) aadityazayanavrata txt. padma puraaNa 1.25.1-33. saptamii, Sunday, hasta nakSatra, saMkraanti, worship of ziva and aaditya/suurya, for fourteen years. (tithivrata) (matsya puraaNa 55.1-33 and padma puraaNa 1.25.1-33 are almost identical with slightly different readings) (c) (v) aadityazayanavrata txt. padma puraaNa 5.24.64-96. saptamii, Sunday, hasta nakSatra, saMkraanti, (tithivrata) (mentioned by Kane, seemingly not found in the edition I used) (v) aadityazayanavrata contents. matsya puraaNa 55.1-33: 1-2 introduction: nakta is recommended for him who cannot perform upavaasa, 3a aadityazayana, 3b worship of ziva, 3cd-4 the time of the performance: saptamii, Sunday, hasta nakSatra, saMkraanti, 5 worship of an image of umaamahezvara, suurya and linga, 6 there is no difference between ziva and suurya, 7-15 angapuujaa of ziva with the names of suurya/aaditya on twenty-seven nakSatras, 16-17a worship of astras, 17b worship of ziva, 17cd-18a eating by himself, 18bd-19ac dakSiNaa on the day of punarvasu, 19d-25 paaraNa in the fourteenth year (19d-20ab after fourteen years, 20cd braahmaNabhojana, 21-25 dakSiNaa (21 a golden figure of lotus, 22-23 zayyaa together with many items, 24-25ab a decorated kapilaa cow, 26-27 mantra), 28 visarjana), 29 the aadityazayanavrata is to be kept secret to unqualified persons, 30-33 effects. aadityazayanavrata vidhi. matsya puraaNa 55.1-33 (1-11) naarada uvaaca // upavaaseSv azaktasya tad eva phalam icchataH / anabhyaasena rogaad vaa kim iSTaM vratam uttamam /1/ iizvara uvaaca // upavaase 'py azaktaanaaM naktaM bhojanam iSyate / yasmin vrate tad apy atra zruuyataam akSayaM mahat /2/ aadityazayanaM naama yathaavac chaMkaraarcanam / yeSu nakSatrayogeSu puraaNajnaaH pracakSate /3/ yadaa hastena saptamyaam aadityasya dinaM bhavet / suuryasya caatha saMkraantis tithiH saa saarvakaamikii /4/ umaamahezvarasyaarcaam arcayet suuryanaamabhiH / suuryaarcaaM zivalinge(>zivalingaM??padma puraaNa 1.25.5c) ca prakurvan puujayed yataH /5/ umaapate raver vaapi na bhedo dRzyate kva cit / yasmaat tasmaan munizreSTha gRhe zaMbhuM samarcayet /6/ haste ca suuryaaya namo 'stu paadaav arkaaya citraasu ca gulphadezam / svaatiiSu janghe puruSottamaaya dhaatre vizaakhaasu ca jaanudezam /7/ tathaanuraadhaasu namo 'bhipuujyam uurudvayaM caiva sahasrabhaanoH / jyeSThaasv anangaaya namo 'stu guhyam indraaya somaaya kaTii ca muule /8/ puurvottaraaSaaDhayuge ca naabhiM tvaSTre namaH saptaturangamaaya / tiikSNaaMzave ca zravaNe ca kukSau pRSThaM dhaniSThaasu vikartanaaya /9/ cakSuHsthalaM dhvaantavinaazanaaya jalaadhiparkSe paripuujaniiyam / puurvottaraabhaadrapadaadvaye ca baahuu namaz caNDakaraaya puujyau /10/ saamnaam adhiizaaya karadvayaM ca saMpuujaniiyaM dvija revatiiSu / nakhaani puujyaani tathaazviniiSu namo 'stu saptaazvadhuraMdharaaya /11/ aadityazayanavrata vidhi. matsya puraaNa 55.1-33 (12-25) kaThoradhaamne bharaNiiSu kaNThaM divaakaraayety abhipuujaniiyaa(>abhipuujaniiyam??padma1.25.12b) / griivaagniRkSe 'dharam ambujeze saMpuujayen naarada rohiNiiSu /12/ mRgottamaange dazanaa muraareH saMpuujaniiyaa haraye namas te / namaH savitre rasanaaM zaMkare ca naasaabhipuujyaa ca punarvasau ca /13/ lalaaTam ambhoruhavallabhaaya puSye 'lakaa(>'lakaan??padma1.55.14b) vedazariiradhaariNe / saarpe 'tha mauliM vibudhapriyaaya maghaasu karNaav iti gogaNeze /14/ puurvaasu gobraahmaNavandanaaya netraaNi saMpuujyatamaani zaMbhoH / athottaraaphaalgunibhe bhruvau ca vizvezaraayeti ca puujaniiye /15/ namo 'stu paazaankuzazuulapadmakapaalasarpendudhanurdharaaya / gajaasuraanangapuraandhakaadivinaazamuulaaya namaH zivaaya /16/ ityaadi caastraaNi ca puujya nityaM vizvezvaraayeti zivo 'bhipuujyaH / bhoktavyam atraivam atailazaakam amaaMsam akSaaram abhuktazeSam /17/ ity evaM dvija naktaani kRtvaa dadyaat punarvasau / zaaleyataNDulapratham audumbaramaye ghRtam /18/ saMsthaapya paatre vipraaya sahiraNyaM nivedayet / saptame vastrayugmaM ca paaraNe tv adhikaM bhavet /19/ caturdaze tu saMpraapte paaraNe naadaraabdike / braahmaNaan bhojayed bhaktyaa guDakSiiraghRtaadibhiH /20/ kRtvaa tu kaancanaM padmam aSTapattraM sakarNikam / zuddham aSTaangulaM tac ca padmaraagadalaanvitam /21/ zayyaaM vilakSaNaaM kRtvaa viruddhagranthivarjitaam / sopadhaanakavizraamasvaastaravyajanaani ca /22/ bhaajanopaanahacchattracaamaraasanadarpaNaiH / bhuuSaNair api saMyuktaaM phalavastraanulepanaiH /23/ tasyaaM vidhaaya tat padmam alaMkRtya guNaanvitam / kapilaaM vastrasaMyuktaaM suziilaaM ca payasviniim /24/ raupyakhuriiM hemazRngiiM savatsaaM kaaMsyadohanaam / dadyaan mantreNa puurvaahNena cainaam abhilanghayet /25/ aadityazayanavrata vidhi. matsya puraaNa 55.1-33 (26-33) yathaivaaditya zayanam azuunyaM tava sarvadaa / kaantyaa dhRtyaa zriyaa ratyaa tathaa me santu siddhayaH /26/ yathaa na devaaH zraiyaaMsaM(>zreyaaMsaM??padma1.25.27a) tvad anyam anaghaM viduH / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat /27/ tataH pradakSiNiikRtya praNipatya visarjayet / zayyaagavaadi tat sarvaM dvijasya bhavanaM nayet /28/ naitad viziilaaya na daambhikaaya kutarkaduSTaaya vinindakaaya / prakaazaniiyaM vratam indumauler yaz caapi nindaam adhikaaM vidhatte /29/ bhaktaaya daantaaya ca guhyam etad aakhyeyam aanandakaraM zivasya / idaM mahaapaatakabhin naraaNaam apy akSaraM vedavido vadanti /30/ na bandhuputreNa dhanair viyuktaH patniibhir aanandakaraH suraaNaam / naabhyeti rogaM na ca zokaduHkhaM yaa vaatha naarii kurute 'tibhaktyaa /31/ idaM vasiSThena puraarjunena kRtaM kubereNa puraMdareNa / yat kiirtanenaapy akhilaani naazam aayaanti paapaani na zaMzayo 'sti /32/ iti paThati zRNoti vaa ya itthaM ravizayanaM puruhuutavallabhaH syaat / api narakagataan pitRRn azeSaan api divam aanayatiiha yaH karoti /33/ aadityazayanavrata vidhi. padma puraaNa 1.25.1-33 bhiiSma uvaaca // ... ucyataam /1/ pulastya uvaaca // ... vai vrataM mahat /2/ ... /3/ ... / pi saMkraantis> ... /4/ ... / gaM ... /5/ z caH kva cid iSyate / nRoa bhaanuM /6/ hastena(>haste ca??matsya55.7a) ... /7/ ... bhiiiM ca muule /8/ ... / zravaNe caatha kukSiM ... /9/ vakSa pratipuujaniiyam / ... baahuuttamaz(>baahuu namaz??matsya5510c) caNDakaraaya puujyau /10/ ... nRpa / ... /11/ ... abhipuujaniiyam / 'dharasaMpuTe tu d bhaarata /12/ mRge 'rcaniiyaa rasanaa puraare raudre tu dantaaharaye namas te / iti zaMkarasya ... /13/ ... 'lakaan / ca puujaniiyau /14/ na ... / ... /15/ ... / ya /16/ ityaadikaangaaNi puujayitvaa ziro 'bhipuujyam / atraapi bhoktavyam atailam annam ... /17/ nRpa ... / ... audumbaram atho(>audumbaramaye??matsya55.18d) ghRtam /18/ ... / tu ... /19/ ... bhaarataadike / braahmaNaM ... /20/ ca ... / ... /21/ su ... / sopadhaanavitaanaaM ca svaastaraavaraNaazrayaam /22/ paaduko / ... /23/ ... guNaanvitaam / >kapilaaM vastrasaMyuktaa>m atiziilaaM /24/ raupyakhuraaM haimazRngiiM ... / ... taaM dhenuM puurvaahNaM naatiilanghayet /25/ ... / ... puSTyaa ... vRddhayaH /26/ ... zreyaaMsaM ... / ... /27/ ... praNamya ca ... / zayyaaM /28/ ... prakaazaniiyaM vratam indumauleH / govipradevarSivikarmayoginaaM ... /29/ ... zivaM ca / kkinaaM aghakSayaM ... /30/ bandhuputrair ... / ... duHkhamohaM caapi 'tha /31/ ... / yatkiirtanaad ... 'tra /32/ ... / ... /33/ aadityeSTi after the traiyambakahoma. VaitS 9.23 dakSiNaavRta aavrajanti /22/ athaadityeSTiH /23/ (caaturmaasya, traiyambakahoma) (See caru: to aditi in the caaturmaasya, traiyambakahoma. aadityezvara a tiirtha on the narmadaa. padma puraaNa 3.18.5c bhiimezvaraM tato gacchen narmadezvaram uttamam / aadityezvaraM mahaapuNyaM tathaajyam adhunaa saha /5/ (narmadaamaahaatmya) aadityezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.60.1-86. (c) (v) aadityezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.153.1-43. (c) (v) aadityezvaratiirthamaahaatmya txt. skanda puraaNa 7.1.43.1-10. (c) (v) aadityezvaratiirthamaahaatmya contents. skanda puraaNa 5.3.60.1-86: 1-3ab introduction, 3cd-5ab an enumeration of eminent tiirthas, 5cd-9ab maarkaNDeyaa relates what he heard in the presence of ziva related by him to paarvatii, 9cd brahmins who are suffering from dearth came to narmadaa, 10-12 an enumeration of RSis who came to narmadaa, 13-14ab an enumeration of trees, 14cd-16ab a description of the place, 16cd they entered a forest, 17-20 at the end of the forest they saw fearful women dressed in red, 21-22 the women said to the brahmins that their husbands practise tapas in the middle of the tiirtha, 23 they went and saw the narmadaa river, 24-36 stotra of the narmadaa river, 37 the narmadaa appears before the brahmins, 38 they went to rudra praising the stotra, 39-41 those who praise the stotra when they get up or go to sleeping die in its water and will be liberated, 42-44 the satisfied narmadaa gives immortality to the brahmins, 45-46 they see five persons and ask them, 47-49 at the edge of a forest a pair of women with dreadfull appearance and fearful old men with paaza stand, even if they say something mild, man should not go to them, tell me what they are doing, 50 ...? , 53-54 the five persons said: they are released from sin by the power of this tiirtha, 55-57 they offended five paatakas: one of them had sexual relation with the wife of his guru, the second one stealed his friend's money, the third killed a brahmin, the fourth drank suraa and the fifth killed a cow, 58-60 they are released from sins by taking a bath in the narmadaa, 61 they think of the sun and viSNu, bath in the revaa river, satisfies the pitRs, 62 pay homage to the sun, think of viSNu in mind, go round the fire, 63-64 put on clothes of sattva, abandon rajas and tamas in the fire in the northern bank of the revaa river, fly away in the heavenly ship; 65-66ab the brahmins thus observed marvels and serve the sacred place, 66cd-86 ravitiirtha: 66cd-68 now begins the story of ravitiirtha related by iizvara himself, 69-71 at the time of the solar eclipse the relious acts bring forth effects as in the kurukSetra, 72 recommended days for the visit of the ravitiirtha, 73-76ab jaagaraNa, 76cd-79 daana of various items is recommended, 80-81ab he who listens to the greatness of the ravitiirtha enjoys the effects of the visit to there, 81cd-86 greatness of the story of this tiirtha. aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (1-21) zriimaarkaNDeya uvaaca // bhuuyo 'haM pravakSyaami aadityezvaram uttamam / sarvaduHkhaharaM paartha sarvavighnavinaazanam /1/ aayuHzriivardhanaM nityaM putradaM svargadaM zivam / yasya tiirthasya caanyaani tiirthaani kurunandana /2/ naalabhanta zriyaM naake martye paataalagocare / kurukSetraM gayaa gangaa naimiSaM puSkaraM tathaa /3/ vaaraaNasii ca kedaaraM prayaajaM rudranandanam / mahaakaalaM sahasraakSaM zuklatiirthaM nRpottama /4/ ravitiirthasya sarvaaNi kalaaM naarhati SoDaziim / ravitiirthe hi yad dattaM tac chRSNuSva nRpottama /5/ snehaat te kathayiSyaami vaarddhakenaatipiiDitaH / zRNvantu RSayaH sarve taponiSThaa mahaujasaH /6/ zrutaM me rudrasaaMnidhye nandiskandagaNaiH saha / paarvatyaa pRSTaH zaMbhuz ca ravitiirthasya yat phalam /7/ zaMbhunaa ca yadaakhyaataM girijaayaaH sasaMbhramam / tat sarvam ekacittena rudrodgiitaM zrutaM mayaa /8/ tat te 'haM saMpravakSyaami zRNu yatnena paaNDava / durbhikSopahataa vipraa narmadaaM tu samaazritaaH /9/ uddaalako vaziSThaz ca maaNDavyo gautamas tathaa / yaajnavalkyo 'tha gargaz ca zaaNDilyo gaalavas tathaa /10/ naaciketo vibhaaNDaz ca vaalakhilyaadayas tathaa / zaataatapaz ca jaiminir gobhilas tathaa /11/ jaigiiSavyaH zataaniikaH sarva eva samaagataaH / tiirthayaatraa kRtaa tais tu narmadaayaaH samantataH /12/ aadityezvaram aayaataaH prasangaad RSipungavaaH / vRkSaiH saMcchaaditaM zubhaM dhavatindukapaaTalaiH /13/ jambiirair arjunaiH kubjaiH zamiikesarakiMzukaiH / tasmiMs tiirthe mahaapuNye sugandhikusumaakule /14/ punnaaganaalikeraiz ca khadiraiH kalpapaadapaiH / anekazvaapadaakiirNaM mRgamaarjaarasaMkulam /15/ RkSahastisamaakiirNaM citrakaiz copazobhitam / praviSTaa RSayaH sarve vane puSpasamaakule /16/ vanaante ca striyo dRSTaa raktaa raktaambaraanvitaaH / raktamaalyaanuzobhaaDhyaa raktacandanacarcitaaH /17/ raktaabharaNasaMyuktaaH paazahastaa bhayaavahaaH / taasaaM samiipagaa dRSTaaH kRSNajiimuutasaMnibhaaH /18/ mahaakaayaa bhiimavakraaH paazahastaa bhayaavahaaH / anaavRSTyupamaa dRSTaa aaturaaH pingalocanaaH /19/ diirghajihvaa karaalaasyaa tiikSNaadaMSTraa duraasadaa / vRddhaa naarii kuruzreSTha dRSTaanyaa RSipuMgavaiH /20/ tataH samiipagaa vRddhaa tasya vRndasya bhaarata / svaadhyaayanirataa vipraa dRSTaas taiH paapakarmabhiH /21/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (22-36) uucus te samuuhena braahmaNaaMs tapasi sthitaan / asmaakaM svaaminaH sarve tiSThante tiirthamadhyataH / te prasthaapyaa mahaabhaagaaH sarvathaiva tvaraanvitaaH /22/ tac chrutvaa vacanaM teSaaM sarve caiva tvaraanvitaaH / jagmus te narmadaakakSaM dRSTvaa revaaM dvijottamaaH /23/ tataH ke cit stuvanty anye jaya devi namo 'stu te /24/ namo 'stu te siddhagaNair niSevite namo 'stu te sarvapavitramangale / namo 'stu te viprasahasrasevite namo 'stu rudraangasamudbhave vare /25/ namo 'stu te sarvapavitrapaavane namo 'stu te devi varaprade zive / namaami te ziitajale sukhaprade saridvare paapahare vicitrite /26/ anekabhuutaughasusevitaange gandharvayakSoragapaavitaange / mahaagajaughair mahiSair varaahair aapiiyase toyamahormimaale /27/ namaami te sarvavare sukhaprade vimocayaasmaan aghapaazabaddhaan /28/ bhramanti taavan narakeSu martyaa yaavat tavaaMbho na hi saMzrayanti / spRSTaM karaiz candramaso ravez cet tad devi dadyaat paraaM padaM tu /29/ anekasaMsaarabhayaarditaanaaM paapair anekair abhiveSTaanaam / gatis tvam ambhojasamaanavaktre dvandvar anekair abhisaMvRtaanaam /30/ nadyaz ca puutaa vimalaa bhavanti tvaaM devi saMpraapya na saMzayo 'tra / duHkhaaturaaNaam abhayaM dadaasi ziSTair anekair abhipuujitaasi /31/ viNmuutradehaaz ca nimagnadehaa bhramanti taavan narakeSu martyaaH / mahaabaladhvastatarangabhangaM jalaM na yaavat tava saMspRzanti /32/ mlecchaaH pulindaas tv atha yaatudhaanaaH pibanti ye 'mbhas tava devi puNyam / te 'pi pramucyanti bhayaac ca ghoraat kim atra vipraa bhavapaazabhiitaaH /33/ saraaMsi nadyaH kSayam abhyupetaa ghore yuge 'smin kalinaavasRSTe / tvaM bhraajase devi jalaughapuurNaa diviiva nakSatrapathe ca gangaa /34/ tava praasaadaad varade viziSTe kaalaM yathemaM paripaalayitvaa / yaasyaama mokSaM tava suprasaad vayaM yathaa tvaM kuru naH prasaadam /35/ tvaam aazritaa ye zaraNaM gataaz ca gatis tvam ambeva piteva putraan / tvatpaalitaa yaavad imaM sughoraM kaalaM tv anaavRSTihataM kSipaamaH /36/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (37-44) evaM stutaa tadaa devii narmadaa saritaaM varaa / pratyakSaa saa paraa muurtir braahmaNaanaaM yudhiSThira /37/ zriimaarkaNDeya uvaaca // paThanti ye stotram idaM narendra vRNvanti bhaktyaa parayaa prazaantaaH / te yaanti rudraM vRSasaMyutena yaanena divyaambarabhuuSitaangaaH /38/ ye stotram etat satataM japanti snaatvaa ca toyena tu narmadaayaaH / tebhyo 'ntakaale sariduttameyaM gatiM vizuddhaam aciraad dadaati /39/ praataH samutthaaya tathaa zayaano yaH kiirtayetaanudinaM stavendram / dehakSayaM sve salile dadaati samaazrayaM tasya mahaanubhaava /40/ paapair vimuktaa divi modamaanaaH saMbhoginaz caiva tu naanyathaa ca /41/ prasannaa narmadaa devii stotreNaanena bhaarata / jalenaapyaayitaan vipraan dakSiNaapathavaahinii /42/ amRtatvaM tu vo dadmi yogibhir yan na gamyate / durlabhaM yat suraiH sarvair matprasaadaal labhayiSyatha /43/ iti te braahmaNaa raajaMl labdhaa varam anuttamam / gamiSyantaH priitacittaa dadRzuz citram adbhutam /44/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (45-57) zriimaarkaNDeya uvaaca // dRSTaas taiH puruSaaH paartha narmadaataTasaMsthitaaH / snaanadevaarcanaasaktaaH panca eva mahaabalaaH /45/ te dRSTvaa braahmaNaiH sarvair vedavedaangapaaragaiH / saMpRSTaas tair mahaaraaja yathaa tad avadhaaraya /46/ vipraa uucuH / vanaante striiyugaM dRSTvaa mahaaraudraM bhayaavaham / vRddhaaz ca puruSaas tatra paazahastaa bhayaavahaaH /47/ durgharSaa durniriikSyaaz ca itaz cetaz ca cancalaaH / vyaaharantaH zubhaaM vaacaM na tatra gatir asti vai /48/ aparasparayoH sarve niriikSantaH punaH punaH / tais tu yad vacanaM proktaM tat sarvaM kathyataam iti /49/ asmaakaM puruSaaH panca tiSThanti tatra sattamaaH / te prasthaapyaa mahaabhaagaaH sarvathaiva tvaraanvitaaH /50/ atha te puruSaaH panca zrutvaa vaakyam idaM zubham / parasparaM niriikSanto vadanti ca punaH punaH /51/ kva te kasya kuto yaataa kim uktaM tair bhayaavahaiH /52/ puruSaa uucuH / tiirthaavagaahanaM sarvaiH puurvadakSiNapazcimaiH / uttaraiz ca kRtaM bhaktyaa na paapaM tair vyapohitam /53/ niSpaapaaz caatha saMjaataas tiirthasyaasya prabhaavataH / zRNvantu RSayaH sarve vahnikaalopamaa dvijaaH /54/ paatakaani ca ghoraaNi yaany acintyaani dehinaam / paapiSThena tu caikena gurudaaraa niSevitaa /55/ hRtaM caanyena mitrasvaM suvarNaM ca dhanaM tathaa / brahmahatyaa mahaaraudraa kRtaa caanyena paatakam /56/ suraapaanaM tu caanyasya saMjaataM caapy akaamataH / govadhyaa caapy akaamene kRtaa caikena paapinaa /57/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (58-69ab) akaamato 'pi sarveSaaM paatakaani naraadhipa / braahmaNaanaaM tu te zrutvaa vaakyaM tad vismayaanvitaaH /58/ sadya eva tadaa jaataaH paapiSThaa gatakalmaSaaH / tiirthasyaasya prabhaavena narmadaayaaH prabhaavataH /59/ na kvacit paatakaanaaM tu pravezaz caatra jaayate / evaM saMcitya te sarve paapiSThaaz ca parasparam /60/ citrabhaanuH smRtas tais tu vicintya hRdaye harim / snaatvaa revaajale puNye tarpitaaH pitRdevataaH /61/ natvaa tu bhaaskaraM devaM hRdi dhyaatvaa janaardanam / pradakSiNaM tu taM bhaktyaa jvalantaM jaatavedasam /62/ patitaaH paaNDavazreSTha paapodvignaa mahiipate / saatvikiiM vaasanaaM kRtvaa tyaktvaa rajas tamas tathaa /63/ hataM taiH paavake sarvaM revaayaa uttare taTe / vimaanasthaas tadaa dRSTaa braahmaNais te yudhiSThira /64/ aazcaryam atulaM dRSTam RSibhir narmadaataTe / tadaaprabhRti te sarve raagadveSavivarjitaaH /65/ ravitiirthaM dvijaa hRSTaaH sevante mokSakaankSayaa / tiirthasyaasya ca yat puNyaM tac chRNuSva naraadhipa /66/ piiDito vRddhabhaavena bhaktyaa priito narezvara / uddezaM kathayiSyaami dvikozaabhyantare sthitaH /67/ kurukSetraM yathaa puNyaM ravitiirthaM zrutaM mayaa / iizvareNa puraa khyaataM SaNmukhasya naraadhipa /68/ zrutaM rudraac ca taiH sarvair ahaM tatra samiipagaH / aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (69cd-79) iizvara uvaaca // maartaNDagrahaNe praapte ye vrajanti SaDaanana / ravitiirthe kurukSetre tulyam etat phalaM labhet /69/ snaane daane tathaa japye home caiva vizeSataH / kurukSetre samaM puNyaM naatra kaaryaa vicaaraNaa /70/ graame vaa yadi vaaraNye puNyaa sarvatra narmadaa / ravitiirthe vizeSeNa revaa puNyaphalapradaa /71/ SaSThyaaM suuryadine bhaktyaa vyatiipaate ca vai dhRtau / saMkraantau grahaNe 'maayaaM ye vrajanti jitendriyaaH /72/ kaamakrodhair vimuktaaz ca raagadveSais tathaiva ca / upoSya parayaa bhaktyaa devasyaagre naraadhipa /73/ raatrau jaagaraNaM kRtvaa diipaM devasya bodhayet / kathaaM vai vaiSNaviiM paartha vedaabhyasanam eva ca /74/ RgvedaM vaa yajurvedaM saamavedam atharvaNam / Rcam ekaaM japed yas tu sa vedaphalam aapnuyaat /75/ gaayatryaa ca caturvedaphalam aapnoti maanavaH / prabhaate puujayed vipraan annadaanahiraNyataH /76/ bhuumidaanena vastreNa annadaanena zaktitaH / chatropaanahazayyaadigRhadaanena paaNDava /77/ graamadhuurvahadaanena gajakanyaahayena ca / vidyaazakaTadaanena sarveSaam abhayaM bhavet /78/ zatruz ca mitrataaM yaati viSaM caivaamRtaM bhavet / grahaa bhavanti supriitaaH priitas tasya divaakaraH /79/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.60.1-86 (80-86) etat te sarvam aakhyaataM ravitiirthaphalaM nRpa / ye zRNvanti naraa bhaktyaa ravitiirthaphalaM zubham /80/ te 'pi paapavinirmuktaa raviloke vasanti hi / godaanena ca yat puNyaM yat puNyaM bhRgudarzane /81/ kedaara udakaM piitvaa tat puNyaM jaayate nRNaam / abdam azvatthasevaayaaM tilapaatraprado bhavet /82/ tat phalaM samavaapnoti aadityezvarakiirtanaat / zrute yasya prabhaave na jaayate yan nRpaatmaja /83/ tat sarvaM kathayiSyaami bhaktyaa tava mahiipate / paapaani ca praliiyante bhinnapaatre yathaa jalam /84/ tiirthasyaabhimukho nityaM jaayate naatra saMzayaH / guhyaad guhyataraM tiirthaM kathitaM tava paaNDava /85/ paapiSThaanaaM kRtaghnaanaaM svaamimitraavaghaatinaam / tiirthaakhyaanaM zubhaM teSaaM gopitavyaM sadaa bubhaiH /86/ aadityezvaratiirthamaahaatmya contents. skanda puraaNa 5.3.153.1-43: 1ab ravitiirtha, 1cd effects, 2ab he takes a bath in the ravitiirtha and looks at the sun, 2cd-3 its other effects: in his sixteen lives nobody is blind, dumb, deaf in his family, 4 various dideases such as dadru, citraka, kuSThas, maNDalas and vicircikaa perish within six months, 5 it is impossible to relate in brief the deeds of aadityezvara, 6 the merits of a daana given in this tiirtha to a proper brahmin are imperishable, 7 the effect of daana given on the day of ayana, viSuva and the solar and lunar eclipses is most valuable, 8 daana on the saMkraanti is very meritorious, 9-10ab daana on Sunday(?), 10cd one hundred times on the lunar eclipse/indukSaya and one thousand times on the solar eclipse/dinakSaya, 11 a thousand times on the saMkraanti and infinite on the vyatiipaata, 12 yudhiSThira's two ears are eager to hear further, 13 maarkaNDeya began to relate further, 14-24 a story of a brahmin, named jaabaali, who neglects the duty at the Rtukaala due to his vratas repeatedly, suffers from leprosy and goes to a tiirtha for being cured from it, 25-26 being taught from brahmins he goes to aadityezvara on the northern bank of the revaa rivers, 27-30ab due to his disease he cannot go the tiirtha but thinks that the brahmin's ability could bring the tiirtha to himself, 30cd-32a he then performs severe austerity for one hundred years, 32b-34 the sun, being satisfied, talks to him to tell his wishes, 35 he says that he only wants to see aadityezvara and if his desire is fulfilled to stay as aadityezvara, 36-38 from that time the sun stands there as aadityezvara, 39 it is recommended to see aadityezvara on Sunday for one year to bathe there, to circumambulate seven times and to see the god, 40-41 good effects, 42 to perform zraaddha on the day of the saMkraanti. aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.153.1-43 (1-11) maarkaNDeya uvaaca // tasyaivaanantaraM caanyad ravitiirtham anuttamam / yasya saMdarzanaad eva mucyante paatakair naraaH /1/ ravitiirthe tu yaH snaatvaa naraH pazyati bhaaskaram / tasya yat phalam uddiSTaM svayaM devena tac chRNu /2/ naandho na muuko badhiraH kule bhavati kaz cana / kuruupaH kunakhii vaapi tasya janmaani SoDaza /3/ dadrucitrakakuSThaani maNDalaani vicircikaa / nazyanti devabhaktasya SaNmaasaan naatra saMzayaH /4/ caritaM tasya devasya puraaNe yac chrutaM mayaa / na tat kathituM zakyaM saMkSepeNa nRpottama /5/ tatra tiirthe tu yad daanaM ravim uddizya diiyate / vidhinaa paatravipraaya tasyaanto naasti karhi cit /6/ ayane viSuve caiva candrasuuryagrahe tathaa / ravitiirthe pradattaanaaM daanaanaaM phalam uttamam /7/ saMkraantau yaani daanaani havyakavyaani bhaarata / apaam iva samudrasya teSaam anto na labhyate /8/ yena yena yadaa dattaM yena yena yadaa hutam / tasya tasya tadaa kaale savitaa pratidaayakaH /9/ sapta janmani taany eva dadaaty arkaH punaH punaH / zatam indukSaye daanaM sahasraM tu dinakSaye /10/ saMkraantau zatasaahasraM vyatiipaate tv anantakam /11/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.153.1-43 (12-22) yudhiSThira uvaaca // ravitiirthe kathaM taata puNyaat puNyataraM smRtam / vistareNa mamaakhyaahi zravaNau mama lampaTau /12/ zriimaarkaNDeya uvaaca // zRNuSvaavahito bhuutvaa hy aadityezvaram uttamam / uttare narmadaakuule sarvavyaadhivinaazanam /13/ puraa kRtayugasyaadau jaabaalir braahmaNo 'bhavat / vasiSThaanvayasaMbhuuto vedazaastraarthapaaragaH /14/ pativrataa saadhuziilaa tasya bhaaryaa manasvinii / Rtukaale tu saa gatvaa bhartaaram idam abraviit /15/ vartate Rtukaalo me bhartaaraM tvaam upasthitaa / bhaja maaM priitisaMyuktaH putrakaamaaM tu kaaminiim /16/ evam ukto dvijaH praaha priye 'dyaahaM vrataanvitaH / gacchedaaniiM varaarohe daasya Rtvantare punaH /17/ punar dvitiiye saMpraapte Rtukaale 'py upasthitaa / punaH saa chanditaa tena vratastho 'dyeti bhaarata /18/ itthaM vaa bahuzas tena cchanditaa ca punaH punaH / niraazaa caabhavat tatra bhartaaraM prati bhaaminii /19/ duHkhena mahataaviSTaa vidhaayaanazanaM mRtaa / tena bhruuNahatenaiva paapena sahasaa dvijaH /20/ ziirNaghraaNaanghrir abhavat tapaH sarvaM nanaaza ca / dRSTvaatmaanaM sa kuSThena vyaaptaM braahmaNasattamaH /21/ viSaadaM paramaM gatvaa narmadaataTam aazritaH / apRcchad bhaaskaraM tiirthaM dvijebhyo dvijasattamaH /22/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.153.1-43 (23-32) aarogyaM bhaaskaraad icched iti saMcintya cetasi / kutas tad bhaaskaraM tiirthaM bho dvijaaH kathyataaM mama /23/ tapas tapsyaamy ahaM gatvaa tasmiMs tiirthe subhaavitaH /24/ dvijaa uucuH / revaayaa uttare kuule aadityezvaranaamataH / vidyate bhaaskaraM tiirthaM sarvavyaadhivinaazanam /25/ tatra yaahy avicaareNa gantuM cec chakyate tvayaa / evam ukto dvijair vipro gantuM tatra pracakrame /26/ vyaadhinaa paribhuutas tu ghoreNa praaNahaariNaa / yadaa gantuM na zaknoti tadaa tena vicintitam /27/ saamarthyaM braahmaNaanaaM hi vidyate bhuvanatraye / lingapaataH kRto viprair devadevasya zuulinaH /28/ samudraH zoSito viprair vindhyaz caapi nivaaritaH / aham apy atra saMsthas tu hy aanayiSyaami bhaaskaram /29/ tapobalena mahataa hy aadityezvarasaMjnitam / iti nizcitya manasaa hy ugre tapasi saMsthitaH /30/ vaayubhakSo niraahaaro griiSme pancaagnimadhyagaH / zizire toyamadhyastho varSaasv apraavRtaakRtiH /31/ saagne varSazate puurNe ravis tuSTo 'braviid idam /32/ aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.153.1-43 (33-43) suurya uvaaca // varaM varaya bhadraM te kiM te manasi vaanchitam / adeyam api daasyaami bruuhi maaM tvaM ciraM kRthaaH /33/ kim asaadhyaM hi te vipra idaaniiM tapasi sthitaH /34/ jaabaalir uvaaca // yadi tuSTo 'si deveza yadi deyo varo mama / mama pratijnaa deveza hy aadityezvaradarzane /35/ kRtaa taaM paarituM deva na zakto vyaadhinaa vRtaH / zuklatiirthe 'tra tiSTha tvam aadityezvaramuurtidhRk /36/ evam ukte tu devezo bahuruupo divaakaraH / uttare narmadaakuule kSaNaad eva vyadRzyata /37/ tadaaprabhRti bhuupaala tad dhi tiirthaM pracakSate / sarvapaapaharaM proktaM sarvaduHkhavinaazanam /38/ yas tu saMvatsaraM puurNaM nityam aadityavaasare / snaatvaa pradakSiNaaH sapta dattvaa pazyati bhaaskram /39/ yat phalaM labhate tena tac chRNuSva mayoditam / prasuptaM maNDalaaniiha dadrukuSThavicarcikaaH /40/ nazyanti satvaraM raajaMs tuularaazir ivaanale / dhanaputrakalatraaNaaM puurayed vatsaratrayaat /41/ yas tu zraaddhapradas tatra pitRRn uddizya saMkrame / tuSyanti pitaras tasya pitRdevo hi bhaaskaraH /42/ iti te kathitaM sarvam aadityezvaram uttamam / sarvapaapaharaM divyaM sarvarogavinaazanam /43/ aadityezvaratiirthamaahaatmya contents. skanda puraaNa 7.1.43.1-10: 1ab this linga is established by suurya, 1cd it is situated at a distance of seventh dhanus from somezvara/somanaatha, 1ef effects, 2-3ab in tretaa yuga the samudra worshipped aadityezvara with ratnas it is well known as ratnezvara, 3cd-4ab he bathes it with pancaamRta, worships it with pancaratna and worships it with raaja-upacaara, 4cd-7 effects, 8 dhenudaana is recommended here, 9 recitation of zatarudriya on the right side of deva, 10 effects. aadityezvaratiirthamaahaatmya vidhi. skanda puraaNa 7.1.43.1-10 iizvara uvaaca // tato gacched varaarohe lingaM suuryapratiSThitam / somezaat pazcime bhaage dhanuSaaM saptake sthitam / aadityezvaranaamaanaM sarvapaatakanaazanam /1/ tretaayuge mahaadevi samudreNa mahaatmanaa / ratnaiH saMpuujitaM lingaM varSaaNaam ayutaM priye /2/ tena ratnezvaraM naama saaMprataM prathitaM kSitau / pancaamRtena saMsnaapya pancaratnaiH prapuujayet /3/ tato raajopacaareNa puujayed vidhivan naraH / evaM kRte mahaadevi merudaanaphalaM labhet /4/ sarveSaaM caiva yajnaanaaM daanaanaaM naatra saMzayaH /5/ tiirthaanaaM caapi sarveSaaM yac caanyat sukRtaM bhuvi / uddharet pitRvargaM ca maatRvargaM ca maanavaH /6/ baalye vayasi yat paapaM vaarddhake yauvane 'pi vaa / kSaalayec caiva dRSTvaa ratnezvaraM naraH /7/ dhenudaanaM prazaMsanti tasmin sthaane maharSayaH / dhenudas taarayen nuunaM daza puurvaan dazaaparaan /8/ devasya dakSiNe bhaage yo japec chatarudriyam / saMpuujya vidhival lingaM na sa bhuuyaH prajaayate /9/ evaM saMkSepataH proktam aadityezamahodayam / zrutvaavadhaarya yatnena mucyate karmabandhanaiH /10/ aadivaaraahatiirthamaahaatmya txt. skanda puraaNa 5.3.132. aadizakti see devii. aadizakti ziva puraaNa 7.1.15.5-6. a description. aadizakti ziva puraaNa 7.1.16.6cd-14. utpatti from ziva and her description. aadya see attR:aadya relationship. aadya :: manthin, see manthin :: aadya (ZB). aadya :: upabhRt, see upabhRt :: aadya (ZB) aadya in JB 1.252 (the last part) the cow, the horse, the sheep, the goat, rice and barley are grouped as aadya. aadya a name of the first house/bhaava: horaa, tanu, kalpa, zakti, muurti, lagna, deha, anga, udaya, vapus, aadya, vilagna, kaNTaka, kendra, catuSTaya. bRhajjaataka 1.17ab kaNTakakendracatuSTayasaMjnaaH saptamalagnacaturthakhabhaanaam. (Kane 5: 578) aadyaabdikazraaddha Klaus-Werner Mueller, 1992, Das brahmanische Totenritual nach der antyeSTipaddhati des naaraayaNabhaTTa: 4.35, p. 156. aadyaa gadaa agni puraaNa 114.26cd-27 gado naamaasuro daityaH sa hato viSNunaa puraa /26/ tadasthinirmitaa caadyaa gadaa yaa vizvakarmaNaa / aadyayaa gadayaa hetipramukhaa raakSasaa hataaH /27/ (gayaayaatraavidhi) aadyaaH :: raathaMtaraaH pazavaH, see raathaMtaraaH pazavaH :: aadyaaH. aadyagadaadhara see aadigadaadhara. aagama see saptalakSaNa, of the aagamas. aagama bibl. Hazra, Records, p.70. aagama bibl. He'le`ne Brunner, 1975-76, "Importance de la litte'rature aagamique pour l'e'tude des religiouns vivantes de l'Inde," Indoligica Taurinensia, vol. 3-4, pp. 107-124. aagama bibl. V. Varadachari, 1982, aagamas and South Indian vaiSNavism, Triplicane, Madras: Prof. Rangacharya Memorial Trust. aagama bibl. S.K. Ramachandra Rao, 1992, aagama-kosha (aagama Encyclopaedia), 5 vols., Bangalore: Kalpataru Research Academy. aagama Buddhist aagamas. bibl. Fumio Enomoto, 1980, "Agon kyoten no seiritsu," Toyogakujutsu Kenkyu 23-2, pp.93-108. aagama definition. tantraaloka 35.1cd-2ab iha taavat samasto 'yaM vyavahaaraH /1/ prasiddhim anusaMdhaaya saiva caagama ucyate / (Ryoko Shinoda, handout delivered at the annual meeting of the Japanese Association of Indian and Buddhist Studies, held in Matsue, August 31 and September 1, 2013) aagama and veda mahaabhaagavata puraaNa 8.77-81. aagamakRzara KauzS 35.5-7 parvataad diva ity (AV 5.25) aagamakRzaram aazayati /5/ (Caland: Er gibt ihr (der Frau) einen kRsara (ein Gericht von Reis und Sesam) zu essen, wie man es einem Gaste vorzusetzen phlegt. garbhaadhaana). aagamazaSkulii Caland's note 5 on KauzS 23.8: `Ein gewisses Gebaeck, das man einem Gaste vorsetzt.' aagamokta see ukta. aagamokta an aagamokta mantra is used. skanda puraaNa 3.3.18.62cd aagamoktena mantreNa saMpuujya girijaazivau /62/ (umaamahezvaravrata, udyaapana, puujaa of umaa and ziva) aagantu caraka, su.20.4 mukhaani tu khalv aagantor nakhadazanapatanaabhicaaraabhizaapaabhiSangaabhighaatavyadhabandhanaveSTanapiiDanarajjudahanazastraazanibhuutopasargaadiini, nijasya tu mukhaM vaatapittazliSmaNaaM vaiSamyam. (quoted by R.P. Das, 2000, "Notions of `Contagion' in Classical Indian Medical Texts," p. 60, n. 17.) aagantu Dalhana on caraka, su.20.4 nanu bhuutanimittatvaad unmaadaadiinaaM katham aagantukatvam. yataH prahaaraadikRtaa aagantavaH. satyam. baahyanimittatvaad unmaadaadiinaam aagantukatvam. gayii tuupasargaadayo 'maanuSopasargaadayaH. te caapasmaaronmaadaa bhuutavidyaabhihitaaH. ta evaagantava iti vyaakhyaanayati. (quoted by R.P. Das, 2000, "Notions of `Contagion' in Classical Indian Medical Texts," p. 61, n. 20.) aagantu cakrapaaNidatta on caraka, su.20.4(?) abhicaaraabhizaapaabhiSangajaa iti. abhicaaraH kRtyaa. abhizaapo guruvRddhasiddhaacaaryaadibhir abhizapanam. abhiSango devaadiinaaM viparyayeNaanupravezaH. yad uktaM carake "devaadayaH svair hi guNaprabhaavair aduuSayantaH puruSasya dehaM vizanty adRzyaas tarasaa yathaiva cchaayaatapau darpaNasuuryakaantau" iti (caraka, ci.9.18). ete 'bhicaaraadayaH praaktanaazubhakarmapaakavazaad eva puruSam upaghnanti. yad uktaM carake "rakSogaNaadibhir vaa vividhair bhuutasanghais tam adharmam anyad vaapy apacaaraantaram upalabhyaabhihanyante" (caraka, vi.3.22) "tathaabhizaapaprabhavasyaapy adharma eva hetur" (caraka, vi.3.23) ityaadi. tena daivaM praaktnaM karmaabhivartata ity adhidaivam. ((quoted by R.P. Das, 2000, "Notions of `Contagion' in Classical Indian Medical Texts," p. 63, n. 26.) aagas gods are requested to forgive aagas committed by me. AV 4.13.1 uta devaa avahitaM devaa unnayathaa punaH / utaagaz cakruSaM devaa devaa jiivayathaa punaH /1/ aaghaara see aaghaarau. aaghaara see srauca aaghaara. aaghaara see srauva aaghaara. aaghaara see uttara aaghaara. aaghaara see vaizvadevaaghaara. aaghaara bibl. Yasuhiro Tsuchiyama, 1981, "I to go no saishiteki sokumen: aaghaara wo chuushin to shite," Indogaku Bukkyogaku Kenkyu 30, pp. 435-432. aaghaara :: praaNa. MS 4.1.14 [19,11]. aaghaara :: yajamaana. MS 1.2.12 [61,5-6]. aaghaara :: ziras. MS 3.9.6 [125,1-2]. aaghaara :: ziras, yajnasya. KS 26.8 [132,19-20]. aaghaara :: ziras, yajnasya. MS 4.1.14 [19,12-13]. aaghaara :: ziras, yajnasya. TS 6.3.7.3 ziro vaa etad yajnasya yad aaghaaraH. aaghaara in the upasad only the srauva aaghaara, not the uttara aaghaara. BaudhZS 6.20 [179,18-19] anuuktaasu18 saamidheniiSu sruveNaaghaaram aaghaarayati saMmRSTe na srugbhyaam uttara19m. (agniSToma, upasad) aaghaara before offering the aindravaayavagraha, according to the arthavaada 'dyaavaapRthivii eva ghRtena vy unatti', it seems the aaghaara is performed with ghRta/aajya. TS 3.1.9.3 aindravaayavam aadaayaaghaaram aa ghaarayed adhvaro yajno 'ya14m astu devaa oSadhiibhyaH pazave no janaaya vizvasmai bhuutaayaadhvaro15 'si sa pinvasva ghRtavad deva someti saumyaa eva tad aahutiir aayatanavatiiH karoty aayatanavaan bhavati ya evaM vedaatho dyaavaapRthivii eva ghRtena vy unatti te vyutte upajiivaaniiye bhavata upajiivaniiyo bhavati /3/ ya evaM veda. aaghaara before offering the aindravaayavagraha, of aajya with sruva. BaudhZS 7.12 [218,12-16] atha12 vai bhavaty aindravaayavam aadaayaaghaaram aaghaarayed iti (TS 3.1.9.3) sa aajyasthaalyaaH13 sruveNopahatyaindravaayavam aadaayaaghaaram aaghaarayaty adhvaro yajno 'ya14m astu devaa oSadhiibhyaH pazave no janaaya vizvasmai bhuutaayaadhvaro15 'si sa pinvasva ghRtavad deva soma svaahety (TS 3.1.9.3). aaghaara before offering the aindravaayavagraha: four opinions, suutra, namely BaudhZS 7.12 [218,12-16] is of baudhaayana; according to zaaliiki aaghaara of soma directly from the aindravaayavagraha is offered; according to aupamanyava soma is drawn from droNa and offered with pariplu spoon; aanjiigavi says that only yajus is to be recited without offering. BaudhZS 21.19 [104,11-13] aaghaara iti // suutraM baudhaayanasya, grahaad evaitam aaghaara11m aaghaarayed iti zaaliikir, droNakalazaat pariplunaa paatreNety aupa12manyavo, yajur evaitaj japen naitam aaghaaram aaghaarayed ity aanjiigaviH //13. (dvaidhasuutra, agniSToma, offering of dvidevatyagrahas) aaghaara before offering the aindravaayavagraha, of soma with pariplavaa spoon. BharZS 3.22.5 aindravaayavam aadaayaadhvaryur droNakalazaat pariplavayaa raajaanam aadaayaaghaaram aaghaarayati yatropaaMzuH adhvaro yajno 'yam astu devaa oSadhiibhyaH iti (TS 3.1.9.3) /5/ aaghaara before offering the aindravaayavagraha, of soma with pariplavaa spoon. ApZS 12.20.20 aindravaayavam aadaayaadhvaryur droNakalazaac ca pariplavayaa raajaanam ubhau niSkramya dakSiNato 'vasthaaya dakSiNaM paridhisaMdhim anv avahRtyaadhvaro yajno 'yam astu devaa iti (TS 3.1.9.3) pariplavayaaghaaram aaghaarayati yathopaaMzur huto bhavati /20/ (agniSToma, offering of dvidevatyagrahas) aaghaarau bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 80, 85-86. aaghaarau txt. TS 1.1.12 (mantra). aaghaarau txt. KS 31.10-11 [13,3-14,5]. (darzapuurNamaasa) aaghaarau txt. MS 1.4.12 [61,1-7]. (darzapuurNamaasa) aaghaarau txt. MS 4.1.14 [19,1-12].(MS 4.1.14 [19,12-18] agnisaMmaarjana) (darzapuurNamaasa) aaghaarau txt. TS 2.5.11.3-9 (braahmaNa). aaghaarau txt. TB 3.3.7.3 and TB 3.3.7.4-7. aaghaarau txt. ZB 1.4.4.1-1.4.5.13. aaghaarau txt. ManZS 1.3.1.4-22 (ManZS 1.3.1.4-6 srauva aaghaara, ManZS 1.3.1.7-10 agnisaMmaarjana, ManZS 1.3.1.11-22 srauca aaghaara). aaghaarau txt. VarZS 1.3.4.3-17. aaghaarau txt. BaudhZS 1.15 [22,16-23,19] (BaudhZS 1.15 [22,16-23,1] srauva aaghaara, BaudhZS 1.15 [23,1-6] agnisaMmaarjana, BaudhZS 1.15 [23,6-19] srauca aaghaara). (c) (v) aaghaarau txt. BharZS 2.12.4-14.7. (c) (v) aaghaarau txt. ApZS 2.12.7-14.13 (ApZS 2.12.7-9 srauva aaghaara, ApZS 2.12.10-13.1 agnisaMmaarjana, ApZS 2.13.2-14.13 srauca aaghaara). (c) (v) aaghaarau txt. HirZS 2.1 [180-185] (HirZS 2.1 [180-181] srauva aaghaara, HirZS 2.1 [181] agnisaMmaarjana, HirZS 2.1 [181-185] srauca aaghaara) aaghaarau txt. VaikhZS 6.1-2 [61,7-62,12] ([61,7-12] srauva aaghaara, VaikhZS 6.2 [61,12-15] agnisaMmaarjana, VaikhZS 6.2 [61,15-18] how to use the upabhRt, VaikhZS 6.3 [61,19-62,12] srauca aaghaara). aaghaarau txt. KatyZS 3.1.12-2.2. aaghaarau txt. VaitS 2.12-14. aaghaarau txt. TS 1.6.10.5-6. (darzapuurNamaasa, yaajamaana) aaghaarau txt. BaudhZS 3.18 [89,16-18]. (darzapuurNamaasa, yaajamaana) (v) aaghaarau txt. ApZS 4.9.4-5. (darzapuurNamaasa, yaajamaana) (v) aaghaarau txt. HirZS 6.3 [515,10-11]. (darzapuurNamaasa, yaajamaana) aaghaarau vidhi. TS 2.5.11.3-9 aaghaarau vidhi. ManZS 1.3.1.4-22 (4-10) oDhaasu devataasv apa upaspRzya vedenaagniM trir upavaajayaty agraM vedyaaH saMmRjan /4/ puurNasruvaM dhruvaayaam avaniiya tasyopahatya vedopayaama uttaraM paridhisaMdhiM sparzaytvottaraardhe 'bhyaahRtya praaciinaM manasaa prajaapataye svaaheti jvalati juhoti /5/ saMpaatena dhruvaam aapyaayya yathaasthaanaM sruvaM vedaM ca nidadhaati /6/ agniit paridhiiMz caagniM ca tris triH saMmRDDhiiti preSyati /7/ aagniidhraH saMmaargaM sphyam upasaMyamya yathaaparidhitam triH saMmaarSTi /8/ aajiM tvaagne sariSyantaM saniM saniSyantaM devebhyo havyaM vakSyantaM vaajitaM tvaa vaajajityaayai saMmaarjmy agne vaajaM jayety Rte sphyaad agnim upakSipaMs triH sam unmaarSTi /9/ apaharati /10/ aaghaarau vidhi. ManZS 1.3.1.4-22 (11-22) uttanau paaNii kRtvaa juhuupabhRtor agre suuyame me 'dya stam iti japati /11/ juhv ehy agniS Tvaa hvayati devaan yakSyaavo devayajyaayaa iti juhuum aadatta // upabhRd ehi devas tvaa savitaa hvayati devaan yakSyaavo devayajyaayaa ity upabhRtam /12/ samaadaaya srucaav agnaaviSNuu vijihaathaam iti dakSiNaatikraamati /13/ aaspRSTaM savyaM paadam avasthaapayaty antarvedi dakSiNaM // viSNoH sthaamaasiiti japati /14/ dakSiNaM paridhisaMdhiM sparzayitvaa dakSiNaardhe 'bhyaahitasyordhvo adhvara iti saMtataM praancaM diirgham Rjum uurdhvam avichinnam aaghaaram aaghaarayati /15/ prayaajebhyaH ziSTvaa bhuuyiSTham aajyaahutiinaaM juhoti /16/ aaghaaryaanupraaNiti /17/ paahi maagne duzcaritaad aa maa sucaritaad bhaja / ity asaMsparzayan srucaav atyaakraamati /18/ saM jyotiSaa jyotir iti juhvaa dhurvaaM triH samanakti / juhvaapyaayati dhruvaam /19/ yathaasthaanaM srucau saadayati /20/ unniitaM raaya iti dhruvaayaaH sruveNonnayati / suviiraaya svaaheti juhuum aapyaayayati /21/ praaNena praaNaH saMtata iti dhruvaayaaM sruvaM nidadhaati /22/ aaghaarau vidhi. VarZS 1.3.4.4-5 agniit paridhiiMz caagniM ca tris triH saMmRDDhiiti saMpreSyati /4/ sphyena saMmaarSTiidhmasaMnahanaiz ca paridhiin / Rte sphyaad agnim idhmasaMnahanaiH saMmaarSTi aajiM tvaagne sariSyantaM saniM saniSyantaM devebhyo havyaM vakSyantaM vaajitaM tvaa vaajajityaayai saMmaarjmy agne vaajaM jayeti /5/ aaghaarau contents. BaudhZS 1.15 [22,16-23,19]: [22,16-23,1] srauva aaghaara: when the saamidhenii verses are recited, he takes aajya from the dhruvaa with the sruva spoon, holds it up with the veda and offers the first aaghaara dedicated to prajaapati on the fire from south to north, reciting "prajaapataye svaahaa" in mind, [23,1-6] agnisaMmaarjana: [23,1-2] he gives order to aagniidhra to wipe the fires each three times, [23,2-4] the aagniidhra takes the idhmasaMnahanas held on the sphya and wipes the paridhis, three times the middle one, three times the southern one and three times the northern one, [23,4-6] he fans the aahavaniiya, [23,6-7] he makes anjali to the juhuu and the upabhRt towards the east, [23,7-8] he takes the juhuu with the right hand, [23,9-10] he takes the upabhRt with the left hand, [23,10-11] he begins to stride towards the place with the left foot and recites a mantra, [23,11-12] he puts the place in order, [23,12-15] when the yajamaana touches the adhvaryu from behind, the adhvaryu pours aajya, reaching the two(?) paridhis, straight, continuously, towards the east, without separating, [23,15-16] he lifts up the sruc/juhuu, [23,16-17] without bringing the two spoons in contact he strides towards the north and recites a mantra, [23,17-18] he pours aajya with the juhuu into the dhruvaa three times, [23,18-19] he puts the spoons in their proper places, [23,19] he performs the pravara. prajaapataye svaahaa // BaudhZS 1.15 [23,1] (darzapuurNamaasa, aaghaara, srauva aaghaara). agniid agniiMs tris triH saMmRDDhi // BaudhZS 1.15 [23,2] (darzapuurNamaasa, aaghaara, srauva aaghaara). aaghaarau vidhi. BaudhZS 1.15 [22,16-23,19] ([23,1-6]) anuuktaasu saami16dheniiSu dhruvaajyaat sruveNopahatya vedenopayamya praajaapatyaM tiryanca17m aaghaaram aaghaarayati prajaapataye svaaheti manasaatha saMpraiSa23,1m aahaagniid agniiMs tris triH saMmRDDhiity athaiSa aagniidhra idhmasaMnahanaani2 sphya upasaMgRhya paridhiin saMmaarSTi trir madhyamaM trir dakSiNaardhyaM3 trir uttaraardhyaM trir aahavaniiyam upavaajayaty agne vaajajid vaajaM tvaagne4 sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajayityaayai5 saMmaarjmy agnim annaadam annaadyaayety (TB 3.7.6.14-15), athaagreNa juhuupabhRtau praancam anjaliM6 karoti bhuvanam asi vi prathasva (TS 1.1.12.a) agne yaSTar idaM nama ity (TS 1.1.12.b) athaadatte7 dakSiNena juhuuM juhv ehy agnis tvaa hvayati devayajyaayaa iti8 (TS 1.1.12.c) savyenopabhRtam upabhRd ehi devas tvaa savitaa hvayati devayajyaayaa9 iti (TS 1.1.12.d) savyenaatyaakraamaJ japaty agnaaviSNuu maa vaam avakramiSaM (TS 1.1.12.e) viji10haathaaM maa maa saMtaaptaM (TS 1.1.12.f) lokaM me lokakRtau kRNutam iti (TS 1.1.12.g) sthaanaM11 kalpayate viSNo sthaanam asiity (TS 1.1.12.h) anvaarabdhe yajamaane madhyame12 paridhii saMsparzyarjum aaghaaram aaghaarayati saMtataM praancam avyavacchi13ndann ita indro akRNod viiryaaNi (TS 1.1.12.i) samaarabhyordhvo adhvaro divi14spRzam (TS 1.1.12.k) ahruto yajno yajnapater (TS 1.1.12.l) indraavaant svaaheti (TS 1.1.12.m) bRhadbhaa iti15 (TS 1.1.12.n) srucam udgRhNaaty athaasaMsparzayan srucaav udaGG atyaakraamaJ japati paahi maagne16 duzcaritaad aa maa sucarite bhajeti (TS 1.1.12.o) juhvaa dhruvaaM samanakti17 makhasya ziro 'si saM jyotiSaa jyotir anktaam iti (TS 1.1.12.p) trir atha18 yathaayatanaM srucau saadayitvaa pravaraM pravRNiite. aaghaarau contents. BharZS 2.12.4-14.7: 12.4 srauva aaghaara, 12.5-6 the dhruvaa is always filled with ghRta after any butter offering, 12.7-10 agnisaMmaarjana, 12.11-14.7 srauca aaghaara (see srauca aaghaara for details). aaghaarau vidhi. BharZS 2.12.4-14.7 (12.4-11) sruveNa dhruvaayaa aajyam aadaaya vedenopayamyottaraM paridhisaMdhim anvavahRtya dakSiNaapraancam aasiinaH saMtatam Rjum aaghaaram aaghaarayati prajaapatiM manasaa dhyaayan /4/ sruveNaajyasthaalyaa aajyam aadaaya dhruvam aapyaayayati aa pyaayataaM dhruvaa ghRtena ity (TS 1.6.5.a) etayaa /5/ tatraiSo 'tyantapradezo yatra kva ca dhruvaayaa aajyam aadatta evam evainaam aapyaayayati / dhruvaayaa evaanaadiSTaajyaarthaaH kriyante /6/ tataH saMpreSyati agniit paridhiiMz caagniM ca tris triH saMmRDDhi iti /7/ sasphyair idhmasaMnahanair aagniidhraH paridhiiMz caagniM ca tris triH saMmaarSTi /8/ tuuSNiim paridhiin /9/ agne vaajajid vaajaM tvaa sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajajityaayai saMmaarjmy agnim annaadam annaadyaaya ity agniM saMmaarSTi /10/ agreNa juhuuM dhruvaaM vottaanau paaNii pratiSThaapya /11/ aaghaarau vidhi. BharZS 2.12.4-14.7 (13.1-15) aahavaniiyaayaanjaliM karoti bhuvanam asi vi prathasva (TS 1.1.12.a) agne yaSTar idM namaH iti (TS 1.1.12.b) /1/ juhuum aadatte juhv ehi iti (TS 1.1.12.c) / upabhRtam upabhRd ehi iti (TS 1.1.12.d) /2/ upabhRti juhuum atyaadadhaati suyame me adya ghRtaacii bhuuyaastaM svaavRtau suupaavRtau iti /3/ tatraiSo 'tyantapradezo yatra kva copabhRti juhuum atyaadadhaati mukhata evaadhyuuhati mukhata upaavaharati /4/ na ca saMzinjayati naabhideze ca srucau dhaarayate /5/ samaM praanair ity ekeSaam /6/ agreNa dhruvaam anavakliznan prastaram atyaakraamati agnaaviSNuu maa vaam avakramiSam iti (TS 1.1.12.e) /7/ dakSiNato 'vatiSThate viSNo sthaanam asi iti (TS 1.1.12.h) /8/ antarvedi dakSiNaH paado bhavati / avaghra iva savyaH /9/ dakSiNaM paridhisaMdhim anv avahRtyordhvas tiSThann anvaarabdhe yajamaane praancam udancaM saMtatam Rjum aaghaaram aaghaarayati samaarabhyordhvo adhvaraH iti (TS 1.1.12.k) /10/ nyancam aaghaarayed vRSTikaamasyordhvaM svargakaamasya /11/ etaM bhuuyiSTham aahutiinaaM juhoti /12/ hutvaanupraaNiti /13/ hiM, bRhad bhaaH iti (TS 1.1.12.n) srucam udgRhNaati /14/ asaMsparzayan srucau pratyaakraamati /15/ aaghaarau vidhi. BharZS 2.12.4-14.7 (14.1-7) paahi maagne duzcaritaad aa maa sucarite bhaja iti (TS 1.1.12.o) /1/ ete evaakramaNapratyaakramaNe mantravatii bhavataH /2/ tatraiSo 'tyantapradezo yaa uttarataH sann aahutiir juhoty uttaraM paridhisaMdhim anv avahRtya taa juhoti / yaa dakSiNato dakSiNam paridhisaMdhim anv avahRtya taaH /3/ dakSiNenaiva dakSiNaatyaakramati savyenodaG / api vaa savyena dakSiNaa dakSiNenodaG /4/ pratyaakramya juhvaa dhruvaaM samanakti makhasya ziro 'si saM jyotiSaa jyotir anktaam iti (TS 1.1.12.p) /5/ unniitaM raayaH iti sruveNa dhruvaayaa aajyam aadaaya suviiraaya svaahaa iti juhuuM pratyabhighaarayati /6/ yajnena yajnaH saMtataH iti juhvaa dhruvaam /7/ aaghaarau contents. ApZS 2.12.7-14.13: 12.7-8 srauva aaghaara, 12.9 the dhruvaa is always filled with ghRta after any butter offering, 12.10-13.1 agnisaMmaarjana, 13.2 after showing anjali to the dhruvaa or the juhuu he takes the juhuu and the upabhRt, 13.3 he puts the juhuu on the upabhRt, 13.4 he puts the juhuu from the mouth of the upabhRt and he removes the juhuu from the mouth of the upabhRt, 13.5 this is the general rule of putting on and removing the juhuu, 13.6 he does not make them a noise, he carries them holding near the navel, 13.7 he moves to the east of sruc/dhruvaa, to the west of the middle paridhi, without stepping on the prastara, with the right foot to the south, or with the left foot to the north, 13.8 or the use of the foot is contrary, 13.9 he stops before the aahavaniiya, 13.10 the right foot is within the vedi and the left foot touches it from behind, 13.11 he stands straight, moves the srucs through the southern link of the samidhs, 14.1 he pours aajya in the aahavaniiya on the bright embers in the north-eastern direction straight, without breaking while connecting all pieces of firewood by it, 14.2-7 ritual variations according to kaamas (14.2 for whom he wishes that he may die soon, he pours obliquely, 14.3-4 for his enemy he pours aajya from high position and breaking flows in between, or spreading it in various directions, 14.5-6 for one who wishes rain from low position or for his enemy, 14.7 for one who wishes svarga he pours from high position amply), 14.8 he does not pour aajya diffusingly but offers it on the eastern place, on the middle place and on the western place, 14.9 he breathes out air on it, 14.10 he takes up the juhuu, and comes back while holding the juhuu and upabhRt separately, 14.11 proceeding to and camming back from the aahavaniiya are accompanied by mantras, 14.12 he anoints the dhruvaa with aajya kept in the juhuu, 14.13 he takes aajya from the dhruvaa with the sruva, pours it in the juhuu and again pours aajya from the juhuu in the dhruvaa. ApZS 2.12.8 aaghaarayor vadaty Rjuu praancau hotavyau tiryancau vaa vyatiSaktaav avyatiSaktau vaa /8/ (darzapuurNamaasa, aaghaarau) aaghaarau vidhi. ApZS 2.12.7-14.13 (12.7-10) vedenaagniM trir upavaajya sruveNa dhruvaayaa aajyam aadaaya vedenopayamyaasiina uttaraM paridhisaMdhim anv avahRtya prajaapatiM manasaa dhyaayan dakSiNaapraancam RjuM saMtataM jyotiSmaty aaghaaram aaghaarayan sarvaaNiidhmakaaSThaani saMsparzayati /7/ aaghaarayor vadaty Rjuu praancau hotavyau tiryancau vaa vyatiSaktaav avyatiSaktau vaa /8/ sruveNaajyasthaalyaa aajyam aadaayaa pyaayataaM dhruvaa ghRtenety (TS 1.6.5.a) avadaayaavadaaya dhruvaam aapaayayatiiti saarvatrikam /9/ agniit paridhiiMz caagniM ca tris triH saMmRDDhiiti saMpreSyati /10/ aaghaarau vidhi. ApZS 2.12.7-14.13 (13.1-11) idhmasaMnahanaiH sahasphyair Rte sphyair vaagniidhro 'nuparikraamaM paridhiin yathaaparidhitam anvagraM tris triH saMmRjyaagne vaajajid vaajaM tvaa sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajajityaayai saMmaarjmy agnim annaadam annaadyaayeti trir agniM praancam /1/ bhuvanam asiity (TS 1.1.12.a, b) agreNa dhruvaaM juhuuM vaanjaliM kRtvaa juhv ehiiti (TS 1.1.12.c) juhuum aadatta upabhRd ehiity (TS 1.1.12.d) upabhRtam /2/ suyame me adya ghRtaacii bhuuyaastaM svaavRtau suupavRtaav ity upabhRti juhuum atyaadadhaati /3/ mukhato 'bhihRtya mukhata upaavaharati /4/ sarvatraivam atyaadhaanopaavaharaNe bhavataH /5/ na ca saMzinjayati naabhideze ca srucau dhaarayati /6/ agnaaviSNuu maa vaam avakramiSam ity (TS 1.1.12.e-g) agreNa sruco 'pareNa madhyamaM paridhim anavakraamaM prastaraM dakSiNena padaa dakSiNaatikraamaty udak savyena /7/ etad vaa vipariitam /8/ viSNo sthaanam asiity (TS 1.1.12.h) avatiSThate /9/ antarvedi dakSiNaH paado bhavaty avaghraH savyaH /10/ athordhvas tiSThan dakSiNam paridhisaMdhim anvavahRtya /11/ aaghaarau vidhi. ApZS 2.12.7-14.13 (14.1-13) samaarabhyordhvo adhvara iti (TS 1.1.12.k-m) praancam udancam RjuM saMtataM jyotiSmaty aaghaaram aaghaarayan sarvaaNiidhmakaaSThaani saMsparzayati /1/ yaM kaamayeta pramaayukaH syaad iti jihmaM tasyety uktam (TS 2.5.11.7) /2/ uurdhvam aaghaarya vicchindyaad dveSyasya /3/ vyRSaN vaa /4/ nyancaM vRSTikaamasya /5/ dveSyasyety eke /6/ uurdhvam aaghaaraM svargakaamasya bhuuyiSTham aahutiinaaM juhuyaat /7/ api vaa naaghaarayet puurvaardhe madhye pazcaardhe vaa juhuyaat /8/ hutvaabhipraaNiti /9/ bRhad bhaa iti (TS 1.1.12.n) srucam udgRhya paahi maagne duzcaritaad aa maa sucarite bhajety (TS 1.1.12.o) asaMsparzayan srucau pratyaakraamati /10/ ete evaakramaNa(TS 1.1.12.e-g)pratyaakramaNe(TS 1.1.12.n-o) mantravatii bhavataH /11/ makhasya ziro 'siiti (TS 1.1.12.p) juhvaa dhruvaaM dvis trir vaa samanakti /12/ unniitaM raaya iti sruveNa dhruvaayaa aajyam aadaaya suviiraaya svaaheti juhuum abhighaarya juhvo 'paadaaya yajnena yajnaH saMtata iti dhruvaaM pratyabhighaaryaayatane srucau saadayitvaa /13/ aaghaarau vidhi. HirZS 1.2 [181] agniit paridhiiMz caagniM ca tris triH samRDDhiiti saMpreSyati /[181,8] idhmasaMnahanaani sphya upasaMgRhyaagniidhraH pradakSiNam anu12parikraaman paridhiin saMmaarSTi madhyamam udancaM praancaav itarau /[181,12-13] agne vaajajid vaajaM tvaa sariSyantaM vaajaM jeSyantaM vaajajitaM19 vaajaityaajai saMmaarjmy agnim annaadam annaadyaayeti trir agnim /[181,19-20]. aaghaarau vidhi. VaikhZS 6.2 [61,12-15] agniit paridhiiMz caagniM ca tris triH12 saMmRDDhiiti saMpreSyatiidhmasaMnahanaani sphya upasaMgRhyaagniidhraH13 pradakSiNam anuparikraaman paridhiin saMmaarSTi madhyamam udancaM praancaav itaraa14v agne vaajajid ity agniM triH saMmaarSTi. aaghaarau vidhi. VaitS 3.22-4.2 saMpreSita aagniidhraH /22/ edho 'si iti (AV 7.89.4) samidvatyaa samidham aadhaaya sakRt sakRt paridhiin saMmaarSTi agne vaajajid vaajaM tvaa sasRvaaMsaM vaajajitaM saMmaarjmi iti /1/ agniM ca praancaM vaajaM tvaagne jigiivaaMsaM saMmaarjmi vaajam ajaiH iti /2/ aaghaarau vidhi. ManZS 1.4.1.22-23 mano 'si praajaapatyaM manasaa maa bhuutenaavizeti sruveNaaghaaryamaaNe /22/ vaag asy aindrii sapatnakSayaNii vaacaa mendriyeNaavizeti srauce /23/ (yaajamaana) aaghaarau vidhi. TS 1.6.10.5-6 mano 'si praajaapatyam /5/ manasaa maa bhuutenaavizety aaha mao vai praajaapatyam praajaapatyo yajno mana eva yajnam aatman datte / vaag asy aindrii sapatnakSayanii vaacaa mendriyeNaavizety aahaindrii vai vaag vaacam evaindriim aatman dhatte /6/ (yaajamaana) aaghaarau vidhi. BaudhZS 3.18 [89,16-18] sruveNaaghaaram aaghaaryamaaNam anumantrayate mano 'si16 praajaapatyaM manasaa maa bhuutenaavizeti (TS 1.6.2.i) srucyam aaghaaram aaghaaryamaaNa17m anumantrayate vaag asy aindrii sapatnakSayaNii vaacaa mendriyeNaavizeti18 (TS 1.6.2.k). (yaajamaana) aaghaarau vidhi. ApZS 4.9.4-5 mano 'si praajaapatyam iti (TS 1.6.2.i) srauvam aaghaaryamaaNam /4/ srucyam anvaarabhya vaag asy aindriity (TS 1.6.2.k) anumantrayate /5/ (yaajamaana) aaghaarau txt. and vidhi. VarGS 1.21a brahmaaNam aamantrya samidham aadhaayaaghaaraav aaghaaryaajyabhaagau hutvaa /21/ (prakRti of the gRhya ritual) aaghaarau txt. and vidhi. BodhGS 1.3.26-28 athedhmam abhyajya pari samidhaM zinaSTi svaahaakaareNaabhyaadhaayaaghaaraav aaghaarayati /26/ prajaapataye svaahaa iti manasottare paridhisaMdhau saMspRzyaakSNayaa saMtatam /27/ indraaya svaahaa ity upaaMzu dakSiNe paridhisaMdhau saMspRzyaakSNayaa saMtatam /28/ (vivaaha, prakRti of the gRhya ritual) aaghaarau txt. and vidhi. BharGS 1.4 [4,6-10] uttaraM pari6dhisaMdhim anvavahRtya darviiM dakSiNaapraancam aasiinaH saMtatam Rju7m aaghaaram aaghaarayati prajaapatiM manasaa dhyaayan na ca svaahaa8 karoti dakSiNaM paridhisaMdhim anvavahRtyendraaya svaaheti9 praancam udancaM saMtatam Rjum aaghaaram aaghaarya. (upanayana, darvihoma) aaghaarau txt. and vidhi. HirGS 1.1.37-38 uttaraM paridhisaMdhim anvavahRtya darviiM prajaapataye manave svaaheti (TS 3.2.8.a(e)) manasaa dhyaayan dakSiNaapraancam RjuM diirghaM saMtataM juhoti /37/ dakSiNaM paridhisaMdhim anv avahRtyendraaya svaaheti praancam udancam Rjum aaghaaraav aaghaarya /38/ (upanayana, darvihoma). aaghaarau txt. and vidhi. AgnGS 1.1.1 [4,13-16] uttaraM paridhisaMdhim anv avahRtya prajaapataye manase(>manave??)13 svaahaa iti manasaa dhyaayan dakSiNaapraancam udancam RjuM saMtataM juhoti /14 dakSiNaM paridhisaMdhim anv avahRtya indraaya svaahaa iti praancam udancam Rjum15 aaghaaraav aaghaarya. (upanayana, darvihoma) aaghaarau txt. and vidhi. VaikhGS 1.15 [15,8-10] sruveNaajyaM sraavayan paridhii spRSTvaa vaayavyaadyaagneyaantaM prajaa8pataye svaaheti nairRtyaadiizaanaantam indraaya svaahety aaghaarau9 juhuyaat. (vivaaha, agnimukha) aaghaarau viSNudharmottara puraaNa 1.92.41-45ab idhmadvayaM tato deyaM yaajniyadrumasambhavam / palaazaH khadiro bilvaH zamyazvatthavaTaas tathaa /41/ udumbaram apaamaargaH phalguz ca kramudas tathaa / candanaM devadaaruz ca drumaa dvaadaza yaajniyaaH /42/ caturgRhiitaM vinyasya sruci puurvaM vicakSaNaH / idhmadvaye prajvalite saumyabhaage naraadhipa /43/ prajaanaaMpataye tv aadaav aahutiM manasaa nyaset / caturgRhiite muurdheti deyaa dakSiNato bhavet /44/ yuktaH parastaad ity aadi pancakaM juhuyaat tataH / aaghaaravat darvihoma see darvihoma: aaghaaravat darvihoma. aaghaaTa AV 4.37.4 yatraaghaaTaaH karkaryaH saMvadanti. aaghaaTi see vaaditra. aaghaaTi bibl. P. Thieme, Kl. Sch., pp. 272-274. aaghraaNa being sniffed repeatedly by zvaapada is a duHsvapna. suzruta saMhitaa, suutrasthaana 29.58cd muhur aaghraayate yas tu zvaapadair vikRtaananaiH /58/ aagnaavaiSNava see agni and viSNu. aagneya :: aatman, see aatman :: aagneya. aagneya :: agniSToma, see agniSToma :: aagneya. aagneya :: aja, see aja :: aagneya (ZB). aagneya :: braahmaNa, see braahmaNa :: aagneya. aagneya :: ghRta, see ghRta :: aagneya (KS, MS, ZB). aagneya :: hiraNya, see hiraNya :: aagneya. aagneya :: hotR, see hotR :: aagneya (TB, PB). aagneya :: praataHsavana, see praataHsavana :: aagneya. aagneya :: pramiita, see pramiita :: aagneya. aagneya :: sarva pazu, see sarva pazu :: aagneya. aagneya :: vahin, see vahin :: aagneya (TB). aagneya :: veNu, see veNu :: aagneya. aagneya a name of skanda/kaarttikeya, see skanda/kaarttikeya: an enumeration of his ... . aagneya eighteenth kalpa. skanda puraaNa 7.1.105.49c SoDazo naarasiMhas tu samaadhis tu tataH paraH / aagneyo 'STaadazaH proktaH somakalpas tatpo 'paraH /49/ (brahmezvaralingamaahaatmya, enumeration of 30 kalpas which make out a month of brahmaa) aagneya aajyastotra see aajyastotra. aagneya aajyastotra it is related to the abhijit (stoma). JB 1.312 [130,30-31] athaagneyam aajyam / sa ha so 'bhijid eva stomaH / agnir eva saH / sa hiidaM30 sarvam abhyajayat /31 (stotras of the agniSToma) aagneyaaH :: pazavaH, see pazavaH :: aagneyaaH. aagneyaani :: puruSasyaasthaani, see puruSasyaasthaani :: aagneyaani. aagneya aSTaakapaala see aSTaakapaala. aagneya aSTaakapaala in the darzapuurNamaasa. txt. TS 2.5.3, 2.6.3. aagneya aSTaakapaala after the main ritual of the agnyaadheya, txt. ApZS 5.19.1-20.19. aagneya aSTaakapaala is to be offered before the ajaa vazaa kalpa. TS 3.4.3.1 ime vai sahaastaaM te vaayur vyavaat te garbham adadhaataaM taM somaH praajanayad agnir agrasata sa etam prajaapatir aagneyam aSTaakapaalam apazyat taM niravapat tenaivainam agner adhi nirakriiNaat tasmaad apy anyadevatyaam aalabhamaana aagneyam aSTaakapaalam purastaan nirvaped agner evainaam adhi niSkRtyaalabhate. aagneyagraha aagneya maitra :: braahmaNa, see braahmaNa :: aagneya maitra. aagneya paatra :: ukhaa, see ukhaa :: aagneya paatra (MS). aagneyapaavamaanii/aagnipaavamaanii the six aagneyapaavamaaniis, namely MS 1.5.1 [66,8-9], [66,10-11]. [66,12-13], [66,14-15], [66,16-17], and [66,18-19] are used at the agnyupasthaana of the aahavaniiya. MS 1.5.6 [74,14-15] etaabhir evaagneyapaavamaaniibhir agnyaadheyasya yaajyaanuvaakyaa14bhir upastheyas. aagneyapaavamaanii/aagnipaavamaanii the six aagnipaavamaaniis, namely TS 1.5.5.g-m are used at the agnyupasthaana of the aahavaniiya. TS 1.5.7.3 saMvatsarasya parastaad aagnipaavamaaniibhir upa tiSThate. (See ApZS 6.16.8 agna aayuuMSi pavasa iti SaDbhiH (TS 1.5.5.g-m) saMvatsare saMvatsare sadaa vaa /8/ (agnyupasthaana, aahavaniiya) aagneyapaavamaanii/aagnipaavamaanii two mantras of the six aagnipaavamaaniis are used at the agnyupasthaana of the gaarhapatya. BaudhZS 3.21 [93,18-19] athaagnipaavamaaniibhyaaM gaarhapatyam upatiSThate 'gna18 aayuuMSi pavase (TS 1.6.6.l) 'gne pavasvety (TS 1.6.6.m). (darzapuurNamaasa, yaajamaana, agnyupasthaana after the viSNukrama) aagneyapaavamaanii/aagnipaavamaanii two mantras of the six aagnipaavamaaniis are used at the agnyupasthaana of the gaarhapatya. ApZS 4.16.2 agna aayuuMSi pavasa ity aagnipaavamaaniibhyaaM (TS 1.6.6.l-m) gaarhapatyam upatiSThate / agne gRhapata iti (TS 1.6.6.n(a)) ca /2/ (darzapuurNamaasa, agnyupasthaana of the gaarhapatya after the viSNukrama) aagneya payas :: ajakSiira, see ajakSiira :: aagneya payas. aagneya snaana txt. deviibhaagavata puraaNa 11.12.29cd-33. It is the same as the bhasmasnaana. aagneyavrata txt. and vidhi. pratipad. bhaviSya puraaNa 4.121.142 pratipady ekabhaktaazii samaante kapilaapradaH / vaizvaanarapuraM yaati aagneyavratam ucyate /142/ (vratapancaaziiti) aagneyavrata txt. bhaviSya puraaNa 4.121.174-175 sakRn navamyaaM bhaktena puujayed vindhyavaasiniim / puSpadhuupais tato dadyaat panjaraM zukazobhitam /174/ haimaM vipraaya zaantaaya sa vaagmii jaayate naraH / etad aagneyam ity uktaM vratam agnipadavradam /175/ (vratapancaaziiti). aagneyavrata txt. and contents: on the dvaadazii (of guhyakas??) he gives food of ground sesame seeds and sugar to a brahmin; in the yoga poses such as viSkambha and others ???. bhaviSya puraaNa 4.121.176-177 dvaadazyaaM guhyakaanaaM ca palalaikSavasaMyutam / vipraaya bhojanaM dattvaa yaH sa yaati hareH padam /176/ viSkambhaadiSu yogeSu ekamuktarato naraH / etad aagneyam ity uktaM vratam agnipadapradam /177/ (vratapancaaziiti). aagneyii :: ajaa, see ajaa :: aagneyii (TS). aagneyii :: anaDuhii vahalaa, see anaDuhii vahalaa :: aagneyii (ZB). aagneyii :: gaayatrii, see gaayatrii :: aagneyii (SaDBr). aagneyii :: pRthivii, see pRthivii :: aagneyii (PB). aagneyii :: saMyat, see saMyat :: aagneyii (MS). aagneyii :: vahinii, see vahinii :: aagneyii (KS, TB). aagneyii iSTi prescribed by the GB and jaabaalopaniSad. C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 51. aagneyiicaturdaziivrata txt. bhaviSya puraaNa 4.93.1-77. (tithivrata) (c) (v) aagneyiicaturdaziivrata contents. bhaviSya puraaNa 4.93.1-77: 1ab the caturdazii is dear to agni, 1cd on that day agni disappeared and came aganin, 2 yudhiSThira asked kRSNa to tell what had happened, 3- kRSNa related: 3ab once gods were defeated by taaraka, 3cd they asked vizvakartR/brahman who would kill taaraka, 4 he replied that a boy who would be born from rudra and umaa, 5 thus hearing the gods went to ziva and umaa and said them what brahmaa said, 6 rudra and umaa understood it and began to made an effort, 7ad one hundred divine years passed but their coitus did not come to an end, 7ef they were anxious very much, 8-9ab it is sure that one who would be born from rudra would destroy the army of demons, but how long their coitus continue!, 9cd thus thinking they sent the wind and the fire, 10-11 umaa, in distress, saw them and because she was deprived of getting embryo, cursed that they would not get offspring in their wives, bhaviSya puraaNa 4.93.10b sa rudrasaMbhavo yo vai bhaviSyati mahaabalaH / sa daityaan daanavagaNaan vadhiSyati na saMzayaH /8/ kena kaalena bhavati rater viratir etayoH / etad vicintya prahitau devais tatraanilaanalau /9/ gatau tau comayaa dRSTau samasthau viSamasthayaa / zazaapa ca ruSaa devii devaan garbhavivarjitaa /10/ (aagneyiicaturdaziivrata) aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (1-13) zriikRSNa uvaaca // caturdazii mahaaraaja hutabhugdayitaa zubhaa / naSTas tadaa havyavaahaH punar astitvam aaptavaan /1/ yudhiSThira uvaaca // katham agniH puraa naSTo devakaarye 'py upasthitaH / kenaagnitvaM kRtaM tatra kathaM hi vidito 'nalaH / etad vadasva deveza sarvaM hi viditaM tava /2/ zriikRSNa uvaaca // puraa suraa taarakeNa paraajitaaH / apRcchan vizvakartaaraM taarakaM ko vadhiSyati /3/ uvaacaasau ciraM dhyaatvaa rudromaazukrasaMbhavaH / gangaasvaahaagnitejojaH zizur daityaM vadhiSyati /4/ evaM zrutvaa gataa devaa yatra zaMbhuH sahomayaa / praNamya te tam uucur hi yad uktaM brahmaNaa tadaa /5/ pratipannaM ca rudreNa umayaa sahitena tat / prayatnam akarot taM ca ya ukto 'marasattamaiH /6/ divyaM varSazataM saagraM gataH kaalo 'tha maithune / na caapy uparamas tatra tayor aasiit kathaM cana / bhayaM ca sumahat teSaaM devaanaaM samajaayata /7/ sa rudrasaMbhavo yo vai bhaviSyati mahaabalaH / sa daityaan daanavagaNaan vadhiSyati na saMzayaH /8/ kena kaalena bhavati rater viratir etayoH / etad vicintya prahitau devais tatraanilaanalau /9/ gatau tau comayaa dRSTau samasthau viSamasthayaa / zazaapa ca ruSaa devii devaan garbhavivarjitaa /10/ yasmaat tair janito vighno me 'patyaarthe divaukasaam / tasmaat te sveSu daareSu janayiyanti na prajaaH /11/ athovaaca tadaa devo devaan sarvagaNaan chanaiH / agnir gRhNaatu viiryaM me saMbhRtaM suciraM hi yat /12/ evam ukto 'tha rudreNa naSTo 'gnir devasaMkulaat / na svastho na bhuvistho vaa na suuryastho na bhuutale /13/ aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (14-27) devaa anveSaNe yatnam akurvann agnidarzane / kRmikiiTapatangaaz ca aSTau ca trididivaukasaH /14/ haMsaaH kekaaH zukaa vahniH ziighraM zaravaNaM gataaH / zazaapaagnir gajaa jihvaa dviguNo vaa bhaviSyati /15/ dRSTvaatha vibudhaaH sarve pakSiNaM pakSiNaaM varam / jiivaM jiivakanaamaanaM bho bhoH satyaM vadasva naH /16/ kac cid dRSTas tvayaa vahnir vane 'sminn aTataa sadaa / naabhadraM naapi bhadraM vaa kiM cid eva vaco 'braviit /17/ bhuuyo bhuuyas tu pRSTo 'pi na gaam uccaarayec ciram / tuSTas tasyaabraviid vahnir jiivaM jiiva vadaami te /18/ yasmaan na kiM cid uktaM te tasmaac citratanuuruhaaH / jiiva jiiva punar jiiva yaavad icchaa tathaayuSaH /19/ dvitiiyaM te varaM dadmo jiivaM jiivaka zobhanam / vyaktaa te maanuSii vaacaa spaSTaarthaa ca bhaviSyati /20/ kaz cid yadi tavaadhasthaad budhaH snaanaM kariSyati / vadhyaa vaa SoDazaabdiiyaa kSaNaad baalo bhaviSyati /21/ maasaM yaz ca tRtiiyaM vai bhakSayiSyaty aninditam / ajaraH so 'maraz caiva sarvakaalaM bhaviSyati /22/ idaM dattvaa varaaMs tasya vahnitvam atha aaptavaan / vibudhaa api tatraiva tad adRzyanta vaMzagam /23/ uuSmayaa jaatakalmaaSaM jnaatvaa saMhRSTamaanasaH / tuSTaa vaMzam athocus te devaas tribhuvanezvaraaH /24/ uuSmayaa kalmaSiibhuuya hy agnir garbhaM dhariSyati / yo gRhii vaiNaviiM yaSTiM brahmacaarii ca naiSThikaH /25/ paNDaagnipaalane puNyaM yad dRSTaM brahmavaadibhiH / vadantaM kalmaSiiyaSTis taM praapnoti dvijottaa /26/ vaMzasyaanugrahaM kRtvaa daivyaahRtim athaabruvan / gRhiita zukraM bhadrasya tava putro bhaviSyati /27/ aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (28-40) yudhiSThira uvaaca // yadaagnir naSTo devaanaaM kenaagnitvaM tadaa kRtam / bhuuyo 'pi kena kaalena agnir agnitvam aaptavaan /28/ kRSNa uvaaca // zRNu raajan pranaSTe 'gnau yenaagnitvaM kadaa cana / yasmin kaale tithau yasyaaM punar agnitvam aaptavaan /29/ utathyaangirasoH puurvam aasiid vyatikaro mahaan / ahaM vidyaatapobhyaaM vai tava jyaayaaJ chrutena ca / utathyenaivam uktas tu angiraaH praaha taM munim /30/ gacchaavo brahmasadanaM mariicipramukhair dvijaiH / upetaM caanyamunibhir brahmaraajarSisattamaiH / utathyaH praahasad brahman RSiiMs taan stabdhamaanasaH /31/ jyaayaan vaa katamo 'smaakam iti naH kathyataaM sphuTam /32/ athovaaca munir brahmaa taav ubhau kruddhamaanasau / aanayadhvaM drutaM gatvaa vibudhaan bhuvanezvaraan /33/ tato vivaadaM pazyaami bhavataaM taiH sametya ca / tatas tau sahitau natvaaninyatuz ca RSiiMs tadaa /34/ lokapaalaan mahendraadiin sayamaan vaaruNaanilaan / saadhyaan marudgaNaan vizvaan RSiin bhRgvagninaaradaan /35/ gandharvaan vittarakSoghnaan raakSasaan daityadaanavaan / naayaatas tatra tigmaaMzuH sarve caanye samaagataaH /36/ dRSTvaa tu vibudhaan sarvaan brahmaa provaaca taan RSiin / aanayadhvam itaH suuryaM saamnaa daNDena vaa punaH /37/ evam ukto gatas taavad utathyaH suuryamaNDalam / sa gatvaa praaha maartaNDaM ziighram ehy eva saMvidam /38/ sa utathyam athovaaca kathaM brahman vrajaamy aham / evam uktvaa suuryo bhuvane mayi nirgate /39/ evam ukto muniH praayaat sarvadevasamaagamam / aacacakSe ca yat proktaM bhaasvataa tapanaM prati /40/ aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (41-52) uvaacaangirasaM brahmaa ziighram enaM tvam aanaya / sa tathokto gatas tatra yatraasau tapate raviH /41/ ehy ehi bhagavan suurya tapyate bhavataanv aham / evam ukto gataH suuryo yatra devaaH samaagataaH /42/ sthitvaa muhuurtaM provaaca kiM vaa kaaryam upasthitam / pRcchantam eva maartaNDaM brahmaa provaaca saadaram /43/ gaccha ziighraM na dahate bhuvanaM yaavad angiraaH / labdhapraayaM tu golokaM vartate kRSNapingalam /44/ paaTalo haritaH zoNaH zveto varNaH praNaazitaH / zaakadviipaM kuzadviipaM krauncadviipaM sapannagam / dagdham angirasaa sarvaM bhuuyo 'pi pradahiSyati /45/ yaavac ca dahate sarvaM bhuvanaM tapasaangiraaH / gaccha taavad itaH ziighraM svasthaane tapa bhaaskara /46/ evam uktaH sa vbhunaa svasthaanam adhiruuDhavaan / visRSTavaan angirasaM sakaazam amRtaazinaam /47/ gatvaangiraa uvaacedaM gataH kiM karavaaNy aham / devaa angirasaM praahus taporaazim akalmaSam /48/ saMprazasyocur agnitvaM kuru taavan mahiitale / puurvaM yathaagniH kRtavaaMs tathaa tvam api sattama /49/ yaavad agniM prapazyaamaH kvaasau naSTaH kva tiSThati / evam uktaH sa devais tu agnitvaM kRtavaaMs tadaa /50/ devair dRSTo yathaa hy agnis tat te sarvaM niveditam / devakaarye kRte tasmin devaa vahnim athaabruvan /51/ agne 'gnitvaM kuruSva tvam angiraas tu yathaa puraa / evam uktaH surair vahniz cintayaam aasa duHkhitaH /52/ aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (53-62) kena me 'pahRtaM tejaH kenaagnitvaM kRtaM tv iha / dRSTvaathaagnir angirasaM tejoraazim akalmaSam /53/ uvaaca maMca?? matsthaanaM vacas toSakaraM zRNu / ahaM te tanayaz ceSTo bhaviSye prathame zubhe /54/ bRhaspatiiti naamaa vai tathaanye bahavaH sutaaH / evam ukto munis tuSTo bahuuMz caajanayat sutaan /55/ vahniM saMjanayaam aasa putraan pautraaMs tadaangiraaH / avaapa punar agnitvam agnis tasyaaM tithau nRpa /56/ sarvaM eva caturdazyaaM saMjaataM havyavaahanam / havyavaahana devaanaaM bhuutaanaaM guhyacaaritam /57/ tato 'STapatipatve ca rudreNa pratipaaditam / puujiteyaM tithir devair divisthaiz ca nRpair api /58/ pailajaabaalimanvaadyair anyaiz ca nahuSaadibhiH / viSazastrahataanaaM ca saMgraame 'nyatra te kva cit /59/ ajnaataavRSapaapaiz ca vyaalair ye vyaapya hiMsitaaH / nadiipravaahapatitaH samudre parvate 'dhvani /60/ patitaaH parvatebhyaz ca toyaagnidahane mRtaaH / udadhyaa paatitaa ye ca ye ke caatmahano janaaH / teSaaM zastaM caturdazyaaM zraaddhaM svargasukhapradam /61/ zraaddhaani caiva dattaani daanaani sulaghuuny api / prasuunaphalabhojyaani upatiSTnanti taan naraan /62/ aagneyiicaturdaziivrata vidhi. bhaviSya puraaNa 4.93.1-77 (63-77) evaM tithir iyaM raajann aagneyii procyate janaiH / raudriiM ca ke cid ity aahuu rudro 'gniH sa ca paThyate /63/ yasyaaM manorathaM yaM yaM samuddizya hy upoSati / dadaati tasya tad vahniH saagre saMvatsare gate /64/ caturdazyaaM niraaharaH samabhyarcya trilocanam / puSpadhuupaadinaivedyai raatrau jaagaraNaan naraH / pancagavyaM nizi praazya svapyaad bhuumau vimatsaraH /65/ zyaamaakam atha vaa bhuktvaa tailakSaaravivarjitam / homaH kRSNatilaiH kaaryaH zatam aSTottaraM nRpa /66/ agnaye havyavaahanaaya somaayaangirase namaH / tataH prabhaate vimale snaapya pancaamRtaiH zivam /67/ puujayitvaa vidhaanena homaM kRtvaa tathaiva ca / udiirayen mantram etaM kRtvaa zirazi caanjalim /68/ namas trimuurtaye tubhyaM namaH suuryaagniruupiNe / putraan yaccha sukhaM yaccha mokSaM yaccha namo 'stu te /69/ niiraajanaM tataH kRtvaa pazcaad bhunjiita vaagyataH / evaM saMvatsarasyaante kRtvaa sarvaM yathoditam /70/ sauvarNaM kaarayed devaM trinetraM zuulapaaNinam / vRSaskandhagataM saumyaM sitavastrayugaanvitam /71/ candanenaanuliptaangaM sitamaalyopazobhitam / sthaapayitvaa taamrapaatre braahmaNaaya nivedayet / sarvakaalikam etat te kathitaM vratam uttamam /72/ saMvatsaraM samaaptaM hi vratasya tu yadaa bhavet / kaale gate bahutithe tiirthasya zaraNaM bhavet / mRtasya deho divyastho divyaalaMkaarabhuuSitaH /73/ divyanaariigaNavRto vimaanavaram aasthitaH / devadevaiH samaH zaMbhoH kriiDati tripure ciram /74/ iha caagatya kaalaante jaataH sa ca nRpo bhavet / daataa yajvaa dhanii dakSo braahmaNo braahmaNapriyaH /75/ zriimaan vaagmii kRtii dhiimaan putrapautrasamanvitaH / patniigaNasamaayuktaz ciraM bhadraaNi pazyati /76/ ye durlabhaa bhuvi suroragamaanavaanaaM kaamaa hy anuttamaguNena yutaaH sadaiva / taan aapnuvanti sitabhuutatithau surezaM saMpuujya somatilakaM vidhivan manuSyaaH /77/ aagneyii diz see south-east. aagneyii mahaazaanti for the agnibhaya and sarvakaama. zaantikalpa 17.1 aagneyiim agnibhaye sarvakaamasya ca. aagneyii mahaazaanti its aavaapika mantra. zaantikalpa 18.1 samaas tvaaagne (AV 2.6.1) 'bhyarcatety (AV 7.82.1) aagneyyaam /18.1/ aagneyiitamaa :: ajaa, see ajaa :: aagneyiitamaa. aagnihotrika darvihoma bibl. Gonda, Vedic Ritual, p. 352, n. 24. After having described the darvihoma (offering with a ladle) with aaghaaras -- a method taught by baadari -- BG. 1,4,40f. mentions two other procedures (cf. 2,6,24; BGZ. 1,3), viz. the aagnihotrika, taught by aatreya, requiring, inter alia, a twofold offering, wiping off, eating etc., and a less exacting one, taught by kaazakRSNa and called apuurva. In the zrauta ritual this term is applied to a form of prajaapati (ZZ. 10,19,2) and a prajaapati ritual (PB. 17,4, with Caland's notes); cf. also VaiS. 39,6). aagnihotrika see darvihoma: aagnihotrika darvihoma. aagniidhra the aagniidhra hut. aagniidhra :: anabhijita. MS 4.5.1 [63,16-17] (agniSToma, vasatiivarii, drawing from the river, he puts the vasatiivarii in the aagniidhra hut). aagniidhra nirvacana: devas held against attack of asuras in the aagniidhra hut. AB 2.36.1 devaasuraa vaa eSu lokeSu samayatanta te vai devaaH sada evaayatanam akurvata taan sadaso 'jayaMs ta aagniidhraM sampraapadyanta te tato na paraajayanta tasmaad aagniidhra upavasanti na sadasy aagniidhre hy adhaarayanta yad aagniidhre 'dhaarayanta tad aagniidhrasyaagniidhratvaM /1/ (aajyazaastra) aagniidhra the devas spend the night in the aagniidhra hut. MS 4.5.1 [63,17] atho atra hi taaM raatriM devataa upavasanti. (agniSToma, vasatiivarii, drawing from the river) aagniidhra the aagniidhra hut is in six steps to the west of the utkara. BharZS 12.5.6 etaam uttarasmaad vedyaMsaad udancaM prakramaM prakramya zankuM nihanti /3/ sa caatvaalo bhavati /4/ apareNa caatvaalaM dvaadazasu prakrameSu taavaty udag utkaraH /5/ apareNotkaraM ca SaTsv aaghniidhra /6/ (agniSToma, mahaavedi, measuring) aagniidhra the aagniidhra hut is worshipped. ApZS 11.15.1 vizvaayur vaamadevyaM tad aziiya tan maavatu tasya naamnaa vRzcaami yo 'smaan dveSTi yaM ca vayaM dviSmaH // ... ity etaiz ca pratimantraM havirdhaanaagniidhrasadaaMsiiti /1/ (agniSToma, dhiSNya) aagniidhra aagniidhriiya, a dhiSNya, is made in the aagniidhra hut, other dhiSNyas in the sadas. BaudhZS 6.29 [193,4-8] aagniidhraM drutvaa sphyenoddhatyaavokSya caatvaalaat puriiSaM4 sikataa iti nivapati vibhuur asi pravaahaNo (TS 1.3.3.a) raudreNaaniikena5 paahi maagne pipRhi maa maa maa hiMsiir iti (TS 1.3.3.r) taM parimaNDalaM6 dhiSNyaM karoty athainaM sikataabhir aabhraazinaM karoty athaantaH7sadasaM dhiSNiyaan nivapati. (agniSToma, dhiSNya) aagniidhra the aagniidhriiya fire is set up in the aagniidhra hut, other dhiSNya fires are in the sadas. ApZS 11.14.1-3 caatvaalaad dhiSNiyaan upavapati /1/ antaraagniidhra aagniidhriiyam uttare vedyanta uttarataH saMcaraM ziSTvaa /2/ sadasiitaraan ... / (agniSToma, dhiSNya) aagniidhra the dhiSNyas are brought from the aagniidhra hut. TS 6.3.1.1 devaa vai yajnam paraajayanta tam aagniidhraat punar apaajayann etad vai yajnasyaaparaajitam yad aagniidhraM yad aagniidhraad dhiSNiyaan viharati yad eva yajnasyaaparaajitaM tata evainam punas tanute. (agniSToma, dhiSNya) aagniidhra the sadasya fires are brought from the aagniidhra. AB 2.36.2 teSaaM vai devaanaam asuraaH sadasyaan agniin nirvaapayaaM cakrus te devaa aagniidhraad eva sadasyaan agniin viharanta tair asurarakSaaMsy apaaghnata tathaivaitad yajamaanaa aagniidhraad eva sadasyaan agniin viharanty asurarakSaaMsy eva tad apaghnate /2/ (aajyazaastra, dhiSNya/sadasya) aagniidhra in the abhicaaras the aagniidhra is covered with arrows. ZankhZS 14.22.11 baaNavadbhir aagniidhram /11/ aagniidhra some soma vessels are placed in the aagniidhra hut. ApZS 11.17.5 prathamaayaaM trir anuuktaayaam ayaM no agnir varivaH kRNotv ity (TS 1.3.4.c(a)) agniprathamaaH somaprathamaa vaa praanco 'bhipravrajanti /3/ aagniidhriiye 'gniM pratiSThaapyaagne nayety (TS 1.1.14.i(a)) ardham aajyazeSasya juhoti /4/ graavNo vaayavyaani droNakalazam aagniidhra upavaasayati /5/ uttareNaagniidhriiyam aahavaniiyaM gatvoru viSNo vikramasveti (TS 1.3.4.d(a)) sarvam aajyazeSaM juhoti /6/ (agniSToma, praNayana of agni and soma) aagniidhra the pratiprasthaatR prepares dadhigharma in the aagniidhra hut. ApZS 13.4.2 aagniidhre pratiprasthaataa dadhigharma gRhNaati /2/ (agniSToma, maadhyaMdina savana, dadhigharma) aagniidhra the patnii churns the aasir in the aagniidhra hut. ApZS 13.10.8 aagniidhre patny aazira mathitvaaparayaa dvaaraa havirdhaanaM prapaadayati / puurvayaa gatazriyaH /8/ puurvayaa yajamaanaH prapadyate /9/ (agniSToma, tRtiiyasavana, aazir) aagniidhra the aagniidhriiya, a dhiSNya fire. aagniidhra the aagniidhriiya fire is worshipped before proceeding to the sadas. TS 3.2.4.2 namo rudraaya makhaghne namaskRtyaa maa paahiity aagniidhraM tasmaa eva namaskRtya sadaH pra sarpaty aatmano 'naartyai. (agniSToma, aupaanuvaakya, prasarpaNa to the sadas) aagniidhra the aagniidhriiya fire is worshipped before proceeding to the sadas. BaudhZS 7.10 [215,11-12] namo rudraaya11 makhaghne namaskRtyaa maa paahiity (TS 3.2.4.d) aagniidhraM . (agniSToma, prasarpaNa to the sadas) aagniidhra the aagniidhriiya fire is worshipped before proceeding to the sadas. HirZS <[859,18] namo 'gnaye makhaghne makhasya maa yazo 'ryaad ity (TS 3.2.4.c) aahavaniiyam upatiSThate /> [859,27] namo rudraaya makhaghne namaskRtyaa maa paahiity (TS 3.2.4.d) aagniidhram / <[860,1] nama indraaya makhaghna indriyaM me viiryaM maa nirvadhiir iti (TS 3.2.4.e) hotriiyam /> (agniSToma, prasarpaNa to the sadas) aagniidhra a priest. aagniidhra :: agni. ZB 4.4.2.18 agnir vaa eSa nidaanena yad aagniidhraH (agniSToma, paatniivatagraha). aagniidhra :: agni. Vadhula 84 (W. Caland, 1928, "Eine vierte Mitteilung ueber das vaadhuulasuutra", AO 6, p. 199 [6-7] (= Kl. Schrif., p. 499) aagniidhra carries the yajna by becoming agni. tad aahur na vai mRtyumaan anyam aatmano 'mRtam arhati2 kartuM yadaa hy eva sa aatmanaamRto bhavaty atha haivaanyam3 aatmano 'mRtam arhati kartuM tad aahuH kaa devataa bhuutvartvijo4 yajnamukhe yajamaanaM vahantiity ... agnir haiva9 bhuutvaagniidhro (yajnaM vahati. aagniidhra :: agni. BaudhZS 17.19 [299,1] (vizvasRjaaM sahasrasaMvatsara, an enumeration of the Rtvijs). aagniidhra (mantra) :: agni (mantra), see agni (mantra) :: aagniidhra (mantra) (ApZS). aagniidhra :: antarikSa. KS 21.8 [47,22] (agnicayana, agnipraNayana). aagniidhra :: dyaavaapRthivya. ZB 1.8.1.41 (darzapuurNamaasa, iDaa, caturdhaakaraNa, the aagniidhra eats it). aagniidhra :: yajnasya aparaajita. TS 6.3.1.1 (agniSToma, dhiSNya). aagniidhra he puts the vasatiivarii drawn from a river in the vasatiivarii hut. MS 4.5.1 [63,16-17] aagniidhre saadayaty etad vaa a16nabhijitam . (agniSToma, vasatiivarii, drawing from the river) aagniidhra he makes a loud noise by beating the dRSad and upalaa with a stone when the haviSkRt beats grains. ManZS 1.2.2.17 aagniidhro dRSadupalaM samaahanti / kuTarur asiity (MS 1.1.6 [3,14]) azmaanam aadatta / iSam aavadeti (MS 1.1.6 [3,15]) puurvaardha uurjam aavadeti (MS 1.1.6 [3,15]) pazcaardhe raayas poSam aavadety (MS 1.1.6 [3,15]) upalaam evaM nava kRtvaH saMpaatayati /17/ (darzapuurNamaasa, phaliikaraNa) aagniidhra he makes a loud noise by beating the dRSad and upalaa with a stone when the haviSkRt beats grains. ApZS 1.20.1-4 uccaiH samaahantavaa iti (TB 3.2.5.9) saMpreSyati /1/ kuTarur asi madhujihva ity (MS 1.1.6 [3,14]) aagniidhro 'zmaanam aadaayeSam aavadorjam aavadeti (TS 1.1.5.o-q) dRSadupale samaahanti /2/ dvir dRSadi sakRd upalaayaaM triH saMcaarayan navakRtvaH saMpaadayati /3/ saavitreNa vaa zamyaam aadaaya tayaa samaahanti /4/ (darzapuurNamaasa, phaliikaraNa) aagniidhra he makes a loud noise by beating the dRSad and upalaa with a stone when the haviSkRt beats grains. HirZS 1.5 [127,10; 13; 16; 18; 29; 128,1; 8] [127,10] praadurbhuuteSu taNDuleSuuccaiH samaajahiiti saMpreSyati / [127,13] adrir asi zlokakRd ity (KS 1.5 [3,4]) aagniidhro 'zmaanam aadatte / [127,16] kuTarur asi madhujihva iti (MS 1.1.6 [3,14]) vaa kukkuTo 'si madhujihva iti (VS 1.16.a(a)) vaa / [127,18] iSam aavadorjam aavadeti (TS 1.1.5.o) tena dRSadupale samaahanti / [127,29] dvir dRSadi sakRd upalaayaam / [128,1] triH saMcaarayan navakRtvaH saMpaadayati / [128,8] zamyayaa vaa tuuSNiiM zamyaam aadatte / (darzapuurNamaasa, phaliikaraNa) aagniidhra 8 the aagniidhra sits with cupped hands on the place of the utkara situated one step north to the lines (of the vedi) ... 13 he pours the earth with the blade on the cupped hands of the aagniidhra ... 17 the aagniidhra three times carries the dug up earth. ManZS 1.2.4.8, 13, 17 uttarato lekhaanaam aagniidhraH prakramamaatra utkare paaNikoSThaM kRtvopavizati /8/ ... badhaana deva savitar iti (MS 1.1.10 [5,14-16]) paaNikoSThe nivapati /13/ ... uddhataad aagniidhras trir harati /17/ (darzapuurNamaasa, vedikaraNa) aagniidhra he orders the aagniidhra and the aagniidhra takes away loose soil from the vedi. BaudhZS 1.11 [15,11-12] athaagniidhram aahaagniid itas trir hareti tatas tri11r aagniidhro harati. (darzapuurNamaasa, vedikaraNa) aagniidhra the aagniidhra covers the loose soil which is thrown on the utkara with his anjali. ApZS 2.1.8, 2.2 ararus te divaM maa skaan iti (TS 1.1.9.r) nyuptam aagniidhro 'njalinaabhigRhNaati /8/ ... avabaaDhaM rakSa iti dvitiiye nivapana aagniidhro 'bhigRhNaaty avabaaDho 'ghazaMsa iti tRtiiye 'vabaaDhaa yaatudhaanaa iti caturthe /2/ (darzapuurNamaasa, vedikaraNa, stambayajurharaNa) aagniidhra the aagniidhra touches the utkara with anjali and sits there while covering it. HirZS 1.6 [148,9; 22] [148,9] avabaaDho durasyur ity (KS 2.11 [16,14-18]) aagniidhra utkaram abhigRhNaaty anjalinaa /9 [148,22] parigRhyaaste /22. (darzapuurNamaasa, vedikaraNa, stambayajurharaNa) aagniidhra the aagniidhra takes away loose soil from the vedi. BaudhZS 1.10 [15.10-14]) atha praaciiM sphyena vedim uddhanti devasya savituH save karma10 kRNvanti vedhasa ity (TS 1.1.9.t) athaagniidhram aahaagniid itas trir hareti tatas tri11r aagniidhro harati yadaagniidhras trir haraty atha saMpraiSam aaha brahmann uttaraM12 parigraahaM parigrahiiSyaamiiti prasuuta uttaraM parigraahaM pari13gRhNaaty. (darzapuurNamaasa, vedikaraNa) aagniidhra the aagniidhra puts wood on the anvaahaaryapacana, sweeps round the vedi, puts a litter on the utkara; when the loose soil is carried second time to the utkara, he presses it. VaitS 2.4 -5 aagniidhro 'nvaahaaryaadhizrayaNaad vediM parisamuhyotkaradeze nidadhaati / stambayajuSaa dvitiiyapuriiSe prahRte 'vastabhnaati ca araro divaM maa paptaH iti /4/ (darzapuurNamaasa, vedikaraNa) aagniidhra he performs the different acts ordered in the saMpraiSa at the prokSaNyaasaadana according to one opinion. BharZS 2.3.11-12 pazcaardhe vitRtiiyadeze vedeH sphyaM tiryancaM stabdhvaa saMpreSyati prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhi patniiM saMnahyaajyenodehi iti /11/ aagniidhra etaani karmaaNi kuryaad ity ekam / adhvaryur ity aparam /12/ (darzapuurNamaasa, prokSanyaasaadana, saMpraiSa) aagniidhra he wipes the paridhis and fans the aahavaniiya before the srauca aaghaara. BaudhZS 1.15 [23,1-6] atha saMpraiSa23,1m aahaagniid agniiMs tris triH saMmRDDhiity athaiSa aagniidhra idhmasaMnahanaani2 sphya upasaMgRhya paridhiin saMmaarSTi trir madhyamaM trir dakSiNaardhyaM3 trir uttaraardhyaM trir aahavaniiyam upavaajayaty agne vaajajid vaajaM tvaagne4 sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajayityaayai5 saMmaarjmy agnim annaadam annaadyaayety (TB 3.7.6.14-15). (darzapuurNamaasa, agnisaMmaarjana) aagniidhra he plays the important role at the aazrutapratyaazruta. ManZS 1.3.1.25 prakRSya dakSiNaM paadaM barhiSas tRNaM saMtatam upodyamya brahman pravaraayaazraavayiSyaamiity uktvo zraavayety aazraavayati /24/ sphyasaMmaargapaaNir aagniidhraH pazcaad utkarasyordhvas tiSThann astu zrauSaD iti pratyaazraavayati /25/ (darzapuurNamaasa, aazrutapratyaazruta) aagniidhra he plays the important role at the aazrutapratyaazruta. BharZS 2.14.8, 15.2, 15.6 nidhaaya zrucau veder avyantaM tRNam aadaayottarata utkare praancau pravaraayaavatiSThet ... /8/ apara aagniidhraH /15.1/ sphyaM cedhmasaMnahanaani caanvaarabhete /2/ ... tataiSo 'tyantapradezo yatra kva caadhvaryur aazraavayen nityam evaagniidhro 'pareNotkaraM dakSiNaamukhas tiSThan sphyaM sedhmasaMnahanam uurdhvaM dhaarayaamaNaH pratyaazraavayati /6/ (darzapuurNamaasa, aazrutapratyaazruta before hotuH pravara) aagniidhra he plays the important role at the aazrutapratyaazruta. ApZS 2.15.4 astu zauSaD ity aagniidro 'pareNotkaraM dakSiNaamukhas tiSThan sphyaM saMmaargaaMz ca dhaarayan pratyaazraavayati /4/ (darzapuurNamaasa, aazrutapratyaazruta) aagniidhra he plays the important role at the aazrutapratyaazruta. HirZS 2.1 [186,25; 6; 187,11-12] astu zrauSaD ity aagniidhraH pratyaazraavayati /[186,25] evam aazrutapratyaazrute bhavataH /[187,6] utkare dakSiNaamukhas tiSThann aagniidhraH sphyaM dhaara11yan pratyaazraavayaty annyeSv aazraavaNeSu pravaraat /[187,11-12]. (darzapuurNamaasa, aazrutapratyaazruta). aagniidhra in the description of the ZB it seems only the aagniidhra who eats the caturdhaakaraNa. ZB 1.8.1.40-41 atha yatra pratipadyate / tac caturdhaa puroDaazaM kRtvaa barhiSadaM karoti tad atra pitRRNaaM bhaajanena catasro vaa avaantaradizo 'vaantaradizo vai pitaras tasmaac caturdhaa puroDaazaM kRtvaa barhiSadaM karoti /40/ atra yatraahopahuute dyaavaapRthivii iti (ZB 1.8.1.29) / tad agniidha aadadhaati tad agniit praaznaaty upahuutaa pRthivii maatopa maaM pRthivii maataa hvayataam agnir aagniidhraat svaahaa (VS 2.10.b) upahuuto dyauS pitopa maaM dyauS pitaa hvayataam agnir aagniidhraat svaaheti (VS 2.11.a) dyaavaapRthivyo vaa eSa yad aagniidhras tasmaad evaM praaznaati /41/ (darzapuurNamaasa, caturdhaakaraNa) aagniidhra he sets up the dakSiNaagni. ApZS 5.13.8 athaagniidhro laukikam agnim aahRtya mathitvaa cordhvajnur aasiino dakSiNam agnim aadadhaati ... /8/ (agnyaadheya, setting of the dakSiNaagni) aagniidhra he cares to cook the puroDaazas well. ApZS 1.25.11 aagniidhro haviiMSi suzRtaani karoti /11/ (darzapuurNamaasa, puroDaazazrapaNa) aagniidhra he throws the prastara into the aahavaniiya which the adhvaryu ritually throws. ApZS 3.7.2-3 agniid gamayeti saMpreSyati /2/ trir anjalinaagniidhro 'viSvancaM prastaram uurdhvam udyauti rohitena tvaagnir devataaM gamayatv it etaiH (TS 1.6.4.p) pratimantram /3/ (darzapuurNamaasa, prastarapraharaNa) aagniidhra he throws the prastara into the aahavaniiya. ApZS 4.12.7 rohitena tvaagnir devataaM gamayatv ity etaiH (TS 1.6.4.p) pratimantram agniidhaa prastaraM prahriyamaaNam /7/ (darzapuurNamaasa, yaajamaana, prastarapraharaNa) aagniidhra he throws a blade of grass of the prastara into the aahavaniiya after the prastara itself. ApZS 3.6.5, 7.5 aayuSe tvety aktasya tRNam apaadaaya prajnaataM nidhaaya dakSiNottaraabhyaaM paaNiibhyaaM prastaraM gRhiitvaa juhvaaM pratiSThaapya ... /5/ ... trir anjalinaagniidhro 'viSvancaM prastaram uurdhvam udyauti rohitena tvaagnir devataaM gamayatv it etaiH (TS 1.6.4.p) pratimantram /3/ athainam aahaagniidhro 'nuprahareti /4/ yat prastaraat tRNam apaattaM tad anupraharati svagaa tanubhya iti /5/ (darzapuurNamaasa, prastarapraharaNa) aagniidhra he throws a blade of grass of the prastara into the aahavaniiya after the prastara itself. ApZS 4.12.8 divaH khiilo 'vatataH pRthivyaa adhyutthitaH / tenaa sahasrakaNDena dviSantaM zocayaamasi / dviSan me bahu zocatv oSadhe mo ahaM zucam iti (TB 3.7.6.19) prastaratRNe prahriyamaaNe /8/ (darzapuurNamaasa, yaajamaana, prastarapraharaNa) aagniidhra in the niruuDhapazubandha, the adhvaryu orders him to dig the yuupaavaTa. BaudhZS 4.2 [110,7-9] athaagniidhram aahaagniid ehiimaM7 yuupaavaTaM khanoparasaMitaM praak puriiSam udvapataac caturangulenoparam ati8khanataad iti taM sa khanati vaa khaanayati vaa. (niruuDhapazubandha, yuupaavaTaparilekhana) aagniidhra in the niruuDhapazubandha, he carries a part of ulmuka from the zaamitra to the aahavaniiya with the aagniidhra first. ApZS 7.19.5 pratyuSTaM rakSaH pratyuSTaa araataya iti zaamitre vapaaM pratitapya namaH suuryasya saMdRza ity (MS 1.2.16 [26,16]) aadityam upasthaayorv antarikSam anv ihiity (TS 1.3.9.o) abhipravrajati /4/ ulmukaikadezam aadaayaagniidhraH puurvaH pratipadyate /5/ (niruuDhapazubandha, vapaahoma) aagniidhra he recites the mantra named devapatniis. GB 2.2.9 atha yatraahaadhvaryur agniid devapatniir vyaacakSva subrahmaNya subrahmaNyaam aahvayeti tad apareNa gaarhapatyaM praaGmukhas tiSThann anavaanann aagniidhro devapatniir vyaacaSTe pRthivy agneH patnii vaag vaatasya patnii senendrasya patnii dhenaa bRhaspateH patnii pathyaa puuSNaH patnii gaayatrii vasuunaaM patnii triSTub rudraaNaaM patnii jagaty aadityaanaaM patny anuSTum mitrasya patnii viraaD varuNasya patnii panktir viSNoH patnii diikSaa somasya raajnaH patniity ati bhraatRvyaan aarohati nainaM bhraatRvyaa aarohanty upari bhraatRvyaan aarohati ya evaM vidvaan aagniidhro devapatniir vyaacaSTe // (agniSToma, upasad) aagniidhra he recites the mantra named devapatniis. VaitS 15.3 yatraahaadhvaryuH agniid devapatniir vyaacakSva iti / tad apareNa gaarhapatyaM praaGmukhas tiSThan anavaanann aagniidhro devapatniir vyaacaSTe pRthivy agneH patnii vaag vaatasya patnii senendrasya patnii dhenaa bRhaspateH patnii pathyaa puuSNaH patnii gaayatrii vasuunaaM patnii triSTub rudraaNaaM patnii jagaty aadityaanaaM patny anuSTum mitrasya patnii viraaD varuNasya patnii panktir viSNoH patnii diikSaa somasya raajnaH patniiti /3/ (agniSToma, upasad) aagniidhra he recites the mantra named devapatniis. ApZS 11.3.13-14 agniin madanty aapaa3 ity etadaadyaa nihnavaat kRtvaagniid devapatniir vyaacakSva subrahmaNya subrahmaNyaam aahvayeti /13/ apareNa gaarhapatyam aagniidhra upavizya devapatniir vyaacaSTe senendrasya dheneti (TA 3.9.1) / utkare subrahmaNyaam aahvayati / puurvavad enaaM yajamaano 'numantrayate /14/ (agniSToma, upasad) aagniidhra his role at the paatniivatagraha: AB 6.3.8-11: 8 the aagniidhra recites the yaajyaa of the paatniivata inaudibly, 9 he does not pronounce anuvaSaTkaara, 10 he eats the paatniivata while sitting on the lap of the neSTR. AB 6.3.8-11: 8 upaaMzu paatniivatasyaagniidhro yajati reto vai paatniivata upaaMzv iva vai retasaH siktir 9 naanuvaSaTkaroti saMsthaa vaa eSaa yad anuvaSaTkaaro ned retaH saMsthaapayaaniity asaMsthitaM vai retasaH samRddhaM tasmaan naanuvaSaTkaroti 10 neSTur upastha aasiino bhakSayati patniibhaajanaM vai neSTaagniH patniiSu reto dadhaati prajaatyaa agninaiva tat patniiSu reto dadhaati prajaatyai 11 prajaayate prajayaa pazubhir ya evaM veda. aagniidhra he recites the yaajyaa of the paatniivatagraha. ApZS 13.14.8 upayaamagRhiito 'si bRhaspatisutasya ta ity (TS 1.4.27.a(a)) upaaMzupaatreNa paatniivatam aagrayaNaad gRhiitvaa na saadayati /7/ vyaaghaaraNazeSeNa zriitvaazraavya pratyaazraavite saMpreSyaty agniit paatniivatasya yajeti / agnaa3i patniivaa3 iti (TS 1.4.27.b(a)) vaSaTkRte juhoti /8/ naanuvaSaTkaroti /9/ api vopaaMzv anuvaSaTkuryaat /10/ (agniSToma, paatniivatagraha) aagniidhra a goat, a puurNapaatra, and upabarhaNa saarvasuutra are given to the aagniidhra. ApZS 5.20.7 ajaM puurNapaatram upabarhaNaM saarvasuutram ity agniidhe /7/ (agnyaadheya, dakSiNaa) aagniidhra gold, a puurNapaatra, and upabarhaNa saarvasuutra are given to the aagniidhra at first. ApZS 13.6.1 hiraNyaM puurNapaatram upabarhaNaM saarvasuutram ity agniidhe 'gre dadaati /1/ pratihartre 'ntataH /2/ (agniSToma, maadhyaMdina savana, dakSiNaa) aagniidhra a country belonging to the northern part of the kuurmavibhaaga. bRhatsaMhitaa 14.25 kaikayavasaatiyaamunabhogaprasthaarjunaayanaagniidhraaH / aadarzaantardviipitrigartaturagaananaaH zvamukhaaH /25/ aagniidhra he receives one third of the sahasratamii cow as dakSiNaa in the gargatriraatra. TS 7.1.5.6-7 athaahur brahmaNe caagniidhe ca deyeti /6/ dvibhaagam brahmaNe tRtiiyam agniidha aindro vai brahmaa vaiSNavo 'gniid yathaiva taav akalpetaam ity. (gargatriraatra) aagniidhra he receives one third of the sahasratamii cow as dakSiNaa in the gargatriraatra. PB 20.15.13-15 trayastriMzac ca triiNi ca zataani prathame 'hani deyaas tathaa dvitiiye tathaa tRtiiye /13/ athaiSaa dvidevatyaa triruupaa brahmaNo dve tRtiiye tRtiiye tRtiiyam agniidhaH /14/ (gargatriraatra) aagniidhra he receives one third of the sahasratamii cow as dakSiNaa in the gargatriraatra. JB 2.243 [265,2-4] trayastriMzataM ca triiNi ca zataani prathame 'hani dadyaat / trayastriMzataM ca triiNi ca zataani2 dvitiiye 'hani dadyaat / trayastriMzataM ca triiNi ca zataani tRtiiye 'hani dadyaat /3 athaiSaa sahasratamii triruupaa dvidevatyaa / tasyai dvau bhaagau brahmaNa eko 'gniidhaH4. (gargatriraatra) aagniidhra he receives pancakalaa of the sahasratamii cow as dakSiNaa in the gargatriraatra. ManZS 9.4.1.29 (ManZS 9.4.1.17, 28-29) dakSiNaakaale triruupaa paSTauhii ruupasaMpannaa sahasratamy upakLptaa /17/ ... kaamyaasi priyaasi havyaasiiDe rante juSTe sarasvati mahi vizruta etaani te 'ghnye naamaani deveSu naH sukRto bruuyaad iti dakSiNe karNe yajamaano japati /28/ tasyaa dazakalaa brahmaNe dadaati pancaagniidhe /29/ aagniidhraagaara see aagniidhra. aagniidhraagaara BaudhZS 6.27 [190,7-10] atha mahaavedyaa uttaraad aMziiyaac chankor vedyante7naaSTaadazapratiicaH prakramaan prakraamati tad aagniidhraagaaraM vimi8miite yathaantarvedy ardhaM syaad bahirvedy ardham athainat samuccitya pari9zrayanti tasya dakSiNaaM dvaaraM kurvanty. (agniSToma) aagniidhraagaara the aazrutapratyaazruta is performed in the aagniidhraagaara in the soma sacrifice. BharZS 2.15.7 aagniidhraagaare tu some /7/ (darzapuurNamaasa, aazrutapratyaazruta) aagniidhrabhaaga VarZS 1.3.5.12 vyuddiSTasya dvaidham aagniidhrabhaagaM pRthakpaanyor avadyati upahuutaa pRthivii maatopa maaM pRthivii maataa hvayataam agnir aagniidhraat svaahaa // upahuuto dyauH pitopa maaM dyauH pitaa hvayataam agnir aagniidhraat svaahety upahuuya pRthivyaas tvaa daatraa praaznaamy antarikSasya tvaa daatraa praaznaami dvas tvaa daatraa praaznaami dizaaM tvaa daatraa praaznaamiiti praaznaati /12/ aagniidhrabhaaga he puts the portion of the caturdhaakaraNa to the aagniidhra first. TB 3.3.8.8-9 agniidhe prathamaayaa dadhaati /8/ agnimukhaa hy RddhiH / agnimukhaam evarddhiM yajamaana Rdhnoti / (darzapuurNamaasa, caturdhaakaraNa) aagniidhrabhaaga the portion of the caturdhaakaraNa to the aagniidhra is SaDavatta. TB 3.3.8.9 sakRd upastiirya dvir aadadhat / upastiirya dvir abhighaarayati / SaT saMpadyante / SaD vaa RtavaH / Rtuun eva priiNaati / (darzapuurNamaasa, caturdhaakaraNa) aagniidhrabhaaga the portion of the caturdhaakaraNa to the aagniidhra is the biggest and SaDavatta. ApZS 3.3.5b-7 sthaviSTham agniidhe SaDavattaM saMpaadayati /5/ sakRd upastiirya dvir aadadhad upastiirya dvir abhighaarayati /6/ api vaa dvir upastRNaati dvir aadadhaati dvir abhighaarayati /7/ (darzapuurNamaasa, caturdhaakaraNa) aagniidhrabhaaga the portion of the caturdhaakaraNa to the aagniidhra is the biggest and SaDavatta. HirZS 2.3 [211] aadiSTasya sthaviSTham agniidhe SaDavattaM saMpaadayati /[211,12] upastiiryaavadaayaabhighaarayaty evaM punar avadyati /[211,15] divo bhaago 'sy agner aagniidhram asy agneH zaamitram asy agnes tvaasyena[211,19] praaznaami namas te astu maa maa hiMsiir ity aagniidhraH praaznaati /[211,20]. (darzapuurNamaasa, caturdhaakaraNa) aagniidhrabhaaga the portion of the caturdhaakaraNa to the aagniidhra is the biggest and SaDavatta; he eats with a mantra and the yajamaana recites two verses on his portion. VaikhZS 7.2 [69,20-70,2] vyaadiSTa20syaikaM sthaviSTham agniidhe SaDavattaM karoti sakRd upastiirya sakRd avadyati70,1 punar upastiirya sakRdavadaaya tayor dvir abhighaarayati divo bhaago2 'siity aagniidhraH praaznaaty upahuuto dyauH piteti dvaabhyaam (TB 3.7.6.15-16) aagniidhrabhaagaM3 yajamaano 'numantrayate. (darzapuurNamaasa, caturdhaakaraNa) aagniidhrabhaaga the portion of the caturdhaakaraNa to the aagniidhra is SaDavatta; he eats it with mantra VS 2.10.b and the yajamaana murmurs VS 2.10.a,when the aagniidhra eats. KatyZS 3.4.19-21 ekaikam aaharati /18/ dyaavaapRthivyor upahvaane 'gniidhe SaDavattam /19/ praaznaaty upahuutaa pRthiviiti (VS 2.10.b) /20/ aazaasaane mayiidam iti (VS 2.10.a) yajamaano japati /21/ (darzapuurNamaasa, caturdhaakaraNa)pRthivyaaH tvaa daatraa praaznaamy antarikSasya tvaa divas tvaa // VaitS 3.16 (darzapuurNamaasa, iDaa, the aagniidhra eats his SaDavatta portion). aagniidhrabhaaga he eats SaDavatta portion. VaitS 3.16 aagniidhraH SaDavattaM praaznaati pRthivyaaH tvaa daatraa praaznaamy antarikSasya tvaa divas tvaa iti /16/ aagniidhriiya see aahavaniiya, aagniidhriiya, gaarhapatya: praaNa, vyaana, udaana: asaau.aaditya, vaayu, agni. aagniidhriiya see dhiSNya. aagniidhriiya bibl. Caland-Henry, 1906, L'agniSToma, #95. aagniidhriiya txt. ManZS 2.2.3.12. aagniidhriiya txt. BaudhZS 6.29 [193,2-8]. aagniidhriiya txt. ApZS 11.9.4. aagniidhriiya txt. KatyZS 8.6.13. aagniidhriiya :: atirikta. ZB 5.4.2.10 ... atirikta aagniidhriiyo gaarhapatye haviiMSi zrapayanty aahavaniiye juhvaty athaiSo 'tiriktas ... (raajasuuya, offering of the rest of the abhiSeka water). aagniidhriiya :: vibhuu pravaahaNa (mantra: TS 1.3.3.a) BaudhZS 6.29 [193,5] (agniSToma, dhiSNya). aagniidhriiya the aagniidhriiya, a round dhiSNya, is placed in the aagniidhra hut, while other dhiSNyas are placed in the sadas. BaudhZS 6.29 [193,2-8] atha yaacati2 sphyam udapaatraM caatvaalaat puriiSaM sikataa ity etat samaadaayaahaihi3 yajamaanety aagniidhraM drutvaa sphyenoddhatyaavokSya caatvaalaat puriiSaM4 sikataa iti nivapati vibhuur asi pravaahaNo (TS 1.3.3.a) raudreNaaniikena5 paahi maagne pipRhi maa maa maa hiMsiir iti (TS 1.3.3.r) taM parimaNDalaM6 dhiSNyaM karoty athainaM sikataabhir aabhraazinaM karoty athaantaH7sadasaM dhiSNiyaan nivapati. (agniSToma, dhiSNya) aagniidhriiya the aagniidhriiya is placed in the aagniidhra hut, while other dhiSNyas are placed in the sadas. ApZS 11.14.2 antaraagniidhra aagniidhriiyam uttare vedyanta uttarataH saMcaraM ziSTvaa /2/ sadasiitaraan puurvaardhe purastaat saMcaraM ziSTvaa /3/ (agniSToma, dhiSNya) aagniidhriiya the hotR offers aajya in the aagniidhriiya before the praataranuvaaka. ZankhZS 6.3.8 bRhadrathantare ma uuruu vaamadevyam aatmaa yajnaayajniiyaM pratiSThaa bhuur ahaM bhuvar ahaM svar aham azmaaham azmaakhaNaH sutraamaaNam iti japitvaa dakSiNaavRd aagniidhriiye bhuur bhuvaH svaH svaahaagnaye svaahoSase svaahaazvibhyaaM svaahaa sarasvatyai svaahaa juSaaNaani mahaaMsi savanaany aajyasya vyantu svaaheti sruveNa hutvaa savyaavRd dhavirdhaanayoH puurvasyaaM dvaary upavizati /8/ (agniSToma, praataranuvaaka) aagniidhriiya among the dhiSNyas soma is offered only in the aahavaniiya, aagniidhriiya, hotriiya and maarjaaliiya. TS 6.3.1.3 te (i.e. dhiSNiyaaH) somapiithena vy aardhyanta te deveSu somapiitham aichanta taan devaa abruvan dve dve naamanii kurudhvam atha pra vaapsyatha na vety agnayo vaa atha dhiSNiyaas tasmaad dvinaamaa braahmaNo 'rdhukas teSaaM ye nediSTham paryavizan te somapiitham praanuvann aahavaniiya aagniidhriiyo hotriiyo maarjaaliiyas tasmaat teSu juhvaty atihaaya vaSaT karoti vi hi /3/ ete somapiithenaardhyanta. (agniSToma, dhiSNya) aagniidhriiya the fire which is carried out of the zaalaamukhiiya fire is placed in the aagniidhriiya fire. ApZS 11.17.4 prathamaayaaM trir anuuktaayaam ayaM no agnir varivaH kRNotv ity (TS 1.3.4.c(a)) agniprathamaaH somaprathamaa vaa praanco 'bhipravrajanti /3/ aagniidhriiye 'gniM pratiSThaapyaagne nayety (TS 1.1.14.i(a)) ardham aajyazeSasya juhoti /4/ graavNo vaayavyaani droNakalazam aagniidhra upavaasayati /5/ uttareNaagniidhriiyam aahavaniiyaM gatvoru viSNo vikramasveti (TS 1.3.4.d(a)) sarvam aajyazeSaM juhoti /6/ (agniSToma, praNayana of agni and soma) aagniidhriiya worshipped at the prasarpaNa to the sadas in the agniSToma. BharZS 13.20.24 namo rudraaya makhaghne ity (TS 3.2.4.d) aagniidhriiyam /24/ (agniSToma, prasarpaNa to the sadas) aagniidhriiya worshipped at the prasarpaNa to the sadas in the agniSToma. ApZS 12.20.3 namo rudraaya makhaghna ity (TS 3.2.4.d) aagniidhriiyam / /3/ (agniSToma, prasarpaNa to the sadas) aagniidhriiya the pratiprasthaatR warms dadhigharma on the aagniidhriiya fire. ApZS 13.4.2 aagniidhre pratiprasthaataa dadhigharma gRhNaati /2/ audumbaryaaM srucy upastiirya yaavatii dyaavaapRthivii iti (TS 3.2.6.b) dadhi gRhiitvaabhighaarya vaak ca tvaa manaz ca zriiNiitaaM praaNaz ca tvaapaanaz ca zriiNiitaaM cakSuz ca tvaa zrotraM ca zriiNiitaaM dakSaz ca tvaa balaM ca zriiNiitaam ojaz ca tvaa sahaz ca zriiNiitaam aayuz ca tvaa jaraa ca zriiNiitaam aatmaa ca tvaa tanuuz ca zriiNiitaaM zRto 'si zRtaMkRtaH zRtaaya tvaa zRtebhyas tvety (TB 3.7.9.2-3) aagniidhriiye 'dhizrityaaha hotar vadasva yat te vaadyam iti /3/ (agniSToma, maadhyaMdina savana, dadhigharma) aagniidhriiya the daakSiNa homa is offered in the aagniidhriiya fire. ApZS 13.5.6 dakSiNena vedim avasthitaasu dakSiNaasuuttareNa havirdhaanaM gatvottareNaagniidhriiyaM dhiSNiyaM pariitya puurvayaa dvaaraa praagvaMzaM pravizyaatra yajamaanasyaamaatyaanaaM saMhvayanaady aa srugdaNDopaniyamanaat kRtvaa pracaraNyaa dakSiNaani(>daakSiNaani??Caland's note 3 hereon) juhoti /6/ (agniSToma, maadhyaMdina savana, dakSiNaa) aagniidhriiya three homas are offered when the dakSinaa cows are driven out. ApZS 13.6.10-11 tathaiva samanvaarabdheSv asamanvaarabdheSu vaagne nayety (TS 1.1.14.i) aagniidhriiye juhoti /10/ vaneSu vy antarikSaM tataaneti (TS 1.2.8.f) dvitiiyaaM yady ano ratho vaaso 'dhiivaaso vaa diiyate yadi vaa daasyan syaat / prajaapate na tvad etaaniiti (TS 1.8.14.m) yadi puruSo hastii vaa diiyate yadi vaa daasyan syaat /11/ (agniSToma, maadhyaMdina savana, dakSiNaa) aagniidhriiya five vaizvakarmaNahomas are offered. ApZS 13.7.17 yajnapatim RSaya enasaahur ity aagniidhriiye panca (TS 3.2.8.c-g) vaizvakarmaNaani hutvaa /17/ (agniSToma, maadhyaMdina savana, after dakSiNaa) aagniidhriiya when a diikSita falls ill, he lies at the aagniidhriiya and food is given to him. BaudhZS 14.27 [199,1-3] diikSitaM ced upatapad vinded aagnii199,1dhriiyazayano ha bhavati tad asmai bhakSaan aaharanti yaavad alaM bhakSaaya2 manyate sa yady u haagado(Kashikar) bhavati punar aiti. (aupaanuvaakya, pitRmedha, when a diikSita of a soma sacirifice dies) aagnikii diikSaa txt. ManGS 1.23.5-13 (a vedavrata). aagnikii diikSaa vidhi. ManGS 1.23.5-13 atha diikSaagnikii dvaadazaraatram /5/ yunjaanaH prathamaM mana ity aSTau hutvaakuutam agniM prayujaM svaaheti SaD juhoti vizvo devasya netur iti saptamiim /6/ vrataM pradaayaadito 'STaav anuvaakaan anuvaacayet /7/ triSavaNam udakam aaharet triiMs triin kumbhaan /8/ ekena vaasasaantarhitaayaaM bhuumau zayiita bhasmani kariiSe sikataasu vaa /9/ nodakam abhyaveyaat /10/ samaapte ghRtavataapuupeneSTvaa vaatsaM pravaacayet /11/ tato ghRtavadbhir apuupair braahmaNaan bhojayet /12/ evam evoddiikSaaM juhuyaat /13/ aagnimaarutazastra see agniSTomastotra and aagnimaarutazastra (for the description in the texts of the yajurveda). aagnimaarutazastra bibl. Caland-Henry, 1906, L'agniSToma, #242 (pp. 372-379). aagnimaarutazastra bibl. Kane 2: 1196. aagnimaarutazastra bibl. A. Hillebrandt, 1929 (1965), Vedische Mythologie, II, p. 290 with notes 5 and 6. aagnimaarutazastra txt. AB 3.33-38. aagnimaarutazastra txt. KB 16.7-9. aagnimaarutazastra txt. AzvZS 5.18, 5.20.2-7. aagnimaarutazastra txt. ZankhZS 8.6.1-17. <54>C<118> aagnimaarutazastra txt. ZankhZS 8.22-24 nivids for the aagnimaarutazastra. aagnimaarutazastra txt. ManZS 2.5.2.23-26. aagnimaarutazastra txt. BaudhZS 8.15 [255,11-15]. aagnimaarutazastra txt. ApZS 13.15.12-14. aagnimaarutazastra contents. ZankhZS 8.6.1-17: 1 the yajnaayajniiyastotra belongs to the aagnimaarutazastra, 2-15 its scheme: 2. agni vaizvaanara (RV 3.3), 3. or one verse RV 3.33.1, 4 the maruts (RV 1.87), 5-6. various forms of agni (jaatavedas RV 6.48.1-2; 'giver of wealth' (agni draviNoda) RV 7.16.11-12; agni jaatavedas RV 1.143), 7. the waters (RV 10.9.1-3), 8. ahi budhnya, aja ekapad and the vizve devaaH (RV 6.50.14), 9. the devaanaaM patnii (RV 5.46.7-8), 10. raakaa (RV 2.32.4-5), 11. soma (RV 6.44.7-9), 12. the pitRs (RV 10.15.1-3), 10. maatalii and bRhaspati (RV 10.14.3) [not in the kauziitaki version], 11. the pitR (RV 10.15.1, 3, 2) [yama (RV 10.14.4, 3, 5)], 12. soma (RV 6.47.1-4), 13. viSNu and varuNa (AV 7.25.1), 14. viSNu (RV 1.154.1, 10.53.6), and finally 15. indra (RV 4.17.20), ZankhZS 8.6.6 pra tavyasiim iti (RV 1.143) jaatavedasiiyam /6/ (agniSToma, aagnimaarutazastra) aagnimaarutazastra vidhi. ZankhZS 8.6.1-17 yajnaayajniiyaM stotram aagnimaarutasya /1/ vaizvaanaraaya pRthupaajasa iti (RV 3.3) vaizvaanariiyam /2/ aa te pitar ity (RV 3.33.1) ekaa /3/ pratyakSasa iti (RV 1.87) maarutam /4/ yajnaa yajnaa vo agnaye (RV 6.48.1-2) devo vo draviNodaa (RV 7.16.11-12) iti stotriyaanuruupau pragaathau yajnaayajniiyasya /5/ pra tavyasiim iti (RV 1.143) jaatavedasiiyam /6/ aapohiSThiiyaas tisraH (RV 10.9.1-3) /7/ uta no 'hir budhnyaH zRNotv ity (RV 6.50.14) ekaa /8/ devaanaaM patniir iti dve (RV 5.46.7-8) /9/ raakaam aham iti dve (RV 2.32.4-5) /10/ avidad dakSam ity akSarapanktayas tisraH (RV 6.44.7-9) /11/ ud iirataam iti paitryas tisraH (RV 10.15.1-3) /12/ imaM yama maatalii kavyair angirobhir iti yaamyaH /13/ svaaduSkiliiyaas tisraH /14/ madvaan aasu pratigaraH /15/ yayor ojamaa viSNor nu kaM tantuM tanvann ity ekapaatinyaH /16/ evaa na indro maghaveti paridhaayokthyaviiryaM japitvaagne marudbhiH zubhayadbhir iti yajati /17/ aagnimaarutazastra note, the aagnimaarutazastra corresponds to the agniSTomastotra (see Eggeling's note 2 on ZB 4.3.2.1 in his translation of the ZB on pp. 325-326). aagnimaarutazastra note, its scheme: 1. agni vaizvaanara (RV 3.3), 2. the maruts (RV 1.87), 3. various forms of agni (jaatavedas RV 6.48.1-2; 'giver of wealth' (agni draviNoda) RV 7.16.11-12; agni jaatavedas RV 1.143), 4. the waters (RV 10.9.1-3), 5. ahi budhnya, aja ekapad and the vizve devaaH (RV 6.50.14), 6. the devaanaaM patnii (RV 5.46.7-8), 7. raakaa (RV 2.32.4-5), 8. paariivarii and sarasvatii (RV 6.49.7) [soma (RV 6.44.7-9)], 9. yama (RV 10.14.4) [the pitRs (RV 10.15.1-3)], 10. maatalii and bRhaspati (RV 10.14.3) [not in the kauziitaki version], 11. the pitR (RV 10.15.1, 3, 2) [yama (RV 10.14.4, 3, 5)], 12. soma (RV 6.47.1-4), 13. viSNu and varuNa (AV 7.25.1), 14. viSNu (RV 1.154.1, 10.53.6), and finally 15. indra (RV 4.17.20). (in the handout of F. Voegeli: On a little known Vedic goddess, on 4 September, 2009 in the 14th WCS held in Kyoto, pp. 4-5.) aagnivezyagRhyasuutra abbreviation: AgnGS. aagnivezyagRhyasuutra edition. aagnivezyagRhyasuutra, edited by L. A. Ravi Varma, Trivandrum Sanskrit Series, No. CXLIV, Trivandrum: University of Travancore, 1940. aagnivezyagRhyasuutra bibl. R. Gopal, 1959, India of Vedic kalpasuutras, p. 80: a considerable portion of this work has been borrowed verbatim from the appendices of baudhaayana suutras, namely the BodhGZS, BaudhPS, and the BodhGPbhS. aagnivezyagRhyasuutra bibl. G.M. Panse, 1966, "aagnivezya gRhyasuutra: An Analytical Study," Vishveshvarand Indological Journal, 4, pp. 44-50. aagnivezyagRhyasuutra bibl. J. Gonda, 1977, The Ritual suutras, p. 586: "The text (i.e. BodhGPbhS) abounds in passages that are identical with or similar to paragraphs of the comparatively late aagnivezya- and vaikhaanasa-suutras." aagnivezyagRhyasuutra bibl. N. Tsuji, 1977, "The marriage-section of the aagnivezya-gRhyasuutra," Veda gaku Ronshuu, pp. 105-147. aagnivezyagRhyasuutra contents. 1.1.1-4 upanayana [1,1-12,10], 1.1.4 [12,10-13] brahmacaaridharma, 1.1.4 [12,13-18] study of the beginning parts of each kaaNDa of the yajurveda, 1.2.1 [13,1-7] adhyaayopaakarman, 1.2.1 [13,8-14,2] on each kaaNDa of the yajurveda, 1.2.1 [14,3-8] kaariirivrata, 1.2.2 [14,10-16,20] utsarjana, 1.2.3 avaantaradiikSaa, 1.3.1-5 samaavartana, 1.4.1 [23,13-24,10] madhuparka, 1.4.1 rathaarohaNa [24,10-16], 1.5.1-5 vivaaha, mantra collection, 1.6.1-3 vivaaha, 1.7.1 aagaaraalaMkaara, 1.7.2 vaizvadeva and baliharaNa, 1.7.3 darzapuurNamaasa, 1.7.4 aagrayaNa, 2.1.1 puMsavana, 2.1.2 siimantonnayana, 2.1.3 [46,15-18] kSipra suvana, 2.1.3-5 jaatakarma, 2.2.1-2 nakSatrahoma, 2.2.3 upaniSkraamaNa, 2.2.4 annapraazana, 2.2.5 [53,15-54,14] cauLakarman, 2.2.5 [54,14-16] godaanakarman, aagnivezyagRhyasuutra contents. 2.3.1 [55,1-16] homapramaaNanirdeza, 2.3.2 [55,17-56,14] naandiimukha, 2.3.3-4 puNyaaha, 2.3.5 [58,9-59,15] kautuka, 2.4.1-2 house building, 2.4.3 taTaakakalpa, 2.4.4-5 kuuSmaaNDahoma, 2.4.6 zataabhiSeka, 2.4.7 rite to purify a mahaapaataka, 2.4.8 vaayasabali, 2.4.9 yajnopaviitavidhi, 2.4.10 devataaraadhana of viSNu, 2.4.11 ravikalpa, 2.5.1 [76,6-78,22] grahazaanti, 2.5.2 adbhutzaanti, 2.5.3 aayuSyacaru, 2.5.4 apamRtyuMjayakalpa, 2.5.5 jayahoma, 2.5.6 prajaarthihoma, 2.5.7 viSNubali, 2.5.8 zuulagava, 2.5.9 gRhazaanti, 2.5.10 vRSTikaama, 2.5.11 [90,17-91,23] bhuutabali, 2.5.12 biijanivaapana, aagnivezyagRhyasuutra contents. 2.6.1 aacamanavidhi, 2.6.2 snaanavidhi, 2.6.3 tarpaNa, 2.6.4 [99,6-17] vaizvadeva, 2.6.5 atithipuujaa, 2.6.6 [101,3-102,11] madhuparka, 2.6.7 [102,12-15] pancamahaayajna, 2.6.7 [102,16-17] piNDadaana to patitas, dogs, etc., 2.6.7 [102,18-104,2] bhojana, 2.6.7 [104,3-7] zayana, 2.6.8 [104,8-106,11] saMdhyopaasana, aagnivezyagRhyasuutra contents. 2.7.1 [106,18-107,15] punarupanayana, 2.7.2-3 aupaasanaagni [107,16-110,6] (2.7.2 [108,6-109,5] punaraadhaana, 2.7.2 [109,5-10] pravaasa), 2.7.4-5 praayazcitta for the aupaasanaagni and brahmacaarin, 2.7.6 garbhaadhaana after the menstruation, 2.7.7 brahmakuurca, 2.7.8-9 gRhyapraayazcitta, 2.7.10 vaanaprasthavidhi, 2.7.11 saMnyaasavidhi, 3.1.1-3.1.3 [120,13-124,13] zraaddha, simple in the structure, similar to the piNDapitRyajna, ... 3.2.1-7 [125,1-130,18] aSTakaa (1-4 offering of apuupa catuHzaraava for ekaaSTakaa and the pitRs, 5-6 a sacrifice of a cow for ekaaSTakaa and the pitRs, 7 offering of anna for ekaaSTakaa and the pitRs), 3.3.1-3.3.2 [131-134] zraaddhazeSa (a little developped zraaddha including braahmaNas representing vizve devaaH and pitRs, but their roles have not been fully differenciated, an extensive description of various zraaddhas with many mantras) ... aagnivezyagRhyasuutra contents. 3.4.1-5 [134,8-139,12] pitRmedha (very similar to the description of GautPS), 3.5.1-3.7.2 [140-156] pitRmedha (in the table of contents of the text it is mainly called aahitaagnisaMskaara: corresponding to BaudhPS 1.1-17), 3.7.3 some modifications of the pitRmedha in the case of anaahitaagni and strii, 3.7.4 supplentary rules to the pitRmedha on several subjects, 3.8.1-3 [160,2-167,2] loSTaciti, 3.9.1 [167,6-168,8] pitRmedha of a naSTaagni and an apahRtaagni, 3.9.2 samaaruuDhaagnisaMskaara, parokSamRtakalpa, 3.9.3 [169,1-17] death in a foreign country, 3.10.2 garbhiNiisaMskaara, 3.10.3 [172,4-173,5] pitRmedha of one of the wives, 3.10.4 [173,6-174,20] yatisaMskaara, 3.10.5 [175,1-11] punaHsaMskaara, 3.11.1 [176,1-16] mRtabali, 3.11.2 [176-177] ekoddiSTa, 3.11.3 [178,1-179,4] sapiNdiikaraNa, 3.11.4 [179-181] naaraayaNabali, 3.12.1 zraaddhabhuktipraayazcitta, 3.12.2 sarvapraayazcitta aagnivezyagRhyasuutra see jaiminigRhyasuutra: close relation with the AgnGS. aagraayaNa nirvacana. KS 27.9 [148,16-19] devaaz ca vaa asuraaz ca samaavad eva yajne 'kurvata yad eva devaa akurvata tad asuraa akurvata te 'suraa bhuuyaaMsaz zraayaaMsa aasan kaniiyaaMsaH paapiiyaaMsaaanujaavarataraa iva devaas te devaa etam aagraayaNam apazyams tam agRhNata tenaagraM paryaayan yad agraM paryaayaMs tad aagraayaNasyaagraayaNatvam. aagraayaNa :: agra. MS 4.8.9 [117,12] (agniSToma, kaamya grahaagra, aagraayaNagraha is drawn first for an aanujaavara). aagraayaNa :: gaayatryai vatsa. TS 6.4.11.4. aagraayaNa :: jaagata. KS 30.2 [183,1]. aagraayaNa(graha) :: prajaapati, see aagraayaNa(graha) :: prajaapati (KS). aagraayaNa :: ura iva yajnasya vaag iva. KS 30.3 [184,18] (dvaadazaaha, kaamya grahaagra, aagraayaNagraha is drawn first for one who has not been so puNya as his father and grandfather). aagraayaNagraha see aagrayaNagraha. aagraayaNagraha see graha (a soma cup). aagraayaNii the word aagraayaNii seemingly denotes aagrahaayaNii. viSNudharmottara puraaNa 3.208.2a aagraayaNyaam atiitaayaaM maasam ekaM dine dine / puurvavat puujayed devaM varaaham aparaajitam /2/ (ziilaavaaptivrata) aagraayaNii the word aagraayaNii seemingly denotes aagrahaayaNii. viSNudharmottara puraaNa 3.214.5c maargaziirSaad athaarabhya mRgaziirSe tathaarcayet / yaavad aagraayaNii bhuuyo raamaM dazarathaatmajam /5/ anulepanapuSpaadyaiH sarvaratnaiH sadaiva tu /(dvaadazamaasarkSavrata 2, worship of raama daazaratha on mRgaziirSa) aagrahaayaNa see agrahaayaNa. aagrahaayaNii see aagraayaNii. aagrahaayaNii see aagrahaayaNiikarma. aagrahaayaNii see caitrii. aagrahaayaNii Kane 2: 829-831. aagrahaayaNii bibl. Takahashi Akira, 2000, "gRhya Kisetsusai ni mirareru shinnensai mantra: aagrahaayaNii no baai," Inbutsuken, vol. 49-1: pp. 486-483. aagrahaayaNii a boy eats at the medhaajanana in the upanayana. KauzS 10.22-23 yad agne tapasaa (tapa upatapyaamahe tapaH / priyaaH zrutasya bhuuyaasmaayuSmantaH sumedhasaH /1/ agne tapas tapyaamaha upa tapyaamahe tapaH / zrutaani zRNvanto vayam aayuSmantaH sumedhasaH /2/ AV 7.61.1-2) ity aagrahaayaNyaaM bhakSayati /22/ agnim upatiSThate /23/ aagrahaayaNii txt. KauzS 24.24-27 satyaM bRhad ity (AV 12.1) aagrahaayaNyaam /24/ pazcaad agner darbheSu khadaayaaM sarvahutam /25/ dvitiiyaM saMpaatavantam aznaati /26/ tRtiiyasyaaditaH saptabhir bhuume maatar iti (AV 12.1.63) trir juhoti /27/ a rite. aagrahaayaNii as the date of the performance of the pratyavarohaNa. ZankhGS 4.17.1 aagrahaayaNyaaM pratyavarohet /1/ rohiNyaaM proSThapadaasu vaa /2/ aagrahaayaNii paurNamaasii as the date of the performance of the aagrahaayaNiikarma. KausGS 4.4.1 aagrahaayaNyaaM pratyavarohet /1/ rohiNyaaM proSThapadaasu vaa ... . aagrahaayaNii GobhGS 3.9.1 aagrahaayaNyaaM baliharaNam /1/ aagrahaayaNii paurNamaasii as the date of the performance of the aagrahaayaNiikarma. BharGS 2.2 [32,5] tata aagrahaayaNyaaM paurNamaasyaam evam evaitat karma kriyate / aagrahaayaNii karmapradiipa 3.9.13-14 uurdhvaM svastarazaayii syaan maasam ardham athaapi vaa / saptaraatraM triraatraM vaa ekaaM vaa sadya eva vaa /13/ nordhvaM mantraprayogaH syaan naagnyaagaaraM niyamyate / naahataastaraNaM caiva na paarzvaM caapi dakSiNam /14/ quoted by bhaTTanaaraayaNa on GobhGS 3.9.21. aagrahaayaNii comm. on HirGS 2.7.1 aagrahaayaNii maargaziiSii paurNamaasii. aagrahaayaNiikarma see pratyavarohaNa. aagrahaayaNiikarma see sarpabali. aagrahaayaNiikarma txt. KauzS 24.24-27. aagrahaayaNiikarma txt. ZankhGS 4.17.1-6 (for the vidhi, see pratyavarohaNa). aagrahaayaNiikarma txt. KausGS 4.4. aagrahaayaNiikarma txt. GobhGS 3.9.1-21. aagrahaayaNiikarma txt. KhadGS 3.3.16-26. aagrahaayaNiikarma txt. KathGS 60.1-8. aagrahaayaNiikarma txt. ManGS 2.7.1-5. aagrahaayaNiikarma txt. BharGS 2.2. aagrahaayaNiikarma txt. ApGS 7.19.3-5, 8-12. aagrahaayaNiikarma txt. HirGS 2.7.1-10. aagrahaayaNiikarma txt. ParGS 3.2.1-16. aagrahaayaNiikarma txt. VarGP 7.1-13. aagrahaayaNiikarma seems to have elements similar to the ekaaSTakaa, see a mantra to be recited in the aagrahaayaNiikarma. BharGS 2.2 [32,8-16] tasya purastaat sviSTakRta etaa aahutiir juhotiiDaayaaH padaM ghRtavac caraacaraM jaatavedo havir idaM juSasva / ye graamyaaH pazavo vizvaruupaas teSaaM saptaanaam iha rantir astu puSTyai svaahaa // yaaM devaaH pratinandanti raatriM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // paurNamaasii puurayanty aayaaty aparaaparam / ardhamaasaan vibhajantii saa naH puurNaabhirakSatu svaahaa // zivaa pazubhyo daarebhyaH zivaa naktaM zivaa divaa / saMvatsaraM kalpayantii saa naH kaamadughaa bhavat svaahaa // aagrahaayaNiikarma seems to have elements similar to the ekaaSTakaa, see mantras used for the main offering: HirGS 2.7.2 ... yaaM janaaH pratinandanti raatriM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // zivaa pazubhyo daarebhyaH zivaa naktaM zivaa divaa / saMvatsarasya yaa patnii saa no astu sumangaliiH svaahaa // aagrahaayaNiikarma vidhi. KausGS 4.4.1-18. aagrahaayaNyaaM pratyavarohet /1/ rohiNyaaM proSThapadaasu vaa praataH zamiipalaazamadhuukaapaamaargaziriiSodumbarakuzataruNabadariiNaaM ca /2/ teSaaM muSTim aadaaya /3/ siitaaloSTaM ca /4/ udapaatre nidhaaya tasmin nimajjya nimajjya /5/ `apa naH zozucad agham (agne zuzugdhy aa rayim / apa naH zocucad agham // (RV 1.97.1)) iti suuktena triH pradakSiNaM prokSati zaraNyebhyaH paapmano 'pahatyai /6/ uttarato nidhaaya /7/ madhuparko dakSiNaa /8/ griiSmo hemanta uta no vasantaz zarad varSaas suvitaM no 'stu / teSaaM pazuunaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye syaama svaahaa // apa zveta padaa jahi puurveNa caapareNa ca / sapta ca vaaruNiir imaas sarvaaz ca raajabaandhavaiH svaahaa // zvetaaya vaidarbhaaya svaahaa, vidarbhaaya svaahaa, takSakaaya vaizaaleyaaya svaahaa, vizaalaaya svaahaa, ity aajyena /9/ suhemantaH suvasantaH sugriiSmaH pratibhuuSantaaM suvarSaaH santu no varSaaH zaradaH zaM bhavantu naH ity agnim upatiSThate / syonaa pRthivii bhava iti pRthiviim anumantrya zaM no bhavantu vaajinaH iti zamiizaakhayaabhimRjya samudraad uurmir (madhumaan ud aarad upaaMzunaa sam amRtatvam aanaT / ghRtasya naama guhyaM yad asti jihvaa devaanaam amRtasya naabhiH (RV 4.58.1)) ity abhyukSya (to be continued) aagrahaayaNiikarma vidhi. KausGS 4.4.1-18. (continued from above) prastaram aastiirya jyeSThadakSiNaapaarzvaiH saMvizeran /10/ prati brahman pratitiSThaami yajne iti dakSiNaiH /11/ prati pazuSu pratitiSThaamy anne iti savyaiH /12/ praty azve pratitiSThaami kSatre iti dakSiNaiH /13/ praty apsu pratitiSThaamy amRte iti savyaiH /14/ prati prajaayaaM pratitiSThaami puSTau iti dakSiNaiH /15/ prastare taaM raatriM zerate /16/ ud iirdhvaM jiivo (asur na aagaad apa praagaat tama aa jyotir eti / aaraik panthaaM yaatave suuryaayaaganma yatra pratiranta aayuH // (RV 1.113.16)) utthaaya namo mitrasya varuNasya cakSase maho devaaya tad RtaM saparyata / duuredRze devajaataaya ketave divas putraaya suuryaaya zaMsata // (RV 10.37.1)) ity aadityam upasthaaya yathaasukham ata uurdhvam /17/ sutraamaaNaM pRthiviiM dyaam anehasaM suzarmaaNam aditiM supraNiitim / daiviiM naavaM svaritraaM anaagasam asravantiiM aaruhemaa svastaye // (RV 10.63.10)) iti zayyaam aarohet /18/ aagrahaayaNiikarma vidhi. KathGS 60.1-8. aagrahaayaNyaam etaany eva catvaari haviiMSy aasaadayed yaani zraavaNyaaM yavamayas tv apuupaH /1/ evaa vandasva (varuNaM bRhantaM namasyaa dhiiram amRtasya gopaam / sa naz zarma trivaruuthaM viyaMsat paataM no dyaavaapRthivii upasthe // (KS 17.19 [263,19-20])) ity apuupasya juhoti /2/ upa te gaa (ivaakaraM vRNiiSva duhitar divaH / raatri stomaM na jigyuSii // (KS 13.16 [199,10-11])) iti sthaaliipaakasya /3/ uktaM dhaanaasaktuunaam /4/ ava te heDo (varuNa namobhir ava yajnebhir iimahe havirbhiH / kSayann asmabhyam asura praceto raajann enaaMsi zizrathaH kRtaani // ud uttamaM varuNa paazam asmad avaadhamaM vi madhyamaM zrathaaya / athaa vayam aaditya vrate tanaanaagaso aditaye syaama // tat tvaa yaami brahmaNaa vandamaanas tad aazaaste yajamaano havirbhiH / aheDamaano varuNeha bodhy uruzaMsa maa na aayuH pramoSiiH // (KS 40.11 [146,5-8, 11-12])) iti vaaruNiibhir abhijuhuyaan nityaabhiz ca tvaam agne vRSabhaM cekitaanaM (punaryuvaanaM janayann upaagaam / asthuuri Nau gaarhapatyaani santu tigmena nau brahmaNaa saMzizaadhi // saMvatsarasya pratimaaM ye tvaa raatry upaasate / teSaam aayuSmatiiM prajaaM raayaspoSeNa saMsRja // (KS 40.2 [136,1-4])) iti ca /5/ (to be continued) aagrahaayaNiikarma vidhi. KathGS 60.1-8. (continued from above) udagdazam aastaraNam aastiirya zirasta udakaM nidhaaya vriihiyavaan opyaapohiSThiiyaabhiH zayyaam abhyukSya traataaram indram (avitaaram indraM have have suhavaM zuuram indram / havayaami zakraM purupuutam indraM svasti no maghavaa dhaatv indraH // (KS 17.18 [263,2-3])) zamiizaakhayaa zayyaaM nirmaarSTi /6/ aindraagnaM varma bahulaM yad ugraM vizve devaa naati vidhyanti zuuraaH / tan nas traayataaM tanvas sarvato mahad aayuSmanto jaraam upagacchema jiivaaH // (KS 38.14 [117,3-4])) ity ahataM vaasaH paridhaaya syonaa pRthivi bhavaanRkSaa nivezanii / yacchaa naz zarma saprathaaH // (KS 38.13 [116,18-19])) iti dakSiNena paarzveNa saMvizati jyotiSmatii (pratimuncate nabha uSaa devii suuryasya vratena / vipazyanti pazavo jaayamaanaa naanaaruupaa maatur asyaa upasthe // (KS 39.10 [126,13-14])) ity antena /7/ abhyukSaNaadisaMvezanaantam evaM dvir uttaram /8/ caitryaam udrohaNam uparizayyaa naatra sthaaliipaako na zaakhayaa nimaarSTi /9/ aagrahaayaNiikarma vidhi. GobhGS 3.9. aagrahaayaNyaaM baliharaNam /1/ tat zraavaNenaiva vyaakhyaatam /2/ namaH pRthivyaa ity etaM mantraM na japati /2/ atha puurvaahNa eva praataraahutiM hutvaa darbhaan zamiiM viiraNaaM phalavatiim apaamaargaM ziriiSam etaany aahaarayitvaa tuuSNiim akSatasaktuunaam agnau kRtvaa braahmaNaan svasti vaacyaitaiH saMbhaaraiH pradakSiNam agnyaagaaraat prabhRti dhuumaM zaatayan gRhaan anupariiyaat /4/ utsRjet kRtaarthaan saMbhaaraan /5/ jaatazilaasu maNikaM pratiSThaapayati vaastoSpate (dhruvaa sthuuNaaMsatraM somyaanaam / drapso bhettaa puraaM zazvatiinaam indro muniinaaM sakhaa (RV 8.17.14)) ity anena dvikena sarcena /6/ dvaav udakumbhau maNika aasincet sam anyaa yanty (upa yanty anyaaH samaanam uurvaM nadyaH pRNanti / tam u zuciM zucayo diidivaaMsam apaaM napaataM pari tasthur aapaH (RV 2.35.3)) ity etayarcaa /7/ pradoSe paayasaz caruH /8/ tasya juhuyaat prathamaa ha vyuvaasa saa (dhenur yame / saa naH payasvatii duhaa uttaraam uttaraam samaam // (mantrabraahmaNa 2.2.1)) iti /9/ sthaaliipaakaavRtaanyat ?10/ (to be continued) aagrahaayaNiikarma vidhi. GobhGS 3.9. (continued from above) pazcaad agner barhiSi nyancau paaNii pratiSThaapya prati kSatre (prati tiSThaami raaSTre praty azveSu prati tiSThaami goSu / prati praaNe prati tiSThaammi puSTau praty angeSu prati tiSThaamy aatmani // prati dyaavaapRthivyoH prati tiSThaami yajne // (mantrabraahmaNa 2.2.2-3)) ity etaa vyaahRtiir japati /11/ pazcaad agneH svastaram aastaarayed udagagrais tRNair udakpravaNam /12/ tasminn ahataany aastaraNaany aastirya dakSiaNato gRhapatir upavizati /13/ anantaraa avare yathaajyeSTham /14/ anantaraaz ca bhaaryaaH sajaataaH /15/ samupaviSTeSu gRhapatiH svastare nyancau paaNii pratiSThaapya syonaa pRthivi no bhava(anRkSaraa nivezanii / yacchaa naH zarma sapratho devaan(read daivaan) maa bhayaad (mantrabraahmaNa 2.2.4)) ity etaam RcaM japati /16/ samaaptaayaaM saMvizanti dakSiNaiH paarzvaiH /17/ evaM trir abhyaatmam aavRtya /18/ svastyayanaani prayujya yathaajnaanam /19/ ariSTaM saamasaMyogam eke /20/ apa upaspRzya yathaartham /21/ aagrahaayaNiikarma vidhi. BharGS 2.2 [32,5-17] tata aagrahaayaNyaaM paurNamaasyaam evam evaitat karma kriyate / yad anyad dhaanaapraazanaat pariSecanaad iti sarvaM tat kriyate / aagneyena sthaaliipaakena parvasu yajate / tasya purastaat sviSTakRta etaa aahutiir juhotiiDaayaaH padaM ghRtavac caraacaraM jaatavedo havir idaM juSasva / ye graamyaaH pazavo vizvaruupaas teSaaM saptaanaam iha rantir astu puSTyai svaahaa // yaaM devaaH pratinandanti raatriM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // paurNamaasii puurayanty aayaaty aparaaparam / ardhamaasaan vibhajantii saa naH puurNaabhirakSatu svaahaa // zivaa pazubhyo daarebhyaH zivaa naktaM zivaa divaa / saMvatsaraM kalpayantii saa naH kaamadughaa bhavat svaahaa // (to be continued) aagrahaayaNiikarma vidhi. BharGS 2.2 [32,5-17] (continued from above) puurNaa pazcaat (uta puurNaa purastaad un madhyataH paurNamaasii jigaaya / tasyaaM devaa adhi saMvasanta uttame naaka iha maadayantaam // (TS 3.5.1.a)) tvam agne ayaasi (ayaasn manasaa hitaH / ayaasan havyam uuhiSe / ayaa no dhehi zeSajam // (TB 2.4.1.9)) prajaapata (?) iti tisras / sauviSTakRtaM juhoty agnaye sviSTakRte svaaheti // (Then follows the hemantapratyavarohaNa in BharGS 2.2 [32,17-33,5].) aagrahaayaNiikarma vidhi. ApGS 7.19.3-5, 8-12. maargaziirSyaaM paurNamaasyaam astamite sthaaliipaakaH /3/ ahaarSam iti balimantrasya saMnaamaH /4/ atrainam utsRjati /5/ ... hemantapratyavarohaNam /8/ uttareNa yajuSaa (mantrapaaTha 2.18.2 pratyavaruuDho no hemantaH /2/) pratyavaruhyottarair (mantrapaaTha 2.18.3-7: prati kSatre prati tiSThaami raaSTre /3/ praty azveSu prati tiSThaami goSu /4/ prati prajaayaaM prati tiSThaami bhavye /5/ iha dhRtir iha vidhRtir iha rantir iha ramatiH /6,7/ dakSiNaiH paarzvair navasvastare saMvizanti /9/ dakSiNataH pitottaraa maataivam avaziSTaanaaM jyeSTho jyeSTo 'nantaraH /10/ saMhaayottaraabhyaaM (mantrapaaTha 2.18.8-9: syonaa pRthivi bhavaanRkSaa nivezanii / yacchaa naz zarma saprathaaH /8/ baD itthaa parvataanaaM khidraM bibharSi pRthivi / pra yaa bhuumi pravatvati mahnaa jinoSi mahini /9/) pRthiviim abhimRzanti /11/ evaM saMvezanaadi triH /12/ aagrahaayaNiikarma vidhi. HirGS 2.7. aagrahaayaNiiM vyaakhyaasyaamaH /1/ maargaziirSyaaM paurNamaasyaam agnim upasamaadhaaya saMparistiirya payasi sthaaliipaakaM zrapayitvaabhighaaryodvaasya vyaahRtiparyantaM kRtvaa juhoti / iDaayai sRptaM ghRtavac caraacaraM jaatavedo havir idaM juSasva / ye graamyaaH pazavo vizvaruupaas teSaaM saptaanaam iha rantir astu puSTiH svaahaa / yaaM janaaH pratinandanti raatriM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // zivaa pazubhyo daarebhyaH zivaa naktaM zivaa divaa / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // paurNamaasii puurayanty aayanty aparaaparaan / maasaardhamaasaan vibhajantii saa naH puurNaabhirakSatu svaaheti /2/ atha sauviSTakRtiiM juhoti sviSTam agne abhi tat pRNaahi vizvaa deva pRtanaa abhiSya / uruM naH panthaaM pradizan vibhaahi jyotiSmad dhehy ajaraM na aayur iti /3/ tataH paaNii prakSaalya bhuumim aalabhate / prati kSatre pratitiSThaami raaSTre praty azveSu pratitiSThaami goSu / praty angeSu pratitiSThaamy aatman prati praaNeSu pratitiSThaami puSTe(>puSTau?) / prati dyaavaapRthivyoH pratitiSThaami yajne / trayaa devaa ekaadaza trayastriMzaaH suraadhasaH / bRhaspatipurohitaa devasya savituH save / devaa devair avantu meti /4/ (to be continued) aagrahaayaNiikarma vidhi. HirGS 2.7. (continued from above) teSaaM dakSiNaa gRhapatir upavizaty uttaraa uttare prajotpattyaanupuurvyeNa teSaaM ye mantravidas te mantraan japanti /5/ syonaa pRthivi bhavaanRkSaraa nivezanii / yacchaa naH zarma saprathaaH (TA 10.1.10) // baD itthaa parvataanaaM (khidraM bibharSi pRthivi / pra yaa bhuumi pravatvati mahnaa jinoSi mahini // stomaasas tvaa vicaariNi prati STobhanty aktubhiH / pra yaa vaajaM na heSantaM perum asyasy arjuni) iti dvaabhyaaM (TS 2.2.12.l-m) dakSiNaiH paarzvaiH saMvizanti /6/ ud aayuSaa (svaayuSod oSadhiinaaM rasenot parjanyasya zuSmeNod asthaam amRtaaM anu) ity (TS 1.2.8.a) uttiSThanti /7/ ud asthaamaamRtaa aabhuumety utthaaya japanti /8/ evaM raatres triH saMjihate /9/ braahmaNaan annena pariviSya puNyaahaM svastyayanam Rddhim iti vaacayitvaathaitaaM raatriM vasanti /10/ aagrahaayaNiikarma vidhi. ParGS 3.2. maargaziirSyaaM paurNamaasyaam aagrahaayaNiikarma /1/ sthaaliipaakaM zrapayitvaa zravaNavad aajyaahutii hutvaaparaa juhoti / yaaM janaaH pratinandanti raatriiM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa / saMvatsarasya pratimaa yaa taaM raatriim upaasmahe / prajaaM suviiryaaM kRtvaa diirgham aayur vyaznavai svaahaa / saMvatsaraaya parivatsaraayedaavatsaraayedvatsaraaya vatsaraaya kRNute bRhan namaH / teSaaM vayaM sumatau yajniyaanaaM jyogjiitaa ahataaH syaama svaahaa / griiSmo hemanta uta no vasantaH zivaa varSaa abhayaa zaran naH / teSaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye vasema svaaheti /2/ sthaaliipaakasya juhoti / somaaya mRgazirase maargaziirSyai paurNamaasyai hemantaaya ceti /3/ praazanaante saktuzeSaM zuurpe nyupyopaniSkramaNaprabhRty aamaarjanaat /4/ maarjanaanta utsRSTo balir ity aaha /5/ (to be continued) aagrahaayaNiikarma vidhi. ParGS 3.2. (continued from above) pazcaad agneH srastaram aastiiryaahataM ca vaasa aaplutaa ahatavaasasaH pratyavarohanti dakSiNataH svaamii jaayottaraa yathaakiniSTham uttarataH /6/ dakSiNato brahmaaNam upavezyottarata udapaatraM zamiizaakhaasiitaaloSTaazmano nidhaayaagnim iikSamaaNo japati / ayam agnir viiratamo 'yaM bhgavattamaH sahasrasaatamaH / suviiryo 'yaM zraiSThye dadhaatu naav iti /7/ pazcaad agneH praancam anjaliM karoti /8/ daiviiM naavaM (svaritraam anaagasam asravantiim aaruhemaa svastaye // sunaavam aaruheyam asravantiim anaagasam / zataaritraaM svastaye // aa no mitraavaruNaa ghRtair gavyuutim ukSatam / madhvaa rajaaMsi sukratuu //) iti tisRbhiH (VS 21.6cd-8) srastaram aarohanti /9/ brahmaaNam aamantrayate brahman pratyavarohaameti /10/ brahmaanujnaataaH pratyavarohanti aayuH kiirtiM yazo balam annaadyaM prajaam iti /11/ upetaa japanti / suhemantaH suvasantaH sugriiSmaH pratidhiiyataan naH / zivaa no vaSaaH santu zaradaH santu naH zivaa iti /12/ syonaa pRthivi no bhaveti dakSiNapaarzvaiH praakziraH saMvizanti /13/ upod u tiSThanti ud aayuSaa svaayuSot parjanyasya vRSTyaa pRthivyaaH saptadhaamabhir iti /14/ evaM dvir aparaM brahmaanujnaataaH /15/ adhaH zayiiraMz caturo maasaan yatheSTaM vaa /16/ aagrayaNa see eating new grains. aagrayaNa see navapraazana. aagrayaNa see navayajna (for those described in some gRhyasuutras, the gRhyapariziStas and later texts). aagrayaNa see vanaspatihoma. aagrayaNa bibl. B. Lindner, 1888, "Das indische Ernteopfer," Festgruss fuer Boehtlingk, pp. 79-81. aagrayaNa bibl. Kane 2: 827-829. aagrayaNa bibl. J.C. Heesterman, 1957, raajasuuya, pp. 23-26: Offering of the first fruits (aagrayaNa iSTi). aagrayaNa bibl. Ram Gopal, 1959, India of Vedic Kalpasuutras, p. 427-429. aagrayaNa bibl. Klaus Mylius, 1974, in Asien in Vergangenheit und Gegenwart = Beitraege der Asienwissenschafter der DDRzum XXIX. Internationalen Orientalistenkongress 1973 zu Paris (Berlin), pp. 433-442 (= Ausgewaehlte Aufsaetze, pp. 132-140). aagrayaNa bibl. J. Gonda, 1980, Vedic Ritual, pp. 431-432. aagrayaNa txt. KS 12.7 [169,4-170,2] (braahmaNa). (kaamyeSTi) (c) aagrayaNa txt. KS 13.15 [197,20-198,17] (mantra). (vaajapeya) aagrayaNa txt. KS 15.1 [210,8-10] (havis and dakSiNaa). (raajasuuya) aagrayaNa txt. MS 2.6.2 [64,14-16] (havis and dakSiNaa). (raajasuuya) aagrayaNa txt. MS 4.3.2 [41,1-21] (braahmaNa). (raajasuuya) aagrayaNa txt. TS 1.8.1.2 (havis and dakSiNaa). (raajasuuya) aagrayaNa txt. TS 5.7.2.3-5 (d-j) (mantra). (agnicayana) aagrayaNa txt. TS 5.7.2.5 (braahmaNa). (agnicayana) (c) aagrayaNa txt. TB 1.6.1.9-11 (braahmaNa). (raajasuuya) (c) aagrayaNa txt. TB 2.4.8 (mantra). (various upahomas) aagrayaNa txt. KB 4.12-14. (special sacrifices) (c) aagrayaNa txt. ZB 2.4.3.1-14. (c) aagrayaNa txt. ZB 5.2.3.9. (raajasuuya) aagrayaNa txt. GB 2.1.17. (c) aagrayaNa txt. AzvZS 2.9.1-14. (c) (v) aagrayaNa txt. ZankhZS 3.12.1-17. (c) (v) aagrayaNa txt. ManZS 1.6.4.1-28. (c) (v) aagrayaNa txt. ManZS 8.8-9. (c) (v) aagrayaNa txt. VarZS 1.5.5.1-9. (c) (v) aagrayaNa txt. BaudhZS 3.12 [82,4-83,11]. (c) (v) aagrayaNa txt. BaudhZS 20.22 [48,5-49,7] (dvaidhasuutra) aagrayaNa txt. BaudhZS 28.5 [352,11-353,9] (praayazcittasuutra). (c) (v) aagrayaNa txt. BharZS 6.15-18. (c) (v) aagrayaNa txt. ApZS 6.29.2-31.14. (c) (v) aagrayaNa txt. HirZS 3.8 [387,8-391,6]. (c) (v) aagrayaNa txt. VaikhZS 8.1-2. (c) (v) aagrayaNa txt. KatyZS 4.6.1-18. (c) (v) aagrayaNa txt. KauzS 22.10-16 (a rite of annakaama?). (c) (v) aagrayaNa txt. KauzS 74.13-23. (c) (v) aagrayaNa txt. ZankhGS 3.8.1-7. (c) (v) aagrayaNa txt. AzvGS 2.2.4-5 (aagrayaNasthaaliipaaka). (c) (v) aagrayaNa txt. KausGS 3.5.1 anaahitaagnir navaM praaziSyan ... . aagrayaNa txt. GobhGS 3.8.9-21 (navayajna). (c) (v) aagrayaNa txt. KhadGS 3.3.6-15 (navayajna). aagrayaNa txt. JaimGS 1.24 [24,16-25,5] (navayajna) ([24,16] navena yakSyamaaNaH). (c) (v) aagrayaNa txt. KathGS 53.3-4. (v) aagrayaNa txt. ManGS 2.3.9-14. (c) (v) aagrayaNa txt. VarGP 1.32-37. (c) (v) aagrayaNa txt. BharGS 3.3 [70,10-15]. (c) (v) aagrayaNa txt. ApGS 7.19.6-7. aagrayaNa txt. VaikhGS 4.2 [55,6-15]. (c) (v) aagrayaNa its praayazcitta. txt. VaikhGS 6.19 [102,7-11]. aagrayaNa txt. AgnGS 1.7.4 [44,5-16]. aagrayaNa txt. ParGS 3.1.1-7. Comm. [314,16-17] na caitad aagrayaNazabdavaacyam ataH paurNamaasyaam amaavaasyaayaam iti niyamo na bhavati / aucityaac charadvasantau tu bhavataH / (c) (v) aagrayaNa txt. BodhGPbhS 2.1.1-9 (aagrayaNasthaaliipaaka). aagrayaNa txt. and vidhi. gRhyasaMgrahapariziSTa 2.78-79 ikSavaH sarvakhaalvaaz ca kodravaa varaTaiH saha / akRgaatrayaNe bhakSyaa yeSaaM noktaa havirguNaaH /78/ navayajne 'dhikaarasthaaH zyaamaakaa vriihayo yavaaH / naazniiyaan na ca hutvaivam anyeSv aniyamaH smRtaH /79/ aagrayaNa txt. and vidhi. karmapradiipa 3.6.18 aniSTvaa navayajnena navaannaM yo 'tyakaamataH / vaizvaanaraz carus tasya praayazcittaM vidhiiyate // quoted by bhaTTanaaraayaNa on GobhGS 3.8.8. aagrayaNa txt. and vidhi. karmapradiipa 3.7.9 zaradvasantayoH ke cin navayajnaM pracakSate / dhaanyapaakavazaad anye zyaamaako vaniH smRtaH // quoted by bhaTTanaaraayaNa on GobhGS 3.8.21. aagrayaNa txt. and vidhi. arthazaastra 2.24.30 praziirNaM ca puSpaphalaM devakaaryaarthaM vriihiyavam aagrayaNaarthaM zrotriyaas tapasvinaz caahareyuH, raazimuulam unchavRttayaH /30/ aagrayaNa contents. KS 12.7 [169,4-170,2]: [169,4-7] a mythical explanation why the aagraayaNa is aagnendra, [169,7-8] dvaadazakapaala, [169,8-9] saamidheniis is seventeen, [169,9-12] payasi caru to vizve devaaH, [169,12-14] ekakapaala to dyaavaapRthivii, [169,14-17] caru of any wild grain to soma, [169,17-18] prathamaja vatsa is dakSiNaa, [169,18-20] the aagraayaNa is performed in the raajasuuya, [169,20-22] without performing the aagrayaNa/aagraayaNa one should not eat new harvest, [169,22-170,2] nirvacana of aagraayaNa. aagrayaNa contents. TS 5.7.2.5: (1) aajyaahutis with mantras in which the year, seasons, months are worshipped (cf. ManZS 1.6.4.21), (2) mantra for the eating of the yajamaanabhaaga beginning with 'bhadraan naH'. aagrayaNa contents. TB 1.6.1.9-11: 9 the reason why the aagrayaNa is performed, 10 aindraagna dvaadazakapaala, vaizvadeva caru, 11 dakSiNaa, 11 caru of zyaamaaka to soma, dakSiNaa, caru to sarasvatii and caru to sarasvat, dakSiNaa, the whole number of oblations is eight. aagrayaNa contents. KB 4.12-14: 12 [17,3] the title, 12 [17,3] an annaadyakaama performs it, 12 [17,3-9] aagrayaNa of zyaamaakas ([17,3-4] in the varSaa, [17,4-5] either after the new moon sacrifice or before the full moon sacrifice, [17,6-7] in the puurvapakSa on the day of a desired nakSatra, [17,7] seventeen saamidheniis, [17,7] sadvantaav aajyabhaagau, [17,7] saMyaajye are in viraaj, [17,8-9] caru to soma, [17,9] madhuparka is dakSiNaa. aagrayaNa contents. KB 4.12-14: 13 [17,10-12] aagrayaNa of veNuyavas ([17,10] in vasanta, when they ripen, [17,10-11] it is performed as the aagrayaNa of zyaamaakas, [17,11-12] or performed as iSTi either to agni or to varuNa or to prajaapati. aagrayaNa contents. KB 4.12-14: 14 [17,13-18] aagrayaNa of vriihis or yavas ([17,13] when they ripen, [17,14-15] dvaadazakapaala to indra and agni, [17,15-16] caru to vizve devaaH, [17,16-18] ekakapaala to dyaavaapRthivii, [17,18-19] the reaseon why these deities are worshippe, [17,19] dakSiNaa, [17,19-18,3] other ways to perform the aagrayaNa, [18,3-4] theses three oblations are fixed. aagrayaNa contents. ZB 2.4.3.1-: 1 the reason why the aagrayaNeSTi is to be performed, 2-4 mythological settings, 5 dvaadazakapaala to indra and agni, 6 caru to vizve devaaH, 7 the opinion that old grains are used to cook the caru to vizve devaaH is denied, 8 ekakapaala to dyaavaapRthivii, 9-10 the ekakapaala is offered entirely; there is no portion to agni sviSTakRt; if it turns upside down, the praayazcitta is the offering of aajya, 11-12 effects: by performing it he makes oSadhis which both humans and animals eat eatable, 13a dakSiNaa, 13b after the new moon sacrifice or the full moon sacrifice, 13c-14a caatuSpraazya odana is cooked and given to brahmins, when he has not performed the darzapuurNamaasas, 14b the agnihotra is not to be performed as aagrayaNa. aagrayaNa contents. GB 2.1.17 [154,3-155,6]: [154,3-6] (puroDaaza) to agni and indra, [154,6-10] payasi (caru) to vizve devaaH, [154,10-14] (ekakapaala) to dyaavaapRthivii, of zyaamaaka, (caru) to soma, GB 2.1.17 [155,2-5] the aagrayaNa is inserted between the purastaaddhama and the saMsthitahoma, [155,5-6] dakSiNaa. aagrayaNa contents. AzvZS 2.9.1-14: 1 aagrayaNa of vriihis, zyaamaakas and yavas, 2 one should not eat grain without performing the agnihotra (with oblations made of the first-fruits), 3-4a when he is satisfied with the rain, he should perform the aagrayaNa, 4b the agnihotra is performed with the milk of a cow which was feeded with the first-fruits, 5-7 the aagrayaNa of yavas is not performed, it is the iSTi of the king, according to others it belong to all, 8-11 zyaamaakeSTi (8 of zyaamaakas, caru to soma, 9 he recites the japa of the usual avaantareDaa, puts it on the left hand and touches it with the right hand, 10 after he eats it he touches his navel), 11 two mantras given in suutra 10 are to be recited whenever he eats first fruits, 12-14 of vriihis and yavas (12 dhaayye in the aagrayaNa of vriihis or of yavas are in viraaj meter, 13 deities, 14 yaajyaanuvaakyaas of agni and indra, vizve devaaH and dyaavaapRthivii). aagrayaNa vidhi. AzvZS 2.9.1-14 aagrayaNaM vriihizyaamaakayavaanaam /1/ sasyaM naazniiyaad agnihotram ahutvaa /2/ yadaa varSasya tRptaH syaad athaagrayaNena yajeta /3/ api hi devaa aahus tRpto nuunaM varSasyaagrayaNena hi yajata iti agnihotriiM vainaan aadayitvaa tasyaaH payasaa juhuyaat /4/ api vaakriyaa yaveSu /5/ iSTis tu raajnaH /6/ sarveSaaM caike /7/ zyaamaakeSTyaaM saumyaz caruH /8/ soma yaas te mayobhuvo (RV 1.91.9a) yaa te dhaamaani divi yaa pRthivyaam (RV 1.91.4a) ity avaantareDaayaa nityaM japam uktvaa savye paaNau kRtvetareNaabhimRzet prajaapataye tvaa grahaM gRhNaami mahyaM zriye mahyaM yazase mahyam annaadyaaya /9/ bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aavizeha zaM no bhava dvipade zaM zatuSpada iti praazyaacamya naabhim aalabhetaamo 'si praaNa tad RtaM braviimy amaasi sarvaan asi praviSTaH / sa me jaraaM rogam apanudya zariiraad amaa ma edhi maa mRdhaa ma indreti /10/ etena bhakSiNo bhakSaan sarvatra navabhojane /11/ atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ aadyaa(>aa ghaa Mylius's tr. note hereon) ye agnim indhate (RV 8.45.1a) sukarmaaNaH suruco devayanto (RV 4.2.17a) vizve devaasa aa gata (RV 2.41.13a = RV 6.52.7a) ye ke ca jmaa mahino ahimaayaa (RV 6.52.15a) mahii dyauH pRthivii ca naH (RV 1.22.13a) pra puurvaje pitaraa navyasiibhir (RV 7.53.2a) iti /14/ aagrayaNa contents. ZankhZS 3.12.1-17: 1 the iSTi of zyaamaakas is dedicated to soma, 2 the iSTi of veNuyavas is also dedicated to soma, 3 of vriihis and yavas it is dedicated to indra and agni or agni and indra and vizve devaaH and dyaavaapRthivii, 4 two verses of the aajyabhaaga are sadvat, 5 puronuvaakyaa and yaajyaa of soma, 6 dakSiNaa of the aagrayaNa of zyaamaakas and veNuyavas, 7 puronuvaakyaa and yaajyaa of indra and agni, 8 puronuvaakyaa and yaajyaa of agni and indra, 9 puronuvaakyaa and yaajyaa of dyaavaapRthivii, 10 verses to the vizve devaaH and dyaavaapRthivii are whispered, 11 verses to agni sviSTakRt are in viraaj, 12 dakSiNaa of the aagrayaNa of vriihis and yavas, 13 the aagrayaNa of vriihis and yavas are performed as samaanatantra with the new moon sacrifice or the full moon sacrifice, 14 the the new moon sacrifice or the full moon sacrifice is performed with the first fruits, 15 the evening and the morning agnihotras are performed with yavaaguu of first fruits, 16 the evening and the morning agnihotras are performed by using the milk of a cow which was feed with the first-fruits, 17 the sthaaliipaaka of the first-fruits is cooked and offered. aagrayaNa vidhi. ZankhZS 3.12.1-17 saumii zyaamaakeSTiH /1/ vaiNuyavii ca /2/ aindraagna aagnendro vaa vaizvadevo dyaavaapRthiviiyaz ca vriihiyavaanaam /3/ sadvadaajyabhaage /4/ imaM yajnaM (RV 1.91.10) yaa te dhaamaani diviiti (RV 1.91.4) /5/ saumyasya madhuparko dakSiNaa /6/ iyaM vaam asya (RV 7.94.1) zuciM nu (RV 7,93.1) /7/ aa ghaa ye (RV 8.45.1) sukarmaaNaH surucaH (RV 4.2.17) /8/ mahii dyaur (RV 1.22.13) urvii pRthvii (RV 10.185.7) /9/ vaizvadevadyaavaapRthiviiyau copaaMzu /10/ viraajau sviSTakRtaH /11/ vatsaH prathamajo dakSiNaa /12/ samaanatantraa vaa darzapuurNamaasaabhyaam /13/ darzapuurNamaasau vaa navaanaam /14/ agnihotraM vaa yavaagvaa saayaM praataH /15/ agnihotriiM vaa navaan aadayitvaa tasyai dugdhena saayaM praatar agnihotraM juhuyaat /16/ gaarhapatye vaa sthaaliipaakaM zrapayitvaagrayaNadevataabhyaH sviSTakRccaturhiibhyaH svaahaakaareNaahavaniiye juhuyaat /17/ aagrayaNa contents. ManZS 1.6.4.1-28: 1 the time of the performance, 2 purpose, 3-5 nirvapaNa, 6-8 naanaabiijaanaaM dharma, 10-14 upadhaana and adhizrayaNa, 15 zrapaNa, 16-20 special procedure of the ekakapaala, 21 six aajyaahutis before the sviSTakRt, 22 ekakapaala, 23-26 mantras recited by the yajamaana when he eats the iDaa of different kinds of grain, 27-28 dakSiNaa. aagrayaNa vidhi. ManZS 1.6.4.1-28 (1-15) parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /1/ agrapaakasyeSTvaa navasyaazniiyaat /2/ siddham aa nirvapaNaat /3/ aagnendraan nirvapati vaizvadevaan dyaavaapRthiviiyaan /4/ zaradi somaaya zyaamaakaanaam anyasyaaM paatryaam /5/ naanaabiijaanaaM dharma vidhaasyaamo vaSaTkaarapradaanaanaaM caikakapaalaanaaM ca /6/ pRthag abhimarjanaM naanaabiijaanaam /7/ mukhyeSu haviSkRtam aahvayati /8/ aavapanaprabhRti phaliikaraNaantam ekaikasya niSpavaNaantaM yavaanaam /9/ siddham opadhaanaat /10/ aagnendraaya dvaadazakapaalaany upadadhaaty ekaM dyaavaapRthiviiyaaya /11/ siddham aadhizrayaNaat /12/ aagnendram adhizritya vaizvadevaM carum adhizrayati /13/ pavitraantarhite paya aaniiya taNDulaan opyaanguSThaparvamaatraM kuutiipalaazamaatraM vaa dyaavaapRthiviiyam adhizritya saumyaM carum adhizrayati /14/ pavitraantarhite 'pa aaniiya taNDulaan opya mekSaNena pradakSiNaM caruu zrapayati /15/ aagrayaNa vidhi. ManZS 1.6.4.1-28 (16-20) siddham odvaasanaat /16/ ekakapaalam anyasyaaM paatryaam alaMkurvann abhipuurayati /17/ pracaraNavelaayaaM barhiSi saadayitvopastiiryaikakapaalaM sakRt sarvam avadyati /18/ aazayasyaanvaasicya dvir abhighaaryopaaMzv ekakapaalena pracarya vaSaTkRte madhye paaNinaa juhoty RjuM pratiSThitam aazayenaabhijuhoti /19/ yadi paryaavarteta braahmaNavyaakhyaatam /20/ aagrayaNa vidhi. ManZS 1.6.4.1-28 (21-22) praak sviSTakRtaH SaD aajyaahutiir juhoti zataayudhaaya zataviiryaaya zatotaye 'bhimaatiSaahe / zataM yo naH zarado nayad indro vizvasya duritasya paaram // ime catvaaro rajaso vimaane 'ntaraa dyaavaapRthivii viyantu panthaanaH / teSaam ajyaanaM yatamo na aavahaat tasmai no devaaH paridatta vizve // vasanto griiSmo madhumanti varSaa zarad dhemantaH suvite dadhaatu / teSaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhayaaH syaama // saMvatsaraaya parivatsaraayedaavatsaraayaanuvatsaraayodvatsaraaya kRNutaa bRhan namaH / teSaaM vayaM sumatau yajniyaanaaM jyogjiivaa ahataaH syaama // iyaM svastiH saMvatsariiyaa parivatsariiyedaavatsariiyaanuvatsariiyodvatsariiyaa / saa naH pipartv ahRNiiyamaanainaahnedam ahar aziiya // aa naH prajaaM janayatu prajaapatir iti SaSThii /21/ ekakapaalaazayasya sviSTakRte samavadyatiiDaayai ca /22/ aagrayaNa vidhi. ManZS 1.6.4.1-28 (23) yajamaana iDaayaaH praaznaati /23/ etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acarkRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanavaH // iti yavaanaam /24/ bhadraan naH zreyaH samanaiSTa devaas tvayaavasena samaziimahi tvaa / sa no mayobhuuH pitur aaviveza zivas tokaaya tanvo na edhi // iti vriihiiNaam /25/ agniH praaznaatu prathamaH sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // iti zyaamaakaanaaM vasante veNuyavaanaam /26/ vatsaH prathamajo dakSiNaa /27/ bubhukSan zyaamaakeneSTvaa babhruM pingalaM vatsataraM dadyaad vasanaM ca /28/ aagrayaNa contents. ManZS 8.8-10: 8.1-3 the aagrayaNa of the agnihotrin or one who performs only the agnihotra, not soma sacrifices and other vedic rituals, 9.1-4 aagrayaNa of veNuyava. aagrayaNa vidhi. ManZS 8.8-9 (8.1-3) agnihotraaNy agnihotreNaiva yajeta na somair na haviryajnaiH /1/ tasyaagraayaNaM / gaarhapatya odanaM zrapayitvaagraayaNadevataabhyo hutvaa praazniiyaad api vaa naveSu gaam utsRjya tasyaaH payasaagnihotraM juhuyaat /2/ saa dakSiNaa vatso vaa prathamajaH /3/ aagrayaNa vidhi. ManZS 8.8-9 (9.1-4) vasante veNuyavaanaaM saumyaM caruM nirvapet /1/ graamyaa vaa anyaa oSadhaya aaraNyaa anyaaH /2/ yady oSadhayo na pacyerann api vaa naveSu gaam utsRjya tasyaaH payasaagnihotraM juhuyaat /3/ saa dakSiNaa vatso vaa prathamajaH /4/ aagrayaNa contents. VarZS 1.5.5.1-9: 1-2 of zyaamaakas (1 aSTaakapaala of old vriihis to agni, caru to soma of zyaamaakas, 2. dakSiNaa), 3- of vriihis and yavas (3 of vriihis and yavas, 4 without performing the aagraayaNa he should not eat new harvest, 5 ekaadazakapaala to indra and agni or to agni and indra, 6a payasi caru to vizve devaaH and caru to zyaamaakas only at the aagraayaNa of vriihis, 6b caru to zyaamaakas to vizve devaaH is not offered at the aagraayaNa of yavas, 6c ekakapaala to dyaavaapRthivii, 7 six ajyaani offerings, 8 he eats iDaa, 9 dakSiNaa. aagrayaNa vidhi. VarZS 1.5.5.1-9 (1-6) zyaamaakaan bubhukSamaaNaH puraaNaanaaM vriihiinaam aagneyam aSTaakapaalaM nirvapet saumyaM ca zyaamaakaM carum /1/ babhruH pizango dakSiNaa vasanaM vaa /2/ vriihiiNaam agrapaakasya yajate yavaanaaM ca /3/ naaniSTvaagraayaNena navasyaazniita /4/ aindraagnam ekaadazakapaalaM nirvaped aagnendraM vaa /5/ vaizvadevaH payasi caruH zyaamaakaz caruH / na yavaagraayaNe / dyaavaapRthiviiya ekakapaala iti haviiMSi /6/ aagrayaNa vidhi. VarZS 1.5.5.1-9 (7) purastaat sviSTakRto 'jyaaniir juhoti --- zataayudhaaya zataviiryaaya zatotaye 'bhimaatiSaahe / zataM yo naH zarado 'nayad indro [vizvasya] duritasya paaraM svaahaa // ye catvaaraH pathayo devayaanaa antaraa dyaavaapRthivii viyanti / teSaam ajyaaniiM yatamo na aavahat tasmai no devaaH paridatta sarve svaahaa // vasanto griiSmo madhumanti varSaa zarad dhemantaH suvite dadhaata naH / teSaaM vayaM sumatau yajniyaanaaM jyog ajiitaa ahataaH syaama svaahaa // svasti saMvatsaraaya parivatsaraayedaavatsaraayodvatsaraaya kRNutaa bRhan namaH / teSaaM vayaM sumatau yajniyaanaaM nivaata eSaam abhaye syaama svaahaa // iyaM svasti saMvatsariiyaa parivatsariiyedaavatsariiyodvatsariiyaa / saa naH pipartv ahRNiiyamaanenaahedaharamaziiya svaahaa // iti / aa naH prajaaM janayatv iti SaSThii /7/ aagrayaNa vidhi. VarZS 1.5.5.1-9 (8-9) iDaaM bhakSayati -- bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitur aa viveza zivas tokaaya tanvo na edhi // iti vriihiiNaam / agniH praaznaatu prathamaH sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acakRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanavaH // iti yavaanaam /8/ vatsaH prathamajo dakSiNaa vatsaH prathamajo dakSiNaa /9/ aagrayaNa contents. BaudhZS 3.12 [82,4-83,11]: [82,4-14] aagrayaNa of zyaamaakas, ([82,4-5] aagrayaNa of zyaamaakas in varSaa, [82,5-6] caru to soma, [82,6-8] offering with the five ajyaani mantras, [82,8-10] fifteen saamidheniis, five prayaajas, vaartraghna aajyabhaagas, [82,10-11] saMyaajye are in triSTubh, [82,11] dakSiNaa, [82,11-13] he eats the yajamaanabhaaga, [82,13-14] the end of the iSTi.), [82,14-83,6] aagrayaNa of vriihis ([82,14-15] aagrayaNa of vriihis in zarad, [82,15-17] havis and devataas: dvaadazakapaala to indra, agni, caru to the vizve devaaH, ekakapaala to dyaavaapRthivii, [82,17-20] five ajyaanii offerings, [82,20-21] fifteen saamidheniis, five prayaajas, vaartraghna aajyabhaagas, [82,21-83,2] saMyaajye of the main devataas, [83,2-3] dakSiNaa, [83,2-5] he eats the yajamaanabhaaga, [83,5-6] the end), [83,6-11] aagrayaNa of yavas ([83,6] aagrayaNa of yavas in vasanta, [83,6-7] as in the aagrayaNa of vriihi, [83,7-10] he eats the yajamaanabhaaga, [83,10-11] the end. aagrayaNa vidhi. BaudhZS 3.12 [82,4-83,11] ([82,4-14]) varSaasu zyaamaakaanaam aagrayaNaM kariSyan bhavati tasya prajnaata4 upavasatho 'tha praatar hute 'gnihotre pRSThyaaM stiirtvaapaH praNiiya5 saumyaM zyaamaakaM caruM nirvapati haviSkRtaa vaacaM visRjya6 gaarhapatya aajyaM vilaapyotpuuya sruci caturgRhiitaM gRhiitvaahava7niiye 'jyaaniir juhoti zataayudhaaya zataviiryaayeti (TS 5.7.2.d(a)) panca zrapa8yitvaasaadayati tasyaaH pancadaza saamidhenyaH panca prayaajaa9 vaartraghnaav aajyabhaagaav atha haviSa aa pyaayasva (TS 3.2.5.k(a)) saM ta iti (TS 1.3.10.a(a)) triSTubhau10 saMyaajye anvaahaaryam aasaadya vaaso dadaaty atha yajamaanabhaagaM11 praaznaaty agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa12 asmabhyam oSadhiiH kRNotu vizvacarSaNir iti saMtiSThata eSeSTiH13 sapuurNapaatraviSNukramaa visRjate vratam aagrayaNa vidhi. BaudhZS 3.12 [82,4-83,11] ([82,14-83,6]) atha zaradi vriihiiNaam aagra14yaNaM kariSyan bhavati tasya prajnaata upavasatho 'tha praatar hute15 'gnihotre pRSThyaaM stiirtvaapaH praNiiyaindraagnaM dvaadazakapaalaM nirvapati16 vaizvadevaM caruM dyaavaapRthivyam ekakapaalam iti haviSkRtaa vaacaM17 visRjya gaarhapatya aajyaM vilaapyotpuuya sruci caturgRiitaM18 gRhiitvaahavaniiya 'jyaaniir juhoti zataayudaaya zataviiryaayeti19 (TS 5.7.2.d(a)) panca zrapayitvaasaadayati tasyaaH pancadaza saamidhenyaH panca20 prayaajaa vaartraghnaav aajyabhaagaav atha haviSaam indraagnii rocanaa divaH21 (TS 4.2.11.a(a)) znathad vRtram ity (TS 4.2.11.b(a)) aindraagnasya vizve devaa (?) vizve devaa (?) iti vaizvadevasya22 dyaavaa naH pRthivii (TS 4.1.11.r(a)) pra puurvaje pitareti dyaavaapRthivyasya triSTubhau83,1 saMyaajye anvaahaaryam aasaadya prathamajaM vatsaM dadaaty atha yajamaanabhaagaM2 praaznaati bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi3 tvaa / sa no mayobhuuH pito aa vizvasya zaM tokaaya tanuve4 syona iti (TS 5.7.2.h) saMtiSThata eSeSTiH sapuurNapaatraviSNukramaa visRjate5 vratam aagrayaNa vidhi. BaudhZS 3.12 [82,4-83,11] ([83,6-11]) atha vasante yavaanaam aagrayaNaM kariSyan bhavati tasya prajnaata6 upavasathaH samaanaM karma yathaa vriihyaagrayaNasyaitaavad eva naanaatha7 yajamaanabhaagaM praaznaaty etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa8 adhi manaav acarkSuH / indra aasiit siirapatiH zatakratuH kiinaazaa9 aasan marutaH sudaanava iti (TB 2.4.8.7) saMtiSThata eSeSTiH sapuurNapaatraviSNu10kramaa visRjate vratam /12/11 aagrayaNa contents. BaudhZS 28.5 [352,11-353,9]: [352,11-353,5] the other ways to perform it ([352,11] the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits, [352,11-353,1] the agnihotra is performed by using the first-fruits, [353,1-2] the agnihotra is performed by using the milk of a cow which was feed with the first-fruits, [353,2-3] the morning and the evening agnihotras are performed by offering the yavaaguu made of the first-fruits, [353,3-4] the catuHzaraava odana of the first fruits is cooked in the gaarhapatya and it is offered to the deities of the aagrayaNa, [353,4-5] brahmins are feeded with the first-fruits, [353,5-7] an enumeration of plants which can be eaten without performing the aagrayaNa, [353,7-9] general rules about havis. aagrayaNa vidhi. BaudhZS 28.5 [352,11-353,9] navair evaamaavaasyaayaaM paurNamaasyaaM vaa yajeta navair vaagni11hotraM juhuyaad api vaagnihotriiM vaa navaan aadayitvaa tasyaaH353,1 payasaa juhuyaad api vaa navaanaaM yavaagvaa saayaM praatar agnihotraM2 juhuyaad api vaa gaarhapatye catuHzaraavam odanaM zrapayitvaagrayaNa3devataabhyaH sviSTakRccaturthiibhyo juhuyaad api vaa navair eva braahmaNaa4n bhojayet sa eSa iSTyupacaarakalpo haritayavazamiidhaanyauSadhi5vanaspatimuulaphalazaakaanaam aniSTvaagrayaNaM yathaakaamii syaat pakti6vaiSamyaad vriihibhir iSTvaa vriihibhir eva yajetaa yavebhyo yavair iSTvaa7 yavair eva yajetaa vriihibhyo 'pi vaa vriihibhir eva yavair vaa8 yajeta saMtiSThanta aagrayaNaani /5/9 aagrayaNa contents. BharZS 6.15-18: 15.1 introduction, 15.2 of vriihis, 15.3 seventeen saamidheni verses, 15.4 it follos the procedure of the new moon sacrifice, (15.5-16.5 paribhaaSaa), 16.6-8 three zuurpas, three uluukhalas and two dRSads are prepared, 16.9-10 he takes three zuurpas, 16.11-16 deities and oblations, 16.17 the abhimarzanamantra (BharZS 1.20.1) is repeated to each oblation, 16.18 five aajya offerings, 16.19-20 he places three uluukhalas and two dRSads on a kRSNaajina, 16.21-24 preparatory acts of pounding grains up to clearing of different oblations are performed at the same time, 16.25-26 or they are performed separately, 17.1-2 the yajamaana releases his voice after pounding all kinds of oblations, 17.3 tuSas of all kinds of oblations are thrown under the kRSNaajina all together at the end of acts of pounding, 17.4 up to the sviSTakRt offering acts of different oblations are performed separately, 17.5 or purodaazas and carus are divided, aagrayaNa contents. BharZS 6.15-18: 17.6 particular procedures of different oblations are now noticed, 17.7-10 the procedure of the ekakapaala follows that of vaizvadeva-parvan with some differences, 17.11-14 anumantraNas of oblations to vizve devaaH and dyaavaapRthivii, 17.15-18 eating of the portions of the participants, 17.19 dakSiNaa, 17.20 concludion, 18.1-4 independant performance of the aagrayaNa of zyaamaakas, 18.5-9 aagrayaNa of yavas, 18.10-13 other ways to perform the aagrayaNa, 18.14-15 some plants can be eaten without performing their aagrayaNa, 18.16 vriihis or yavas are used as havis, 18.17 it is performed throughout his life. aagrayaNa vidhi. BharZS 6.15-18 (15.1-4, 16.6-17) aagrayaNaM vyaakhyaasyaamaH /1/ vriihiiNaam agrapaakasya yajate /2/ saptadaza saamidhenyo bhavanti /3/ aamaavaasyaM tantraM bhavati /4/ (6.15.5-16.5 paribhaaSaa) samaanam aa paatraaNaam prayojanaat /6/ triiNi zuurpaaNi prayunakti /7/ triiNy uluukhalaany adhivartayati dve dRSadau /8/ samaanam aa zuurpasyaadaanaat /9/ veSaaya vaH iti zuurpaaNy aadatte /10/ samaanam aa nirvapaNaat /11/ aagneyam aSTaakapaalaM puraaNaanaaM nirupyaindraagnam ekaadazakapaalaM navaanaaM nirvapati /12/ dvaadazakapaalam aagnendraM vaa /13/ vaizvadevaM carum / payasi zRto bhavati /14/ saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /15/ api vaa navaany eva nirvapet / naagneyam /16/ tantraM praty abhimarzanamantro bhavati /17/ aagrayaNa vidhi. BharZS 6.15-18 (16.18-17.5) aagrayaNaM nirupyaitaa aahutiir juhoti zataayudhaaya zataviiryaaya iti panca (TS 5.7.2.d-h) /18/ samaanam aa kRSNaajinaastaraNaat /19/ ekasmin kRSNaajine triiNy uluukhalaany adhivartayati dve dRSadau /20/ samaanam aavapanaat /21/ sarvaaNi haviiMSy opya haviSkRtam aahvayati /22/ sarvaaNy avahatya dRSadupale samaahanti /23/ anupuurvaM sarvaaNi haviiMSy udvapati niSpunaati vivinakti /24/ api vaikasminn evoluukhale puurvaaparam avahanyaat /25/ tatraavapanaprabhRtayo vivecanaantaa mantraa biijaM biijam abhyaavarteran /26/ aadita eva haviSkRtam aahavayati /17.1/ sarvaaNy avahatya vaacaM visRjate /2/ sarveSaam antatas tuSaan upavapati /3/ aa tantriibhaavaad ekaikaM biijam apavarjayet /4/ api vaa samaanajaatiiyenaanusamiiyaat /5/ aagrayaNa vidhi. BharZS 6.15-18 (17.6-20) eSa evaata uurdhvaM naanaabiijaanaaM kalpo bhavati /6/ samaanam aa haviSaam udvaasanaat /7/ ekakapaalam udvaasyaajyenaabhipuurayati /8/ tasya vaizvadevikenaikakapaalena kalpo vyaakhyaataH /9/ etaavan naanaa / naaviHpRSThaM karoti na maasanaamabhir abhijuhoti /10/ samaanam aa haviSaaM pradaanaat /11/ vaizvadevam hutam anumantrayate vizveSaaM devaanaam ahaM devayajyayaa praaNaiH saayujyaM gameyam iti /12/ dyaavaapRthivyaM hutam anumantrayate dyaavaapRthivyor ahaM devayajyayaa bhuumaanaM pratiSThaaM gameyam iti /13/ evam eva sarvaan vaizvadevaan dyaavaapRthivyaan ity anumantrayate /14/ samaanam aa praazanaat /15/ bhadraan naH zreyaH sam anaiSTa devaaH iti (TS 5.7.2.h(a)) vriihiiNaaM praaznaati /16/ agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNih // iti (TB 2.4.8.7) zyaamaakaanaam /17/ sarve mantreNa praazniiyur ity ekam / yajamaana eva yajamaanabhaagam ity aparam /18/ ye praag ekaaSTakaayaa vatsaa yaajante teSaaM prathamajaM dakSiNaaM dadaati /19/ siddham iSTiH saMtiSThate /20/ aagrayaNa vidhi. BharZS 6.15-18 (18.1-9) atha yadi naanaatantraM zyaamaakaM kuryaac chyaamaakeSu pakveSu saumyaM zyaamaakaM caruM nirvapet /1/ tasyaiSa eva kalpaH /2/ etaavan naanaa / vaaso dakSiNaaM dadaati /3/ siddham iSTiH saMtiSThate /4/ yavaanaam agrapaakasya yajate /5/ teSaaM vriihibhir eva kalpo vyaakhyaataH /6/ etaavan naanaa / etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acarkruzuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanavaH // iti yavaanaaM praaznaati /7/ ya uurdhvam ekaaSTakaayaa vatsaa jaayante teSaaM prathamajaM dakSiNaaM dadaati /8/ siddham iSTiH saMtiSThate /9/ aagrayaNa vidhi. BharZS 6.15-18 (18.10-17) navair evaamaavaasyaaM paurNamaasiiM vaa yajeta /10/ navair vaagnihotraM juhuyaat /11/ agnihoriiM vaa navaan aadayitvaa tasyaaH payasaa saayaM praatar juhuyaat /12/ api vaa gaarhapatye catuHzaraavam odanaM paktvaagrayaNadevataabhyaH sviSTakRccaturthiibhyo hutvaa braahmaNaan bhojayet /13/ haritayavazamiidhaanyazaakaanaam aniSTe 'pi yaathaakaamii /14/ daanaprasavaani muulapalaazakaani /15/ vriihibhir iSTvaa vriihibhir eva yajetaa yavebhyaH / yavair iSTvaa yavair eva yajeta vriihibhyaH / api vaa vriihibhir eva yajeta /16/ evam eva sasye sasye yaavaj jivaM yajate yaavaj jiivaM yajate /17/ aagrayaNa contents. ApZS 6.29.2-31.14: 29.2 without performing it an aahitaagni should not eat fisrt-fruits, 29.3 kinds of grain, 29.4 the time of the performance, 29.5 it follows the new moon sacrifice, 29.6 the number of the saamidheniis, 29.7-11 nirvapaNa: an enumeration of havis, 29.12-13 five ajyaanii offerings, 29.14-15 one and the same set of uluukhala and musala is used for different oblations or different sets are used, 29.16-19 notes on the phaliikaraNa, 29.20-30.6 special rules of the ekakapaala, 30.7 dakSiNaa, 30.8-10 mantras of the eating of the yajamaanabhaaga, 30.11 the end of the iSTi, 30.12-17 different ways to perform the aagrayaNa of vriihis, 30.18-21 the case of yavas, 31.1-6 zyaamaakeSTi, 31.7 an enumeration of kinds of plants which can be eaten without performing the aagrayaNa, 8-12 the aagrayaNa of veNuyava, 13 vriihis or yavas are used as havis, 14 the time of the performance. aagrayaNa vidhi. ApZS 6.29.2-31.14 (29.2-11) naaniSTvaagrayaNenaahitaagnir navasyaazniiyaat /2/ vriihiiNaaM yavaanaaM zyaamaakaanaam ity agrapaakasya yajeta /3/ amaavaasyaayaaM paurNamaasyaaM vaa /4/ aamaavaasyaM tantram /5/ saptadaza saamidhenyaH /6/ nirvapaNakaala aagneyam aSTaakapaalaM nirvapati puraaNaanaaM vriihiiNaam /7/ yathaa daantenaadaantaM saMyunakti taadRk tad iti vijnaayate /8/ yena yajnenertset kuryaad eva tatraagneyam aSTaakapaalam iti vijnaayate /9/ navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa vidhi. ApZS 6.29.2-31.14 (29.12-30.6) niruptaM havir upasannam aprokSitaM bhavati / atha pancaajyaaniir juhoti zataayudhaaya zataviiryaayeti (TS 5.7.2.d-h) /12/ purastaad vaa sviSTakRtaH /13/ prokSaadi karma pratipadyate /14/ ekam uluukhalaM musalaM pratibiijaM vaa /15/ sarveSu haviSkRdavahananamantraH /16/ tuSopavapanam /17/ uttamam opya vaacaM visRjate /18/ eSo 'nyeSaaM naanaabiijaanaaM samavetaanaaM kalpaH /19/ alaMkaraNakaala aajyenaikakapaalam abhipuurayati /20/ aaviHpRSThaM vaa kRtvaasaadayati /21/ pracaraNakaala uddhRtya barhiSadaM kRtvaa juhvaam upastiiryaadhaayaazayam anvaaniiyaabhighaaryopaaMzu pracarati /22/ sarvahutam aparyaavartayann RjuM pratiSThitam na hastena juhuyaat /30.1/ yadi hutaH paryaavarteta sruco 'greNa kalpayet /2/ na paaNinaa /3/ vare datte kalpayitavyaH /4/ aadhaayaabhighaarya punar hotavya ity eke /5/ api vaa naikakapaalaM kurviitaajyena dyaavaapRthivii yajeta /6/ aagrayaNa vidhi. ApZS 6.29.2-31.14 (30.7-11) ye praaciinam ekaaSTakaayaa vatsaa jaayante teSaaM prathamajaM dadaati / vaasaH zyaamaake /7/ bhadraan naH zreyaH samanaiSTa devaa iti (TS 5.7.2.h) yajamaanabhaagaM praaznaati /8/ sarveSaaM vaa bhakSaaNaaM mantravataaM pratyaamnaayaH syaat /9/ agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSanir iti (TB 2.4.8.7) zyaamaakaanaam /10/ siddham iSTiH saMtiSThate /11/ aagrayaNa vidhi. ApZS 6.29.2-31.14 (30.12-21) api vaamaavaasyaayaaM paurNamaasyaaM vaagrayaneSTim anvaayaatayet /12/ api vaamaavaasyaaM paurNamaasiiM vaa navair yajeta /13/ api vaagnihotriiM vriihistambaM yavastambaM vaa graasayitvaa tasyaaH payasaa saayaM praatar juhuyaat /14/ api vaa navaanaaM yavaagvaa saayaM praatar juhuyaat /15/ api vaa navaanaaM gaarhapatye sthaaliipaakaM zrapayitvaahavaniiye juhuyaad aagrayaNadevataabhyaH sviSTakRccaturthaabhyaH /16/ api vaa navaanaaM catuHzaraavam odanaM paktvaa caturo braahmaNaan bhojayet /17/ evaM yavair yajeta /18/ tatraagneyazyaamaakau na bhavataH /19/ ya uurdhvam ekaaSTakaayaa vatsaa jaayante teSaaM prathamajaM dadaati / etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acarkRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanava iti (TB 2.4.8.7) yajamaanabhaagaM praaznaati / sarveSaaM vaa bhakSaaNaaM mantraavataaM pratyaamnaayaH syaat /20/ siddham iSTiH saMtiSThate /21/ aagrayaNa vidhi. ApZS 6.29.2-31.14 (31.1-6) see zyaamaakeSTi, aagrayaNa vidhi. ApZS 6.29.2-31.14 (31.7-14) haritayavazaakazamiidhaanyaanaaM navaanaaM phalaanaam aniSTe 'pi praazane yathaakaamii /7/ veNuyavaanaam iSTim eke samaamananti /8/ veNuyaveSu pakveSu veNuyavaan uddhartavaa iti saMpreSyati /9/ tasyaa etad eva tantram eSaa devataa /10/ aagneyii maitraavaruNii praajaapatyaa vaa /11/ sa pratnavad iti (TB 2.4.8.1) dve dhaayye catasra aajyabhaagayor daza haviSaaM dve sviSTakRtaH /12/ vriihibhir iSTvaa vriihibhir eva yajetaa yavebhyo darzapuurNamaasaav evaM yavair aa vriihibhyo 'pi vaa vriihibhir evobhatraite ha vai suupacaratamaa bhavantiiti bahvRcabraahmaNam /13/ varSaasu zyaamaakair yajeta zaradi vriihibhir vasante yavair yathartu veNuyavair it vijnaayata iti vijnaayate /14/ aagrayaNa contents. HirZS 3.8 [387,8-391,6]: [387,8] the title, [387,10-11] without performing the aagrayaNa one should not eat new harvest, [387,26-27] kinds of grains, [388,3-4] of old vriihis, aSTaakapaala to agni, [388,12-13] havis and devataa, [388,15] according to some the rite of zyaamaakas is performed independantly, [388,18, 22] five ajyaani offerings, [388,25; 389,22; 26] special rules of the ekakapaala to dyaavaapRthivii, [389,29-30] general rule of havis, [390,8] according to some the aagrayaNa of veNuyavas is peformed as that of zyaamaakas, [390,20-21; 391,4-6] other ways to perform the aagrayaNa. aagrayaNa vidhi. HirZS 3.8 [387,8-391,6] ([387,8-388,22]) aagrayaNeSTiM vyaakhyaasyaamaH /[387,8] tayaa naaniSTvaa navaanaam oSadhiinaaM phalaa[387,10]ny aznaati graamyaaNaam aaraNyaanaaM ca /[387,11] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] tathaa vriihiiNaaM nirvapaNakaale puraaNaanaaM vriihiiNaa[388,3]m aagneyam aSTaakapaalaM nirvapati navaanaam itaraaNi /[388,4] aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] naanaatantraM zyaamaakam eke samaamananti /[388,15] upasanne haviSy aproksite zataayudhaayeti (TS 5.7.2.d(a)) pancaajyaaniir juhoti /[388,18] purastaat sviSTakRta eke samaamananti /[388,22] aagrayaNa vidhi. HirZS 3.8 [387,8-391,6] ([388,25-391,6]) ekakapaalaanaaM vaizvadeviiyenaikakapaalena kalpo vyaakhyaataH /[388,25] naaviHpRSThaM karoti /[389,22] na maasanaamabhir abhijuhoti /[389,26] vriihibhir iSTvaa vriihibhir eva yajetaayave[389,29]bhyo yavair iSTvaa yavair eva yajetaavriihibhyaH /[389,30] veNuyavaanaaM zyaamaakam eke samaamananti /[390,8] api vaa naagrayaneSTiM kurviita navai[390,20]r evaamaavaasyaayaaM paurNamaasyaaM vaa yajeta /[390,21] navair vaagnihotraM juhuyaad agnihotriiM vaa navaan aadayitvaa tasyaaH[391,4] kSiireNa juhuyaac catuHzaraavam odanaM vaa paktvaagrayaNadevataabhyaH[391,5] sviSTakRccaturthiibhyo hutvaa tadvyanjanaM bhojayati bhojayati /23/[391,6] aagrayaNa contents. VaikhZS 8.1-2 [79,1-] : 8.1 [79,1] aagrayaNeSTi, 8.1 [79,1-3] without performing the aagrayaNa/aagrayaNeSTi one should not eat new harvest, 8.1 [79,3-] of vriihis (8.1 [79,3] in zarad, 8.1 [79,4-5] of old vriihis, aSTaakapaala to agni, 8.1 [79,5-8] devataa and havis, 8.1 [79,8-10] puro'nuvaakyaas and yaajyaas, 8.1 [79,11] dakSiNaa), 8.2 [79,13-14] general rule of havis, 8.2 [79,15-18] of zyaamaakas, 8.2 [79,18] of veNuyava/veNu, priyangu and niivaara, 8.2 [79,18-80,2] five ajyaani aahutis, 8.2 [80,2-4] mantras for the eating of the yajamaanabhaaga, 8.2 [80,4-9] other ways to perform the aagrayaNa. aagrayaNa vidhi. VaikhZS 8.1-2 (1 [79,1-11]) athaagrayaNeSTis tayaaniSTvaa navaannaM naaznaati yaavatiir vai prajaa79,1 oSadhiinaam ahutaanaam aaznantaaH paraabhavann aagrayaNaM bhavati hutaadyaaya2 yajamaanasyaaparaabhaavaayeti vijnaayata oSadhiinaam agrapaakena3 yajate zaradi vriihibhir yajate puurvaM puraaNair vriihibhir aagneya4m aSTaakapaalaM nirvapen navair itaraaNi haviiMSy aindraagnaM dvaadazakapaalaM vaizva5devaM payasi caruM dyaavaapRthivyam ekakapaalaM tasya vaizvadevikaika6kapaalavat kalpo 'pi vaajyena dyaavaapRthivyam upaaMzuyaajavat kuryaat saumyaM7 zyaamaakaM carur indraagnii rocanaa divaH (TS 4.2.11.a(a)) znathad vRtram (TS 4.2.11.b(a)) ity aindraagnasya8 yaajyaanuvaakye vizve devaa RtaavRdho (TS 2.4.14.q(a)) vizve devaaH zRNuteti9 (TS 2.4.14.r(a)) vaizvadevasya dyaavaa naH pRthivii (TS 4.1.11.r(a)) pra puurvaje iti (TS 4.1.11.s(a)) dyaavaapRthivyasya10 prathamajo vatso dakSiNaa /1/11 aagrayaNa vidhi. VaikhZS 8.1-2 (2 [79,12-80,4]) vasante yavair yajeta teSaaM vriihyaagrayaNavat kalpo naagneya12zyaamaakau bhavato vriihibhir iSTvaa vriihibhir eva yajeta darza13puurNamaasaav aa yavebhyo yavair iSTvaa yavair eva yajetaa vriihibhyo14 varSaasu zyaamaakaM caruM nirvapati tasya saptadaza saamidhenyas tva15m agne saprathaa asi (TB 2.4.1.6(a)) soma yaas te mayobhuva iti (TS 4.1.11.b(a)) sadvantaav aajya16bhaagaav aa pyaayasva (TS 3.2.5.k(a)) saM ta iti (TS 1.3.10.a(a)) haviSaH preddho agna (TS 4.6.5.k(a)) imo agna iti17 (TS 4.3.13.v(a)) saMyaajye yathartu veNupriyanguniivaaraiH zyaamaakavad yajeta yat praak18 prokSaNaat tat kRtvaa zataayudhaayeti (TS 5.6.2.d(a)) pancaajyaaniir juhoti purastaa80,1t sviSTakRto vaagniH prathamaH praaznaatv iti (TB 2.4.8.7a) zyaamaakasya yajamaanabhaagaM2 praaznaati bhadraan naH zreya iti (TS 5.7.2.h(a)) vriihiiNaam etam u tyaM madhuneti3 (TB 2.4.8.7a) yavaanaam aagrayaNa vidhi. VaikhZS 8.1-2 (2 [80,4-9]) api vaa paurNamaasyaam amaavaasyaayaaM vaagrayaneSTim anvaayaata4yed api vaa navair eva paruNamaasyaam amaavaasyaayaaM vaa yajeta navai5r vaagnihotraM juhuyaat sarvaasaam oSadhiinaaM graamyaaNaam aaraNyaanaaM vau6paasane gaarhapatye vaa sthaaliipaakaM zrapayitvaagrayaNadevataabhyaH sviSTa7kRccaturthiibhyo juhuyaac caturo vaa braahmaNaan bhojayed aniSTe 'py aa8grayaNe brahmaNi hutaM bhavati /2/9 aagrayaNa contents. KatyZS 4.6.1-18: 1-6 devataa and havis of vriihis and yavas, 7 caru to vizve devaaHa of old vriihi and yava, 8 dakSiNaa, 9 dakSiNaa of the vaizvadeva in the caaturmaasya, 10-15 other ways to perform the aagrayaNa, 16 caru to soma of zyaamaaka for the sake of wild grains, 17 caru to soma of veNu, 18 dakSiNaa of the aagrayaNa of wild grains and veNu. aagrayaNa vidhi. KatyZS 4.6.1-18 aagrayaNam aindraagnam agrapaakasya vriihiiNaaM yavaanaaM ca /1/ vaizvadevaz caruH /2/ payasi vaa /3/ dyaavaapRthiviiya ekakapaalaH /4/ udvaasyaantaaMz chaadayed aajyena /5/ aajyasya vaa yajet /6/ puraaNaanaaM vaa caruH /7/ prathamajo gaur dakSiNaa /8/ vaizvadevasya ca /9/ darzapuurNamaasaaniijaano dakSiNaagnipakvaM caatuSpraazyaM braahmaNaan bhojayet kiM cid dadyaat /10/ agnihotraayaNino navaiH saayaMpraataragnihotrahomaH /11/ tadaazitaayaa vaa payasaa /12/ diikSitavrataM ca /13/ upasatsu rauhiNau kurviita /14/ sutyaasu savaniiyaan /15/ saumyaH zyaamaakacarur aaraNyasya /16/ vaiNavo griiSme /17/ punaHsaMskRto ratho dakSiNaa kSaumaM madhuparko varSaadhRtaM vaa vaasaH /18/ aagrayaNa contents. KauzS 22.10-13: 10 at night he deposits the first-fruits of rice mixed with honey in a udankii vessel up to the ripe of wheat, 11 he deposits the first-fruits of wheat likewise, as well; he puts them in a cooking vessel, 12 he eats the grains cooked in a place where cow-dungs are piled in three layers, 13 thus he gains success in the harvest. aagrayaNa vidhi. KauzS 22.10-16 nizaayaam aagrayaNataNDulaan udakyaan(>udankyaaMCaland, ZDMG 53: 219) madhumizraan nidadhaaty aa yavaanaaM pakteH /10/ evaM yavaan ubhayaan samopya /11/ trivRti gomayaparicaye zRtam aznaati /12/ samRddham iti kaankaayanaH /13/ aagrayaNa contents. KauzS 74.13-23: 13 he prepares the zaantyudaka and grains according to the season, 14 he cooks sthaaliipaaka in water or in milk, 15 mantras of the offering to various deities, 16 zyaamaaka to soma in zarad, 17-18 the yajamaana takes the praazitra with a mantra, 19 he eats it, 20 he recites a mantra after eating it, 21-23 dakSiNaa. aagrayaNa vidhi. KauzS 74.13-23 aagrayaNe zaantyudakaM kRtvaa yathartu taNDulaan upasaadya /13/ apsu sthaaliipaakaM zrapayitvaa payasi vaa /14/ sajuur RtubhiH sajuur vidhaabhiH sajuur agnaye svaahaa / sajuur indraagnibhyaaM, sajuur dyaavaapRthiviibhyaaM, sajuur vizvebhyo devebhyaH, sajuur RtubhiH sajuur vidhaabhiH sajuuH somaaya svaahety ekahavir vaa syaan naanaahaviiMSi vaa /15/ saumyaM tanvac? chyaamaakaM zaradi /16/ atha yajamaanaH praazitraM gRhNiite /17/ prajaapateS Tvaa grahaM gRhNaami / mahyaM bhuutyai mahyaM puSTyai mahyaM zriyai mahyaM hriyai mahyaM yazase mahyam aayuSe mahyam annaaya mahyam annaadyaaya mahyaM sahasrapoSaaya mahyam aparimitapoSaayeti /18/ atha praaznaati / bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena samaziimahi tvaa / sa naH pito madhumaaM aa viveza zivas tokaaya tanvo na ehiiti /19/ praazitam anumantrayate / amo 'si praaNa tad RtaM braviimy amaasi sarvaan asi praviSTaH / sa me jaraaM rogam apanudya zariiraad anaamayaidhi maa riSaama indo iti /20/ vatsaH prathamo griiSme vaasaH zaradi dakSiNaa /21/ zaktyaa vaa dakSiNaaM dadyaat /22/ naatizaktir vidhiiyate /23/ aagrayaNa contents. ZankhGS 3.8.1-7: 1 when an anaahitaagni is going to eat new harvest he offers to the three deities with the agni sviSTakRt as the fourth in the gRhya agni, 2-3 he eats his portion with mantras, 4-6 he touches his heart and navel, and various parts asuch as ears, eyes, limbs and the body, 7 aaditya upasthaana. aagrayaNa vidhi. ZankhGS 3.8.1-7 anaahitaagnir navaM praaziSyann aagrayaNadevataabhyaH sviSTakRccaturthiibhyaH svaahaakaareNa gRhye 'gnau juhuyaat /1/ prajaapataye tvaa grahaM gRhNaami mahyaM zriyai mahyaM yazase mahyam annaadyaayeti praazanaarthiiyam abhimantrya /2/ bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi / sa no mayobhuuH pitav aa vizasva zaM no bhava dvipade zaM catuSpada ity adbhir abhyutsincan triH praaznaati /3/ amo 'si praaNa tad RtaM braviimy amo 'si sarvaaG asi praviSTaH / sa me jaraaM rogam apanudya zariiraad amaa ma edhi maa mRdhaa na indreti hRdayadezam abhimRzati /4/ naabhir asi maa bibhiithaaH praaNaanaaM granthir asi maa vi srasa iti naabhim /5/ bhadraM karNebhir iti (RV 1.89.8) yathaalingam /6/ tac cakSur ity (RV 7.66.16) aadityam upasthaaya /7/ aagrayaNa contents. AzvGS 2.2.4-5: 4 for an aahitaagni, offering of sthaaliipaaka to the three aagrayaNa deities, 5 also for an anaahitaagni, in the zaalaagni. aagrayaNa vidhi. AzvGS 2.2.4-5 sajuur RtubhiH sajuur vidhaabhiH sajuur indraagnibhyaaM svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur vizvebhyo devebhyaH svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur dyaavaapRthiviibhyaaM svaahety aahitaagner aagrayaNasthaaliipaakaH /4/ anaahitaagner api zaalaagnau /5/ (zravaNaakarma) aagrayaNa contents. GobhGS 3.8.9-21: 9a the title: navayajna, 9b paayasa caru to indra and agni, 10 four aajyaahutis, 11 it follows the ritual procedure of sthaaliipaaka, 12 members of the family who performed the upanayana eat the rest of the oblation, 13 pancaavatta or SaDavatta, 14-17 eating, 18 angamarzana, 19-20 in the case of zyaamaakas, 21 in the case of yavas. aagrayaNa vidhi. GobhGS 3.8.9-21 navayajne paayasaz carur aindraagnaH /9/ tasya mukhyaaM haviraahutiM hutvaa catasRbhir aajyaahutibhir abhijuhoti zataayudhaayety (MB 2.1.9a) etatprabhRtibhiH (MB 2.1.9-12) /10/ sthaaliipaakaavRtaanyat /11/ havirucchiSTazeSaM praazayed yaavanta upetaaH syuH /12/ sakRd apaam upastiirya dviz caror avadyati trir bhRguuNaam apaaM caivopariSTaat /13/ asaMsvaadaM nigired bhadraan naH zreya iti (MB 2.1.13a) /14/ evaM triH /15/ tuuSNiiM caturtham /16/ bhuuya evaavadaaya kaamaM tatra saMsvaadayeran /17/ aacaantodakaaH pratyabhimRzeran mukhaM ziro 'ngaaniity anulomam amo 'siiti (MB 2.1.14a) /18/ etayaivaavRtaa zyaamaakayavaanaam /19/ agniH praaznaatu prathama iti (MB 2.1.15a) zyaamaakaanaam /20/ etam u tyaM madhunaa saMyutaM yavam iti (MB 2.1.16a) yavaanaam /21/ aagrayaNa contents. JaimGS 1.24 [24,16-25,5]: [24,16] the title, he offers old grain, [24,17-18] the time of the performance, [24,18-19] devataas, [24,19] avadaana, [24,19-25,1] mantra of praazana of vriihis, [25,1-3] mantra of praazana of yavas, [25,3-5] mantra of praazana of zyaamaakas. aagrayaNa vidhi. JaimGS 1.24 [24,16-25,5] naveNa yakSyamaaNaH puraaNenaagre yajetaagnidhanvantarii prajaapatim indraM16 tisraz ca navaahutiir navena yajeta zaradi vriihiiNaaM vasante yavaanaaM17 varSaasu zyaamaakaanaam aindraagno vaizvadevo dyaavaapRthivyaz carava ekacaru18r vokte evopastaraNaabhighaaraNe dvir haviSo 'vadyaty atha praazniiyaad bhadraan naH19 zreyaH sam anaiSTa devaas tvayaavasena samaziimahi tvaa / sa no mayobhuuH pito20 aavizasva zaM tokaaya tanuve syona ity etam u tyaM madhunaa saMyutaM yavaM25,1 sarasvatyaa adhi manaavacarkRSuH / indra aasiit siirapatiH zatakratuH2 kiinaazaa aasan marutaH sudaanava iti yavasya praazniiyaad agniH prathamaH3 praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu4 vizvacarSaNiir iti zyaamaakasya praazniiyaat praazniiyaat /24/5 aagrayaNa vidhi. KathGS 53.3-4 navasyaagraayaNadevataabhyo 'jyaaniibhir abhijuhuyaat /3/ sviSTakRdanumantraNam uktaM praazanaM ca /4/ aagrayaNa contents. ManGS 2.3.9-14: 9 without performing it one should not eat new grain, 10 on the parvan day, of yavas in vasanta, of vriihis in zarad, 11 offering of sthaaliipaka, 12 of zyaamaakas in zarad to soma, of veNuvaya in vasanta, 13 dakSiNaa, 14 only a brahmin can eat haviHzeSa.ManGS 2.3.14 braahmaNa eva haviHzeSaM bhunjiiteti zrutiH /14/ aagrayaNa vidhi. ManGS 2.3.9-14 naaniSTvaagrayaNena navasyaazniiyaat /9/ parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /10/ agrapaakasya payasi sthaaliipaakaM zrapayitvaa tasya juhoti sajuur agniindraabhyaaM svaahaa sajuur vizvebhyo devebhyaH svaahaa sajuur dyaavaapRthiviibhyaaM svaahaa sajuuH somaaya svaaheti /11/ zaradi somaaya zyaamaakaanaaM vasante veNuyavaanaam ubhayatra vaajyena /12/ vatsaH prathamajo dakSiNaa /13/ braahmaNa eva haviHzeSaM bhunjiiteti zrutiH /14/ aagrayaNa contents. VarGP 1.32-37: 32 without performing it one should not eat new grain, 33 sthaaliipaaka cooked in milk to indra and agni or to agni and indra, 34 he offers the sthaaliipaka as prescribed in the zruti, with the exception of the offering to soma in spring, 35 mantra for the offering, 36 aajya offerings with jaya and other mantras before the agni sviSTakRt, 37 only the performer eats the haviHzeSa. aagrayaNa vidhi. VarGP 1.32-37 naaniSTvaagraayaNena navasyaazniiyaat /32/ aindraagnaH payasi sthaaliipaaka aagnendro vaa /33/ yathaacoditaM ca saumyaavarjaM vasantenaannasya juhoti /34/ sajuur agniindraabhyaaM svaahaa sajuur vizvebhyo devebhyas svaahaa sajuuH somaaya svaahaa sajuur dyaavaapRthiviibhyaaM svaahaa iti /35/ jayaprabhRtibhiz caajyasya purastaat sviSTakRto /36/ kartaiva haviHzeSaM bhunjiita iti zrutiH /37/ aagrayaNa contents. BharGS 3.3 [70,10-15]: [70,10] at the ripening of each grain, [70,10-14] offerings to the aagrayaNadevataas, [70,14-15] upahoma with five ajyaani mantras, [70,15] braahmaNabhojana. aagrayaNa vidhi. BharGS 3.3 [70,10-15] navena ca sasye sasye tatremaabhya10 aagrayaNadevataabhyaH sviSTakRccaturthiibhyaH sviSTakRtpancamiibhyo11 vaa juhotiindraagnibhyaaM svaahaa vizvebhyo devebhyaH svaahaa12 somaaya svaahaa dyaavaapRthiviibhyaaM svaahaagnaye sviSTakRte13 svaaheti purastaat sviSTakRta upahomaM juhoti zataayudhaaya14 zataviiryaayeti (TS 5.7.2.d(a)) panca tato braahmaNaan bhojayet. aagrayaNa contents. VaikhGS 4.2 [55,6-15]: [55,6] aagrayaNa of vriihis, niivaaras, zyaamaakas and yavas, [55,6-7] offering of caru of the first fruits cooked in sthaalii, [55,7-9] aagrayaNadevataas, [55,10-11] five ajyaani offerings, [55,11-12] other three offerings, [55,12] balidaana to the pitRs, [55,12-13] he fills his mouth with taNDulas, [55,13-14] vikira on the ground in the house, [55,14-15] concluding remarks. aagrayaNa vidhi. VaikhGS 4.2 [55,6-15] atha sati vriihiniivaarazyaamaakayavaanaam aagrayaNe devataabhyaH6 sthaalyaaM caruM paktvaa navena taNDulena pakvenaapi juhoty agnaye7 svaahendraagbhyaaM svaahaa vizvebhyo devebhyaH svaahaa somaaya8 svaahaa dyaavaapRthiviibhyaaM svaahaagnaye sviSTakRte svaaheti9 zataayudhaaya (TS 5.7.2.d(a)) ye catvaara iti (TS 5.7.2.e(a)) pitRbhyaH sopaviitii griiSmo hemanta10 (TS 5.7.2.f(a)) iduvatsaraaya (TS 5.7.2.g(a)) bhadraan naH zreya ity (TS 5.7.2.h(a)) aayuSpaa ity (TS 1.1.13.i, k, l) aadibhis tribhir vyaahR11tyantaM hutvaa dakSiNe dharaNyaaM pitRbhyo balidaanam aapyaayantaa12m iti (TS 1.1.13.f(a)) taNDulair aasyam abhipuuryaacamya ziSTair antarvaMze parameSThy asiiti13 vikirati tad evaM zaaliinayaayaavaraadivRttyantaram aazritya14 gaarhasthyaM dharmam anutiSThatiiti vijnaayate /2/15 aagrayaNa contents. AgnGS 1.7.4 [44,5-16]: [44,5] the title: vriihyaagrayaNa, [44,5-6] the time of the performance, [44,6-7] agnyupasthaana at anvaadhaana, [44,7-] AgnGS 1.7.4 [44,5-6] vriihyaagrayaNena vaa yakSyamaaNo bhavati aazvayujyaaM paurNamaasyaaM5 kaarttikyaaM zaatabhiSajyaaM vaa / (aagrayaNa) <34> aagrayaNa vidhi. AgnGS 1.7.4 [44,5-16] vriihyaagrayaNena vaa yakSyamaaNo bhavati aazvayujyaaM paurNamaasyaaM5 kaarttikyaaM zaatabhiSajyaaM vaa / anvaadhaanakaale yajnaaya ramataaM devataabhyo6 yajnaaya tvaa gRhNaami devayajyaayaa ity upasthaaya saMbhaarasaMbhaaraNakaale7 navadhaanyaM saMbhRtyaakuupatoyena poSitaM nirvapaNakaala indraagnibhyaaM8 juSTaM nirvapaami vizvebhyo devebhyo dyaavaapRthiviibhyaaM juSTaM nirvapaami9 iti homakaala aindraagnaM vaizvadevaM dyaavaapRthivyaM sauviSTakRtam iti /10 varapradaanakaale prathamajaM vatsaM dakSiNaaM dadaati / zeSaM prasiddhaM sthaalii11paakavat / hutazeSam annaM praaznaati bhadraan naH zreyasaH sam anaiSTa devaa iti /12 evaM saMvatsarasyartuSu tadRtuphalamizreNaannena pratyRtu hotavyam /13 pradhaanakaale madhuz ca maadhavaz ca zukraz ca zuciz ca nabhaz ca nabhasyaz ca iSaz corjaz ca14 sahaz ca sahasyaz ca tapaz ca tapasyaz ca iti SaDRtudvaMdvaM yajeta / sviSTakRtprabhRtivat15 zeSaM ca /4/16 aagrayaNa contents. ParGS 3.1.1-7: 1 title: navapraazana, 2 two aajyaahutis, 3 offerings to the aagrayaNadevataas and sviSTakRt, 4-5 the yajamaana eats for the first time, 6 variations of the mantras for the case of yava, 7 braahmaNabhojana. aagrayaNa vidhi. ParGS 3.1.1-7 (1-3) anaahitaagner navapraazanam /1/ navaM sthaaliipaakaM zrapayitvaajyabhaagaav iSTvaajyaahutii juhoti / zataayudhaaya zataviiryaaya zatotaye abhimaatiSaahe / zataM yo naH zarado 'jiijaan indro neSad ati duritaani vizvaa svaahaa // ye catvaaraH pathayo devayaanaa antaraa dyaavaapRthivii viyanti / teSaaM yo 'jyaanim ajiijim aavahaat tasmai no devaaH paridhatteha sarve svaaheti /2/ sthaaliipaakasyaagrayaNadevataabhyo hutvaa juhoti sviSTakRte ca sviSTam agne abhi tat pRNiihi vizvaaz ca devaH pRtanaa aviSyak / sugaM nu panthaaM pradizan na ehi jyotiSmad dhehy ajaraM na aayuH svaaheti /3/ aagrayaNa vidhi. ParGS 3.1.1-7 (4-7) atha praaznaati / agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aavizasva zaM tokaaya tanuve syona iti /4/ annapatiiyayaa vaa /5/ atha yavaanaam etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhivanaaya cakRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanava iti /6/ tato braahmaNabhojanam /7/ aagrayaNa note, overview of the notes: the title; nirvacana of aagraayaNa; purpose; whether the aagrayaNa of yavas is performed or not; the time of the performance; tantra: it follows the new moon sacrifice; other ways to perform it; grain, havis and devataa; aagrayaNadevataa in the description of the gRhyasuutras; praazana by the performer; in the raajasuuya; in the azvamedha; in the gavaamayana; the gRhya version, one of the paakayajnas; after having performed the aagrayaNa one can eat first-fruits; without performing the aagraayaNa he should not eat new harvest; praayazcitta of the aagrayaNa for the case when one eats some grain without having performed the aagrayaNa; an enumeration of kinds of plants which can be eaten without performing the aagrayaNa; the zraaddha takes place at the time of the aagrayaNa; grains the aagrayaNa of which has not been performed are not to be used in the zraaddha. aagrayaNa note, the title: aagraayaNa. KS 12.7 [169,7] ... abhijityaa evaagraayaNaM ... [169,19] yad aagraayaNaM raajasuuye bhavaty ... [169,20-22] yad aniSTvaagraa20yaNena navasyaazniiyaad devaanaaM bhaagaM pratikLptam adyaad aartim aarchet tasmaan naani21STvaagraayaNena navasyaazitavyam [169,22-170,2] etena vai devaa agraM paryaayaMs tad aagraayaNasyaa22graayaNatvam agram eva samaanaanaaM pary eti ya evaM vidvaan aagraayaNena ya170,1jate. aagrayaNa note, the title: aagraayaNa. VarZS 1.5.5.4 naaniSTvaagraayaNena navasyaazniita /4/ aagrayaNa note, the title: aagraayaNa. VarGP 1.32 naaniSTvaagraayaNena navasyaazniiyaat /32/ aagrayaNa note, the title: aagrayaNa. TB 1.6.1.9 aagrayaNaM bhavati. aagrayaNa note, the title: aagrayaNa. KB 4.12 [17,3] athaata aagrayaNasya. aagrayaNa note, the title: aagrayaNa. GB 2.1.17 [155,2-5] yad akRtvaagrayaNaM navasyaazniiyaad de2vaanaaM bhaagaM pratikLptam adyaat saMvatsaraad vaa etad adhi prajaayate ya3d aagrayaNaM saMvatsaraM vai brahmaa tasmaad brahmaa purastaaddhoma4saMsthitahomeSv aavapeta. aagrayaNa note, the title: aagrayaNa. AzvZS 2.9.1 aagrayaNaM vriihizyaamaakayavaanaam /1/ aagrayaNa note, the title: aagrayaNa. ManZS 1.6.4.1 parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /1/ aagrayaNa note, the title: aagrayaNa. BaudhZS 3.12 [82,4-5] varSaasu zyaamaakaanaam aagrayaNaM kariSyan bhavati tasya prajnaata4 upavasatho. aagrayaNa note, the title: aagrayaNa. BaudhZS 28.5 [353,3; 6, 9] api vaa gaarhapatye catuHzaraavam odanaM zrapayitvaagrayaNa3devataabhyaH sviSTakRccaturthiibhyo juhuyaad ... haritayavazamiidhaanyauSadhi5vanaspatimuulaphalazaakaanaam aniSTvaagrayaNaM yathaakaamii syaat ... saMtiSThanta aagrayaNaani /5/9 aagrayaNa note, the title: aagrayaNa. BharZS 6.15.1 aagrayaNaM vyaakhyaasyaamaH /1/ aagrayaNa note, the title: aagrayaNa. ApZS 6.29.2 naaniSTvaagrayaNenaahitaagnir navasyaazniiyaat /2/ aagrayaNa note, the title: aagrayaNa. KatyZS 4.6.1 aagrayaNam aindraagnam agrapaakasya vriihiiNaaM yavaanaaM ca /1/ aagrayaNa note, the title: aagrayaNa. KauzS 74.13 aagrayaNe zaantyudakaM kRtvaa yathartu taNDulaan upasaadya /13/ aagrayaNa note, the title: aagrayaNa. AzvGS 2.2.4 ... aahitaagner aagrayaNasthaaliipaakaH /4/ aagrayaNa note, the title: aagrayaNa. ManGS 2.3.9, 10 naaniSTvaagrayaNena navasyaazniiyaat /9/ parvaNy aagrayaNaM kurviita ... /10/ aagrayaNa note, the title: aagrayaNa. VaikhGS 4.2 [55,6] atha sati vriihiniivaarazyaamaakayavaanaam aagrayaNe. aagrayaNa note, the title: aagrayaNa. AgnGS 1.7.4 [44,5] vriihyaagrayaNena vaa yakSyamaaNo bhavati aazvayujyaaM paurNamaasyaaM5 kaarttikyaaM zaatabhiSajyaaM vaa / aagrayaNa note, the title: aagrayaNeSTi. ZB 2.4.3.1 tad u hovaaca kahoDaH kauSiitakiH / anayor vaa ayaM dvaayaapRthivyo raso 'sya rasasya hutvaa devebhyo 'themam aznaameti tasmaad vaa aagrayaNeSTyaa yajata iti /1/ aagrayaNa note, the title: aagrayaNeSTi. HirZS 3.8 [387,8] aagrayaNeSTiM vyaakhyaasyaamaH /[387,8] aagrayaNa note, the title: aagrayaNeSTi. VaikhZS 8.1 [79,1] athaagrayaNeSTis. aagrayaNa note, the title: navapraazana. ParGS 3.1.1 anaahitaagner navapraazanam /1/ aagrayaNa note, the title: navayajna. GobhGS 3.8.9 navayajne /9/ aagrayaNa note, the title: navayajna. JaimGS 1.24 [24,16] naveNa yakSyamaaNaH 16. aagrayaNa note, nirvacana of aagraayaNa. KS 12.7 [169,22-170,2] etena vai devaa agraM paryaayaMs tad aagraayaNasyaa22graayaNatvam agram eva samaanaanaaM pary eti ya evaM vidvaan aagraayaNena ya170,1jate. aagrayaNa note, purpose: performed by an annaadyakaama. KB 4.12 [17,3] aagrayaNenaannaadyakaamo yajeta. aagrayaNa note, whether the aagrayaNa of yavas is performed or not; the aagrayaNa of yavas is not performed, it is the iSTi of the king, according to others it belong to all. AzvZS 2.9.5-7 api vaakriyaa yaveSu /5/ iSTis tu raajnaH /6/ sarveSaaM caike /7/ aagrayaNa note, the time of the performance: amaavaasyaa or paurNamaasii. ApZS 6.29.4 amaavaasyaayaaM paurNamaasyaaM vaa /4/ aagrayaNa note, the time of the performance: on the day of parvan. ManZS 1.6.4.1 parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /1/ aagrayaNa note, the time of the performance: on the day of parvan. ManGS 2.3.10 parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /10/ aagrayaNa note, the time of the performance: on the day of parvan; either after the new moon sacrifice or before the full moon sacrifice. KB 4.12 [17,4-5] saa yaa tasmin kaale 'maavaasyopasaM4padyeta tayeSTvaathaitayeSTyaa yajeta yadi paurNamaasy etayeSTvaatha paurNamaasena yajeta5; KB 4.13 [17,10-11] atha vasanta aagate pakveSu veNuyaveSu veNuyavaan uddhartavaa aaha tayaa10 etad eva parvaitat tantram eSaa devataiSaa dakSiNaa. aagrayaNa note, the time of the performance: on the day of parvan; after the new moon sacrifice or the full moon sacrifice. ZB 2.4.3.13-14 ... sa yadiijaanaH syaad darzapuurNamaasaabhyaaM vaa yajetaathaitena yajeta aagrayaNa note, the time of the performance: it is inserted between the purastaaddhoma and the saMsthitahoma. GB 2.1.17 [155,2-5] yad akRtvaagrayaNaM navasyaazniiyaad de2vaanaaM bhaagaM pratikLptam adyaat saMvatsaraad vaa etad adhi prajaayate ya3d aagrayaNaM saMvatsaraM vai brahmaa tasmaad brahmaa purastaaddhoma4saMsthitahomeSv aavapeta. aagrayaNa note, the time of the performance: in the puurvapakSa on the day of a desired nakSatra. KB 4.12 [17,6-7] yady u nakSatram upepset puurvapakSe nakSatram udiikSya yasmin nakSatre kaamayeta tasmi6n yajeta. aagrayaNa note, the time of the performance: according to the season. KauzS 74.13 aagrayaNe zaantyudakaM kRtvaa yathartu taNDulaan upasaadya /13/ aagrayaNa note, the time of the performance: vasanta of yavas. BaudhZS 3.12 [83,6] atha vasante yavaanaam aagrayaNaM kariSyan bhavati. aagrayaNa note, the time of the performance: vasanta of yavas. VaikhZS 8.2 [79,12] vasante yavair yajeta. aagrayaNa note, the time of the performance: of vriihis and yavas; when they ripen. KB 4.14 [17,13] atha vriihisasye vaa yavasasye vaagate. aagrayaNa note, the time of the performance: vasanta of yavas and zarad of vriihis. ManZS 1.6.4.1 parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /1/ aagrayaNa note, the time of the performance: vasanta of yavas and zarad of vriihis. ApZS 6.31.14 varSaasu zyaamaakair yajeta zaradi vriihibhir vasante yavair yathartu veNuyavair it vijnaayata iti vijnaayate /14/ aagrayaNa note, the time of the performance: vasanta of yavas and zarad of vriihis. ManGS 2.3.10 parvaNy aagrayaNaM kurviita vasante yavaanaaM zaradi vriihiiNaam /10/ aagrayaNa note, the time of the performance: of veNuyavas, vasanta, when they ripen. KB 4.13 [17,10] atha vasanta aagate pakveSu veNuyaveSu veNuyavaan uddhartavaa aaha. aagrayaNa note, the time of the performance: vasanta of veNuyavas. ManZS 8.9.1 vasante veNuyavaanaaM saumyaM caruM nirvapet /1/ aagrayaNa note, the time of the performance: vasanta of veNuyavas. ManGS 2.3.12 zaradi somaaya zyaamaakaanaaM vasante veNuyavaanaam ubhayatra vaajyena /12/ aagrayaNa note, the time of the performance: griiSma of veNuyavas. KatyZS 4.6.17 saumyaH zyaamaakacarur aaraNyasya /16/ vaiNavo griiSme /17/ (aagrayaNa) aagrayaNa note, the time of the performance: of veNuyavas, when they ripen. ApZS 6.31.8 veNuyavaanaam iSTim eke samaamananti /8/ veNuyaveSu pakveSu veNuyavaan uddhartavaa iti saMpreSyati /9/ ... varSaasu zyaamaakair yajeta zaradi vriihibhir vasante yavair yathartu veNuyavair it vijnaayata iti vijnaayate /14/ aagrayaNa note, the time of the performance: of veNuyavas/veNus, when they ripen. VaikhZS 8.2 [79,18] yathartu veNupriyanguniivaaraiH zyaamaakavad yajeta. aagrayaNa note, the time of the performance: (zarad of vriihis); when he is satisfied with the rain. AzvZS 2.9.3-4a yadaa varSasya tRptaH syaad athaagrayaNena yajeta /3/ api hi devaa aahus tRpto nuunaM varSasyaagrayaNena hi yajata iti ... /4/ aagrayaNa note, the time of the performance: zarad of vriihis. BaudhZS 3.12 [82,14-15] atha zaradi vriihiiNaam aagra14yaNaM kariSyan bhavati. aagrayaNa note, the time of the performance: zarad of vriihis. VaikhZS 8.1 [79,3] zaradi vriihibhir yajate. aagrayaNa note, the time of the performance: zarad of zyaamaakas. ManZS 1.6.4.5 zaradi somaaya zyaamaakaanaam anyasyaaM paatryaam /5/ aagrayaNa note, the time of the performance: zarad of zyaamaakas. ManGS 2.3.12 zaradi somaaya zyaamaakaanaaM vasante veNuyavaanaam ubhayatra vaajyena /12/ aagrayaNa note, the time of the performance: zarad of zyaamaakas. KauzS 74.16 saumyaM tanvac chyaamaakaM zaradi /16/ aagrayaNa note, the time of the performance: varSaa of zyaamaakas. KB 4.12 [17,3-4] varSaasv aagate zyaa3maakasasye zyaamaakaan uddhartavaa aaha. aagrayaNa note, the time of the performance: varSaa of zyaamaakas. BaudhZS 3.12 [82,4-5] varSaasu zyaamaakaanaam aagrayaNaM kariSyan bhavati tasya prajnaata4 upavasatho. aagrayaNa note, the time of the performance: varSaa of zyaamaakas. ApZS 6.31.14 varSaasu zyaamaakair yajeta zaradi vriihibhir vasante yavair yathartu veNuyavair it vijnaayata iti vijnaayate /14/ aagrayaNa note, the time of the performance: varSaa of zyaamaakas. VaikhZS 8.2 [79,15] varSaasu zyaamaakaM caruM nirvapati. aagrayaNa note, the time of the performance: zarad of vriihis, vasanta of yavas and varSaa of zyaamaakas. JaimGS 1.24 [24,17-18] tisraz ca navaahutiir navena yajeta zaradi vriihiiNaaM vasante yavaanaaM17 varSaasu zyaamaakaanaam . aagrayaNa note, the time of the performance: of vriihis: aazvayujii paurNamaasii, kaarttikii paurNamaasii, zaatabhiSajii paurNamaasii. AgnGS 1.7.4 [44,5-6] vriihyaagrayaNena vaa yakSyamaaNo bhavati aazvayujyaaM paurNamaasyaaM5 kaarttikyaaM zaatabhiSajyaaM vaa / aagrayaNa note, tantra: it follows the new moon sacrifice. BharZS 6.15.4 aamaavaasyaM tantraM bhavati /4/ aagrayaNa note, tantra: it follows the new moon sacrifice. ApZS 6.29.5 aamaavaasyaM tantram /5/ aagrayaNa note, other ways to perform it: it is performed either after the new moon sacrifice or the full moon sacrifice. KB 4.14 [17,20-21] api vaa20 paurNamaase vaamaavaasye vaa haviiMSy anuvartayet. aagrayaNa note, other ways to perform it: it is performed either after the new moon sacrifice or the full moon sacrifice. ApZS 6.30.12 api vaamaavaasyaayaaM paurNamaasyaaM vaagrayaneSTim anvaayaatayet /12/ aagrayaNa note, other ways to perform it: it is performed either after the new moon sacrifice or the full moon sacrifice. VaikhZS 8.2 [80,4-5] api vaa paurNamaasyaam amaavaasyaayaaM vaagrayaneSTim anvaayaata4yed. aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. KB 4.14 [18,3] (aagrayaNa of vriihis or yavas, about the fixed three oblations) aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. BaudhZS 28.5 [352,11] navair evaamaavaasyaayaaM paurNamaasyaaM vaa yajeta. aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. BharZS 6.18.10 navair evaamaavaasyaaM paurNamaasiiM vaa yajeta /10/ aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. ApZS 6.30.13 api vaamaavaasyaaM paurNamaasiiM vaa navair yajeta /13/ aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. HirZS 3.8 [390,20-21] api vaa naagrayaneSTiM kurviita navai[390,20]r evaamaavaasyaayaaM paurNamaasyaaM vaa yajeta /[390,21] aagrayaNa note, other ways to perform it: the new moon sacrifice or the full moon sacrifice is performed by using the first-fruits. VaikhZS 8.2 [80,5] api vaa navair eva paruNamaasyaam amaavaasyaayaaM vaa yajeta. aagrayaNa note, other ways to perform it: the agnihotra is performed by using the first-fruits. BaudhZS 28.5 [352,11-353,1] navair vaagni11hotraM juhuyaat. aagrayaNa note, other ways to perform it: the agnihotra is performed by using the first-fruits. BharZS 6.18.11 navair vaagnihotraM juhuyaat /11/ aagrayaNa note, other ways to perform it: the agnihotra is performed by using the first-fruits. HirZS 3.8 [391,4] navair vaagnihotraM juhuyaad (aagrayaNa) aagrayaNa note, other ways to perform it: the agnihotra is performed by using the first-fruits. VaikhZS 8.2 [80,5-6] navai5r vaagnihotraM juhuyaat. aagrayaNa note, other ways to perform it: the evening and the morning agnihotraareis performed by using the first-fruits by one who performs only the agnihotra. KatyZS 4.6.11 agnihotraayaNino navaiH saayaMpraataragnihotrahomaH /11/ aagrayaNa note, other ways to perform it: the evening and the morning agnihotras are performed by using the milk of a cow which was feed with the first-fruits. KB 4.14 [18,1-2] api vaagnihotriim eva navaan aadayitvaa tasyai dugdhena saayaM1 praatar agnihotraM juhuyaat. aagrayaNa note, other ways to perform it: the agnihotra is performed by using the milk of a cow which was feed with the first-fruits. AzvZS 2.9.4b ... agnihotriiM vainaan aadayitvaa tasyaaH payasaa juhuyaat /4/ aagrayaNa note, other ways to perform it: the agnihotra is performed by using the milk of a cow which was feed with the first-fruits. BaudhZS 28.5 [353,1-2] api vaagnihotriiM vaa navaan aadayitvaa tasyaaH353,1 payasaa juhuyaat. aagrayaNa note, other ways to perform it: the evening and the morning agnihotras are performed by using the milk of a cow which was feed with the first-fruits. BharZS 6.18.12 agnihoriiM vaa navaan aadayitvaa tasyaaH payasaa saayaM praatar juhuyaat /12/ aagrayaNa note, other ways to perform it: the evening and the morning agnihotras are performed by using the milk of a cow which was feed with the first-fruits. ApZS 6.30.14 api vaagnihotriiM vriihistambaM yavastambaM vaa graasayitvaa tasyaaH payasaa saayaM praatar juhuyaat /14/ aagrayaNa note, other ways to perform it: the agnihotra is performed by using the milk of a cow which was feed with the first-fruits. HirZS 3.8 [391,4-5] agnihotriiM vaa navaan aadayitvaa tasyaaH[391,4] kSiireNa juhuyaac ... [391,5] aagrayaNa note, other ways to perform it: the agnihotra is performed by using the milk of a cow which was feed with the first-fruits by one who performs only the agnihotra. KatyZS 4.6.11-12 agnihotraayaNino navaiH /11/ tadaazitaayaa vaa payasaa /12/ aagrayaNa note, other ways to perform it: the morning and the evening agnihotras are performed by offering the yavaaguu made of the first-fruits. KB 4.14 [17,21-22] api vaa21 yavaagvaiva saayaM praatar agnihotraM juhuyaan navaanaam. aagrayaNa note, other ways to perform it: the morning and the evening agnihotras are performed by offering the yavaaguu made of the first-fruits. BaudhZS 28.5 [353,2-3] api vaa navaanaaM yavaagvaa saayaM praatar agnihotraM2 juhuyaat. aagrayaNa note, other ways to perform it: the morning and the evening agnihotras are performed by offering the yavaaguu made of the first-fruits. ApZS 6.30.15 api vaa navaanaaM yavaagvaa saayaM praatar juhuyaat /15/ aagrayaNa note, other ways to perform it: the agnihotra is not to be performed as aagrayaNa. ZB 2.4.3.14 ... naagnihotre juhuyaat samadaM ha kuryaad yad agnihotre juhuyaad anyad vaa aagrayaNam anyad agnihotraM tasmaan naagnihotre juhuyaat /14/ aagrayaNa note, other ways to perform it: the sthaaliipaaka/odana of the first-fruits is cooked and offered to the three deities with the agni sviSTakRt as the fourth; in the case of this way aagrayaNadevataas or the three deities of the aagrayaNa are (1) indra and agni or agni and indra, and (2) vizve devaaH and (3) dyaavaapRthivii (try to check with 'aagrayaNa' + 'note' + 'devataa'). aagrayaNa note, other ways to perform it: the sthaaliipaaka of the first-fruits is cooked and offered to the three deities with the agni sviSTakRt as the fourth. KB 4.14 [17,22-24] api vaa sthaa22liipaakam eva gaarhapatye zrapayitvaa navaanaam etaabhya aagrayaNadevataabhya aaha23vaniiye juhuyaat sviSTakRccaturthiibhyo 'muSyai svaahaamuSyai svaaheti. aagrayaNa note, other ways to perform it: the sthaaliipaaka of the first-fruits is cooked and offered to the three deities with the agni sviSTakRt as the fourth. ApZS 6.30.16 api vaa navaanaaM gaarhapatye sthaaliipaakaM zrapayitvaahavaniiye juhuyaad aagrayaNadevataabhyaH sviSTakRccaturthaabhyaH /16/ aagrayaNa note, other ways to perform it: the sthaaliipaaka of the first-fruits is cooked and offered to the three deities with the agni sviSTakRt as the fourth. VaikhZS 8.2 [80,6-8] sarvaasaam oSadhiinaaM graamyaaNaam aaraNyaanaaM vau6paasane gaarhapatye vaa sthaaliipaakaM zrapayitvaagrayaNadevataabhyaH sviSTa7kRccaturthiibhyo juhuyaac. aagrayaNa note, other ways to perform it: the catuHzaraava odana of the first fruits is cooked in the gaarhapatya and it is offered to the three deities with the agni sviSTakRt as the fourth. BaudhZS 28.5 [353,3-4] api vaa gaarhapatye catuHzaraavam odanaM zrapayitvaagrayaNa3devataabhyaH sviSTakRccaturthiibhyo juhuyaat. aagrayaNa note, other ways to perform it: the catuHzaraava odana of the first fruits is cooked in the gaarhapatya and it is offered to the three deities with the agni sviSTakRt as the fourth and brahmins are feeded with it. BharZS 6.18.13 api vaa gaarhapatye catuHzaraavam odanaM paktvaagrayaNadevataabhyaH sviSTakRccaturthiibhyo hutvaa braahmaNaan bhojayet /13/ aagrayaNa note, other ways to perform it: the catuHzaraava odana of the first fruits is cooked and offered to the three deities with the agni sviSTakRt as the fourth, and (the brahmins) are feeded with it. HirZS 3.8 [391,5-6] catuHzaraavam odanaM vaa paktvaagrayaNadevataabhyaH[391,5] sviSTakRccaturthiibhyo hutvaa tadvyanjanaM bhojayati bhojayati /23/[391,6] aagrayaNa note, other ways to perform it: the new harvest is cooked and offered to the three deities with the agni sviSTakRt as the fourth. ZankhGS 3.8.1 anaahitaagnir navaM praaziSyann aagrayaNadevataabhyaH sviSTakRccaturthiibhyaH svaahaakaareNa gRhye 'gnau juhuyaat /1/ (ZankhGS may follow KB 4.14 [17,14-17] and three deities are (1) indra and agni, (2) vizve devaaH and (3) dyaavaapRthivii.) aagrayaNa note, other ways to perform it: the catuHzaraava odana of the first fruits is cooked and the four brahmins are feeded with it. ApZS 6.30.17 api vaa navaanaaM catuHzaraavam odanaM paktvaa caturo braahmaNaan bhojayet /17/ aagrayaNa note, other ways to perform it: the caatuSpraazya odana is cooked and given to brahmins, when he has not performed the darzapuurNamaasas. ZB 2.4.3.13-14 ... sa yadiijaanaH syaad darzapuurNamaasaabhyaaM vaa yajetaathaitena yajeta yady u aniijaanaH syaac caatuSpraazyam evaitam odanam anvaahaaryapacane paceyus taM braahmaNaa azniiyuH /13/ dvayaa vai devaa devaaH / ahaiva devaa atha ye braahmaNaaH zuzruvaaMso 'nuucaanaas te manuSyadevaas tad yathaa vaSaTkRtaM hutam evam asyaitad bhavati tatro yac chaknuyaat tad dadyaan naadakSiNaM haviH syaad iti hy aahur ... /14/ aagrayaNa note, other ways to perform it: the caatuSpraazya of the first fruits is cooked in the dakSiNaagni and brahmins are feeded with it. KatyZS 4.6.10 darzapuurNamaasaaniijaano dakSiNaagnipakvaM caatuSpraazyaM braahmaNaan bhojayet kiM cid dadyaat /10/ aagrayaNa note, other ways to perform it: brahmins are feeded with the first-fruits. BaudhZS 28.5 [353,4-5] api vaa navair eva braahmaNaa4n bhojayet. aagrayaNa note, other ways to perform it: four brahmins are feeded with the first-fruits. VaikhZS 8.2 [80,8-9] caturo vaa braahmaNaan bhojayed aniSTe 'py aa8grayaNe brahmaNi hutaM bhavati /2/9 aagrayaNa note, other ways to perform it: special rules during the performance of the long session of the soma sacrifice. KatyZS 4.6.13-15 diikSitavrataM ca /13/ upasatsu rauhiNau kurviita /14/ sutyaasu savaniiyaan /15/ aagrayaNa note, grain, havis and devataa: of old vriihis, aSTaakapaala to agni, when he wants to eat zyaamaakas. VarZS 1.5.5.1 zyaamaakaan bubhukSamaaNaH puraaNaanaaM vriihiinaam aagneyam aSTaakapaalaM nirvapet saumyaM ca zyaamaakaM carum /1/ aagrayaNa note, grain, havis and devataa: of old grain, aSTaakapaala to agni, or it is not offered. BharZS 6.16.12a, 16 aagneyam aSTaakapaalaM puraaNaanaaM nirupya ... /12/ ... api vaa navaany eva nirvapet / naagneyam /16/ aagrayaNa note, grain, havis and devataa: of old vriihis, aSTaakapaala to agni. ApZS 6.29.7-9 nirvapaNakaala aagneyam aSTaakapaalaM nirvapati puraaNaanaaM vriihiiNaam /7/ yathaa daantenaadaantaM saMyunakti taadRk tad iti vijnaayate /8/ yena yajnenertset kuryaad eva tatraagneyam aSTaakapaalam iti vijnaayate /9/ aagrayaNa note, grain, havis and devataa: of old vriihis, aSTaakapaala to agni. HirZS 3.8 [388,3-4] tathaa vriihiiNaaM nirvapaNakaale puraaNaanaaM vriihiiNaa[388,3]m aagneyam aSTaakapaalaM nirvapati navaanaam itaraaNi /[388,4] aagrayaNa note, grain, havis and devataa: of old vriihis, aSTaakapaala to agni. VaikhZS 8.1 [79,3-4] puurvaM puraaNair vriihibhir aagneya4m aSTaakapaalaM nirvapet. aagrayaNa note, grain, havis and devataa: of any wild grain, caru to soma. KS 12.7 [169,14-17] graamyaa vaa anyaa oSadhaya14 aaraNyaa anyaas taa asyaitenobhayiir eSTaa bhavanti soma oSadhiinaam a15dhiraajas tasyaiSa uddhaaro yad akRSTapacyam uddhaara evaasyaiSa bhaaga eva yad aa16raNyaM tasyaitenaagraM kriyate yat phaalakRSTaM tasyetareNa. aagrayaNa note, grain, havis and devataa: of veNuyava, caru to soma. KB 4.13 [17,10-11] atha vasanta aagate pakveSu veNuyaveSu veNuyavaan uddhartavaa aaha tayaa10 etad eva parvaitat tantram eSaa devataiSaa dakSiNaa. (see KB 4.12 [17,8] saumyaz caruH. aagrayaNa note, grain, havis and devataa: of veNuyava, (caru to) soma. ZankhZS 3.12.2 saumii zyaamaakeSTiH /1/ vaiNuyavii ca /2/ aagrayaNa note, grain, havis and devataa: of veNuyava, caru to soma. ManZS 8.9.1 vasante veNuyavaanaaM saumyaM caruM nirvapet /1/ aagrayaNa note, grain, havis and devataa: of veNuyava, caru to soma. HirZS 3.8 [388,13; 390,8] saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] ... veNuyavaanaaM zyaamaakam eke samaamananti /[390,8] aagrayaNa note, grain, havis and devataa: of veNuyava/veNu, caru to soma. KatyZS 4.6.16-17 saumyaH zyaamaakacarur aaraNyasya /16/ vaiNavo griiSme /17/ aagrayaNa note, grain, havis and devataa: of veNuyava, agni or varuNa or prajaapati. KB 4.13 [17,10-12] atha vasanta aagate pakveSu veNuyaveSu ... taaM haika aagneyiiM vaa11 vaaruNiiM vaa praajaapatyaaM vaa kurvanty etat tantraam evaitad braahmaNaam /13/12 aagrayaNa note, grain, havis and devataa: of veNuyava, agni or mitraavaruNau or prajaapati. ApZS 6.31.11 veNuyavaanaam iSTim eke samaamananti /8/ veNuyaveSu pakveSu veNuyavaan uddhartavaa iti saMpreSyati /9/ tasyaa etad eva tantram eSaa devataa /10/ aagneyii maitraavaruNii praajaapatyaa vaa /11/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, agni, indraagnii, dyaavaapRthivii, vizve devaaH, and soma. KauzS 74.15 sajuur RtubhiH sajuur vidhaabhiH sajuur agnaye svaahaa / sajuur indraagnibhyaaM, sajuur dyaavaapRthiviibhyaaM, sajuur vizvebhyo devebhyaH, sajuur RtubhiH sajuur vidhaabhiH sajuuH somaaya svaahety ekahavir vaa syaan naanaahaviiMSi vaa /15/ aagrayaNa note, grain, havis and devataa: (of yava and vriihi), dvaadazakapaala to agni and indra. MS 2.6.2 [64,14] (aindraagnam) ekaadazakapaalaM nirvaped aagnendraM vaa. aagrayaNa note, grain, havis and devataa: of yava and vriihi, (dvaadazakapaala) to agni and indra. GB 2.1.17 [154,6] sa eSa aindraagnaH sann aagnendraH. aagrayaNa note, grain, havis and devataa: dvaadazakapaala to agni and indra and ekaadazakapaala to indra and agni are offered uccais. AzvZS 2.15.13 aaguHpraNavavaSaTkaaraa uccaiH sarvatra /12/ tathaagrayaNe 'griyam /13/ (commentary hereon: agre bhavam agryam / aagrayaNe yat prathamaM havir aagnendram aidraagnaM vaa tad uccair bhavati. (caaturmaasya, vaizvadeva) aagrayaNa note, grain, havis and devataa: of yava and vriihi, (dvaadazakapaala) to agni and indra. AzvZS 2.9.13 atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ (aagrayaNa) aagrayaNa note, grain, havis and devataa: of yava and vriihi, dvaadazakapaala to agni and indra. ManZS 1.6.4.4, 11 aagnendraan nirvapati vaizvadevaan dyaavaapRthiviiyaan /4/ ... aagnendraaya dvaadazakapaalaany upadadhaaty ekaM dyaavaapRthiviiyaaya /11/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, ekaadazakapaala(!) to agni and indra. VarZS 1.5.5.5 vriihiiNaam agrapaakasya yajate yavaanaaM ca /3/ naaniSTvaagraayaNena navasyaazniita /4/ aindraagnam ekaadazakapaalaM nirvaped aagnendraM vaa /5/ vaizvadevaH payasi caruH zyaamaakaz caruH / na yavaagraayaNe / dyaavaapRthiviiya ekakapaala iti haviiMSi /6/ aagrayaNa note, grain, havis and devataa: (of vriihi), dvaadazakapaala to agni and indra, an alternative. BharZS 6.16.13 ... aindraagnam ekaadazakapaalaM navaanaaM nirvapati /12/ dvaadazakapaalam aagnendraM vaa /13/ aagrayaNa note, grain, havis and devataa: of vriihi, dvaadazakapaala to agni and indra, an alternative. ApZS 6.29.10 navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, dvaadazakapaala to agni and indra. HirZS 3.8 [387,26-27; 388,12] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] ... aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] aagrayaNa note, grain, havis and devataa: of yava and vriihi, (ekaadazakapaala) to agni and indra. KatyZS 4.6.1 aagrayaNam aindraagnam agrapaakasya vriihiiNaaM yavaanaaM ca /1/ (Commentary hereon [343,12-13] ai12ndraagnaH ekaadazakapaalaH puroDaazo bhavati.) aagrayaNa note, grain, havis and devataa: of vriihi and yava, dvaadazakapaala to agni and indra. VaikhZS 8.1 [79,5] aindraagnaM dvaadazakapaalaM vaizva5devaM payasi caruM dyaavaapRthivyam ekakapaalaM tasya vaizvadevikaika6kapaalavat kalpo 'pi vaajyena dyaavaapRthivyam upaaMzuyaajavat kuryaat saumyaM7 zyaamaakaM carur ... 8.2 [79,12-13] vasante yavair yajeta teSaaM vriihyaagrayaNavat kalpo naagneyazyaamaakau bhavato. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) dvaadazakapaala to indra and agni. KS 12.7 [169,4-8] devaa vaa oSadhiiSu pakvaasv aajim ayus sa indro 'ved agnir vaa ujje4Syatiiti so 'braviid yataro naa ujjayaat tan nau saheti so 'gnir eva puurva5 udajayat tad indro 'nuudajayat tasmaad aagnendram aindraagnaM kaaryam agnir hi puurva udaja6yat tad indro 'nuudajayad abhijityaa evaagraayaNaM dvaadazakapaalo bhavati saMva7tsaraad dhy etad adhibhavati. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) dvaadazakapaala to indra and agni. KS 15.1 [210,8-9] ai8ndraagno dvaadazakapaalo vaizvadevaz caru dyaavaapRthivya ekakapaalaH. aagrayaNa note, grain, havis and devataa: (of vriihi and yava), ekaadazakapaala to indra and agni. MS 2.6.2 [64,14] aindraagnam ekaadazakapaalaM nirvaped (aagnendraM vaa). aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) dvaadazakapaala to indra and agni. TS 1.8.1.2 aindraagnaM dvaadazakapaalaM vaizvadevaM carum ... // aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) dvaadazakapaala to indra and agni. TB 1.6.1.10 yad aindraagno bhavaty ... dvaadazakapaalo bhavati. aagrayaNa note, grain, havis and devataa: of vriihi and yava, dvaadazakapaala to indra and agni. KB 4.14 [17,14] yad aindraagno dvaadazakapaalaH. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) dvaadazakapaala to indra and agni. ZB 2.4.3.5 ... tasmaad aindraagno dvaadazakapaalaH purodaazo bhavati ... /5/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, (dvaadazakapaala to) indra and agni. AzvZS 2.9.13 atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ (aagrayaNa) aagrayaNa note, grain, havis and devataa: of vriihi and yava, (dvaadazakapaala to) indra and agni. ZankhZS 3.12.3 aindraagna aagnendro vaa vaizvadevo dyaavaapRthiviiyaz ca vriihiyavaanaam /3/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, dvaadazakapaala to indra and agni. BaudhZS 3.12 [82,16-17] aindraagnaM dvaadazakapaalaM nirvapati16 vaizvadevaM caruM dyaavaapRthivyam ekakapaalam iti ... BaudhZS 3.12 [83,6-7] atha vasante yavaanaam aagrayaNaM kariSyan bhavati ... samaanaM karma yathaa vriihyaagrayaNasya. aagrayaNa note, grain, havis and devataa: of vriihi and yava, ekaadazakapaala(!) to indra and agni. VarZS 1.5.5.5 vriihiiNaam agrapaakasya yajate yavaanaaM ca /3/ naaniSTvaagraayaNena navasyaazniita /4/ aindraagnam ekaadazakapaalaM nirvaped aagnendraM vaa /5/ vaizvadevaH payasi caruH zyaamaakaz caruH / na yavaagraayaNe / dyaavaapRthiviiya ekakapaala iti haviiMSi /6/ aagrayaNa note, grain, havis and devataa: (of vriihi and yava), ekaadazakapaala(!) to indra and agni. BharZS 6.16.12b ... aindraagnam ekaadazakapaalaM navaanaaM nirvapati /12/ dvaadazakapaalam aagnendraM vaa /13/ aagrayaNa note, grain, havis and devataa: of vriihi, dvaadazakapaala to indra and agni. ApZS 6.29.10 navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, dvaadazakapaala to indra and agni. HirZS 3.8 [387,26-27; 388,12] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] ... aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13]. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) caru to vizve devaaH. KS 15.1 [210,9] ai8ndraagno dvaadazakapaalo vaizvadevaz caru dyaavaapRthivya ekakapaalaH. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) caru to vizve devaaH. MS 2.6.2 [64,14] vaizvadevaz caruH. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) caru to vizve devaaH. TS 1.8.1.2 aindraagnaM dvaadazakapaalaM vaizvadevaM carum ... // aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) caru to vizve devaaH. TB 1.6.1.10 vaizvadevaz carur bhavati. aagrayaNa note, grain, havis and devataa: of yava and vriihi, caru to vizve devaaH. KB 4.14 [17,15] yad vaizvadevaz caruH. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) caru to vizve devaaH. ZB 2.4.3.6 ... tasmaad eSa vaizvadevaz carur bhavati /6/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, (caru to) vizve devaaH. AzvZS 2.9.13 atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ (aagrayaNa) aagrayaNa note, grain, havis and devataa: of yava and vriihi, (caru to) vizve devaaH. ZankhZS 3.12.3 aindraagna aagnendro vaa vaizvadevo dyaavaapRthiviiyaz ca vriihiyavaanaam /3/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, caru to vizve devaaH. ManZS 1.6.4.4, 13 aagnendraan nirvapati vaizvadevaan dyaavaapRthiviiyaan /4/ ... aagnendram adhizritya vaizvadevaM carum adhizrayati /13/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, caru to vizve devaaH. BaudhZS 3.12 [82,16-17] aindraagnaM dvaadazakapaalaM nirvapati16 vaizvadevaM caruM dyaavaapRthivyam ekakapaalam iti ... BaudhZS 3.12 [83,6-7] atha vasante yavaanaam aagrayaNaM kariSyan bhavati ... samaanaM karma yathaa vriihyaagrayaNasya. aagrayaNa note, grain, havis and devataa: of vriihi and yava, caru to vizve devaaH. KatyZS 4.6.1, 2 vriihiiNaaM yavaanaaM ca /1/ vaizvadevaz caruH /2/ aagrayaNa note, grain, havis and devataa: (of vriihi,) payasi caru to vizve devaaH. KS 12.7 [169,9-12] ekaa vai tarhi vriihez znuSTir aasiid ekaa yavasyaikaa maaSasyaikaa tilasya9 te vizve devaa abruvan bhaago no 'stu vayam idaM prathiyiSyaama iti tebhya10 etaM bhaagam akurvaMs tato vaa idam aprathata bhuumne vaizvadevaH prathayaty evaitena paya11si bhavati vaizvadevatvaaya vaizvadevaM hi payo. aagrayaNa note, grain, havis and devataa: (of vriihi,) payasi (caru) to vizve devaaH. GB 2.1.17 [154,6-10] ekaa vai tarhi6 yavasya znuSTir aasiid ekaa vriiher ekaa maaSasyaikaa tila7sya tad vizve devaa abruvan vayaM vaa etat prathayiSyaamo bhaago8 no 'stv iti tad bhuuma eva vaizvadevo 'tho prathaaty etenaiva9 payasi syaad vaizvadevatvaaya vaizvadevaM hi payo. aagrayaNa note, grain, havis and devataa: (of vriihi), payasi caru to vizve devaaH. BharZS 6.16.14 vaizvadevaM carum / payasi zRto bhavati /14/ aagrayaNa note, grain, havis and devataa: of vriihi, payasi caru to vizve devaaH. ApZS 6.29.10 navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa note, grain, havis and devataa: of vriihi and yava, payasi caru to vizve devaaH. HirZS 3.8 [387,26-27; 388,12-13] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] ... aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] aagrayaNa note, grain, havis and devataa: of vriihi and yava, payasi caru to vizve devaaH. VaikhZS 8.1 [79,5-6] aindraagnaM dvaadazakapaalaM vaizva5devaM payasi caruM dyaavaapRthivyam ekakapaalaM tasya vaizvadevikaika6kapaalavat kalpo 'pi vaajyena dyaavaapRthivyam upaaMzuyaajavat kuryaat saumyaM7 zyaamaakaM carur ... 8.2 [79,12-13] vasante yavair yajeta teSaaM vriihyaagrayaNavat kalpo naagneyazyaamaakau bhavato. aagrayaNa note, grain, havis and devataa: of vriihi and yava, payasi caru to vizve devaaH, an alternative. KatyZS 4.6.1, 2-3 vriihiiNaaM yavaanaaM ca /1/ vaizvadevaz caruH /2/ payasi vaa /3/ aagrayaNa note, grain, havis and devataa: of vriihi, payasi caru and caru of zyaamaakas to vizve devaaH; caru of zyaamaakas to vizve devaaH is not offered at the aagraayaNa of yavas. VarZS 1.5.5.6ab vriihiiNaam agrapaakasya yajate yavaanaaM ca /3/ naaniSTvaagraayaNena navasyaazniita /4/ aindraagnam ekaadazakapaalaM nirvaped aagnendraM vaa /5/ vaizvadevaH payasi caruH zyaamaakaz caruH / na yavaagraayaNe / dyaavaapRthiviiya ekakapaala iti haviiMSi /6/ aagrayaNa note, grain, havis and devataa: of old (yava and vriihi), caru to vizve devaaH. ZB 2.4.3.7 ... tasmaad eSa vaizvadevaz carur bhavati /6/ taM vai puraaNaanaaM kuryaad ity aahuH / ... /7/ aagrayaNa note, grain, havis and devataa: of old vriihi and yava, caru to vizve devaaH. KatyZS 4.6.1, 6 vriihiiNaaM yavaanaaM ca /1/ ( vaizvadevaz caruH /2/) ... puraaNaanaaM vaa caruH /7/ aagrayaNa note, grain, havis and devataa: of old grain, to agni and dhanvantari, prajaapati, indra. JaimGS 1.24 [24,16] puraaNenaagre yajetaagnidhanvantarii prajaapatim indraM16. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) ekakapaala to dyaavaapRthivii. KS 15.1 [210,9] ai8ndraagno dvaadazakapaalo vaizvadevaz caru dyaavaapRthivya ekakapaalaH. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) ekakapaala to dyaavaapRthivii. KS 12.7 [169,12-14] iyam abraviin mayi vaa12 etad adhy asau vRSTyaa pacati naavaabhyaam Rta ujjeSyatheti taabhyaam etaM bhaaga13m akurvann ekakapaalaM pratiSThityai dyaavaapRthivyaM. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) ekakapaala to dyaavaapRthivii. MS 2.6.2 [64,15] dyaavaapRthiviiyaa ekakapaalaH. aagrayaNa note, grain, havis and devataa: of yava and vriihi, ekakapaala to dyaavaapRthivii. KB 4.14 [17,16-17] atha yad dyaavaapRthiviiya16 ekakapaalo. aagrayaNa note, grain, havis and devataa: (of yava and vriihi,) ekakapaala to dyaavaapRthivii. ZB 2.4.3.8 ... tasmaad dyaavaapRthivya ekakapaalaH puroDaazaH bhavati ... /8/ aagrayaNa note, grain, havis and devataa: (of yava and vriihi, ekakapaala) to dyaavaapRthivii. GB 2.1.17 [154,10-14] athemaav abruu10taaM na vaa Rta aavaabhyaam evaitad yuuyaM prathayata mayi prati11SThitam asau vRSTyaa pacati naitad ito 'bhyujjeSyatiiti bhoogo12 naav astv iti taabhyaaM vaa eSa bhaagaH kriyata ujjityaa13 evaatho pratiSThityaa eva yo dyaavaapRthiviiyaH. aagrayaNa note, grain, havis and devataa: of yava and vriihi, (ekakapaala) to dyaavaapRthivii. AzvZS 2.9.13 atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ (aagrayaNa) aagrayaNa note, grain, havis and devataa: of yava and vriihi, (ekakapaala) to dyaavaapRthivii. ZankhZS 3.12.3 aindraagna aagnendro vaa vaizvadevo dyaavaapRthiviiyaz ca vriihiyavaanaam /3/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, ekakapaala to dyaavaapRthivii. ManZS 1.6.4.4, 11 aagnendraan nirvapati vaizvadevaan dyaavaapRthiviiyaan /4/ ... aagnendraaya dvaadazakapaalaany upadadhaaty ekaM dyaavaapRthiviiyaaya /11/ aagrayaNa note, grain, havis and devataa: of yava and vriihi, ekakapaala to dyaavaapRthivii. VarZS 1.5.5.6c vriihiiNaam agrapaakasya yajate yavaanaaM ca /3/ naaniSTvaagraayaNena navasyaazniita /4/ aindraagnam ekaadazakapaalaM nirvaped aagnendraM vaa /5/ vaizvadevaH payasi caruH zyaamaakaz caruH / na yavaagraayaNe / dyaavaapRthiviiya ekakapaala iti haviiMSi /6/ aagrayaNa note, grain, havis and devataa, of vriihi and yava, ekakapaala to dyaavaapRthivii. BaudhZS 3.12 [82,16-17] aindraagnaM dvaadazakapaalaM nirvapati16 vaizvadevaM caruM dyaavaapRthivyam ekakapaalam iti ... BaudhZS 3.12 [83,6-7] atha vasante yavaanaam aagrayaNaM kariSyan bhavati ... samaanaM karma yathaa vriihyaagrayaNasya. aagrayaNa note, grain, havis and devataa, (of vriihi and yava), ekakapaala to dyaavaapRthivii. BharZS 6.16.15b saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /15/ aagrayaNa note, grain, havis and devataa, of vriihi and yava, ekakapaala to dyaavaapRthivii. HirZS 3.8 [387,26-27; 388,13] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] ... aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] aagrayaNa note, grain, havis and devataa, of vriihi and yava, ekakapaala to dyaavaapRthivii. VaikhZS 8.1 [79,6-7] aindraagnaM dvaadazakapaalaM vaizva5devaM payasi caruM dyaavaapRthivyam ekakapaalaM tasya vaizvadevikaika6kapaalavat kalpo 'pi vaajyena dyaavaapRthivyam upaaMzuyaajavat kuryaat saumyaM7 zyaamaakaM carur ... 8.2 [79,12-13] vasante yavair yajeta teSaaM vriihyaagrayaNavat kalpo naagneyazyaamaakau bhavato. aagrayaNa note, grain, havis and devataa, of vriihi, ekakapaala to dyaavaapRthivii. ApZS 6.29.10 navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa note, grain, havis and devataa, of vriihi and yava, ekakapaala to dyaavaapRthivii. KatyZS 4.6.1, 4-5 vriihiiNaaM yavaanaaM ca /1/ ... dyaavaapRthiviiya ekakapaalaH /4/ udvaasyaantaaMz chaadayed aajyena /5/ aagrayaNa note, grain, havis and devataa, of vriihi, aajya to dyaavaapRthivii, the alternative to ekakapaala to dyaavaapRthivii. VaikhZS 8.1 [79,7] aindraagnaM dvaadazakapaalaM vaizva5devaM payasi caruM dyaavaapRthivyam ekakapaalaM tasya vaizvadevikaika6kapaalavat kalpo 'pi vaajyena dyaavaapRthivyam upaaMzuyaajavat kuryaat saumyaM7 zyaamaakaM carur ... 8.2 [79,12-13] vasante yavair yajeta teSaaM vriihyaagrayaNavat kalpo naagneyazyaamaakau bhavato. aagrayaNa note, grain, havis and devataa, of vriihiand yava, aajya to dyaavaapRthivii, the alternative to ekakapaala to dyaavaapRthivii. KatyZS 4.6.1, 6 vriihiiNaaM yavaanaaM ca /1/ (... dyaavaapRthiviiya ekakapaalaH /4/ udvaasyaantaaMz chaadayed aajyena /5/) aajyasya vaa yajet /6/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. KS 15.2 [210,8] saumyaz zyaamaakaz carur babhruH pingalo dakSiNaa. aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. MS 2.6.2 [64,14-15] saumyaH14 zyaamaakaz caruH. aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. TS 1.8.1.2 saumyaM zyaamaakaM caruM vaaso dakSiNaa ... // aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. TB 1.6.1.11 saumyaM zyaamaakaM caruM nirvapati. aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. KB 4.12 ([17,3-4]) [17,8] (varSaasv aagate zyaa3maakaasasye) ... saumyaz caruH. aagrayaNa note, grain, havis and devataa: of zyaamaaka, (caru) to soma. GB 2.1.17 [154,14-155,2] saumiir vaa14 oSadhiiH soma oSadhiinaam adhiraajo yaaz ca graamyaa yaaz caa15raNyaas taasaam eSa uddhaaro yac cyaamaako yac chaamaakaH sau155,1myas tam eva bhaaginaM kRNute. aagrayaNa note, grain, havis and devataa: of zyaamaaka, (caru to) soma. AzvZS 2.9.13 atha vriihiyavaanaaM dhaayye viraajau /12/ agniindraav indraagnii vaa vizve devaaH somo yadi tatra zyaamaako dyaavaapRthivii /13/ (aagrayaNa) aagrayaNa note, grain, havis and devataa: of zyaamaaka, (caru) to soma. ZankhZS 3.12.1 saumii zyaamaakeSTiH /1/ vaiNuyavii ca /2/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. AzvZS 2.9.8 zyaamaakeSTyaaM saumyaz caruH /8/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. ManZS 1.6.4.5, 14 zaradi somaaya zyaamaakaanaam anyasyaaM paatryaam /5/ ... pavitraantarhite paya aaniiya taNDulaan opya saumyaM carum adhizrayati /14/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. VarZS 1.5.5.1 zyaamaakaan bubhukSamaaNaH puraaNaanaaM vriihiinaam aagneyam aSTaakapaalaM nirvapet saumyaM ca zyaamaakaM carum /1/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. BaudhZS 3.12 [82,6] atha praatar hute 'gnihotre pRSThyaaM stiirtvaapaH praNiiya5 saumyaM zyaamaakaM caruM nirvapati. aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. BharZS 6.16.15a saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /15/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. BharZS 6.18.1 atha yadi naanaatantraM zyaamaakaM kuryaac chyaamaakeSu pakveSu saumyaM zyaamaakaM caruM nirvapet /1/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. ApZS 6.29.10 navaanaam itaraaNy aindraagnaM dvaadazakapaalam aagnendraM vaa vaizvadevaM payasi caruM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /10/ purastaat saumyaad dyaavaapRthivyam eke samaamananti /11/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. HirZS 3.8 [387,26-27; 388,13] vriihiiNaam agrapaakasya yajate tathaa zyaa[387,26]maakaanaaM yavaanaam agrapaakasya yajate /[387,27] ... aagnendram aindraagnaM vaa dvaadazakapaalaM vaizvadevaM caruM payasi[388,12] zRtaM saumyaM zyaamaakaM caruM dyaavaapRthivyam ekakapaalam /[388,13] aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru (to soma). VaikhZS 8.2 [79,15] varSaasu zyaamaakaM caruM nirvapati. aagrayaNa note, grain, havis and devataa: of zyaamaaka, caru to soma. ManGS 2.3.12 zaradi somaaya zyaamaakaanaaM vasante veNuyavaanaam ubhayatra vaajyena /12/ aagrayaNa note, grain, havis and devataa: of zyaamaaka, soma. KauzS 74.16 saumyaM tanvac chyaamaakaM zaradi /16/ aagrayaNa note, grain, havis and devataa: of aaraNya/wild grains, caru to soma of zyaamaaka. KatyZS 4.6.16 saumyaH zyaamaakacarur aaraNyasya /16/ aagrayaNa note, grain, havis and devataa: of ?, caru to sarasvatii and caru to sarasvat. TS 1.8.1.2 ... sarasvatyai caruM sarasvate carum mithunau gaavau dakSiNaa // aagrayaNa note, grain, havis and devataa: of ?, caru to sarasvatii and caru to sarasvat. TB 1.6.1.11 sarasvatyai caruM nirvapati / sarasvate carum / aagrayaNa note, grain, havis and devataa: (of vriihis), zyaamaakas and yavas, paayasa caru to indra and agni. GobhGS 3.8.9, 20-21 paayasaz carur aindraagnaH /9/ ... agniH praaznaatu prathama iti (MB 2.1.15a) zyaamaakaanaam /20/ etam u tyaM madhunaa saMyutaM yavam iti (MB 2.1.16a) yavaanaam /21/ aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: agni, indra and agni, vizve devaaH, dyaavaapRthivii. KauzS 74.15 sajuur RtubhiH sajuur vidhaabhiH sajuur agnaye svaahaa / sajuur indraagnibhyaaM, sajuur dyaavaapRthiviibhyaaM, sajuur vizvebhyo devebhyaH, sajuur RtubhiH sajuur vidhaabhiH sajuuH somaaya svaahety ekahavir vaa syaan naanaahaviiMSi vaa /15/ aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: indra and agni, vizve devaaH, dyaavaapRthivii. ZankhGS 3.8.1 anaahitaagnir navaM praaziSyann aagrayaNadevataabhyaH sviSTakRccaturthiibhyaH svaahaakaareNa gRhye 'gnau juhuyaat /1/ (ZankhGS may follow KB 4.14 [17,14-17] and three deities are (1) indra and agni, (2) vizve devaaH and (3) dyaavaapRthivii.) aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: indra and agni, vizve devaaH, dyaavaapRthivii. AzvGS 2.2.4 sajuur RtubhiH sajuur vidhaabhiH sajuur indraagnibhyaaM svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur vizvebhyo devebhyaH svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur dyaavaapRthiviibhyaaM svaahety aahitaagner aagrayaNasthaaliipaakaH /4/ aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: agni and indra, vizve devaaH, dyaavaapRthivii. ManGS 2.3.11 agrapaakasya payasi sthaaliipaakaM zrapayitvaa tasya juhoti sajuur agniindraabhyaaM svaahaa sajuur vizvebhyo devebhyaH svaahaa sajuur dyaavaapRthiviibhyaaM svaahaa aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: agni and indra or indra and agni, vizve devaaha, soma, dyaavaapRthivii. VarGP 1.33-35 aindraagnaH payasi sthaaliipaaka aagnendro vaa /33/ yathaacoditaM ca saumyaavarjaM vasantenaannasya juhoti /34/ sajuur agniindraabhyaaM svaahaa sajuur vizvebhyo devebhyas svaahaa sajuuH somaaya svaahaa sajuur dyaavaapRthiviibhyaaM svaahaa iti /35/ aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: indra and agni, vizve devaaH and dyaavaapRthivii. JaimGS 1.24 [24,17-19] tisraz ca navaahutiir navena yajeta zaradi vriihiiNaaM vasante yavaanaaM17 varSaasu zyaamaakaanaam aindraagno vaizvadevo dyaavaapRthivyaz carava ekacaru18r vaa. aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: indra and agni, vizve devaaH, som, and dyaavaapRthivii. BharGS 3.3 [70,10-14] tatremaabhya10 aagrayaNadevataabhyaH sviSTakRccaturthiibhyaH sviSTakRtpancamiibhyo11 vaa juhotiindraagnibhyaaM svaahaa vizvebhyo devebhyaH svaahaa12 somaaya svaahaa dyaavaapRthiviibhyaaM svaahaagnaye sviSTakRte13 svaaheti. aagrayaNa note, aagrayaNadevataa in the description of the gRhyasuutras: agni, indra and agni, vizve devaaH, soma, dyaavaapRthivii. VaikhGS 4.2 [55,7-9] agnaye7 svaahendraagbhyaaM svaahaa vizvebhyo devebhyaH svaahaa somaaya8 svaahaa dyaavaapRthiviibhyaaM svaahaagnaye sviSTakRte svaaheti9. aagrayaNa note, praazana by the performer: mantra for the eating of the yajamaanabhaaga beginning with 'bhadraan naH'. TS 5.7.2.5 bhadraan naH zreyaH sam anaiSTa devaa ity (TS 5.7.2.h(a)) aaha. aagrayaNa note, praazana by the performer: 9 he recites the japa of the usual avaantareDaa, puts it on the left hand and touches it with the right hand, 10 after he eats it he touches his navel), 11 two mantras given in suutra 10 are to be recited whenever he eats first fruits. AzvZS 2.9.9-11 soma yaas te mayobhuvo (RV 1.91.9a) yaa te dhaamaani divi yaa pRthivyaam (RV 1.91.4a) ity avaantareDaayaa nityaM japam uktvaa savye paaNau kRtvetareNaabhimRzet prajaapataye tvaa grahaM gRhNaami mahyaM zriye mahyaM yazase mahyam annaadyaaya /9/ bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aavizeha zaM no bhava dvipade zaM zatuSpada iti praazyaacamya naabhim aalabhetaamo 'si praaNa tad RtaM braviimy amaasi sarvaan asi praviSTaH / sa me jaraaM rogam apanudya zariiraad amaa ma edhi maa mRdhaa ma indreti /10/ etena bhakSiNo bhakSaan sarvatra navabhojane /11/ aagrayaNa note, praazana by the performer: mantras recited by the yajamaana when he eats the iDaa of different kinds of grain. ManZS 1.6.4.23-26 yajamaana iDaayaaH praaznaati /23/ etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acarkRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanavaH // iti yavaanaam /24/ bhadraan naH zreyaH samanaiSTa devaas tvayaavasena samaziimahi tvaa / sa no mayobhuuH pitur aaviveza zivas tokaaya tanvo na edhi // iti vriihiiNaam /25/ agniH praaznaatu prathamaH sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // iti zyaamaakaanaaM vasante veNuyavaanaam /26/ aagrayaNa note, praazana by the performer: he eats iDaa. VarZS 1.5.5.8 iDaaM bhakSayati -- bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitur aa viveza zivas tokaaya tanvo na edhi // iti vriihiiNaam / agniH praaznaatu prathamaH sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhi manaav acakRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanavaH // iti yavaanaam /8/ aagrayaNa note, praazana by the performer: he eats the yajamaanabhaaga of zyaamaakas. BaudhZS 3.12 [82,11-13] atha yajamaanabhaagaM11 praaznaaty agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa12 asmabhyam oSadhiiH kRNotu vizvacarSaNir iti. aagrayaNa note, praazana by the performer: he eats the yajamaanabhaaga of vriihis. BaudhZS 3.12 [83,2-5] atha yajamaanabhaagaM2 praaznaati bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi3 tvaa / sa no mayobhuuH pito aa vizvasya zaM tokaaya tanuve4 syona iti (TS 5.7.2.h). aagrayaNa note, praazana by the performer: he eats the yajamaanabhaaga of yavas. BaudhZS 3.12 [83,7-10] atha7 yajamaanabhaagaM praaznaaty etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa8 adhi manaav acarkSuH / indra aasiit siirapatiH zatakratuH kiinaazaa9 aasan marutaH sudaanava iti (TB 2.4.8.7). aagrayaNa note, praazana by the performer: mantras are recited either by all the participants who eats or only by the yajamaana. BharZS 6.17.15-18 samaanam aa praazanaat /15/ bhadraan naH zreyaH sam anaiSTa devaaH iti (TS 5.7.2.h(a)) vriihiiNaaM praaznaati /16/ agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNih // iti (TB 2.4.8.7) zyaamaakaanaam /17/ sarve mantreNa praazniiyur ity ekam / yajamaana eva yajamaanabhaagam ity aparam /18/ aagrayaNa note, praazana by the performer: mantras are recited either by all the participants who eats or only by the yajamaana. ApZS 6.30.8-10 bhadraan naH zreyaH samanaiSTa devaa iti (TS 5.7.2.h) yajamaanabhaagaM praaznaati /8/ sarveSaaM vaa bhakSaaNaaM mantravataaM pratyaamnaayaH syaat /9/ agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSanir iti (TB 2.4.8.7) zyaamaakaanaam /10/ aagrayaNa note, praazana by the performer: mantras recited when the yajamaana eats his yajamaanabhaaga. VaikhZS 8.2 [80,2-4] agniH prathamaH praaznaatv iti (TB 2.4.8.7a) zyaamaakasya yajamaanabhaagaM2 praaznaati bhadraan naH zreya iti (TS 5.7.2.h(a)) vriihiiNaam etam u tyaM madhuneti3 (TB 2.4.8.7a) yavaanaam. aagrayaNa note, praazana by the performer: mantras recited when the yajamaana eats his praazitra. KauzS 74.17-20 atha yajamaanaH praazitraM gRhNiite /17/ prajaapateS Tvaa grahaM gRhNaami / mahyaM bhuutyai mahyaM puSTyai mahyaM zriyai mahyaM hriyai mahyaM yazase mahyam aayuSe mahyam annaaya mahyam annaadyaaya mahyaM sahasrapoSaaya mahyam aparimitapoSaayeti /18/ atha praaznaati / bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena samaziimahi tvaa / sa naH pito madhumaaM aa viveza zivas tokaaya tanvo na ehiiti /19/ praazitam anumantrayate / amo 'si praaNa tad RtaM braviimy amaasi sarvaan asi praviSTaH / sa me jaraaM rogam apanudya zariiraad anaamayaidhi maa riSaama indo iti /20/ aagrayaNa note, praazana by the performer: mantras recited when the yajamaana eats his poerion. ZankhGS 3.8.2-6 prajaapataye tvaa grahaM gRhNaami mahyaM zriyai mahyaM yazase mahyam annaadyaayeti praazanaarthiiyam abhimantrya /2/ bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi / sa no mayobhuuH pitav aa vizasva zaM no bhava dvipade zaM catuSpada ity adbhir abhyutsincan triH praaznaati /3/ amo 'si praaNa tad RtaM braviimy amo 'si sarvaaG asi praviSTaH / sa me jaraaM rogam apanudya zariiraad amaa ma edhi maa mRdhaa na indreti hRdayadezam abhimRzati /4/ naabhir asi maa bibhiithaaH praaNaanaaM granthir asi maa vi srasa iti naabhim /5/ bhadraM karNebhir iti (RV 1.89.8) yathaalingam /6/ aagrayaNa note, praazana by the performer: he eats it with mantras. ParGS 3.1.4-6 atha praaznaati / agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aavizasva zaM tokaaya tanuve syona iti /4/ annapatiiyayaa vaa /5/ atha yavaanaam etam u tyaM madhunaa saMyutaM yavaM sarasvatyaa adhivanaaya cakRSuH / indra aasiit siirapatiH zatakratuH kiinaazaa aasan marutaH sudaanava iti /6/ aagrayaNa note, praazana by the performer: members of the family who performed the upanayana eat the rest of the oblation. GobhGS 3.8.12 havirucchiSTazeSaM praazayed yaavanta upetaaH syuH /12/ aagrayaNa note, praazana by the performer: only the brahmin can eat the haviHzeSa. ManGS 2.3.14 braahmaNa eva haviHzeSaM bhunjiiteti zrutiH /14/ aagrayaNa note, in the raajasuuya. J.C. Heesterman, 1957, raajasuuya, pp. 23-26: Offering of the first fruits (aagrayaNa iSTi). aagrayaNa note, in the raajasuuya. KS 12.7 [169,18-20] sarvasmai vaa eSo 'bhiSi18cyate yad aagraayaNaM raajasuuye bhavaty annam evaavarunddhe tad asya svaditam iSTaM19 bhavaty. aagrayaNa note, in the azvamedha in BaudhZS. BaudhZS 15.9 [214,14-15] yajamaanaz caturo maasa eti kaamam iSTyaa kaamaM pazubandhena kaamaM yavaagrayaNena, BaudhZS 15.10 [215.4-5] yajamaano 'paraaMz caturo maasa eti kaamam iSTyaa kaamaM pazubandhena kaamaM zyaamaakaagrayaNena, BaudhZS 15.11 [216,9-10] yajamaano 'rdhacaturthaan maasa eti kaamam iSTyaa kaamaM pazubandhena kaamaM vriihyaagrayaNena. aagrayaNa note, in the gavaamayana, it is replaced by saumya caru for the diikSitas. ZB 12.3.5.7 tad aahuH / yat saMvatsaraaya saMvatsarasado diiksante katham eSaam aagrayaNeSTir anantaritaa bhavatiiti saumyena caruNeti bruuyaat /7/ (sattra/gavaamayana) aagrayaNa note, the gRhya version, one of the paakayajnas. GB 1.5.23 [135,5-7] saayaMpraatarhomau sthaaliipaako navaz ca yaH / baliz ca pitRyajnaz caaSTakaa saptamaH pazuH // ity ete paakayajnaaH. aagrayaNa note, after having performed the aagrayaNa one can eat first-fruits. ZB 2.4.3.1 tad u hovaaca kahoDaH kauSiitakiH / anayor vaa ayaM dvaayaapRthivyo raso 'sya rasasya hutvaa devebhyo 'themam aznaameti tasmaad vaa aagrayaNeSTyaa yajata iti /1/ (aagrayaNa) aagrayaNa note, without performing the agnihotra(!) (with oblations made of first-fruits) one should not eat grain. AzvZS 2.9.2 aagrayaNaM vriihizyaamaakayavaanaam /1/ sasyaM naazniiyaad agnihotram ahutvaa /2/ aagrayaNa note, without performing the aagrayaNa an aahitaagni should not eat new harvest. KS 12.7 [169,20-22] aaniito vaa eSa devaanaaM ya aahitaagnir adanty asyaannaM yad aniSTvaagraa20yaNena navasyaazniiyaad devaanaaM bhaagaM pratikLptam adyaad aartim aarchet tasmaan naani21STvaagraayaNena navasyaazitavyam. aagrayaNa note, without performing the aagrayaNa one should not eat new harvest. GB 2.1.17 [155,2-5] yad akRtvaagrayaNaM navasyaazniiyaad de2vaanaaM bhaagaM pratikLptam adyaat saMvatsaraad vaa etad adhi prajaayate ya3d aagrayaNaM saMvatsaraM vai brahmaa tasmaad brahmaa purastaaddhoma4saMsthitahomeSv aavapeta. aagrayaNa note, without performing the aagrayaNa an aahitaagni should not eat new harvest. ZankhZS 2.3.26 aahitagnir vrate naaniSTvaa pazunaa maaMsam azniiyaan naaniSTvaagrayaNena navaanaam oSadhiinaaM phalaani /26/ (dvaadazaaha vrata after the agnyaadheya) aagrayaNa note, without performing the aagraayaNa he should not eat new harvest. VarZS 1.5.5.4 naaniSTvaagraayaNena navasyaazniita /4/ aagrayaNa note, without performing the aagrayaNa an aahitaagni should not eat new harvest. ApZS 6.29.2 naaniSTvaagrayaNenaahitaagnir navasyaazniiyaat /2/ aagrayaNa note, without performing the aagrayaNa/aagrayaNeSTi one should not eat new harvest. HirZS 3.8 [387,10-11] tayaa naaniSTvaa navaanaam oSadhiinaaM phalaa[387,10]ny aznaati graamyaaNaam aaraNyaanaaM ca /[387,11] aagrayaNa note, without performing the aagrayaNa/aagrayaNeSTi one should not eat new harvest. VaikhZS 8.1 [79,1-3] athaagrayaNeSTis tayaaniSTvaa navaannaM naaznaati yaavatiir vai prajaa79,1 oSadhiinaam ahutaanaam aaznantaaH paraabhavann aagrayaNaM bhavati hutaadyaaya2 yajamaanasyaaparaabhaavaayeti vijnaayate. aagrayaNa note, without performing the aagrayaNa one should not eat new harvest. ManGS 2.3.9 naaniSTvaagrayaNena navasyaazniiyaat /9/ aagrayaNa note, without performing the aagrayaNa one should not eat new harvest. VarGP 1.32 naaniSTvaagraayaNena navasyaazniiyaat /32/ aagrayaNa note, without performing the aagrayaNa/navasasyeSTi an aahitaagni should not eat new harvest. manu smRti 4.27-28 naaniSTvaa navasasyeSTyaa pazunaa caagnimaan dvijaH / navaannam adyaan maaMsaM vaa diirgham aayur jijiiviSuH /27/ navenaanarcitaa hy asya pazuhavyena caagnayaH / praaNaan evaattum icchanti navaannaamiSagardhinaH /28/ aagrayaNa note, praayazcitta of the aagrayaNa for the case when one eats some grain without having performed the aagrayaNa. bibl. K. Mylius, 2000, Das altindische Opfer, p. 135, collects the passages. aagrayaNa note, an enumeration of kinds of plants which can be eaten without performing the aagrayaNa. BaudhZS 28.5 [353,5-7] haritayavazamiidhaanyauSadhi5vanaspatimuulaphalazaakaanaam aniSTvaagrayaNaM yathaakaamii syaat paktivaiSamyaat. aagrayaNa note, an enumeration of kinds of plants which can be eaten without performing the aagrayaNa. BharZS 6.18.14-15 haritayavazamiidhaanyazaakaanaam aniSTe 'pi yaathaakaamii /14/ daanaprasavaani muulapalaazakaani /15/ aagrayaNa note, an enumeration of kinds of plants which can be eaten without performing the aagrayaNa. ApZS 6.31.7 haritayavazaakazamiidhaanyaanaaM navaanaaM phalaanaam aniSTe 'pi praazane yathaakaamii /7/ aagrayaNa note, the zraaddha takes place at the time of the aagrayaNa. viSNu smRti 76.1d amaavaasyaas tisro 'STakaas 'nvaSTakaa maaghii prauSThapady uurdhvaM kRSNatrayodazii vriihiyavapaakau ceti /1/ etaaMs tu zraaddhakaalaan vai nityaan aaha prajaapatiH / aagrayaNa note, the zraaddha takes place at the time of the aagrayaNa. viSNu puraaNa 3.14.6cd nakSatragrahapiiDaasu duSTasvapnaavalokane / icchaazraaddhaani kurviita navasasyaagame tathaa /6/ aagrayaNa note, the zraaddha takes place at the time of the aagrayaNa. viSNudharmottara puraaNa 1.142.26cd vriihipaake ca kartavyaM yavapaake tathaiva ca /26/ na taan adyur mahaaraaja vinaa zraaddhaM kathaM cana / (zraaddha) aagrayaNa note, grains the aagrayaNa of which has not been performed are not to be used in the zraaddha. viSNu puraaNa 3.16.7a akRtaagrayaNaM yac ca dhaanyajaataM narezvara / gajamaaSaan anuuMz caiva masuuraaMz ca visarajet /7/ alaabuM gRnjanaM caiva palaaNDuM piNDamuulakam / gaandhaarakakaraMvaadilavaNaany auSaraaNi ca /8/ aaraktaaz caiva niryaasaaH pratyakSalavaNaani ca / varjyaany etaani vai zraaddhe yac ca vaacaa na zasyate /9/ aagrayaNa note, on the day of the zivaraatri the daana of saktu made of new barley at the tiirtha of acalezvara is recommended, see saktudaana: skanda puraaNa 7.3.39.47-64. (tiirtha of acalezvara) aagrayaNa :: aatmaa yajnasya. TS 6.5.10.2 (agniSToma, aagrayaNagraha). aagrayaNa :: aatman. BaudhZS 14.8 [165,15] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships the aagrayaNagraha with TS 3.2.3.i which mentions aatman). aagrayaNa :: pitR. TS 6.5.10.1 (agniSToma, aagrayaNagraha). aagrayaNa :: ura iva yajnasya vaag iva. TS 7.2.7.4 (dvaadazaaha, kaamya grahaagra, aagrayaNagraha). aagrayaNagraha see aagraayaNagraha. aagrayaNagraha see aagrayaNasthaalii. aagrayaNagraha bibl. Caland-Henry, 1906, L'agniSToma, #132e. (agniSToma) aagrayaNagraha bibl. Kane 2: 1186. aagrayaNagraha txt. TS 1.4.10 (mantra). aagrayaNagraha txt. KS 27.9 [148,16-150,5] (aagraayaNagraha). aagrayaNagraha txt. MS 4.6.4 [83,4-85,3] (aagraayaNagraha). aagrayaNagraha txt. TS 6.4.11, TS 6.5.10.1-3. aagrayaNagraha txt. ZB 4.2.2.1-16. aagrayaNagraha txt. ManZS 2.3.5.9. aagrayaNagraha txt. BaudhZS 7.6-7 [210,12-211,4]. aagrayaNagraha txt. BharZS 13.14.1-4 whether the aindragraha or zukragraha or aagrayaNagra is drawn first. aagrayaNagraha txt. BharZS 13.15.7-11 (drawing in the praataHsavana). aagrayaNagraha txt. ApZS 12.15.3-9a (drawing in the praataHsavana). aagrayaNagraha txt. HirZS 8.4 [837-839] (drawing in the praataHsavana). aagrayaNagraha txt. KatyZS 9.6.15-17. aagrayaNagraha bibl. Caland-Henry, 1906, L'agniSToma, #177b, (pp. 275-276). (maadhyaMdina savana, drawing) aagrayaNagraha txt. ManZS 2.4.4.10. (maadhyaMdina savana, drawing) aagrayaNagraha txt. BaudhZS 8.2 [235,12-13]. (maadhyaMdina savana, drawing) aagrayaNagraha txt. ApZS 13.2.1-2. (maadhyaMdina savana, drawing) aagrayaNagraha txt. HirZS 9.1 [904-905] (drawing of the zukragraha, manthigraha, aagrayaNagraha, ukthyagraha and marutvatiiyagraha in the maadhyaMdina savana). aagrayaNagraha txt. KatyZS 10.1.3. (maadhyaMdina savana, drawing) aagrayaNagraha txt. ApZS 13.4.9b-16 (offering of the drawn grahas in the maadhyaMdina savana). aagrayaNagraha txt. HirZS 9.2 [909-910] (offering of the drawn grahas in the maadhyaMdina savana). aagrayaNagraha bibl. Caland-Henry, 1906, L'agniSToma, #219, (pp. 335-336). (tRtiiyasavana) aagrayaNagraha txt. LatyZS 1.12.21-22, 2.7.7 (tRtiiyasavana). aagrayaNagraha txt. ManZS 2.5.1.14-16 (tRtiiyasavana). aagrayaNagraha txt. BaudhZS 8.10 [247,5-11] (tRtiiyasavana). aagrayaNagraha txt. ApZS 13.10.11-12 (tRtiiyasavana). aagrayaNagraha txt. HirZS 9.3 [918-919] (tRtiiyasavana). aagrayaNagraha txt. KatyZS 10.5.1 (tRtiiyasavana). aagrayaNagraha contents. TS 6.5.10.1-3: 1-2 when the soma in the aagrayaNa vessel is exhausted he draws soma from the kalaza, when the soma in the kalaza is exhausted he draws soma from the aagrayaNa vessel, 2 when the soma in the aagrayaNa vessel and in the kalaza both are exhausted he draws soma from the aagrayaNa(?), 2-3 aagrayaNagraha is drawn avijnaata with a sthaalii and offered with the vaayavya vessel, 3 they go to the avabhRtha and throws away the sthaaliis and reserve the vaayavya vessels, TS 6.5.10.1-2 ... pitaa vaa eSa yad aagrayaNaH putraH kalazo yad aagrayaNa upadasyet kalazaad gRhNiiyaad yathaa pitaa /1/ putraM kSita upadhaavati taadRg eva tad yat kalaza upadasyed aagrayaNaad grhNiiyaad yathaa putraH pitaraM kSita upadhaavati taadRg eva tad ... . (agniSToma, aagrayaNagraha). TS 6.5.10.2 (agniSToma, aagrayaNagraha). aagrayaNagraha vidhi. TS 6.5.10.1-3 ... pitaa vaa eSa yad aagrayaNaH putraH kalazo yad aagrayaNa upadasyet kalazaad gRhNiiyaad yathaa pitaa /1/ putraM kSita upadhaavati taadRg eva tad yat kalaza upadasyed aagrayaNaad grhNiiyaad yathaa putraH pitaraM kSita upadhaavati taadRg eva tad aatmaa vaa eSa yajnasya yad aagrayaNo yad graho vaa kalazo vopadasyed aagrayaNaad gRhNiiyaad aatmana evaadhi yajnaM niS karoty avijnaato vaa eSa gRhyate yad aagrayaNa sthaalyaa gRhNaati vaayavyena juhoti tasmaat /2/ garbheNaavijnaatena brahmahaavabhRtam ava yanti paraa sthaaliir asyanty ud vaayavyaani haranti tasmaat striyaM jaataam paraasyanty ut pumaaMsaM haranti yat purorucam aaha yathaa vasyasa aaharati taadRg eva tad yad grahaM gRhNaati yathaa vasyasa upanidhaayaapakraamati taadRg eva tad yad vai yaajnasya saamnaa yajuSaa kriyate zithilaM tad yad Rcaa tad dRDham purastaadupayaamaa yajuSaa gRhyanta upariSTaadupayaamaa Rcaa yajnasya dhRtyai /3/ aagrayaNagraha contents. ApZS 12.15.3-9a: 3 he draws it with a sthaalii in two stroms while reciting the yajus (TS 1.4.10.a) which is followed by the 'upayaamagRhiito 'si' (TS 1.4.10.b(a)) or the yajus (TS 1.4.10.b(b-f)) which follows the 'upayaamagRhiito 'si' (TS 1.4.10.b(a)), 4 the second strom is poured into another paatra from the sthaalii, ye devaa divi // (TS 1.4.10.a(a)) ApZS 12.15.3 (agniSToma, aagrayaNagraha, he draws it). ApZS 12.15.3-4 ye devaa diviity (TS 1.4.10.a(a)) upariSTaadupayaamayaa purastaadupayaamena vaa yajuSaa dvaabhyaaM dhaaraabhyaaM sthaalyaagrayaNaM gRhNaati /3/ ya aagrayaNasthaalyaaM somas tam anyasmin paatra aaniiya taaM dvitiiyaaM dhaaraaM karoti /4/ (agniSToma, aagrayaNagraha) aagrayaNagraha vidhi. ApZS 12.15.3-9a ye devaa diviity (TS 1.4.10.a(a)) upariSTaadupayaamayaa purastaadupayaamena vaa yajuSaa dvaabhyaaM dhaaraabhyaaM sthaalyaagrayaNaM gRhNaati /3/ ya aagrayaNasthaalyaaM somas tam anyasmin paatra aaniiya taaM dvitiiyaaM dhaaraaM karoti /4/ triMzat trayaz ceti (TS 1.4.11.a(a)) rugNavatyarcaa bhraatRvyavato 'bhicarato vaa gRhNiiyaat /5/ vidadvatii saramaa rugNam adrer mahi paathaH puurvyaM sadhriyak kaH / agraM nayat supady akSaraaNaam acchaa ravaM prathamaa jaanatii gaad iti (TB 2.5.8.10) vaabhicarataH /6/ aagrayaNaM gRhiitvaa trir hiMkRtya vaacaM visRjate /7/ somaH pavate somaH pavate somaH pavate subhuutaaya pavate brahmavarcasaaya pavate 'smai brahmaNe pavate 'smai kSatraaya pavate 'syai vize pavate 'dbhyaH pavata oSadhiibhyaH pavate vanaspatibhyaH pavate dyaavaapRthiviibhyaaM pavate 'smai sunvate yajamaanaaya pavate madhyaM jyaiSThyaaya pavate / yathaa devebhyo 'pavathaa evaM mahyaM pavasveti tri udvadati zanair uccair atha suuccaiH /8/ eSa te yonir vizvebhyas tvaa devebhya iti (TS 1.4.10.b(gh)) saadayitvaa. aagrayaNagraha note, when a soma sacrifice is jagatsaaman, the aagraayaNagraha is drawn first. ManZS 2.3.5.2 yadi rathaMtarasaamaa somaH syaad aidravaayavaagraan gRhNiiyaad yadi bRhatsaamaa zukraagraan yadi jagatsaamaagraayaNaagraan /2/ (agniSToma, grahaagra) aagrayaNagraha note, when a soma sacrifice is jagatsaaman, the aagrayaNagraha is drawn first. ApZS 12.14.1c yadi rathaMtarasaamaa somaH syaad aindravaayavaagraan gRhNiiyaat / yadi bRhatsaamaa zukraagraan / yadi jagatsaamaagrayaNaagraan /1/ yady ubhayasaamaa yathaakaamii /2/ (agniSToma, grahaagra) Caland's traslation: Wenn bei einer Somafeier das erste pRSThastotra ... auf einem jagatiiverse, ... ). aagrayaNagraha note, the aagraayaNagraha is drawn first for an aanujaavara. MS 4.8.9 [117,11-12] ya aa11nujaavaraH sa aagraayaNaagraan agraM hy aagraayaNaH. (agniSToma, kaamya grahaagra) aagraayaNagraha note, the aagraayaNagraha is drawn first for one who has not been so puNya as his father and grandfather. KS 30.3 [184,15-19] aagraaya15Naagraan gRhNiita yasya pitaa pitaamahaH puNyas syaad atha tan na praapnuyaa16d vaacaa vaa eSa indriyeNa vyRdhyate yasya pitaa pitaamahaH puNyo bhava17ty atha tan na praapnoty ura ivaitad yajnasya vaag iva yad aagraayaNo vaacaivaina18m indriyeNa samardhayati. (dvaadazaaha, kaamya grahaagra) aagrayaNagraha note, the aagrayaNagraha is drawn first for one who has not been so puNya as his father and grandfather. TS 7.2.7.3-4 aagrayaNaagraan gRhNiita yasya pitaa pitaamahaH puNyaH syaad atha tan na praapnuyaad vaacaa vaa eSa indriyeNa vy Rdhyate yasya pitaa pitaamahaH puNyaH /3/ bhavaty atha tan na praapnoty ura ivaitad yajnasya vaag iva yad aagrayaNo vaacaivainam indriyeNa sam ardhayati na tataH paapiiyaan bhavaty. (dvaadazaaha, kaamya grahaagra) aagrayaNagraha note, the paatniivatagraha is drawn from the aagrayaNagraha. ApZS 13.14.7 upayaamagRhiito 'si bRhaspatisutasya ta ity (TS 1.4.27.a(a)) upaaMzupaatreNa paatniivatam aagrayaNaad gRhiitvaa na saadayati /7/ aagrayaNagraha note, the unnetR draws one third of the aagrayaNagraha in the droNakalaza. BaudhZS 8.16 [257,4-8] unnetaaram aahonnetar grahas te pracareti4, tac chrutvonnetaa droNakalaza aagrayaNatRtiiyaM grahaM gRhNaaty upayaama5gRhiito 'si, harir asi haariyojano haryo sthaataa vajrasya6 bhartaa pRzneH pretaa tasya te deva someSTayajuSa stutastomasya zasto7kthasya harivantaM grahaM gRhNaamiiti (TS 1.4.28.a). (agniSToma, yajnapuccha, haariyojanagraha) aagrayaNagraha note, the rest of the aagrayaNagraha is drawn as the haariyojanagraha. ManZS 2.5.4.2-3 unnetaa droNakalaze haariyojanam aagrayaNaad upayaamagRhiito 'si harir asi haariyojana iti (MS 1.3.30 [40,6]) sarvaM gRhNaati /2/ haryor dhaanaa harivatiir iti (MS 1.3.30 [40,8]) dhaanaabhiH zriiNaati /3/ (agniSToma, haariyojanagraha) aagrayaNagraha note, the rest of the aagrayaNagraha is drawn as the haariyojanagraha. BharZS 14.18.10 droNakalazenaagrayaNaM grahiiSyan saMpreSyati indraaya harivate dhaanaasomaanaam anubruuhi iti /10/ gRhNaati upayaamagRhiito 'si, harir asi haariyojanaH iti (TS 1.4.28.a) /11/ (agniSToma, haariyojanagraha) aagrayaNagraha note, the rest of the aagrayaNagraha is drawn as the haariyojanagraha. ApZS 13.17.1 paridhiSu prahRteSuunnetaa haariyojanaM gRhNaati /1/ upayaamagRhiito 'si, harir asiiti (TS 1.4.28.a) droNakalazena sarvam aagrayaNaM gRhiitvaa na saadayati / bahviibhir dhaanaabhiH zriitvaa ziirSann adhinidhaaya ... /2/ (agniSToma, yajnapuccha, haariyojanagraha) aagrayaNagraha note, the rest of the aagrayaNagraha is drawn as the haariyojanagraha. HirZS 9.4 [934-935] [934,4] prahRteSu paridhiSu saMsraaveNaabhihutya haariyojanena caranti /4 [934,9-10] upayaamagRhiito 'si, harir asi haariyojana ity (TS 1.4.28.a) unnetaa9 droNakalazena haariyojanaM sarvam aagrayaNaM gRhNaati /10. (agniSToma, haariyojanagraha) aagrayaNasthaalii see somapaatra. aagrayaNasthaalii BaudhZS 7.6 [210,12-13] athaadatta aagrayaNasthaaliiM tayaa gRhNaati. (agniSToma, grahagrahaNa, aagrayaNagraha) aagrayaNasthaalii ManZS 2.3.1.15. (agniSToma, paatrasaMsaadana) aagrayaNasthaalii aagrayaNasthaalii is placed in the southern zroNii. ApZS 12.1.14 vizve devaa devateti (TS 3.1.6.c(h)) dakSiNasyaaM zroNyaam aagrayaNasthaaliim / indro devatety (TS 3.1.6.c(i)) uttarasyaam ukthyasthaaliim / ukthyapaatraM ca tasyaa uttaram /14/ (agniSToma, paatrasaMsaadana) aagrayaNasthaalii the remainings of the upaaMzugraha is kept in the aagrayaNasthaalii. BaudhZS 7.5 [207,11-12] atha pradakSiNam aavRtyaagrayaNashtaalyaaM grahasya saMsraavam ava11nayaty eSa te yonir ity (TS 1.4.2.g(a)). (agniSToma, upaaMzugraha) aagrayaNasthaaliipaaka see aagrayaNa. aagrayaNiipaurNamaasii see paurNamaasii. aagrayaNiipaurNamaasii txt. and vidhi. puurNimaa. AVPZ 18b.10.1 athaagrayaNiipaurNamaasyaaM tantraM kRtvaapaad agreti dvaabhyaaM (AV 10.8.21-22) rasaM saMpaatyaabhimantrya raajaanaM praazayet / dhenur dakSiNaa /10.1/ (tithivrata) aagur bibl. J. Gonda, 1989, Prayer and Blessing, pp. 12-13. aagur Eggeling's note 1 on ZB 11.2.4.10, p. 32: aagur is the technical term of two formulas, viz. of the formula '(agnim) yaja' (recite the offering-formula to agni, or to whatever deity offering is made), by which the adhvaryu calls on the hotR to recite; and of the formula 'ye yajaamahe (agnim),' by which the hotR introduces the yaajyaa, or offering-verse. At the soma-sacrifice the former formula is modified to 'hotaa yakSat,' uttered by the maitraavaruNa priest. See Haug, Transl. of Ait.Br., p. 133, note. aagur AzvZS 1.5.4-5 aaguur yaajyaadir anuyaajavarjam /4/ ye3 yajaamaha ity aaguuH / vaSaTkaaro 'ntyaH sarvatra /5/ (hautra) aagur ApZS 24.13.5-6 sarvatra purastaad yaajyaayaa yeyajaamaham uktvaa vyaahRtiir dadhaati /5/ naanuuyaajeSu yeyajaamahaM karoti /6/ (hautra, after hotuH pravara) aagur to be recited uccaiH. AzvZS 2.15.12-13 aaguHpraNavavaSaTkaaraa uccaiH sarvatra /12/ tathaagrayaNe 'griyam /13/ (caaturmaasya, vaizvadeva) aagur to be uttered in one breath with the yaajyaa. AzvZS 2.15.15 tathaagurvaSaTkaarau yaajyaayaaH /15/ (caaturmaasya, vaizvadeva) aagura udRcam at the iDopahvaana and the suuktavaaka he recites a changed mantra and he does not mention the name of the yajamaana. KB 7.2 [29,6-9] aagura udRcam itiiDaayaaM suuktavaake caaha yadaa vaa aagnaa6vaiSNavaH puroDaazo nirupyate 'thaiva diikSata iti ha smaaha tasmaad aagura7 udRcam ity eva bruuyaad yathaiva diikSitasya na suuktavaake yajamaanasya naama8 gRhNaati devagarbho vaa eSa yad diikSito na vaa ajaatasya garbhasya naama9 kurvanti tasmaad asya naama na gRhNaati /2/9 (agniSToma, diikSaNiiyeSTi). aaH see oM, aaH, huuM. aahaara see anna. aahaara see bhaikSaahaara. aahaara see bhakSa. aahaara see bhikSaahaara. aahaara see dugdhaadyaahaara. aahaara see ghRtapraazana. aahaara see gomuutraahaara. aahaara see gomuutrayaavakaahaara. aahaara see haviSyaahaara. aahaara see hiraNyapraazana. aahaara see kSiiraahaara. aahaara see kSiirayaavakaahaara. aahaara see muulabhakSa. aahaara see niraahaara. aahaara see pancagavyaazana. aahaara see payovrata. aahaara see phalaahaara. aahaara see praazana. aahaara see puSpaahaara. aahaara see SaDrasa aahaara. aahaara see saktuyaavakaahaara. aahaara see saktvaahaara. aahaara see somapaana. aahaara see upavaasa. aahaara see yavaahaara. aahaara see zaakaahaara. aahaara see zaakamuulaphalaahaara. aahaara suzruta saMhitaa, uttaratantra, 64.56-84. aahaara offering, see upahaara. aahaara offering. Arbman, 1922, rudra, p. 144. aahaara an enumeration of aahaaras as medhya acts. HirGZS 1.8.10 [126.16-18] upasaMnyaayena payovratataa zaaka16bhakSataa phalabhakSataa muulabhakSataa prasRtayaavako hiraNyapraazanaM ghRtapraazanaM soma17paanam iti medhyaani. (praayazcittaparibhaaSaa) aahaara an enumeration of aahaaras as medhya acts. GautDhS 19.13 payovratataa zaakabhakSataa phalabhakSataa prasRtiyaavako hiraNyapraazanaM ghRtapraazanaM somapaanam iti medhyaani /13/ (praayazcittaparibhaaSaa) aahaara an enumeration of seven kinds of aahaara-upavaas: gomayaahaara, yaavakaahaara, ziirNaparNaazana, kSiiraazin, ekabhakta, bhikSaahaara, jalaahaara. bhaviSya puraaNa 1.209.1-2 yaH kSiped gomayaahaaraH zuklaa dvaadaza saptamiiH / atha vaa yaavakaahaaraH ziirNaparNaazano 'pi vaa /1/ kSiiraazii caikabhakto vaa bhikSaahaaro 'tha vaa punaH / jalaahaaro 'pi vaa vidvaan puujayitvaa divaakaram /2/ (pratimaasasaptamiivrata) aahaara an enumeration of aahaaras for the worship of suurya in the dvaadazanaamikaasaptamii. bhaviSya puraaNa 1.196.45-46 gomuutragomayaahaaraH SaDvRtaahaara eva ca / atha vaa yaavakaahaaraH ziirNaparNaazano 'pi vaa /45/ kSiiraazii caiva bhaktaM vaa sikthaahaaro 'tha vaa punaH / jalaahaaro 'tha vaa vidvaan puujayeta divaakaram /46/ (dvaadazanaamikaasaptamii) aahaara an enumeration of various beings ending with aahaara. mahaamaayuuriividyaaraajnii [1.14-2.4] zRnvantu me ojhaahaaraa bhuutagaNaa garbhaahaaraa rudhiraahaaraa vasaahaaraa maaMsaahaaraa medaahaaraa jaataahaaraa jiivitaahaaraa balyaahaaraa maalyaahaaraa gandhaahaaraa dhuupaahaaraa puSpaahaaraaH phalaahaaraaH sasyaahaaraa aahutyaahaaraaH puujaahaaraa viSTyaahaaraa muutraahaaraaH kheTaahaaraaH zlemaahaaraaH ziMghaaNakaahaaraa ucchiSTaahaaraa vaantaahaaraa azucyaahaaraaH syandanikaahaaraaH. aahaara an enumeration of various beings ending with aahaara. mahaamaayuuriividyaaraajnii [48.6-9] ojohaaraa garbhaahaaraa rudhiraahaaraa maaMsaahaaraa vasaahaaraa medaahaaraa manjaahaaraa jaataahaaraa jiivitaahaaraa vaantaahaaraa balyaahaaraa maalyaahaaraa gandhaahaaraa puSpaahaaraa dhuupaahaaraaH sasyaahaaraa aahutyaahaaraa puuyaahaaraa viSTaahaaraa muutraahaaraaH kheTaahaaraaH zleSmaahaaraaH siMhaanakaahaaraa utsiSTaahaaraa azucyaahaaraaH syandanikaahaaraa... te 'py anayaa mahaamaayuuryaa vidyaaraajnyaa ... rakSaaM kurvantu. aahaara an enumeration of various beings ending with aahaara. mahaamaayuuriividyaaraajnii [27.18-28.4] ojohaariNiito rudhiraahaariNiito vasaahaariNiito maaMsaahaariNiito medaahaariNiito majjaahaariNiito jaataahaariNiito jiivitaahaariNiito balyaahaariNiito maalyaahaariNiito gandhaaraariNiitaH puSpaahaariNiitaH phalaahaariNiitaH sasyaahaariNiito aahutyaahaariNiitaH puuyaahaariNiito rudhiraahaariNiito viSTaahaariNiito muutraahaariNiitaH kheTaahaariNiitaH zleSmaahaariNiitaH siMhaanakaahaariNiito vaantaahaariNiito virinktaahaariNiito azucyaahaariNiitaH syandikaahaariNiitaH. aahaarakaama* to obtain aahaara only by thinking. manjuzriimuulakalpa 55 [668,22-25] maasena bhikSaahaaraH zuklacaturdazyaam ekaraatroSitaH paTasyaagrato mahatiiM puujaaM kRtvaa pratimaayaa paadau gRhya taavaj japed yaavac calitaacalitevaadRzyo? bhavati / sarvasiddhaanaaM raajaa bhavati / manasaahaaram utpadyate / pancavarSasahasraaNi jiivati / aahaarya a fire used to the cremation of an aahitaagni and a woman, in the pitRmedha of a diikSita for a soma sacrifice. AzvZS 6.10.8-10 agniin asya samaaropya dakSiNato bahirvedi daheyuH /8/ aahaaryeNaanaahitaagnim /9/ patniiJ ca /10// gaargya naaraayaNa on suutra 9: aahaaryazabdenaupaasanam ucyate. aahaarya see operation. aahaarya yogyaa of the aahaarya. suzruta saMhitaa 1.9.4 c panasabimbiibilvaphalamajjamRtapazudanteSv aahaaryasya c . aahaaryapuriiSaa vedi see puriiSa: for a pazukaama the vedi is made of puriiSa brought hither. aahaava bibl. Caland-Henry, 1906, L'agniSToma, p. 232. aahaava bibl. Kane 2: 1179f. see pratigara. aahaava :: brahman (a varNa). AB 2.33.1 (aajyazaastra). aahaava :: vaac. AB 4.21.1. aahaava txt. AzvZS 5.9. aahaava txt. ZankhZS 7.14.4-8. aahaava the sequence of aahaava, nivid and suukta is regular. AB 2.33.1-4 brahma vaa aahaavaH kSatraM nivid viT suuktam aahvayate 'tha nividaM dadhaati brahmaNy eva tat kSatram anuniyunakti nividaM Sastvaa suuktaM zaMsanti kSatraM vai nivid viT suuktaM kSatra eva tad vizam anuniyunakti /1/ yaM kaamayeta kSatreNainaM vyardhayaaniiti madhya etasyai nividaH suuktaM zaMset kSatraM vai nivid viT suuktaM kSatreNaivainaM tad vyardhayati /2/ yaM kaamayeta vizainaM vyardhayaaniiti madhya etasya suuktasya nividaM zaMset kSatraM vai nivid viT suuktaM vizaivainaM tad vyardhayati /3/ yam u kaamayeta sarvam evaasya yathaapuurvam Rju kLptaM syaad ity aahvayetaatha nividaM dadyaad atha suuktaM zaMset so sarvasya kLptiH /4/ (aajyazastra) aahaava zoMsaavo3 is the aahaava in the praataHsavana recited before the zastra. ZankhZS 7.9.1 ... zoMsaavo3 ity aahaavaH zastraadau praataHsavane ... /1/ (agniSToma, praataHsavana, aajyazastra) aahaava in the pra'ugazastra aahaava is before the each puroruc: the sequence is aahaava, puroruc and tRca. ZankhZS 7.10.5 pra'uge 'ntareNa maadhucchandasaaMs tRcaan Rco vyavayanti taaH puroruca ity aacakSate /3/ taasaaM purastaad aahaavaH /4/ paridhaaniiyaayai ca /5/ (agniSToma, pra'ugazastra) aahaava see paatra. aahaava denotes a watering place for cattlle, e.g. plough oxen, filled up with water from a well. ApZS 16.18.2-3. (K. Klaus' paper presented at the fourth international Vedic workshop held at the University of Texas at Austin on 24 May, 2007.) aahaava RV 10.101.5-7 nir aahaavaan krNotana saM varatraa dadhaatana / sincaamahaa avatam udriNaM vayaM suSekam anupakSitam /5/ iSkRtaahaavam avataM suvaratraM suSecanam / udriNaM since akSitam /6/ ... / droNaahaavam avatam azmacakram aMsatrakozaM sincataa nRpaaNam /7/ (K. Klaus' paper presented at the fourth international Vedic workshop held at the University of Texas at Austin on 24 May, 2007.) aahaava he draws water from an avaTa, pours it in an aahaava and causes oxen to drink it. ApZS 16.18.2-3 niSkRtaahaavam avaTam ity (TS 4.2.5.o) avaTaad udakam aahaaveSuutsincati /2/ teSu baliivardaan paayayanti /3/ (agnicayana, kRSikarma) aahaava HirZS 11.6.23-25 niSkRtaahaavam avaTam ity avaTam aahaavaaMz ca khanati /23/ udriNaM since akSitam ity avaTaad aahaaveSuudakam utsincati /24/ teSu baliivardaan paayayanti /25/ (K. Klaus' paper presented at the fourth international Vedic workshop held at the University of Texas at Austin on 24 May, 2007.) aahananya TS 4.5.7.1a namo dundubhyaaya caahananyaaya ca /a/ (zatarudriya) aahanasya see zaabarotsava. aahanasya JB 2.222 [255,16-18] mriyanta iva vaa ete ye vraatyaa dhaavayanti / uta hi sthaviratarasyaanta aahanasyaM vadanti / mRtaam evaitaabhis tvacam apaghnate // J.C. Heesterman, 1962, "vraatyas and Sacrifice," IIJ 6, p. 10. aahanasyaa see maithuna. aahanasyaa AV 20.136.1-10; RVKh 5.22.1-10. the last part of the kuntaapa. aahanasyaa P. Rolland, 1973, le mahaavrata, p. 78. In note 4 he refers to L. Renou, EVP, XVI, p. 122 and J. Narten, Acta Orientalia Neerlandica, 1971, p. 121. aahanasyaa AB 6.36; KB 30.7; GB 2.6.15; AzvZS 8.3.28; ZankhZS 12.24.1-2 (2.: translation by Caland); VaitS 32.31. aahavaniiya PW. adj. (in Verbindung mit agni) oder m. (mit Ergaenzung von agni) Opferfeuer (das die Opfergabe zu empfangen hat); so heisst im Besondern das oestliche der drei Feuer des ueblichen Opferheerdes (vedi). aahavaniiya see aahuti: not in the aahavaniiya. aahavaniiya see agnipraNayana: note, aahavaniiya and gaarhapatya. aahavaniiya see zrautaagni. aahavaniiya its prototype, see havyavah. aahavaniiya :: aahavana. KB 2.1 [3,26]. aahavaniiya :: aahutiinaaM pratiSThaa. ZB 2.4.3.10 (aagrayaNa, ekakapaala to dyaavaapRthivii). aahavaniiya :: aatman. KS 21.4 [41,6] (agnicayana, chandasyaa). aahavaniiya :: aayuSpaa (mantra: TS 1.1.13.i) BaudhZS 1.19 [29,10-11] (darzapuurNamaasa, aahavaniiya upasthaana after the prastarapraharaNa). aahavaniiya :: annaada (mantra: TB 3.7.6.14-15) BaudhZS 1.15 [23,4-6] (darzapuurNamaasa, agnisaMmaarjana). aahavaniiya :: apaana. JB 1.61 [26,28]. aahavaniiya :: asau.aaditya. MS 4.5.5 [71,3-4]. aahavaniiya :: asau.aaditya. TS 5.7.4.2-3 brahmavaadino vadanti yad eSa gaarhapatyaz ciiyate 'tha kvaasyaahavaniiya ity asaav aaditya iti bruuyaad etasmin hi sarvaabhyo devataabhyo juhvati /2/ ya evaM vidvaan agniM cinute saakSaad eva devataa Rdhnoti. aahavaniiya :: asau.aaditya. JB 2.203 [248,7] triiNi vaa etaani samyanci saMdhiiyante / rukma aahavaniiyo 'saav aadityaH /7 (raajasuuya, dazapeya). aahavaniiya :: asau lokaH, cf. TS 6.1.8.5 asmai vai lokaaya gaarhapatya aadhiiyate 'muSmaa aahavaniiyo yad gaarhapatya upavaped asmin loke pazumaant syaad yad aahavaniiye 'muSmin loke pazumaant syaat (treatment of the seventh footprint of the somakrayaNii). aahavaniiya :: asau lokaH, cf. TS 6.4.2.5 asmai vai lokaaya gaarhapatya aadhiiyate 'muSmaa aahavaniiyo yad gaarhapatya upasaadayed asmin loke pazumaant syaad yad aahavaniiye 'muSmin /5/ loke pazumaant syaat (agniSToma, vasatiivarii, pariharaNa, the vasatiivarii water is placed once at the gaarhapatya, then at the aahavaniiya). aahavaniiya :: asau lokaH. JB 1.51 [22,19-20]. aahavaniiya :: bhuvana (mantra: TS 1.1.12.a) BaudhZS 1.15 [23,7] (darzapuurNamaasa, srauca aaghaara). aahavaniiya :: cakSuSpaa (mantra: TS 1.1.13.k) BaudhZS 1.19 [29,10-11] (darzapuurNamaasa, aahavaniiya upasthaana after the prastarapraharaNa). aahavaniiya :: devaanaam aayatana. TS 1.6.7.1 (darzapuurNamaasa, yaajamaana, agnyanvaadhaana). aahavaniiya :: devaloka. KS 20.2 [20,14] (agnicayana, nairRtii iSTakaas). aahavaniiya :: devaloka. JB 1.17 [9,3]. aahavaniiya :: devataanaam aayatana. MS 1.4.10 [58,1] devataanaaM vaa etad aayatanaM yad aahavaniiyaH. aahavaniiya :: devataanaam aayatana. KS 32.7 [25,17]. aahavaniiya :: devayoni. JB 1.17 [9,3]. aahavaniiya :: dhanasya goptR. KS 7.11 [72,15] (pravaasa, he worships the aahavaniiya before departure). aahavaniiya :: dhiSNyaaH. KS 8.7 [91,3]. aahavaniiya :: dyauH. ZB 7.3.1.9. aahavaniiya :: mukha, yajnasya. KB 17.7 [77,5] (yajnapuruSa). aahavaniiya :: mukha, yajnasya. GB 2.5.4 [229,9-10] (atiraatra, yajnapuruSa). aahavaniiya :: prajaapati. MS 3.9.1 [113,6] (agniSToma, praNayana of agni and soma). aahavaniiya :: prathama dhiSNyaanaam. MS 4.7.2 [94,12] (agniSToma, saumya caru, upaaMzuyaaja). aahavaniiya :: rudra, see agni :: rudra. aahavaniiya :: rudra. MS 3.9.1 [113,9] (agniSToma, praNayana of agni and soma). aahavaniiya :: sahasraakSa zatamuurdhan (mantra). MS 1.5.14 [83,8] (pravaasa, he worships the aahavaniiya before departure). aahavaniiya :: samraaj kRzaanu (mantra). ManZS 2.2.4.8 (agniSToma, dhiSNya, anudeza, aahavaniiya). aahavaniiya :: samraaj kRzaanu (mantra). BaudhZS 6.29 [193,15-16] (agniSToma, dhiSNya, anudeza, aahavaniiya). BharZS 12.15.2 (agniSToma, dhiSNya, anudeza, aahavaniiya). ApZS 11.14.10 (agniSToma, dhiSNya, anudeza, aahavaniiya). HirZS 10.3 [1071,1] (agniSToma, dhiSNya, anudeza, aahavaniiya). VaikhZS 14.13 [184,5] (agniSToma, dhiSNya, anudeza, aahavaniiya). aahavaniiya :: saMraaj kRzaanu (mantra). KatyZS 8.6.23 (agniSToma, dhiSNya, anudeza, aahavaniiya). aahavaniiya :: suvar (mantra). BaudhZS 1.5 [8,8] (darzapuurNamaasa, havirnirvapaNa). aahavaniiya :: svarga loka. KS 25.8 [114,11] (agniSToma, havirdhaana, he causes the havirdhaana to go to the aahavaniiya). KS 26.2 [122,18]; [123,2] (agniSToma, vaisarjana, offered into the aahavaniiya); 36.1 [69,5-6]. aahavaniiya :: svarga loka. MS 1.10.7 [146,19]; MS 3.7.7 [84,4] (treatment of the seventh footprint of the somakrayaNii). aahavaniiya :: svarga loka. TS 2.6.5.5-6 brahmavaadino vadanti kiM yajnasya yajamaana iti prastara iti tasya kva suvargo loka ity aahavaniiya iti bruuyaad yat prastaram aahavaniiye praharati yajamaanam eva /5/ suvargaM lokaM gamayati (darzapuurNamaasa, prastarapraharaNa). aahavaniiya :: suvarga loka. TB 1.6.3.6 (caaturmaasya, ekakapaala, the ekakapaala is offered into the aahavaniiya). aahavaniiya :: svarga loka. KB 10.2 [45,21-22] (agniiSomiiyapazu, yuupa, the yuupa is thrown into the aahavaniiya). aahavaniiya :: svarga loka. ZB 7.3.1.12; ZB 9.3.4.12. aahavaniiya :: svarga loka. SB 1.5.8. aahavaniiya :: vaajajit (mantra: TB 3.7.6.14-15) BaudhZS 1.15 [23,4] (darzapuurNamaasa, agnisaMmaarjana). aahavaniiya :: vaajin (mantra: TB 3.7.6.14-15) BaudhZS 1.15 [23,4-5] (darzapuurNamaasa, agnisaMmaarjana). aahavaniiya :: vaizvaanara jyotis (mantra: TS 1.1.4.p) BaudhZS 1.5 [8,8-9] (darzapuurNamaasa, havirnirvapaNa). aahavaniiya :: viSNo sthaana (mantra: TS 1.1.12.h) BaudhZS 1.15 [23,12] (darzapuurNamaasa, srauca aaghaara). aahavaniiya :: yajamaana. TS 3.1.3.2 (soma, pazuzrapaNa fire). aahavaniiya :: yajamaana. TB 3.3.7.2. aahavaniiya :: yajamaana. cf. PB 12.10.16 aahavaniiye praharaty etadaayatano vai yajamaano yad aahavaniiyaH svam eva tad aayatanaM jyotiSmat karoti // aahavaniiya :: yajamaanaayatana. MS 3.3.2 [33,16] (agnicayana, chandasyaa). aahavaniiya :: yajamaanadevatya. TB 1.6.5.3. aahavaniiya :: yajnasya mukha. TS 6.2.11.4. aahavaniiya :: yajnasya ziras. ZB 6.5.2.1 (agnicayana, ukhaa). aahavaniiya :: yaSTR (mantra: TS 1.1.12.b) BaudhZS 1.15 [23,7] (darzapuurNamaasa, srauca aaghaara). aahavaniiya :: yoni pazuunaam. KB 18.6 [81,15-16]. aahavaniiya :: yoni pazuunaam. GB 2.4.6 [214,7]. aahavaniiya it governs pazus. ZB 2.4.1.5 athaahavaniiyam upatiSThate / zaMsya pazuun me paahiiti (VS 3.37.c) pazuunaaM haiSa iiSTe tat pazuun evaasmaa etat paridadaati guptyai /5/ (pravaasa, he worships the aahavaniiya) aahavaniiya txt. KS 8.4 [87,1-10] gaarhapatya is set up first, then odanapacana and aahavaniiya (agnyaadheya). aahavaniiya txt. MS 1.6.6-7 [95,15-97,16] setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. TB 1.1.4.1-8 the setting up of the three fires (4.1-2 distance between the gaarhapatya and the aahavaniiya, 4.2-3 the time, 4.4-8 the order or which fire is set up first), TB 1.1.6.8 rathacakra, TB 1.1.8.5-6 setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. BaudhZS 2.17 [61,22-63,13] setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. BharZS 5.7.9-9.12 setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. ApZS 5.13.1-16.8 setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. HirZS 3.4 [313-318] setting up of the aahavaniiya (agnyaadheya). aahavaniiya txt. VaikhZS 1.12-13 [13,5-15,7] setting up of the aahavaniiya (agnyaadheya). aahavaniiya contents. ApZS 5.13.1-16.8: 13.1-2 the time of the setting of the aahavaniiya, 13.3 he prepares items to carry the fire to the place of the aahavaniiya, 13.4 he takes up the fire, 13.5-6 he holds it up and supports it, 13.7 he causes the yajamaana to recite a mantra named agnitanuu into the right ear of a horse, 13.7b-14.3 setting up of the dakSiNaagni, 14.4 the vaamadevya is sung when the fire of the aahavaniiya is held up, 14.5 the participants go to the place of the aahavaniiya with the horse going ahead, 14.6-7 the brahman priest causes a ratha or a rathcakra causes to roll forwards, 14.8-9 he carries the fire holding it in three heights, 14.10 one should not go between the fire and the sun, 14.11 he goes round from the south, 14.12 the yajamaana gives vara to the adhvaryu at the midway point, 14.13 he strides over a piece of gold put at the midway point, 14.14 he causes the horse to step to the east through the north of the saMbhaaras, 14.15 he causes the horse to go around clockwise and anticlockwise, 14.16 he keeps the horse to face east, 14.17-18 the horse used is a puurvavah or anaDvah, 15.1 according to other opinions the aahavaniiya is set up in a kamaNDalupada or in the footprint of a goat, 15.2 the yajamaana recites a mantra called "agneH zivaaH tanuvaH", 15.3-4 the yajamaana send the ghoraa tanuus of agni to his enemy, 15.5a he recites a mantra on the fire, 15.5b-6a four saamans are sung, 15.6b mantras to be recited when the aahavaniiya is set up, 16.1-2 mantras to be recited by the yajamaana, 16.3 the fire is to be pacified with aajya and oSadhis (cf. KS 8.11 [95,7-9]), 16.4 he offers aajya and oSadhis to pacify the fire, 16.5 some say that he puts samidhs, 16.6-8 about the use of saamans. aahavaniiya vidhi. ApZS 5.13.1-16.8 (13.1-7) ardhodite suurya aahavaniiyam aadadhaati /1/ udite brahmavarcasakaamasya /2/ gaarhapatye praNayaniiyam aazvattham idhmam aadiipayati sikataaz copayamaniir upakalpayate /3/ tam udyacchaty ojase balaaya tvodyacche vRSaNe zruSmaayaayuSe varcase / sapatnatuur asi vRtratuuH // (TB 1.2.1.21) yas te deveSu mahimaa suvargo yas ta aatmaa pazuSu praviSTaH / puSTir yaa te manuSyeSu paprathe tayaa no agne juSamaana ehi // (TB 1.2.1.21-22) divaH pRthivyaaH pary antarikSaad vaataat pazubhyo adhy oSadhiibhyaH / yatra yatra jaatavedaH saMbabhuuva tato no agne juSamaaNa ehi // (TB 1.2.1.22) ud u tvaa vizve devaa ity (TS 4.2.3.b) etaabhiz catasRbhiH /4/ upariivaagnim udyacchati /5/ udyatam upayataM dhaarayati /6/ athaazvasya dakSiNe karNe yajamaanam agnitanuur vaacayati yaa vaajinn agneH pazuSu pavamaanaa priyaa tanuus taam aavaha yaa vaajinn agner apsu paavakaa priyaa tanuus taam aavaha yaa vaajinn agneH suurye zuciH priyaa tanuus taam aavaheti / dhaarayaty evaagnim /7/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (13.8-14.3) athaagniidhro laukikam agnim aahRtya mathitvaa cordhvajnur aasiino dakSiNam agnim aadadhaati yajnaayajniiye giiyamaane yatharSyaadhaanena dvitiiyayaa vyaahRtyaa tisRbhiH sarparaajniibhir (RV 10.189.1-3) dvitiiyena ca gharmazirasaa // yaas te zivaas tanuvo jaatavedo yaa antarikSa uta paarthiviir yaaH / taabhiH saMbhuuya sagaNaH sajoSaa hiraNyayonir vaha havayam agne // vyaanaM tvaamRta aadadhaamy annaadam annaadyaaya goptaaraM guptyai / divas tvaa viiryeNa pRthivyai mahimnaantarikSasya poSeNa pazuunaaM tejasaa sarvapazum aadadhe / agne 'nnapaa mayobhuva suzeva divaH pRthivyaaH pary antarikSaal lokaM vinda yajamaanaaya / pRthivyaas tvaa muurdhan saadayaami yajniye loke / yo no agne niSTyo yo 'niSTyo 'bhidaasatiidam ahaM taM tvayaabhinidadhaamiiti saMbhaareSu nidadhaati /8/ yo braahmaNo raajanyo vaizyaH zuudro vaasura iva bahupuSTaH syaat tasya gRhaad aahRtyaadadhyaat puSTikaamasya /14.1/ gRhe tv asya tato naazniiyaat /2/ ambariiSaad annakaamasya vRkSaagraaj jvalato brahmavarcasakaamasya /3/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (14.4-13) vaamadevyam abhigaayata aahavaniiya uddhriyamaaNe /4/ praaciim anu pradizam ity (TS 4.6.5.a = TB 1.2.1.22) eSaa // vikramasva mahaaM asi vediSan maanuSebhyaH / triSu lokeSu jaagRhi (TB 1.2.1.23) prajayaa ca dhanena ca // imaa u maam upatiSThantu raaya aabhiH prajaabhir iha saMvaseya / iho iDaa tiSThatu vizvaruupii madhye vasor diidihi jaataveda iti (TB 1.2.1.21) praanco 'zvaprathamaa abhipravrajanti /5/ dakSiNato brahmaa rathaM rathacakraM vaa vartayati yaavac cakraM triH parivartate /6/ SaTkRtvo dveSyasya /7/ jaanudaghne dhaarayamaaNas tRtiiyam adhvano 'gniM harati naabhidaghne tRtiiyaM aasyadaghne tRtiiyam / na karNadaghnam atyudgRhNaati /8/ yady udgRhya nigRhNiiyaan mukhena saMmaayaadadhyaat /9/ naagnim aadityaM ca vyaveyaat /10/ dakSiNataH parigRhya harati /11/ ardhaadhve yajamaano varaM dadaati /12/ ardhaadhve hiraNyaM nidhaaya naako 'si bradhnaH pratiSThaa saMkramaNa ity atikraamati /13/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (14.14-18) praancam azvam abhy asthaad vizvaa iti (TS 4.2.8.a) dakSiNena padottarataH saMbhaaraan aakramayati yathaahitasyaagner angaaraaH padam abhyavavarterann iti (cf. TB 1.1.5.9) /14/ pradakSiNam aavartayitvaa yad akranda iti (TS 4.2.8.b) punar evaakramayati (cf. TB 1.1.5.5-6) /15/ purastaat pratyancam azvaM dhaarayati /16/ puurvavaaD azvo bhavati /17/ tadabhaave 'naDvaan puurvavaaD etaani karmaaNi karotiiti paingaayanibraahmaNam bhavati /18/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (15.1-5) kamaNDalupada aadadhiiteti bahvRcabraahmaNam / ajasya pada aadadhiiteti vaajasaneyakam /1/ atha yajamaanaH zivaa japati ye te agne zive tanuvau viraaT ca svaraaT ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau samraaT caabhubhuuz ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau vibhuuz ca paribhuuz ca te maa vizataaM te ma jinvataam / ye te agne zive tanuvau prabhvii ca prabhuutiz ca te maa vizataaM te maa jinvataam / yaas te agne zivaas tanuvas taabhis tvaadadha iti (TB 1.1.7.2-3) /2/ yaas te agne ghoraas tanuvas taabhir amuM gaccheti (TB 1.1.7.3) yajamaano dveSyaaya prahiNoti taabhir enaM paraabhaavayati (TB 1.1.8.6) /3/ araNye 'nuvaakyaa bhavanti /4/ yad idaM divo yad adaH pRthivyaaH saMvidaane rodasii saMbabhuuuvatuH / tayoH pRSThe siidatu jaatavedaaH zaMbhuuH prajaabhyas tanuve syona ity (TB 1.2.1.23-24) abhimantrya purastaat pratyaG tiSThann aahavaniiyam aadadhaati /5/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (15.6-16.2) bRhati giiyamaane zyaitavaaravantiiyayor yajnaayajniiye ca yatharSyaadhaanena sarvaabhir vyaahRtiibhiH sarvaabhiH sarparaajniibhis tRtiiyena ca gharmazirasaa yaas te zivaas tanuvo jaatavedo yaa antarikSa uta paarthiviir yaaH / taabhiH saMbhuuya sagaNa sajoSaa hiraNyayonir vaha havyam agne // apaanaM tvaamRta aadadhaamy annaadamannaadyaaya goptaaraM guptyai / divas tvaa viiryeNa pRthivyai mahimnaantarikSasya poSeNa pazuunaaM tejasaa sarvapazum aadadhe // agne samraaD ajaikapaad aahavaniiya divaH pRthivyaaH pary antarikSaal lokaM vinda yajamaanaaya / pRthivyaas tvaa muurdhan saadayaami yajniye loke / yo no agne niSTyo yo 'niSTyo 'bhidaasatiidam ahaM taM tvayaabhinidadhaamiiti saMbhaareSu nidadhaati /6/ aanaze vyaanaze sarvam aayur vyaanaze / (TB 1.2.1.24) ahaM tvad asmi mad asi tvam etan mamaasi yonis tava yonir asmi / mamaiva san vaha havyaany agne putraH pitre lokakRj jaataveda ity (TB 1.2.1.2o) aadhiiyamaanam abhimantrayate yajamaanaH /16.1/ vyaahRtiiH sarparaajniir gharmaziraaMsiiti sarveSv aadhaaneSu yajamaano 'nuvartayate yena yenaadadhaati /2/ aahavaniiya vidhi. ApZS 5.13.1-16.8 (16.3-8) naahitam anabhihutam agnim upaspRzati / aajyenauSadhiibhiz ca zamayitavyaH /3/ yaa te agne pazuSu pavamaanaa priyaa tanuur yaa pRthivyaaM yaagnau yaa rathaMtare yaa gaayatre chandasi taaM ta etenaavayaje svaahaa / yaa te agne 'psu paavakaa priyaa tanuur yaantarikSe yaa vaayau yaa vaamadevye yaa traiSTube chandasi taaM ta etenaavayaje svaahaa / yaa te agne suurye zuciH priyaa tanuur yaa divi yaaditye yaa bRhati yaa jaagate chandasi taaM ta etenaavayaje svaahety etaiH pratimantram aajyam oSadhiiz ca juhoti /4/ samidha aadadhaatiity eke /5/ brahmaagnyaadheye saamaani gaayati /6/ pratiSiddhaany ekeSaam /7/ vyaahRtiibhir evodgiithaM bhavatiiti vaajasaneyakam /8/ aahavaniiya main function of the aahavaniiya: to offer oblations. TB 1.1.10.5-6 yad aahavaniiye juhvati /5/ tena so 'syaabhiiSTaH priitaH /< yat sabhaayaaM vijayante / tena so 'syaabhiiSTaH priitaH / yad aavasathe 'nnaM haranti tena so 'syaabhiiSTaH priitaH / tathaasya sarve priitaa abhiiSTaa aadhiiyante /> (agnyupasthaana, viraaTkrama) aahavaniiya among the dhiSNyas soma is offered only in the aahavaniiya, aagniidhriiya, hotriiya and maarjaaliiya. TS 6.3.1.3 te (i.e. dhiSNiyaaH) somapiithena vy aardhyanta te deveSu somapiitham aichanta taan devaa abruvan dve dve naamanii kurudhvam atha pra vaapsyatha na vety agnayo vaa atha dhiSNiyaas tasmaad dvinaamaa braahmaNo 'rdhukas teSaaM ye nediSTham paryavizan te somapiitham praanuvann aahavaniiya aagniidhriiyo hotriiyo maarjaaliiyas tasmaat teSu juhvaty atihaaya vaSaT karoti vi hi /3/ ete somapiithenaardhyanta. (agniSToma, dhiSNya) aahavaniiya dvaadazakapaala to agni vaizvaanara is cooked on the aahavaniiya in a kaamyeSTi for a graamakaama. TS 2.2.5.6-7 vaizvaanaraM dvaadazakapaalaM nirvapen maarutaM saptakapaalaM graamakaama aahavaniiye vaizvaanaram adhizrayati gaarhapatye maarutaM paapavasyasasya vidhRtyai. aahavaniiya ekaadazakapaala to indra is cooked on the aahavaniiya in a kaamyeSTi for a graamakaama. TS 2.2.11.1 aindram ekaadazakapaalaM nir vapen maarutaM saptakapaalaM graamakaama indraM caiva marutaz ca svena bhaagadheyenopa dhaavati ta evaasmai sajaataan pra yachanti graamy eva bhavaty aahavaniiya aindram adhi zrapayati gaarhapatya maarutam paapavasyasasya vidhRtyai. aahavaniiya gatazriis must always keep the aahavaniiya. ZankhZS 2.6.4-5 praaduSkaraNaM nityadhRtaH /4/ gatazriyaH zuzruvaan braahmaNo graamaNii raajanyaH // (agnihotra) aahavaniiya gatazriis must always keep the aahavaniiya. ApZS 6.2.11-12 naktam aahavaniiyaM dhaarayati /11/ nityo gatazriyo dhriyate /12/ (agnihotra) aahavaniiya worshipped after coming back from the place of the nairRtii iSTakaas. KS 20.2 [20,13-16] pitRlokaM vaa ete nigacchanti ye dakSiNaa nairRtiibhiz caranti13 devaloka aahavaniiyo yad aahavaniiyam upatiSThate devalokam evopaavartate14 triSTubopatiSThate viiryaM vai triSTub viiryam evaasmin dadhaaty ekayaikadhaivaasmin viiryaM15 dadhaati. (agnicayana, nairRtii iSTakaa) aahavaniiya worshipped after coming back from the place of the nairRtii iSTakaas. MS 3.2.4 [20,12-15] indriyeNa vaa eSa viiryeNa vyRdhyate yo nairRtiir u12padhatte nivezanaH saMgamano vasuunaam ity (MS 2.7.12 [91,7-8]) aindryaa gaarhapatyam upatiSThata i13ndriyeNaivaatmaanaM samardhayati triSTubhopatiSThataa ojo vai viiryaM tri14STub ojasy eva viirye pratitiSThati. (agnicayana, nairRtii iSTakaa) aahavaniiya worshipped at the prasarpaNa to the sadas in the agniSToma. TS 3.2.4.1-2 namo 'gnaye makhaghne makhasya maa yazo 'ryaad ity aahavaniiyam upa tiSThate yajno vai makhaH /1/ yajnaM vaava sa tad ahan tasmaa eva namaskRtya sadaH prasarpaty aatmano 'naartyai. (agniSToma, aupaanuvaakya, prasarpaNa to the sadas) aahavaniiya worshipped at the prasarpaNa to the sadas in the agniSToma. BaudhZS 7.10 [215,10-11] atha namo 'gnaye makhaghne10 makhasya maa yazo 'ryaad ity (TS 3.2.4.c) aahavaniiyam upatiSThate . (agniSToma, prasarpaNa to the sadas) aahavaniiya worshipped at the prasarpaNa to the sadas in the agniSToma. BharZS 13.20.23 namo 'gnaye makhaghne ity (TS 3.2.4.c) aahavaniiyam /23/ (agniSToma, prasarpaNa to the sadas) aahavaniiya worshipped at the prasarpaNa to the sadas in the agniSToma. ApZS 12.20.3 namo 'gnaye makhaghna ity (TS 3.2.4.c) aahavaniiyam / /3/ (agniSToma, prasarpaNa to the sadas) aahavaniiya worshipped at the prasarpaNa to the sadas in the agniSToma. VaikhZS 15.23 [204,1] namo rudraaya makhaghna ity (TS 3.2.4.d) aagniidhriiyaM (agniSToma, prasarpaNa to the sadas) aahavaniiya worshiiped at the somakrayaNa, when the soma is selected by the seller. ApZS 10.20.19 ahaM tvad asmy (TB 3.7.7.10) aajuhvaana ity (TB 3.7.7.10-12) etaabhyaam aahavaniiyaM yajamaana upatiSThate /19/ (agniSToma, somakrayaNa, when the soma is selected by the seller) aahavaniiya worshipped by the yajamaana at the end of the tRtiiyasavana. ApZS 13.18.10 indreNa sayujo vayam ity (TS 3.5.3.d-e) aahavaniiyaM yajamaana upatiSThate /10/ (agniSToma) aahavaniiya worshipped when the sun has set after they pour the duurvodaka/apsusoma on the ground. BaudhZS 8.17-18 [258,17-18] athainaa niniiyopotthaayaadityam upatiSThante /27/15 apaama somam amRtaa abhuumaadarzma jyotir avidaama devaan /16 kim asmaan kRNavad araatiH kim u dhuurtir amRta martyasyeti (TS 3.2.5.m) yady u vaa17 astamita aadityo bhavaty aahavaniiyam evaitena yajuSopatiSThante18. (agniSToma, yajnapuccha, duurvodakopaghraaNaninayana) aahavaniiya worshipped after the prastarapraharaNa in the darzapuurNamaasa. BaudhZS 1.19 [29,10-11] athopotthaayaahavaniiyam upatiSThata aayuSpaa agne 'sy aayur me10 paahi (TS 1.1.13.i) cakSuSpaa agne 'si cakSur me paahiity (TS 1.1.13.k). aahavaniiya worshipped. BaudhZS 3.26 [97,19-98,2] so 'traivaasta aa19 samiSTayajuSo homaad dhute samiSTayajuSy upotthaahaahavaniiyam upatiSThate20 ayaaD yajnaH haviSo jaatavedaa adabdho antataH puurvo asmi21n niSadya / sanvan saniM suvimucaa no vimunca dhey asmaasu draviNaM98,1 jaatavedo yac ca bhadram iti. (darzapuurNamaasa, brahmatva) aahavaniiya worshipped when the yajna ends. BharZS 3.18.10-11 saMsthite yajne yathaanvavetam upaniSkramyaahavaniiye samidham aadadhaati namaH kRtaaya karmaNe 'kRtaaya karmaNe namaH svaahaa iti /10/ aadhaayopatiSThate ayaaD yajnaM jaatavedaa adabdho antaraH puurvo asmin niSadya / sanvan saniM suvimucaa vimunca dhey asmaasu draviNaM jaatavedo yac ca bhadram // pra No yakSy abhivasyo asmaan saM naH sRja sumatyaa vaajavatyaa // iti //11/ (darzapuurNamaasa, brahmatva) aahavaniiya worshipped when the yajna ends. ApZS 3.20.10 brahmabhaagaM praazyaayaaD agnir jaatavedaaH, pra No yakSy abhi vasyo asmaan saM naH sRja sumatyaa vaajavatyety aahavaniiyam upasthaaya yathetaM pratiniSkraamati /10/ (darzapuurNamaasa, brahmatva) aahavaniiya worshipped when the yajna ends. VaikhZS 7.14 [78,17-18] brahmabhaagaM praazyaayaaD agnir iti brahmaa samidha17m aadhaaya hutvopasthaaya vaa yathetam udaGG atikraamati. (darzapuurNamaasa) aahavaniiya worshipped at the end of the yajna. KatyZS 2.1.23 karmaapavarge samidham aadadhaati juhoty upatiSThate vaa namaH kRtaaya karmaNe akRtaaya karmaNe namaH ayaaD yajnaM jaatavedaa antaraH puurvo asminn niSadya sa tvaM saniM suvimucaa vimunca dhehy asmabhyaM draviNaM jaatavedaH svaaheti yathetam etya /23/ (darzapuurNamaasa, brahmatva) aahavaniiya worshipped at the end of the yajna. BaudhZS 3.30 [105,5-14] atha yathaaprapannaM niSkramyaagreNaahavaniiyaM5 pariitya dakSiNata udaNmukhas tiSThann aahavaniiyam upatiSThate 'yaaD yajnaM6 haviSo jaatavedaa adabdho antataH puurvo asmin niSadya /7 sanvan saniM suvimucaa no vimunca dhehy asmaasu draviNaM jaatavedo8 yac ca bhradram // etenaagne brahmaNaa vaavRdhasva zaktii vaa yat te cakRmaa9 vidaa vaa / uta praNeSy abhi vasyo asmaan saM naH sRja sumatyaa10 vaajavatyaa // ye te zataM varuNa ye sahasraM yajniyaaH paazaa11 vitataa mahaantaH / tebhir no agnir indro bRhaspatir vizve muncantu12 marutaH svarkaa ity etayaiva japaa darzapuurNamaasayor iSTiinaaM caaturmaa13syaanaaM pazubandhasya sautraamaNyaa iti /30/14. (darzapuurNamaasa, hautra) aahavaniiya worshipped at the viSNukrama. BaudhZS 3.21 [93,6-7] athaatraiva tiSThann aahavaniiyam upatiSThate 'ganma suvaH suvar aganma6 (TS 1.6.6.a) saMdRzas te maa chitsi yat te tapas tasmai te maavRkSiity (TS 1.6.6.b). (darzapuurNamaasa, yaajamaana, viSNukrama) aahavaniiya in the agnicayana, txt. ZB 7.2-5. aahavaniiya worshipped after the audgrahaNa offerings in the gavaamayana. JB 2.65 [184,20-29] tam adhvaryur abhyajya prapaadyaudgrahaNaani juhoti / yad audgrahaNaani juhoti yad20 asmaa audumbaradaNDaM prayacchaty athaitam aahavaniiyam upatiSThata vaacaa me vaag diikSataam21 agnaye samasTavaa u praaNena me praaNo diikSataam vaayave samaSTavaa u cakSuSaa me cakSur diikSataaM suuryaaya samaSTavaa u22 manasaa me mano diikSataaM prajaapataye samaSTavaa v iti / tad etaabhir anaartaabhir devataabhir imaa23 svaa devataa diikSayati / athaaha agnir diikSitaH pRthivii diikSaa saa maa diikSaa diikSeta tayaa diikSayaa24 diikSe / vaayur diikSito 'ntarikSaM diikSaa saa maa diikSaa diikSeta tayaa diikSayaa diikSe / aadityo diikSito25 dyaur diikSaa saa maa diikSaa diikSeta tayaa diikSayaa diikSe / prajaapatir diikSito mano diikSaa saa maa diikSaa26 diikSeta tayaa diikSayaa diikSe / vaacaM ma Rco 'nu diikSantaaM mano yajuuMSi praaNaM saamaani / zraddhaaM me27 somo raajaanu diikSataam / Rcaa diikSe yajuSaa diikSe saamnaa diikSe pRthivyaa diikSe 'ntarikSeNa diikSe divaa diikSa28 ity atra kRtsno diikSitaH / (gavaamayana, diikSaa) aahavaniiya praayazcitta when it goes out after agnyanvaadhaana. TB 3.7.1.2-3. (praayazcitta of the iSTi) aahavaniiya praayazcitta when it goes out after agnyanvaadhaana. ApZS 9.1.11-16. (praayazcitta of the iSTi) (see "agnir anugacchet a praayazcitta when three zrautaagnis of an anvaahitaagni, namely the aahavaniiya, gaarhapatya and dakSiNaagni, go out") aahavaniiya praayazcitta when it goes out after agnyanvaadhaana. HirZS 15.1.11-17. (praayazcitta of the iSTi) aahavaniiya AVPZ 23.10.2cd SoDazaangulam aavartya tribhaagaM cottaram Rju / dakSiNasyaaM dizi sthaanaM dakSiNaagneH prakiirtitam /1/ aSTaaviMzaty angulaani gaarhapatyaM prakiirtitam / aahavaniiyaM [catur]viMzatiz caturazraM tu kaarayet /2/ (yajnapaatralakSaNa) aahavaniiya, aagniidhriiya, gaarhapatya:: praaNa, vyaana, udaana: asaau.aaditya, vaayu, agni ZB 7.1.2.21 saiSaa tredhaavihitaa vaag anuSTup / taam eSo 'gniH praaNo bhuutvaanusaMcarati ya aahavaniiye 'gniH sa praaNaH so 'saav aadityo 'tha ya aagniidhriiya 'gniH sa vyaanaH sa u ayaM vaayur yo 'yaM pavate 'tha yo gaarhapatye 'gniH sa udaanaH sa u ayaM yo 'yam asmiM loke 'gnir evaM viddha vaava sarvaaM vaacaM sarvaM praaNaM sarvam aatmaanaM saMskurute (agnicayana, gaarhapatya). aahavaniiyaagaara one should pass the night either in the aahavaniiyaagaara or gaarhapatyaagaara. ZB 1.1.1.11 sa aahavaniiyaagaare vaitaaM raatriM zayiita / gaarhapatyaagaare vaa devaan vaa eSa upaavartate yo vratam upaiti sa yaan evopaavartate teSaam evaitan madhye zete ... /11/ (upavasatha, darzapuurNamaasa) aahavaniiyaagaara the used parNazaakhaa is hidden to the east of the aahavaniiya hut or the gaarhapatya hut. ZB 1.7.1.8 athaahavaniiyaagaarasya vaa purastaat / gaarhapatyaagaarasya vaa zaakhaam upaguuhati yajamaanasya pazuun paahiiti tad brahmaNaivaitad yajamaanasya pazuun paridadaati guptyai /8/ (darzapuurNamaasa, vatsaapaakaraNa) aahavaniiya and gaarhapatya they long for each other. TB 1.1.5.6 ny aahavaniiyo gaarhapatyam akaamayata / ni gaarhapatya aahavaniiyam / tau vibhaajaM naazaknot / so 'zvaH puurvavaah buutvaa / praancaM puurvam udavahat / tat puurvavaahaH puurvaaTtvam / yad azvaM purastaat nayati / vibhaktir evainayoH saa / atho naanaaviiryaav evainau kurute /6/ (agnyaadheya, azva) aahavaniiya and gaarhapatya they long for each other. TB 1.4.4.1 ni vaa etasyaahavaniiyo gaarhapatyaM kaamayate / ni gaarhapatya aahavaniiyam / yasyaagnim anuddhRtaM suuryo 'bhinimrocati / darbheNa hiraNyaM prabadhya purastaad dharet / athaagnim / athaagnihotram / yad dhiraNyaM purastaad dharati / jyotir vai hiraNyam / jyotir evainaM pazyann uddharati / yad agniM puurvaM haraty athaagnihotram /1/ bhaagadheyenaivanaM praNayati / ... / (praayazcitta of the agnihotra: when the sun sets, before the fire is taken out of the gaarhapatya) aahavaniiya and gaarhapatya txt. ZB 1.7.3.22-28. aahavaniiya and gaarhapatya the aahavaniiya of a saMsRp is the gaarhapatya of the next saMsRp. ApZS 18.20.9-10 puurvaM puurvaM devayajanam adhyavasyati /8/ yatra puurvasyaa aahavaniiyas tatrottarasyaa gaarhapatyaH /9/ uttamaayaaH praagvaMza aahavaniiyaH / bahir gaarhapatyaH /10/ (raajasuuya, saMsRp) aahavaniiyabhaaj :: yajamaana, see yajamaana :: aahavaniiyabhaaj. aahavaniiyapada see dakSiNaagnipada, gaarhapatyapada, aahavaniiyapada, sabhyapada, aavasathyapada. aahavaniiya upasthaana see aahavaniiya: worshipped. aahavaniiya upasthaana see agnyupasthaana. aahavaniiya upasthaana see samidaadhaana. aahavaniiyazraapin for a yajamaana whose havis is cooked on the aahavaniiya aajya is heated on the aahavaniiya. ZB 1.3.1.18-2.18 (1.20-21) athaajyam aadaaya praaG udaaharati / tad aahavaniiye 'dhizrayati yasyaahavaniiye haviiMSi zrapayanti sarvo me yajna aahavaniiye zRto 'sad ity ... /20/ (darzapuurNamaasa, aajyagrahaNa) aahavaniiyazraapin for the yajamaana whose patnii is absent and for the yajamaana whose havis is cooked on the aahavaniiya aajya is put on the aahavaniiya. KatyZS 2.5.18 iSe tvety (VS 1.22.d) aajyam adhizrapayaty anyaH /17/ apatniikasyaahavaniiye tacchraapiNaH /18/ (darzapuurNamaasa, puroDaazazrapaNa) aahitaagni see agnicit. aahitaagni see anaahitaagni. aahitaagni see dvaadazaaha vrata (after the agnyaadheya). aahitaagni see yaajin. aahitaagni :: aaniita devaanaam. KS 12.7 [169,20] (aagrayaNa, without performing the aagrayaNa an aahitaagni should not eat new harvest). aahitaagni KS 8.1 [82,12-14] dizo vai naakalpayanta na praajaayanta tata etaam agnaye praaciiM dizam arocayan yat kRttikaa yat kRttikaasv agnim aadhatte praacyaam evainaM dizy aaddhata eSa vaavaikaH praaG avasyati ya aahitaagniH pratyanco 'nyaH. aahitaagni* a place where the fire is set up is the devayajana. KS 25.3 [106,4-5] yo ha vai vidvaan devayajanaM yajata Rdhnoty agnir vaava devayanam agnau hi4 sarvaa devataa ijyante yatraiva kva caagnim aadhaaya yajeta tenaivardhnoti. (agniSToma, devayajana) aahitaagni* a place where the fire is set up is the devayajana. MS 3.8.4 [99,3-5] a99,3gnir vaava devayajanaM yad ya evaM vidvaan yatraiva kvacaagnim aadhaaya yajate deva4yajana eva yajate /4/5. (agniSToma, devayajana) aahitaagni* a place where the fires are set up is the devayajana. ApZS 10.20.3 agnayo vaava devayajanam / yatra kvacaagniin aadhaaya yajate devayajana eva yajata iti vijnaayate /3/ aahitaagni an ideal gRhastha. BodhGPbhS 1.2.4, HirGZS 1.4.9 [44,4-5] eSa vaa anRNo yaH putrii yajvaa brahmacaarivaasii ity aahitaagnir ity evaiSa ukto bhavati /4/ (RNatraya, prajaa) aahitaagni the dead body of the aahitaagni is worshipped while it is burned. KauzS 81.45 (dakSiNato 'nyasminn anuSThaataa juhoti /40/ sarvair upatiSThanti triiNi prabhRtibhir vaa /41/) ... aa rohata janitriiM jaatavedasa iti pancadazabhir (AV 18.4.1-15) aahitaagnim /45/ (pitRmedha) aahitaagni as regards the fire for the cremation the aahitaagni and his wife are treated eaqually. AgnGS 3.7.4 [158,21-24] aahitaagnim agnibhi21r dahanti yajnapaatraiz cety avizeSaad jaayaapatyor aahitaagnyor ity evedam uktaM bhavati /22 tayor yaH puurvo mriyeta tasyaagnitretayaa yajnapaatraiz ca pitRmedhaH yaH pazcaat23 tasyaupaasanena / sahapramiitayoH sahaikaH pitRmedhaH / (pitRmedha) aahitaagni as regards the fire for the cremation the aahitaagni and his wife are treated eaqually. BaudhPS 2.4 [6,2-6] aahitaagnim agnibhir dahanti yajnapaatraiz ce2ty avizeSaaj jaayaapatyor aahitaagnyor ity evedam uktaM bhavati3 tayor yaH puurvo mriyeta tasyaagnitretayaa yajnapaatraiz ca4 pitRmedho yaH pazcaat tasyopaasanena saha pramiitayoH sahaikaH5 pitRmedha (pitRmedha). aahitaagni the funeral rite of an aahitaagni is performed according to the zrauta method. garuDa puraaNa 2.4.88cd zrautena tu vidhaanena aahitaagniM dahed budhaH /88/ aahitaagnidharma he should not speak anRta. TB 1.1.4.2 tasmaad aahitaagnir naanRtaM vadet / naasya braahmaNo 'naazvaan gRhe vaset / satye hy asyaagnir aahitaH / (agnyaadheya) aahitaagnidharma he should speak satya, not anRta. ZB 2.2.2.19-20. (agnyaadheya) aahitaagnidharma ManZS 1.5.6.13-18 naasyaanazvaan braahmaNo gRhe vaset /13/ Rbiisapakvasya naazniiyaat /14/ yaa antar naavy aapaH syur na taasaam aacaamet /15/ na klinnaM daarv aadadhyaat /16/ svakRta iriNe naavasyet /17/ aamantraNaM naahuuto gached aparaahNa aamantraNaM vrajet /18/ (This corresponds to the dvaadazaaha vrata after the agnyaadheya in ApZS 5.25.2-20.) aahitaagnidharma BharZS 5.16.11-24 athaitaany aahitaagnivrataani bhavanti /11/ naanRtaM vadet /12/ naasya braahmaNo 'naazvaan gRhe vaset / suuryoDham atithiM vastyai naaparundhyaat /14/ na saayam ahute 'gnihotre 'zniiyaat /15/ na praatar ahute /16/ na naktam anyad annaadyaad dadyaat /17/ naktam annaM dadan na dayiita /18/ narjiiSa(>narbiisa??)pakvasyaazniiyaat /19/ klinnaM daaru naadadhyaat /20/ antar naav aapas taasaaM naazniiyaat /21/ svakRta iriNe naavasyet /22/ rajataM hiraNyaM barhiSi na dadyaat /23/ tuuSNiiM hiMkRtya striyam upeyaat /24/ (This corresponds to the dvaadazaaha vrata after the agnyaadheya in ApZS 5.25.2-20.) aahitaagnisaMskaara AgnGS 3.5.1-3.7.2 [140-156]. It is a pitRmedha which is known from the petition of this sentence saMtiSThate pitRmedhaH saMtiSThate pitRmedhaH at 3.7.2 [156,8]. aahitaagnyasthisaMcayana AgnGS 3.6.3 [151-152]. aahitaagnivrata see aahitaagnidharma. aahitadiikSa parazuraama kalpasuutra 2.1 itthaM sadguror aahitadiikSaH mahaavidyaaraadhanapratyuuhaaphaaya gaaNanaayakiiM paddhatim aamRzet /1/ aahniinaibuka zabara on PMS 1.3.15-23 anumaanaat smRter aacaaraaNaaM ca praamaaNyam iSyate / yenaiva hetunaa te pramaaNaM tenaiva vyavasthitaaH praamaaNyam arhanti / tasmaad holaakaadayaH praacyair eva kartavyaah aahniinaibukaadayo daakSiNaatyair eva udvRSabhayajnaadaya udiicyair eva. ... The jai. nyaa. maa. explains: svasvakulaagataM karanjaarkaadisthaavaradevataapuujaadikam aahniinaibukazabdenocyate. Kane 3: 851, n. 1648. aahnika see bhojana. aahnika see dinacaryaa. aahnika see nityakarma. aahnika see panca mahaayajna. aahnika see raajaahnika. aahnika see SaTkarma. aahnika see sadaacaara. aahnika see saMdhyopaasana. aahnika see saMnyaasaahnikakarma. aahnika see vaizvadeva. aahnika see zayana. aahnika see zaucavidhi. aahnika bibl. Kane 2: 640-695. aahnika bibl. Kane 2: 646. The principal matters to be discussed under aahnika are: getting up from bed, zauca (bodily purity), dantadhaavana (brushing the teeth), snaana (bath), saMdhyaa, tarpaNa, the five mahaayajnas (including brahmayajna and honoring guests), attending on fire, bhojana (mid-day meal), obtaining wealth, studying and teaching, evening saMdhyaa, gifts, going to bed, performing sacrifices at certain times. aahnika bibl. Asoke Chatterjee, 1957, "sadaacaara smRti," IHQ 33-4: 335-341. aahnika bibl. Shingo Einoo, 1993, "Changes in Hindu Ritual: With a Focus on the Morning Service," in Yasuhiko Nagano and Yasuke Ikari, eds. From Vedic Altar to Village Shrine = Senri Ethnological Studies 36, pp.197-237, Osaka: National Museum of Ethnology. aahnika txt. BodhGZS 2.8.13-24 (aahnika of the snaataka of raajanya and vaizya). aahnika txt. HirGZS 1.4.14 [48,13-49,5] (aahnika of the snaataka of raajanya and vaizya). aahnika txt. ParGSPZ 2 [415,3-7]. aahnika txt. VaikhDhS 2.8-15. aahnika txt. GautDhS 5. Kane 2: 643. aahnika txt. GautDhS 11. Kane 2: 643. aahnika txt. ApDhS 2.1.1-2.4.9. Kane 2: 643. aahnika txt. VasDhS 8.1-17. Kane 2: 643. aahnika txt. VasDhS 11.1-48. Kane 2: 643. aahnika txt. viSNu smRti 60-71. Kane 2: 643. aahnika of a brahmacaarin, txt. manu smRti 2.48-63. (c) aahnika txt. manu smRti 4. Kane 2: 643. aahnika of a brahmacaarin. txt. yaajnavalkya smRti 1.16-31. (c) aahnika txt. yaajnavalkya smRti 1.96-127. Kane 2: 643. aahnika of a gRhastha. txt. yaajnavalkya smRti 1.98-115. aahnika of a raajaa. txt. yaajnavalkya smRti 1.327-333. aahnika txt. dakSa smRti 2. Kane 2: 643. aahnika txt. vedavyaasa smRti 3. Kane 2: 643. aahnika txt. laghuhaariita smRti 4. p. 183 ff. (jiivaananda). Kane 2: 643. aahnika txt. mbh 3.2.53-63. Kane 2: 643. aahnika txt. mbh 7.82. Kane 2: 643. aahnika txt. mbh 13.97. Kane 2: 643. aahnika txt. mbh 14.45.16-25. Kane 2: 643. aahnika txt. agni puraaNa 22. 155. aahnika txt. agni puraaNa 264 devapuujaa vaizvadevabaliviSNupuujanaM homaniruupaNaM devataabhyaH balidaanaadikathanaM piNDanirvapaNavidhaanaadi. aahnika txt. bhaviSya puraaNa 4.13.58-100. aahnika txt. brahmavaivarta puraaNa 1.26.1-103. (v) (c) aahnika txt. deviibhaagavata puraaNa 11. skanda. (1-24 adhyaayas). aahnika txt. garuDa puraana 1.50. aahnika txt. garuDa puraaNa 1.213-217. aahnika txt. kuurma puraaNa 2.12-19. aahnika txt. kuurma puraaNa 2.15-16. Kane 2: 643. aahnika of the zivadiikSita. txt. linga puraaNa 2.22.1-85. snaanaadi, suuryaarghyadaana, devataapuujana, zivapuujana. aahnika txt. maarkaNDeya puraaNa 29-30, 34. Kane 2: 643. aahnika txt. naarada puraaNa 1.27.1-84. (v) (c) aahnika txt. nRsiMha puraaNa 58.45-106. Kane 2: 643. aahnika txt. padma puraaNa 1.20.142-172 (see padma puraaNa 5.95.1-47 in the vaizaakhamaasavrata). A brief description of the morning duties with several mantras. (v) (c) aahnika txt. padma puraaNa 1.49.1-134. (v) (c) aahnika txt. padma puraaNa 6.253.40cd-93. In these verses the description of the viSNupuujaa is given in verses 52-91. The description is made in detail, but it is curious that no mantras are mentioned. aahnika txt. padma puraaNa 7.11.1-170: 2-11ab zaucavidhi, 11cd-22 dantadhaavana, 23cd-170 daily puujaa of viSNu. aahnika txt. saura puraaNa 18.31-64. aahnika txt. skanda puraaNa 2.4.5.1-32. aahnika txt. skanda puraaNa 2.5.2 praataHsnaanazaucamukhamaarjanaadisamantrakayathaavidhi, tripuNDradhaaraNamaahaatmya. (maargaziirSamaahaatmya) aahnika txt. skanda puraaNa 3.2.5: varNaazramasadaacaaravarNanapuurvakasarvasaadhaaraNapraataHsmaraNaadinityaahnikakarmavarNanam. (dharmaaraNyakhaNDa) aahnika txt. skanda puraaNa 3.2.5.31-115. (dharmaaraNyakhaNDa) aahnika txt. skanda puraaNa 3.2.5.116-145. (dharmaaraNyakhaNDa) aahnika txt. skanda puraaNa 4.1.35.1-243. using many vedic mantras. very detailed. (kaaziikhaNDa) aahnika txt. skanda puraaNa 7.4.19. (dvaarakaamaahaatmya) aahnika txt. vaamana puraaNa 14.1-122. aahnika txt. viSNudharmottara puraaNa 2.88. aahnika txt. viSNudharmottara puraaNa 3.233. In the haMsagiitaa. aahnika txt. ziva puraaNa 1.13.7-49. (v) aahnika txt. ziva puraaNa 2.1.11.16-29. In the zivapuujaavidhi. aahnika txt. ziva puraaNa 2.1.13.2-17. aahnika txt. smRticandrikaa 1, pp. 88-232. Kane 2: 643. aahnika txt. smRtyarthasaara pp. 18-48. Kane 2: 643. aahnika txt. madanapaarijaata, pp. 204-345. Kane 2: 643. aahnika txt. aahnikatattva of raghunandana. Kane 2: 643. aahnika txt. aahnikaprakaaza of viiramitrodaya. Kane 2: 643. aahnika txt. aahnikakaaNDa of the smRtimukhaaphala. Kane 2: 643. aahnika contents. ParGSPZ [409,25-410,1] zaucavidhi, ParGSPZ [410,1-20] aacamana, ParGSPZ [410,22-411,9] snaanavidhi, ParGSPZ [415,3-7] aaditya upasthaana. aahnika contents. VaikhDhS 2.8-15 [126,17-132,13]: 2.8 [126,18-20] he takes his religious equipments, ... , 2.8 [127,3-5] tarpaNa, 2.8 [127,5-6] aaditya upasthaana, 2.8 [127,6-7] abhayadaana, 2.8 [127,7-8] how to see paramaatman, 2.9 [127,9-128,3] zaucavidhi, ... , 2.10-11 [128,11-129,1] abhivaadana, 2.11-12 [129,2-14] anadhyaaya, 2.12 [129,14-130,3] svaadhyaaya, 2.13 [130,4-7] midday rite, 2.13-14 [130,17-131,5] snaanavidhi, 2.14-15 [131,5-132,13] bhojana (2.15 [132,1-13] bhakSyaabhakSya) aahnika of a brahmacaarin, contents. manu smRti 2.48-63: 2.48-50 bhaikSa; 2.51-57 bhojana; 2.58-61 aacamana; (2.59 tiirtha on the hand;) 2.62 snaana?; 2.63 yajnopaviita. [Verses 2.48-63 seem to be later interpolations, compare verse 2.47 and 2.64.] 2.69 upaniiya guruH ziSyaM zikSayec chauzam aaditaH aacaaram agnikaaryaM ca saMdhyopaasanam eva ca // [2.70-76 adhyayana; 77-83 saavitrii; 84-87 japa; 88-100 indriyasaMyama; 101-103 saMdhyopaasana; 104-107 naityaka-adhyayana] 2.108 agniindhanaM bhaikSacaryam adhaHzayyaaM guror hitam / aa samaavartanaat kuryaat kRtopanayano dvijaH // [109-116 adhyaapyalakSaNa; 117-137 abhivaadana; 173-247 brahmacaaridharma]. aahnika of a brahmacaarin. contents. yaajnavalkya smRti 1.16-31. 1.16-17 zaucavidhi; 1.18, 20ab aacamana; 1.19 tiirtha on the hand; 1.20cd-22a snaana; 1.22-25ab saMdhyopaasana; 1.25cd agnikaarya; 1.26ab vRddhaabhivaadana; 1.26cd-27 guruparicaryaa; 1.28-29ab adhyaapyalakSaNa; 1.29cd-30 bhaikSacaryaa; 1.31 bhojana.(1.41-46 svaadhyaayas are interpreted as mental tarpaNas.) aahnika contents. brahmavaivarta puraaNa 1.26.1-103: 1-4 introduction, 5-7 gurudhyaana after waking, 8-10 dhyaana and puujaa of the iSTa deva, 11-17 prazaMsaa of guru, 18-41ab zaucavidhi, 41cd-49ab dantadhaavana/mukhazuddhi, 49cd-56 saMdhyopaasana, 57-71 snaanavidhi, 72-74 tilaka, 75-78 paadakSaalana, 79-86 zaalagrama, 87-93 upacaaras, 94-100 an outline of visNupuujaa, 101-102 yajna, bali, nityazraaddha, daana, 103 concluding remark. aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (1-10) sautir uvaaca // haristotraM ca kavacaM mantraM puujaavidhiM param / haraM yayaace devarSir dhyaanaM ca jnaanam eva ca /1/ stotraM ca kavacaM mantraM dhyaanaM puujaavidhiM tathaa / tat praaktaniiyajnaanaM ca dadau tasmai mahezvaraH /2/ sarvaM praapya munizreSThaH paripuurNamanorathaH / uvaaca praNato bhaktyaa guruM praNatavatsalam /3/ naarada uvaaca // aahnikaM braahmaNaanaaM ca vada vedavidaaM vara / svadharmapaalanaM nityaM yato bhavati nityazaH /4/ zriimahezvara uvaaca // braahmaM muhuurte cotthaaya brahmarandhrasthapankaje / suukSme sahasrapatre sve nirmale glaanivarjite /5/ raatrivaasaM parityajya guruM tatraiva cintayet / vyaakhyaamudraakaraM priitaM sasmitaM ziSyavatsalam /6/ prasannavadanaM zaantaM parituSTaM nirantaram / saakSaad brahmasvaruupaM ca paramaM cintayet sadaa /7/ dhyaatvaivaM gurum aaraadhya hRtpadme nirmale site / sahasrapatre vistiirNe devam iSTaM vicintayet /8/ yasya devasya yad dhyaanaM yad ruupaM tad vicintayet / gRhiitvaa tadanujnaaM ca kartavyaM samayocitam /9/ aadau dhyaatvaa guruM natvaa saMpuujya vidhipuurvakam / pazcaat tadaajnaam aadaaya dhyaayed iSTaM prapuujayet /10/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (11-17) gurupradazito devo mantrapuujaavidhir japaH / na devena gurur dRSTas tasmaad devaad guruH paraH /11/ gurur brahmaa gurur viSNur gurur devo mahezvaraH / guruH prakRtir iizaaadyaa guruz candro 'nalo raviH /12/ gurur vaayuz ca varuNo gurur maataa pitaa suhRt / gurur eva paraM brahma naasti puujyo guroH paraH /13/ abhiiSTadeve ruSTe ca samartho rakSaNe guruH / na samarthaa gurau ruSTe rakSaNe sarvadevataaH /14/ yasya tuSTo guruH zazvaj jayas tasya pade pade / yasya ruSTo gurus tasya sarvanaazaz ca sarvadaa /15/ na saMpuujya guruM devaM yo muuDhaH puujayed bhramaat / brahmahatyaazataM paapii labhate naatra saMzayaH /16/ saamavede ca bhagavaan ity uvaaca hariH svayam / tasmaad abhiiSTadevaac ca guruH puujyatamaH paraH /17/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (18-26) gurum iSTaM svayaM dhyaatvaa stutvaa vai saadhako mune / nirmalaM sthalam aasaadya viNmuutraM hy utsRjen mudaa /18/ jalaM jalasamiipaM ca sarandhraM praaNisaMnidhim / devaalayasamiipaM ca vRkSamuulaM ca vartma ca /19/ halotkarSasthalaM caiva sasyakSetraM ca goSThakam / nadiikandaragarbhaM ca puSpodyaanaM ca pankilam /20/ graamaadyabhyantaraM caiva nRNaam gRhasamiipakam / zankuM setuM zaravaNaM zmazaanaM vahnisaMnidhiM /21/ kriiDaasthalaM mahaaraNyaM mancakaadhaHsthalaM tathaa / vRkSacchaayaayutaM sthaanam antaHpraaNyavaparNakam /22/ duurvaasthaanaM kuzasthaanaM valmiikasthaanam eva ca / vRkSaaropaNabhuumiM ca kaaryaarthaM ca pariSkRtam /23/ etat sarvaM parityajya suuryataapavivarjitam / kRtvaa gartaM puriiSaM ca muutraM ca parivarjayet /24/ puriiSamuutrotsargaM ca divaa kuryaad udaGmukhaH / pazcimaabhimukho raatrau saMdhyaayaaM dakSiNaamukhaH /25/ maunii bhuutvaa ca nizvaasaM yathaa gandho na saMcaret / tyaktvaa mRdaa samaacchaadya zaucaM kuryaad vicakSaNaH /26/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (27-35) kRtvaa tu loSTazaucaM ca jalazaucaM tataH param / mRdyuktaM taj jalaM caiva tatpramaaNaM nizaamaya /27/ ekaaM linge mRdaM dadyaad vaamahaste catuSTayam / ubhayor hastayor dve tu muutrazaucaM prakiirtitam /28/ muutrazaucaM dviguNitaM maithunaanantaraM yadi / maithunaanantaraM yad vaa muutrazaucaM caturguNam /29/ ekaa linge gude tisras tathaa vaamakare daza / ubhayoH sapta daatavyaaH paadaH SaSThena zuhyati /30/ puriiSazaucaM vipraaNaaM gRhiNaam idam eva ca / vidhavaanaaM dviguNitaM zaucam eva prakiirtitam /31/ yatiinaaM vaiSNavaanaaM ca brahmarSer brahmacaariNaam / caturguNaM ca gRhiNaaM teSaaM zaucaM prakiirtitam /32/ no yaavad upaniiyeta dvijaH zuudras tathaanganaa / gandhalepakSayakaraM teSaaM zaucaM prakiirtitam /33/ zaucaM kSatravizoz caiva dvijaanaaM gRhiNaaM samam / dviguNaM vaiSNavaadiinaaM muniinaaM parikiirtitam /34/ nyuunaadhikaM na kartavyaM zaucaM zuddhim abhiipsataa / praayazcittaM prayujyeta vihitaatikrame kRte /35/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (36-41ab) zaucaM tanniyamaM mattaH saavadhaanaM nizaamaya / mRcchauce ca zucir vipro 'py azuciz ca vyatikrame /36/ valmiikamuuSikotkhaataaM mRdam antarjalaaM tathaa / zaucaavaziSTaaM gehaac ca na dadyaat klezasaMbhavaam /37/ antaHpraaNyavaparNaaM ca halotkhaataaM vizeSataH / kuzamuulotthitaaM caiva duurvaamulotthitaaM tathaa /38/ azvatthamuulaan niitaaM ca tathaiva zayanotthitaam / catuSpathaac ca goSThaanaaM goS padaanaaM tathaiva ca /39/ zasyasthalaanaaM kSetraaNaam udyaanaanaaM mRdaM tyajet / snaato vaapy athavaasnaato vipraH zaucena zudhyati /40/ zaucahiino 'zucir nityam anarhaH sarvakarmasu / aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (41cd-49ab) kRtvaa zaucam idaM vipro mukhaM prakSaalayet sudhiiH /41/ aadau SoDazagaNDuuSair mukhazuddhiM vidhaaya ca / dantakaaSThena dantaM ca tatpazcaat parimaarjayet /42/ punaH SoDazaganDuuSair mukhazuddhiM samaacaret / dantamaarjanakaaSThaanaaM niyamaM zRNu naarada /43/ niruupitaM saamavede hariNaa caahnikakrame / apaamaargaM sindhuvaaram aamraM ca karaviirakam /44/ khadiraM ca ziriiSaM ca jaatipunnaagazaalakam / azokam arjunaM caiva kSiiravRkSaM kadambakam /45/ jambuukaM bakulaM tokmaM palaazaM ca prazastakam / badariiM paaribhadraM ca mandaaraM zaalmaliM tathaa /46/ vRkSaM kaNTakayuktaM ca lataadi parivarjayet / pippalaM ca priyaalaM ca tintiDiikaM ca taalakam /47/ kharjuuraM naarikelaM ca taalaM ca parivarjayet / dantazaucavihiinaz ca sarvazaucavihiinakaH /48/ zaucavihiino 'zucir nityam anarhaH sarvakarmasu / aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (49cd-56) kRtvaa zaucaM zucir vipro dhRtvaa dhaute vaasasii /49/ prakSaalya paadaav aacamya praataHsaMdhyaaM samaacaret / evaM trisaMdhyaM saMdhyaaM ca kurute kulajo dvijaH /50/ sa snaataH sarvatiirtheSu trisaMdhyaH yaH samaacaret / saMdhyaatritayahiinas syaad anarhaH sarvakarmasu /51/ yad ahnaa kurute karma na tasya phalabhaag bhavet / nopatiSThati yaH puurvaaM nopaaste yas tu pazcimaam /52/ sa zuudravad bahiSkaaryaH sarvasmaad dvijakarmaNaH / puurvaaM saMdhyaaM parityajya madhyamaaM pazcimaaM tathaa /53/ brahmahatyaam aatmahatyaaM pratyahaM labhate dvijaH / ekadaziivihiino yaH saMdhyaahiinaz ca yo dvijaH /54/ kalpaM vrajet kaalasuutraM yathaa hi vRSaliipatiH / praataHsaMdhyaaM vidhaayaivaM gurum iSTaM suraM ravim /55/ brahmaaNam iizaM ca maayaaM padmaaM sarasvatiim / praNamya gurum aajyaM ca darpaNaM madhu kaancanam /56/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (57-64) spRSTvaa snaanaadikaM kaale kuryaat saadhakasattamaH / puSkariNyaaM tu vaapyaaM tu yadaa snaanaM samaacaret /57/ samuddhRtya panca piNDaan aadau dharmii vicakSaNaH / nadyaaM nade kandare vaa tiirthe vaa snaanam aacaret /58/ kuryaat snaatvaa tu saMkalpaM tataH snaanaM punar mune / zriikRSNapriitikaamaz ca vaiSNavaanaaM mahaatmanaam /59/ saMkalpo gRhiNaaM caiva kRtapaatakanaazakaH / vipraH kRtvaa tu saMkalpaM mRdaM gaatre pralepayet /60/ vedoktamantreNa dehazuddhikRte naraH / azvakraante rathakraante viSNukaante vasuMdhare /61/ mRttike hara me paapaM yan mayaa duSkRtaM kRtam / uddhataasi varaaheNa kRSNena zatabaahunaa /62/ aaruhya mama gaatraaNi sarvaM paapaM pramocaya / puNyaM dehi mahaabhaage snaanaanujnaaM kuruSva maam /63/ ity uktvaa ca jale naabhipramaaNe mantrapuurvakam / caturhastapramaaNaM ca kRtvaa maNDalikaaM zubhaam /64/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (65-71) tiirthaany aavaahayet tatra hastaM dattvaa tapodhana / yaani yaani ca tiirthaani sarvaaNi kathayaami te /65/ gange ca yamune caiva godaavari sarasvati / narmade sindhu kaaveri jale 'smin saMnidhiM kuru /66/ nalinii nandinii siitaa maalinaa ca mahaapagaa / viSNupaadaabjasaMbhuutaa gangaa tripathagaaminii /67/ padmaavatii bhogavatii svarNarekhaa ca kauzikii / dakSaa pRthvii ca subhagaa vizvakaayaa zivaamRtaa /68/ vidyaadharii suprasannaa tathaa lokaprasaadhinii / kSemaa ca vaiSNavii zaantaa zaantidaa gomatii satii /69/ saavitrii tulasii durgaa mahaalakSiMii sarasvatii / kRSNapraaNaadhikaa raadhaa lopaamudraa ditiiratiH /70/ ahalyaa caaditiH saMjnaa svadhaa svaahaapy arundhatii / zataruupaa devahuutir ity aadyaaH saMsamaret sudhiiH /71/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (72-78) snaatvaa snaatvaa mahaapuutaH kuryaat tu tilakaM budhaH / baahvor muule lalaaTe ca kaNThadeze ca vakSasi /72/ snaanaM daanaM tapo homo devataapitRkarma ca / tat sarvaM niSphalaM yaati lalaaTe tilakaM vinaa /73/ braahmaNas tilakaM kRtvaa kuryaat saMdhyaaM ca tarpaNam / namaskRtya suraan bhaktyaa gRhaM gacchen mudaanvitaH /74/ prakSaalya paadau yatnena dhRtvaa dhaute ca vaasasii / mandiraM pravizet praajna ity aaha harir eva ca /75/ vinaa paadakSaalanaM yaH snaatvaa vizati mandiram / tasya snaanaadikaM naSTaM japahomaadipancakam /76/ paridhaaya snigdhavastraM gRhaM ca pravized gRhii / ruSTaa lakSmiir gRhaad yaati zaapaM sudaaruNam /77/ janghordhvataz ca yo vipraH paadau prakSaalayed yadaa / taavad bhavati caNDaalo yaavad gangaaM na pazyati /78/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (79-86) upavizyaasane brahmaJ chucir aacamya saadhakaH / puujaaM kuryaat tu vedoktaaM bhaktiyukto hi saMyataH /79/ zaalagraame maNau mantre pratimaayaaM jale sthale / goSThe vaa gurau vipre prazastam arcanaM hareH /80/ sarveSu zastaa puujaa ca zaalagraame ca naarada / suraaNaam eva sarveSaaM yatraadhiSThaanam eva ca /81/ sa snaataH sarvatiirtheSu diikSitaH / zaalagraamodakenaiva yo 'bhiSekaM samaacaret /82/ zaalgraamajalaM bhaktyaa nityam aznaati yo naraH / jiivan muktaH sa ca bhaved yaaty ante kRSNamandiram /83/ zaalagraamazilaacakraM yatra tiSThati naarada / sacakro bhagavaaMs tatra sarvatiirthaani nizcitam /84/ tatra yo hi mRto dehii jnaanaajnaanena daiataH / ratnanirmitayaanena sa yaati zriihareH padam /85/ zaalagramaM vinaanyatra kaH saadhuH puujayed dharim / kRtvaa tatra hareH puujaaM paripuurNaM phalaM labhet /86/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (87-93) puujaadhaaraz ca kathitaH zruuyataaM puujanakramaH / hareH puujaaM bahumataaM kathayaami yathaagamam /87/ kaz cid dadaati haraye copacaaraaMz ca SoDaza / sundaraaNi pavitraaNi nityaM bhaktyaa ca vaiSNavaH /88/ kaz cid dvaadaza vastuuni panca vastuuni kaz cana / yeSaam eva yathaa zaktir bhaktir muulaM ca puujane /89/ aasanaM vasanaM paadyam arghyam aacamaniiyakam / puSpaM candanadhuupaM ca diipaM naivedyam uttamam /90/ gandhaM maalyaM ca zayyaaM ca lalitaaM suvilakSaNaam / jalam annaM ca taambuulaM saadhaaraM deyam eva ca /91/ gandhaannatalpataambuulaM vinaa dravyaaNi dvaadaza / paadyaarghyajalanaivedyapuSpaany etaani panca ca /92/ sarvaaNy etaani muulena dadyaat saadhakasattamaH / guruupadiSTaM muulaM ca prazastaM sarvakarmasu /93/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (94-100) aadau kRtvaa bhuutazuddhiM praaNaayaamaM tataH param / angapratyangayor nyaasaM mantranyaasaM tataH /94/ varNanyaasaM vinirvartya caarghyapaatraM vinrdizet / trikoNamaNDalaM kRtvaa tatra kuurmaM prapuujayet /95/ jalenaapuurya zankhaM ca tatra saMsthaapayed dvijaH / jalaM saMpuujya vidhivat tiirthaany aavaahayet tataH /96/ puujopakaraNaM tena jalena kSaalayet punaH / tato gRhiitvaa puSpaM ca kRtvaa yogaasanaM zuciH /97/ dhyaanena gurudattena dhyaayet kRSNam ananyadhiiH / dhyaatvaa paadyaadikaM sarvaM dadyaan muulena saadhakaH /98/ angapratyangadevaM ca tatroktaM puujayed dharim / muulaM japtvaa yathaazakti devamantraM visarjayet /99/ dattvopahaaraM vividhaM stutvaa ca kavacaM paThet / tataH kRtvaa pariihaaraM muurdhnaa ca praNamed bhuvi /100/ aahnika vidhi. brahmavaivarta puraaNa 1.26.1-103 (101-103) kRtvaa vai devapuujaaM yajnaM kuryaad vicakSaNaH / zrautasmaartaagniyuktaM ca baliM dadyaat tato mune /101/ nityazraaddhaM yathaazakti daanaM vittaanuruupakam / kRtvaa kRtii sa vihared krama eSa zrutau zrutaH /102/ iti te kathitaM sarvaM vedoktaM suutram uttamam / aahnikasya ca vipraaNaaM kiM bhuuyaH zrotum icchasi /103/ aahnika contents. naarada puraaNa 1.27.1-84: 1 introduction, 2 meditation after getting up in the morning, 3-18ab zaucavidhi, 18cd-23ab aacamana, 23cd-30ab dantadhaavana, 30cd-37 snaana, 38-63 saMdhyopaasana, 64-65ab how many times one bathes on a day, 65cd brahmayajna, 66 if duties to be done by day are not done must be done in the first yaama of the night, 67-69 nindaa of a person who does not perform the saMdhyopaasana, 70-76 panca mahaayajna (70ab devayajna, 70cd-73 atithipuujaa, 74 pitRyajna, 75 nindaa of those who do not perform the panaca mahaayajna, 76 enumeration), 77-82 bhojana (78-81ab bad ways of the eating), 83ab then one should be engaged in zaastras, 83cd one should observe the rules even at night, 84 a householder should observe the sadaacaara. aahnika vidhi. naarada puraaNa 1.27.1-84 (1-9) sanaka uvaaca // gRhasthasya sadaacaaraM vakSyaami munisattama / yadvataaM sarvapaapaani nazyanty eva na saMzayaH /1/ braahme muhuurte cotthaaya puruSaarthaavirodhiniim / vRttiM saMcintayed vipra kRtakezaprasaadhanaH /2/ divaa saMdhyaasu karNasthabrahmasuutra udaGmukhaH / kuryaan muutrapuriiSe tu raatrau ced dakSiNaamukhaH /3/ ziraH praavRtya vastreNa hy antardhaaya tRNair mahiim / vahan kaaSThaM kareNaikaM taavan maunii bhaved dvijaH /4/ pathi goSThe nadiitiire taDaagagRhasaMnidhau / tathaa vRkSasya cchaayaayaaM kaantaare vahnisaMnidhau /5/ devaalaye tathodyaane kRSTabhuumau catuSpathe / braahmaNaanaaM samiipe ca tathaa goguruyoSitaam /6/ tuSaangaarakapaaleSu jalamadhye tathaiva ca / evam aadiSu dezeSu malamuutraM na kaarayet /7/ zauce yatnaH sadaa kaaryaH zaucamuulo dvijaH smRtaH / zaucaacaaravihiinasya samastaM karma niSphalam /8/ zaucaM tu dvividhaM proktaM baahyam aabhyantaraM tathaa / mRjjalaabhyaaM bahiH zuddhir bhaavazuddhis tathaantaram /9/ aahnika vidhi. naarada puraaNa 1.27.1-84 (10-18ab) gRhiitaziznaz cotthaaya zaucaarthaM mRdam aaharet / na muuSkaadikhanitaaM phaalotkRSTaaM tathaiva ca /10/ vaapiikuupataDaagebhyo naahared api mRttikaam / zaucaM kuryaat prayatnena samaadaaya zubhaaM mRdam /11/ linge mRd ekaa daatavyaa tisro vaa meDhrayor dvayoH / etan muutrasamutsarge zaucam aahur maniiSiNaH /12/ ekaa linge gude panca daza vaame tathobhayoH sapta tisraH pradaatavyaaH paadayor mRttikaaH pRthak /13/ etac chaucaM viDutsarge gandhalepaapanuttaye / etac chaucaM gRhasthasya dviguNaM brahmacaariNaam /14/ triguNaM tu vanasthaanaaM yatiinaaM tac caturguNam / svasthaane puurNazaucaM syaat pathy ardhaM munisattama /15/ aature niyamo naasti mahaapadi tathaiva ca / gandhalepakSayakaraM zaucaM kuryaad vicakSaNaH /16/ striiNaam anupaniitaanaaM gandhalepakSaavadhi / vratasthaanaaM tu sarveSaaM yativac chaucam iSyate /17/ vidhavaanaaM ca viprendra etad eva nigadyate / aahnika vidhi. naarada puraaNa 1.27.1-84 (18cd-23ab) evaM zaucaM tu nirvartya pazcaad vai sasamaahitaH /18/ praagaasya udagaasyo vaapy aacaamet prayatendriyaH / triz caturdhaa pibed aapo gandhaphenaadivarjitaaH /19/ dvir maarjayet kapolaM ca talenoSThau ca sattama / tarjanyanguSThayogena naasaarandhradvayaM spRzet /20/ anguSThaanaamikaabhyaaM ca cakSuH zrotre yathaakramam / kaniSThaanguSThayogena naabhidezaM spRzed dvijaH /21/ talenoraHsthalaM caiva angulyagraiH ziraH spRzet / talena caangulaagrair vaa spRzed aMsau vicakSaNaH /22/ evam aacamya viprendra zuddhim aapnoty annuttamaam / aahnika vidhi. naarada puraaNa 1.27.1-84 (23cd-30ab) dantakaaSThaM tataH khaadet satvacaM zastavRkSajam /23/ bilvaasanaapaamaargaNaaM nimbaamraarkaadizaakhinaam / prakSaalya vaariNaa caiva mantreNaapy abhimantritam /24/ aayur balaM yazo varcaH prajaaH pazuvasuuni ca / brahma prajnaaM ca medhaaM ca tvaM no dhehi vanaspate /25/ kaniSThaagrasamaM sthaulye vipraH khaaded dazaangulam / navaangulaM kSatriyaz ca vaizyaz caaSTaangulonmitam /26/ zuudro vedaangulamitaM vanitaa ca muniizvara / alaabhe daitakaaSThaanaaM gaNDuuSair bhaanusaMmitaiH /27/ mukhazuddhir vidhiiyeta tRNapatrasamanvitaiH / kareNaadaaya vaamena saMcarved vaamadaMSTrayaa /28/ dvijaan saMgharSya godohaM tataH prakSaalya paaTayet / jihvaam ullikhya taabhyaaM tu dalaabhyaaM niyatendriyaH /29/ prakSaalya prakSiped duure bhuuyaz caacamya puurvavat / aahnika vidhi. naarada puraaNa 1.27.1-84 (30cd-37) tataH snaanaM prakurviita nadyaadau vimale jale /30/ taTaM prakSaalya darbhaaMz ca vinyasya pravizej jalam / praNamya tatra tiirthaani aavaahya ravimaNDalaat /31/ gandhaadyair maNDalaM kRtvaa dhyaatvaa devaM janaardanam / snaayaan mantraan smaran puNyaaMs tiirthaani ca viriMcija /32/ gange ca yamune caiva godaavari sarasvati / narmade sindhu kaaveri jale 'smin saMnidhiM kuru /33/ puSkaraadyaani tiirthaani gangaadyaaH saritas tathaa / aagacchantu mahaabhaagaaH snaanakaale sadaa mama /34/ ayodhyaa mathuraa maayaa kaazii kaancii hy avantikaa / purii dvaaraavatii jneyaa saptaitaa mokSadaayikaaH /35/ tato 'ghamarSaNaM japtvaa yataasur vaarisaMplutaH / snaanaangaM tarpaNaM kRtvaacamyaarghyaM bhaanave 'rpayet /36/ tato dhyaatvaa vivasvantaM jalaan nirgatya naarada / paridhaayaahataM dhautaM dvitiiyaM pariviiya ca /37/ aahnika vidhi. naarada puraaNa 1.27.1-84 (38-47) kuzaasane samaavizya saMdhyaakarma samaarabjhet / iizaanaabhimukho vipra gaayatryaacamya vai dvija /38/ Rtam ity abhimantryaatha punar evaacamed budhaH / tatas tu vaariNaatmaanaM veSTayitvaa samukSya ca /39/ saMkalpya praNavaante tu RSichandaHsuraan smaran / bhuuraadibhir vyaahRtibhiH saptabhiH prokSya mastakam /40/ nyaasaM samaacaren mantrii pRthag eva karaangayoH / vinyasya hRdaye taaraM bhuuH zirasy atha vinyaset /41/ bhuvaH zikhaayaaM svaz caiva kavace bhuur bhuvo 'kSiSu / bhuur bhuvaH svas tathaatraastraM dikSu taalatrayaM nyaset /42/ aavaahayet saMdhyaaM praataH kokanadasthitaam / aagaccha varade devi tryakSare brahmavaadini /43/ gaayatri chandasaaM maatar brahmayone namo 'stu te / madhyaahne vRSabhaaruuDhaaM zuklaambarasamaavRtaam /44/ saavitriiM rudrayoniM caavaahayed rudravaadiniim / saayaM tu garuDaaruuDhaaM piitaambarasamaavRtaam /45/ sarasvatiiM viSNuyonim aahvayed viSNuvaadiniim / taaraM ca vyaahRtiiH sapta tripadaaM ca samuccaran /46/ ziraH zikhaaM ca saMpuurya kumbhayitvaa virecayet / vaamamadhyaat parair vaayuM krameNa praaNasaMyame /47/ aahnika vidhi. naarada puraaNa 1.27.1-84 (48-54ab) dvir aacaamet tataH pazcaat praataH suuryaz ca meti ca / aapaH punantu madhyaahne saayam agniz ca meti ca /48/ aapo hi STheti tisRbhir maarjanaM ca tataz caret / sumitriyaa na ity uktvaa naasaaspRSTajalena ca /49/ dviSadvargaM samutsaarya drupadaaM zirasi kSipet / RtaM ca satyam etena kRtvaa cauvaaghamarSaNam /50/ antaz carasi mantreNa sakRd eva pibed apaH / tataH suuryaaya vidhivad gandhaM puSpaM jalaanjalim /51/ kSiptvopatiSThed devarSe bhaaskaraM svastikaanjalim / uurdhvabaahur adhobaahuH kramaat kalyaadike trike /52/ ud u tyaM citraM tac cakSur ity etat tritayaM japet / sauraaJ chaivaan vaiSNavaaMz ca mantraan anyaaMz ca naarada /53/ tejo 'si gaayatry asiiti praarthayet savitur mahaH / aahnika vidhi. naarada puraaNa 1.27.1-84 (54cd-57) tato 'ngaani tri aavartya dhyaayec chaktiis tadaatmikaaH /54/ brahmaaNii caturaananaakSavalayaa kumbhaM karaiH sruksravau / bibhraaNaa tv aruNendukaantivadanaa RgruupiNii baalikaa / haMsaarohaNakelikhaNkhaNmaNer vivaarcitaa bhuuSitaa gaayatriiprabhaavitaa bhavatu naH saMpatsamRddhyai sadaa /55/ rudraaNii navayauvanaa trinayanaa vaiyaaghracarmaambaa khaDgaangatrizikhaakSasuutravalayaabhiitizriyai caastu naH / vidyudvaamajaTaakalaapavilasadbaalendumaulir mudaa saavitrii vRSavaahanaa sitatanur dhyeyaa yajuuruupiNii /56/ dhyeyaa saa ca sarasvatii bhagavatii piitaambaraalaMkRtaa zyaamaa zyaamatanur jaroparilasadgaatraancitaa vaiSNavii / taarkSyasthaa maNinuupuraangadalasadgraiveyabhuuSojjvalaa hastaalaMkRtazankhacakrasugadaapadmaa zriyai caastu naH /57/ aahnika vidhi. naarada puraaNa 1.27.1-84 (58-63) evaM dhyaatvaa japet tiSThan praatar madhyaahnake tathaa / saayaMkaale samaasiino bhaktyaa tadgatamaanasaH /58/ sahasraparamaaM deviiM zatamadhyaaM dazaavaraam / tripadaaM praNavopetaaM bhuurbhuvaHsvarupakramaam /59/ SaTtaaraH saMpuTo vaapi vratinaz ca yater japaH / gRhasthasya sataaraH syaaj japya evaMvidho mune /60/ tato japtvaa yathaazakti savitre vinivedya ca gaayatryai ca savitre ca prakSiped anjalidvayam /61/ tato visRjya taaM vipra uttare iti mantrataH / brahmaNezena hariNaanujnaataa gaccha saadaram /62/ digbhyo digdevataabhyaz ca namaskRtya kRtaanjaliH / praataraadeH paraM karma kuryaad api vidhaanataH /63/ aahnika vidhi. naarada puraaNa 1.27.1-84 (64-69) praatar madhyaMdine caiva gRhasthaH snaanam aacaret / vaanaprasthaz ca devarSe snaayaat triSavaNaM yati /64/ aaturaaNaaM tu rogaadyaiH paanthaanaaM ca sakRn matam / brahmayajnaM tataH kuryaad darbhapaaNir muniizvara /65/ divoditaani karmaaNi pramaadaad akRtaani cet / zarvaryaaH prathame yaame taani kuryaad yathaakramam /66/ nopaaste yo dvijaH saMdhyaaM dhuurtabuddhir anaapadi / paaSaNDaH sa hi vijneyaH sarvadharmabahiSkRtaH /67/ yas tu saMdhyaadikarmaaNi kuuTayuktivizaaradaH / parityajati taM vidyaan mahaapaatakinaaM varam /68/ ye dvijaa abhibhaaSante tyaktasaMdhyaadikarmaNaH / te yaanti narakaan ghoraan yaavac candraarkataarakam /69/ aahnika vidhi. naarada puraaNa 1.27.1-84 (70-76) devaarcaM tataH kuryaad vaizvadevaM yathaavidhi / tatratyam atithiM samyag annaadyaiz ca prapuujayet /70/ vaktavyaa madhuraa vaaNii teSv apy abhyaagateSu tu / jalaannakandamuulair vaa gRhadaanena caarcayet /71/ atithir yasya bhagnaazo gRhaat pratinivartate / sa tasya duSkRtaM dattvaa puNyam aadaaya gacchati /72/ ajnaatagotranaamaanam anyagraamaad upaagatam / vipazcito 'tithiM praahur viSNudattaM prapuujayet /73/ svagraamavaasinaM tv ekaM zrotriyaM viSNutatparam / annaadyaiH pratyahaM vipra pitRRn uddizya tarpayet /74/ pancayajnaparityaagii brahmahety ucyate budhaiH / kuryaad ahar ahas tasmaat pancayajnaan prayatnataH /75/ devayajno bhuutayajnaH pitRyajnas tathaiva ca / nRyajno brahmayajnaz ca pancayajnaan pracakSate /76/ aahnika vidhi. naarada puraaNa 1.27.1-84 (77-84) bhRtyamitraadisaMyuktaH svayaM bhunjiita vaagyataH / dvijaanaaM bhojyam azniiyaat paatraM naiva parityajet /77/ saMsthaapya svaasane paadau vastraardhaM paridhaaya ca / mukhena vamitaM bhuktvaa suraapiity ucyate budhaiH /78/ khaaditaardhaM punaH khaaden modakaaMz ca phalaani ca / pratyakSaM lavaNaM caiva gomaaMsaaziiti gadyate /79/ apozaane vaacamane adyadravyeSu ca dvijaH / zabdaM na kaarayed vipras taM kurvan naarakii bhavet /80/ payyam annaM prabhunjiita vaagyato 'nnam akutsayan / amRtopastaraNam asi apozaanaM bhujeH puraH /81/ amRtaapidhaanam asi bhojyaante 'paH sakRt pibet / praaNaadyaa aahutiir dattvaacamya bhojanam aacaret /82/ tataz caacamya viprendra zaastracintaaparo bhavet / raatraav api yathaazakti zayanaasanabhojanaiH /83/ evaM gRhii sadaacaaraM kuryaat pratidinaM mune / yadaacaaraaraparityaagii praayazcittii tadaa bhavet /84/ aahnika contents. padma puraaNa 1.20.142-172: 142-154ab snaana, 154cd-167ab tarpaNa, 167cd-170 suuryaarghya, 171ab mangala, 171cd devataapuujaa, 172ab bhojana, 172cd concluding remark. aahnika vidhi. padma puraaNa 1.20.142-172 (142-154ab) nairmalyaM bhaavazuddhiz ca vinaa snaanaM na vidyate / tasmaan manovizuddhyarthaM snaanam aadau vidhiiyate /142/ anuddhRtair uddhRtair vaa jalaiH snaanaM samaacaret / tiirthaM prakalpayed vidvaan muulamantreNa mantravit /143/ namo naaraayaNaayeti muulamantra udaahRtaH / sadarbhapaaNir vidhinaa aacaantaH prayataH zuciH /144/ caturhastasamaayuktaM caturazraM samantataH / prakalpyaavaahayed gangaam ebhir mantrair vicakSaNaH /145/ viSNoH paadaprasuutaasi vaiSNavii viSNudevataa / traahi nas tv enasas tasmaad aajanmamaraNaantikaat /146/ tisraH koTyo 'rdhakoTii ca tiirthaanaam vaayur abraviit / divi bhuvy antarikSe ca taani te santi jaahnavi /147/ nandiniity eva te naama deveSu naliniiti ca / dakSaa pRthivii ca subhagaa vizvakaayaa zivaasitaa /148/ vidyaadharii suprasannaa tathaa lokaprasaadinii / kSemaa ca jaahnavii caiva zaantaa zaantipradaayinii /149/ etaani puNyanaamaani snaanakaale prakiirtayet / bhavet saMnihitaa tatra gangaa tripathagaaminii /150/ saptavaaraabhijaptena karasaMpuTayojitam / muurdhni kuryaaj jalaM bhuuyas tricatuHpancasaptadhaa /151/ snaanaM kuryaan mRdaa tadvad aamantrya tu vidhaanataH / azvakraante rathakraante viSNukraante vasuMdhare /152/ mRttike hara me paapaM yan mayaa duSkRtaM kRtam / uddhRtaasi varaaheNa kRSNena zatabaahunaa /153/ namas te sarvalokaanaaM prabhavaaraNi suvrate / aahnika vidhi. padma puraaNa 1.20.142-172 (154cd-162) evaM snaatvaa tataH pazcaad aacamya tu vidhaanataH /154/ utthaaya vaasasii zubhre zuddhe tu paridhaaya vai / tatas tu tarpaNaM kuryaat trailokaapyaayanaaya vai /155/ brahmaaNaM tarpayet puurvaM viSNuM rudraM prajaapatiin / devaa yakSaas tathaa naagaa gandharvaapsarasaaM gaNaaH /156/ kruuraas sarpaaH suparNaaz ca taravo jambhakaadayaH / vidyaadharaa jaladharaas tathaivaakaazagaaminaH /157/ niraadhaaraaz ca ye jiivaa paapadharmarataaz ca ye / teSaam aapyaayanaayaitad diiyate salilaM mayaa /158/ kRtopaviito devebhyo niviitii ca bhavet tataH / manuSyaaMs tarpayed bhaktyaa RSiputraan RSiiMs tathaa /159/ sanakaz ca sanandaz ca tRtiiyaz ca sanaatanaH / kapilaz caasuriz caiva voDhuH pancazikhas tathaa /160/ sarve te tRptim aayaantu maddattenaambunaa sadaa / mariicim atryangirasau pulastyaM pulahaM kratum /161/ pracetasaM vasiSThaM ca bhRguM naaradam eva ca / devabrahmaRSiin sarvaaMs tarpayet saakSatodakaiH /162/ aahnika vidhi. padma puraaNa 1.20.142-172 (163-167ab) apasavyaM tataH kRtvaa savyaM jaanu ca bhuutale / agniSvaattaaMs tathaa saumyaan haviSmatas tathoSmapaan /163/ sukaalino barhiSadas tatha caivaajyapaan punaH / saMtarpayet pitRRn bhaktyaa satilodakacandanaiH /164/ sadarbhapaaNir vidhinaa pitRRMs svaaMs tarpayet tataH / pitraadiin naamagotreNa tathaa mataamahaan api /165/ saMtarpya vidhivad bhaktyaa imaM mantram udiirayet / ye 'baandhavaa baandhavaa ye ye 'nyajanmani baandhavaaH /166/ te tRptim akhilaa yaantu ye 'py asmattoyakaankSiNaH / aahnika vidhi. padma puraaNa 1.20.142-172 (167cd-172) aacamya vidhinaa samyag aalikhet padmam agrataH /167/ saakSataadbhis sapuSpaabhiH satilaaruNacandanaiH / arghyaM dadyaat prayatnena suuryanaamaanukiirtanaiH /168/ namas te vizvaruupaaya namas te visNuruupiNe / sarvadeva namas te 'stu prasiida mama bhaaskara /169/ divaakara namas te 'stu prabhaakara namo 'stu te / evaM suuryaM namaskRtya triHkRtvaa ca pradakSiNam /170/ dvijaM gaaM kaancanaM caiva dRSTvaa spRSTvaa gRhaM vrajet / svagehasthaaM tataH puNyaaM pratimaaM caapi puujayet /171/ bhojanaM ca tataH pazcaad dvijapuurvaM ca kaarayet / anena vidhinaa sarvaRSayaH siddhim aagataaH /172/ aahnika contents. padma puraaNa 1.49.1-74ab: 1 introduction, 2-9 utthaana and smaraNa of divine beings, 10 zaucavidhi, 11ab dantadhaavana, 11cd-12 saMdhyopaasana, 13-36cd snaana (13-17 mRttikaasnaana, 18-19 recommended places, 20-25 proper times for the praataHsnaana, 27-28 tarpaNa is the source of water for the pitRs, 29-30 viSNu is the deity of water, 31 water with kuza, 32-35 prazaMsaa of kuza/darbha, 36ab mantra is important), 36cd-57ab pitRtarpaNa with tilas (37cd ten tilas are recommended, 40-44 recommended times, 45-54ab various rules, 54cd-57ab rings, 57cd-59ab vastrapiiDana is not to be done before the pitRtarpaNa), snaana (59cd-62ab gods, pitRs, beings drink water of snaana, 62cd-63 prazaMsaa of snaana), 64-65 devataapuujaa, various effects, 66ab vaizvadevabali, 66c vahnikaarya, 66d yajna, braahmaNatarpaNa, 67-68ab concluding remarks, 68cd-74ab a mythical explanation of the importance of the aahnika. aahnika vidhi. padma puraaNa 1.49.1-74ab (1-9) naarada uvaaca // kenaacaareNa viprasya brahmatejo vivardhate / kenaacaareNa tasyaiva braahmaM tejo vinazyati /1/ brahmovaaca // zayaniiyaat samutthaaya raatryaMze dvijasattamaH / devaaMz caiva smaren nityaM tathaa puNyavato dhruvam /2/ govindaM maadhavaM kRSNaM hariM daamodaraM tathaa / naaraayaNaM jagannaathaM vaasudevam ajaM vibhum /3/ sarasvatiiM mahaalakSmiiM saavitriiM vedamaataram / brahmaaNaM bhaaskaraM candraM dikpaalaaMz ca grahaaMs tathaa /4/ zaMkaraM ca zivaM zaMbhuM iizvaraM mahezvaram / gaNezaM ca tathaa skandaM gauriiM bhaagiirathiiM zivaam /5/ puNyazloko nalo raajaa puNyazloko janaardanaH / puNyazlokaa ca vaidehii puNyazloko yudhiSThiraH /6/ azvatthaamaa balir vyaaso hanuumaaMz ca vibhiiSaNaH / kRpaH parazuraamaz ca saptaite cirajiivinaH /7/ etaan yas tu smaren nityaM praatar utthaaya maanavaH / brahmahatyaadibhiH paapair mucyate naatra saMzayaH /8/ sakRd uccarite taata sarvayajnaphalaM labhet / gavaaM zatasahasraaNaaM daanasya phalam aznute /9/ aahnika vidhi. padma puraaNa 1.49.1-74ab (10-19) tataz caapi zucau deze malamuutraM parityajet / dakSiNaabhimukho raatrau divaa kuryaad udaGmukhaH /10/ parato dantakaaSThaM ca tRNair udumbaraadibhiH / ataH paraM ca saMdhyaayaaM saMyataz ca dvijo bhavet /11/ puurvaahNe raktavarNaaM tu madhyaahne zuklavarNikaam / saayaM sarasvatiiM kRSNaaM dvijo dhyaayed yathaavidhi /12/ tataH samaacaret snaanaM yathaajnaanena yatnataH / angaM prakSaalayitvaa tu mRdbhiH saMlepayet tataH /13/ zirodeze lalaaTe ca naasikaayaaM hRdibhruvoH / baahvoH paarzve tathaa naabhau jaanvor anghridvaye tathaa /14/ ekaa linge gude tisras tathaa vaamakare daza / ubhayoH sapta daatavyaa mRdaH zuddhim abhiipsataa /15/ azvakraante rathakraante visNukraante vasuMdhare / mRttike hara me paapaM yan mayaa puurvasaMcitam /16/ anenaiva tu mantreNa mRttikaaM yas tanau kSipet / sarvapaapakSayas tasya zucir bhavati maanavaH /17/ tatas tu vedapuurveNa snaanaM kuryaad vicakSaNaH / nade nadyaaM tathaa kuupe puSkariNyaaM taTaakake /18/ jalaraazau ca vapre ca ghaTasnaanaM tathottaram / kaarayed vidhivan martyaH sarvapaapakSayaaya ca /19/ aahnika vidhi. padma puraaNa 1.49.1-74ab (20-28) praataHsnaanaM mahaapuNyaM sarvapaapapraNaazanam / yaH kuryaat satataM vipro viSNuloke mahiiyate /20/ praataHsaMdhyaasamiipe ca yaavad daNDacatuSTayam / taavat paaniiyam amRtaM pitRRNaam upatiSThate /21/ parato ghaTikaayugmaM yaavad yaamaikam aahnikam / madhutulyaM jalaM tasmin pitRRNaaM priitivardhanam /22/ tatas tu saardhayaamaikaM jalaM kSiiramayaM smRtam / kSiiramizraM jalaM taavad yaavad daNDacatuSTayam /23/ ataH paraM ca paaniiyaM yaavad dhi praharatrayam / tat paraM lohitaM proktaM yaavad astaMgato raviH /24/ caturthaprahare snaane raatrau vaa tarpayet pitRRn / tat toyaM rakSasaam eva grahaNena vinaa smRtam /25/ paaniiyaM sarvasiddhyarthaM puraiva nirmitaM mayaa / rakSaarthaM tasya toyasya yakSaaz cava dhuraMdharaaH /26/ na praapnuvanti pitaro ye ca lokaantaraM gataaH / duSpraapyaM salilaM teSaam Rte svaan martyavaasinaH /27/ tasmaac chiSyaiz ca putraiz ca pautradauhitrakaadibhiH / bandhuvargais tathaa caanyais tarpaNiiyaM pitRvrataiH /28/ aahnika vidhi. padma puraaNa 1.49.1-74ab (29-36ab) naarada uvaaca // jalasya daivataM bruuhi tarpaNasya vidhiM mayi / yathaa jaanaami deveza tattvato vaktum arhasi /29/ brahmovaaca // jalasya devataa viSNuH sarvalokeSu giiyate / jalapuuto bhaved yas tu viSNus tac chaMkaro bhavet /30/ jalaM gaNDuuSamaatraM tu piitvaa puuto bhaven naraH / vizeSaat kuzasaMsargaat piiyuuSaad adhikaM jalam /31/ sarvadevaalayo darbho mayaayaM nirmitaH puraa / kuzamuule bhaved brahmaa kuzamadhye tu kezavaH /32/ kuzaagre zaMkaraM viddhi kuza ete pratiSThitaa / kuzahastaH sadaa medhyaH stotraM mantraM paThed yadi /33/ sarvaM zataguNaM proktaM tiirthe saahasram ucyate / kuzaaH kaazaas tathaa duurvaa yavapatraaNi vriihayaH /34/ balbajaaH puNDariikaaz ca kuzaas sapta prakiirtitaaH / aanupuurvyeNa medhyaaH syuH kuzaa loke pratiSThitaaH /35/ vinaa mantreNa yat snaanaM sarvaM tan niSphalaM bhavet / aahnika vidhi. padma puraaNa 1.49.1-74ab (36cd-44) amRtaat svaadutaam eti saMsparzaac ca tilasya ca /36/ tasmaac ca tarpayen nityaM pitRRMs tilajalair budhaH / dazabhiz ca tilais taavat pitRRNaaM priitir uttamaa /37/ agnistambhabhayaad devaa na cecchanty ativistaram / snaatvaa yas tarpayen nityaM tilamizrodakaiH pitRRn /38/ niilaSaNDavimokSeNa tv amaavaasyaa tilodakaiH / varSaasu diipadaanena pitRRNaam anRNo bhavet /39/ vatsaraikam amaayaaM tu tarpayed yas tilaiH pitRRn / vinaayakatvam aapnoti sarvadevaiH prapuujyate /40/ yugaadyaasu ca sarvaasu yas tilais tarpayet pitRRn / uktaM yad vaapy amaayaaM tu tasmaac chataguNaadhikam /41/ ayane viSuve caiva raakaamaayaaM tathaiva ca / tarpayitvaa pitRvyuuhaM svargaloke mahiiyate /42/ tathaa manvataraakhyaayaam anyasyaaM puNyasaMsthitau / grahaNe candrasuuryasya puNyatiirthe gayaadiSu /43/ tarpayitvaa pitRRn yaati maadhavasya niketanam / tasmaat puNyaahakaM praapya tarpayet pitRsaMcayam /44/ aahnika vidhi. padma puraaNa 1.49.1-74ab (45-54ab) tarpaNaM devataanaaM puurvaM kRtvaa samaahitaH / adhikaarii bhavet pazcaat pitRRNaaM tarpaNe budhaH /45/ zraaddhe bhojanakaale ca paaNinaikena daapayet / ubhayaabhyaaM tarpaNe dadyaad vidhir eSa sanaatanaH /46/ dakSiNaabhimukho bhuutvaa zucis tu tarpayet pitRRn / tRpyataam iti vaakyena naamagotreNa vai punaH /47/ akRSNair yat tilair mohaat tarpayet pitRsaMcayam / bhuumyaaM dadaati yad apo daataacavajale(?) sthitaH /48/ vRthaa tad diiyate daanaM nopatiSThati kasya cit / sthale sthitvaa jale yas tu prayacched udakaM naraH /49/ nopatiSThet pitRRNaaM tu salilaM tan nirarthakam / aardraa vaasaa jale yas tu kuryaad udakatarpaNam /50/ pitaras tasya tRpyanti saha devais sadaanagha / rajakaiH kSaalitaM vastram azuddhaM kavayo vidhuH /51/ hastaprakSaalane caiva punar vastraM tu zudhyati / zuSkavaasaaH zucau deze sthaane yat tarpayet pitRRn /52/ tato dazaguNo naiva tuSyanti pitaro dhruvam / snaanaM saMdhyaaM ca paaSaaNe khaDge vaa taamrabhaajane /53/ tarpaNaM kurute yas tu pratyekaM ca zataadhikam / aahnika vidhi. padma puraaNa 1.49.1-74ab (54cd-63) raupyaanguliiyaM tarjanyaaM dhRtvaa yat tarpayet pitRRn /54/ sarvaM ca zatasaahasraguNaM bhavati naanyathaa / tathaivaanaamikaayaaM tu dhRtvaa svarNaanguliiM budhaH /55/ tarpayet pitRsaMdohaM lakSakoTiguNaM bhavet / anguSThadeziniimadhye savyahastasya khaDgakam /56/ dhRtvaanaamikayaa ratnam anjaler akSayaM phalam / snaanaartham abhigacchantaM devaaH pitRgaNaiH saha /57/ vaayubhuutaanugacchanti tRSaartaaH salilaarthinaH / niraazaas te nivartante vastraniSpiiDanena ca /58/ tasmaan na piiDayed vastram akRtvaa pitRtarpaNam / tisraH koTyo 'rdhakoTii ca yaani lomaani maanuSe /59/ sravanti sarvatiirthaani tasmaan na paripiiDayet / devaaH pibanti zirasi zmazrutaH pitaras tathaa /60/ cakSuSor api gandharvaa adhastaat sarvajantavaH / devaaH pitRgaNaaH sarve gandharvaa jantavas tathaa /61/ snaanamaatreNa tuSyanti snaanaat paapaM na vidyate / nityasnaanaM ca yaH kuryaat sa naraH puruSottamaH /62/ sarvapaapair nirmukto naakaloke mahiiyate / snaanaM tarpaNaparyantaM devaa maharSayo viduH /63/ aahnika vidhi. padma puraaNa 1.49.1-74ab (64-68ab) ataH paraM ca devaanaaM puujanaM kaarayed budhaH / gaNezaM puujayed yas tu vighnas tasya na jaayate /64/ aarogyaarthaM ca suuryaM ca dharmamokSaaya maadhavam / zivaM ca kRtyakaamaarthaM sarvakaamaaya caNDikaam /65/ devaaMs tu puujayitvaa tu vaizvadevabaliM caret / vahnikaaryaM tataH kRtvaa yajnaM braahmaNatarpaNam /66/ devaanaaM sarvasattvaanaaM punas triviSTapaM vrajet / gataagataM sthiraM kRtvaa kaamaan mokSaM sukhaM divam /67/ tasmaat sarvaprayatnena nityaM karmaaNi kaarayet / aahnika vidhi. padma puraaNa 1.49.1-74ab (68cd-74ab) naarada uvaaca // kim arthaM ca jalaM taata devaaH pitRgaNaiH saha /68/ na praapnuvanti sarvajna labhante maanavaa yathaa / brahmovaaca // puraa sRSTaM mayaa toyaM sarvadevamayaamRtam /69/ tasyaiva rakSaNaarthaM ca rakSaa yakSaa dhanurdharaaH / ghnanti te pitaraM devam asmadvaakyaan na maanuSam /70/ pazavaH pakSiNaH kiiTaa martyaloke vyavasthitaaH / martyajaataaz ca devaa ye tathaiva maanuSaa dhruvam /71/ tarpayitvaa guruM nityaM suraloke pratiSThitaaH / asnaayii ca malaM bhunkte ajapii puuyazoNitam /72/ akRtvaa tarpaNaM nityaM pitRhaa copajaayate / brahmahatyaasamaM paapaM devaanaam apy apuujane /73/ saMdhyaakRtyam akRtvaa ca suuryaM hanti ca paapakRt / aahnika vidhi. ziva puraaNa 1.13.7-49 (7-17) sarvo hy uSaH praaciimukhaz cintayed devapuurvakaan / dharmaan arthaaMz ca tatklezaan aayaM ca vyayam eva ca /7/ aayur dveSaz ca maraNaM paapaM bhaagyaM tathaiva ca / vyaadhiH puSTis tathaa zaktiH praatassthaanadikphalam /8/ nizaantyaayaamoSaa jneyaa yaamaardhaM saMdhir ucyate / tatkaale tu samutthaaya viNmuutre visRjed dvijaH /9/ gRhaad duuraM tato gatvaa baahyataH praavRtas tathaa / udaGmukhaH samaavizya pratibandhe 'nyadiGmukhaH /10/ jalaagnibraahmaNaadiinaaM devaanaaM naabhimukhyataH / lingaM pidhaaya vaamena mukham anyena paaNinaa /11/ malam utsRjya cotthaaya na pazyec caiva tanmalam / uddhRtena jalenaiva zaucaM kuryaaj jalaad bahiH /12/ athavaa devapitrarSitiirthaavataraNaM vinaa / sapta vaa panca vaa tisro gudaM saMzodhayen mRdaa /13/ linge karkoTamaatraM tu gude prasRtir iSyate / tata utthaaya paddhastazaucaM gaNDuuSam aSTakam /14/ yena kena ca paatreNa kaaSThena ca jalaad bahiH / kaaryaM santarjaniiM tyajya dantadhaavanam iiritam /15/ jaladevaan namaskRtya mantreNa snaanam aacaret / azaktaH kaNThadaghnaM vaa kaTidaghnam athaapi vaa /16/ aajaanu jalam aavizya mantrasnaanaM samaacaret / devaadiiMz tarpayed vidvaaMs tatra tiirthajalena /17/ aahnika vidhi. ziva puraaNa 1.13.7-49 (18-29) dhautavastraM samaadaaya pancakacchena dhaarayet / uttariiyaM ca kiM caiva dhaaryaM sarveSu karmasu /18/ nadyaaditiirthasnaane tu snaanavastraM na zodhayet / vaapiikuupagRhaadau tu snaanaad uurdhvaM nayed budhaH /19/ zilaadaarvaadike vaa pi jale vaapi sthale 'pi vaa / saMzodhya piiDayed vastraM pitRRNaaM tRptaye dvijaaH /20/ jaabaalakoktamantreNa bhasmanaa ca tripuNDrakam / anyathaa cej jale paatas tato narakam Rcchati /21/ aapo hi STheti zirasi prokSayet paapazaantaye / yasyeti mantraM paade tu saMdhiprokSaNam ucyate /22/ paade muurdhni hRdi caiva muurdhni hRtpaada eva ca / hRtpaadamuurdhni saMprokSya mantrasnaanaM vidur budhaaH /23/ iiSatsparze ca dauHsvaasthye raajaraaSTrabhaye 'pi ca / agatyaa gatikaale ca mantrasnaanaM samaacaret /24/ praataH suuryaanuvaakena saayam agnyanuvaakataH / apaH piitvaa tathaa madhye punaH prokSaNam aacaret /25/ gaayatryaa japamantraante trir uurdhvaM praag vinikSipet / mantreNa saha caikaM vai madhye 'rghyaM tu raver dvijaaH /26/ atha jaate ca saayaahne bhuvi pazcimadiGmukhaH / uddhRtya dadyaat praatas tu madhyaahne 'ngulibhis tathaa /27/ anguliinaaM ca randhreNa lambaM pazyed divaakaram / aatmapradakSiNaM kRtvaa zuddhaacamanam aacaret /28/ saayaM muhuurtaad arvaak tu kRtaa saMdhyaa vRthaa bhavet / akaalaat kaala ity ukto dine 'tiite yathaakramam /29/ aahnika vidhi. ziva puraaNa 1.13.7-49 (30-39) divaatiite ca gaayatriiM zataM nitye kramaaj japet / aa dazaahaat paraatiite gaayatriiM lakSam abhyaset /30/ maasaatiite tu nitye hi punaz copanayaM caret / iizo gaurii guho viSNur brahmaa candraz ca vai yamaH /31/ evaMruupaaMz ca vai devaaMs tarpayed arthasiddhaye / brahmaarpaNaM tataH kRtvaa zuddhaacamanam aacaret /32/ tiirthadakSiNataH zaste maThe mantraalaye budhaH / tatra devaalaye vaapi gRhe vaa niyatasthale /33/ sarvaan devaan namaskRtya sthirabuddhiH sthiraasanaH / praNavaM puurvam abhyasya gaayatriim abhyaset tataH /34/ jiivabrahmaikyaviSayaM buddhvaa praNavam abhyaset / trailokyasRStikartaaram sthitikartaaram acyutam /35/ saMhartaaraM tathaa rudraM svaprakaazam upaasmahe / jnaanakarmendriyaaNaaM ca manovRttiidhiyas tathaa /36/ bhogamokSaprade dharme jnaane ca prerayet sadaa / ittham arthadhiyaa dhyaayan brahma praapnoti nizcayaH /37/ kevalaM vaa japen nityaM braahmaNyasya ca puurtaye / sahasram abhyasen nityaM praatar braahmaNapungavaH /38/ anyeSaaM ca yathaazakti madhyaahne ca zataM japet / saayaM dvidazakaM jneyaM zikhaaSTakasamanvitam /39/ aahnika vidhi. ziva puraaNa 1.13.7-49 (40-49) muulaadhaaraM samaarabhya dvaadazaantasthitaaMs tathaa / vidyezabrahmaviSNviizajiivaatmaparamezvaraan /40/ brahmabuddhyaa tadaikyaM ca so 'haMbhaavanayaa japet / taan eva brahmaarandhraadau kaayaad baahye ca bhaavayet /41/ mahattvaM samaarabhya zariiraM tu sahasrakam / ekaikasmaaj japaad ekam atikramya zanaiH zanaiH /42/ parasmin yojayej jiivaM japatattvam udaahRtam / zatadvidazakaM dehaM zikhaaSTakasamanvitam /43/ mantraaNaaM japa evaM hi japam aadikramaad viduH / sahasraM brahmadaM vidyaac chatam aindrapradaM viduH /44/ itaratvaatmarakSaarthaM brahmayoniSu jaayate / divaakaram upasthaaya nityam itthaM samaacaret /45/ dakSadvaadazayuktas tu puurNabraahmaNa iiritaH / gaayatryaa lakSahiinaM tu vedakaarye na yojayet /46/ aasaptates tu niyamaM pazcaat pravraajanaM caret / praatar dvaadazasaahasraM pravaajii praNavaM japet /47/ dine dine tv atikraante nityam evaM kramaaj japet / maasaadau kramazo 'tiite saardhalakSajapena hi /47/ ata uurdhavam atikraante punaH praiSaM samaacaret / evaM kRtvaa dozazaantir anyathaa rauravaM vrajet /49/ aahnika a Buddhist version: various mantras to be recited by a ziSya in the mantravidhi. amoghapaazakalparaaja 7b.1-9b.6 [29.10-35.18]: aahnika a Buddhist version. txt. susiddhikara suutra 7. (R.W. Giebel's translation, pp. 145-154.) aahnika note, order of the daily duties. HirGZS 1.4.14 [48,30-49,2] katham u khalu nityaanaam anukrama iti / saMdhyopaasanam agnyupasthaanaM nityasvaadhyaaya30gRhakarmasnaanaadityopasthaanatarpaNajapayajnagRhadevataarcanavaizvadevapancamahaayajnaatmayajna31saMdhyopaasanaagnihotraatmayajnasaMvezanaaniity etaany uditahomino 'jasraagnihotriNo '49,1nuditahomino 'gnihotraM saMdhyopaasanam iti kramaH. aahnika note, in the bhadropavaasavrata described in the bhaviSya puraaNa 4.13.58-100 the aahnika is arranged into a vrata. aahutayaH :: agneH priyaM dhaama. ZB 2.3.4.24. (Oldenberg, Kl. Schr., p. 360.) aahutayaH :: deveSavaH. MS 1.4.13 [63,8] (darzapuurNamaasa, how to offer the puroDaaza, in case of abhicaara). aahutayaH :: pazavaH. MS 1.4.13 [63,10] (darzapuurNamaasa, sviSTakRt). aahuti PW. f. Opfergabe, sowohl die Gabe als das Geben. aahuti see aajyaahuti. aahuti see agnilakSaNa (conditions of the fire into which offerings are done). aahuti see amantraa aahuti (general rules of two cases: deities are indicated and not indicated). aahuti see apratiSThitaa aahuti. aahuti see arkaahuti. aahuti see atimukti. aahuti see ayataa aahuti. aahuti see azRta, advitiiya (an inappropriate aahuti). aahuti see gandharvaahuti. aahuti see havis: special havis. aahuti see homa. aahuti see pravRtaahuti. aahuti see puruSaahuti. aahuti see saMcitaahuti. aahuti see sarpaahuti. aahuti see saumyaa aahuti. aahuti see somaahuti. aahuti see somakrayaahuti. aahuti see skannaa aahuti. aahuti see sruvaahuti. aahuti see upayamanii aahuti. aahuti see vaizvakarmaNaahuti. aahuti see varSaahvaa. aahuti see vedaahuti. aahuti see vinisRptaahuti. aahuti see yajamaanaatmaahuti. aahuti see zariiraahuti. aahuti in the yuddhakarma. confirmation that devas conquered all worlds by this aahuti. AV 11.10.12ab sarvaaMl lokaant samajayan devaa aahutyaanayaa / bRhaspatir aangiraso vajraM yam asincataasurakSayaNaM vadham /12/ aahuti in the yuddhakarma. AV 11.10.26-27 marmaavidhaM roruvataM suparNair adantu duzcitaM mRditaM zayaanam / ya imaaM pratiiciim aahutim amitro no yuyutsati /26/ yaaM devaa anutiSThanti yasyaa naasti viraadhanam / tayendro hantu vRtrahaa vajreNa triSandhinaa /27/ aahuti on the origin of the word aahuti. AB 1.2.1-4. aahuti nirvacana. ZB 11.2.2.6 atha yaam etaam aahutiM juhoti / eSaa ha vaa asyaahutir amuSmiM loka aatmaa bhavati sa yadaivaMvid asmaal lokaat praity athainam eSaahutir etasya pRSThe saty aahvayaty ehy ahaM vai ta ihaatmaasmiiti tad yad aahvayati tasmaad aahutir naama // (yaajyaanuvaakyaa) aahuti :: anna. ZB 2.2.1.6. aahuti :: yajna. ZB 3.1.4.1 (diikSaa, agniSToma); ZB 6.3.1.2 (agnicayana, ukhaa). aahuti the way of aahutis by the adhvaryu, txt. TS 3.1.2.2-4 (aupaanuvaakya, agniSToma), see aazrutapratyaazruta. aahuti the place of offering on the fire: for the devas in the northern and middle part of the aahavaniiya, for the pitRs in the southern part. TS 6.6.7.1 ghnanti vaa etat somaM yad abhiSuNvanti yat saumyo bhavati yathaa mRtaayaanustaraNiiM ghnanti taadRg eva tad yad uttaraardhe vaa madhye vaa juhuyaad devataabhyaH samadaM dadhyaad dakSiNaardhe juhoty eSaa vai pitRRNaaM dik svaayaam eva dizi pitRRn niravadayate. (agniSToma, saumya caru) aahuti the place of offering on the fire: baudhaayana says that there are only three oblations of which the place of offering on the fire is fixed, namely two aajyabhaagas and sviSTakRt; other oblations are offered on any places on the fire; zaaliiki says when he offers praSTi oblations he offers the sviSTakRt on the eastern part of the fire; . BaudhZS 20.13 [29,9-13] aahutiinaam aayatana iti // sa ha smaaha baudhaayanas triiNy e9vaitaany aadiSTasthaanaani bhavanty aajyabhaagau sviSTakRd athetaraa yathaava10kaazaM juhuyaad iti praSTiir evaahutiir juhvat puurvaardhe sviSTakRtaM juhu11yaad iti zaaliikiH srucyam aaghaarapatham abhijuhuyaad ity aupa12manyavo madhye pradakSiNaM maNDalaakaaram iti raathiitaraH //13. (dvaidhasuutra, darzapuurNamaasa) aahuti he offers other oblations between the place to agni in the northern part and the place to soma in the southern part. TS 2.6.2.1-2 devalokaM vaa agninaa yajamaano 'nu pazyati pitRlokaM somenottaraardhe 'gnaye juhoti dakSiNaardhe somaayaivam iva hiimau lokaav anayor lokayor anukhyaatyai / raajaanau vaa etau devataanaam /1/ yad agniiSomaav antaraa devataa ijyete devataanaaM vidhRtyai tasmaad raajnaa manuSyaa vidhRtaa / (darzapuurNamaasa, aajyabhaaga) aahuti the place of offering on the fire: in the space between the two aajyabhaagas. ApZS 2.18.8 aajyabhaagaav antareNetaraa aahutiir juhoti /8/ (darzapuurNamaasa, pradhaanahoma) aahuti the place of offering on the fire: in the space between the two aajyabhaagas. KauzS 4.3 madhye haviH /3/ (darzapuurNamaasa, pradhaanahoma) (In the preceding KauzS 4.1-2 the two aajyabhaagas are presciribed.) aahuti the place of offering on the fire: the aahutis begin from the junction of the two aaghaaras. ApZS 2.19.8 aaghaarasaMbhedenaahutiiH pratipaadayati /8/ (darzapuurNamaasa, pradhaanahoma) aahuti the place on the fire: the aahutis proceed towards the east along the aaghaara made with the sruc. ApZS 2.19.9 srucyam aaghaaram abhijuhoti puurvaaM puurvaaM saMhitaam /9/ (darzapuurNamaasa, pradhaanahoma) aahuti the place of offering on the fire: from the place of the purastaaddhoma towards the east. KauzS 4.9-10 ud enam uttaraM nayeti (AV 6.5.1) purastaaddhomasaMhataaM puurvaam /9/ evaM puurvaaM puurvaaM saMhataaM juhoti /10/ (darzapuurNamaasa, pradhaanahoma) aahuti how to offer the puroDaaza: he offers without breaking the puroDaaza. MS 1.4.13 [63,7-8] yajamaano vai juhuur bhraatRvya upabhRn na prakSiNateva hotavyaM yat pra7kSiNiiyaad yajamaanaM prakSiNiiyaad. (darzapuurNamaasa) aahuti how to offer the puroDaaza: some aajya of the juhuu is dripped down, then the puroDaaza is thrown into the fire without breaking it while covering it with the mouth of the juhuu as it were and some aajya is dripped again. ApZS 2.19.7 aajyaM prazcotyaapidadhad ivaaprakSiNan hutvaajyenaanvavazcotayati /7/ (darzapuurNamaasa, pradhaanahoma) aahuti in case of the abhicaara: he offers the puroDaaza while piercing it in mind. MS 1.4.13 [63,8-10] vyRSateva hotavyaM deveSavo vaa etaa8 yad aahutayo yaM dviSyaat taM tarhi manasaa dhyaayed deveSubhir evainaM vyRSati9 stRNuta eva. (darzapuurNamaasa) aahuti in case of the abhicaara: he offers the puroDaaza while piercing it in mind. ApZS 2.19.10 yaM dviSyaat taM vyRSan manasaahutiir juhuyaat /10/ (darzapuurNamaasa, pradhaanahoma) aahuti before the sviSTakRt, see upahoma. aahuti praayazcitta when an aahuti spills (skandati) beyond the paridhi, txt. MS 1.4.13 [63,3-7]. aahuti praayazcitta when an aahuti spills (skandati) beyond the paridhi, txt. TS 2.6.6.1-2. aahuti praayazcitta when an aahuti spills (skandati) beyond the paridhi, txt. ManZS 3.1.31. aahuti praayazcitta when an aahuti spills (skandati) beyond the paridhi, txt. ApZS 9.16.1. aahuti not in the aahavaniiya, whether offering is only in the aahavaniiya or in three fires. ApZS 6.13.7-9. (agnihotra) aahuti not in the aahavaniiya: an enumeration of examples. BaudhZS 24.8 [191.6-15] athaata aadezakaaritaani vyaakhyaasyaamo 'naadiSTo 'gnir api tu yathaitad bhavaty adhidevane juhoti rathamukhe juhoti rathanaaDyaaM juhoti catuSpathe juhoti vartmanor juhoty aavrazcane juhoti pade juhoty ajaayaaM juhoty ajasya dakSiNe karNe juhoty ajasya dakSiNe zRnge juhoti braahmaNasya dakSine haste juhoti darbhastambhe juhoty apsu juhoty audumbaryaaM juhoti valmiikavapaayaaM juhoty aupaasane juhoty uttapaniiye juhoti zaamitre juhoty aagniidhriiye juhoty anvaahaaryapacane juhoti gaarhapatye juhotiity anaadiSTa aahavaniiya eva hotavyam. aahuti not in the aahavaniiya: aavrazcana, see aavrazcanahoma. aahuti not in the aahavaniiya: adhidevana between the aahavaniiya and sabhya in the agnyaadheya for a raajaya. MS 1.6.11 [104,1-4] madhyaadhidevane raajanyasya juhuyaad vaaruNya Rcaa varuNo vai devaanaaM raajaa raajyam asmaa avarunddhe hiraNyaM nidhaaya juhoty agnimaty eva juhoty aayatanavaty andho 'dhvaryuH syaad yad anaayatane juhuyaat. aahuti not in the aahavaniiya: adhidevana. raaSTrabhRthomas for a graamakaama. TS 3.4.8.2 adhidevane juhoty adhidevana evaasmai sajaataan avarunddhe te enam avaruddhaa upatiSThante. aahuti not in the aahavaniiya: anagnau, that is vyRddhaa. KS 12.1 [162,16-17] vRddhaa vaa eSaahutir yaam anagnau juhoty agnau sarve hotavyaa agnis sarvaa devataas tenaiva taan kaamaan spRNoti na vyRddhaam aahutiM juhoti. aahuti not in the aahavaniiya: anagnau, at a place from which earth for the ukhaa is taken. KS 19.3 [3,5-9] yaaM vaa ana5gnaa adhvaryur aahutiM juhoty andho 'dhvaryur bhavati rakSaaMsi yajnaM ghnanty agnir vai6 varuNaaniir abhyakaamayata tasya tejaH paraapatat tad dhiraNyam abhavad yad dhiraNyam u7paasya juhoty agnimaty eva juhoti samRddhyai naandho 'dhvaryur bhavati rakSaaMsi8 yajnaM ghnanti. aahuti not in the aahavaniiya: anagnau, at a place from which earth for the ukhaa is taken. TS 5.1.3.1-2 yad adhvaryur anagnaav aahutiM juhuyaad andho 'dhvaryuH /1/ syaad rakSaaMsi yajnaM hanyur hiraNyam upaasya juhoty agnivaty eva juhoti naandho 'dhvaryur bhavati na yajnaM rakSaaMsi ghnanti. (agnicayana, ukhaa) aahuti not in the aahavaniiya: anagnau, at a place from which earth for the ukhaa is taken. TS 5.1.3.4 manasaa tvai taam aaptum arhati yaam adhvaryur anagnaav aahutiM juhoti manasvatiibhyaaM juhoty aahutyor aaptyai. (agnicayana, ukhaa) aahuti not in the aahavaniiya: anagnau, at the seventh footprint of the somakrayaNii cow. KS 24.4 ([92,18]) [93,14-17] (saptamaM padam abhigRhNaati) vyRddhaa vaa eSaahutir yaam anagnau juhoti yad dhiraNyam upaasya14 juhoty agnimaty eva juhoti samRddhyaa anagnau vaa etaam aahutiM juhoti15 taam iizvaraaNi rakSaaMsy anuudayya hantor yad apo ninayati zaantyaa eva rakSa16saam apahatyai. (treatment of the seventh footprint of the somakrayaNii) aahuti not in the aahavaniiya: anagnau, at the seventh footprint of the somakrayaNii cow, cf. MS 3.7.7 [83,11-12] hiraNyaM nidhaaya juhoty agnimaty eva juhoty aayatanavaty andho 'dhvaryuH syaa11d yad anaayatane juhuyaat pazavo vai ghRtaM. (treatment of the seventh footprint of the somakrayaNii) aahuti not in the aahavaniiya: anagnau, at the seventh footprint of the somakrayaNii cow. TS 6.1.8.(1) 3 (saptame pade juhoti) ... yad adhvaryur anagnaav aahutiM juhuyaad andho 'dhvaryuH syaad rakSaaMsi yajnaM hanyur hiraNyam upaasya juhoty agnivaty eva juhoti naandho 'dhvaryur bhavati na yajnaM rakSaaMsi ghnanti. (treatment of the seventh footprint of the somakrayaNii) aahuti not in the aahavaniiya: apsu, kaariiriiSTi. KS 11.10 [158,5-6] yaa caturthii taaM saMsthite 'psu juhoti sRjaa vRSTiM diva aadbhis samudraM pRNety aabhir evaamuur acchaity atho imaaz caivaamuuz ca saMsRjati. aahuti not in the aahavaniiya: apsu, ayajnasaMyukta kalpa. ApZS 17.14.4 yady enam udake bhiir vinded udakaanjalim aadaaya samudraaya vayunaayety (TS 4.6.2.r) apsu juhuyaad ity ayajnasaMyuktaH kalpaH /4/ (agnicayana, vaizvakarmaNaahuti) (See VaikhZS 19.6 [293,14-15].) aahuti not in the aahavaniiya: apsu/udake, ayajnasaMyukta kalpa. HirZS 12.4.13 samudraaya vayunaaya sindhuunaaM pataye nama iti yady enam udake 'bhivinded anjalinodakam aadaayaapsu juhuyaat / ayajnasaMyuktaH kalpaH /13/ (agnicayana, vaizvakarmaNaahuti) aahuti not in the aahavaniiya: apsu, bhuutabali, a rain charm. AgnGS 2.5.11 [91,10-14] apareNaagniM triSu puSkaraparNeSu nirvaped devaa vasavyaa iti tisRbhir (TS 2.4.8a, three yajus) annazeSasyaardhaM nivedayati devasya tvaa iti / tata udakaM gatvaavaziSTasya triin piNDaan apsu juhoti / udno dattodadhiM bhinta iti tribhiH (TS 2.4.8a, the fourth yajus and b and c) svaahaakaaraantaiH / athaanjalinaapa upahatyotkSipet udiirayathaa maruta iti dvaabhyaam (TS 2.4.8d and e) / aahuti not in the aahavaniiya: apsu, praayazcitta for an avakiirNin. ParGS 3.12.4 athaato 'vakiirNipraayazcittam /1/ amaavaasyaayaaM catuSpathe gardabhaM pazum aalabhate /2/ nirRtiM paakayajnena yajeta /3/ apsv avadaanahomaH /4/ (praayazcitta for an avakiirNin) aahuti not in the aahavaniiya: on the barhis, at the aajyaahutis before going to the avabhRtha in the agniSToma. TS 6.6.3.2 barhir abhi juhoty aahutiinaam pratiSThityaa atho agnivaty eva juhoty. (agniSToma, avabhRtha) aahuti not in the aahavaniiya: caramaayaam iSTakaayaam. TS 5.4.3.3 caramaayaam iSTakaayaaM juhoty antata eva rudraM niravadayate. (zatarudriyahoma) aahuti not in the aahavaniiya: catuSpatha, see Einoo 1988, Die caaturmaasya, p. 282. aahuti not in the aahavaniiya: daava, in a rite against a fever. KauzS 29.18-19 agnis takmaanam iti (AV 5.22) jaalaan paayayati /18/ daave lohitapaatreNa muurdhni saMpaataan aanayati /19/ aahuti not in the aahavaniiya: footprint of the horse. MS 3.1.4 [5,9-12] kRSNo vai9 bhuutvaagnir azvam praavizat sa etad agachad yatra mRgazapho yad azvasya pade juho10ty agnimaty eva juhoty aayatanavaty andho 'dhvaryuH syaad yad anaayatane juhuyaad etad vai12 tad yad aahur mRgazapham are 'nv araaD iti. (agnicayana, ukhaa) (K. Hoffmann, Aufsaetze, pp. 148-152.) aahuti not in the aahavaniiya: footprint of the horse. ManZS 9.2.1.28 idaM viSNuH (MS 1.2.9 [18,17-18](a)) pra tad viSNur (MS 1.2.9 [19,12-13](a)) divo viSNa (MS 1.2.9 [19,6-7](a)) iti triSu padeSu juhoti prodake /28/ (azvamedha, preparatory acts of the horse) aahuti not in the aahavaniiya: footprint of the horse. ApZS 20.4.5 atraitam aiSiikam apaplaavyaanudakam azvam aakramayyaantaraa sthaanam aakramaNaM cedaM viSNuH pra (TS 1.2.13.e) tad viSNur (TB 2.4.3.4) divo vaa viSNav (TS 1.2.13.h) ity azvasya pade tisro vaiSNaviir hutvaazvasya stokaan anumantrayate 'gnaye svaahaa somaaya svaaheti (TS 7.1.16.1) /5/ (azvamedha, preparatory acts of horse) aahuti not in the aahavaniiya: footprint of each of four feet of the horse. ApZS 20.5.19 iha dhRtiH svaaheti (TS 7.1.12.c) saayam azvasya caturSu patsu catasro dhRtiir juhoti /19/ (azvamedha, preparatory acts of horse) (for other cases, see dhRtihoma) aahuti not in the aahavaniiya: muurdhan, aahuti on the head of one who has the appearance of varuNa. TB 3.9.15.3 jumbakaaya svaahety avabhRtha uttamaam aahutiM juhoti / varuNo vai jumbakaH / antata eva varuNam avayajate / khalater viklidhasya zuklasya pingaakSasya muurdhan juhoti / etad vai varuNasya ruupam / ruupeNaiva varuNam avayajate // aahuti not in the aahavaniiya: muurdhani, aahutis on the head of one possessed by four vinaayakas in the vinaayakazaanti. ManGS 2.14.27 adhisnaatasya nizaayaaM sadyaHpiiDitasarSapatailam audumbareNa sruveNa muurdhani catasra aahutiir juhoti ... /27/ aahuti not in the aahavaniiya: muurdhani, aahutis on the head of one possessed by four vinaayakas in the vinaayakazaanti. yaajnavalkya smRti 1.284 snaatasya saarSapaM tailaM sruveNaudumbareNa tu / juhuyaan muurdhani kuzaan savyena parigRhya ca /284/ mitaz ca saMmitaz caiva tathaa zaalakaTankaTau / kuuSmaaNDo raajaputraz cety ante svaahaasamanvitaiH /285/ (vinaayakazaanti) aahuti not in the aahavaniiya: naaDii of a ratha. TS 3.4.8.3 svarathasya dakSiNaM cakraM pravRhya naaDiim abhijuhuyaad . aahuti not in the aahavaniiya: parizrit. ZB 9.1.1.5 parizritsu juhoti / agnaya ete yat parizritas tatho haasyaitaa agnimaty evaahutayo jutaa bhavati /5/ (zatarudriya) aahuti not in the aahavaniiya: parizrit. ZB 9.1.1.10 parizritsu juhoti / lomaani vai parizruto na vai lomasu viSaM na kiM cana hinasty ... . (zatarudriyahoma) aahuti not in the aahavaniiya: pradaavya. offering of saktus in the avabhRtha. TS 3.3.8.4 yadi mizram iva cared anjalinaa saktuun pradaavye juhuyaad eSa vaa agnir vaizvaanaro yat pradaavyaH sa evainaM svadayati. aahuti not in the aahavaniiya: pradara. in the abhicaara by the raaSTrabhRthoma. TS 3.4.8.5 abhicarataa pratilomaM hotavyaaH praaNaan evaasya pratiicaH pratiyauti taM tato yena kena ca stRNute svakRta iriNe juhoti pradare vaitad vaa asyai nirRtigRhiitaM nirRtigRhiita evainaM nirRtyaa graahayati yad vaacaH kruuraM tena vaSaT karoti vaaca evainaM kruureNa pravRzcati taajag aartim aarcchati. aahuti not in the aahavaniiya: pradara, for further examples, see pradara. aahuti not in the aahavaniiya: prapuTa, ingiDa mixed with a tuft of viiriNa is offered in a prapuTa in a rite against a possession by pizaaca. KauzS 25.30 viiriNatuulamizram ingidaM prapuTe juhoti /30/ aahuti not in the aahavaniiya: rathamukha. raaSTrabhRthomas for the ojaskaama. TS 3.4.8.2 rathamukha ojaskaamaaya hotavyaa ojo vai raaSTrabhRta ojo ratha ojasaivaasmaa ojo 'varunddha ojasvy eva bhavati. aahuti not in the aahavaniiya: svakRta iriNa. in the abhicaara by the raaSTrabhRthoma. TS 3.4.8.5 abhicarataa pratilomaM hotavyaaH praaNaan evaasya pratiicaH pratiyauti taM tato yena kena ca stRNute svakRta iriNe juhoti pradare vaitad vaa asyai nirRtigRhiitaM nirRtigRhiita evainaM nirRtyaa graahayati yad vaacaH kruuraM tena vaSaT karoti vaaca evainaM kruureNa pravRzcati taajag aartim aarcchati. aahuti not in the aahavaniiya: svakRta iriNa, for further examples, see svakRta iriNa. aahuti not in the aahavaniiya: uttaardhe jaghanaardhe zroNis. MS 3.3.4 [37,6-7] yaasaa uttaraardhe jaghanaardhe zroNis tasyaaM hotavyaM svaayaaM vaa etad dizi svena bhaagadheyena pratihRtya rudraM zamayati. (zatarudriyahoma) aahuti not in the aahavaniiya: varSaahuu, a plant. TS 2.4.10.3 unnambhaya pRthiviim iti varSaahvaaM juhoty eSaa vaa oSadhiinaaM vRSTivanis tayaiva vRSTim aacyaavayati / (kaariiriiSTi) (For other texts, see varSaahuu.) aahuti not in the aahavaniiya: vartman, see vartmany abhihoma (in the agniSToma, havirdhaana). aahuti not in the aahavaniiya: in the water. viSNudharmottara puraaNa 3.163.3ab jale tu juhuyaat kSiiraM taasaaM naamnaa dine dine / kSiirapuurNaa ca daatavyaa vaaridhaanyo dvijaatiSu /3/ (nadiivrata) aahuti (diikSitavrata) not to offer any aahuti which is not related with the soma ritual. BharZS 10.8.16 na pacati na dadaati na kaaM canaahutiM juhoty anyatra somaangebhyaH /16/ aahuti (diikSitavrata) not to offer any aahuti which is not related with the soma ritual. ApZS 10.14.3 naakratusaMyuktaam aahutiM juhoti /3/ aahuti (diikSitavrata) not to offer any homa/aahuti. ManZS 2.1.2.32 pratiSiddhaM niSThiivanaM hasanam avavarSaNaM dantaaviSkaraNam amedhyadarzanam apaaMgaahanaM homo 'nRtaM ca /32/ aahuti (diikSitavrata) not to offer any homa/aahuti. VaitS 11.20 na daanahomapaakaadhyayanaani / na vasuuni /20/ (see GB 1.3.21) aahuticatuSTaya see sviSTakRt. aahuticatuSTaya see upaaMzuyaaja. aahuticatuSTaya towards the end of the pavitraaropaNa. agni puraaNa 78.61-62a tata oM agnaye svaahaa svaahaa somaaya caiva hi / oM agniisomaabhyaaM svaahaagnaye sviSTakRte tathaa /61/ ity aahuticatuSkaM tu dattvaa ... /62/ (pavitraaropaNa) aahuticatuSTaya towards the end of the pavitraaropaNa. agni puraaNa 79.28h-29ad ... dattvaahuticatuSTayam /28/ oM haaM agnaye svaahaa / oM haaM somaaya svaahaa / oM haaM agniiSomaabhyaaM svaahaa / oM haaM agnaye sviSTakRte svaahaa / ... /29/ (pavitraaropaNa) aahutiinaaM pratiSThaa :: aahavaniiya, see aahavaniiya :: aahutiinaaM pratiSThaa (ZB). aahutiinaaM pratiSThaa :: samidh, see samidh :: aahutiinaaM pratiSThaa (ZB). aahuti on the cremation ground see preta worship. aahuti on the cremation ground puurNaahuti is performed mentally when the corpse is put on it. ManZS 8.19.12 kRSNaajinam aastiirya tilair avakiiryaatiirthena zariiraM prapaadya cityaam aaropya tilair avakiiryaasau svargaaya lokaaya svaaheti manasaa puurNaahutiM juhuyaat /12/ (pitRmedha) aahuti on the cremation ground an aahuti is offered in the mouth of the corpse put on the citi. ManZS 8.19.14 hiraNyagarbha ity (MS 2.7.15 [96,13-14]) aasye juhuyaad vyaahRtibhiz ca /14/ (pitRmedha) aahuti on the cremation ground aahutis into the three fires or the dakSiNaagni before the cemation in the pitRmedha. KauzS 81.31-32 tathaagniSu juhoty agnaye svaahaa kaamaaya svaahaa lokaaya svaaheti /31/ dakSiNaagnaav ity eke /32/ aahuti on the cremation ground aajyaahuti in the dakSiNaagni before the cremation in the pitRmedha. AzvGS 4.3.25 savyaM jaanv aacya dakSiNaagnaav aajyaahutiir juhuyaad agnaye svaahaa kaamaaya svaahaa lokaaya svaahaanumataye svaahaa iti /25/ pancamiim urasi pretasyaasmaad vai tvam ajaayathaa ayaM tvad adhi jaayataam asau svargaaya lokaaya svaahaa iti /26/ aahuti on the cremation ground aajyaahuti in a fire before the cremation in the pitRmedha. AzvGPZ 3.2 [167,21-23] atha pretasya sapta ziirSaNyaani hiraNyaza19kalair apidhaaya ghRtasiktaaMs tilaan sarvasmiJ zariire 'vakiiryemam agne camasaM maa vijihvara iti20 puurNapaatram anumantrya tuuSNiim aajyam utpuuyottarato 'vasthaaya savyaM jaanv aacya juhuyaat /21 agnaye svaahaa kaamaaya svaahaa lokaaya svaahaa pancamiim urasi pretasyaasmaad vai tvam ajaa22yathaa ayaM tvad adhi jaayataaM devadatta svargaaya lokaaya svaaheti. aahuti on the cremation ground an aajyaahuti is offered to the corpse which begins to burn. GautPS 1.3.13 tasmaad tvam adhi jaato 'si tvad ayaM jaayataaM punar asau svargaaya lokaaya svaahety asauzabdena pretasya naama saMbuddhyantena gRhiitvaa zariireNaagniM saMyojayet /13/ (pitRmedha, dahanavidhi) aahuti on the cremation ground an aajyaahuti is offered on the half-burnt corpse. garuDa puraaNa 2.4.66-67 ardhadagdhe tathaa dehe dadyaad aajyaahutiM tataH / asmaat tvam adhijaato 'si tvad ayaM jaayataaM punaH /66/ asau svargaaya lokaaya svaahety (ZB 12.5.2.15) uktvaa tu naamataH / evam aajyaahutiM dattvaa tilamizraaM samantrakam /67/ (pretakalpa) aahuti on the cremation ground seven aahutis on the cremation ground at the time of the asthisaMcayana. GautPS 1.5.20 dahanaagner ulkaam aadaaya /13/ ulkaabhaave bhasmaangaaraan vaa samaaropya /14/ nirmanthyena vaa /15/ yaamyaM carum /16/ jiivataNDulaM zrapayitvaa /17/ dakSiNodvaasya /18/ etaaH saptaahutiir juhoti /19/ svaahaa somaaya pitRmate svaahaagnaye pitRmate svaahaagnaye kravyaade svaahaagnaye kavyavaahanaaya svaahaa yamaaya svaahaa yamiiyamaabhyaaM svaahaa vivasvata iti /20/ (pitRmedha, asthisaMcayana) aahutipramaaNa caturangula. HirGZS 1.4.6 [42,3] aahutipramaaNaM caturangulam, /6/ (yajnapaatralakSaNa). aahutisahasra see sahasrahoma. aahutisahasra GobhGS 4.9.11 aacitasahasrakaamo 'kSatasaktvaahutisahasraM juhuyaat /11/ aahutisahasra GobhGS 4.9.12-13 pazukaamo vatsamithunayoH puriiSaahutisahasraM juhuyaat /12/ avimithunayoH kSudrapazukaamaH /13/ aahutisahasra KhadGS 4.3.15-16 kSudhe svaahety etaabhyaam aahutisahasraM juhuyaad aacitasahasrakaamaH /15/ vatsamithunayoH puriiSeNa pazukaamo 'vimithunayoH kSudrapazukaamaH /16/ aahutividhi of the amoghapaazakalparaaja bibl. Kimura Hideaki, 2005, "`hukukenjaku shinpen shingon kyo' `goma an'itsubon' ni tokareru goma giki," Yoritomi Motohiro Hakase Kanreki Kinen Ronbunshu: maNDala no shosou to bunka I: vajradhatu no maki, Kyoto: Houzoukan, pp. (934)-(911). aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7, see homavidhi of the amoghapaazakalparaaja 31a,1-33a,3. aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. contents. 43b,6-7 [57,12-15] general remarks: an enumeration of different effects/karmaaNi; 43b,7-44a,1 [57,15-26] gRharakSaa; 44a,1-2 [57,26-58,1] mahaazaanti; 44a,2 [58,1-4] vaziikaraNa of raajan, amaatya, graama, nagara, etc.; 44a,2 [58,5-6] to obtain graamasahasra; 44a,2-3 [58,6-10] to obtain diinaarazata; 44a,3 [58,10-12] to be released from all vinaayakas; 44a,3-4 [58,12-16] aakarSaNa of a yakSiNii who gives five thousand ruupakas; 44a,4-6 [58,16-26] aakarSaNa of a yakSakanyaa/yakSiNii who becomes a servant of the saadhaka; 44a,6-7 {58,26-59,4] to find nidhaanas; 44a,7 [59,4-7] vaziikaraNa of a raajan together with all what belongs to him; 44a,7 [59,7-9] vaziikaraNa of strii, puruSa, daaraka, and daarikaa; 44a,7-44b,1 [59,10-13] vaziikaraNa of caaturvarNa loka; 44b,1 [59,13-15] to obtain one hundred diinaaras daily; 44b,1 [59,15-17] to obtain suvarNasahasra; 44b,1-2 [59,17-23] to obtain a great amount of ratna from a miraculous kanyaa who apperas from a river; 44b,2-3 [59,23-28] to be released from all paapaavaraNas, from all diseases and all enemies vanish; 44b,3 [60,1-2] mahaazaanti; 44b,3-4 [60,2-4] pauSTika; 44b,4 [60,4-5] abhicaaruka; 44b,4 [60,6-8] vRSTikaama; 44b,4-5 [60,8-10] to stop ativRSTi; 44b,5 [60,10] mahaasiimaabandha; 44b,5 [60,11-12] to stop wind, cloud and lighning; 44b,5 [60,12] sainyastambhana; 44b,5 [60,12-13] paracakranidhaapana; aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. contents. 44b,5 [60,13] bilasaadhana; 44b,5 [60,14] to open all biladvaaras; 44b,5-6 [60,15-16] vanapraveza: aakarSaNa of all dravyas and oSadhis; 44b,6 [60,17-19] aakarSaNa of zakra, brahmaa, viSNu, mahezvara, etc.; 44b,6 [60,19-21] aakarSaNa of candra and suurya; 44b,6-7 [60,21-25] vaziikaraNa of a mahaaraaja together with antaHpura and parivaara; 44b,6 [60,25-28] nigraha of all bhuutas, grahas, yakSas and raakSasas. aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. vidhi. athaato homavidhiM vakSye sarvakarmakaraM zubhaM zaantipuSTikaM caabhicaarikaM rakSaaH sarvavyaadhiharaM kaakhordanaazanaM vaziikaraNaM (6) sadaa / gRharakSaa kartavyaa kaamena padmaM kaTukatailaaktaanaam arkakaaSThasamidbhir agniM prajvaalya aSTottarazataM juhuyaat / aSTottaravaarazatam amoghapaazahRdayaM pravartayitavyaM saptavaara krodharaajaa pravartayitavyam / mahaagRharakSa bhavati / sarvakalikalahavigrahavivaadeSu sarvapratyarthikapratyamitreSu sarvavyaadhiSu sarvajvareSu sarva-(7)iityupadravopasargaa / sarvagrahaa sarvadurbhikSakaantaaramarakamahamarastriipuruSadaarakadaarikaamareSu prazamiSyanti / sarve devataa caasya rakSaavaraNaguptiM saMvidhaasyanti / iizvaramahezvaraz ca nityaanubaddhaa bhaviSyanti / aaryaavalokitezvaraz ca satatasamitaM darzanakaamataa bhaviSyanti / ghRtaahuti sarSapaguggulena / aSTottarasahasrahomena / sakalaviSayaraaSTranagareSu graamakarvaTajanapadeSu mahaazaanti (44a,1) bhaviSyati / aaryaavalokitezvarasyaagrataH puurNamaasyaa zuklapuSpaaNaa gandhapriyangutagaraM kaTukatailaaktaanaam aSTottarasahasraM juhuyaat / raajaamaatyasaantaHpuraparivaaraa graamanagaranigamajanapadahastyazvagomahiSyaa vazyaa bhaviSyanti / apaamaargasamidhaanaaM dadhimadhughRtaaktaanaaM zuklapuSpaaNaam aSTottarasahasraM juhuyaat / graamasahasraM labhate / aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. vidhi. aaryaavalokitezvarasyaagrataH (2) dadhimadhughRtaaktaanaaM padmadaNDasamidhaanaam aSTottarzataM juhuyaat / raatryantareNa diinaaraaSTazataM labhate / kumudaanaaM padmadaNDamuulapatra aSTottarasahasra juhuyaat sarSapaaktaanaaM khadirakaaSThair agniM prajvaalya sarvavinaayakebhyo parimucyate / zuklaaSTamyaam upoSya zuklaa vastraaNi praavaret / zucinaa susnaatena bhavitavyam / candanaM priyangukaaSThaM (3) jalaM ghRtasarSapaaktaa juhuyaad aSTottarasahasraM ardharaatriisamayena yakSiNiiyaad? aagacchati / pancasahasraaNi ruupakaanaaM prayacchati / kRSNacaturdazyaam ahoraatroSitena samudragaaminiinadiikuule gatvaa bilvakaaSThair agniM prajvaalya bilvapuSaaNaaM ghRtamadhvaktaanaam aSTasahasraM juhuyaat tato yakSakanyaad aagacchati sarvaalaMkaaravibhuuSitaa / ardharaatriid aagacchati (4) ratnapeTakaM dhaarayati tena vidyaadhareNa grahetavyaM na ca mukhena niriikSitavyam / punar aSTazataM japitavyaM bhaajanam utsRjya paadayo patati / vidyaadharam ariSyaami / tato vidyaadhareNa krodharaajaa ekaviMzativaaraa parijapya tato yaM kaaryaM bhavati / tadaardharaatre aSTazatavaaraat jaapo daatavyaH / yakSiNyaad aagacchati sarvakaaryaaNi kariSyati preSyaa (5) bhavati / sarvakarmakaarikaa bhaviSyanti / aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. vidhi. kRSNacaturdazyaaM yatra nidhiM bhavati tatra gatvaa aSTottarasahasra japed balividhaanaM ca sthaatavyam / aaryaamogharaajaa puujaa kartavyaaH sumanasapuSpaphalaM pattraM ca sarSapaM ghRtaaktaam aSTottarasahasraahutiM kRtvaa sarSapodakam ekaviMzativaaraa parijapya dharaNii taaDayitavyaM tataH sarvanidhaani uttiSThanti gRhiitvaa ratratraye bhaagaM daatavyaM zeSa svayaM (6) grahetavyaH / vibhiitakakaaSThair agniM prajvaalya tilataNDulaanaaM ghRtaaktaanaam aSTottarasahasraM juhuyaad raajaa saantaHpuraparivaaraasacaturangabalakaayaM sadhanaM sadhaanyaM sahiraNyaM suvarNaM vazyaa bhavanti / gaurasarSapaM campakapuSpaM padmasahitaM ghRtaaktaanaam aSTottarasahasra juhuyaat sarvaviSaya vaastavyaa striipuruSadaarakadaarikaa vazyaa bhavanti / zaaliituSaM (7) salavaNam ekanavativaaraaj juhuyaac caaturvarNasya lokasya vazyaa bhavanti / agastikaaSThair agniM prajvaalya madhughRtaaktaanaam arkapuSpaaNaam aSTottarasahasraM juhuyaat / aaryaavalokitezvarasya puujaa kartavyaa dine dine diinaarazataM labhate / palaazaM laajaa? samidhaa? sahasraM juhuyaat suvarNasahasraM labhate / triratnapuujaa kartavyaa vibhaktavya punaH praadurbhavati / aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. vidhi. puurNapancadazyaam ahoraatroSite samudragaaminyaa (44a,1) nadyaaM kaTiimaatram avatiirya aSTottarazataM japya sarSapaM japya ekaviMzativaaraa parijapya tatra nadyo krodhana taaDayitavya tato udakamadhyaaM kanyaa nirgacchati / prabhuutaratnaani dadaati / gRhiitvaa ardhabhaagaM ratnatraye puujayitavya aaryaavalokitezvarapuujaa kartavyaa / puurNapancadazyaam ahoraatroSitena bhagavato aaryaavalokitezvarapuujaaM kRtvaa apaamaargasamidhaanaa madhughRtaakaa (2) sarjarasaaktaanaam aSTottaravaaraazata parijapya sahasravaaraa juhuyaat / aatmaanaa naama grahetavyam / sarvapaapaavaraNaani vimucyate / sarvavyaadhayaH sarvarogaad vimucyate / sarvapratyarthikapratyamitraaNi vinazyante / arkakaaSThaM tilasarSapaM gugguluM ghRtaaktaaM juhuyaat mahaazaantir bhaviSyati / laajaakSiiraaktaa ghRtasarSapaM zvetacandanaM juhuyaad aSTazataM pauSTike (3) paramaM zubham / caturdazyaaM karaviirapuSpam ca saptalavaNamizritaM kaNTakakaaSThasamidhaaM kaTukatailaaktaabhicaarukam / padmaM candanaM sarSapaM ghRtaaktaa ekaviMzati japtaa aSTottarazataM juhuyaat krodhamantra saptavaaraa smaarayet / anaavRSTiM mahaavarSadhaaraa patati / yaavad aajnaayaa pravarzati / aahutividhi of the amoghapaazakalparaaja 43b,6-44b,7. vidhi. taM ca bhasmanaa gRhya ekaviMzativaaraa parijapya aakaaze kSipid ativRSTiM (4) prazamayati / caturdizaM kSipet mahaasiimaabandho bhaviSyati / megham abhimukhaM kSipet sarvavaatameghaazani na prabhaviSyanti / sainyastambhanaM tilataNDulahomena / paracakranidhaapana saptabiijakahomena bilasaadhanaM patangahomena // arkapatraM ghRtaanaaM(>ghRtaaktaanaaM?) juhuyaat sarvabiladvaaraaNi apaavRtaani bhavanti / vanapraveze kumudaM tagaraM sarSapaM ghRtaaktaanaaM sarvavanavivaraaM (5) apaavRtaani bhavanti / sarvadravyauSadhaya svaruupeNa tiSThanti / palaazakaaSThair agniM prajvalya maricam aSTasahasraM juhuyaat zakrabrahmaviSNumahezvaraadiini avatarati / suvarNapuSpaM karNikaarikapuSpaM cotpalaanaa ghRtaaktaanaam aSTasahasraM juhuyaat candrasuuryam avataranti / sarvavaraan pravaarayanti / aakaazena gacchanti / raajavRkSasamidhaanaaM kuryaa (6) zatapuSpazataavariipatangacandanaM sarSapaM yavaghRtaaktaanaam ekaviMzati aahuti trisaMdhya divasaani sapta mahaaraajaaM vaziikaraNaM bhavati saantaHpuruparivaaraa bhavanti / sarvabhuutagrahayakSaraakSasanigrahakaraM taNDulasarSapaM lavaNahomena sarvatra amoghapaazamudrayaa pravartayitavyam / sarvatra krodhamudrayaa mantram etaa samanusmaret // aahva or palaaza (see Caland's translation of this suutra) used for samidh called sapatnakSayaNii in a yuddhakarma. KauzS 16.14 tasminn araNye sapatnakSayaNiir aadadhaaty azvatthabadhaka(>baadhaka?)taajadbhangaahvakhadirazaraaNaam /14/ aajayaH :: ime lokaaH. JB 2.254 [270,4] (gargatriraatra, aajidoha). aajazRnga as a maNi in the gaandharvii mahaazaanti. zaantikalpa 19.8 tvayaa puurvam ity (AV 4.37.1) aajazRngaM gaandharvyaam. aaji see chariot race. aaji see ratha. aaji bibl. S. Le'vi, La doctrine du sacrifice, pp. 71-73. aaji bibl. H. Oldenberg, Kl. Schr., p. 22f., p. 80f. aaji bibl. K. Hoffmann, Aufsaetze, p. 223. aaji chariot races can have a ritual character. F.B.J. Kuiper, 1983, Ancient Indian Cosmogony, p. 154 with n. 9. aaji TS 5.3.2.3-4 chandaaMsi pazuSv aajim ayus taan bRhaty udajayat tasmaad baarhataaH /3/ pazava ucyante. aaji TS 7.5.9.2 aajiM dhaavanty anabhijitasyaabhijityai. (mahaavrata) aaji PB 7.2.1-2 prajaapatir devebhya aatmaanaM yajnaM kRtvaa praayacchat te 'nyonyasmai agraaya naatiSThanta taan abraviid aajim asminn iteti ta aajim aayan yad aajim aayaMs tad aajyaanaam aajyatvam /1/ sa indro 'ved agnir vaa idam agra ujjeSyatiiti so 'braviid yataro naav idam agra ujjayaat tan nau saheti so 'gnir agra udajayad atha mitraavaruNaav athendro 'thaikaa hotraanujjitaasiit sa indro 'gnim abraviid yat sahaavocaavahii yan nau tad iti saiSaindraaghy adhyardham agnes stotram adhyardham indrasya /2/ aaji JB 1.105-106 [46,8-11; 14-19] te devaa abruvan viimaani bhajaamahaa iti / teSaaM ha vibhaage na samapaadayan / te 'bruvann aajim eSaam ayaama giriM kaaSThaaM kRtveti / yad abruvann aajim eSaam ayaameti tad eSaaM dvitiiyam aajyatvam / yad u giriM kaaSThaam akurvan tasmaad asau giriH kaaSTo naama /105/ te samaavaccho (instead of teSaaM paccho) 'sRjyanta / teSaam agniH prathama udajayat / atha mitraavaruNaav athendraH / athaikam anujjitam aasiit / tad indro 'ved agnir vaacedam ujjeSyatiiti / so 'braviid agne yatara aavayor idam ujjayaat tan nau sahaasad iti / tatheti / tad agnir udajayat / tad enayos sahaabhavad adhyardham anyasya stotram adhyardham anyastya / eindraagno yajnaH / sa ya evam etaa devaanaam ujjitiir veda yatra kaamayata ud iha jayeyam ity uta tatra jayati. aaji JB 2.405 [335,21-23] aajiM dhaavanti / paramaM vaa etan maho yad aajiH paramasyaiva mahaso 'varuddhyai / saMnaddhaa bhavanti / paramaa vai saMnaddhe tviSiH / paramaam eva tat tviSim aatmasu dadhate / (mahaavrata) aaji ApZS 21.19.7-8 aajiM dhaavanti /7/ dundubhiin samaaghnanti / pucchakaaNDena bhuumidundubhim /8/ (mahaavrata) aajidoha txt. JB 2.254-255 [269,14-28; 269,36-270,10] (in the gargatriraatra). aajidoha contents. JB 2.254-255 [269,14-28; 269,36-270,10]: 254 [269,15-17] nirvacana of 'sahasra', 254 [269,17-21] the three aajidoha saamans, namely Rtanidhana, iinidhana and triNidhana, are used in the gargatriraatra, 254 [269,21-24] a thousand cows are given as dakSiNaa, 254 [269,24-29] mythical explanation that a thousand cows do not perish, even if they are consumed, 255 [269,36-270,5] each of the three aajidohas are used on each of the three days, 255 [270,5-7] on the first day a saaman named svaaziraam arka is used, 255 [270,7-9] on the second day a saaman named agner arka is used, 255 [270,9-10] on the third day a saaman named diirghatamaso 'rka is used. aajidoha vidhi. JB 2.254-255 [269,14-28; 269,36-270,10] (254 [269,14-24]) prajaapatir yad agre sahasram asRjata tat prajaabhyaH praayacchad etad vas saheti /14 yat sahety abraviit tat sahasrasya sahasratvam / tasmaad u ha sahasriiva satir eva15 syaat / saheti hy abraviit / saa yo hainas tatraavaasyamaano bruuyaat aa te sahasrasya payo16 dada iti tathaa haiva syaat / te devaa iizaanaM devam abruvas tvaM vai na zreSTho 'si / tam17 uddhaaram uddharasveti / sa etaani triiNi saamaani sahasrasya rasaM praavahatartanidhanam18 iinidhanaM triNidhanam iti / taani vaa etaani saamaani sahasratriraatreNa kaaryaaNiizaanasya19 devasyoddhaara uddhRtaani / ud uddhaaraM harata uddhaaryo bhavati ya evaM veda / tasmaad20 etaani saamaani sahasratriraatreNa kaaryaaNiizaanasya devasyaakhalasya saamaaniizvaro yaja21maanasya pazuun abhimantor iti / iizaanasya devasyaakhalasya saamaaniizvaro yaja22maanasya pazuun abhimantor iti / aparasyam iva tu haasya sahasraM dattaM syaat /23 kaaryaaNy eva sahasrasya dharataayai / aajidoha vidhi. JB 2.254-255 [269,14-28; 269,36-270,10] (254 [269,24-29]) prajaapatir yad devebhyas sahasraM praayacchat tad24 apratiikSamaaNaa evaadan / tad ebhyo 'dyamaanaM tiro 'bhavat / taM nv amantrayanta /25 tad abraviit kSayaad vai vibhemiiti / netya abruvan / tathaa vai tvaatsyaamo yathaa no26 'dyamaanaM piiyamaanaM na kSeSyasa iti / tasmai vai ma RtaM kuruteti / tasmaa Rta27nidhanenaivartam akurvan iinidhanenaapaayan(>apyaadan Hoffmann, Aufsaetze 3, p. 772) pra caivainat triNidhanenaajaayann akSitiM28 caasmaa akurvan / adyamaanam asya piiyamaanaM sahasraM na kSiiyate ya evaM veda /254/29 aajidoha vidhi. JB 2.254-255 [269,14-28; 269,36-270,10] (255 [269,36-270,5]) anvaham aajidohaani bhavanti / praaNaa vaa aajidohaani / yad anvaham aaji36dohaani bhavanti praaNeSv eva tat pratitiSThati / anvaham aajidohaani bhavanti / pazavo37 vaa aajidohaani / yad anvaham aajidohaani bhavanti pazuSv eva tat pratitiSThati /38 anvaham aajidohaani bhavanti / ime vai lokaa aajidohaani / yad anvaham aajidohaani270,1 bhavanty eSv eva tal lokeSu pratitiSThati / agnir aajidohaM vaayur aajidoham asaav2 aaditya aajidoham / yad anvaham aajidohaani bhavanty etaasv eva tad devataasu3 pratitiSThanti / ime vai lokaa aajayo naama / eteSaam ete dohaaH / duha imaan lokaan ya evaM4 veda / aajidoha vidhi. JB 2.254-255 [269,14-28; 269,36-270,10] (255 [270,5-10]) anvaham arkaa bhavanti annaM vaa arko 'nnaadyasyaivaavaruddhyai / svaaziraam arkaH5 prathame 'hani bhavati / aapo vai svaaziraH / annam u vaa aapaH / no vaa anavaso 'dhvaanaM6 samaznute / agner arko dvitiiye 'hani bhavati / antarikSaayatanaM vai dvitiiyam ahaH /7 astam evaantarikSaM tamassahacayaani rakSaaMsi agnir vai rakSasaam apahantaa8 rakSasaam evaapahatyai / diirghatamaso 'rkas tRtiiye 'hani bhavati / jaagato vai diirghatamaso9 'rkaH / jaagataM tRtiiyam ahaH / ahar eva tad ruupeNa samardhayanti /255/10 aajidoha :: agni. JB 2.255 [270,2] (gargatriraatra, aajidoha). aajidoha :: asau.aaditya. JB 2.255 [270,2-3] (gargatriraatra, aajidoha). aajidoha :: vaayu. JB 2.255 [270,2] (gargatriraatra, aajidoha). aajidohaani :: ime lokaaH. JB 2.255 [270,1] (gargatriraatra, aajidoha). aajidohaani :: pazavaH. JB 2.255 [269,37-38] (gargatriraatra, aajidoha). aajiivika bibl. Basham, A. L. 1951. History and Doctrines of the aajiivikas: A Vanished Indian Religion. London: Luzac. [K12;11] aajiivika bibl. J. Gonda, 1965, Change and Continuity, p. 383f. aajiivika bibl. Shin'ya Takahashi, 1973, "On the karma-theory of the aajiivikas (I)," Journal of Indian and Buddhist Studies, 21-2, pp. 140-141. aajiivika bibl. Shin'ya Takahashi, 1974, "On the karma-theory of the aajiivikas (II)," Journal of Indian and Buddhist Studies, 22-2, pp. 432-436. aajijnasenyaaH AV 20.134.1-4, a part of the kuntaapa. (P. Rolland, 1973, le mahaavrata, p. 78.) aajnaa addressed in the mantra when pounded grains of vriihi and yava are smeared on the jihvaa of the newly born child. GobhGS 2.7.18-19 vriihiyavau peSayet tayaivaavRtaa yayaa zungaam /18/ dakSiNasya paaNer anguSThenopakaniSThikayaa caangulyaabhisaMgRhya kumaarasya jihvaaM nirmaarSTi iyam aajne(dam annam idam aayur idam amRtam (mantrabraahmaNa 1.5.8) /19/ (jaatakarma) aajnaa persons whose order one should not transgress. padma puraaNa 1.49.87cd devataanaaM guror aajnaaM snaatakaacaaryayor api /87/ naakraamet kaamataz chaayaaM viprasya diikSitasya ca / (sadaacaara) aajnaacakra kaalikaa puraaNa 55.28cd-29 bhruvor upari naaDiinaaM trayaaNaaM praanta ucyate /28/ tat praantaM tripathasthaanaM SaTkoNaM caturangulam / raktavarNaM tu yogajnair aajnaacakram itiiryate /29/ aajya PW. n. 1) Opferschmalz; die am Feuer zerlassene und gereinigte Butter, welche in die Flamme gegossen oder zum Schmaelzen und Salben verwendet wird. aajya see aajyastotra. aajya see aupabhRtha aajya. aajya see caturgRhiita. aajya see dhrauva aajya. aajya see dvaadazagRhiita. aajya see juhuupabhRtaav aadaaya. aajya see pancagRhiita. aajya see ghRta. aajya see mangalasparzana. aajya see pRSadaajya. aajya see prabhuuta aajya. aajya see sarpis. aajya see skanna aajya. aajya when aajya is offered amitras run fearing with pratraasa. AV 5.21.2d udvepamaanaa manasaa cakSuSaa hRdayena ca / dhaavantu bibhyato 'mitraaH pratraasenaajyena hute /2/ (in a suukta to dundubhi) aajya nirvacana of aajya of aajyazastra. AB 2.36.3 te vai praatar aajyair evaajayanta aayan yad aajyair evaajayanta aayaMs tad aajyaanaam aajyatvaM /3/ (aajyazaastra) aajya(zastra) :: aatmaa yajamaanasya. KB 14.4 [63,21] (agniSToma, pra'ugazastra). aajya :: aatman. MS 4.1.14 [19,13] (darzapuurNamaasa, aaghaarau?). aajya :: agneH priyaM dhaama. TS 5.1.9.5 (agnicayana, samidh for the ukhaa); TS 6.3.5.4 (agniSToma, agniiSomiiyapazu, agnimanthana, aajyaahuti after the fire is carried to the aahavaniiya). aajya :: agneH priyaM dhaama. TB 1.4.4.4 (praayazcitta of the agnihotra: when the sun rises, before the fire is taken out of the gaarhapatya). aajya :: agner jihvaa (mantra: TS 1.1.10.m) BaudhZS 1.12 [18,10-11] (darzapuurNamaasa, aajyagrahaNa). aajya :: amRta. AB 2.14.6. aajya :: amRta. TA 2.18 (praayazcitta for an avakiirNin). aajya :: ardha, aatmano yajnasya. ZB 1.2.2.5 (darzauurNamaasa, puroDaazazrapaNa, the adhvaryu puts the puroDaaza/havis on the fire and the pratiprasthaatR puts aajya on the fire simultaneously). aajya :: ayaatayaaman. MS 4.1.12 [15,6] (darzapuurNamaasa, aajyagrahaNa). aajya :: chandaaMsi. TB 3.3.5.3 (darzapuurNamaasa, aajyagrahaNa, he draws aajya). aajya :: devaanaam. AB 1.3.5. aajya :: devaanaaM priyatamaM dhaama. ZB 1.3.2.17 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the juhuu once with mantra VS 1.31.d(a) dhaama naamaasi priyaM devaanaam). aajya :: devaanaaM priyaM dhaama. ZB 13.6.2.11 (puruSamedha, he offers with aajya). aajya :: devaloka. KB 16.5 [71,13] (agniSToma, saumya caru, after the offering of saumya caru ghRta is offered again). aajya :: dhenvai retas. TS 2.2.9.4. aajya :: dhenvai retas. TB 1.1.6.5-6 (agnyaadheya, pavamaanahavis). aajya :: dvaayaapRthivyo rasa. ZB 2.4.3.10 aajyaM ha vaa anayor dvaayaapRthivyoH pratyakSaM rasas (aagrayaNa, ekakapaala to dyaavaapRthivii). aajya :: jyotis (mantra: TS 1.1.10.o) BaudhZS 1.12 [18,10-11] (darzapuurNamaasa, aajyagrahaNa). aajya :: jyotis (mantra: TS 1.1.12.p) BaudhZS 1.15 [23,17-18] (darzapuurNamaasa, srauca aaghaara). aajya :: kaama. TB 3.1.4.15 (nakSatreSTi, aajya to paurNamaasii); TB 3.1.5.15 (nakSatreSTi). aajya :: madhu daivya. AB 2.2.4 (agniSToma, agniiSomiiyapazu, yuupa, the anjana before erecting it). aajya :: mahiinaaM payas (mantra: TS 1.1.10.i) BaudhZS 1.10 [13,3-4] (darzapuurNamaasa, puroDaazazrapaNa, aajyagrahaNa); (mantra: TS 1.1.10.k) BaudhZS 1.12 [18,4-5] (darzapuurNamaasa, aajyagrahaNa). aajya :: makhasya ziras (mantra: TS 1.1.12.p) BaudhZS 1.15 [23,17-18] (darzapuurNamaasa, srauca aaghaara). aajya :: oSadhiinaaM rasa (mantra: TS 1.1.10.i) BaudhZS 1.10 [13,3-4] (darzapuurNamaasa, puroDaazazrapaNa, aajyagrahaNa); (mantra: TS 1.1.10.k) BaudhZS 1.12 [18,4-5] (darzapuurNamaasa, aajyagrahaNa). aajya :: payas. ZB 1.3.1.23 tad yad aajyaliptaabhyaaM pavitraabhyaam / prokSaNiir utpunaati tad apsu payo dadhaati tad idam apsu payo hitam idaM hi yadaa varSaty athauSadhayo jaayanta oSadhiir jagdhvaapaH piitvaa tata eSa rasaH saMbhavati tasmaad u rasasyo caiva sarvatvaaya /25/ (darzapuurNamaasa, aajyagrahaNa, he purifies prokSaNii water with two pavitras which are smeared with aajya) aajya :: pazavaH. TB 1.6.3.4 (caaturmaasya, ekakapaala, he pours aajya on the ekakapaala). aajya :: praajaapatya. KS 31.9 [11,5] (darzapuurNamaasa, aajyagrahaNa, ghRta/aajya is used as havis). aajya :: rasa. ZB 3.7.1.13 (agniSToma, agniiSomiiyapazu, yuupa, decoration of the yuupa, he anoints the agniSThaa side of the yuupa). aajya :: retas. TB 1.1.9.4 (agnyaadheya, brahmaudana); TB 3.8.2.3 (azvamedha, brahmaudana). aajya :: retas. ZB 1.3.1.18 (darzapuurNamaasa, aajyagrahaNa, the patnii looks at the aajya); ZB 3.6.4.15 (agniiSomiiyapazu, yuupa, cutting down of the tree, aavrazcanahoma); ZB 6.3.3.18 (agnicayana, ukhaa). aajya :: tejas (mantra: TS 1.1.10.l) BaudhZS 1.12 [18,6] (darzapuurNamaasa, aajyagrahaNa); (mantra: TS 1.1.10.o) BaudhZS 1.12 [18,10-11] (darzapuurNamaasa, aajyagrahaNa). aajya :: tejas. KS 21.9 [49,18] (agnicayana, saapta). aajya :: tejas. TS 2.6.1.2 (darzapuurNamaasa, prayaaja); TS 3.5.9.3 (aupaanuvaakya, agniSToma, dadhigraha, aajyagraha for a tejaskaama); TS 6.3.4.3 (agniiSomiiyapazu, yuupa, decoration of the yuupa, he anoints the side of the yuupa which faces the agni with aajya). aajya :: tejas. PB 12.10.18; PB 17.11.9 (bRhaspatisava). aajya :: tejas. TB 1.6.3.4 (caaturmaasya, ekakapaala, he pours aajya on the ekakapaala); TB 2.1.5.5 (agnihotra, homa's materials and expected results); TB 2.7.1.4 (bRhaspatisava, diikSaa); TB 3.3.4.3 (darzapuurNamaasa, aajyagrahaNa); TB 3.3.9.3 (darzapuurNamaasa, paridhiprastaraanjana); TB 3.9.4.6 (azvamedha, decoration of the horse by the queens). aajya :: tejas. ZB 13.6.2.11, 14 (puruSamedha). aajya :: vajra. KS 29.1 [167,4] (agniSToma, haviSpankti). aajya :: vajra. TS 5.2.7.4 (agnicayana, aahavaniiya). aajya :: vajra. ZB 1.3.2.17 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the juhuu once with mantra VS 1.31.d(b) anaadhRSTaM devayajanam asi); ZB 3.3.2.1 (agniSToma, somakrayaNa, he washes his hand); ZB 3.4.3.11 (agniSToma, aapyaayana of soma); ZB 3.6.4.15 (agniiSomiiyapazu, yuupa, cutting down of the tree, aavrazcanahoma); ZB 3.7.1.10 (agniSToma, agniiSomiiyapazu, yuupa, digging of the hole of the yuupa, he pours aajya in the hole); ZB 3.8.1.5; ZB 6.3.3.18 (agnicayana, ukhaa); ZB 7.4.1.33; ZB 7.4.1.37 (agnicayana, aahavaniiya). aajya :: vajra. ZB 4.4.2.13 etena vai devaa vajreNaajyenaaghnann eva patniir nirakSNuvaMs taa hataa niraSTaa naatmanaz canaizata na daayasya canaizata taho evaiSa etena vajrenaajyena hanty eva patniir nirakSNoti taa hataa niraSTaa naatmanaz canezate na daayasya canezate. aajya :: vizveSaaM devaanaaM tanuuH. TB 3.3.4.6 (darzapuurNamaasa, aajyagrahaNa, he purifies the water with the pavitras smeared with aajya). aajya :: yajamaana. TB 3.3.4.4 (darzapuurNamaasa, aajyagrahaNa, he purifies aajya with two pavitras). aajya :: yajna. MS 4.1.12 [16,3] (darzapuurNamaasa, sruksaMmaarjana, mantra "satyena tvaabhighaarayaami"). aajya :: yajna. TB 3.3.4.1 (darzapuurNamaasa, aajyagrahaNa). aajya :: zukra (mantra: TS 1.1.10.o) BaudhZS 1.12 [18,10-11] (darzapuurNamaasa, aajyagrahaNa). aajya dundubhi is smeared with aajya. AV 5.21.3d vaanaspatyaH saMbhRta usriyaabhir vizvagotryaH / pratraasam amitrebhyo vadaajyenaabhighaaritaH /3/ aajya used for prokSaNa and maarjana, see ghRta: used for prokSaNa and maarjana. aajya it is purified, see utpavana: of aajya. aajya aajya and its substitutes. ManZS 8.2.1-3 aajyaM nirvapati /1/ tadalaabhe tailaM pratinidhis tadalaabhe dadhi payo vaa tadalaabhe yavapiSTaani taNDulapiSTaani vaa /2/ adbhiH saMsRjyaajyaarthaan kurvanti /3/ (supplement) aajya preparation. KS 15.5 [212,6-7] svayam avapannaayaa azvatthazaakhaayaaH paatraM bhavati zvetaaM zvetavatsaaM6 duhanti tat svayaM muurchati svayaM mathyate svayaM viliiyate. (raajasuuya, devasuvaaM haviiMSi) aajya preparation. MS 2.6.6 [66,15-67,2] svayaMrugNaayaa azvatthazaakhaayaaH paatraM15 bhavaty atha zvetaaM zvetavatsaaM duhanti tat svayaM muurchati svayaM mathyate67,1 svayaM viliinam aajyaM bhavati. (raajasuuya, devasuvaaM haviiMSi) aajya preparation. TS 1.8.9.2-3 maitraabaarhaspatyaM bhavati zvetaayai zvetavatsaayai dugdhe svayaMmuurte svayaMmathita aajya aazvatthe /2/ paatre catuHzraktau svayamavapannaayai zaakhaayai karNaaMz caakarNaaMz ca tanDulaan vicinuyaat. (raajasuuya, devasuvaaM haviiMSi) aajya preparation. ZB 5.3.2.6 athaatacya dadhi / vinaaTaa aasicya rathaM yuktvaabadhya dediiyitavaa aaha tad yat svayamuditaM navaniitaM tad aajyaM bhavati. (raajasuuya, devasuvaaM haviiMSi) aajya preparation. ManZS 9.1.2.1-4 maitraabaarhaspatyam abhiSecaniiyasya diikSaNiiyaayaam /1/ svayaMrugNaayaa azvatthazaakhaayaaH paatraM bhavati /2/ purastaac chvetaaM zvetavatsaaM duhanti /3/ tat svayaM muurchati svayaM mathyate svayaM viliinam aajyaM bhavati /4/ (raajasuuya) aajya preparation. BaudhZS 12.6 [92,12-14] atha vai bhavati zvetaayai zvetavatsaayai dugdhe svayaM12muurte svayaM mathita aajya aazvatthe paatre catuHsraktau svayam avapannaayai zaakhaayai13 karNaaMz caakarNaaMz ca taNTulaan vicinuyaat. (raajasuuya, maitraabaarhaspatya) aajya preparation. BaudhZS 18.20 [366,10-11; 367,10-12] teSu kaala eva dadhi10 vinaaLaan aasanayanti ... aagateSu ratheSu yad vinaaLeSu10 navaniitam utsiidati tad vilaapyotpuuyaajyakumbhe pratyasyati sad yas11 taayaa iti // (ekaaha, sadyaskra) aajya preparation. BaudhZS 22.17 [141,9-15] payaHsamaasecana iti / dRtau vaa vinaaDe vaa samaa9sinced iti baudhaayano navayaM kumbhyam iti zaaliikiH / ... dRtiM vaa13 vinaaDaM vaa ratha aadhaaya parivahed yat tatra navaniitaM utsiide14t tad aajyaM syaad iti. (dvaidhasuutra, raajasuuya, maitraabaarhaspatya)) aajya preparation. VadhZS 10.3.49 etaany ahaani (prasiddham evaasya) zvetaaM zvetavatsaaM svayaM dogdhi svayam aatanakti svayaM mathnaati svayam azvatthasya zaakhaam avavRzcya catuHsrakticamasaM karoti // aajya preparation. ApZS 18.11.2-6 svayamavapannaayaa aazvatthazaakhaayai maitraM paatraM catuHsraktiM karoti /2/ zvetaaM zvetavatsaam aamastye dRtau duhanti /3/ tat svayaMmuurtaM sayogena parivahanti /4/ tat svayaMmathitam aatape viSajanti /5/ tat svayaMviliinam aajyaM bhavati /6/ (raajasuuya, maitraabaarhaspatya) aajya preparatory acts of aajya, see ghRtasaMskaara. aajya preparatory acts of aajya in the darzapuurNamaasa. ApZS 2.5.11-7.1 aajyanirvapaNa, aajyaadhizrayaNa, aajyasaadana, aajyotpavana. aajya preparatory acts of aajya. gRhyasaMgrahapariziSTa 1.105-110 pavitram antare kRtvaa sthaalyaam aajyaM samaavapet / etat saMpuuyanaM naama pazcaad utpavanaM smRtam /105/ agninaa caiva mantreNa pavitreNa ca cakSuSaa / caturbhir eva yat puutaM tad aajyam itarad ghRtam /106/ ghRtaM vaa yadi vaa tailaM payo vaa dadhi yaavakam / aajyasthaane niyuktaanaam aajyazabdo vidhiiyate /107/ aajyaanaaM sarpiraadiinaaM saMskaare vidhinodite / anadhizrayaNaM dadhnaH zeSaaNaaM zrayanaM smRtam /108/ yathaa siimantikaa naarii puurvagarbheNa saMskRtaa / evam aajyasya saMskaaraH puurveNaiva tu saMskRtaH /109/ aajyasya haviSaaM caiva aajye puurvaM kriyaavidhiH / tasya saMpavanam puurvaM caroH paryukSaNaM param /110/ aajya preparatory acts of aajya. viSNudharmottara puraaNa 1.92.34-36 graamaM pRzcaa payo 'siiti mantreNaajyaM naraadhipa / aajyasthaalyaaH payotpuutaM pancaanaam iti pancakam /34/ paThan gRhNiita raajendra arjety agnaav adhizrayet / aajyasyaatha pavitreNa kaaryam utplavanaM(>utpavanam??) dvija /35/ agnir(>agner??) jihveti satataM havir asy utpavanaantaram / akSiiNaM tu na kartavyaM satataM paarthivottama /36/ aajya synonym of ghRta. VarZS 1.1.1.19 ghRtam aajyazabdena pratiiyate. aajya synonym of ghRta. BaudhZS 38.13 [365,14-366,1] ghRtam aajyaarthe gavyam iti pratyayas tasyaalaabhe maahiSam aajyaM vaa ghRtam aajyaarthe prayunjiita. aajya synonym of ghRta. KatyZS 1.8.36 ghRtam aajye lingaat. aajya synonym of sarpis. ZankhZS 1.2.21 juhotiity ukte sarpiH pratiiyate. aajya synonym of sarpis. ApZS 24.1.23 juhotiiti codyamaane sarpir aajyaM pratiiyaat. aajya in the abhicaaras the aajya is made of milk of sick cows. ZankhZS 14.22.16 upataapiniinaaM gavaam aajyam /16/ aajya substitutes of aajya. ManZS 8.2.1-3 aajyaM nirvapati /1/ tadalaabhe tailaM pratinidhis tadalaabhe dadhi payo vaa tadalaabhe yavapiSTaani taNDulapiSTaani vaa /2/ adbhiH saMsRjyaajyaarthaan kurviita /3/ aajya substitutes of aajya. BaudhZS 38.13 [365,14-366,1] ghRtam aajyaarthe gavyam iti pratyayas tasyaalaabhe maahiSam aajyaM vaa ghRtam aajyaarthe prayunjiita. aajya substitutes of aajya. BharZS paribhaaSaa 222 aajyaalaabha aajam aavikaM maahiSaM vaa ghRtam aajyaartha ity aadi. aajya substitutes of aajya. VaikhZS 11.11 [131,4-5] aajyoktau gavyaM ghRtaM zreSTham tadabhaave ghRtam aajaM maahiSaM vaa. aajya substitutes of aajya. JaimGS 1.1 [1,13-14] catasra aajyaprakRtayo bhavanty uudhanyaM vaa vaahyaM vaa dadhi vaa payo vaa. In the paakayajna. aajya substitutes of aajya. gRhyasaMgrahapariziSTa 1.107 ghRtaM vaa yadi vaa tailaM payo vaa dadhi yaavakam / aajyasthaane niyuktaanaam aajyazabdo vidhiiyate /107/ aajya collected from every house of the sajaatas in a rite for a graamakaama. KS 12.2 [164,13-15] sarveSaaM sajaataanaaM gRhaad aajyam aahareyur yaavataam eva kiyataaM ca gRhaad aajyam aaharanti teSaaM sarveSaaM manaaMsi saMgrhNaati te 'smaan manogrhiitaa naapayanti. aajya used as havis in the upasad: the upasads are aajyahavis. AB 1.25.3 tasmaad etaa aajyahaviSo bhavanti /3/ (agniSToma, upasad) aajya used as havis. BaudhZS 6.20 [178,21] aajyam adhizrayati tad dhaviH. (agniSToma, upasad) aajya used as havis. ApZS 11.3.9-12 dhrauvaad aSTau juhvaaM gRhNaati / catur upabhRti /9/ ghRtavati zabde juhuupabhRtaav aadaaya dakSiNaa sakRd atikraanta upaaMzuyaajavat pracarati /10/ ardhena jauhavasyaagniM yajati / ardhena somam /11/ aupabhRtaM juhvaam aaniiya viSNum iSTvaa pratyaakramya yaa te agne 'yaazayaa tanuur iti sruveNopasadaM juhoti /12/ (agniSToma, upasad) aajya used as havis to sarasvatii in a kaamyeSTi as abhicaara. (Caland's no. 46.) TS 2.2.9.1-2 aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarant sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad aagnaavaiSNava edaakazakapaalo bhavaty agniH sarvaa devataa viSNur yajno devataabhiz caivainaM yajnena caabhicarati sarasvaty aajyabhaagaa bhavaty vaag vai sarasvatii vaacaivainam abhicarati baarhaspatyaz carur bhavati brahma vai devaanaaM bRhaspatir brahmaNaivanam abhicarati /1/ prati vai parastaad abhicarantam abhicarati dve-dve puro'nuvaakye kuryaad ati prayuktyai. aajya the abhiSeka in the bRhaspatisava is performed with aajya. TB 2.7.1.4 kRSNaajine 'bhiSincati / brahmaNo vaa etad ruupam / yat kRSNaajinam / brahmavarcasenaivainaM samardhayati / aajyenaabhiSincati / tejo vaa aajyam / teja evaasmin dadhaati /4/ (bRhaspatisava) aajya the abhiSeka in the bRhaspatisava is performed with aajya. PB 17.11.9 kRSNaajine 'dhy abhisicyata etad vai pratyakSaM brahmavarcasaM brahmavarcasa evaadhy abhiSicyate /8/ aajyenaabhiSicyate teja aajyaM teja aatman dhatte /9/ (bRhaspatisava) aajya the abhiSeka in the bRhaspatisava is performed with aajya. BaudhZS 18.1 [343,10-13] samaanam aabhiSekasya kaalaad abhiSekasya10 kaale yajamaanaayatane kRSNaajinaM praaciinagriivam uttaralomopa11stRNaati tad yajamaanaM praancam upavezya suvarNarajataabhyaaM rukmaabhyaaM12 paryupaasya parNamaye paatra aajyam aaniiyaabhiSincati. (bRhaspatisava) aajya the abhiSeka in the bRhaspatisava is performed with aajya. ApZS 22.7.11 aajyena maadhyaMdine savane kRSNaajina aasiinam abhiSincati zukraamanthinor vaa saMsraaveNa bRhaspate yuvam indraz ca vasvo divyasyezaathe uta paarthivasya / dhattaM rayiM stuvate kiiraye cid yuuyaM paata svastibhiH sadaa na iti (TB 2.5.6.3) /11/ (bRhaspatisava) aajya used for prokSaNa and maarjana in a kaamyeSTi for a brahmavarcasakaama. MS 2.1.5 [6,20-7,2] zvetaa gaa aajyaaya duhanti teja evai20tat saMbhriyate ghRtaM prokSaNaM bhavati ghRtena maarjayante ghRte bhavati bhuuya evaa7,1smiMs tejo dadhaati. aajya used for prokSaNa and maarjana in a kaamyeSTi for a brahmavarcasakaama. TS 2.2.10.1-3 zvetaayai zvetavatsaayai dugdham mathitam aajyam bhavaty aajyam prokSaNam aajyena maarjayante yaavad eva brahmavarcasaM tat sarvaM karoty. aajya in the zyena the aajya is made of milk of sick cows and healty cows. LatyZS 8.5.3 abhivaataasu yaa anabhivaataa syus taasaam aajyaM manthayet /3/ aajya in the zyena the aajya is made of milk of sick cows and healthy cows. KatyZS 22.3.23 upataptaasv anupataptaanaam aajyam /23/ aajya a havis(?). BaudhZS 24.9 [192,11-12] api tu nu khalu kSiprasaMskaaratamam aajyaM11 bruvate. (karmaantasuutra) aajya a havis. KauzS 7.3 aajyaM juhoti /3/ aajya amaavaasyaa is worshipped by offering aajya in the nakSatreSTi. TB 3.1.5.15 athaitad amaavaasyaayaa aajyaM nirvapati / kaamo vaa amaavaasyaa / kaama aajyam / kaamenaiva kaamaM samardhayati / kSipram enaM sa kaama upanamati / yena kaamena yajate / ... /15/ (nakSatreSTi) aajya paurNamaasii is worshipped by offering aajya in the nakSatreSTi. TB 3.1.4.15 athaitat paurNamaasyaa aajyaM nirvapati / kaamo vai paurNamaasii / kaama aajyam / kaakenaiva kaamaM samardhayati / kSipram enaM sa kaama upanamati / yena kaamena yajate / ... /15/ (nakSatreSTi) aajya a havis for vratahomas for the tejaskaama. KathGS 43.6 atha vratahomaaMz caturgRhiitaiz caturhotRbhir aajyena tejaskaamo yaavakena pazukaamo 'nnaadyena viiryakaamaH payasi sthaaliipaakaM zrapayitvaa brahmavarcasakaamaH /6/ (caaturhautRka) aajya aajya is purified, the usual one is ghRta. gRhyasaMgrahapariziSTa 1.106-108 agninaa caiva mantreNa pavitreNa ca cakSuSaa / caturbhir eva yat puutaM tad aajyam itarad ghRtam /106/ aajya trikaaNDamaNDana 2.46-50 bharadvaajo 'nyathaa praaha ghRtapratinidhiM muniH / gavyaajyaabhaavataz chaagamahiSyaader ghRtaM kramaat /46/ tadabhaave gavaadiinaaM kramaat kSiiraM vidhiiyate / tadalaabhe dadhi graahyam alaabhe tailam iSyate /47/ yatraajyam anjanaadyarthaM na labhyeta kathaM cana / tatra kSiiram anaadRtya saakSaat tailaM grahiiSyate /48/ yatra mukhyaM dadhi kSiiraM tatraapi tadabhaavataH / ajaadeH kSiiradadhyaadi tadabhaave tu goghRtam /49/ mukhyaasanno 'thavaa graahyaH kaaryakaaraNasaMtatau / ata eva ghRtaabhaave puurvaM dadhi tataH payaH /50/ aajya as the substitute of pazu, in the aSTakaa. KauzS 138.11 pazaav upapadyamaane dakSiNaM baahuM nirlomaM sacarmaM sakhuraM prakSaalya /9/ iDaayaas padam iti dvaabhyaaM (AV 3.10.6-7) viMziim /10/ anupapadyamaana aajyaM juhuyaat /11/ aajya used in a pratyabhicaara against a rite to cause apasmaara. AVPZ 35.1.10cd-11a zunaaM tu lomabhiH saardham apasmaarii tribhir dinaiH /1.10/ nivRttiH kSiiramadhvaajyair. (aasuriikalpa) aajya as havis in a yuddhakarma. KauzS 14.8 aajyasaktuun juhoti /8/ dhanuridhme dhanuHsamidham aadadhaati /9/ evam iSvidhme /10/ dhanuH saMpaatavad vimRjya prayacchati /11/ aajya in the abhicaaras ingiDa is used in stead of aajya. KauzS 47.3 ingiDam aajyam /3/ aajya made of ingiDa mixed with viSa is offered as havis in the adbhutazaanti for the appearance of the pipiilikas. KauzS 116.6 viSaavadhvastam ingiDam aajyaM zaakapalaazenotpuutaM baadhakena sruveNa juhoti /6/ aajya as havis in a yuddhakarma by using the caturhotR formula. MS 1.9.6 [137,12-16] saMgraamiNaM caturhotraa yaajayec caturgRhiitam aajyaM kRtvaa caturhotaaraM vyaacakSiita puurveNa graheNaardhaM juhuyaad uttareNaardhaM caturhotraa vai devaa indram ajanayan yatarasmin khalu vai saMgraama indro bhavati sa jayatiindraM vaavaasyaitat saMgraame 'jiijanaj jayati saMgraamam. aajya as havis in a yuddhakarma, for sarasvatii. MS 2.1.7 [8,18] saMgraame sarasvatiim apy aajyasya yajet. aajya as havis in a yuddhakarma, for viSNu. MS 2.1.10 [12,7] viSNum apy aajyasya yajet. aajya as havis in the zravaNaakarma. VarGP 4.1 zravaNyaaM paurNamaasyaam akSatasaktuun utpuuya namo astu sarpebhyo (ye ke ca pRthiviim anu / ye antarikSe ye divi tebhyaH sarpebhyo namaH // ye iSavo yaatudhaanaanaaM ye vanaspatiinaam / ye 'vaTeSu zerate tebhyaH sarpebhyo namaH // ye amii rocane divo ye vaa suuryasya razmiSu / ye apsu SadaaMsi cakrire tebhyaH sarpebhyo namaH // (MS 2.7.15 [97,1-6])) iti tisRbhir akSatasaktuun aajyasya vaa juhuyaat /1/ aajya as havis in the nairRta karma. zaantikalpa 15.4 ... savapaamaaMsam ingiDam aajyaM kambuukaaH zarabhRSTayaH zaratuulaani zvadantiikaNTakaa dhaanaa ity etaani pratyekaM zarkaraamizraaNi hutvaamizraaH zarabhRSTiir atha zarkaraahutiM juhuyaat ... . aajya a usual homa is done with aajya and sruva. AVPZ 23.10.5cd-6ab mantraad eva tathaa proktaM dravyaM yatra na dRzyate /5/ aajyaM tatra vijaaniiyaad dhomas tatra sruveNa ca / (yajnapaatralakSaNa) aajya used as dhuupa in the jayantiisaptamii in the first three months: bakapuSpa, kunkuma, aajya and modaka. bhaviSya puraaNa 1.97.4cd-5ab maaghe ca phaalgune maasi tathaa caitre ca suvrata / bakapuSpaaNi ramyaaNi kunkumaM ca vilepanam /4/ naivedyaM modakaaMz caatra dhuupa aajyam udaahRtaH / praazanaM pancagavyaM tu pavitriikaraNaM param /5/ (jayantiisaptamiivrata) aajya an item of arghya, see "arghya" and "ingredients". aajya an item of praazana, see praazana. aajya poured into the mouth of the dead body placed on the pyre. BaudhPS 3.5 [31,4-13] citaayaaM4 pretaM nidhaayaapasalaiH paristiiryaajyam aasye ninayed idaM ta5 aatmanaH zariiram ayaM ta aatmaatmanas ta aatmaanaM6 zariiraad brahma nirbhinatti bhuur bhuvaH suvar asau svaaheti saa7 hi puurNaahutir api vaa8 asmaat tvam adhi jaato 'sy ayaM tvad adhi jaayataam /9 agnaye vaizvaanaraaya suvargaaya lokaaya svaahaa //10 ity anayarcaa vaa vasubhyo rudrebhya aadityebhyo vizvebhyo11 devebhyaH saadhyebhyo marudbhya RbhubhyaH pitRbhyaH svaahety anena12 yajuSaa vaa (pitRmedha of a physically challenged). aajya an auspicious thing to be seen by a student at the mahaanaamniivrata. GobhGS 3.2.34-35 zvobhuute 'raNye 'gnim upasamaadhaaya vyaahRtibhir hutvaathainam avekSayed agnim aajyam aadityaM braahmaNam anaDvaaham annam apo dadhiiti svar abhivyakhyaM jyotir abhyvyakhyam iti /34/ evaM triH sarvaaNi /35/ aajya prazaMsaa. bRhatsaMhitaa 48.52-53 aajyaM tejaH samuddiSTam aajyaM paapaharaM param / aajyaM suraaNaam aahaara aajye lokaaH pratiSThitaaH /52/ bhaumaantarikSaM divyaM vaa yat te kalmaSam aagatam / sarvaM tad aajyasaMsparzaat praNaazam upagacchatu /53/ The two mantras are registered in "pmantra*". Try to find it there. Cf. ghRta. aajya prazaMsaa. viSNudharmottara puraaNa 3.306.69 aajyaM tejaH samuddiSTaM caajyaM paapaharaM param / aajyaM suraaNaam aahaaraz caajye lokaaH pratiSThitaaH /69/ (godaana) aajya prazaMsaa, no bhojana without aajya. bhaviSya puraaNa 4.171.9 adaNDapaazikaM graamam adaasiikaM ca yad gRham / anaajyaM bhojanaM yac ca vRthaa tad iti me matiH /9/ (daasiidaana) aajya used at the lingasnapana. viSNudharmottara puraaNa 3.306.70 aajyena lingasnapanaM naraH kRtvaa tu zuulinaH / sarvaduHkhavinirmukto rudraloke mahiiyate /70/ (godaana) aajya in kaarttika month recommended to give. agni puraaNa 212.9ab kSiirasarpirbhRtaM paatram aazvine svargadaM bhavet /8/ kaarttike guDakhaNDaajyaM dattvaa svargii tato nRpaH / (maasadaana) aajyaabhimantraNa txt. and vidhi. BaudhZS 1.13 [21,1-3] atha21,1 viSNuuni stha vaiSNavaani dhaamaani stha praajaapatyaaniity (MS 1.1.12 [8,4-5]) aajyaa2ny abhimantrayate /13/3 aajyaahuti see vRSotsarga: note, aajyaahuti. aajyaahuti try to find 'aajyaahutiir upajuhoti' in other CARDs. aajyaahuti general rule. GobhGS 1.9.22 aajyaahutiSv aajyam eva saMskRtyopaghaataM juhuyaat naajyabhaagau na sviSTakRt // aajyaahuti to be performed between the pradhaanahoma and the sviSTakRthoma. BodhGZS 1.1.12-15 athopastiirya sakRd uttaraardhaat sviSTakRtam avadyati dvir abhighaarayati na pratyanakti /12/ tam antaHparidhi saadayitvaa yathaamnaatam aajyaahutiir juhoti /13/ vyaahRtibhir anaamnaateSu /14/ atha sviSTakRtam aadaayottaraardhapuurvaardhe juhoti .. /15/ aajyaahuti in the zravaNaakarma. ParGS 2.14.3-5 ... aajyaahutii juhoti /3/ apa zveta padaa jahi puurveNa caapareNa ca / sapta ca vaaruNiir imaaH prajaaH sarvaaz ca raajabaandhavaiH svaahaa /4/ na vai zvetasyaadhyaacaare 'hir dadarza kaMcana / zvetaaya vaidarvyaaya namaH svaaheti /5/ aajyaahuti in the aagrahaayaNiikarma. ParGS 3.2.2 sthaaliipaakaM zrapayitvaa zravaNavad aajyaahutii hutvaaparaa juhoti / yaaM janaaH pratinandanti raatriiM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa / saMvatsarasya pratimaa yaa taaM raatriim upaasmahe / prajaaM suviiryaaM kRtvaa diirgham aayur vyaznavai svaahaa / saMvatsaraaya parivatsaraayedaavatsaraayedvatsaraaya vatsaraaya kRNute bRhan namaH / teSaaM vayaM sumatau yajniyaanaaM jyogjiitaa ahataaH syaama svaahaa / griiSmo hemanta uta no vasantaH zivaa varSaa abhayaa zaran naH / teSaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye vasema svaaheti /2/ aajyaahuti an aajyaahuti is offered for the just dead person in his aahavaniiya. AgnGS 3.4.1 [135,1-3] atha gaarhapatya aajyaM vilaapyotpuuya135,1 sruci caturgRhiitaM gRhiitvaa praag udetya samidvaty aahavaniiye juhoti2 mRtyor adhiSThaanaaya svaahaa iti / (pitRmedha) aajyaahuti an aajyaahuti is offered to the corpse which begins to burn. GautPS 1.3.13 tasmaad tvam adhi jaato 'si tvad ayaM jaayataaM punar asau svargaaya lokaaya svaahety asauzabdena pretasya naama saMbuddhyantena gRhiitvaa zariireNaagniM saMyojayet /13/ (pitRmedha, dahanavidhi) aajyaahuti aajyaahutis are offered to the ordinary fire in ritual acts which are performed on the tenth day after the cremation. GautPS 1.7.4 zmazaanagraamayor madhye mahaapathe vRkSamuule vaa /4/ gocarmottaraloma dakSiNaagriivam aastiirya /5/ tasminn azmaanaM nidhaayaazmany upavizya /6/ laukike 'gnau puurvavad aajyaahutiir hutvaa /7/ homaM samaapya /8/ gRhaagataaH sagotraa udakadaataaraH putraaH pautraaH prapautraaz ca jiivantu zaradaH zatam iti japeyuH /9/ karmaante saMskartaa graamam anugacchet /10/ (pitRmedha, ritual acts on the tenth day) aajyaahuti an aajyaahuti is offered on the half-burnt corpse. garuDa puraaNa 2.4.66-67 ardhadagdhe tathaa dehe dadyaad aajyaahutiM tataH / asmaat tvam adhijaato 'si tvad ayaM jaayataaM punaH /66/ asau svargaaya lokaaya svaahety (ZB 12.5.2.15) uktvaa tu naamataH / evam aajyaahutiM dattvaa tilamizraaM samantrakam /67/ (pretakalpa) aajyaani :: aindraagnaani. JB 1.110 [48,1] (for the mythical explanation, see JB 1.106-109). aajyaani :: pazavaH. JB 1.106. aajyaani :: praajaapatyaani (mantra: MS 1.1.12 [8,5]) BaudhZS 1.13 [21,2] (darzapuurNamaasa, aajyaabhimantraNa). aajyaani :: vaiSNavaani dhaamaani (mantra: MS 1.1.12 [8,4-5]) BaudhZS 1.13 [21,2] (darzapuurNamaasa, aajyaabhimantraNa). aajyaani :: viSNuuni (mantra: MS 1.1.12 [8,4]) BaudhZS 1.13 [21,2] (darzapuurNamaasa, aajyaabhimantraNa). aajyaani :: svaaraaNi. PB 7.2.5 (agniSToma, aajyastotra). aajyaavalokana see avalokana. aajyaavalokana see ghRtaavekSaNa. aajyaavekSaNa see avekSaNa: of aajya. aajyaavekSaNa see ghRtaavekSaNa. aajyaavekSaNa see iikSaNa. aajyapra'uge :: antarau razmii. AB 2.37.1 (aajyazaastra). aajyabhaaga see jiivavat aajyabhaaga. aajyabhaaga see jiivitavat aajyabhaaga. aajyabhaaga see paavakavat aajyabhaaga. aajyabhaaga see rayimat puSTimat aajyabhaaga. aajyabhaaga see sadvat aajyabhaaga. aajyabhaaga see vaartraghna aajyabhaaga. aajyabhaaga txt. KS 8.10 [94,6-12]. (agnyaadheya) aajyabhaaga bibl. S. Einoo, 1988, Die caaturmaasya, p. 34. (caaturmaasya, vaizvadeva) aajyabhaaga txt. TB 1.6.3.3. (caaturmaasya, vaizvadeva) aajyabhaaga txt. KB 5.1 [18,14-15]. (caaturmaasya, vaizvadeva) aajyabhaaga txt. GB 2.1.19 [156,15-16]. (caaturmaasya, vaizvadeva) aajyabhaaga txt. ZankhZS 3.13.21. (caaturmaasya, vaizvadeva) aajyabhaaga txt. BaudhZS 5.3 [131,6]. (caaturmaasya, vaizvadeva) aajyabhaaga bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 102-107. (darzapuurNamaasa) aajyabhaaga txt. TS 2.6.2.1-6 (darzapuurNamaasa) (??) aajyabhaaga txt. KB 3.5 [11,5-24]. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. AzvZS 1.5.29-39. (darzapuurNamaasa) (v) aajyabhaaga txt. ZankhZS 1.8.1-3. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. ManZS 1.3.2.5-11. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. VarZS 1.3.4.28. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. BaudhZS 1.16 [24,12-17]. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. BaudhZS 20.13 [29,1-2]. (darzapuurNamaasa, dvaidhasuutra) (v) aajyabhaaga txt. BharZS 2.16.11-17.8. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. ApZS 2.18.1-8. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. HirZS 2.2 [201]. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. VaikhZS 6.7-8 [65,3-6]. (darzapuurNamaasa) (c) (v) aajyabhaaga txt. KatyZS 3.3.10-22 (3.3.13-19 vaagyamana of various priests). (darzapuurNamaasa) aajyabhaaga txt. VaitS 2.17. (darzapuurNamaasa) (v) aajyabhaaga txt. KauzS 3.20-4.2. (darzapuurNamaasa) (v) aajyabhaaga txt. MS 1.4.12 [61,15-62,3]. (darzapuurNamaasa, yaajamaana) aajyabhaaga txt. BaudhZS 3.18 [90,4-]. (darzapuurNamaasa, yaajamaana) aajyabhaaga txt. ApZS 4.9.9-11. (darzapuurNamaasa, yaajamaana) (c) (v) aajyabhaaga txt. HirZS 6.3 [515,19-23]. (darzapuurNamaasa, yaajamaana) aajyabhaaga contents. TS 2.6.2.1-6: 1a by offering the two aajyabhaagas he fixes the two eyes of the yajna, 1b he offers them in the eastern part, 1c he offers them on the same line, 1d he offers the one to agni in the northern part and that to soma in the southern part, 1e-2a he offers other oblations between the place to agni in the northern part and the place to soma in the southern part, 2b he recites the puronuvaakyaa of the aajyabhaaga and then recites the yaajyaa; he recites the puronuvaakyaa of the main oblation and recites the yaajyaa, 2c the puronuvaakyaa has "muurdhan", 3a the yaajyaa has "niyut" (??), 3b kezin saatyakaami says to kezin daarbhya: you will use a zakvarii in seven words; with its power he will expells the existing enemies and the future enemies; with its power he puts light in the both worlds; with its first half power the draft ox prospers and with its second power the milk cow prospers; agniiSomau :: raajaanau devataanaam. TS 2.6.2.1-2 (darzapuurNamaasa, aajyabhaaga, he offers other oblations between the place to agni in the northern part and the place to soma in the southern part). TS 2.6.2.3-4 kezinaM ha daarbhyaM kezii saatyakaamir uvaaca saptapadaaM te zakvariiM zvo yajne prayoktaase yasyai viiryeNa pra jaataan bhraatRvyaan nudate pratijaniSyamaaNaan yasyai viiryeNobhayor lokayor jyotir dhatte yasyai viiryeNa puurvaardhenaanaDvaan bhunakti jaghanaardhena dhenur iti / purastaallakSmaa puro'nuvaakyaa bhavati / jaataan eva bhraatRvyaan pra Nudata upariSTaallakSmaa /3/ yaajyaa janiSyamaaNaan eva prati nudate / (darzapuurNamaasa, aajyabhaaga) aajyabhaaga vidhi. TS 2.6.2.1-6 cakSuSii vaa ete yajnasya yad aajyabhaagau yad aajyabhaagau yajati cakSuSii eva tad yajnasya prati dadhaati, puurvaardhe juhoti tasmaat puurvaardhe cakSuSii, prabaahug juhoti tasmaat prabaahuk cakSuSii / devalokaM vaa agninaa yajamaano 'nu pazyati pitRlokaM somenottaraardhe 'gnaye juhoti dakSiNaardhe somaayaivam iva hiimau lokaav anayor lokayor anukhyaatyai / raajaanau vaa etau devataanaam /1/ yad agniiSomaav antaraa devataa ijyete devataanaaM vidhRtyai tasmaad raajnaa manuSyaa vidhRtaa / brahmavaadino vadanti kiM tad yajne yajamaanaH kurute yenaanyatodataz ca pazuun daadhaarobhayatodataz cety Rcam anuucyaajyabhaagasya juSaaNena yajati tenaanyatodato daadhaararcam anuucya haviSa Rcaa yajati tenobhayatodato daadhaara / muurdhanvatii puronuvaakyaa bhavati muurdhaanam evainaM samaanaaM karoti /2/ niyutvatyaa yajati bhraatRvyasyaiva pazuun ni yuvate / kezinaM ha daarbhyaM kezii saatyakaamir uvaaca saptapadaaM te zakvariiM zvo yajne prayoktaase yasyai viiryeNa pra jaataan bhraatRvyaan nudate pratijaniSyamaaNaan yasyai viiryeNobhayor lokayor jyotir dhatte yasyai viiryeNa puurvaardhenaanaDvaan bhunakti jaghanaardhena dhenur iti / purastaallakSmaa puro'nuvaakyaa bhavati / jaataan eva bhraatRvyaan pra Nudata upariSTaallakSmaa /3/ yaajyaa janiSyamaaNaan eva prati nudate / purastaallakSmaa puro'nuvaakyaa bhavaty asminn eva loke jyotir dhatta uparisTaallakSmaa yaajyaa 'muSminn eva loke jyotir dhatte jyotiSmantaav asmaa imau lokau bhavato ya evaM veda purastaallakSmaa puro'nuvaakyaa bhavati tasmaat puurvaardhenaanaDvaan bhunakty upariSTaallakSmaa yaajyaa tasmaaj jaghanaardhena dhenur ya evaM veda bhunkta enam etau / vajra aajyaM vajra aajyabhaagau /4/ vajro vaSaTkaaras trivRtam eva vajraM sambhRtya bhraatRvyaaya pra haraty achambaTkaaram / apaguurya vaSaT karoti stRtyai / gaayatrii puro'nuvaakyaa bhavati triSTug yaajyaa brahmann eva kSatram anvaarambhayati tasmaad braahmaNo mukhyo / mukhyo bhavati ya evaM veda / praivainam puro'nuvaakyayaaha pra Nayati yaajyayaa gamayati vaSaTkaareNaivainam puro'nuvaakyayaa datte prayachati yaajyayaa prati /5/ vaSaTkaareNa sthaapayati / tripadaa puro'nuvaakyaa bhavati traya ime lokaa eSv eva lokeSu prati tiSThati catuSpadaa yaajyaa catuSpada eva pazuun ava runddhe dvyakSaro vaSaTkaaro dvipaad yajamaanaH pazuSv evopariSTaat prati tiSThati / gaayatrii puro'nuvaakyaa bhavati triSTug yaajyaiSaa vai saptadapaa zakvarii yad vaa etayaa devaa azikSan tad azaknuvan ya evaM veda zaknoty eva yac chikSati /6/ aajyabhaaga contents. KB 3.5 [11,5-24]: [11,5-6] on the paurNamaasii the aajyabhaaga verses are vaartraghna, [11,6-7] on the amaavaasyaa the aajyabhaaga verses are vRdhanvat, [11,7-9] the two yaajyaa verses contains "juSaaNa", [11,9-10] they are threefold, [11,10-12] the aajyabhaaga are not offered in the pazubandha and the soma sacrifice, [11,12-13] the puronuvaakyaas have "aa" and "huuta" and the yaajyaand have "pra" and "pratta", [11,13-16] the puronuvaakyaa verses are in gaayatrii meter and triSTubh meter, [11,16-17] after the recitation of Rc he utters vaSaT, [11,17-21] he utters the vaSaT on the way of the bRhat and rathaMtara: he utters the first part long and the later part shortly, [11,21] he recites "bhuur bhuvaH" before the yeyajaamaha, [11,21-24] he utters "ojaH sahaH saha ojaH svaH" before and after the vaSaTkaara. aajyabhaaga vidhi. KB 3.5 [11,5-24] atha yat paurNamaasyaaM vaartraghnaav aajyabhaagau bhavataH paurNamaasena vaa5 indro vRtram ahann atha yad amaavaasyaayaaM vRdhanvantau kSayaM vaa atra candro6 gacchati tam evaitad aapyaayayati taM vardhayati tau vai juSaaNayaajyau bhavataH7 samaanahaviSau hi prayaajair bhavato 'tho brahma vai juSaaNo brahmaNaiva tad de8vebhyo haviH prayacchati tau vai trivRtau bhavato yeyajaamaho nigado9 vaSaTkaaraz cakSur vaa aajyabhaagau trivRd vai cakSuH zuklaM kRSNaM lohitam iti tau10 na pazau na some karoti pazunaa vai cakSuSmaan adhvaro nec caturakSaM biibha11tsam adhvaraM karavaaNiity atha yad aavatyo huutavatyo puronuvaakyaa bhavanti pravatyaH12 prattavatyo yaajyaa huutvaiva tad devebhyo haviH prayacchati taa vai gaayatriitri13STubho bhavanti brahma vai gaayatrii kSatraM triSTub brahmakSatraabhyaam eva tad devebhyo14 haviH prayacchaty atho etaavaan vai chandaso vikaaraH sarveNaiva tac chandaso15 vikaareNa devebhyo haviH prayacchaty, Rgante vaSaTkaroti tathaa haasya sarvaa16 yaajyaa ruupavatyo bhavanti, SaD iti vaSaTkaroti SaD vaa Rtava Rtuun eva17 tat priiNaati, baarhataraathaMtaraM vaSaTkuryaat purastaad diirgham upariSTaad dhrasvaM yad dhrasvaM18 tad rathantaraM yad diirghaM tad bRhad atho iyaM vai rathantaram asau bRhad anayor eva tat pra19titiSThaty atho etaavaan vai vaaco vikaaraH sarveNaiva tad vaaco vikaareNa20 devebhyo haviH prayacchati, bhuur bhuva iti purastaad yejajaamahasya japaty, ojaH21 sahaH saha ojaH svar ity upariSTaad vaSaTkaarasya vajro vai vaSaTkaaras tam evaitac cha22mayati purastaac copariSTaac caatho ete eva vaSaTkaaasya priyatame tanuu yad o23jaz ca sahaz ca taabhyaam evainaM tac chamayati /5/ aajyabhaaga contents. AzvZS 1.5.29: aajyabhaaga vidhi. AzvZS 1.5.29 agnir vRtaaNi janghanad iti (RV 6.16.34) puurvasyaajyabhaagasyaanuvaakyaa / tvaM somaasi satpatir ity (RV 1.91.5) uttarasya / juSaaNo agnir aajyasya vetv iti puurvasya yaajyaa / juSaaNaH soma aajyasya haviSo vetv ity uttarasya / taav aaguuryaadezaM yajati /29/ sarvaaz caanuvaakyaavatyo 'praiSaa anyaa anvaayaatyaabhyaH /30/ saumikiibhyaz ca yaa antareNa vaizvaanariiyaM patniisaMyaajyaaMz ca /31/ etau vaartraghnau paurNamaasyaam /32/ anuvaakyaa lingavizeSaan naamadheyaanyatvam / tato vicaaraH /33/ nitye yaajye /34/ vRdhanvantaav amaavaasyaayaaM / agniH pratnena manmanaa soma giirbhiS Tvaa vayam iti / aato vaagyamanam /35/ antaraa ca yaajyaanuvaakye / nigadaanuvacanaabhiSTavanazastrajapaanaaM caarabhyaasamaapteH /36/ anyad yajnasya saadhanaat /37/ aapady aato devaa avantu na iti japet /38/ api vaanyaaM vaiSNaviim /39/ aajyabhaaga contents. ZankhZS 1.8.1-3: 1 two aajyabhaaga verses in the full moon sacrifice are called vRtra killing and RV 6.16.34 is for agni and RV 1.91.5 is for soma, 2 two aajyabhaaga verses in the new moon sacrifice is called vRdhanvat and RV 8.44.12 is for agni and RV 1.91.11 is for soma, 3 yaajyaa for agni and soma. aajyabhaaga vidhi. ZankhZS 1.8.1-3 agnir vRtraaNi (RV 6.16.34) tvaM somaasi satpatir (RV 1.91.5) ity aajyabhaagau vaartraghnau paurNamaasyaam /1/ agniH pratnena (RV 8.44.12) soma giirbhir ity (RV 1.91.11) amaavaasyaayaaM vRdhanvantau /2/ juSaaNo agnir aajyasya haviSo vetu juSaaNaH soma aajyasya haviSo vetv iti yaajye /3/ aajyabhaaga contents. ManZS 1.3.2.5-11: 5 he cuts with the sruva four parts; five times for a jaamadagnya; if he who is not jaamadagnya wants five parts, after he addresses a jaamadagnya, he can prepares five parts, 6 he offers two aajyabhaagas, one to agni in the northern part, one to soma in the southern part, in the same position, not obliquely, 7 he draws aajya from the dhruvaa and each time he fills the dhruvaa with aajya from the aajyasthaalii, 8 he causes the hotR to recite a verse for agni, 9 simultaneously with the praNava of the puronuvaakyaa he addresses the aagniidhra, 10 when he hears the response of the aagniidhra he orders the hotR to recite the yaajyaa, 11 the aajyabhaaga to soma runs equally. aajyabhaaga vidhi. ManZS 1.3.2.5-11 sruveNaavadyati catuH pancakRtvo jaamadagnyasyechan pancaavattaM jaamadagnyam aamantrya kurviita /5/ aajyabhaagau yajaty aagneyam uttaraardhe saumyaM dakSiNaardhe samaav anakSNayaa /6/ dhrauvasyaavadaaya "aapyaayataaM dhruvaa ghRtena yajnaM yajnaM prati devayadbhyaH / suuryaayaa uudhar aditer upastha utso bhava yajamaanasya dhenuH // ity avadaayaavadaayaajyasthaalyaa dhruvaaM pratyaapyaayati /7/ agnaye 'nubruuhiity anuvaacayati /8/ anuvaakyaayaaH praNaveNa saMsrutyaazraavayati /9/ pratyaazrute 'gniM yajeti preSyati /10/ evaM saumyena pracarati /11/ aajyabhaaga contents. VarZS 1.3.4.28: he offers two aajyabhaagas; that to agni in the northern part and that to soma in the southern part; (he offers other oblations) to the east of the crossing place of the two oblations. aajyabhaaga vidhi. VarZS 1.3.4.28 jyotiSmaty aajyabhaagau yajaty aagneyam uttaraardhe saumyaM dakSiNaardhe 'greNaaghaarasaMbhedam atikraamam /28/ aajyabhaaga contents. BaudhZS 1.16 [24,12-17]: [12-13] he orders to recite the puronuvaakyaa to agni while he draws aajya four times, [13] he proceeds, utters the aazraavaNa formula and orders to recite the yaajyaa to agni, [14] he offers the aajyabhaaga on the same place in the aahavaniiya, while standing before it, [14-15] then he proceeds, draws aajya four times and orders to recite the puronuvaakyaa to soma, [15-16] he proceeds, utters the aazraavaNa formula and orders to recite the yaajyaa to soma, [16-17] he offers the aajyabhaaga on the same place in the aahavaniiya, while standing before it. BaudhZS 1.16 [24,14] vaSaTkRta uttaraardhapuurvaardhe pratimukhaM prabaahug juhoti. (darzapuurNamaasa, aabhyabhaaga) aajyabhaaga vidhi. BaudhZS 1.16 [24,12-17] atha catura12 aajyasya gRhNaana aahaagnaye 'nubruuhiity atyaakramyaazraavyaahaagniM yajeti13 vaSaTkRta uttaraardhapuurvaardhe pratimukhaM prabaahug juhoty athodaGG atyaakramya14 catura evaajyasya gRhNaana aaha somaayaanubruuhiity atyaakramyaa15zraavyaaha somaM yajeti vaSaTkRte dakSiNaardhapuurvaardhe pratimukhaM16 prabaahug juhoty. aajyabhaaga vidhi. BaudhZS 20.13 [29,1-2] aajyabhaagayor homa iti // puurvaardhe pratimukhaM prabaahug juhu1yaad iti baudhaayanaH puurvaardha eva prabaahug iti zaaliikiH //2 aajyabhaaga contents. BharZS 2.16.11-17.8: 16.11 he puts the two offering spoons on their places he takes them again, 12 they remain taken up to the sviSTakRt offering, 13 from now he performs the two aajyabhaagas, 14 he orders the hotR to recite the puronuvaakyaa to agni, 15 he draws aajya in the juhuu four times or five times, proceeds to the offering position, addresses the aagniidhra and orders the hotR to recite the yaajyaa to agni, 16 at the utterance of vaSaT call he offers it in the eastern half of the northern half of the fire, 17 he should not offer any further oblations to the north of this point, 18 he returns, 17.1 he orders to recite the puronuvaakyaa to soma, 17.2 he draws aajya as for agni, proceeds to the offering position, addresses the aagniidhra and orders the hotR to recite the yaajyaa to soma, 17.3 at the utterance of vaSaT call he offers it in the eastern half of the southern half of the fire in the same way of the offering to agni, 17.4 he should not offer any further oblations to the south of this point, 17.5 he returns, 17.6 there is a general rule that he cuts off portion of aajya and doha with sruva and he cuts off portion of puroDaaza with the hand, 17.7 he cuts off five portions for the jamadagnis, 17.8 he who is not jaamadagnya can cut off five portions after he asks for it to a jaamadagnya. aajyabhaaga vidhi. BharZS 2.16.11-17.8 athaayatane srucau saadayitvaa punar aadatte /11/ evam aadatte bhavata aa sviSTakRtaH /12/ tata aajyabhaagaabhyaaM pracarati /13/ agnaye 'nubruuhi iti saMpreSyati /14/ juhvaaM caturgRhiitam aajyaM gRhiitvaa pancagRhiitaM vaatyaakramyaazraavyaaha agniM yaja iti /15/ vaSaTkRta uttaraardhapuurvaardhe juhoti /16/ naitaam uttareNaanyaam aahutiM juhoti /17/ pratyaakramya /18//16/ somaayaanubruuhi iti saMpreSyati /1/ yathaagRhiitam aajyaM gRhiitvaatyaakramyaazraavyaaha somaM yaja iti /2/ vaSaTkRte dakSiNaardhapuurvaardhe prabaahuk puurvayaa juhoti /3/ naitaaM dakSiNenaanyaam aahutiM juhoti /4/ pratyaakramya /5/ tatraiSo 'tyantapradezaH sruveNaivaajyadohayor ity avadyati hastena puroDaazasya /6/ jamadagniinaam eva pancaavattaM caturavattam itareSaam /7/ apy ajaamadagnyo jaamadagnyam aamantrya pancaavattaM kurviita /8/ aajyabhaaga contents. ApZS 2.18.1-8: two aajyabhaagas are oblations of aajya to agni and soma, each consisting of aajya which is drawn in four times, 2 oblations to jamadagnis are of pancaavatta, those who are not jaamadanya can have a pancaavatta oblation, when they announces it to a jaamadagnya, 3a saMpraiSa of the puro'nuvaakyaa, 3b after drawing aajya he goes to the south and gives the saMpraiSa of the yaajyaa, 4-5 the places of the two aajyabhaagas within the aahavaniiya, 6 on the place where fire is burning, 7 the juhuu and upabhRt which are taken into the hand are not to put down after the sviSTakRt, 8 other aahutis are performed between the two places of the aajyabhaagas. aajyabhaaga vidhi. ApZS 2.18.1-8 aagneyaH saumyaz caajyahaviSaav aajyabhaagau caturgRhiitaabhyaam /1/ jamadagniinaaM tu pancaavattam apy ajaamadagnyo jaamadgnyam aamantrya pancaavattaM kurviita sarvatra /2/ avadyann amuSmaa anubruuhiiti puro'nuvaakyaaM saMpreSyati / avadaayaavadaaya sruveNa prastarabarhiH samajya juhuupabhRtaav aadaaya dakSiNaatikramyaazraavya pratyaazraavite 'muM yajeti yaajyaam iti saarvatrikam /3/ uttaraardhapuurvaardhe 'gnaye juhoti /4/ dakSiNaardhapuurvaardhe somaaya samaM puurveNa /5/ ubhe jyotiSmati /6/ puurvam aajyabhaagaM prati srucaav aatte na nidadhaaty aa sviSTakRtaH /7/ aajyabhaagaav antareNetaraa aahutiir juhoti /8/ aajyabhaaga contents. HirZS 2.2 [201]: [201,4] he offers two aajyabhaagas which have aajya as their oblations, [201,13] he offers them eaqually/prabaahuk(?) in the burning place to agni in the northern part and to soma in the southern part (of the aahavaniiya), [201,21] he offers other oblations between the two parts, [201,26] he takes two offerling spoons for the sake of the aajyabhaaga; he does not put them up to the sviSTakRt. aajyabhaaga vidhi. HirZS 2.2 [201] [201,4] aajyabhaagaabhyaam aajyahavirbhyaaM pracarati /4 [201,13] tau prabaahug jyotiSmaty uttaraardhe 'gnaye juhoti dakSiNaardhe somaaya /13 [201,21] taav antareNetaraa juhoti / [201,26] aajyabhaagau prati srucaav aadatte na nidadhaaty aa sviSTakRtaH /26. aajyabhaaga contents. VaikhZS 6.7-8 [65,3-6] 7 [65,3-5] he offers two aajyabhaagas which have aajya as their oblations, eaqually/prabaahuk(?) in the burning place to agni in the northern part and to soma in the southern part (of the aahavaniiya); he offers other oblations between the two parts, 8 [65,6] yajamaana's anumantraNa. aajyabhaaga vidhi. VaikhZS 6.7-8 [65,3-6] aajya3bhaagaav aajyahaviSkau prabaahug jyotiSy uttaraardhe 'gnaye dakSiNaardhe4 somaaya taav antareNetaraa aahutiir juhoti /7/5 agniiSomayor iti (TS 1.6.2.q) yajamaanas taav anumantrayate. aajyabhaaga vidhi. VaitS 2.17 ahaM jajaana ity (AV 6.61.3) aajyabhaagau /17/ aajyabhaaga vidhi. BaudhZS 3.18 [90,4-5] aajyabhaagaav iSTaav anumantrayate 'gnii4Somayor ahaM devayajyayaa cakSumaan bhuuyaasam ity (TS 1.6.2.q). (darzapuurNamaasa, yaajamaana) aajyabhaaga contents. ApZS 4.9.9-11: 9 one anumantraNa on the two aajyabhaagas to agni and soma, 10-11 two divided anumantraNas on the aajyabhaaga to agni and to soma. (darzapuurNamaasa, yaajamaana) aajyabhaaga vidhi. ApZS 4.9.9-11 agniiSomayor ahaM devayajyayaa cakSmaan bhuuyaasam ity (TS 1.6.2.q) aajyabhaagau /9/ vihRtaanumantraNau vaa /10/ agninaa yajnaz cakSumaan agner ahaM devayajyayaa cakSuSmaan bhuuyaasam / somena yajnaz cakSuSmaaM somasyaahaM devayajyayaa cakSuSmaan bhuuyaasam iti vihRtau /11/ (darzapuurNamaasa, yaajamaana) aajyabhaaga vidhi. KauzS 3.20-4.2 etaav aajyabhaagau /20/ vRSNe bRhate svarvide agnaye zulkaM haraami tviSiimate / sa na sthiraan balavataH kRNotu jyok ca no jiivaatave dadhaatv agnaye svaahety uttarapuurvaardha aagneyam aajyabhaagaM juhoti /4.1/ dakSiNapuurvaardha somaaya tvaM soma divyo nRcakSaaH sugaaM asmabhyaM patho anu khyaH / abhi no gotraM viduSa iva neSo 'chaa no vaacam uzatiiM jigaasi somaaya svaaheti /2/ aajyabhaaga note, not to be offered in the pazubandha and in the soma sacrifice. KB 3.5 [11,10-12] tau10 na pazau na some karoti pazunaa vai cakSuSmaan adhvaro nec caturakSaM biibha11tsam adhvaraM karavaaNiiti. (darzapuurNamaasa, aajyabhaaga) aajyabhaaga note, in the niruuDhapazubadha: it is dispensable. AzvZS 3.1.12a ... kRtaakRtaav aajyabhaagau / ... /12/ (niruuDhapazubandha) aajyabhaaga note, in the niruuDhapazubadha, it is dispensable. ApZS 7.20.7-8 aajyabhaagau yajati /7/ tau na pazau karoti / na soma ity eke /8/ (Caland's note on 8: NL. nach den vaajasaneyins, vgl. ZB 1.6.8.19.) (niruuDhapazubandha) aajyabhaaga note, in the niruuDhapazubadha. AzvZS 3.6.10 yatraagner aajyasya haviSa ity atraajyabhaagau /10/ (niruuDhapazubandha) aajyabhaaga note, in the aatithyeSTi. KB 2 [35,8-15] vaartraghnaav aajyabhaagau bhavataH paapmana eva vadhaayaatho8 haasya paurNamaasaat tantraad anitaM bhavaty atithimantau haike kurvanti vaartraghnau9 tv eva sthitaav Rgyaajyau syaataam iti haika aahur Rgyaajyaa vaa etaa deva10taa upasatsu bhavantiiti vadanto juSaaNayaajyau tv eva sthitau somaM11 santaM viSNum iti yajati tad yad evedaM kriito vizatiiva tad u haivaasya12 vaiSNavaM ruupaM yad v eva somaM santaM viSNum iti yajaty atraivaitena naamnaa yad vi13SNur ityaadyo 'munaa yat soma iti tasmaat soma iti vadanto juhvaty evaM14 bhakSayanti. (agniSToma, aatithyeSTi) aajyabhaaga note, in the aatithyeSTi. BaudhZS 6.18 [177,7-8] athaagnaye7 somaayety aajyabhaagaabhyaaM caraty. (agniSToma, aatithyeSTi) aajyabhaaga note, in the upasad, to agni and soma. BaudhZS 6.20-21 [179,21-180,6] prasavam aakaankSati prasuutaH21 srucaav aadadaana aaha /20/22 agnaya ity upaaMzv anubruuhiity uccair atyaakramyaazraavyaahaagnim ity u180,1paaMzu yajety uccair vaSaTkRte puurvaardhe 'rdhavelaaM juhoty athaatraiva tiSThann aaha2 somaayety upaaMzv anubruuhy ity uccair aazraavyaaha somam ity upaaMzu yaje3ty uccair vaSaTkRte madhye juhoty atha samaanayamaana aaha viSNava4 ity upaaMzv anubruuhiity uccair aazraavyaaha viSNum ity upaaMzu yajety uccai5r vaSaTkRte pazcaat sarvaM juhoty. (agniSToma, upasad) aajyabhaaga note, in the upasad, to agni and soma: 7 he draws aajya from the dhruvaa eight times into the juhuu and four times into the upabhRt, 8-10 he orders to recite the puronuvaakyaa and the yaajyaa to agni and offers the half aajya to agni, 11-13 he orders to recite the puronuvaakyaa and the yaajyaa to soma and offers the rest of the aajya to soma. BharZS 12.3.7-13 yatraabhijaanaati ghRtavatiim adhvaryo srucam aasyasva iti tad dhruvaayaa gRhNaaty aSTagRhiitaM juhvaaM caturgRhiitam upabhRti /7/ gRhNan saMpreSyati agnaye 'nubruuhi iti /8/ atyaakramyaazraavyaaha agniM yaja iti /9/ vaSaTkRte 'rdhaM juhvaa juhoti /10/ apunaratikraaman saMpreSyati somaayaanubruuhi iti /11/ aazraavyaaha somaM yaja iti /12/ vaSaTkRte sarvaM juhoti /13/ (agniSToma, upasad) aajyabhaaga note, in the upasad, to agni and soma. ApZS 11.3.9-11 dhrauvaad aSTau juhvaaM gRhNaati / catur upabhRti /9/ ghRtavati zabde juhuupabhRtaav aadaaya dakSiNaa sakRd atikraanta upaaMzuyaajavat pracarati /10/ ardhena jauhavasyaagniM yajati / ardhena somam /11/ (agniSToma, upasad) aajyabhaaga txt. and vidhi. KauzS 47.9 tathaa tad agne kRNu jaataveda ity (AV 5.29.2 and 3) aajyabhaagau /9/ (abhicaara) aabhyabhaaga note, the two aajyabhaagas are to agni and soma, txt. and vidhi. ZankhZS 4.20.6 aagneyaH saumyaz caajyabhaagau devataayai vapaaM devataayai haviH sviSTakRte caajyaahutiz caanumataye sthaaliipaakaanaam /6/ (zuulagava) aajyabhaaga txt. ManZS 8.2.15-17 (supplement). aajyabhaaga txt. and vidhi. VarGS 1.21a brahmaaNam aamantrya samidham aadhaayaaghaaraav aaghaaryaajyabhaagau hutvaa /21/ (prakRti of the gRhya ritual) aajyabhaaga txt. and vidhi. BodhGS 1.3.29-31 athaajyabhaagau juhoti /29/ agnaye svaahaa ity uttaraardhapuurvaardhe /30/ somaaya svaahaa iti dakSiNaardhapuurvaardhe /31/ (vivaaha, prakRti of the gRhya ritual) aajyabhaaga to agni medhapati and soma medhapati, txt. and vidhi. BharGS 1.4 [4,10-12] agnaye10 medhapataye svaahety uttaraardhaapuurvaardhe somaaya medhapataye svaaheti11 dakSiNaardhapuurvaardhe taav antareNetaraa aahutiir juhoti. (upanayana, darvihoma) aajyabhaaga txt. and vidhi. HirGS 1.1.39-40 aajyabhaagau juhoti /39/ agnaye svaahety uttaraardhapuurvaardhe somaaya svaaheti dakSiNaardhapuurvaardhe /40/ (upanayana, darvihoma). aajyabhaaga txt. and vidhi. AgnGS 1.1.1 [4,16-17] aajyabhaagau juhoti / agnaye svaahaa ity uttaraardhapuurvaardhe /16 somaaya svaahaa iti dakSiNaardhapuurvaardhe / taav antarenetaraahutiir juhoti /17. (upanayana, darvihoma) aajyabhaaga note, he obtains the aajyabhaagas by the second aacamana. GB 1.1.39 [31,12-13] sa yat puurvam aacaamati purastaaddhomaaMs tenaasminn avarunddhe sa12 yad dvitiiyam aacaamaty aajyabhaagau tenaasminn avarunddhe sa yat tR13tiiyam aacaamati saMsthitahomaaMs tenaasminn avarunddhe. (aacamana) aajyabhaaga note, the two aajyabhaagas are regarded as the two eyes. VaikhGS 1.15 [15,10-11] cakSuSii buddhvaagnaye svaahaa somaaya svaahety aajyabhaagaa10v uttaradakSiNayor juhoti. (prakRti of the gRhya ritual, agnimukha) aajyabhaaga note, four aajyabhaagas are dedicated to pathyaa svasti, agni, soma, savitR before the main offering of caru to aditi in the praayaNiiyaa iSTi . ApZS 10.21.11 catura aajyabhaagaan pratidizaM yajati / pathyaaM svastiM purastaad agniM dakSiNataH somaM pazcaat savitaaram uttarataH / madhye 'ditiM haviSaa /11/ (agniSToma, praayaNiiyeSTi) aajyabhaagaanta see praaktantra. aajyabhaagaanta AVPZ 10.1.6-7 zvo bhuute tantram aajyabhaagaantaM kRtvaanvaarabhyaatha juhuyaat /6/ kaamasuuktaM kaalasuuktaM puruSasuuktaM mahaavyaahRtibhiH saMkhyaapuurvikaabhiH sarva Rtvijo juhvaty /7/ (bhuumidaana) aajyabhaagau :: cakSus. KB 3.5 [11,10]. aajyabhaagau :: yajnasya cakSuSii. TS 6.6.3.3 aajyabhaagau yajati yajnasyaiva cakSuSii naantar eti. (agniSToma, avabhRtha) aajyabhaajana given as a dakSiNaa. KausGS 2.7.27 uSNiiSam aajyabhaajanaM dakSiNaaM caacaaryaaya dadaati tvaM tam iti (RV 1.18.5) /27/ (vedavrata) aajyadhaaraa gRhyasaMgrahapariziSTa 2.1-2 stRtebhyo na pracinviiyaad yaatayaamaM stRtaM smRtam / stRtazeSaat tato gRhya yajnavaastukriyaa tathaa /1/ yajnavaastukriyaaM kRtvaa vidhidRSTena karmaNaa / aajyadhaaraam avicchinnaaM juhuyaat saarvakaamikaam /2/ aajyadhur nirvacana. JB 1.107 [46,33-34] yad abraviid akSareNaivedam sarvaM saMnidhaaya dhuraadhuram aasajaameti tad aajyadhuraam aajyadhuustvam. (Caland Auswahl 23) aajyadoha see aacyaadoha. aajyadoha see aajidoha. aajyadoha name of three saamans. Caland's note 3 on PB 21.2.1: The three saamans are the aajyadohasaamans, called also aacidoha and aacyaadoha: (see PB 21.2.5); they are composed on SV 1.67 and registered araNyageyagaaNa I. b. 16: triNidhana; I. b. 17: iinidhana and I. b. 18 Rtanidhana. See SV. ed. Calcutta, vol. II, p. 409ff. The parallel-passaged of JB 2.254 ... . It is worthy of note that in the jaiminiiya-araNyagaana 2.4.1-3, the sequence of the saamans is: Rta-, ii- and triNidhana and that on this sequence the legend of the PB is equally based. aajyadoha A. Parpola, 1968, The zrautasuutras of laaTyaayana and draahyaayaNa, I:1, p. 72. aajyadoha Kane 2: 372, n. 903. SV 1.67 = RV 6.7.1, SV 2.491 = RV 6.7.4, SV 2.492 = RV 6.7.2. The jyeSThasaaman-vrata is carried out for the study of the aajyadohas. aajyagraha for a tejaskaama instead of dadhigraha. TS 3.5.9.3 aajyagrahaM gRhNiiyaat tejaskaamasya tejo vaa aajyaM tejasy eva bhavaty. (aupaanuvaakya, agniSToma, dadhigraha, for a tejaskaama) aajyagrahaNa see pRSadaajyagrahaNa. aajyagrahaNa bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 60-62. aajyagrahaNa bibl. J. Schwab, 1886, Das altindische Thieropfer, pp. 60-63. aajyagrahaNa txt. TS 1.1.10 (mantra), TS 1.6.1 (mantra). aajyagrahaNa txt. KS 31.9 [11,3-9]; [11,17-12,2]. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. MS 4.1.12 [15,4-17,4]. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. TB 3.3.4-5. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. ZB 1.2.2.4. (darzapuurNamaasa, puroDaazazrapaNa) (c) (v) aajyagrahaNa txt. ZB 1.3.1.18-2.18. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. ManZS 1.2.3.24-26. (darzapuurNamaasa, puroDaazazrapaNa, aajyanirvapaNa) (c) (v) aajyagrahaNa txt. ManZS 1.2.5.12b-20. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. VarZS 1.3.1.23-25. (darzapuurNamaasa, puroDaazazrapaNa, aajyanirvapaNa) (c) (v) aajyagrahaNa txt. VarZS 1.3.2.24-33. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. BaudhZS 1.12 [18,4-19,8].(darzapuurNamaasa) (c) (v) aajyagrahaNa txt. BharZS 2.5.11-7.11 (BharZS 2.5.11-6.13 aajyanirvapaNa, BharZS 2.6.14-7.11 aajyagrahaNa). (c) (v) aajyagrahaNa txt. ApZS 2.5.11-7.12 (ApZS 2.5.11-7.1 aajyanirvapaNa, aajyaadhizrayaNa, aajyasaadana, aajyotpavana, ApZS 2.7.2-12 aajyagrahaNa). (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. HirZS 1.7 [161-168]. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. VaikhZS 5.3-5 [54,8-56,2]. (darzapuurNamaasa) (c) (v) aajyagrahaNa txt. KatyZS 2.7.4-18. (darzapuurNamaasa) aajyagrahaNa txt. VaitS 2.7.a. (darzapuurNamaasa) aajyagrahaNa txt. and contents. BaudhZS 3.24 [96,11-12]. (brahmatva, vaagyamana) aajyagrahaNa txt. KS 32.6 [24,4-16]. (darzapuurNamaasa, yaajamaana) (c) (v) aajyagrahaNa txt. MS 1.4.9 [57,5-19]. (darzapuurNamaasa, yaajamaana) (v) aajyagrahaNa txt. ZankhZS 4.8.1-2. (darzapuurNamaasa, yaajamaana) (v) aajyagrahaNa txt. ManZS 1.4.1.15. (darzapuurNamaasa, yaajamaana) (v) aajyagrahaNa txt. VarZS 1.1.2.21-22. (darzapuurNamaasa, yaajamaana) (v) aajyagrahaNa txt. BaudhZS 3.16 [87,3-14]. (darzapuurNamaasa, yaajamaana) (c) (v) aajyagrahaNa txt. BharZS 4.7.5. (darzapuurNamaasa, yaajamaana, utpavana of aajya and prokSaNii) (v) aajyagrahaNa txt. ApZS 4.5.6-7. (darzapuurNamaasa, yaajamaana, utpavana of aajya and prokSaNii) (v) aajyagrahaNa txt. HirZS 6.2 [511,26-29]. (darzapuurNamaasa, yaajamaana, utpavana of aajya and prokSaNii) (v) aajyagrahaNa txt. BaudhZS 1.10 [13,3-5]. (darzapuurNamaasa, puroDaazazrapaNa) (c) (v) aajyagrahaNa txt. BharZS 1.25.12. (darzapuurNamaasa, puroDaazazrapaNa) (c) (v) aajyagrahaNa txt. KatyZS 2.5.17-18, 2.5.17-18. (darzapuurNamaasa, puroDaazazrapaNa) aajyagrahaNa txt. ManZS 1.8.1.28. (niruuDhapazubandha) aajyagrahaNa txt. BaudhZS 4.3 [112,11-17]. (niruuDhapazubandha) aajyagrahaNa txt. BharZS 7.7.5-8. (niruuDhapazubandha) aajyagrahaNa txt. ApZS 7.9.1-3. (niruuDhapazubandha) aajyagrahaNa txt. HirZS 4.2 [409-411]. (niruuDhapazubandha) aajyagrahaNa txt. HirZS 5.1 [451]. (caaturmaasya, vaizvadeva) aajyagrahaNa contents. KS 31.9 [11,3-9]; [11,17-12,2]: [11,3-5] madhu is not to be used as havis, [11,5-6] ghRta/aajya is to be used, [11,6-9] he puts aajya on the gaarhapatya and the patnii looks at it, [11,17-12,2] he pours aajya into the juhuu four times, into the upabhRt eight times, but the quantity of aajya in the juhuu is larger than that in the upabhRt. aajyagrahaNa vidhi. KS 31.9 [11,3-9]; [11,17-12,2] ghRtaM ca vai madhu ca prajaapatir aasiid yato madhv aasiit tataH prajaa aRjata3 tasmaan madhoH prajananam ivaasti tasmaan madhunaa na pracaranti yaatayaamaM4 hi tad ghRtena pracaranty ayaatayaamaM hy etat praajaapatyaM yad aajyam ayaatayaamaa devaa5naaM prajaapatir, gaarhapatye 'dhizrayati patny avekSate patnyaa evaiSa yajnasyaa6nvaarambho 'tho mithunam eva yajnamukhe dadhaati prajananaaya yad vai patnii yajne7 karoti tan mithunaM yat patny avekSate mithunam eva karoty amedhyaM vaa etad aya8jniyaM yat patny avekSata aahavaniiye 'dhizrayati medhyam evainad yajniyaM karoti9 ... yajamaanadevatyaa vai juhuu17r bhraatRvyadevatyopabhRc catur juhvaaM gRhNan bhuuya aajyaM gRhNaaty aSTau gRhNann pabhRti12,1 kaniiyo bhraatRvyam evaasmaa upastiM karoti /9/2. aajyagrahaNa contents. KS 32.6 [24,4-16]: [24,4-5] the first mantra, [24,5-6] the second mantra, [24,7-8] the third mantra, [24,8-10] the fourth mantra, [24,10-12] the fifth mantra, [24,12-13] the sixth mantra, [24,13-15] the seventh mantra, [24,15-16] the eighth mantra. aajyagrahaNa vidhi. KS 32.6 [24,4-16] pancaanaaM tvaa vaataanaaM dhartraaya gRhNaamiity (KS 5.6 [48,10]) ayaM vaava4 yaH pavate sa yajnaH paankto yajno yajnam evaasmai gRhNaati, pancaanaaM tvaa sa5lilaanaaM dhartraaya gRhNaamiiti (KS 5.6 [48,10-11]) pazavo vai salilaM pazuun evaasmai gRhNaati6, pancaanaaM tvaa pRSThaanaaM dhartraaya gRhNaamiiti (KS 5.6 [48,11]) yajno vai pRSThaani yajnam evaasmai7 gRhNaaty etena vai darzapuurNamaasau pRSThavantau, pancaanaaM tvaa dizaaM dhartraaya8 gRhNaamiiti (KS 5.6 [48,11-12]) panca vai dizo diza evaasmai gRhNaati sarvaa dizo 'bhi9jayati sarvaa asya dizo 'bhijitaa bhavanti, pancaanaaM tvaa pancajanaanaaM10 dhartraaya gRhNaamiiti (KS 5.6 [48,12]) // chandaaMsi vai panca pancajanaa yajnaz chandaaMsy upainaM11 yajno namati, bhuur asmaakaM havyaM devaanaam aaziso yajamaanasyeti (KS 5.6 [48,12-13]) bhuutim e12vaatmane gRhNaati havyaM devebhya aaziSo yajamaanasya, caros tvaa pancabi13lasya dhartraaya gRhNaamiiti (KS 5.6 [48,13-14]) ime lokaaz caruH pancabila imaan evaasmai lo14kaan gRhNaati, dhaamaasi priyaM devaanaam anaadhRSTaM devayajanam iti (KS 5.6 [48,14]) prajnaata15 aajyagrahaH pathaagaan na yajnaad dhuurchati naasmaad yajno huurchati ya evaM veda. aajyagrahaNa vidhi. MS 1.4.9 [57,5-19] pancaanaaM tvaa vaataanaaM dhartraaya gRhNaamiiti (MS 1.4.4 [51,16-52.1]) paankto5 yajno yaavaan eva yajnas tam aalabdhaayaM vaava yaH pavata eSa yajnas tam e6vaagrahiit pancaanaaM tvaa dizaaM dhartraaya gRhNaamiiti (MS 1.4.4 [52.1]) imaa eva panca dizo7 'grahiit pancaanaaM tvaa salilaanaaM dhartraaya gRhNaamiiti (MS 1.4.4 [52.2]) pazavo vai salilaM8 pazuun evaagrahiit pancaanaaM tvaa pRSThaanaaM dhartraaya gRhNaamiiti (MS 1.4.4 [52.2-3]) pRSThaany evaa9grahiit tenaasya pRSThavantau darzapuurNamaasau saMtataa avichinnau bhavataH10 pancaanaaM tvaa pancajanaanaaM dhartraaya gRhNaamiiti (MS 1.4.4 [52.3]) chandaaMsi vai panca panca11janaan chandhaaMsy evaagrahiic caros tvaa pancabilasya dhartraaya gRhNaamiiti (MS 1.4.4 [52.3-4]) ime12 vai lokaaz caruH pancabila imaan eva lokaan agrahiit //13 dhaamaasi priyaM devaanaam anaadhRSTaM devayajanam /14 devaviityai tvaa gRhNaami //15 (MS 1.4.4 [52.5-6]) iti prajnaata aajyagrahaH pathaagaad bhuur asmaakaM havyaM devaanaam aaziSo16 yajamaanasyeti (MS 1.4.4 [52.7]) bhuutim evaatmana aazaaste havyaM devebhya aaziSo17 yajamaanaaya, devataabhyas tvaa devataabhir gRhNaamiiti (MS 1.4.4 [52.7-8]) devataabhya evainaM devataa18bhir agrahiit /9/ aajyagrahaNa contents. MS 4.1.12 [15,4-16]; [17,2-4]: [15,4-7] madhu is not used as havis, [15,7-9] he puts aajya on the gaarhapatya and the patnii looks at it, [15,9-10] he puts aajya on the aahavaniiya, [15,11] he places aajya on the trace of the sphya, [15,11-12] he purifies aajya, [15,12-16] explanation of mantra MS 1.1.11 [6,15-16], ... , [17,2-4] he draws aajya four times in the juhuu and eight times in the upabhRt, but the quantity of aajya in the juhuu is much more. aajyagrahaNa vidhi. MS 4.1.12 [15,4-16]; [17,2-4] ghRtaM ca vai madhu ca prajaapatir aasiid yato madhv aasiit tataH prajaa asRjata4 tasmaan madhoH prajananam asti tasmaan madhunaa na pracaranti yaatayaamaM hi5 tad aajyena pracaranty ayaatayaamaM vaa etat praajaapatyaM ghRtam ayaatayaamaa devaa6naaM prajaapatir, gaarhapatye 'dhizrayati patny avekSate 'nvaarambho vaa eSa7 yajnasya patnyaa yajnam enaam anvaarambhayaty atho yat patnii yajne karoti mi8thunaM vaa etat kriyate prajaatyaa, amedhyaM vaa etad ayajniyaM yat patny ave9kSata aahavaniiya 'dhizrayati punaaty evainaan(>enan?) medhyam enad yajniyaM karoti10, sphyasya vartma saadayati rakSasaam apahatyai, devas tvaa savitopunaatv iti sa11vitRprasuuta evainad utpunaati, havir asi vaizvaanaram iti (MS 1.1.11 [6,15-16](a)) dvaadazaitaa vyaahR12tayo dvaadaza maasaaH saMvatsaraH saMvatsareNa vaa etat teja indriyaM vii13ryaM yajamaano bhraatRvyasya vRnkta ubhayato vaizvaanaraM bhavaty ubhayato vai14zvaanaraM hy etan niSTejaa asya nirviiryo bhraatRvyo jaayate 'tho mRdhratara15 eva bhavati ... yajamaa17,2nadevatyaa vai juhuur bhraatRvyadevatyopabhRc catur gRhNaJ juhvaaM bhuuya aajyaM gRhNaa3ty aSTau gRhann upabhRti kaniiya upasti bhraatRvyam akRta /12/4. aajyagrahaNa contents. TB 3.3.4-5: 4.1a honey is not used as oblation, 4.1b aajya is used, 4.1c-2a the patnii looks at aajya, 4.2b he puts aajya on the gaarhapatya, 4.2c he goes to the aahavaniiya, 4.2d-3a mantra TS 1.1.10.l(a,b), 4.3b mantra TS 1.1.10.l(c), 4.3c he puts aajya on the trail of the sphya with TS 1.1.10.l(c), m and n, 4.4-5 he purifies aajya with two pavitras (4b punaraahaaram or by moving the pavitras backwards and forwards, 4c mantra TS 1.1.10.o, 4d three times with yajus), 4.5-6 he purifies the water with the pavitras smeared with aajya (6b with the Rc dedicated to savitR, mantra TS 1.1.10.q and r), 5.1-2 avekSaNa of aajya by the yajamaana(?), 5.2-3a he draws aajya, 5.3b-4 quantities of aajya: four times in the juhuu, eight times in the upabhRt, four times in the dhruvaa, 5.4 he draws more aajya in the juhuu than in the upabhRt, 5.4-5 four times in the juhuu, eight times in the upabhRt, four times in the dhruvaa, 5.5 usage of aajya in each sruc. aajyagrahaNa vidhi. TB 3.3.4-5 (4.1-3) ghRtaM ca vai madhu ca prajaapatir aasiit / yato madhv aasiit / tataH prajaa asRjata / tasmaan madhuSi prajananam ivaasti / tasmaan madhuSaa na pracaranti / yaatayaama hi / aajyena pracaranti / yajno vaa aajyam / yajnenaiva yajnaM pracaranty ayaatayaamatvaaya / patny avekSate /1/ mithunatvaaya prajaatyai / yad vai patnii yajnasya karoti / mithunaM tat / atho patniyaa evaiSa yajnasyaanvaarambho 'navacchittyai / amedhyaM vaa etat karoti / yat patny avekSate / gaarhapatye 'dhizrayati medhyatvaaya / aahavaniiyam abhyuddravati / yajnasya saMtatyai / tejo 'si tejo 'nuprehiity (TS 1.1.10.l(a,b)) aaha /2/ tejo vaa agniH / teja aajyam / tejasaiva teja samardhayati / agnis te tejo maa vinaid ity (TS 1.1.10.l(c)) aahaahiMsaayai / sphyasya vartmant saadayati / yajnasya saMtatyai / agner jihvaasi subhuur devaanaam ity (TS 1.1.10.m) aaha / yathaayajur evaitat / dhaamne dhaamne devebhyo yajuSe yajuSe bhavety (TS 1.1.10.n) aaha / aaziSam evaitaam aazaaste /3/ aajyagrahaNa vidhi. TB 3.3.4-5 (4.4-6) tad vaa ataH pavitraabhyaam evotpunaati / yajamaano vaa aajyam / praaNaapaanau pavitre / yajamaana eva praaNaapaanau dadhaati / punaraahaaram / evam iva hi praaNaapaanau saMcarataH / zukram asi jyotir asi tejo 'siity (TS 1.1.10.o) aaha / ruupam evaasyaitan mahimaanaM vyaacaSTe / trir yajuSaa / traya ime lokaaH /4/ eSaaM lokaanaam aaptyai / triH tryaavRd dhi yajnaH / atho medhyatvaaya / athaajyavatiibhyaam apaH / ruupam evaasaam etad varNaM dadhaati / api vaa utaahuH / yathaa ha vai yoSaa suvarNaM hiraNyaM pezalaM vibhratii ruupaaNy aaste / evam etaa etarhiiti / aapo vai sarvaa devataaH /5/ eSaa hi vizveSaaM devaanaaM tanuuH / yad aajyam / tatrobhayor miimaaMsaa / jaami syaat / yad yajuSaajyaM yajuSaapa utpuniiyaat / chandasaapa utpunaaty ajaamitvaaya / atho mithunatvaaya / saavitriyarcaa / savitRprasuutaM me karmaasad iti / savitRprasuutam evaasya karma bhavati / paccho gaayatriyaa triH samRddhatvaaya / adbhir evauSadhiiH saMnayati / oSadhiibhiH pazuun / pazubhir yajamaanam / zukraM tvaa zukraayaaM (TS 1.1.10.q) jyotis tvaa jyotiSy arcis tvaarciSi (TS 1.1.10.r) ity aaha sarvatvaaya / paryaaptyaa anantaraayaaya /6/ aajyagrahaNa vidhi. TB 3.3.4-5 (5.1-2) devaasuraaH saMyattaa aasan / sa etam indra aajyasyaavakaazam apazyat / tenaivaikSata / tato devaa abhavan / paraasuraaH / ya evaM vidvaan aajyam avekSate / bhavaty aatmanaa / paraasya bhraatRvyo bhavati / brahmavaadino vadanti / yad aajyenaanyaani haviiMSy abhighaarayati /1/ atha kenaajyam iti / satyeneti bruuyaat / cakSur vai satyam / satyenaivainad abhighaarayati / iizvaro vaa eSo 'ndhii bhaitoH / yaz caksuSaajyam avekSate / nimiilyaavekSeta / daadhaaraatman cakSuH / abhy aajyaM ghaarayati / aajyagrahaNa vidhi. TB 3.3.4-5 (5.2-5) aajyaM gRhNaati /2/ chandaaMsi vaa aajyam / chandaaMsy eva priiNaati / catur juhvaaM gRhNaati / catuSpaadaH pazavaH / pazuun evaavarundhe / aSTaav upabhRti / aSTaakSaraa gaayatrii / gaayatraH praaNaH / praaNam eva pazuSu dadhaati / catur dhruvaayaam /3/ catuSpaadaH pazavaH / pazuSv evopariSTaat pratitiSThati / yajamaanadevatyaa vai juhuuH / bhraatRvyadevatyopabhRt / catur juhvaaM gRhNan bhuuyo gRhNiiyaat / aSTaav upabhRti gRhNan kaniiyaH / yajamaanaayaiva bhraatRvyam upastiM karoti / gaur vai srucaH / catur juhvaaM gRhNaati / tasmaac catuSapadii /4/ aSTaav upabhRti / tasmaad aSTaazaphaa / catur dhruvaayaam / tasmaac catustanaa / gaam eva tat saMskaroti / saasmai saMskRteSam uurjaM duhe / yaj juhvaaM gRhNaati / prayaajebhyas tat / yad upabhRti / prayaajaanuyaajebhyas tat / sarvasmai vaa etad yajnaaya gRhyate / yad dhruvaayaam aajyam /5/ aajyagrahaNa contents. ZB 1.2.2.4-6: 4 this one (the adhvaryu) puts the puroDaaza on the fire, that one (the pratiprasthaatR) puts the aajya on the fire, 5 two acts are simultaneously performed, 6 mantras recited when he puts the aajya on the fire and when he takes the aajya from the fire. aajyagrahaNa contents. ZB 1.3.1.18-2.18: 1.2.2.4 he (the pratiprasthaatR) puts aajya on the fire, 3.1.18 the patnii looks at the aajya, 1.19 she recites VS VS 1.30.d, 1.20a he takes the aajya, carries it to the east and puts it on the aahavaniiya for the yajamaana whose havis is cooked on the aahavaniiya, 1.20b for other yajamaanas he melts the aajya on the gaarhapatya, causes the patnii to look at it, carries it to the east and puts it on the aahavaniiya, 1.20c he sets the aajya within the vedi, 1.21 yaajnavalkya denies someone's opinion that the aajya is not to be set within the vedi, 1.22-23 he purifies aajya with two pavitras, 1.24-25 he purifies prokSaNii water with two pavitras which are smeared with aajya, 1.26-28 he looks at the aajya (26 it is not the yajamaana but the adhvaryu himself), 2.1-3 relation between the srucs and puruSa, 2.1.4-5 relation between the srucs and the world, 2.6-9 he draws aajya four times in the juhuu and eight times in the upabhRt, 2.10 he draws aajya four times in the dhruvaa, 2.11-12 he draws aajya four times in the juhuu and eight times in the upabhRt, 2.13-14a he draws more aajya in the juhuu than in the upabhRt, 2.14b-15 he offers aajya in the juhuu with the juhuu and ofers aajya in the upabhRt with the juhuu too, 2.16 he draws four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa, 2.17 mantra VS 1.31.d, 2.18 he uses this mantra only once when he draws aajya into the juhuu, upabhRt and dhruvaa respectively. aajyagrahaNa vidhi. ZB 1.2.2.4-6 ... adhivRNakty evaiSa puroDaazam adhizrayaty asaav aajyam /4/ (darzauurNamaasa, puroDaazazrapaNa) aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (1.18-19) athaajyam avekSate / yoSaa vai patnii reta aajyaM mithunam evaitat prajananaM kriyate tasmaad aajyam avekSate /18/ saavekSate / 'dabdhena tvaa cakSuSaavapazyaamiity (VS 1.30.d(a)) anaarttena tvaa cakSuSaavapazyaamiity evaitad aahaagner jihvaasiiti (VS 1.30.d(b)) yadaa vaa etad agnau juhvaty athaagner jihvaa ivottiSThati tasmaad aahaagner jihvaasiiti suhuur devebhya iti (VS 1.30d(c)) saadhu devebhya ity evaitad aaha dhaamne dhaamne me bhava yajuSe yajuSa iti (VS 1.30.d(d)) sarvasmai me yajnaayaidhiity evaitad aaha /19/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (1.20-21) athaajyam aadaaya praaG udaaharati / tad aahavaniiye 'dhizrayati yasyaahavaniiye haviiMSi zrapayanti sarvo me yajna aahavaniiye zRto 'sad ity atha yad amutraagre 'dhizrayati patniiM hy avakaazayiSyan bhavati na hi tad avakalpate yat saami pratyag dharet patniim avakaazayiSyaamiity atha yat patniiM naavakaazayed antariyaad dha yajnaat patniiM tatho ha yajnaat patniiM naantareti tasmaad u saardham eva vilaapya praag udaaharaty avakaazya patniiM yasyo patnii na bhavaty agra eva tasyaahavaniiye 'dhizrayati tat tata aadatte tad antarvedy aasaadayati /20/ tad aahuH / naantarvedy aasaadayed ato vai devaanaaM patniiH saMyaajayanty avasabhaa aha devaanaaM patniiH karoti paraHpuMso haasya patnii bhavatiiti tad u hovaaca yaajnavalkyo yathaadiSTaM patnyaa astu kas tad aadriyeta yat paraHpuMsaa vaa patnii syaad yathaa vaa yajno vedir yajna aajyaM yajnaad yajnaM nirmimaa iti tasmaad antarvedy evaasaadayet /21/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (1.22-25) prokSaNiiSu pavitre bhavataH / te tata aadatte taabhyaam aajyam utpunaaty eko vaa utpavanasya bandhur medhyam evaitat karoti /22/ sa utpunaati / savitus tvaa prasava utpunaamy achidreNa pavitreNa suuryasya razmibhir iti (VS 1.31.a) so 'saav eva bandhuH /23/ athaajyaliptaabhyaaM pavitraabhyaam / prokSaNiir utpunaati savitur vaH prasava utpunaamy achidreNa pavitreNa suuryasya razmibhir iti (VS 1.31.b) so 'saav eva bandhuH /24/ tad yad aajyaliptaabhyaaM pavitraabhyaam / prokSaNiir utpunaati tad apsu payo dadhaati tad idam apsu payo hitam idaM hi yadaa varSaty athauSadhayo jaayanta oSadhiir jagdhvaapaH piitvaa tata eSa rasaH saMbhavati tasmaad u rasasyo caiva sarvatvaaya /25/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (1.26-28) athaajyam avekSate / tad dhaike yajamaanam avakhyaapayanti tad u hovaaca yaajnavalkyaH kathaM nu na svayam adhvaryavo bhavanti kathaM svayaM naanvaahur yatra bhuuyasya ivaaziSaH kriyante kathaM nv eSaam atraiva zraddhaa bhavatiiti yaaM vai kaaM ca yajna Rtvija aaziSam aazaasate yajamaanasyaiva saa tasmaad adhvaryur evaavekSeta /26/ so 'vekSate / satyaM vai cakSuH satyaM hi vai cakSus tasmaad yad idaaniiM dvau vivadamaanaav eyaataam aham adarzam aham azrauSam iti ya eva bruuyaad aham adarzam iti tasmaa eva zrad dadhyaama tat satyenaivaitas samardhayati /27/ so 'vekSate / tejo 'si zukram asy amRtam asiiti (VS 1.31.c) sa eSa satya eva mantras tejo hy etac chuckraM hy etad amRtaM hy etat tat satyenaivaitat samardhayati /28/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (2.1-9) puruSo vai yajnaH / puruSas tena yajno yad enaM puruSas tanuta eSa vai taayamaano yaavaan eva puruSas taavaan vidhiiyate tasmaat puruSo yajnaH /1/ tasyeyam eva juhuu / iyam upabhRd aatmaiva dhruvaa tad aatmana evemaani sarvaaNy angaani prabhavanti tasmaad u dhruvaayaa eva sarvo yajnaH prabhavati /2/ praaNa eva sruvaH / so 'yaM praaNaH sarvaaNy angaany anusaMcarati tasmaad u sruva sarvaa anu srucaH saMcarati /3/ tasyaasaav eva dyaur juhuuH / athedam antarikSam upabhRd iyam eva dhruvaa tad vaa asyaa eveme sarve lokaaH prabhavanti tasmaad u dhruvaayaa eva sarvo yajnaH prabhavati /4/ ayam eva sruvo yo 'yaM pavate / so 'yam imaant sarvaaMl lokaan anupavate tasmaad u sruvaH sarvaa anu srucaH saMcarati /5/ sa eSa yajnas taayamaano / devebhyas taayata Rtubhyaz chandobhyo yad dhavis tad devaanaaM yat somo raajaa yat puroDaazas tat tad aadizya gRhNaaty amuSmai tvaa juSTaM gRhNaamiity evam u haiteSaam /6/ atha yaany aajyaani gRhyante / Rtubhyaz caiva taani chandobhyaz ca gRhyante tat tad anaadizyaajyasyaiva ruupeNa gRhNaati sa vai catur juhvaaM gRhNaaty aSTau kRtva upabhRti /7/ sa yac catur juhvaaM gRhNai / Rtubhyas tad gRhNaati prayaajebhyo hi tad gRhNaaty Rtavo hi prayaajaas tat tad anaadizyaajyasyaiva ruupeN gRhNaaty ajaamitaayai jaami ha kuryaad yad vasantaaya tvaa griiSmaaya tveti gRhNiiyaat tasmaad anaadizyaajyasyaiva ruupeNa gRhNaati /8/ atha yad aSTau kRtva upabhRti gRhNaati / chandobhyas tad gRhNaaty anuyaajebhyo hi tad gRhNaati chandaaMsi hy anuyaajaas tat tad anaadizyaajyasyaiva ruupeNa gRhNaaty ajaamitaayai jaami ha kuyaad yad gaayatryai tvaa triSTubhe tveti gRhNiiyaat tasmaad anaadizyaajyasyaiva ruupeNa gRhNaati /9/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (2.10-14a) atha yac catur dhruvaayaaM gRhNaati / sarvasmai yad yajnaaya gRhNaati tat tad anaadizyaajyasyaiva ruupeNa gRhNaati kasmaa hy aadized yataH sarvaabhya eva devataabhyo 'vadyati tasmaad anaadizyaajyasyaiva ruupeNa gRhNaati /10/ yajamaana eva juhuum anu / yo 'smaa araatiiyati sa upabhRtam anv attaiva juhuum anv aadya upabhRtam anv attaiva juhuur aadya upabhRt sa vai catur juhvaaM gRhNaaty aSTau kRtva upabhRti /11/ sa yac catur juhvaaM gRhNaati / attaaram evaitat parimitataraM kaniiyaaMsaM karoty atha yad aSTau kRtva upabhRti gRhNaaty aadyam evaitad aparimitataraM bhuuyaaMsaM karoti tad dhi samRddhaM yatraattaa kaniiyaan aadyo bhuuyaan /12/ sa vai catur juhvaaM gRhNan / bhuuya aajyaM gRhNaaty aSTau kRtva upabhRti gRhNan kaniiya aajyaM gRhNaati /13/ sa yac catur juhvaaM gRhNan / bhuuya aajyaM gRhNaaty attaaram evaitat parimitataraM kaniiyaMsaM kurvaMs tasmin viiryaM balaM dadhaaty atha yad aSTau kRtva upabhRti gRhNan kaniiya aajyaM gRhNaaty aadyam evaitad aparimitataraM bhuuyaaMsaM kurvans tam aviiryam abaliiyaMsaM karoti tasmaad uta raajaapaaraaM vizaM pravasaayaapy ekavezmanaiva jinaati tvad yathaa tvat kaamayate tathaa sacata eteno ha tad viiryeNa yaj juhvaaM bhuuya aajyaM gRhNaati aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (2.14b-15) sa yaj juhvaaM gRhNaati juhvaiva taj juhoti yad upabhRti gRhNaati juhvaiva taj juhoti /14/ tad aahuH / kasmaa u tarhy upabhRti gRhNiiyad yad upabhRtaa na juhotiiti sa yad dhopabhRtaa juhuyaat pRthag ghaivemaaH prajaaH syur naivaattaa syaan naadyaH syaad atha yat taj juhvaiva samaaniiya juhoti tasmaad imaa vizaH kSatriyaaya baliM haranty atha yad upabhRti gRhNaati tasmaad u kSatriyasyaiva vaze sati vaizye pazava upatiSThante 'tha yat taj juhvaiva samaaniiya juhoti tasmaad yadota kSatriyaH kaamayate 'thaaha vaizya mayi tat te paro nihitaM tad aahareti taM jinaati tvad yathaa tvat kaamayate tathaa sacata eteno ha tad viiryeNa /15/ aajyagrahaNa vidhi. ZB 1.3.1.18-2.18 (2.16-18) taani vaa etaani / chandobhya aajyaani gRhyante sa yac catur juhvaaM gRhNaati gaayatryai tad gRhNaaty atha yad aSTau kRtva upabhRti gRhNaati triSTubjagatiibhyaaM tad gRhNaaty atha yac catur dhruvaaMaaM gRhNaaty anuSTubhe tad gRhNaati vaag vaa anuSTub vaaco vaa idaM sarvaM prabhavati tasmaad u dhruvaayaa eva sarvo yajnaH prabhavatiiyaM vaa 'nuSTub asyai vaa idaM sarvaM prabhavati tasmaad u dhruvaayaa eva sarvo yajnaH prabhavati /16/ sa gRhNaati / dhaama naamaasi priyaM devaanaam ity (VS 1.31.d(a)) etad vai devaanaaM priyatamaM dhaama yad aajyaM tasmaad aaha dhaama naamaasi priyaM devaanaam ity anaadhRSTaM devayajanam asiiti (VS 1.31.d(b)) vajro hy aajyaM tasmaad aahaanaadhRSTaM devayajanam asiiti /17/ sa etena yajuSaa sakRj juhvaaM gRhNaati tris tuusNiim etenaiva yajuSaa sakRd upabhRti gRhNaati sapta kRtvas tuuSNiim etenaiva yajuSaa sakRd dhruvaayaaM gRhNaati tris tuuSNiiM tad aahus tris trir eva yajuSaa gRhNiiyaat trivRd dhi yajna iti tad u nu sakRt sakrd evaatro hy eva trir gRhiitaM saMpadyate /18/ aajyagrahaNa contents. ManZS 1.2.3.24-26: 24 he melts aajya on the dakSiNaagni, places it near the gaarhapatya, purifies it and takes the aajyasthaalii, 25 he pours the melted aajya into the aajyasthaalii in the south of the gaarhapatya, 26 paryagnikaraNa. aajyagrahaNa contents. ManZS 1.2.5.12b-20: 12b the patnii looks at aajya, 13 he puts aajya on the gaarhapatya, 14-15 he carries aajya to the aahavaniiya and puts it on the aahavaniiya, 16 he places aajya to the north of the prokSaNii water, 17 the yajamaana looks at aajya, 18 he purifies aajya and the prokSaNii water, 19 he draws aajya, 20 he places the aajyasthaali, sruva and veda at the gaarhapatya. aajyagrahaNa vidhi. ManZS 1.2.3.24-26 dakSiNaagnaav aajyaM vilaapya gaarhapatya upaadhizritya saMpuuya vedopayaamo 'ditirazanaachinnapatrety aajyasthaaliim aadatte /24/ dakSiNaa gaarhapatyaat pavitravati pRznyaaH payo 'sy agreguvas tasya te 'kSiiyamaaNasya pinvamaanasya pinvamaanaM nirvapaamiity aajyasthaalyaaM pavitravati nirvapati /25/ pari vaajapatir iti (MS 1.1.9 [5,7-8]) haviiMSi triH paryagni karoti /26/ aajyagrahaNa vidhi. ManZS 1.2.5.12b-20 ... apa upaspRzya vedopayaamaadabdhena tvaa cakSuSaavekSa iti (MS 1.1.11 [7,1]) patny aajyam avekSate /12/ tejo 'siity (MS 1.1.11 [6,13]) aajyaM gaarhapatye 'dhizrayati /13/ tejo 'si tejo 'nuprehi (MS 4.9.7 [128,5]) vaayuS TvaantarikSaat paatu suuryo diva ity aahavaniiyaM prati harati /14/ agniS Te tejo maa vinaid ity aahavaniiye 'dhizrayati /15/ idaM viSNur vi cakrama ity (MS 1.2.9 [18,17-18]) etayottarataH prokSaNiinaaM saadayati vedaM ca /16/ tejo 'siity (MS 1.1.11 [6,13]) aajyaM yajamaano 'vekSata utpuutaM anutpuutaM vaa /17/ devas tvaa savitotpunaatv ity (MS 1.2.1 [10,8-9]) etayaa paccha aajyam utpunaati / devo vaH saviteti (MS 1.1.9 [5,1-2]?) prokSaNiiH /18/ dhaamaasiiti (MS 1.1.11 [7,3-4]) sruveNaajyaani gRhNaati catur juhvaam aSTau kRtva upabhRti kaniiyaH panca kRtvo dhruvaayaaM bhuuyiSTham /19/ aajyasthaaliiM sruvaM vedaM ca gaarhapatyaante nidadhaati /20/ aajyagrahaNa contents. VarZS 1.3.1.23-25: 23 in the south he takes aajya into the aajyasthaalii, 24 he takes the aajyasthaalii and melts aajya on the dakSiNaagni with the pavitras within and (he pours aajya into the aajyasthaalii), 25 paryagnikaraNa of aajya, havis and lepa, aajyagrahaNa contents. VarZS 1.3.2.24-33: 14 he brings aajya, 25 the patnii looks at it, 26 he puts the aajya on the gaarhapatya and dakSiNaagni, 27 he puts the aajya to the west of the gaarhapatya, 28-29 he carries the aajya to the aahavaniiya, puts it on the aahavaniiya and places it to the north of the prokSaNii water on the trail of the sphya, 30 he purifies aajya, 31 he looks at the aajya, 32 he draws aajya into the juhuu, upabhRt and dhruvaa, 33 for a pazukaama five times into the dhruvaa.VarZS 1.3.2.30 tejo 'siiti (MS 1.1.11 [6,13]) paryaayais (MS 1.1.11 [6,13-14] tejo 'si zukram asi jyotir asi) trir aajyam utpuuya utpunaati paccho gaayatryaa (MS 1.2.1 [10,8-9]) /30/ aajyagrahaNa VarZS 1.3.1.23-25 dakSiNata aajyaM nirvapati /23/ aditir asi naachinnapatrety aajyasthaaliim aadaaya dakSiNaagnau vilaapya pavitraantaraa pRzneH payo 'sy agreguvas tasya te 'kSiiyamaaNasya pinvamaanasya jinvamaanasyeSa uurje juSTaM nirvapaami devayajyaayaa iti /24/ pari vaajapatir ity (MS 1.1.9 [5,7-8]) aajyaM haviz ca triH paryagni karoti saha lepena /25/ (darzapuurNamaasa, puroDaazazrapaNa) aajyagrahaNa vidhi. VarZS 1.3.2.24-33 apaH spRSTvaa vedenaajyam upaharati /24/ tad anvaarabhyaabhisaMmiilyaavekSate adabdhena tvaa cakSuSaavekSe raayas poSaaya suprajaastvaaya / (MS 1.1.11 [7,1-2]) aditir iva suputrendraaNiivaavidhavaa suprajaaH prajayaa bhuuyaasam iti /25/ idaM viSNur iti (MS 1.2.9 [18,17-18]) gaarhapatyadakSiNaagnyor adhizrayati /26/ tejo 'siiti (MS 1.1.11 [6,13]) dvitiiyaM pazcaad gaarhapatyasya /27/ tejo 'nu pracyavasveti harati /28/ agneS(>agniS??) Te haro maa vinaid ity aahavaniiye 'dhizrityottarataH prokSaNiinaaM sphyasya vartman saadayati /29/ tejo 'siiti (MS 1.1.11 [6,13]) paryaayais (MS 1.1.11 [6,13-14] tejo 'si zukram asi jyotir asi) trir aajyam utpuuya utpunaati paccho gaayatryaa (MS 1.2.1 [10,8-9]) /30/ amRtam asiity (MS 1.1.11 [6,14]) aajyam avekSate /31/ antarvedy aajyaani sruveNagRhNaati vedam antardhaaya pavitre avadhaaya dhaamaasiiti (MS 1.1.11 [7,3-4]) gRhNaMz catur juhvaaM gRhNaati / aSTau gRhNann upabhRti kaniiyaz catur dhruvaayaam /32/ bhuuyiSThaM pancamaM pazukaamasya /33/ aajyagrahaNa contents. BaudhZS 1.12 [18,4-19,8]: 1.12 [18,4-5] he causes the patnii to look at aajya, [18,5-6] he places the aajyasthaalii on the gaarhapatya, [18,6] he carries it and a samidh to the aahavaniiya, [18,6-7] he places it on the aahavaniiya, [18,7-8] he puts the samidh in the middle of the aahavaniiya, [18,8-10] he carries the prokSaNii water to the southern part of the vedi and causes the yajamaana to look at it, [18,10-12] he carries the aajyasthaalii to the northern part of the vedi and looks at it, [18,12-14] he purifies the aajya, [18,14-16] he purifies the prokSaNii water and the places the two pavitras into the prokSaNii water, [18,16-19,3] he takes the sruva with his left hand and the juhuu with the left hand and draws aajya into the juhuu four times, [19,3-6] he draws aajya into the upabhrti eight times, [19,6-8] he draws aajya into the dhruvaa four times. aajyagrahaNa vidhi. BaudhZS 1.10 [13,3-5] <9 [12,20-13,2] prathayaty uru prathasvoru te20 yajnapatiH prathataam iti (TS 1.1.8.i) taM tanvantaM kuurmaprakaaraM karoti sarvaaNi13,1 kapaalaany abhiprathayatiiti braahmaNam /9/2> atha tiraH pavitram aajyasthaalyaam aajyaM nirvapati mahiinaaM3 payo 'sy oSadhiinaaM rasas tasya te 'kSiiyamaaNasya nirvapaami4 (TS 1.1.10.i) devayajyaayaa ity. (darzapuurNamaasa, puroDaazazrapaNa) aajyagrahaNa vidhi. BaudhZS 1.12 [18,4-19,8] athainaam aajyam avekSayati mahiinaaM payo 'sy oSadhiinaaM raso4 'dabdhena tvaa cakSuSaavekSe suprajaastvaayety (TS 1.1.10.k) athainad gaarhapatye 'dhizrayati5 tejo 'siiti (TS 1.1.10.l(a)) samidham upayatya praaG harati tejo 'nu prehiity (TS 1.1.10.l(b)) athaina6d aahavaniiye 'dhizrayaty agnis te tejo maa vinaid ity (TS 1.1.10.l(c)) atraitaaM samidhaM7 madhyata aahavaniiyasyaabhyaadadhaati [svaaheti] athainad agreNa8 prokSaNiiH paryaahRtya dakSiNaardhe vedyai nidhaaya yajamaanam aajya9m avekSayati nimiilyaavekSeteti braahmaNam (TB 3.3.5.2) athainad yathaahRtaM prati10paryaahRtyottaraardhe vedyai nidhaayaadhvaryur avekSate 'gner jihvaasi subhuu11r devaanaaM (TS 1.1.10.m) dhaamne dhaamne devebhyo yajuSe yajuSe bhavety (TS 1.1.10.n) athainad udiiciinaa12graabhyaaM pavitraabhyaaM punaraahaaraM trir utpunaati zukram asi jyoti13r asi tejo 'siity (TS 1.1.10.o) atha prokSaNiir utpunaati devo vaH savitotpunaa14tv acchidreNa pavitreNa vasoH suuryasya razmibhir iti (TS 1.1.10.p) pacchaH15 prokSaNiiSu pavitre avadhaayaadatte dakSiNena sruvaM savyena juhuuM16 vede pratiSThaapya tasyaaM gRhniite zukraM tvaa zukraayaaM dhaamne dhaamne19,1 devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.q) etena yajuSaa caturgRhiitaM gRhiitvaa2 saMmRzyotprayacchaty athopabhRti gRhiite jyotis tvaa jyotiSi3 dhaamne dhaame devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.r(a)) etena yajuSaaSTagRhiitaM4 gRhiitvaa bhuuyaso grahaan gRhNaanaH kaniiya aajyaM gRhNiite tathaiva5 saMmRzyotprayacchaty atha dhruvaayaaM gRhNiite 'rcis tvaarciSi dhaamne dhaamne6 devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.r(b)) etena yajuSaa caturgRhiitaM gRhii7tvaabhipuurya tathaiva saMmRzyotprayacchati /12/8. aajyagrahaNa contents. BharZS 1.25.12; 2.5.11-7.11: 1.25.12 an opinion that aajyanirvapaNa is done at the time when the piNDa is placed on the kapaalas; 5.11 he opens the sarpirdhaana, 5.12-6.1 he takes the aajyasthaalii and draws aajyo into it, 6.2 he puts it on the dakSiNaagni, 6.3 after he melts aajya, he draws it into the aajyasthaalii, 6.4 he puts it on the southern side of the gaarhapatya, 6.5 he takes the aajyasthaalii and gives it to the patnii, 6.6 the patnii looks at the aajya, 6.7 he puts the aajyasthaalii on the northern side of the gaarhapatya, 6.8 he takes the aajyasthaalii from the gaarhapatya and carries it to the aahavaniiya, 6.9 he puts it on the aahavaniiya, 6.10 he sets it on the trace of the sphya, 6.11 the adhvaryu and the yajamaana look at aajya, 6.12 he purifies aajya three times, 6.13 he purifies prokSaNii water with the pavitras just used to purify the aajya, 7.1-4 he draws aajya into the sruc: four times into the juhuu, eight times into the upabhRt, four times into the dhruvaa, for a pazukaama five times into the dhruvaa, 7.5 anumantraNa by the yajamaana with the same mantras, 7.6-7 the adhvaryu draws aajya with the mantras of the adhvaryu (TS 1.1.10.q and r) and the yajamaana mumurs the mantras of the yajamaana (TS 1.6.1.b-o(?)), 7.8 of more quantity of aajya into the juhuu, of less quantity into the upabhRt and the of most quantity into the dhruvaa, 7.9 the position of the srucs when aajya is drawn into them, 7.10 after aajya is drawn into them the srucs are not moved to the west, 7.11 the aajya is not to be set on the utkara. aajyagrahaNa vidhi. BharZS 1.25.12 evam evottaraM piNDam aadaayottare kapaalayoge 'dhizrayati /10/ evam anupuurvaaNy evaiSv ata uurdhvaM karmaaNi kriyante /11/ atraajyaM nirvapati / uparitaraaM vaa /12/ (darzapuurNamaasa, puroDaazazrapaNa) aajyagrahaNa vidhi. BharZS 1.25.12; 2.5.11-7.11 (1.25.12; 2.5.11-6.11) 1.25.12 atraajyaM nirvapati / uparitaraaM vaa /12/ ... puuSaa te bilaM viSyatu iti sarpirdhaanasya bilaM viSyati /5.11/ aditir asy acchidrapattraa ity aajyasthaaliim aadaaya /5.12/ tasyaaM pavitraantarhitaayaaM prabhuutam aajyam nirvapati mahiinaaM payo 'sy oSadhiinaaM rasas tasya te 'kSiiyamaaNasya nirvapaami (TS 1.1.10.i) devayajyaayai iti /6.1/ dakSiNaagnaav adhizrayati idaM viSNur vi cakrame iti (TS 1.2.13.e) /6.2/ vilaapya vaa nirvapati /6.3/ iSe tvaa iti (TS 1.1.1.a(a)) dakSiNaardhe gaarhapatyasyaadhizrayati /6.4/ uurje tvaa ity (TS 1.1.1.a(b)) apaadaaya vedenopayamya patnyaa upayacchati /6.5/ tata saa nimiilyaanucchvasanty avekSate mahiinaaM payo 'sy oSadhiinaaM raso 'dabdhena tvaa cakSuSaavekSe suprajaastvaaya iti (TS 1.1.10.k) /6.6/ tejo 'si ity (TS 1.1.10.l(a)) uttaraardhe gaarhapatyasyaadhizrayati /6.7/ tejase tvaa ity apaadaaya vedenopayamyaaharati tejo 'si tejo 'nu prehi iti (TS 1.1.10.l(ab)) /6.8/ aahavaniiye 'dhizrayati agnis te tejo maa vi nait iti (TS 1.1.10.l(c)) /6.9/ uttareNa prokSaNiiH sphyasya vartman saadayati agner jihvaasi subhuur devaanaaM (TS 1.1.10.m) dhaamne dhaamne devebhyo yajuSe yajuSe bhava iti (TS 1.1.10.n) /6.10/ athainad adhvaryuz ca yajamaanaz ca nimllyaanucchvasantaav avekSete aajyam asi iti (TS 1.6.1.b) pratipadya tasya te bhakSiiya ity (TS 1.6.1.b(end)) antena /6.11/ aajyagrahaNa vidhi. BharZS 1.25.12; 2.5.11-7.11 (6.12-7.11) athainad udagagraabhyaaM pavitraabhyaaM punaraahaaraM trir utpunaati zukram asi // jyotir asi // tejo 'si ity (TS 1.1.10.o) etair mantraiH /6.12/ aajyavatiibhyaaM pavitraabhyaaM prokSaNiir utpunaati devo vaH savitotpunaatu iti (TS 1.1.10.p) paccho gaayatryaa /6.13/ aniSkaasinaa sruveNaantarvedy aajyaani gRhNaati vede sruco 'tyaadhaaya /7.1/ caturgRhiitaM juhvaaM zukraM tvaa zukraayaaM dhaamne dhaamne devebhyo yajuSe yajuSe gRhNaami ity (TS 1.1.10.q) etais tribhir mantraiH (TS 1.1.10.q and r(ab)) / pancaanaaM tvaa vaataanaam iti (TS 1.6.1.c) caturtham /7.2/ evam evottarair mantrair upabhRti dhruvaayaam iti gRhNaati /7.3/ aSTagRhiitam upabhRti caturgRhiitaM dhruvaayaam / pancagRhiitaM pazukaamasya /7.4/ tair eva mantrair yajamaano 'numantrayate /7.5/ api vaadhvaryavair evaadhvaryur gRhNiiyaat /7.6/ yaajamaanair yajamaano 'numantrayate /7.7/ bhuuyo juhvaaM gRhNaaty alpiiya upabhRti bhuuyiSThaM dhruvaayaam /7.8/ samaMbilaM dhaarayamaaNo juhvaaM gRhNaati madhyadeza upabhRti bhuumau pratiSThitaayaaM dhruvaayaam /7.9/ naantarvedi gRhiitasya pazcaat pratiharati /7.10/ notkara aajyaM kiM cana saadayati /7.11/ aajyagrahaNa contents. ApZS 2.5.11-7.12: 5.11 a quotation from an unknown source, 6.1ab aajyanirvapaNa (6.1a he opens the cover of the sarpirdhaana and he melts aajya, 6.1b he takes the aajyasthaalii and pours melted aajya into it), 6.1c he puts the aajyasthaalii on the dakSiNaagni and then on the gaarhapatya, 6.1d-2 he takes it from the gaarhapatya and carries to the patnii, she looks at it, 6.3 he puts the aajyasthaalii on the gaarhapatya, 6.4 this act lacks when the patnii is absent, 6.5 he takes it from the gaarhapatya, places it on the aahavaniiya and then puts it on the trace of the sphya, 6.6 the adhvaryu and the yajamaana look at it, 6.7-7.1 he purifies aajya three times with two pavitras, 7.2a he purifies the prokSaNii water again, 7.2b-7 he draws aajya into the juhuu, upabhRt and dhruvaa, 7.8 mantras used for the aajyagrahaNa into the juhuu, 7.9 mantras used for the aajyagrahaNa into the upabhRt, 7.10 mantras used for the aajyagrahaNa into the dhruvaa, 7.11 he does not set the aajya on the utkara, 7.12 he does not carry the aajya which has been drawn within the vedi towards the west. aajyagrahaNa vidhi. ApZS 2.5.11-7.12 (5.11-6.6) bahvaajyaabhyaaM darzapuurNamaasaabhyaaM yajata iti vijnaayate /5.11/ puuSaa te bilaM viSyatv iti sarpirdhaanasya bilam apaavartya dakSiNaagnaav aajyaM vilaapyaaditir asy acchidrapattrety aajyasthaaliim aadaaya mahiinaaM payo 'sy oSadhiinaaM rasas tasya te 'kSiiyamaaNasya nirvapaami (TS 1.1.10.i) devayajyaayaa iti tasyaaM pavitraantarhitaayaam aajyaM nirupyedaM viSNur vi cakrama iti (TS 1.2.13.e(a)) dakSiNaagnaav adhizrityeSe tveti (TS 1.1.1.a(a)) dakSiNaardhe gaarhapatyasyaadhizrityorje tvety (TS 1.1.1.a(b)) apaadaaya vedenopayamya patnyaa upaharati /6.1/ tat saa nimiilya viikSyaanucchvasanty avekSate mahiinaaM payo 'siiti (TS 1.1.10.k) /6.2/ tejo 'siity (TS 1.1.10.l(a)) uttaraardhe gaarhapatyasyaadhizrayati /6.3/ patnyabhaave teja'aadi lupyate gaarhapatye 'dhizrayaNam /4/ tejase tvety apaadaaya tejo 'si tejo 'nu prehiiti (TS 1.1.10.l(a,b)) harati / agnis te tejo maa vi naid ity (TS 1.1.10.l(c)) aahavaniiye 'dhizrityaagner jihvaasiiti (TS 1.1.10.m, n) sphyasya vartman saadayati /5/ aajyam asi satyam asiity (TS 1.6.1.b) adhvaryur yajamaanaz ca nimiilya viikSyaanucchvasantaav aajyam avekSete /6/ aajyagrahaNa vidhi. ApZS 2.5.11-7.12 (6.7-7.7) athainad udagagraabhyaaM pavitraabhyaaM punaraahaaram utpunaati /7/ zukram asiiti (TS 1.1.10.o(a)) prathamaM jyotir asiiti (TS 1.1.10.o(b)) dvitiiyaM tejo 'siiti (TS 1.1.10.o(c)) tRtiiyam /7.1/ puurvavad (ApZS 1.11.8) aajyaliptaabhyaaM prokSaNiir utpuuyaaniSkaasinaa sruveNa vedam upabhRtam kRtvaantarvedy aajyaani gRhNaati /2/ samaMbilaM dhaarayamaaNo juhvaaM madhyadeza upabhRti bhuumau pratiSThitaayaaM dhruvaayaam /3/ catur juhvaam aSTaav upabhRti catur dhruvaayaam /4/ pazukaamasya vaa pancagRhiitaM dhruvaayaaM yathaaprakRtiitarayoH /5/ dazagRhiitam upabhRti pancagRhiitam itarayor ity eke /6/ bhuuyo juhvaam alpiiya upabhRti bhuuyiSThaM dhruvaayaam /7/ aajyagrahaNa vidhi. ApZS 2.5.11-7.12 (7.8-12) zukraM tvaa zukraayaam iti tribhiH (TS 1.1.10.q(a) and TS 1.1.10.r(ab)) pancaanaaM tvaa vaataanaam iti ca dvaabhyaaM (TS 1.6.1.c and d) juhvaaM catuH pancakRtvo vaa pratimantram /8/ pancaanaaM tvaa dizaaM (TS 1.6.1.e) pancaanaaM tvaa pancajanaanaaM (TS 1.6.1.f) pancaanaaM tvaa salilaanaaM dhartraaya gRhNaami (MS 1.4.4 [52,2]) pancaanaaM tvaa pRSThaanaaM dhartraaya gRhNaami (MS 1.4.4 [52,2-3]) dhaamaasi priyaM devaanaam anaadhRSTaM devayajanaM devaviitaye tvaa gRhNaamiiti (MS 1.1.11 [7,3-4]) caros tvaa pancabilasyeti ca pancabhir (TS 1.6.1.g-l) upabhRty aSTakRtvo dazakRtvo vaa pratimantram /9/ zeSeNa dhruvaayaaM catuH panca kRtvo vaa pratimantram /10/ notkara aajyaani saadayati /11/ naantarvedi gRhiitasya pratiiciinaM haranti /12/ aajyagrahaNa contents. HirZS 1.7 [161-168]: [161,21-22; 25; 162,3; 162,5-6] aajyanirvapaNa (he opens the bila of the sarpirdhaana, he pours aajya in another paatra (??), he puts this paatra on the dakSiNaagni, he draws aajya into the aajyasthaalii), [162,18; 21; 30] he puts the aajyasthaalii on the southern part of the gaarhapatya, he takes it and carries it to the patnii, the patnii looks at it, [163,15; 18; 24-25] he puts the aajyasthaalii on the gaarhapatya, he takes it from the gaarhapatya and carries it, he puts it on the aahavaniiya, [163,27; 164,1; 3] he sets the aajyasthaalii on the trace of the sphya and looks at it, [164,14-15] he purifies the aajya, [165,13; 17-18] he purifies the prokSaNii water. [165,20-167,15] aajyagrahaNa ([165,20] place: antarvedi, [165,22; 25] with sruva, while holding srucs with veda, [165,28-29] quantity: how many times into each sruc, [166,3] quantity: real quantity in each sruc, [166,7-8] the position of the sruc when aajya is drawn into, [166,14] seventeen times for a pazukaama and twenty-one times for a pratiSThaakaama, [166,18-19] - [167,13-15] mantras for drawing aajyas (not clear), [168,3-4] he sets aajya anywhere other than the utkara and takes away aajyasthaalii. aajyagrahaNa vidhi. HirZS 1.7 [161-168] [161,21-22] puuSaa te bilaM viSyatv iti sarpirdhaanasya garga21rasya bilaM viSyati puuSaasiiti vaa / [161,25] anyasmin paatre niSicya yaavanirvapsyan bhavati /(??) [162,3] idaM viSNur vi cakrama iti (TS 1.2.13.e) dakSiNaagvaav adhizritya / [162,5-6] aditir asy anaacchinnapavitrety aajyasthaaliim aadaaya mahiinaaM5 payo 'siiti (TS 1.1.10.i) tasyaaM pavitraantarhitaayaaM prabhuutam aajyaM nirvapati / [162,18] iSe tveti (TS 1.1.1.a(a) dakSiNaardhe gaarhapatyasyaangaareSv adhizrayati / [162,21] uurje tvety (TS 1.1.1.a(b) upaadaaya vedenopayamya patnyaa upaharati / [162,30] mahiinaaM payo 'siiti (TS 1.1.10.k) tat saa nimiilyaanucchvasanty avekSate / [163,15] tejo 'siiti (TS 1.1.10.l(a)) gaarhaptye 'dhizrayati / [163,18] tejase tvety upaadaaya tejo 'nu prehiiti (TS 1.1.10.l(b)) harati / [163,24-25] agnis te tejo maa vinaid ity (TS 1.1.10.l(c)) aahavaniiye 'dhizrayaty agnis te tejo maa24 vinaid yajne yajnaM saMsaadayaami yajne yajnaH pratiSThita iti vaa / [163,27] agner jihvaasiity (TS 1.1.10.m) uttareNa prokSaNiiH sphyasya vartman saadayati / [164,1] aajyam asiity (TS 1.6.1.b) aajyam avekSate / [164,3] upariSTaad votpavanaat / aajyagrahaNa vidhi. HirZS 1.7 [161-168] [164,14-15] zukram asi jyotir asi tejo 'siity (TS 1.1.10.o) udagagraabhyaaM14 pavitraabhyaaM punaraahaaram aajyaM trir utpunaati / [165,13] devo va iti (TS 1.1.5.a) triH prokSaNiiH / [165,17-18] aapo rephatapipriitamadhvaasamanktaaniSa17dasthaayaamannahRNiiyamaanaa iti (??) vaa / [165,20] antarvedy aajyaani gRhNaati / [165,22] sruveNaaniSkaasinaa / [165,25] vedenopayamya / [165,28-29] catuH panca vaa juhvaaM gRhNaaty aSTau daza28 vopabhRti yathaa juhvaam evaM dhruvaayaam / [166,3] bhuuyo juhvaam alpiSTham upabhRti bhuuyiSThaM dhruvaayaam / [166,7-8] upabilaM sthaalyaa juhuuM dhaarayamaaNo madhyadeza upabhRti7 bhuumau pratiSThitaayaaM dhruvaayaaM SoDazaany aajyaani gRhNaati / [166,14] saptadazaani pazukaamaH kurviitaikaviMzaani pratiSThaakaamaH / [166,18-19] zukraM tvaa zukraayaam ity (TS 1.1.10.q) etair juhvaaM gRhNaati pancaanaaM18 tvaa vaataanaam iti (TS 1.6.1.c) cottarair upabhRti dhruvaayaaM ca / [167,5-6] yady alpiiyaaMso mantraaH syus teSaam ardhair upabhRti gRhNii5yaad ardhair itarayor yadi bhuuyaaMso 'vaziSTaa vikalpaarthaaH / [167,13-15] zukram asi jyotir asi (TS 1.1.10.o(ab)) dhaamaasi priyaM devaanaa13m anaadhRSTaM devayajanaM devaviitaye tvaa gRhNaamiiti14 (MS 1.1.11 [7,3-4]) vaa saMkhyaaH puurayati dhaamaasiiti vaa sarvaasu / [168,3-4] anyatrotkaraad aajyaani saadayitvaapoddhRtyaa1jyasthaaliiM ... . aajyagrahaNa contents. VaikhZS 5.3-4 [54,8-]: 3 [54,8-11] aajyanirvapaNa (the aagniidhra opens the bila of the sarpirdhaana, puts it on the anvaahaaryapacana, takes the aajyasthaalii and draws aajya into the aajyasthaalii), 3 [54,11-14] he puts the aajyasthaalii on the southern side of the gaarhapatya, he takes it, and shows it to the patnii and she looks at it, 3 [54,14] he puts the aajyasthaalii on the northern side of the gaarhapatya, 3 [54,14-16] he takes the aajyasthaalii from the gaarhapatya, goes to the aahavaniiya and puts it on it, 3 [54,16-18] he puts the aajyasthaalii to the north of the prokSaNii on the trace of the sphya, yajamaana's anumantraNa, 4 [55,1-3] praayazcitta of skanna aajya, 4 [55,3-4] avekSaNa of aajya by the adhvaryu and the yajamaana, 4 [55,4-5] he purifies aajya three times, 4 [55,5-6] he purifies the prokSaNii water, 4 [55,6-7] yajamaana's anumantraNa when aajya and the prokSaNii water are purified, 4 [55,7-10] he draws aajya into the juhuu four or five times and yajamaana's japa, 4 [55,10-14] he draws aajya into the upabhRt eight or ten times and yajamaana's japa, 4 [55,14-17] he draws aajya into the dhruvaa four or five times and yajamaana's japa, 5 [56,1] he sets aajya on a place other than the utkara outside the vedi, 5 [56,1-2] he carries off the aajyasthaalii to the west. aajyagrahaNa vidhi. VaikhZS 5.3-5 [54,8-56,2] (3 [54,8-18]) puuSaa te bilaM viSyatv ity aa8gniidhraH sarpirdhaanasya bilam apaavRtyedaM viSNur vi cakrama ity (TS 1.2.13.e) anvaahaarya9papane 'dhizrityaaditir asy acchidrapatrety aajyasthaaliim aadaaya mahiiNaaM10 paya iti (TS 1.1.10.i) tasyaaM pavitravatyaaM prabhuutam aajyaM nirvapatiiSe tveti11 (TS 1.1.1.a(a)) dakSiNaardhe gaarhapatyasyaadhizrityorje tvety (TS 1.1.1.a(b) apaadaaya vedenopayamya12 mahiinaaM payo 'siiti (TS 1.1.10.k) patniiM pradarzayati tat saa nimiilya13 viikSyaanuucchvasanty avekSate tejo 'siity (TS 1.1.10.l(a)) uttaraardhe 'dhizritya tejase14 tvety apaadaaya tejo 'nu prehiity (TS 1.1.10.l(b)) aahavaniiyam abhyuddrutyaagnis te tejo15 maa vinaid ity (TS 1.1.10.l(c)) aahavaniiye 'dhizrityaagner jihvaasiity (TS 1.1.10.m) uttareNa prokSaNiiH16 sphyasya vartman saadayatiiDenyakratuur iti yajamaana aasaadyamaanaa17 anumantrayate /3/ aajyagrahaNa vidhi. VaikhZS 5.3-5 [54,8-56,2] (4-5 [55,1-56,1]) yadi saaMnaayyasyaajyasya vaanyatra barhiSaH purottamaat prayaajaa55,1t skandet saM tvaa sincaamiiti (TS 1.6.1.a) tasya svayaM saMbhRtya bhuupataye svaaheti2 (TS 2.6.6.3) tribhiH skannam anumantrayate 'dhvaryuyajamaanaav aajyam asiiti (TS 1.6.1.a) nimiilya3 viikSyaanucchvasantaav aajyam avekSete zukram asiiti tribhir (TS 1.1.10.o) udagagraabhyaaM4 pavitraabhyaam adhvaryuH punaraahaaram aajyaM trir utpunaati devo va iti5 (TS 1.1.10.p), triH prokSaNiir, adbhir aajyam iti yajamaana aajyam apaz cotpuuyamaanaa6 anumantrayate 'dhvaryur antarvedi samaMbilaM juhuuM dhaarayamaaNa aajya7sthaalyaa vedenopayamya sruveNa zukraM tvaa zukraayaam iti (TS 1.1.10.q) catuH8 panca kRtvo vaa juhvaaM prabhutam aajyaM gRhNaati pancaanaaM tvaa vaataanaa9m iti (TS 1.6.1.c) catuH panca kRtvo vaa yajamaano japaty adhvaryur jyotis tvaa10 jyotiSi dhaamne dhaamna iti (TS 1.1.10.r) madhyadeze dhaarayamaaNa upabhRty aSTau11 daza kRtvo vaalpiSThaM gRhNaati pancaanaaM tvartuuNaam iti triin (TS 1.6.1.d-f) yaja12maano japati pancaanaaM tvaa salilaanaaM (MS 1.4.4 [52,2]) pancaanaaM tvaa pRSThaanaa13m iti (MS 1.4.4 [52,2-3]) ca dvau caros tvaa pancabilasyeti (TS 1.6.1.g-l) pancaadhvaryur arcis tvaarci14Si (TS 1.1.10.r(b)) catuH panca kRtvo vaa bhuumau pratiSThitaayaaM dhruvaayaaM bhuuyiSThaM15 gRhNaati suprajaastvaaya tvaa gRhNaamiiti catuH (TS 1.6.1.m-p) panca (TS 1.6.1.m-q) vaa16 yajamaano japati /4/17 bahirvedy anyatrotkaraad aajyaani saadayaty aajyasthaaliiM ca prati56,1ciinaM harati. aajyagrahaNa contents. KatyZS 2.5.17-18, 2.7.4-18: 5.17 a priest other than the adhvaryu places aajya on the fire, 5.18 on the aahavaniiya for a yajamaana whose patnii is absent and for a yajamaana whose havis is cooked on the aahavaniiya, ... , 7.4 he takes aajya from the fire and causes the patnii to look at it, 7.5 he puts aajya on the vedi to the west of the prokSaNii water, 7.6 he places aajya on the aahavaniiya for a yajamaana whose havis is cooked on the aahavaniiya, 7.7 he purifies aajya, 7.8 he purifies the prokSaNii water as before (cf. KatyZS 2.3.33), 7.9-10 he looks at the aajya, or the yajamaana, 7.11 he draws aajya with the sruva, 7.12 he draws aajya four times in the juhuu, one time with mantra, 13 if anuyaaja is performed eight times in the upabhRt, but the quantity of aajya is less, 14 if anuyaaja is not performed four times; because if anuyaaja is performed aajya in upabhRt is divided into two parts, one for prayaaja, one for anuyaaja, 15 dhaama naama // (VS 1.31.d(a)) KatyZS 2.7.12 (darzapuurNamaasa, aajyagrahaNa, he draws aajya). KatyZS 2.7.9-10 aajyam avekSate tejo 'siiti (VS 1.31.c) /9/ yajamaano vaa /10/ (darzapuurNamaasa, aajyagrahaNa)KatyZS 2.7.6 aajyagrahaNa vidhi. KatyZS 2.5.17-18, 2.7.4-18 iSe tvety (VS 1.22.d) aajyam adhizrayaty anyaH /17/ apatniikasyaahavaniiye tacchraapiNaH /18/ ... uurje tvety (VS 1.30.c) aajyam udvaasya patniim avekSayaty adabdheneti (VS 1.30.d) /4/ vedyaaM karoty aparaM prokSaNiibhyaH /5/ aahavaniiye vaa kRtvaa tacchraapiNaH /6/ savitus tvety (VS 1.31.a) aajyam utpunaati /7/ prokSaNiiz ca puurvavat /8/ aajyam avekSate tejo 'siiti (VS 1.31.c) /9/ yajamaano vaa /10/ sruveNaajyagrahaNam /11/ catur juhvaaM dhaama naameti (VS 1.31.d) sakRnmnatraH /12/ aSTaa upabhRty alpiiyo 'nuyaajaaz cet /13/ catur anyatra prativibhaagaat /14/ pazvaatithyaadarzanaac ca /15/ na kRtsnopadezaat /16/ pazvaatithyayor vacanaat /17/ dhruvaayaaM ca juhuuvat /18/ aajyagrahaNa vidhi. ZankhZS 4.8.1-2 adabdhena tvaa cakSuSaavapazyaami raayas posaaya suprajaastvaaya suviiryaaya (cf. KS 1.10 [5,8-9] (without suviiryaaya), agner jihvaasi suhuur devebhyo dhaamne dhaamne me bhava yajuSe yajuSa (KS 1.10 [5,9-10] supuur instead of suhuur) ity aajyam avekSate patnii /1/ tejo 'si zukram asy amRtam asi vaizvadevam asiity aasannaM vedau yajamaanaH /2/ aajyagrahaNa contents. BaudhZS 3.16 [87,3-14]: anumantraNa [87,4-7] of the juhuu with four mantras, [87,7-12] of the upabhRt with eight mantras, [87,12-13] of the dhruvaa with four mantras, [87,13-14] when he pours aajya on them from above. aajyagrahaNa vidhi. BaudhZS 3.16 [87,3-14] athaajyagrahaaNaaM gRhiitaM3 gRhiitam anumantrayate pancaanaaM tvaa vaataanaaM yantraaya dhartraaya4 gRhNaami (TS 1.6.1.c) pancaanaaM tvartuunaaM yantraaya dhartraaya gRhNaami (TS 1.6.1.d) pancaanaaM tvaa5 dizaaM yantraaya dhartraaya gRhNaami (TS 1.6.1.e) pancaanaaM tvaa pancajanaanaaM yantraaya6 dhartraaya gRhNaamiiti (TS 1.6.1.f) caturbhir juhuum aSTaabhir upabhRtaM caros tvaa panca7bilasya yantraaya dhartraaya gRhNaami (TS 1.6.1.g) brahmaNas tvaa tejase yantraaya8 dhartraaya gRhNaami (TS 1.6.1.h) kSatrasya tvaujase yantraaya dhartraaya gRhNaami (TS 1.6.1.i) vize9 tvaa yantraaya dhartraaya gRhNaami (TS 1.6.1.k) suviiryaaya tvaa gRhNaami (TS 1.6.1.l) suprajaa10stvaaya tvaa gRhNaami (TS 1.6.1.m) raayas poSaaya tvaa gRhNaami (TS 1.6.1.n) brahmavarcasaaya tvaa11 gRhNaamiiti (TS 1.6.1.o) caturbhir dhruvaaM bhuur asmaakaM havir devaanaam aaziSo12 yajamaanasya devaanaaM tvaa devataabhyo gRhNaamiity (TS 1.6.1.p) abhipuuryamaaNaam anu13mantrayate kaamaaya tvaa gRhNaamiiti (TS 1.6.1.q). aajyagrahaNa vidhi. BharZS 4.7.5 aajyaM prokSaNiiz cotpuuyamaanaa abhimantrayate adbhir aajyam aajyenaapaH samyak puniita savituH pavitraiH / taa deviiH zakvariiH zaakvareNemaM yajnam avata saMvidaanaaH iti /5/ aajyagrahaNa vidhi. ApZS 4.5.6-7 adbhir aajyam aajyenaapaH samyak puniita savituH pavitraiH / taa deviiH zakvariiH zaakvareNemaM yajnam avata saMvidaanaa ity aajyaM prokSaNiiz cotpuuyamaanaaH /6/ ubhaav aajyagrahaaJ japataH /7/ aajyagrahaNa vidhi. HirZS 6.2 [511,27-30] aajyam asiity (TS 1.6.1.b) aajyam avekSate yathaadhvaryur aajyaM prokSaNiiz cotpuuyamaanaa abhimantrayate adbhi27r aajyam aajyenaapaH samyak puniita savituH28 pavitraiH / taa deviiH zakvariiH zaakvareNemaM yajna29m avata saMvidaanaa ity aajyam apazcotpuuyamaanaaH /30 [512,1] pancaanaaM tvaa vaataanaam ity etair (TS 1.6.1.c-q) aajyaani gRhyamaaNaany. aajyagrahaNa vidhi. ManZS 1.4.1.15 pancaanaaM tvaa vaataanaaM dhartraaya gRhNaamiity (MS 1.4.4 [51,16-52,8]) aajyeSu gRhyamaaNeSv aantaad anuvaakasya /15/ (darzapuurNamaasa, yaajamaana) aajyagrahaNa vidhi. VarZS 1.1.2.22 pancaanaaM tvaa vaataanaam ity (MS 1.4.4 [51,16-52,8]) aantaad anuvaakasyaajyagrahaan /22/ aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt. KS 31.9 [11,17-12,2] yajamaanadevatyaa vai juhuu17r bhraatRvyadevatyopabhRc catur juhvaaM gRhNan bhuuya aajyaM gRhNaaty aSTau gRhNann pabhRti12,1 kaniiyo bhraatRvyam evaasmaa upastiM karoti /9/2. aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt. MS 4.1.12 [17,2-4] yajamaa17,2nadevatyaa vai juhuur bhraatRvyadevatyopabhRc catur gRhNaJ juhvaaM bhuuya aajyaM gRhNaa3ty aSTau gRhann upabhRti kaniiya upasti bhraatRvyam akRta /12/4. aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa. TB 3.3.5.3 ... catur juhvaaM gRhNaati / catuSpaadaH pazavaH / pazuun evaavarundhe / aSTaav upabhRti / aSTaakSaraa gaayatrii / gaayatraH praaNaH / praaNam eva pazuSu dadhaati / catur dhruvaayaam /3/ catuSpaadaH pazavaH / pazuSv evopariSTaat pratitiSThati / ... /3/ (darzapuurNamaasa, aajyagrahaNa) aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa. TB 3.3.5.4-5 gaur vai srucaH / catur juhvaaM gRhNaati / tasmaac catuSapadii /4/ aSTaav upabhRti / tasmaad aSTaazaphaa / catur dhruvaayaam / tasmaac catustanaa / gaam eva tat saMskaroti / saasmai saMskRteSam uurjaM duhe / (darzapuurNamaasa, aajyagrahaNa) aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt ZB 1.3.2.7, 10 ... sa vai catur juhvaaM gRhNaaty aSTau kRtva upabhRti /7/ ... atha yac catur dhruvaayaaM gRhNaati / ... /10/ aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa. ManZS 1.2.5.19 dhaamaasiiti (MS 1.1.11 [7,3-4]) sruveNaajyaani gRhNaati catur juhvaam aSTau kRtva upabhRti kaniiyaH panca kRtvo dhruvaayaaM bhuuyiSTham /19/ aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa. VarZS 1.3.2.32 antarvedy aajyaani sruveNagRhNaati vedam antardhaaya pavitre avadhaaya dhaamaasiiti (MS 1.1.11 [7,3-4]) gRhNaMz catur juhvaaM gRhNaati / aSTau gRhNann upabhRti kaniiyaz catur dhruvaayaam /32/ aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt and four times in the dhruvaa. BaudhZS 1.12 [18,16-19,8] aadatte dakSiNena sruvaM savyena juhuuM16 vede pratiSThaapya tasyaaM gRhniite zukraM tvaa zukraayaaM dhaamne dhaamne19,1 devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.q) etena yajuSaa caturgRhiitaM gRhiitvaa2 saMmRzyotprayacchaty athopabhRti gRhiite jyotis tvaa jyotiSi3 dhaamne dhaame devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.r(a)) etena yajuSaaSTagRhiitaM4 gRhiitvaa bhuuyaso grahaan gRhNaanaH kaniiya aajyaM gRhNiite tathaiva5 saMmRzyotprayacchaty atha dhruvaayaaM gRhNiite 'rcis tvaarciSi dhaamne dhaamne6 devebhyo yajuSe yajuSe gRhNaamiity (TS 1.1.10.r(b)) etena yajuSaa caturgRhiitaM gRhii7tvaabhipuurya tathaiva saMmRzyotprayacchati /12/8. aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt, four times in the dhruvaa. BharZS 2.7.2, 4a caturgRhiitaM juhvaaM zukraM tvaa zukraayaaM dhaamne dhaamne devebhyo yajuSe yajuSe gRhNaami ity (TS 1.1.10.q) etais tribhir mantraiH (TS 1.1.10.q and r(ab)) / pancaanaaM tvaa vaataanaam iti (TS 1.6.1.c) caturtham /2/ ... aSTagRhiitam upabhRti caturgRhiitaM dhruvaayaam / ... /4/ aajyagrahaNa note, quantities of aajya: four times in the juhuu, eight times in the upabhRt, four times in the dhruvaa. ApZS 2.7.4 ... sruveNa vedam upabhRtam kRtvaantarvedy aajyaani gRhNaati /2/ ... catur juhvaam aSTaav upabhRti catur dhruvaayaam /4/ aajyagrahaNa note, quantities of aajya: four or five times in the juhuu, eight or ten times in the upabhRt, four or five in the dhruvaa. HirZS 1.7 [165,28-29] catuH panca vaa juhvaaM gRhNaaty aSTau daza28 vopabhRti yathaa juhvaam evaM dhruvaayaam / aajyagrahaNa note, quantities of aajya: four or five times in the juhuu, eight or ten times in the upabhRt, four or five in the dhruvaa. VaikhZS 5.4 [55,8-9; 11-12, 15-16] catuH8 panca kRtvo vaa juhvaaM prabhutam aajyaM gRhNaati ... upabhRty aSTau11 daza kRtvo vaalpiSThaM gRhNaati ... catuH panca kRtvo vaa bhuumau pratiSThitaayaaM dhruvaayaaM bhuuyiSThaM15 gRhNaati. aajyagrahaNa note, quantities of aajya: for a pazukaama five times in the dhruvaa. VarZS 1.3.2.33 antarvedy aajyaani sruveNagRhNaati vedam antardhaaya pavitre avadhaaya dhaamaasiiti (MS 1.1.11 [7,3-4]) gRhNaMz catur juhvaaM gRhNaati / aSTau gRhNann upabhRti kaniiyaz catur dhruvaayaam /32/ bhuuyiSThaM pancamaM pazukaamasya /33/ aajyagrahaNa note, quantities of aajya: for a pazukaama five times in the dhruvaa. BharZS 2.7.4 caturgRhiitaM juhvaaM ... /3/ aSTagRhiitam upabhRti caturgRhiitaM dhruvaayaam / pancagRhiitaM pazukaamasya /4/ aajyagrahaNa note, quantities of aajya: for a pazukaama five times in the dhruvaa. ApZS 2.7.5 ... sruveNa vedam upabhRtam kRtvaantarvedy aajyaani gRhNaati /2/ ... pazukaamasya vaa pancagRhiitaM dhruvaayaaM yathaaprakRtiitarayoH /5/ aajyagrahaNa note, quantities of aajya: for a pazukaama seventeen times: five times in dhruvaa. HirZS 1.7 [166,14] saptadazaani pazukaamaH kurviitaikaviMzaani pratiSThaakaamaH / aajyagrahaNa note, quantities of aajya: twenty-one times for a pratiSThaakaama: five in the juhuu, ten in the upabhRt and six in the dhruvaa. HirZS 1.7 [166,14] saptadazaani pazukaamaH kurviitaikaviMzaani pratiSThaakaamaH / aajyagrahaNa note, quantities of aajya: according to eke ten times in the upabhRt and five times in the juhuu and dhruvaa. ApZS 2.7.6 ... sruveNa vedam upabhRtam kRtvaantarvedy aajyaani gRhNaati /2/ ... dazagRhiitam upabhRti pancagRhiitam itarayor ity eke /6/ aajyagrahaNa note, he draws aajya three times in the juhuu, upabhRt and dhruvaa in the aatithyeSTi. ApZS 10.31.9 caturgRhiitaany aajyaani /9/ (agniSToma, aatithyeSTi) aajyagrahaNa note, quantities of aajya: he draws more aajya in the juhuu than in the upabhRt. KS 31.9 [11,17-12,2] yajamaanadevatyaa vai juhuu17r bhraatRvyadevatyopabhRc catur juhvaaM gRhNan bhuuya aajyaM gRhNaaty aSTau gRhNann pabhRti12,1 kaniiyo bhraatRvyam evaasmaa upastiM karoti /9/2. aajyagrahaNa note, quantities of aajya: he draws more aajya in the juhuu than in the upabhRt. MS 4.1.12 [17,2-4] yajamaa17,2nadevatyaa vai juhuur bhraatRvyadevatyopabhRc catur gRhNaJ juhvaaM bhuuya aajyaM gRhNaa3ty aSTau gRhann upabhRti kaniiya upasti bhraatRvyam akRta /12/4. aajyagrahaNa note, quantities of aajya: he draws more aajya in the juhuu than in the upabhRt. TB 3.3.5.4 ... yajamaanadevatyaa vai juhuuH / bhraatRvyadevatyopabhRt / catur juhvaaM gRhNan bhuuyo gRhNiiyaat / aSTaav upabhRti gRhNan kaniiyaH / yajamaanaayaiva bhraatRvyam upastiM karoti / ... /4/ (darzapuurNamaasa, aajyagrahaNa) aajyagrahaNa note, quantities of aajya: he draws more aajya in the juhuu than in the upabhRt. ZB 1.3.2.13 sa vai catur juhvaaM gRhNan / bhuuya aajyaM gRhNaaty aSTau kRtva upabhRti gRhNan kaniiya aajyaM gRhNaati /13/ aajyagrahaNa note, quantities of aajya: of less quantity in the upabhRt, of most quantity in the dhruvaa. ManZS 1.2.5.19 dhaamaasiiti (MS 1.1.11 [7,3-4]) sruveNaajyaani gRhNaati catur juhvaam aSTau kRtva upabhRti kaniiyaH panca kRtvo dhruvaayaaM bhuuyiSTham /19/ aajyagrahaNa note, quantities of aajya: of less quantity in the upabhRt, of most quantity in the dhruvaa. VarZS 1.3.2.32-33 antarvedy aajyaani sruveNagRhNaati vedam antardhaaya pavitre avadhaaya dhaamaasiiti (MS 1.1.11 [7,3-4]) gRhNaMz catur juhvaaM gRhNaati / aSTau gRhNann upabhRti kaniiyaz catur dhruvaayaam /32/ bhuuyiSThaM pancamaM pazukaamasya /33/ aajyagrahaNa note, quantities of aajya: of more quantity in the juhuu, of less quantity in the upabhRt, of most quantity in the dhruvaa. BharZS 2.7.8 bhuuyo juhvaaM gRhNaaty alpiiya upabhRti bhuuyiSThaM dhruvaayaam /8/ aajyagrahaNa note, quantities of aajya: of more quantity in the juhuu, of less quantity in the upabhRt, of most quantity in the dhruvaa. ApZS 2.7.7 ... sruveNa vedam upabhRtam kRtvaantarvedy aajyaani gRhNaati /2/ ... bhuuyo juhvaam alpiiya upabhRti bhuuyiSThaM dhruvaayaam /7/ aajyagrahaNa note, quantities of aajya: of more quantity in the juhuu, of less quantity in the upabhRt, of most quantity in the dhruvaa. HirZS 1.7 [166,3] bhuuyo juhvaam alpiSTham upabhRti bhuuyiSThaM dhruvaayaam / aajyagrahaNa note, quantities of aajya: of more quantity in the juhuu, of less quantity in the upabhRt, of most quantity in the dhruvaa. VaikhZS 5.4 [55,9; 12, 15] catuH8 panca kRtvo vaa juhvaaM prabhutam aajyaM gRhNaati ... upabhRty aSTau11 daza kRtvo vaalpiSThaM gRhNaati ... catuH panca kRtvo vaa bhuumau pratiSThitaayaaM dhruvaayaaM bhuuyiSThaM15 gRhNaati. aajyagrahaNa note, the position of the sruc when aajya is drawn into: the juhuu is held at the height of the opening of the aajyasthaalii, the upabhRt held at the middle of it and the upabhRt is placed on the ground. BharZS 2.9 samaMbilaM dhaarayamaaNo juhvaaM gRhNaati madhyadeza upabhRti bhuumau pratiSThitaayaaM dhruvaayaam // aajyagrahaNa note, the position of the sruc when aajya is drawn into: the juhuu is held at the height of the opening of the aajyasthaalii, the upabhRt held at the middle of it and the upabhRt is placed on the ground. ApZS 2.7.3 samaMbilaM dhaarayamaaNo juhvaaM madhyadeza upabhRti bhuumau pratiSThitaayaaM dhruvaayaam /3/ aajyagrahaNa note, the position of the sruc when aajya is drawn into: the juhuu is held at the height of the opening of the aajyasthaalii, the upabhRt held at the middle of it and the upabhRt is placed on the ground. HirZS 1.7 [166,7-8] upabilaM sthaalyaa juhuuM dhaarayamaaNo madhyadeza upabhRti7 bhuumau pratiSThitaayaaM dhruvaayaaM SoDazaany aajyaani gRhNaati / aajyagrahaNa note, the position of the sruc when aajya is drawn into: the juhuu is held at the height of the opening of the aajyasthaalii, the upabhRt held at the middle of it and the upabhRt is placed on the ground. VaikhZS 5.4 [55,7; 11, 15] adhvaryur antarvedi samaMbilaM juhuuM dhaarayamaaNa aajya7sthaalyaa vedenopayamya sruveNa ... madhyadeze dhaarayamaaNa upabhRty aSTau11 daza kRtvo vaalpiSThaM gRhNaati ... bhuumau pratiSThitaayaaM dhruvaayaaM bhuuyiSThaM15 gRhNaati. aajyagrahaNa note, after aajya is drawn into them the srucs are not moved to the west. BharZS 2.7.10 naantarvedi gRhiitasya pazcaat pratiharati /10/ aajyagrahaNa note, after aajya is drawn into them the srucs are not moved to the west. ApZS 2.7.12 naantarvedi gRhiitasya pratiiciinaM haranti /12/ aajyagrahaNa note, the aajya is not to be set on the utkara. BharZS 2.7.11 notkara aajyaM kiM cana saadayati/11/ aajyagrahaNa note, the aajya is not to be set on the utkara. ApZS 2.7.11 notkara aajyaani saadayati /11/ aajyagrahaNa note, he sets aajyas anywhere other than the utkara. HirZS 1.7 [168,3-4] anyatrotkaraad aajyaani saadayitvaa ... / aajyagrahaNa note, he sets aajya anywhere other than the utkara outside the vedi. VaikhZS 5.5 [56,1] bahirvedy anyatrotkaraad aajyaani saadayaty. aajyagrahaNa note, usage of aajya in each sruc: aajya in the juhuu is used in the prayaajas, aajya in the upabhRt is used in the prayaajas and anuyaajas, aajya in the dhruvaa is used in other ritual acts. TB 3.3.5.4 ... yaj juhvaaM gRhNaati / prayaajebhyas tat / yad upabhRti / prayaajaanuyaajebhyas tat / sarvasmai vaa etad yajnaaya gRhyate / yad dhruvaayaam aajyam /5/ (darzapuurNamaasa, aajyagrahaNa) aajyagrahaNa note, in the praayaNiiyeSTi and udayaniiyeSTi. ApZS 10.21.7-9 aajyagrahaNakaale 'nanuuyaaje praayaNiiye catur juhvaaM gRhNaati / catur upabhRti samaanayanaartham /7/ aprayaaja udayaniiye na juhvaaM gRhNaati / catur upabhRty anuuyaajaartham /8/ SaDDhotraa praayaNiiyam aasaadayati /9/ (agniSToma, praayaNiiyeSTi) aajyagrahaNa txt. VarGS 1.12. aajyagrahaNa txt. BodhGS 1.3.11. aajyagrahaNa txt. AgnGS 1.1.1 [3,20-4,2] aajyagrahaNa vidhi. VarGS 1.12 ... aditir asi naacchinnapatrety aajyam agnaav adhizrayati /12/ pRzneH payo 'siity aajyaM nirvapati /13/ pari vaajapatir ity aajyaM haviz ca triH paryagni karoti /14/ devas tvaa savitotpunaatv ity aajyaM zrapayati /15/ (prakRti of the gRhya ritual) aajyagrahaNa contents. BodhGS 1.3.11 aajya is drawn into the aajyasthaalii, it is heated, it is purified, aajyagrahaNa vidhi. BodhGS 1.3.11 atha tiraHpavitram aajyasthaalyaam aajyaM nirupyodiico 'ngaaraan niruuhya yantaan kRtvaa teSv adhizrityaabhidyotanenaabhidyotya dve darbhaagre pracchidya prakSaalya pratyasya punar abhidyotya triH paryagniM kRtvaa vartma kurvann udag udvaasya pratyuuhyaangaaraan barhir aastiirya athainad udiiciinaagraabhyaaM pavitraabhyaaM punaraahaaraM trir utpuuya visrasya pavitre 'dbhis saMspRzyaagnaav upaharati /11/ aajyagrahaNa vidhi. AgnGS 1.1.1 [3,20-4,2] aajyaM vilaapya pavitraantarhitaayaam aajyasthaalyaam aajyaM nirupyo20diico 'ngaaraan niruuhya teSv adhizritya avadyotya darbhatRNaabhyaaM pratyasya triH21 paryagni kRtvaa udag udvaasyaangaaraan pratyuuhya udagagraabhyaaM pavitraabhyaaM4,1 punaraahaaram aajyaM trir utpuuya pavitre agnaav aadadhaati / (upanayana, prakRti of the gRhya ritual) aajyalepa smeared on the limbs of the pregnant woman in the garbharakSaNa. ZankhGS 1.21.3 akSiibhyaaM te naasikaabhyaam iti (RV 10.163) pratyRcam aajyelepenaangaany anuvimRjya /3/ aajyamantha various kinds of mantha is prepared and the yajamaana eats it: aajyamantha for the braahmaNa, payomantha for the raajanya, dadhimantha for the vaizya and udamantha for the zuudra. ApZS 22.26.1-4 manthaan kalpayanti / aajyamanthaM braahmaNaH payomanthaM raajanyo dadhimanthaM vaizya udamanthaM zuudraH /1/ indraaya tvaa tejasvate tejasvantam zriiNaamiiti (TB 2.7.7.2) braahmaNaH saktubhir aajyaM zriitvaa tejo 'siity ((TB 2.7.7.3) abhimantrya tat te prayacchaamiiti (TB 2.7.7.3) yajamaanaaya prayacchati /2/ tejasvad astu me mukham iti (TB 2.7.7.3) pratigRhya bhakSayati /3/ evam itareSaam uttara uttaraH zrayaNo 'bhimantraNaH pradaano bhakSaNaz ca yathaalingam /4/ (odanasava) aajyapavana see aajyagrahaNa. aajyapavitra see pavitra. aajyapavitra two darbhas are used as the aajyapavitra. BodhGZS 1.7.1 dve aajyapavitre /1/ aajyasthaalii mentioned in the paatrayoga in the pitRmedha. BaudhPS 1.6 [10,18-19] zroNyor anvaahaaryasthaaliiM carusthaaliiM ca paadayor agnihotrasthaaliim aajya18sthaaliiM ca. aajyasthaalii mentioned as a ritual utensil. VaikhGS 4.1 [54,3] ekaviMzatiidhmaan saMnahya darbhaan darviisruksruvapraNiitaajya2sthaaliicarusthaaliir agner uttare 'vaaGmukhaM saMnyasya. (sthaaliipaaka) aajyasthaalii karmapradiipa 2.5.10-11 aajyasthaalii ca kartavyaa taijasadravyasaMbhavaa / mahiimayii vaa kartavyaa sarvaasv aajyaahutiiSu /10/ aajyasthaalyaaH pramaaNaM tu yathaakaamaM tu kaarayet / sudRDhaam avranaaM bhadraam aajyasthaaliiM pracakSate /11/ (yajnapaatralakSaNa) aajyasthaalii karmapradiipa 2.5.10-11viSNudharmottara puraaNa 1.92.31cd-32ab, 33cd aajyasthaalii ca kartavyaa taijasadravyasaMbhavaa /31/ maaheyii vaapi bhuupaala nityaM sarvaagnikarmasu / ... aajyasthaalyaaH pramaaNaM tu yathaakaamaM tu kaarayet /33/ (grahanakSatrapuujaa, preparation of sruc, sruva and aajyasthaalii) (similar to aajyasthaalii its size: one forth of prastha. HirGZS 1.4.6 [42,2] aajyasthaaliiM prasthacaturbhaagaM, /6/ (yajnapaatralakSaNa). aajyastotra see aagneya aajyastotra. aajyastotra see aindra aajyastotra. aajyastotra see aindraagna aajyastotra. aajyastotra see kSullakavaizvadevastotra or the first aajyastotra. aajyastotra see maitraavaruNa aajyastotra. aajyastotra see stotra. aajyastotra bibl. Caland-Henry, 1906, L'agniSToma, #155 (pp. 236-238) (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra txt. LatyZS 2.5.18-21; 2.6.4-12 (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra txt. ManZS 2.4.2.37-40 (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra txt. BaudhZS 7.17 [229,15-18] (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra txt. ApZS 12.28.5-8 (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra txt. KatyZS 9.14.4 (the first aajyastotra or kSullakavaizvadevastotra). aajyastotra bibl. Caland-Henry, 1906, L'agniSToma, #160 (pp. 243-244) (the second aajyastotra), #164 (247-248) (the third aajyastotra), #169 (261-262) (the fourth aajyastotra). aajyastotra bibl. Kane 2: 1183; 1185. aajyastotra bibl. H.W. Bodewitz, 1990, The jyotiSToma Ritual, pp. 60-63. aajyastotra txt. PB 6.8.12-16. (agniSToma) aajyastotra txt. PB 7.2.1-6. (agniSToma) (c) (v) aajyastotra txt. JB 1.105-110. (agniSToma) aajyastotra txt. JB 1.253. (agniSToma) aajyastotra txt. JB 1.312. (agniSToma) aajyastotra txt. JB 1.318-319. (agniSToma) aajyastotra txt. LatyZS 2.5.18-21. (agniSToma) aajyastotra txt. LatyZS 2.6.4-12. (agniSToma) aajyastotra txt. DrahZS 5.1.23-27. (agniSToma) aajyastotra txt. DarhZS 5.2.9-19. (agniSToma) aajyastotra txt. JaimZS 1.15. (agniSToma) aajyastotra txt. PB 11.2 (dvaadazaaha, the first day, pRSThya SaDaha 1). aajyastotra txt. PB 11.7 (dvaadazaaha, the second day, pRSThya SaDaha 2). aajyastotra txt. PB 12.2 (dvaadazaaha, the third day, pRSThya SaDaha 3). aajyastotra txt. PB 12.8 (dvaadazaaha, the fourth day, pRSThya SaDaha 4). aajyastotra txt. PB 13.2 (dvaadazaaha, the fifth day, pRSThya SaDaha 5). aajyastotra txt. PB 13.8 (dvaadazaaha, the sixth day, pRSThya SaDaha 6). aajyastotra txt. PB 14.2 (dvaadazaaha, the seventh day, chandoma 1). aajyastotra txt. PB 14.8 (dvaadazaaha, the eighth day, chandoma 2). aajyastotra txt. PB 15.2 (dvaadazaaha, the ninth day, chandoma 3). aajyastotra txt. PB 15.8 (dvaadazaaha, the tenth day). aajyastotra contents. PB 7.2.1-6: 1 nirvacana, 2 deities, 3-5 the number of the stotras and the deities, 6 they are chanted for the graamya pazus. aajyastotra vidhi. PB 7.2.1-6 prajaapatir devebhya aatmaanaM yajnaM kRtvaa praayacchat te 'nyonyasmaa agraaya naatiSThanta taan abraviid aajim asminn iteti taa aajim aayan yad aajim aayaMs tad aajyaanaam aajyatvam /1/ sa indro 'ved agnir vaa idam agra ujjeSyatiiti so 'braviid yataro naav idam agra ujjayaat tan nau saheti so 'gnir agra udajayad atha mitraavaruNaav athendro 'thaiSaikaa hotraanujjitaasiit sa indro 'gnim abraviid yat sahaavocaavahiiyaM nau tad iti saiSaindraagny adhyardham agne stotram adhyardham indrasya /2/ catvaari santi SaT devatyaani /3/ SaDdhaavihito yajno yaavaan yajnas tam evaarabhate /4/ sarvaaNi svaaraaNy aajyaani taj jaami naanaadevatyaiH stuvanty ajaamitaayai /5/ graamyebhyo vaa etat pazubhyaH stuvanti yad aajyaiH punar abhyaavartaM stuvanti tasmaat paraancaH praajyante pratyancaH prajaayante tasmaad u prety punar aayanti /6/ aajyastotra contents. (translation by Caland) PB 11.2.1-3: 1. the verses of the bahiSpavamaanastotra are yoked ('begun') by both charcteristics (note 1: By both bRhat and rathaMtara; theverses with pratna point to the brhat (PB 11.1.4), those with upa to the rathaMtara.); what saaman the stoma has (as first pRSThastotra) that is (represented) in the aajyastotras (note 2: The verses of the aajyastotras vary according to the nature of the first pRSThastotra: is this the rathaMtara, then, the verses for the aajyastotra are SV 2.10-21; if it is the bRhat, then they are SV 2.140-152, see e.g. aarSeyakalpa page 33, note 4.), 2. Containing a 'calling-out' (note 1: They contain an addressing of the deities, i.e., vocative cases; all the verses for the aajyastotras of the first day contain indeed vocatives; niraahavat stands, as saayaNa remarks, for niraahavavat, a fine specimen of haplology! cp. PB 11.7.2.) are the (verses of the) aajyastotras: after it (sc. the firs day) has been yoked, he calls it by means of these (aajyastotras), 3. (The verses for the aajyastotras are:) SV 2.10-12 = RV 6.16.1-12, SV 2.13-15 = RV 3.62.16-18, SV 2.16-18 = RV 8.17.1-3, SV 2.19-21 = RV 3.12.1-3. He thereby brings to light ('displays') the characteristic of the rathaMtara (note 2: Because all the verses contain the word aa, cp. PB 10.6.1.) The stoma (is given) (note 3: Cp. PB 11.1.7). aajyastotra vidhi. PB 11.2.1-3 ubhaabhyaaM vai ruupaabhyaaM bahiSpavamaanyo yujyante yatsaaamaa stomo bhavati tad aajyeSu /1/ niraahavanty aajyaani bhavanti yuktam eva tair aahvayati /2/ agna aayaahi viitaya (SV 2.10-12 = RV 6.16.10-12) aa no mitraavaruNaa (SV 2.13-15 = RV 3.62.16-18) aa yaahi suSamaa hi ta (SV 2.16-18 = RV 8.17.1-3) indraagnii aa gataM sutam (SV 2.19-21 = RV 3.12.1-3) iti raathaMtaram eva tad ruupaM nirdyotayati stomaH /3/ aajyastotra nirvacana and correlation of the aajyastotras and the three lokas. JB 1.105 [46,3-7] devaasuraa vaa eSu lokeSv aspardhantaasmin bhuvane / te devaa akaamayantemaan lokaan jayemaasuraan spardhaaM bhraatRvyaan iti / ta etaany aajyaani stotraaNy apazyan / tair astuvata / tair imaan lokaan aajayan / imam eva lokam aagneyenaajayann antarikSaM maitraavaruNenaamum aindreNa diza evaindraagnena / tad yad imaan lokaan aajayaMs tad aajyaanaam aajyatvam / emaan lokaan jayati spardhaaM dviSantaM bhraatRvyaM ya evaM veda // (Caland Auswahl 21-22) aajyastotra nirvacana. PB 7.2.1 prajaapatir devebhya aatmaanaM yajnaM kRtvaa praayacchat te 'nyonyasmai agraaya naatiSThanta taan abraviid aajim asminn iteti ta aajim aayan yad aajim aayaMs tad aajyaanaam aajyatvam /1/ aajyastotra nirvacana. JB 1.105 [46,8-11] te devaa abruvan viimaani bhajaamahaa iti / teSaaM ha vibhaage na samapaadayan / te 'bruvann aajim eSaam ayaama giriM kaaSThaaM kRtveti / yad abruvann aajim eSaam ayaameti tad eSaaM dvitiiyam aajyatvam / yad u giriM kaaSThaam akurvan tasmaad asau giriH kaaSTo naama // aajyastotra note, the effect: the aajyastotras are for the sake of this world. PB 6.8.16 asmai vaa etal lokaaya stuvanti yad aajyaiH punarabhyaavartaM stuvanti tasmaad ayaM lokaH punaH punaH prajaayate /16/ (agniSToma, bahiSpavamaana) aajyastotra note, the effect: the aajyastotras are chanted for the graamya pazus. PB 7.2.6 graamyebhyo vaa etat pazubhyaH stuvanti yad aajyaiH punar abhyaavartaM stuvanti tasmaat paraancaH praajyante pratyancaH prajaayante tasmaad u prety punar aayanti /6/ aajyastotra note, consisting in four stotras, making the second up to fifth stotras in the praataHsavana, the first stotra being the bahiSpavamaanastotra. aajyastotra note, the place: the aajyastotras are sung in-doors (within the sadas (Caland)). PB 6.8.11 bahiH stuvanty antar anuzaMsanti tasmaad graamam aahRtair bhunjate /11/ (agniSToma, bahiSpavamaana) aajyastotra note, the place: the aajyastotras are sung on an enclosed place (within the sadas (Caland). PB 6.8.14 parizrite stuvanti tasmaat parigRhiitaa graamyaaH pazavaH /14/ (agniSToma, bahiSpavamaana) aajyastotra note, the deities: the aajyastotras are of various forms (they are addressed to different deities (agni, mitraavaruNa, indra, indraagni (Caland)). PB 6.8.12 graamyebhyo vaa etat pazubhyaH stuvanti yad aajyair naanaaruupaiH stuvanti tasmaan naanaaruupaa graamyaaH pazavaH /12/ (agniSToma, bahiSpavamaana) aajyastotra note, how to sing them: constantly returning. PB 6.8.13 punar abhyaavartaM stuvanti tasmaat pretvarya pretya punar aayanti /13/ (agniSToma, bahiSpavamaana) aajyastotra note, how to sing them: constantly returning. PB 6.8.16 asmai vaa etal lokaaya stuvanti yad aajyaiH punarabhyaavartaM stuvanti tasmaad ayaM lokaH punaH punaH prajaayate /16/ (agniSToma, bahiSpavamaana) aajyastotra note, how to sing them: constantly returning. PB 7.2.6 graamyebhyo vaa etat pazubhyaH stuvanti yad aajyaiH punar abhyaavartaM stuvanti tasmaat paraancaH praajyante pratyancaH prajaayante tasmaad u prety punar aayanti /6/ aajyatantra see aajyabhaagaanta. aajyatantra see gRhya ritual: its prakRti. aajyatantra txt. KauzS 137. aajyatantra the scheme of the aajyatantra, see W. Caland, 1900, Altindische Zauberritual, pp. VI-VII. aajyatantra contents. KauzS 137.1- : 2-16 vedikaraNa, 37-41 the brahman priest sits on the brahmasadana, aajyatantra referred to in the pretaadhaana, pitRmedha. GautPS 1.1.28 aajyena dvaadazagRhiitena srucaM puurayitvaa pretam agniM savyenaanvaalabhya prajaapatiM manasaa smRtvaa dakSiNenaagnau juhuyaad aajyatantreNa paricaraNatantreNa vaa /28/ yaavad agnir vicchedas taavad dhomaarthaM vipraaya dravyaM pradaaya /29/ yathaavidhy aupaasanaM kRtvaa /30/ tenaagninaa dahet /31/ aahitaagniz cen mantrasyohaH kartavyaH /32/ striiNaam vidhuraaNaaM ca dvaadazagRhiitaM prajaapatiM manasaa dhyaayan juhoty eva /33/ aajyatantra as the prakRti of the daanavidhi. AVPZ 14.1.9 tasmaat sarveSu daaneSu anuktavidhikeSu ca / agnim bruuma iti suuktam (AV 11.6) aajyatantreNa homayet /9/ (hastirathadaanavidhi) aajyatantra AVPZ 66.2.5 aajyabhaagaantaajyatantram abhyaataanaani caiva hi // In the gozaanti. aajyazastra see pratigara. aajyazastra bibl. Caland-Henry, 1906, L'agniSToma, #152 (230-234) (of the hotR), #161 (244-245) (of the maitraavaruNa) #165 (248-249) (of the braahmaNaacchaMsin), #170 (262-263) (aajyazastra of the acchaavaaka). aajyazastra bibl. Kane 2: 1179ff. aajyazastra txt. TS 3.2.9. (aupaanuvaakya, agniSToma, aajyazastra and pratigara) aajyazastra txt. AB 2.33-41. (v) (c) aajyazastra txt. KB 14.1-3. aajyazastra txt. ZB 4.3.2. aajyazastra txt. AzvZS 5.9.1-26 (of the hotR). aajyazastra txt. ZankhZS 7.9.1-8 (of the hotR). (v) (c) aajyazastra txt. AzvZS 5.10.28 (of the maitraavaruNa). aajyazastra txt. ZankhZS 7.11 (of the maitraavaruNa). aajyazastra txt. ManZS 2.4.3.6 (of the maitraavaruNa). aajyazastra txt. BaudhZS [230,18-231,3] (of the maitraavaruNa). aajyazastra txt. ApZS 12.28.14-16 (of the maitraavaruNa). aajyazastra txt. KatyZS 9.14.11-12 (of the maitraavaruNa). aajyazastra txt. AzvZS 5.10.28 (of the braahmaNaacchaMsin). aajyazastra txt. ZankhZS 7.12.1-4 (of the braahmaNaacchaMsin). aajyazastra txt. ManZS 2.4.3.16-17 (of the braahmaNaacchaMsin). aajyazastra txt. BaudhZS 7.19 [231,22-232,3] (of the braahmaNaacchaMsin). aajyazastra txt. ApZS 12.29.2 (of the braahmaNaacchaMsin). aajyazastra txt. KatyZS 9.14.15 (of the braahmaNaacchaMsin). aajyazastra txt. VaitS 20.15-21.4 (of the braahmaNaacchaMsin). aajyazastra txt. AzvZS 5.10.28 (of the acchaavaaka). aajyazastra txt. ZankhZS 7.13.1-4 (of the acchaavaaka). aajyazastra contents. AB 2.33-41: 33.1-4 sequence of aahaava, nivid and suukta, and the order of the three varNas, 33.5-8 origin of the puroruc, a nivid, 34.1-12 the text of the puroruc and its interpretation by assigning each clause to asau or ayam or vaayu, 35.1 the suukta is RV 3.13, 35.2-4 he separates the first two padas and combines the last two padas (?); it serves as prajaati, 35.5 the same treatment represents the vajra and serves as abhicaara, 36.1 nirvacana of aagniidhra, 36.2 the sadasya fires are brought from the aagniidhra, 36.3 nirvacana of aajya, 36.4 the acchaavaaka recites the suukta to indra and agni, 36.5 the acchaavaaka goes to the sadas last, 36.6 a very learned braahmaNa becomes acchaavaaka, 37.1-3 the aajyazastra and the pra'ugazastra are inner reins of the yajna, 37.4-7 while the bahiSpavamaana is sung on the paavamaanii verses, the hotR recites the aajyazastra dedicated to agni, 37.8-11 while the bahispavamaana is sung on verses in gaayatrii, the hotR recites the aajyazastra in anuSTubh, 37.12-14 about yaajyaa, 37.15-17 while the hotR recites the aajyazastra dedicated to agni, the yaajyaa is to agni and indra, 37.17 mantra of aindraagnagraha by the adhvaryu and the tuuSNiiMzaMsa, 38.1-14 hotRjapa, 39.1-4 tuuSNiiMzaMsa, 39.5-11 puroruc, 40.1-11 aatmasaMskRti regarding the self, 41.1-11 aatmasaMskRti regarding the deities. aajyazastra vidhi. AB 2.33-41 (33.1-4) brahma vaa aahaavaH kSatraM nivid viT suuktam aahvayate 'tha nividaM dadhaati brahmaNy eva tat kSatram anuniyunakti nividaM zastvaa suuktaM zaMsanti kSatraM vai nivid viT suuktaM kSatra eva tad vizam anuniyunakti /1/ yaM kaamayeta kSatreNainaM vyardhayaaniiti madhya etasyai nividaH suuktaM zaMset kSatraM vai nivid viT suuktaM kSatreNaivainaM tad vyardhayati /2/ yaM kaamayeta vizainaM vyardhayaaniiti madhya etasya suuktasya nividaM zaMset kSatraM vai nivid viT suuktaM vizaivainaM tad vyardhayati /3/ yam u kaamayeta sarvam evaasya yathaapuurvam Rju kLptaM syaad ity aahvayetaatha nividaM dadyaad atha suuktaM zaMset so sarvasya kLptiH /4/ aajyazastra vidhi. AB 2.33-41 (33.5-8) prajaapatir vaa idam eka evaagra aasa so 'kaamayata prajaayeya bhuuyaan syaam iti sa tapo 'tapyata sa vaacam ayachat sa saMvatsarasya parastaad vyaaharad dvaadazakRtvo dvaadazapadaa vaa eSaa nivid etaaM vaava taaM nividaM vyaaharat taaM sarvaaNi bhuutaany anvasRjyanta /5/ tad etad RSiH pazyann abhyanuuvaaca sa puurvayaa nividaa kavyataayor imaaH prajaa ajanayan manuunaam iti (RV 1.96.2) /6/ tad yad etaam purastaat suuktasya nividaM dadhaati prajaatyai /7/ prajaayate prajayaa pazubhir ya evaM veda /8/ aajyazastra vidhi. AB 2.33-41 (34.1-6) agnir deveddha iti zaMsaty asau vaa agnir deveddha etaM hi deva indhata etam eva tad etasmiMl loka aayaatayaty /1/ agnir manviddha iti zaMsaty ayaM vaa agnir manviddha imaM hi manuSyaa indhate 'gnim eva asmiMl loka aayaatayaty /2/ agniH suSamid iti zaMsati vaayur vaa agniH suSamid vaayur hi svayam aatmaanaM saminddhe svayam idaM sarvaM yad idaM kiM ca vaayum eva tad antarikSaloka aayaatayati /3/ hotaa devavRta iti zaMsaty asau vai hotaa devavRta eSa hi sarvato devair vRta etam eva tad etasmiMl loka aayaatayati /4/ hotaa manuvRta iti zaMsaty ayaM vaa agnir hotaa manuvRto 'yaM hi sarvato manuSyair vRto 'gnim eva tad asmiMl loka aayaatayati /5/ praNiir yajnaanaam iti zaMzati vaayur vai praNiir yajnaanaaM yadaa hi praaNity atha yajno 'thaagnihotraM vaayum eva tad antarikSaloka aayaatayati /6/ aajyazastra vidhi. AB 2.33-41 (34.7-12) rathiir adhvaraaNaam iti zaMsaty asau vai rathiir adhvaraaNaam eSa hi yathaitac carati rathiir ivaitam eva tad etasmiMl loka aayaatayaty /7/ atuurto hoteti zaMsaty ayaM vaa agnir atuurto hotemaM ha na kaz cana tiryancaM taraty agnim eva tad asmiMl loka aayaatayati /8/ tuurNir havyavaaL iti zaMsati vaayur vai tuurNir havyavaaD vaayur hiidaM sarvaM sadyas tarati yad idaM kiM ca yaayur devebhyo havyaM vahati vaayum eva tad antarikSaloka aayaatayaty /9/ aa devo devaan vakSad iti zaMsaty asau vai devo devaan aavahaty etam eva tad etasmiMl loka aayaatayati /10/ yakSad agnir devo devaan iti zaMsaty ayaM vaa agnir devo devaan yajaty agnim eva tad asmiMl loka aayaatayati /11/ so 'dhvaraa karati jaatavedaa iti zaMsati vaayur vai jaatavedaa vaayur hiidaM sarvaM karoti yad idaM kiM ca vaayum eva tad antarikSaloka aayaatayati /12/ aajyazastra vidhi. AB 2.33-41 (35.1-5) pra vo devaayaagnaya ity (RV 3.13.1a) anuSTubhaH /1/ prathame pade viharati tasmaat strii uuruu viharati /2/ samasyaty uttare pade tasmaat pumaan uuruu samasyati tan mithunam mithunam eva tad ukthamukhe karoti prajaatyai /3/ prajaayate prajayaa pazubhir ya evaM veda /4/ pra vo devaayaagnaya ity (RV 3.13.1a) evaanuSTubhaH prathame pade viharati vajram eva tat varovariiyaaMsaM karoti samasyaty evottare pade aarambhaNato vai vajrasyaaNimaatho daNDasyaatho parazor vajram eva tat praharati dviSate bhraatRvyaaya vadhaM yo 'sya stRtyas tasmai startavai /5/ aajyazastra vidhi. AB 2.33-41 (36.1-2) devaasuraa vaa eSu lokeSu samayatanta te vai devaaH sada evaayatanam akurvata taan sadaso 'jayaMs ta aagniidhraM sampraapadyanta te tato na paraajayanta tasmaad aagniidhra upavasanti na sadasy aagniidhre hy adhaarayanta yad aagniidhre 'dhaarayanta tad aagniidhrasyaagniidhratvaM /1/ teSaaM vai devaanaam asuraaH sadasyaan agniin nirvaapayaaM cakrus te devaa aagniidhraad eva sadasyaan agniin viharanta tair asurarakSaaMsy apaaghnata tathaivaitad yajamaanaa aagniidhraad eva sadasyaan agniin viharanty asurarakSaaMsy eva tad apaghnate /2/ aajyazastra vidhi. AB 2.33-41 (36.3-6) te vai praatar aajyair evaajayanta aayan yad aajyair evaajayanta aayaMs tad aajyaanaam aajyatvaM /3/ taasaaM vai hotraaNaam aayatiinaam aajayantiinaam achaavaakiiyaahiiyata tasyaam indraagnii adhyaastaam indraagnii vai devaanaam ojiSThau baliSThau sahiSThau sattamau paarayiSNutamau tasmaad aindraagnam achaavaakaH praataHsavane zaMsatiindraagnii hi tasyaam adhyaastaaM /4/ tasmaad u purastaad anye hotrakaaH sadaH prasarpanti pazcaachaavaakaH pazceva hi hiino 'nusaMjigamiSati /5/ tasmaad yo braahmaNo bahvRco viiryavaan syaat so 'syaachaakiiyaaM(>acchaavaakiiyaaM??) kuryaat tenaiva saahiina bhavati /6/ aajyazastra vidhi. AB 2.33-41 (37.1-3) devaratho vaa eSa yad yajnas tasyaitaav antarau razmii yad aajyapra'uge tad yad aajyena pavamaanam anuzaMsati pra'ugeNaajyaM devarathasyaiva tad antarau razmii viharaty alobhaaya /1/ taam anukRtim manuSyarathasyaivaantarau razmii viharanty alobhaaya /2/ naasya devaratha lubhyati na manuSyaratho ya evaM veda /3/ aajyazastra vidhi. AB 2.33-41 (37.4-7) tad aahur yathaa vaava stotram evaM zastram paavamaaniiSu saamagaaH stuvata aagneyaM hotaajyaM zaMsati katham asya paavamaanyo 'nuzastaa bhavatiiti /4/ yo vaa agniH sa pavamaanas /5/ tad apy etad RSinoktam agnir RSiH pavamaana ity (RV 9.66.20) /6/ evam u haasyaagneyiibhir eva pratipadyamaanasya paavamaanyo 'nuzastaa bhavanti /7/ aajyazastra vidhi. AB 2.33-41 (37.8-11) tad aahur yathaa vaava stotram evaM zastraM gaayatriiSu saamagaaH stuvata aanuSTubhaM hotaajyaM zaMsati katham asya gaayatryo 'nuzastaa bhavantiiti /8/ sampadeti bruuyaat /9/ saptaitaa anuSTubhas taas triH prathamayaa trir uttamayaikaadaza bhavanti viraaD yaajyaa dvaadazii na vaa ekenakSareNa chandaaMsi viyanti na dvaabhyaaM taaH SoLaza gaayatryo bhavanty /10/ evam u haasyaanuSTubhir eva pratipadyamaanasya gaayatryo 'nuzastaa bhavanty /11/ aajyazastra vidhi. AB 2.33-41 (37.12-14) agna indraz ca daazuSo duroNa ity (RV 3.25.4) aagnendryaa yajati /12/ na vaa etaav indraagnii santau vyajayetaam aagnendrau vaa etau santau vyajayetaaM tad yad aagnendryaa yajati vijityaa eva /13/ saa viraaT trayastriMzadakSaraa bhavati trayastriMzad vai devaa aSTau vasava ekaadaza rudraa dvaadazaadityaaH prajaapatiz ca vaSaTkaaraz ca tat prathama ukthamukhe devataa akSarabhaajaH karoty akSaram-akSaram eva tad devataa anuprapibanti devapaatreNaiva tad devataas tRpyanti /14/ aajyazastra vidhi. AB 2.33-41 (37.15-17) tad aahur yathaa vaava zastram evaM yaajyaagneyaM hotaajyaM zaMsaty atha kasmaad aagnendryaa yajatiiti /15/ yaa vaa aagnendry aindraagnii vai saa sendraagnam etad ukthaM graheNa ca tuuSNiiMzaMsena ca /16/ indraagnii aa gataM sutaM giirbhir nabho vareNyam / asya paataM dhiyeSitety aindraagnam adhvaryur grahaM gRhNaati bhuur agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraH suuryo jyotir jyotiH svaH suurya iti hotaa tuuSNiiMzaMsaM zaMsati tad yathaiva zastram evaM yaajyaa /17/ aajyazastra vidhi. AB 2.33-41 (38.1-5) hotRjapaM japati retas tat sincaty /1/ upaaMzu japaty upaaMzv iva vai retasaH siktiH /2/ puraahaavaaj japati yad vai kiM cordhvam aahaavaac chastrasyaiva tat /3/ paraancaM catuSpady aasiinam abhyaahvayate tasmaat paraanco bhuutvaa catuSpaado retaH sincanti /4/ samyaG dvipaad bhavati tasmaat samyanco bhuutvaa dvipaado retaH sincanti /5/ aajyazastra vidhi. AB 2.33-41 (38.6-9) pitaa maatarizvety aaha praaNo vai pitaa praaNo maatarizvaa praaNo reto retas tat sincaty /6/ achidraa padaa dhaa iti reto vaa achidram ato hy achidraH sambhavaty /7/ achidrokthaa kavayaH zaMzann iti ye vaa anuucaanaas te kavayas ta idam achidraM retaH prajanayann ity eva tad aaha /8/ somo vizvavin niithaani neSad bRhaspatir ukthaamadaani zaMsiSad iti brahma vai bRhaspatiH kSatraM somaH stutazastraaNi niithaani cokthamadaani ca daivena caivaitad brahmaNaa prasuuto daivena ca kSatreNokthaani zaMsaty /9/ aajyazastra vidhi. AB 2.33-41 (38.10-12) etau ha vaa asya sarvasya prasavasyezaate yad idaM kiM ca /10/ tad yad etaabhyaam aprasuutaH karoty akRtaM tad akRtam akar iti vai nindanti /11/ kRtam asya kRtam bhavati naasyaakRtaM kRtam bhavati ya evaM veda /12/ aajyazastra vidhi. AB 2.33-41 (38.13-14) vaag aayur vizvaayur vizvam aayur ity aaha praaNo vaa aayuH praaNo reto vaag yonir yoniM tad upasaMdhaaya retaH sincati /13/ ka idaM zaMsiSyati sa idaM zaMsiSyatiity aaha prajaapatir vai kaH prajaapatiH prajanayiSyatiity eva tad aaha /14/ aajyazastra vidhi. AB 2.33-41 (39.1-4) aahuuya tuuSNiiMzaMsaM zaMsati retas tat siktaM vikaroti siktir vaa agre 'tha vikRtir /1/ upaaMzu tuuSNiiMzaMsaM zaMsaty upaaMzv iva vai retasaH siktis /2/ tira iva tuuSNiiMzaMsaM zaMsati tira iva vai retaaMsi vikriyante /3/ SaTpadaM tuuSNiiMzaMsaM zaMsati SaDvidho vai puruSaH SaLanga aatmaanam eva tat SaDvidhaM SaLangaM vikaroti /4/ aajyazastra vidhi. AB 2.33-41 (39.5-8) tuuSNiiMzaMsaM zastvaa purorucaM zaMsati retas tad vikRtam prajanayati vikRtir vaa agre 'tha jaatir /5/ uccaiH purorucaM zaMsaty uccair evainaM tat prajanayati /6/ dvaadazapadaam purorucaM zaMsati dvaadaza vai maasaaH saMvatsaraH saMvatsaraH prajaapatiH so 'sya sarvasya prajanayitaa sa yo 'sya sarvasya prajanayitaa sa evainaM tat prajayaa pazubhiH prajanayati prajaatyai /7/ prajaayate prajayaa pazubhir ya evaM veda /8/ aajyazastra vidhi. AB 2.33-41 (39.9-11) jaatavedasyaaM purorucaM zaMsati jaatavedonyangaaM /9/ tad aahur yat tRtiiyasavanam eva jaatavedasa aayatanam atha kasmaat praataHsavane jaatavedasyaam purorucaM zaMsatiiti /10/ praaNo vai jaatavedaaH sa hi jaataanaaM veda yaavataaM vai sa jaataanaaM veda te bhavanti yeSaam u na veda kim u te syur yo vaa aajya aatmasaMskRtiM veda tat suviditam /11/ aajyazastra vidhi. AB 2.33-41 (40.1-5) pra vo devaayaagnaya iti (RV 3.13.1a) zaMsati praaNo vai pra praaNaM hiimaani sarvaaNi bhuutaany anuprayanti praaNam eva tat sambhaavayati praaNaM saMskurute /1/ diidivaaMsam apuurvyam iti (RV 3.13.5a) zaMsati mano vai diidaaya manaso hi na kiM cana puurvam asti mana eva tat sambhaavayati manaH saMskurute /2/ sa naH zarmaaNi viitaya iti (RV 3.13.4a) zaMsati vaag vai zarma tasmaad vaacaanuvadantam aaha zarmavad aasmaa ayaaMsiiti vaacam eva tat sambhaavayati vaacaM saMskuruta /3/ uta no brahmann aviSa iti (RV 3.13.6a) zaMsati zrotraM vai brahma zrotreNa hi brahma zRNoti zrotre brahma pratiSThitaM zrotram eva tat sambhaavayati zrotraM saMskurute /4/ sa yantaa vipra eSaam iti (RV 3.13.3a) zaMsaty apaano vai yantaapaanena hy ayaM yataH praaNo na paraaG bhavaty apaanam eva tat sambhaavayaty apaanaM saMskuruta /5/ aajyazastra vidhi. AB 2.33-41 (40.6-11) Rtaavaa yasya rodasii iti (RV 3.13.2a) zaMsati cakSur vaa RtaM tasmaad yataro vivadamaanayor aahaahaM anuSThyaa cakSuSaadarzam iti tasya zrad dadhati cakSur eva tat sambhaavayati cakSuH saMskurute /6/ nuu no raasva sahasravat tokavat puSTimad vasv ity (RV 3.13.7a) uttamayaa paridadhaaty aatmaa vai samastaH sahasravaaMs tokavaan puSTimaan aatmaanam eva tat samastaM sambhaavayaty aatmaanaM samastaM saMskurute /7/ yaajyayaa yajati prattir vai yaajyaa puNyaiva lakSmiiH puNyaam eva tal lakSmiiM sambhaavayati puNyaaM lakSmiiM saMskurute /8/ sa evaM vidvaaMz chandomayo devataamayo brahmamayo 'mRtamayaH sambhuuya devataa apyeti ya evaM veda /9/ yo vai tad veda yathaa chandomayo devataamayo brahmamayo 'mRtamayaH sambhuuya devataa apyeti tat suviditam /10/ ity adhyaatmam athaadhidaivatam /11/ aajyazastra vidhi. AB 2.33-41 (41.1-7) SaTpadaM tuuSNiiMzaMsaM zaMsati SaD vaa Rtava Rtuun eva tat kalpayaty Rtuun apyeti /1/ dvaadazapadaam purorucaM zaMsati dvaadaza vai maasaa maasaan eva tat kalpayati maasaan apyeti /2/ pra vo devaayaagnaya iti (RV 3.13.1) zaMsaty antarikSaM vai praantarikSaM hiimaani sarvaaNi bhuutaany anuprayanty antarikSam eva tat kalpayaty antarikSam apyeti /3/ diidivaaMsam apuurvyam iti (RV 3.13.5) zaMsaty asau vai diidaaya yo 'sau tapaty etasmaad dhi na kiM cana puurvam asty etam eva tat kalpayaty etam apyety /4/ sa naH zarmaaNi viitaya iti (RV 3.13.4) zaMsaty agnir vai zarmaaNy annaadyaani yachaty agnim eva tat kalpayaty agnim apyety /5/ uta no brahmann aviSa iti (RV 3.13.6) zaMsati candramaa vai brahma candramasam eva tat kalpayati candramasam apyeti /6/ sa yantaa vipra eSaam iti (RV 3.13.3) zaMsati vaayur vai yantaa vaayunaa hiidaM yatam antarikSaM na samRchati vaayum eva tat kalpayaty vaayum apyety /7/ aajyazastra vidhi. AB 2.33-41 (41.8-11) Rtaavaa yasya rodasii iti (RV 3.13.2) zaMsati dyaavaapRthivii vai rodasii dvaayaapRthivii eva tat kalpayati dyaavaapRthivii apyeti /8/ nuu no raasva sahasravat tokavat puSTimad vasv ity (RV 3.13.7) uttamayaa paridadhaati saMvatsaro vai samastaH sahasravaaMs tokavaan puSTimaan saMvatsaram eva tat samastaM kalpayati saMvatsaraM samastam apyeti /9/ yaajyayaa yajati vRSTir vai yaajyaa vidyud eva vidyud dhiidaM vRSTim annaadyaM samprayachati vidyutam eva tat kalpayati vidyutam apyeti /10/ sa evaM vidvaan etanmayo devataamayo bhavati bhavati /11/ aajyazastra contents. ZankhZS 7.9.1-8: (aagneya, namely aajyazastra sung by the hotR) 1a a mantra to be recited before the aajyazastra, 1b aahaava, 1c-2a tuuSNiiMzaMsa, 2b-3a puroruc, 3b RV 3.13 (to agni) is used as aajyazastra, 4 the first half verse of each verses is recited by each pada without breathing, 5 this rule is applied to the marutvatiiyazastra and the vaizvadevazastra, 6 he recites the rest of the suukta, calls aahaava, and closes the recitation with the last verse, then he mutters the ukthaviirya, 7 the adhvaryu's saMpraiSa to the yaajyaa of all the zastras begins with "ukthazaaH", 8 the yaajyaa of the aajyazastra, namely of the offering of the aindraagnagraha, is RV 3.25.4. aajyazastra vidhi. ZankhZS 7.9.1-8 aajyaM zaMsiSyan pitaa maatarizvaacchidraa padozig asiiyaan u takSiSat somo niithavin niithaani neSad bRhaspatir ukthaamadaani zaMsiSad iti japitvaa zoMsaavo3 ity aahaavaH zastraadau praataHsavane tenaahuuyopaaMzu tuuSNiiMzaMsam /1/ agnir jyotir jyotir agnir ity avasaayendro jyotir jyotir indra ity avasaaya suuryo jyotir jyotiH suurya ity avasaaya paccho 'vasyan purorucam /2/ agnir deveddhaH / agnir manviddhaH / agniH susamit / hotaa devavRtaH / hotaa manuvRtaH / praNiir yajnaanaam / rathiir adhvaraaNaam / atuurto hotaa / tuurNir havyavaaT / aa devo devaan vakSat / yakSad agnir devo devaan / so adhvaraa karati jaatavedo3 pra vo devaayety (RV 3.13) aajyam /3/ tasya prathamam ardhacaM paccho 'navaanam /4/ marutvatiiyavaizvadevayoz ca /5/ suuktazeSaM zastvaahuuyottamayaa paridhaayokthaviiryaM japati bhaa vibhaa uSaaH svar jyotiH zlokaaya tvoktham avaaciiti /6/ ukthazaa ity adhvaryur aaha sarvaasu zastrayaajyaasu /7/ agna indraz ceti (RV 3.25.4) yajati /8/ aajyazastra contents. ZankhZS 7.11.1-4: 1. of the verses of the aajyazastra of the maitraavaruNa the stotriya verses and the anuruupa verses are tRcas, while the other verses are pragaathas, 2 RV 3.62.16-18 is the stotriya tRca of the maitraavaruNa aajyazastra and RV 5.71.1-3 is the anuruupa tRca of it, 3 RV 5.68.1-5 is the ukthamukha, ZankhZS 7.11.3 pra vo mitraayety (RV 5.68.1-5) ukthamukham /3/ (agniSToma, praataHsavana, maitraavaruNasya aajyazastra) pra vo mitraaya // (RV 5.68.1-5) ZankhZS 7.11.3 (agniSToma, praataHsavana, maitraavaruNasya aajyazastra, ukthamukha). aajyazastra vidhi. ZankhZS 7.11.1-4 tRcaaH stotriyaanuruupaaH pragaathaan parihaapya /1/ aa no mitraavaruNaa (RV 3.62.16-18) aa no gantam (RV 5.71.1-3) iti stotriyaanuruupau maitraavaruNasya /2/ pra vo mitraayety (RV 5.68.1-5) ukthamukham /3/ pra mitrayor iti navaanaam (RV 7.66.1-9) uttamayaa (RV 7.66.9) paridhaayopa naH sutamaa gatam iti (RV 5.71.3) yajati /4/ aajyazastra txt. and vidhi. saMpraiSa to the yaajyaa of the aajyazastra. BaudhZS 7.17 [228,19-20] athaazraavayaty o zraavayaastu zrauSa19d ukthazaa yaja somasyeti. aajyazastra note, four kinds of the aajyazastras. Caland's note 1 on PB 7.2.2: The four aajya lauds are 1. aagneyam (hotur aajyam), C.H. section 155; 2. maitraavaruNam (maitraavaruNasyaajyam) C.H. section 160; 3. aindram (braahmaNaacchaMsina aajyam) C.H. section 164; 4. aindraagnam (acchaavaakasyaajyam) C.H. section 169. aajyazastra note, the aajyazastras in principle correspond to the aajyastotras; the first aajyazastra corresponds to the bahiSpavamaanastotra, the pra'ugazastra which is recited by the hotR as the second zastra corresponds to the first aajyastotra and the following three aajyazastras recited by the hotrakas correspond to the rest of three aajyastotras (see Eggeling's note 2 on ZB 4.3.2.1 in his translation of the ZB on pp. 325-326). aajyazastra note, the deities: of the four aajyazastras in the praataHsavana the first one is dedicated to agni, the second one to mitraavaruNa, the third one to indra and the fourth one to indraagni. PB 7.2.2 sa indro 'ved agnir vaa idam agra ujjeSyatiiti so 'braviid yataro naav idam agra ujjayaat tan nau saheti so 'gnir agra udajayad atha mitraavaruNaav athendro 'thaikaa hotraanujjitaasiit sa indro 'gnim abraviid yat sahaavocaavahii yan nau tad iti saiSaindraaghy adhyardham agnes stotram adhyardham indrasya /2/ aajyazastra note, the deities: of the four aajyazastra in the praataHsavana the first one is dedicated to agni, the second one to mitraavaruNa, the third one to indra and the fourth one to indraagni. JB 1.106 [46,14-17] te teSaaM paccho 'sRjyanta / teSaam agniH prathama udajayat / atha mitraavaruNaav athendraH / athaikam anujjitam aasiit / tad indro 'ved agnir vaacedam ujjeSyatiiti / so 'braviid agne yatara aavayor idam ujjayaat tan nau sahaasad iti / tatheti / tad agnir udajayat / tad enayos sahaabhavad adhyardham anyasya stotram adhyardham anyastya / See Caland's note 1 on PB 7.2.2. aazyazastra note, the aajyazastra is regarded as the puronuvaakyaa of the offering of the aindraagnagraha, because after the prescription of the aajyazastra the yaajyaa of the offering of the aindraagnagraha is mentioned. ZankhZS 7.9.7 ukthazaa ity adhvaryur aaha sarvaasu zastrayaajyaasu /7/ agna indraz ceti (RV 3.25.4) yajati /8/ (agniSToma, praataHsavana, aajyazastra) aajyazastra note, the suukta of the aajyazastra is RV 3.13 (dedicated to agni) composed in anuSTubh. AB 2.35.1 pra vo devaayaagnaya ity anuSTubhaH /1/ aajyazastra note, the suukta of the aajyazastra is RV 3.13. ZankhZS 7.9.3 ... pra vo devaayety (RV 3.13) aajyam /3/ aajyazastra note, the hotR separates the first two padas and combines the last two padas (?). AB 2.35.2-3 prathame pade viharati tasmaat strii uuruu viharati /2/ samasyaty uttare pade tasmaat pumaan uuruu samasyati ... /3/ aajyazastra note, the hotR recites the first half of each verse by dividing pads, without breathing. ZankhZS 7.9.4 tasya prathamam ardhacaM paccho 'navaanam /4/ aajyazastra note, the first verse and the last verse are repeated thrice. AB 2.37.10 saptaitaa anuSTubhas taas triH prathamayaa trir uttamayaikaadaza bhavanti ... /10/ aajyazastra note, the yaajyaa is RV 3.25.4. AB 2.37.12 agna indraz ca daazuSo duroNa ity (RV 3.25.4) aagnendryaa yajati /12/ (RV 3.25.4 agna indraz ca daazuSo duroNe sutaavato yajnam ihopa yaatam / amardhantaa somapeyaaya devaa /4/ aajyazastra note, the yaajyaa is composed in viraaj. AB 2.37.10 viraaD yaajyaa dvaadazii ... /10/ aajyazastra note, the yaajyaa is composed in viraaj. AB 2.37.14 saa viraaT trayastriMzadakSaraa bhavati ... /14/ aajyazeSa try to find it in other CARDs. aajyazeSa to be eaten by a couple wishing a child, A. Wezler, JEAS, p. 293, n. 54. caraka saMhitaa, zaariira 8.10? tato braahmaNaan svasti vaacayitvaajyazeSaM praazniiyaat puurvaM pumaan. aajyazeSa to be eaten in a rite to prevent miscarriage. Rgvidhaana 4.86-87 (4.17.1-2) yasyaah garbhaH pramiiyeta tatraagnau juhuyaad dhaviH / brahmaNaagniH saMvidaana ity (RV 10.162) aajyena yathaavidhi /86/ aajyezeSeNa caabhyajya garbhiNii prasavet tataH / pibed evaajyazeSaM tu jiivaMs tasyaaH prajaayate /87/ aajyeDaa bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 158-159. aajyeDaa txt. ManZS 1.3.5.7-11. aajyeDaa txt. BaudhZS 1.20 [30,14-17]. (v) aajyeDaa txt. ApZS 3.9.7-9. aajyeDaa txt. HirZS 2.5 [223-225]. aajyeDaa txt. VaikhZS 7.9-10 [75,8-15]. aajyeDaa txt. ManZS 1.4.3.2. (darzapuurNamaasa, yaajamaana) aajyeDaa txt. ApZS 4.13.4. (darzapuurNamaasa, yaajamaana) aajyeDaa txt. HirZS 6.4 [521,1-3]. (darzapuurNamaasa, yaajamaana) aajyeDaa vidhi. BaudhZS 1.20 [30,14-17] athaagreNa hotaaram upaatiitya hotur dvir angulaav anakti14 jighreNa bhakSayitvaa caturhasteDaaM saMpaadayaty aajyasyaiva samanvaa15rabhete adhvaryuz caiva patniicopahuutaayaam iDaayaam agniidha aadadhaati16 SaDavattaM praazniito maarjayete. aajyeDaa vidhi. ApZS 4.13.4 iDaasmaan anu vastaaM ghRtena yasyaaH pade punate devayantaH / vaizvaanarii zakvarii vaavRdhaanopa yajnam asthita vaizvadeviity aajyeDaam /4/ aakaara nirvacana. < aalambanagrahaNaprakaara. abhidharmakozabhaaSya 401.19. (Jong Choel Lee, 2001, "Seshin shiso no kenkyu: vyaakhyaayukti wo chushin to shite," p. 47, n. 92. (Toshio Horiuchi, 2006, "Seshin no daijo bussetsu ron," (Dr. thesis), p. 44, n. 27.) aakaaza see ether, as one of the five elements. aakaaza :: aatman, see aatman :: aakaaza (JB). aakaaza (mantra) :: daiva sadasya (mantra). BaudhZS 2.2 [35,9] (agnyaadheya, devayajanayaacana, the sadasya's answer); BaudhZS 2.3 [38,6; 7] (agnyaadheya, RtvigvaraNa, of the sadasya). aakaaza (mantra) :: daivya sadasya (mantra). BharZS 10.1.11 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the sadasya). aakaaza (mantra) :: sadasya (mantra). SB 2.10.2 (agniSToma, RtvigvaraNa). aakaaza (mantra) :: sadasya (mantra). ApZS 10.1.14 (agniSToma, RtvigvaraNa at the beginning, of the sadasya); ApZS 10.3.1 (agniSToma, devayajanayaacana, the raajan beggs it from the sadasya with "aakaazaH sadasyaH sa me sadasyaH sadasya devayajanaM me dehi").. aakaaza a place of the vaizvadeva: mRtyu and aakaaza. ManGS 2.12.8 mRtyava aakaazaayety aakaaze /8/ aakaaza a place of the vaizvadeva: vizve devaaH, divaacara and naktaMcara bhuutas. VaikhGS 3.7 [41.5-6] aakaaze vizvebhyo devebhyo namo divaacarebhyo namo bhuutebhyo namo naktaMcarebhyo nama iti. aakaaza a place of the vaizvadeva: vizve devaaH, divaacaras and naktaMcarins. manu smRti 3.90 vizvebhyaz caiva devebhyo balim aakaaza utkSipet / divaacarebhyo bhuutebhyo naktaMcaaribhya eva ca /90/ aakaaza worshipped as a dikpaala on the maNDala in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.1.13cd-14ab indraM jayantam aakaazaM varuNaM caagnim eva ca /13/ iizaanaM tatpuruSaM caiva vaayuM puurvaadidikSv api / aakaaza a devataa worshipped before the cremation in the pitRmedha. VaikhGS 5.3 [73,10-15] citaapuurvaM mRtakaM tathaa nidhaayaagniiMz ca sarvaan atha10 dakSiNaamukhaH praaciinaaviitii paristiirya yathaasvam agnau juhoty a11gnaye somaayendraaya yamaaya varuNaaya kuberaaya pRthivyaa adbhya12s tejase vaayave aakaazaayaahaMkaaraaya buddhaya indriyebhyaH puruSaaya13 suuryaaya jiivaaya manase pancabhuutaadhipataye paramapuruSaaya14 sukRtaaya dharmaaya dhruvaaya vRSaaya svaaheti vyaahRtiiH (pitRmedha). aakaaza worshipped in the vaizvadeva, at the door. GobhGS 1.4.9 athaaparaan baliin haret udadhaanasya madhyamasya dvaarasyaabdaivataH prathamo balir bhavaty oSadhivanaspatibhyo dvitiiya aakaazaaya tRtiiya /9/ aakaaza worshipped in the vaizvadeva, at the door. KhadGS 1.5.24, 31 madhye dvaari /24/ ... aakaazaH iti balidaivataani /31/ aakaaza worshipped in the vaizvadeva, in the aakaaza. ManGS 2.12.8 mRtyava aakaazaayety aakaaze /8/ aakaaza worshipped in the vaizvadeva, at the two sthalikaaNDas. VarGS 17.12 aakaazaayeti sthalikaaNDaabhyaam /12/ aakaaza worshipped in the vaizvadeva, upward. KathGS 54.16 indraayendrapuruSebhya iti puurvaardhe /11/ yamaaya yamapuruSebhya iti dakSiNaardhe /12/ varuNaaya varuNapuruSebhya iti pazcaardhe /13/ somaaya somapuruSebhya ity uttaraardhe /14/ brahmaNe brahmapuruSebhya iti madhye /15/ uurdhvam aakaazaaya /16/ aakaaza worshipped in the vaizvadeva, in the antarikSa. GautDhS 5.16-17 aakaazaayety antarikSe /16/ naktaMcarebhyaz ca saayam /17/ aakaaza worshipped in the vaizvadeva, upward. viSNu smRti 67.15-20 indraayendrapuruSebhyaz ceti puurvaardhe /15/ yamaaya yamapuruSebhya iti dakSiNaardhe /16/ varuNaaya varuNapuruSebhya iti pazcaardhe /17/ somaaya somapuruSehya ity uttaraardhe /18/ brahmaNe brahmapuruSebhya iti madhye /19/ uurdhvam aakaazaaya /20/ aakaaza aavaahanamantra of aakaaza as a kratusaadguNyadevataa in the grahayajna. AzvGPZ 2.7 [157.10-11] niilotpalaabhaM niilaambaradhaariNaM candraa10nkopetaM dvibhujaM kheTam aakaazam aavaahayaami / aakaazabhairavakalpa edition. aakaazabhairava kalpokta mantrasaMgraha: Gist of mantras from the aakaazabhairavakalpa, edited by Krishnamurti Sastri, Tanjapuri Sarasvatimahalaya Series, 209, Tanjavur: Sarasvati Mahal Library, 1993. LTT. aakaazagamana try to find it with "aakaazagaami". aakaazagamana see antarikSakramaNa. aakaazagamana see devabhavanagamana. aakaazagamana see khasarpaNa lokezvara. aakaazagamana see khecara. aakaazagamana see khecarii. aakaazagamana see siddhi. aakaazagamana see trividhaa siddhi. aakaazagamana in the akSobhya buddhakSetra the zraavakas are hovering in the air due to the supernatural power of the akSobhya. N. Sato, 2002, Inbutsuken, p. 913 and p. 914. aakaazagamana Rgvidhaana 3.46-48: a rite to obtain sarva kaamas and siddhis: one sees gandharvas, siddhas and caaraNa; one obtains antardhaana; one can go in the air; one can see and hear far. aakaazagamana arthazaastra 14.3.58-61 caturbhaktopavaasii kRSNacaturdazyaaM bhagnasya puruSasyaasthnaa RSabhaM kaarayet abhimantrayec caitena /58/ (for the mantra see arthazaastra 14.3.51-52) dvigoyuktaM goyaanam aahRtaM bhavati /59/ tataH paramaakaaze vikraamati /60/ ravisagandhaH parigham ati sarvaM pRNaati /61/ aakaazagamana to go the palace of candrasuurya. amoghapaazakalparaaja 21b,4-5 athavaa candrasuuryabhavanaM gantukaamena paazaM (4) mudraagrahaNahaste graheta amogharaajahrdayaM smartavyaM vidyaadhara aakaazam utpatati / candrasuuryaasanaM bhunjayati / yaavad arthaM bhavati / puna svasthita akSata 'nupahatena kSepena avatarati / aakaazagamana in the vidyaadharasaadhana. amoghapaazakalparaaja 22a,6-22b,1 atha vaa vidyaadharatvaM praarthayasi tadaa suvarNapuSpaM dadaati grahetavyaM tasyaiva kanyaazire sthaatavyam / oMkaareNa piiDayaM samanantaram uurddha(>uurdhva?) sthaapitamaatreNa (6) oM kaarazabdena suudiiritena saa kanyaa dvayo nayanavaro jalabindu sravati / tato vidyaadhareNa grahetavyam upaspRzitavyaM saha spRSTamaatreNa vidyaadharacakravartii bhaviSyati / aakuncitakuNDalakeza cakrapaazahasta aakaazena gacchati / aSTaadazavidyaadharakoTiisahasraparivaaro bhaviSyati / saptajaatisahasraaNi-m anusmarati / vidyaadhara(7)saadhanam // aakaazagamana by eating hRdaya of a killed mahaakRSNapuruSa in the paataalapraveza vidhi. amoghapaazakalparaaja 23a,5 hRdayaM kalpa? bhakSayet aakaazena gacchati / aakaazagamana amoghapaazakalparaaja 30a,7-30b,1 mahaakaalasya kaNThe bandhayitavyaM dakSiNahaste saptavaaraa krodharaajaM japya kruddhena capeTaM daatavyaH / mahaakaalaM raavaM (7) muncati vidyaadhareNa na bhetavyaM punaH kruddhena tarjayitavyaM tato azruuNi pravartayati vidyaadhareNa azruu gRhya tilakaM kartavyaH / adRzyo bhaviSyati sarvanidhaanaani pazyati / tato vidyaadhareNa puna capeTaM daatavyaM tato mahaakaalaM rudhiraM vamati / vidyaadhareNa spRzitavyam aakaazena gacchati mahaayakSaadhipatir bhaviSyati. aakaazagamana by touching blood of aakRSita mahaakaala. amoghapaazakalparaaja 30b,1 tato vidyaadhareNa puna capeTaM daatavyaM tato mahaakaalaM rudhiraM vamati / vidyaadhareNa spRzitavyam aakaazena gacchati mahaayakSaadhipatir bhaviSyati / (trizuulapaazasaadhana) aakaazagamana manjuzriimuulakalpa 55 [675,15-20] candrasuuryagrahe sadhaatuke caitye pratimaayaaM vaa gRhe kapilaayaaH samaanavatsaayaaH goghRtapalaM gRhya sauvarNabhaajane sthaapya bhagavataH puujaaM kRtvaa candram apazyataa darzanoparicchaadya taavaj japed yaavad uuSmaayati / phenaayati / jvalati / uuSmaayamaanaM piitvaa sarvasattvavaziikaraNam / phenaayamaanaM piitvaantardhaanaM bhavati / jvalamaanam piitvaakaazena gacchati / aakaazagamana manjuzriimuulakalpa 55 [681,19-26] evaM zailaraktacandanaM guggulaM nandyaavartamuulaM girikarNikaatuSaM vriihikuSThatagaraM madhu pippaliiM turuSkaM caikataH kRtvaa samabhaagaani kaarayet / tataH kapilaayaaH samaanavatsaayaaH goH kSiiraM gRhya kanyaamathitena navaniitena modayitvaa gulikaaM kaarayet / akSatailena diipo daatavyaH / tata upoSadhikena zuklacaturdazyaam ahoraatroSitaH azvatthapatraantaritaaM gulikaaM kRtvaa aaryamanjuzriyasyaagratas taavaj japed yaavad dhuumaayati / sakhaayaanaaM datvaa aatmanaa mukhe prakSipet / antarhito bhavati / atha jvalati aakaazagaamii bhavati / aakaazagamana to become a vidyaadharacakravartin who can fly up (utpatati). manjuzriimuulakalpa 55 [703,7-11]. aakaazagamana to become saptavaayupathavicaarin and sarvavidyaadharaaparibhuuta. manjuzriimuulakalpa 55 [705,13-16]. aakaazagamana one of the trividhaa siddhi. manjuzriimuulakalpa 55 [686,28-687,2] medhaaviikaraNe bhagavataz caamitaabhasyaaryamanjuzriyasya ca puujaaM kRtvaa rajate vaa taamre vaa ghRtaM sthaapya taavaj japed yaavat trividhaa siddhiH / taM piitvaa medhaavii bhavati / dhuumaayamaane 'ntardhaanam / jvalitenaakaazagamanam / aakaazagamana a rite for trividhaa siddhi. manjuzriimuulakalpa 55 [694,1-7] raktasuutreNa pariveSTya zaraavasaMputaM sadhaatuke caitye pratimaayaagrataH puujaaM kRtvaa taavaj japed yaavat trividhaa siddhir bhavatiiti / uuSmaayamaane paadapracaarikaM pancayojanazataani gacchati / sarve paadapracaarikaa vazyaa bhavanti / dhuumaayamaane 'ntardhaanam / >caturangulena bhuumiM na spRzet< / varSasahasraM jiivati / yojanasahasraM gacchati / dazapuruSabalo bhavati / jvalite kalpatrayaM jiivati / vidyaadharo bhavati / adharSaNiiyaz ca bhavati / aakaazadhaaraNaa see nabhodhaaraNaa. aakaazadiipa see vyomadiipa. aakaazadiipa cf. niilamata 396c-397b says that from the aazvayuja puurNimaa to the kaarttika puurNimaa people should hang the lamps outside the houses every night for one month and according to the statement of NM 438b-439b these lamps are put together with food in baskets on the kaarttika puurNimaa and people carry them to the river and let them flow in the river. visarjana. aakaazadiipa Census of India, 1961, Vol. II, Pt. VI, no. 21, p. 104. In the Karthika Somavaram. On all the nights during the month of Karthikam (kaarttika), the temple priest lights akasadeepams. aakaazadiipa Census of India, 1961, Vol. II, Pt. VI, no. 43, p. 57. During the month of kaarttika a few well-to-do families fiex up long wooden posts and keep a light on the top of it daily in the evening hours. aakaazadiipadaana txt. viSNudharmottara puraaNa 1.166. aakaazagangaa a tiirtha in gayaa. agni puraaNa 116.5a bhaved aakaazagangaayaaM kapilaayaaM ca piNDadaH / kapilezaM zivaM natvaa rukmikuNDe ca piNDadaH /5/ aakaazagangaa a tiirtha in gayaa. naarada puraaNa 2.47.22ab vizaalaayaaM lilehaane(>lelihaana??) tiirthe ca bharataazrame / padaankite muNDapRSThe gadaadharasamiipataH /21/ tiirtha aakaazagangaayaaM girikarNamukheSu ca / zraaddhadaH piNDado brahmalokaM pitRzataM nayet /22/ (gayaamaahaatmya) aakaazagangaatiirthamaahaatmya txt. skanda puraaNa 2.1.21-22. (venkaTaacalamaahaatya) aakaazagangaatiirthamaahaatmya txt. skanda puraaNa 2.1.40 vyaasaproktaakaazagangaasnaanakaalanirNaya. (venkaTaacalamaahaatya) aakaazapraveza see aakaazagamana. aakaazapraveza see praveza. aakaazapraveza see siddhi. aakaazapraveza amoghapaazakalparaaja 23a,7 ataH / aakaazaM praveSTukaamena uurdhvaniriikSitaa / aSTasahasram amogharaajahRdayaM japya kuTutaila(>kaTutaila?) aSTasahasrajaaptayaa aatmaanaM rakSayet(> aatmaanaM mrakSayet?) paazamudraahastena gaganatale gacchati / aakaazamayaavRtaa(> aakaaza(m) apaavRtaa bhavati / aakaazatiirtha a tiirtha in vaaraaNasii. padma puraaNa 3.37.3a. (an enumeration of various tiirthas in vaaraaNasii) aakara a country belonging to the southern part of the kuurmavibhaaga. bRhatsaMhitaa 14.12 kankaTakankaNavanavaasizibikaphaNikaarakonkaNaabhiiraaH / aakaraveNaavartakadazapuragonardakeralakaaH /12/ aakarSaNa see divyaa strii. aakarSaNa see karmaaNi. aakarSaNa see praadurbhaava. aakarSaNa see saMjiivana. aakarSaNa see saMnati. aakarSaNa see trailokyaakarSaNa. aakarSaNa see utthaapana. aakarSaNa see vaziikaraNa (the dividing line between aakarSaNa and vaziikaraNa is sometimes difficult to be drawn). aakarSaNa bibl. T. Goudriaan, 1978, mayaa divine and human, pp. 294-309. aakarSaNa cf. M. Bloomfield, 1899, The Atharvaveda, p. 66: in (AV 1.7 and AV 1.8) incantation endeavours especially to make the yaatudhaanas come out. AV 1.7.1ab stuvaanam agna aa vaha yaatudhaanaM kimiidinam; AV 1.8.1 idaM havir yaatudhaanaan nadii phenam ivaavahat / ya idaM strii pumaan akar iha sa stuvataaM janaH // aakarSaNa the zyena, an ekaaha for the abhicaara is a form of the aakarSaNa. SB 3.8.3 zyeno vai vasayaaM kSepiSTho yathaa zyena aadadiitaivam evaainam etenaadatte /3/ aakarSaNa as part of the epithets of the tathaagatas, the objects of aakarSaNa being dhanadhaanya, saumya and lakSmii, in a stotra called vimalaprakhya: namaH sarvadhanadhaanyaakarSaNazriye tathaagataaya / namaH saumyaakarSaNazriye tathaagataaya / namo lakSmyaakarSaNazriye tathaagataaya // aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, p. 97,11-13. aakarSaNa as part of the epithets of zrii. aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, p. 100,4-6 ... suvarNadhanadhaanyaakarSaNyai svaahaa / sarvapuNyaakarSaNyai svaahaa / zriidevataakarSaNyai svaahaa / ... . aakarSaNa of an aaziiviSa in a yuddhakarma. amoghapaazakalparaaja 29b,7-30a,1 saMgraame yudhyamaane krodharaajaM japataa paazaM saMgraamadhye kSeptavyam / mahaantaM aaziiviSaM praadurbhavati / vikaTaakSaM lolajihvam angaaradiiptinayanaM saha darzanamaatraaNi caturangaM balakaaya dizividizaani (30a,1) prapalaayante / (naagapaazasaadhana) aakarSaNa of an abhiruupaa. manjuzriimuulakalpa 55 [710,9-14]. aakarSaNa of agni. manjuzriimuulakalpa 55 [678,19-24] zucau bhuupradeze gocarmamaatraM maNDalam upalipya tanmadhye padmaakaaraaM vediM kRtvaa gandhapuSpadhuupavicitrabaliM kRtvaa vaikankatasamidhaanaaM sugatavitastipramaaNaanaaM lakSaM juhuyaat / agnyaakaaraa niilavarNaa arciSo nizcaranti / saadhakaM pradakSiNiikRtya punar agnikuNDe pravizanti / evaM siddho bhavati / sarvasaadhaneSu agnir aavaahitavyam / evaM siddho bhavati / aakarSaNa of agnidevataa. amoghapaazakalparaaja 32b,4 lalaaTe tilaka kuryaat sarvatra-m antardhito bhaviSyati // agnidevataa satatasamitaM smaraNamaatreNa svaruupeNa agratam upatiSThati / sarvavaraaNi-m-anupradaasyati sarvakaaryaaNi kariSyatiiti // (homavidhi) aakarSaNa of agnidevataa. amoghapaazakalparaaja 32b,4-6 (continued from above) atha amoghapiNDaM saadhayitukaamena (32b,4) tena vidyaadhareNa taNDulaM kulmaaSamizraM pakvapiNDa saadhayaM ghRtaguDasarkaramaakSikapiNDaM(>ghRtaguDazarkaraamaakSikapiNDaM?) bilvapramaaNaM kartavyam / tataH karaviiraka agniM prajvaalya ekaikapiNDaM saptavaaraa parijapya agnimadhya juhuuyaat(>juhuyaat?) / aSTottaraM juhet / divasaani triiNi trisaMdhyaM tato vidyaadhareNa sarSapaM puSpaM yathaalaabham / mizram ekaviMzativaaraa parijapya agnimadhye kSeptavyam (5) laajasarSapaa(>raajasarSapaa??) krodharaaja saptenaabhiSincayet / tato agnimadhyaa ardhazariiram agnidevataam upatiSThati // saptaratnamayabhaajanaa piNDapuurNaam vidyaadharasya-m upanaamayati / (homavidhi, amoghapiNDasaadhana) aakarSaNa of amitaabha by means of meditation upon the sun with above it a red syllable hriiH emitting rays. saadhanamaalaa, no. 35, p. 80. (T. Goudriaan, 1978, mayaa divine and human, p. 298.) aakarSaNa of anyone. amoghapaazakalparaaja 29b,4-5 ato vidyaadharaM naagapaazahRdayaM smaarya karaviirakalatayaa (29b,4) omaarjayitavyam / yasya yasya aakarSayati manasaa cintayet / kSaNaat sarve saMpadyante / (naagapaazasaadhana) aakarSaNa of anyone by using an anguli. manjuzriimuulakalpa 55 [687,10-13] angulisaadhanaM kartukaamaH nadyaa ubhayakuulamRttikaaM gRhya tayaanguliM kaarayet / tam anguliM paTasyaagrataH sthaapayitvaa taavad aakarSayet / yaavad aagaccheti / siddhaa bhavati / tayaa yam aakaarSayati sa aagacchati / aakarSaNa of anyone by using an anguli. manjuzriimuulakalpa 55 [700,25-29]. aakarSaNa of anyone by using an anguli. manjuzriimuulakalpa 55 [705,16-20]. aakarSaNa of anyone by using an angulikaa. manjuzriimuulakalpa 55 [709,6-11]. aakarSaNa of arthas of various kinds. amoghapaazakalparaaja 21a,6-21b,2 aSTamii vaa caturdazii vaa pancadazii vaa aaryaavalokitezvaraduSyapaTe puujayitavyam / ahoraatroSitena bhavitavyam / ayaM cakramahaapaazaM divyaasanadharmaasanasamalaMkRtena upari (6) sthaapya mahaapuujaa kartavyas tasyaivaagrata anaalaapataH / aSTottarasahasra japitavyam / ekaikaM sarSapaM japya paazam upari kSeptavyam / puurNe aSTottarasahasraM sa ca paazasarpavat pariveSTayati / phaNinaakaaracakraM sthaasyati tato vidyaadhareNa paazaM grahetavyam / naagabhavanasure vaa kinnarabhavanasure vaa apsarabhavanasure (7) vaa sthitvaa amoghapaazahRdayaM smartavyam / bhavanaantare paazaM kSipitavyam / saha kSipitamaatreNa punar evam aakaarSayatavyam / yad arthamanasikaaraM tad artha paazabaddhaa bhavati / yathaabhipraayaM tathaa kuruta iti / anyaani yathaamanasaabhipraayaM dhanena vaa hiraNyasuvarNamaNimuktaavaiduuryazankhazilaapravaaDarajatajaataruupavastraabharaNa anyaani (21b,1) yathaa vimaanavibhaavaani praarthayasi paazaa kSeptavya sarvatram aakarSayati / yatra yatra kSiptena tatra tatra suvyaktaam iti / yathaa manasaabhipraayaM paripuurayati / na caanyathaa bhaavaM bhaviSyatiiti / (cakrapaaza vidhi) aakarSaNa of aruNa devaputra. manjuzriimuulakalpa 55 [720,7-10]. aakarSaNa of an asurakanyaa and to obtain trividhaa siddhi. manjuzriimuulakalpa 55 [696,22-25] asuravivaradvaare paTaM pratiSThaapya niyamastho lakSaM japet / asurakanyaa nirgatya pravezayati / vacaamukhe prakSipya taavaj vaped yaavat trividhaa siddhiH / uuSmaayamaane vaziikaraNaM / dhuupaayamaane 'ntardhaanam jvalamaanenaakaazagamanam / aakarSaNa of auSadhii named amoghavizuddhavimalaa. amoghapaazakalparaaja 20a,2-3 tato vidyaadhareNa praveSTavyam / tato amoghavizuddhavimalaa naama auSadhii sa striiruupeNa (2) divyaalaMkaaravibhuuSitena divyavastraabharaNavibhuuSitena paramayaa zubhavarNapuSkalatayaa samanvaagatadivyamahaaruupena dhaaraNii aagacchati. (in the praveza vidhi) aakarSaNa of avalokitezvara. amoghapaazakalparaaja 23b,7-24a,1 aaryaavalokizvarasya mukham avalokayan / amoghapaazahRdayaM triiNi vaaraa smaarayan / tataH / aaryaavalokitezvaraM divyenaatmabhaavena-m (7) agratam upatiSThati / (padmapaazavidhisaadhana) aakarSaNa of avalokitezvara. amoghapaazakalparaaja 32a,5 evaM mahaasiddhir anuttaram / aaryaavlokitezvaraM sadaanubaddham eva tiSThati yaavad bodhiparyavasaanam (5) iti // aakarSaNa of bhairavas, vetaalas, kinnaras and devas known as trailokyaakarSaNii siddhi. connected with the goddess madhumatii. zaktisaMgamatantra 1.14.13ff. (T. Goudriaan, 1978, mayaa divine and human, p. 300.) aakarSaNa of bhagavaan in a rite to obtain diinaarasahasra and to become viSayapati. manjuzriimuulakalpa 55 [676,28-677,2] praatihaarakapakSe paTasyaagrataH kSiirayaavakaahaaraH trisaMdhyaM pancadazyaaM taavaj japed yaavad bhagavaan aagacchati / diipazikhaa vardhate / pRthivii kampate / paTaM vaa pracalati / siddheti vaaG nizcarati / diinaarasahasraM labhati / viSayapatir bhavati / aakarSaNa of bodhisattva in order to obtain whatever one requests from the bodhisattva. manjuzriimuulakalpa 55 [674,16-21] samudragaamnyaa nadiitiire stuupasahasraM kaarayet / pratidinam ekaikasya stuupasya gandhapuSpadhuupaadiiM dattvaa aSTasahasraabhimantritaM kaarayet / yaavat pazcimaM stuupaM jvalati / tato jnaatavyaM bhagavaan mahaabodhisattva-m aagacchati / aagacchamaanasya pRthiviiprakampaH sugandhagandhavaayavo vaanti / taavaj japed yaavad svaruupeNa tiSThati / sa yaM varaM yaacate taM labhate / aakarSaNa of the buddha. amoghapaazakalparaaja 24a,6 puurNe aSTasahasre buddhaM bhagavantam suvarNavarNazariireNa vidyaadharam agratam upatiSThati (padmapaazavidhisaadhana) aakarSaNa of the buddha by means of vajraakarSaNa and samayaakarSaNa in guhyasamaajatantra p. 55,1ff. T. Goudriaan, 1978, mayaa divine and human, p. 297. aakarSaNa of candra. amoghapaazakalparaaja 28b,2-3 navacandram abhimukhaM darzayet baalacandra avatarati /(2) sarvakaamikavaraNaani prayacchati / (maNipaazasaadhanavidhi) aakarSaNa of candra and suurya. amoghapaazakalparaaja 21b,3-4 candrasuuryam avataarayitukaamena candrasuuryam abhimukhaM (3) sthitvaa amogharaajahRdayaM saptavaaraa smaarya paaza candrasuuryam abhimukhaM kSeptavyam / puna aakarSayitavyam / candrasuuryam aakarSita paazabaddhaa bhaviSyati / aakaazaavataranti / vidyaadharasya agratam upatiSThanti / sarvakaaryaaNi saadhayanti / yathaa manasi vartate / (cakrapaaza vidhi) aakarSaNa of candra and suurya. amoghapaazakalparaaja 44b,6 [60,19-21] suvarNapuSpaM karNikaarikapuSpaM cotpalaanaa ghRtaaktaanaam aSTasahasraM juhuyaat candrasuuryam avataranti / sarvavaraan pravaarayanti / aakaazena gacchanti / (aahutividhi) aakarSaNa of deva in devabhavanagamana. amoghapaazakalparaaja 23a,7-23b,2 devabhavanaM gantukaamena devakulaM gatvaa devasya (7) paarzve kaNTha bandhayitavyam / aSTasahasram / amogharaajahRdayaM japataa yasya devabaddhaanaamagrahaNa?? sa ca devo avatarati vidyaadharasya agratam upatiSThati / brahmaviSNumahezvaraM vidyaadharasya vakSyanti kiM vidyaadhara praarthayasi ... / aakarSaNa of deva, naaga, yakSa, etc. amoghapaazakalparaaja 25b,1-2 devo vaa yadi vaa naagayakSaraakSasagandharvaasuragaruDam eva ca kinnaraa bhuutamahoragaa sarvam aakarSayate ziighraM (25b,1) paazabaddhaa na saMzayam iti / (vajrapaazavidhisaadhana) aakarSaNa of devas, cf. PS 2.2.1-5 aavidya dyaavaapRthivii aavidya bhagam azvinaa / aavidya brahmaNaspatiM kRNomy arasaM viSam /1/ aakarSaNa of all devas by the power of the mantra of yamaantaka, manjuzriimuulakalpa 52, p. 575. (T. Goudriaan, 1978, mayaa divine and human, p. 297-298.) aakarSaNa of a devataa. manjuzriimuulakalpa 55 [690,11-14] kRSNayor ekatareNa triraatroSitah kRtarakSaH suyantritaH paTasyaagrato nirdhuumaangaarair guggulugulikaanaam aSTasahasraM juhuyaat / ghRtaaktaanaam / ardharaatrau devataagacchati / vaktavyaa / oSadhiiM prayacchanti / yaM vaa mRgayati / aakarSaNa of all dravyas and all oSadhis. amoghapaazakalparaaja 28b,3 vanavivaraM darzayet sarvadravyauSadhaya svaruupeNa agratam upatiSThanti / yaM praarthayanti gRhaaNa / (maNipaazasaadhanavidhi) aakarSaNa of all dravyas, all oSadhis and all devataas by binding a string made of a divyaa kanyaa on the right thigh. amoghapaazakalparaaja 22b,4 dakSiNoruuM bandhayet / yatra pravizati vane vaa vivare vaa girikandare vaa guhe vaaraNyaayatane vaa / saha praviSTamaatrayaa sarvadravyaa sarve auSadhayaH sarvadevataa svaruupeNa agratam upatiSThanti / (kezasaadhana*) aakarSaNa of all dravyas and all oSadhis: vanapraveza. amoghapaazakalparaaja 44b,5-6 [60,15-16] vanapraveze kumudaM tagaraM sarSapaM ghRtaaktaanaaM sarvavanavivaraaM (5) apaavRtaani bhavanti / sarvadravyauSadhaya svaruupeNa tiSThanti / (aahutividhi) aakarSaNa of gaNapati to obtain one diinaara for every day from gaNapati. manjuzriimuulakalpa 55 [679,3-7] maatulangaphalaanaaM aSTasahasraM juhuyaat palaazaagnau / yaavad gaNapatir aagacchati / sa vaktavyaH mama dine dine diinaaram ekaM dehi / dadaati / sarvaH vyayiikartavyaH / bhagavataH paadau spRzeti(>zpRzet?) vaktavyaH tataH siddho bhavati / anyathaa na dadaati / aakarSaNa of kaamadhenu in a rite to obtain milk from a miraculous kaamadhenu. manjuzriimuulakalpa 55 [674,26-675,2] nityaM ratnatrayopayojyaM bhogaM daatavyam / araNyaM prativizitvaa dazasahasraM japet / zatasahasraM japet / punar api zatasahasraM japet / agarukaaSThapratimaagrataH bhagavataH vatsalaNDakaanaaM madhughRtaaktaanaaM saptasahasraani juhuyaat / kapilaa kaamadhenur aagacchati / yadi naagacchati punar api vatsalaNDaM viMzatisahasraaNi juhuyaat / aagataa ca siddhaa bhavati / puruSasahasrasya kSiiraM dadaati / aakarSaNa of a miraculous kanyaa: a rite to obtain a great amount of ratna from a miraculous kanyaa who appears from a river. amoghapaazakalparaaja 44b,1-2 [59,17-23] puurNapancadazyaam ahoraatroSite samudragaaminyaa (44a,1) nadyaaM kaTiimaatram avatiirya aSTottarazataM japya sarSapaM japya ekaviMzativaaraa parijapya tatra nadyo krodhana taaDayitavya tato udakamadhyaaM kanyaa nirgacchati / prabhuutaratnaani dadaati / gRhiitvaa ardhabhaagaM ratnatraye puujayitavya aaryaavalokitezvarapuujaa kartavyaa / (aahutividhi) aakarSaNa of kRtyaa by a lakSahoma of bhasma. Rgvidhaana 2.42 lakSeNa bhasmahomasya kRtyaa hy uttiSThate jalaat / aadityaabhimukhaH sthitvaa naabhimaatre jale zuciH /42/ (gaayatriividhi) aakarSaNa of kubera and other yakSas. manjuzriimuulakalpa 55 [689,13-16] kSiirayaavakaahaaraH sadhaatuke caitye saMvatsaraM japet / tatraiva paTaM pratiSThaapya kRSNaaSTamyaaM triraatroSitaH udaaraaM puujaaM kRtvaa baliM nivedyaM paTasyaagrataH agniM prajvaalya vaTavRkSasamidhaanaaM dadhimadhughRtaaktaanaam aSTasahasraM juhuyaat / kuberaadyaa yakSaaH aagacchanti / na bhetavyaM ca / (In this description the concluding part seems to be lacking.) aakarSaNa of all the maatRs, yogezvariis, viiras, viiresvaras, and zaakiniis by one who remembers the hRdayabiija/sauH for three periods of "three hours". paraatriMzikaa 15-16. aakarSaNa of mahaakaala. amoghapaazakalparaaja 30a,7-30b,2 mahaakaalasya kaNThe bandhayitavyaM dakSiNahaste saptavaaraa krodharaajaM japya kruddhena capeTaM daatavyaH / mahaakaalaM raavaM (7) muncati vidyaadhareNa na bhetavyaM punaH kruddhena taryayitavyaM (>tarjayitavyaM??) tato azruuNi pravartayati vidyaadhareNa azruu gRhya tilakaM kartavyaH / adRzyo bhaviSyati sarvanidhaanaani pazyati / tato vidyaadhareNa puna capeTaM daatavyaM tato mahaakaalaM rudhiraM vamati / vidyaadhareNa spRzitavyam aakaazena gacchati mahaayakSaadhipatir bhaviSyati / gugguludhuupaM dattvaa krodharaajam anusmaarayaM mahaakaalasvaruupeNa agratam upatiSThati (30b,1) yathaakaamataa sarvavaraaNi dadaati / sarvamaatRgaNaparivaaraa vazagataa tiSThanti / anyaani yathaa kaamakaraNiiyaani sarvakaaryaaNi kartavya iti // (trizuulapaazasaadhana) aakarSaNa of mahaasattvas, manjuzriimuulakalpa 11, p. 106f. (T. Goudriaan, 1978, mayaa divine and human, p. 297) aakarSaNa of mantras and mudraas by uccaara of sauH/hRdayabiija. paraatriMzikaa 11. aakarSaNa of many kinds of persons and animals. amoghapaazakalparaaja 21b,2- raajakule vaa braahmaNakule vaa kSatriyakule vaa yasya yasya abhipraayaM bhavati / striipuruSadaarakadaarikaa vaa saha naamagrahaNamaatrayaa (2) paazamuktamaatrayaa paazabaddhaa bhaviSyatiiti / aakarSitaani bhaviSyantiiti / anta samRgapakSiNasiMhavyaaghragajamahiSam aakarSayati / aakarSaNa of a mRkata, performed in the zmazaana. amoghapaazakalparaaja 30a,3-4 zmazaanaM pravizet paazahastena sarvazmazaananivaasinaa-m-agratam upatiSThanti / sarvabhavanadvaaraaNi (3) apaavRtaani bhavanti pravizasva yathaasukhaM yam icchasi taM kuruSva iti / mRtakasya kaNThe bandhayet / aakaTTayaM krodharaajaM ca smarayan tato mRtakam upatiSThati yam icchati taM kathayati yam aajnaapayati tat karoti moktavya vivarjito bhavati / (trizuulapaazasaadhana) aakarSaNa of a mRtaka. manjuzriimuulakalpa 55 [721,3-5]. aakarSaNa of a naaga by using a cakra who gives lakSa. manjuzriimuulakalpa 55 [703,13-14]. aakarSaNa of a naaga who gives whatever one wishes. manjuzriimuulakalpa 55 [721,5-11]. aakarSaNa of naagagandharvayakSiNii. svaayaMbhuva (veNkaTasubrahmaNyazaastri ed. p. 63) 22-23ab yady aakRSyeta viSayair naagagandharvayakSiNiiH / mantrair aakRSya bhunjiita na bhuustriiz ca balaaH spRzet /22/ taabhis saha ramet taavat viSayair yadi piiDitaH. (J. Takashima, pratiSThaa in the zaiva aagamas, manuscript, p. 19.) aakarSaNa of a? naagakanyaa. amoghapaazakalparaaja 29b,2-4 praviza vidyaadharas tato (2) vidyaadhareNa naagapaazaavalambya(>naagapaazam avalambya) bhraamayaM praveSTavyaH / tato vidyaadhara taaM naagadoSaaM na pazyati / antardhitaani bhaviSyanti / sarvayantrakapaaTaarga chinnabhagnaani bhaviSyanti / saha praviSTamaatraa divyanaagakanyaa-d aagacchati / abhiruupaaH praasaadikaaH sarvaalaMkaaravibhuuSitaaH ratnamaalaani dhaarayanti / vidyaadharasya-m upanaamayati / vidyaadhareNa grahetavyaM zire (3) sthaapayaM sahaasthaapitamaatraa naagakanyaa saha gagane utpatati dvau stanau kSiiraM sarvati vidyaadhareNa gRhya paatavyaM dvaadazavarSasahasraayur bhaviSyati / aakuncitakuNDalakezaz ca bhaviSyati / sarvanaagaraajaanaam adhipati cakravartii bhaviSyati / mahaabalaviiryaparaakramo bhaviSyati / (naagapaazasaadhana) aakarSaNa of a naagaraajan to become vidyaadhara or to become a raajan of sarvanaagavidyaadharas. manjuzriimuulakalpa 55 [669,9-12] samudram avatiirya lakSaM japet / saagaraprabhRti yam icchati nagaraajanaM(>naagaraajaanaM?) taM pazyati / maNiratnaM vaa dadaati / tena gRhiitena vidyaadharo bhavati / sarvanaagavidyaadharaaNaaM raajaa bhavati / aakarSaNa of a naagaraaja to obtain the cintaamaNi, to go to the tathaagatakSetra and to become kalpasthaayin. manjuzriimuulakalpa 55 [696,4-7] samudrataTe paTaM pratiSThaapya lakSaM japet / saagaranaagaraajaa svabhavanam anupravezayati / cintaamaNir mRgayati / tayaa gRhiitayaa sarvakarmacaarii bhavati / tathaagatakSetram api gacchati / kalpasthaayii apratihataH / aakarSaNa of a naagaraaja to obtain seven diinaaras for everyday. manjuzriimuulakalpa 55 [707,8-12]. aakarSaNa of naagas, see vanavidhisaadhana. aakarSaNa of naagas. amoghapaazakalparaaja 29b,7 yadi vidyaadhara ekavaaram api avirekaa bhraamayati krodharaajaM smaarayati / tadaa naagaa saparivaaraa savimaanaM dharaNitale(>dharaNiitale?) patanti / (naagapaazasaadhana) aakarSaNa of navaniita. arthazaastra 14.3.82-84 raatriprekSaayaaM pravRttaayaaM pradiipaagniSu mRtadhenoH stanaan utkRtya daahayet /82/ dagdhaan vRSamuutreNa peSayitvaa navakumbham antar lepayet /83/ taM graamam apasavyaM pariNiiya yat tatra nyastaM navaniitam eSaaM tat sarvam aagacchati /84/ aakarSaNa of all oSadhis. cf. amoghapaazakalparaaja 28b,3 girivivaraM darzayet sarvauSadhaani jvalanti yathaabhipraayaM grahetavyam / (maNipaazasaadhanavidhi) aakarSaNa even from the paataala. manjuzriimuulakalpa 55 [694,22-24] madanaputtalikaaM sarvaalaMkaaropetaaM raajavRkSakaaSThair agniM prajvaalya zalaakayaa viddhaa taapayet / yathaa na galati / aSTazatikena jaapena trisaMdhyaM paataalaad apy aakarSayati / aakarSaNa of padmazrii. manjuzriimuulakalpa 55 [712,20] zriikaarapadmaM juhuyaat / padmazriya aagacchati / aakarSaNa of pitRs. cf. RV 10.15.3 aaham pitRRnt suvidatraan avitsi napaataM ca vikramaNaM ca viSNoH / barhiSado ye svadhayaa sutasya bhajanta pitvas ta ihaagamiSThaaH /3/ aakarSaNa of pizaaca: cf. a rite against a possession by pizaaca. KauzS 25.28 amaavaasyaayaaM sakRdgRhiitaan yavaan anapahataan apratiihaarapiSTaan aabhicaarikaM paristiirya taarSTaaghedhma aavapati /27/ ya aagacchet taM bruuyaac chaNazulbena jihvaaM nirmRjaanaH zaalaayaaH praskandeti /28/ aakarSaNa of pizaacas to obtain nidhana. manjuzriimuulakalpa 55 [677,25-29] nidhisthaane mantram aSTasahasraM japet puSpadhuupagandhaadibhiH puujaaM kRtvaa tataH kRSNacaturdazyaaM balividhaanaM kRtvaa japet / pizaacaa aagacchanti / tataH khanet nidhaana uttiSThati / gRhiitvaatmanaa trayaaNaaM ratnaanaaM daatavyam / evaM paTTabandham api karma / aakarSaNa of a preta by pouring paayasa into the mouth of a corpse: a preta appears and allows raajya, zakranaaza and paadaleparasaayana. viiNaazikhatantra 190cd-193 kRSNaagopayasaa saardhaM nRmaaMsaM taNDulaanvitam / paayasaM zavavaktre tu juhuyaat taav atandritaH / yaavad uttiSThate pretaH kiM karomiiti so 'braviit /191/ maargitavyaM yad iSTaM tu labhaniiyaM yazasvini / guDikaancanapaaduuM ca khanyaM vaa raajyam eva ca /192/ vidhaanaM zakranaazaM ca paadaleparasaayanam / eteSaaM praarthitaM caikam dattvaagacchati naanyathaa /193/ aakarSaNa of a puruSa. cf. amoghapaazakalparaaja 21b,3 saMgraamamadhye kSipeta yasya naamaa(>naamnaa?) kSipyate sa ca paazabaddhaa agratam upatiSThati / (cakrapaaza vidhi) aakarSaNa of a puruSa zuulahasta for maaraNa. saamavidhaana 3.6.3 [193,9-13] triraatropoSitaH kRSNacaturdazyaaM zavaad angaaram aahRtya catuSpathe baadhakam idhmam upasamaadhaaya vaibhiitakena sruveNa sarSapatailenaahutisahasraM juhuyaat saMmiilyena yatra vRScazabdah syaat (aa.gaa. 2.7.51.6) / tatra puruSaH zuulahasta uttiSThati / taM bruuyaad amuM jahiiti / hanty enam / aamagarbhasya (effigy) vaa kSureNaangaany avadaayaagnau juhuyaat kakSavargaadyaiz caturbhiH sapatnaM manasaa dhyaayant sadyo na bhavati /3/ aakarSaNa of a puruSa having a ruupyabhaajana full of food. amoghapaazakalparaaja 31b,6 tato vidyaadhareNa mahaapiNDaM ghRtaaktaM juhuyaat phalakaaSThair agniM prajvaalya amogharaajahRdayam aSTottarasahasrapuurNam aSTottarasahasraM madhyakhaatraa puruSam ardhazariiraM vinirgacchati / ruupyabhaajanaM paripuurNa-aahaara uuruupramaaNata upanaamayati / vidyaadhareNa grahetavyam. (homavidhi) aakarSaNa of a raajan. manjuzriimuulakalpa 55 [703,5-6]. aakarSaNa of a saadhya. viiNaazikhatantra 201cd-206 saadhyahRtpadmasaMsthaM tu dhyaatvaadau biijapancakam /201/ kurviita manasaa puujaam itaayaapravato? padaa / maayayaacchaadayet pazcaat saadhyam antobahiryutam /202/ maayaakamalanaalena saadhyam aaveSTam aanayet / tataH svaatmiikam aaniiya maayaatattvazlathiikRtam /203/ punas tat sthaapayitvaa tu saMmukhaH saadhakottamaH / nyastavyaM tu yad aadau tu? saadhye vai biijapancakam /204/ maayaaveSTitaM tan mantrii japed aSTazataM tataH / saadhyanaamaakSaropetaM tatprabuddhaasane sthitam /205/ evaM devi tataH ziighraM dhvastajaanuziroruhaH / aakRSTo vidhinaanena saadhyaH kiMkarito mahaan /206/ aakarSaNa of sarvam whatever one wishes. amoghapaazakalparaaja 25a,7-25b,1 sarvakarmakarii vajrapaaza (7) sarvazatrupramardakaH / yatra nikSipate paazam uurdhvaM vaa atha vaa adhaH sarvam aanayate baddhaM yaM manasi vartate / (vajrapaazasaadhanavidhi) aakarSaNa of sarvanaagas. manjuzriimuulakalpa 55 [668,25-28] gangaanadiim avatiirtha lakSam ekaM japet / pazcaat tatraiva paTe vaalukaamayaM caityaM kRtvaa madhu ksiiRaM caikataH kRtvaa juhuyaat / sarvanaagaa aagacchanti / yad braviiti tat sarvaM kurvanti / aakarSaNa of sarvasattvas by means of a design of taaraa drawn on a paTa; taaraa has four arms, their colors being red, dark green, black and white, holding paaza, khaDga, utpala and ankuza with a lakSajapa of her mantra. saadhanamaalaa, no. 115, p. 243. (T. Goudriaan, 1978, mayaa divine and human, p. 299.) aakarSaNa of sarvasattvas. manjuzriimuulakalpa 55 [703,6]. aakarSaNa of sarvasattvas. manjuzriimuulakalpa 55 [714,11-12]. aakarSaNa of sarvasattvas. manjuzriimuulakalpa 55 [714,13-14]. aakarSaNa of sarvavidyaadharas. manjuzriimuulakalpa 55 [669,2-3] vaNe paTaM pratiSThaapya madhu pippaliiM caikataH kRtvaaSTasahasraM juhuyaat / sarvavidyaadharaa aagacchanti / aajnaakaraa bhavanti / aakarSaNa of a sattva or a devataa or a bodhisattva by naamagrahaNa. amoghapaazakalparaaja 24,4-5 yadaa kaaryaM bhavati tadaa paazaM hastena grahetavyaM sarvakaaryaaNi kartavyam iti / padmam aaryaavalokitezvaravaamahaste sthaapya paaza dakSiNahaste gRhya amogharaajahRdayam aSTottarazatavaaraa (4) japataa / yasya sattvasya naamaanugrahaNena devataa vaa puurNe aSTottarazatajaapaM bodhisattvam agratam upatiSThati / sarvakaamikavaraani prayacchati / (padmapaazavidhisaadhana) aakarSaNa of sattvas by a boddhisattva to give them abhiSeka by vajraamRta. kaalacakratantra 3.199. (T. Goudriaan, 1978, mayaa divine and human, p. 299, the text is quoted on p. 457, n. 12: ye sattvaa lokadhaatau trividhabhavagataa jnaanavajraankuzena aakRStvaa taan samantaat paramakaruNayaa maNDale caabhiSicya buddhair vajraamRtenaamalazazivapuSaa vajriNo labdhamaargaaH svasthaane preSaniiyaa vyapagatakaluSaa bodhicaryaadhiruupaiH. aakarSaNa of strii and puruSa. bhaviSya puraaNa 1.29.30e-g ... aakarSayati / stambhayati / yojanazataat striipuruSaan aakarSayati /30/ (gaNapatikalpa) aakarSaNa of strii (and puruSa). viiNaazikhatantra 151-154 aprasuutaa mRtaa yoSit praaptayauvanam eva ca / tasyaaH paaMzulikaaM gRhya vaamabhaage vicakSaNaH /151/ likhen naamaakSaraM tatra deviinaaM kuuTasaMsthitam / vaamaangojjvalaraktena saadhakaH saMyatavrataH /152/ striyaM caiva likhet tatra gavaaM rocanayaa punaH / anulomair vihanyas tu vaamapaadena caakramet /153/ tatkSaNaad aanayec chiighraM yaa strii dvaadazayojanaat / puruSasya tathaa proktaM dakSiNaange tu kaarayet /154/ aakarSaNa of strii. viiNaazikhatantra 194-196 uddhataa yaa mRtaa yoSit tasyaa gRhyaanguliiyakam / abhimantrya imair biijair anulomaiH zatena tu /194/ aSTaadhikena mantrajnaH saadhyanaama vidarbhayet / yasyaa dadaati tadvad aaste striyaayaaH saadhakottamaH /195/ aakarSyati taaM kSipraM yadi syaad urvaziisamaa / yojanaanaaM zatasyaapi duureNaapi samarpitam /196/ aakarSaNa of striis and puruSas. amoghapaazakalparaaja 25b,1 dizaa vidiza kSeptavyaH krodharaajena smaaryantaa striyo vaa puruSaan caapi anyair vaa kva cid anyam api sarvam aanayate ziighraM paazabaddhaa na saMzayam iti / (vajrapaazavidhisaadhana) aakarSaNa of suurya. amoghapaazakalparaaja 28b,2 suuryodaye suuryam abhimukhaad darzayet / suurya avatarati / sarvavaraaNi prayacchati / (maNipaazasaadhanavidhi) aakarSaNa of all the tathaagatas by the saadhaka by means of a black ray in the shape of an elephant hook (ankuza) coming out of his own heart. hevajratantra 4 (devataabhiSeka). (T. Goudriaan, 1978, mayaa divine and human, p. 298.) aakarSaNa of vaasuki who tells about the past, future and present. manjuzriimuulakalpa 55 [668,18-21] kSiirayaavakaahaaraH pakvam ekaM valmiikamRttikaamayaM vaa pratikRtiM kRtvaa tatopaviSTas taavaj japed jaavad vaasukicalitaH siddho bhavati / aatmadvaadazam asya bhaktaM dadaati / atiitam anaagataM pratyutpannaM kathayati [668,18-21] / aakarSaNa of vaizravaNa. amoghapaazakalparaaja 30a,7 vaizravaNakaNThe bandhayet kruddhena aakaTTayaM krodhamantraM japataa tato vaizravanam aagacchati dine dine diinaarasahasraM dadaati / suvarNasahasraM ca dadaati / dine dine daanaani daatavyaM puNyaani kartavya iti / (trizuulapaazasaadhana) aakarSaNa of vajrapaaNi. amoghapaazakalparaaja 50b,3 [28,16-18] vajrapaaNim aavaahayitukaamena vajrapaaNim avastabhya sahasravaaraaj japya gugguludhuupaM daatavyam / aaryavajrapaaNiM svaruupeNaagratam upatiSThati // aakarSaNa of miraculous varastriis who will give everything one desires. AVPZ 36.25.1-4 gocarmamaatraM sthaNDilaM gomayenopalepayet / tatraagniM trikapaaleSu jvaalayitvaa praNamya ca /25.1/ zirasaa ?vaanareNaatha mukhavaadyaM tu kaarayet / yatra tac chruuyate tatra aagacchanti varastriyaH /25.2/ daMSTraaghaNTaaninaadaas tu jvaalaamukhabhayaanakaaH / yat tvaM kaamayase putra tat sarvaM dadmahe vayam /25.3/ iti bruvatyaH sarvaas taa yatra homaH kRto bhavet / tadbhasmanaa tu saMspRStaaz chaagalyaH suprabhaavataH /25.4/ (ucchuSmakalpa) aakarSaNa of viSNu, garuDa and viSNu's weapons such as the gadaa called kaumodakii, the khaDga called nandaka and the zankha called paancajanya to strenghen oneself. stuti and stava, no. 402, p. 252. (T. Goudriaan, 1978, mayaa divine and human, p. 298.) aakarSaNa of a vRkSadevataa in the form of a lion in a rite to obtain either raajya or dhana or other ratnas from a vRkSadevataa. manjuzriimuulakalpa 55 [674,22-26] aTaviiM gatvaa bhikSaahaaraH dadhimadhughRtaaktaanaaM araNyagomayaanaaM viMzatisahasraaNi juhuyaat / yaavad vRkSadevataa siMharuupaM kRtvaa aagacchati / sa ca nidaanaM dadaati / na gRhetavyam / svayam evam upatiSThasveti / raajyaM dhanaM vaanyaratnaani vaa dadaati / aakarSaNa of vRkSaphalas. arthazaastra 14.3.85-87 kRSNacaturdazyaaM puSyayoginyaaM zuno lagnakasya yonau kaalaayasiiM mudrikaaM preSayet /85/ taaM svayaM patitaaM gRhNiiyaat /86/ tayaa vRkSaphalaany aakaaritaany aagacchanti /87/ aakarSaNa of a yakSa. amoghapaazakalparaaja 30a,4-5 yakSapratimaakaNThe bandhayitavyaM krodharaajaM smaarayaM kruddhena aakaTTayaM sa ca yakSa agratam upatiSThati / (4) vidyaadharasya vadati / aajnaapaya bhaTTaaraka kariSyaam iti (>kariSyaamiiti?) vidyaadhareNa vaktavyaM yaavajjiivena karmakaro me bhavasya preSya iti / evaM bhavatu tato dine dine aajnaapitavyaM sarva kariSyatiiti / (trizuulapaazasaadhana) aakarSaNa of a yakSakumaarii. manjuzriimuulakalpa 55 [677,22-25] candragrahe nadiitiiraM gatvaa bilvasamidbhir agniM prajvaalya bilvapuSpaaNaaM ghRtaaktaanaaM zatasahasraM juhuyaat / yakSakumaarii aagacchati / ardharaatre punar api aSTasahasraM japitvaa tata ekaa aagacchati / yaaM vaacaaM ucyate taM karoti / aakarSaNa of a yakSakanyaa/yakSiNii who becomes a servant of the saadhaka. amoghapaazakalparaaja 44a,4-6 [58,16-26] kRSNacaturdazyaam ahoraatroSitena samudragaaminiinadiikuule gatvaa bilvakaaSThair agniM prajvaalya bilvapuSaaNaaM ghRtamadhvaktaanaam aSTasahasraM juhuyaat tato yakSakanyaad aagacchati sarvaalaMkaaravibhuuSitaa / ardharaatriid aagacchati (4) ratnapeTakaM dhaarayati tena vidyaadhareNa grahetavyaM na ca mukhena niriikSitavyam / punar aSTazataM japitavyaM bhaajanam utsRjya paadayo patati / vidyaadharam ariSyaami / tato vidyaadhareNa krodharaajaa ekaviMzativaaraa parijapya tato yaM kaaryaM bhavati / tadaardharaatre aSTazatavaaraat jaapo daatavyaH / yakSiNyaad aagacchati sarvakaaryaaNi kariSyati preSyaa (5) bhavati / sarvakarmakaarikaa bhaviSyanti / (aahutividhi) aakarSaNa of yakSas. manjuzriimuulakalpa 55 [668,28-669,2] parvatazikham aaruhya paTaM pratiSThaapya tailaaktaM candazakalikaaM juhuyaat / yakSaa aagacchanti / yad braviiti tat sarvaM kurvanti / aakarSaNa of yakSas who then gives whatever one wishes. manjuzriimuulakalpa 55 [690,3-11] tatra sthaane yatra tiSThati / tatra puurvasevaH / tatra gatvaa maNDalakam upalipya gaurasarSapaaNaam aSTasahasraM juhuyaat / yakSaa aagacchanti / puurvasthaapitena gandhodakena kalazenaarghyo deyaH / yakSaa bruvanti kiM kartavyam / aahuutaaH sma / vaktavyaM yakSaa vai aajnaakaraa bhavantu / tathaastv ity uktvaantardhiiyante yakSaaH / siddhaa bhavanti / yaM mRgayati taM dadaati / divyaa rasarasaayanaany oSadhavidhaanaani prayacchanti / tataH sahasraparivRtasyaapi SaDrasam aahaaraM prayacchati / yaM mRgayati tat sarvaM prayacchati / evaM vaziikaraNe / aakarSaNa of yakSas and yakSaNiis. manjuzriimuulakalpa 55 [689,25-29] tatra sthaane yakSayakSiNiisahitaa puurvasevaH / tatramaNDalam upalipya gaurasarSapaanaaM aSTasahasraM juhuyaat / aagacchati / yatheSTaM vaktavyaa / adhyeSyataaM prayacchati / taaM bhakSya kalpaayur bhavati / atha naagacchati saptaraatraM kuryaat / aagacchati / aakarSaNa of a yakSiNii who gives five thousand ruupakas. amoghapaazakalparaaja 44a,3-4 [58,12-16] zuklaaSTamyaam upoSya zuklaa vastraaNi praavaret / zucinaa susnaatena bhavitavyam / candanaM priyangukaaSThaM (3) jalaM ghRtasarSapaaktaa juhuyaad aSTottarasahasraM ardharaatriisamayena yakSiNiiyaad? aagacchati / pancasahasraaNi ruupakaanaaM prayacchati / (aahutividhi) aakarSaNa of a yakSiNii who performs the three kaaryasaadhana as a maatR, bhaaryaa and bhaginii. amoghapaazakalparaaja 30a,5-7 yakSiNiikaNThaM bandhayet krodharaajaM smaarya yakSiNiir aagacchati vidyaadharasyaagratam upatiSThati vidyaadharasya animiSa niriikSati vadati kiM praarthayasi vidyaadharaH / vidyaadhareNa (30a,5) vaktavyaM tRbhiH (>tribhiH?) kaaryasaadhanaani me kuruSva iti maataa bhaaryaa bhaginii yadi maataa putravat paripaalayati annapaanazayanavastradhanadhaanyaiH / bhaaryaa sarvopakaraNam aizvaryaadhipatiM dadaati kriiDenaanuvicarati / yadi bhaginyaa sarvakaamikamanorathaani paripuurayati / sarvakaaryaaNi kariSyati / sarvatra dhaavati / punar aagacchati dine dine aabharaNavastraabharaNaalaMkaaraaNi dadaati (6) dine dine anyaani divyastriyam aanayati kriiDaarthe / (trizuulapaazasaadhana) aakarSaNa of a yakSiNii to obtain desired dravya. manjuzriimuulakalpa 55 [702,23-26] uluukanetraM gRhya anjanena saha kumaariihaste piiSayet tRlohapariveSTitaaM kRtvaa guTikaaM zaraavasaMpute sthaapya mahezvarasya dakSiNiiyaaM muurtau saptaraatraM yakSiNiim aakarSayati / kaaSThamaunii SaNmaasaaM japet / abhilaSitaM dravyaM labhati / aakarSaNa of a yakSiNii to obtain rasarasaayana from her. manjuzriimuulakalpa 55 [720,10-17] vaTavRkSasyaadhastaad bhikSaahaaro maasatrayaM japet / tataH kRSNacaturdazyaaM gocarmamaatraM sthaNDilakam upalipya sarvarasikaM baliM nivedyam / bahiH sarvabhuutikaM baliM dattvaa tataH kuzaviNDakopaviSTaH nirdhuumaangaareSu guggulugulikaanaaM badaraasthipramaaNaanaaM aSTasahasraM juhuyaat / tataH paTavaasinii yakSiNii aagacchati / tasyaa gandhodakenaargho deyaH / saa braviiti kiM karomiiti maataa bhaginii sakhii eSaam ekatamaM graahyam / rasarasaayanaM dadaati / taM bhakSayitvaa kalpaayur bhavati / yakSabalo bhavati / aakarSaNa of a yakSiNii to obtain dravya one wishes. manjuzriimuulakalpa 55 [702,23-26]. aakarSaNa of a yakSiNii who becomes varadaa. manjuzriimuulakalpa 55 [713,4-6]. aakarSaNa of zakra, brahmaa, viSNu, mahezvara, etc. amoghapaazakalparaaja 44b,6 [60,17-19] palaazakaaSThair agniM prajvalya maricam aSTasahasraM juhuyaat zakrabrahmaviSNumahezvaraadiini avatarati / (aahutividhi) aakarSaNa of zrii. manjuzriimuulakalpa 55 [712,27-28]. aakarSaNa a mantra. HirGS 1.4.37 yo 'tha svaagaaraM pravizya saidhrakiiM samidham aadhaayaavartana vartayety aakarSaNena juhoti. In a rite to prevent a servant from fleeing away. This is a mantra: TS 3.3.10c aa vartana vartaya ni nivartana vartayendra nardabuda / bhuumyaaz catasrah pradizas taabhir aavartayaa punaH // aakarSaNa bakulapuSpa is used. viiNaazikhatantra 232cd aakarSane bakulapuSpaM homayec ca vicakSaNaH /232/ aakarSaNa viiNaazikhatantra 266cd-268ab svaraktaM gocanaM caiva tathaa sinduuram eva ca /266/ kusumbharajaHsaMmizraM dadhimadhvaajyasaMyutam / khadirai raktasamidhair athavaa raktacandanaiH /267/ atra digdhvaa hunen mantrii saptaahaad vazam aanayet / aakarSaNa by using the ekaakSara. viiNaazikhatantra 339cd-341ab suSiraM tattvaraajaanaM jaatavedasi saMsthitam /339/ viSNor upari diiptena japel lakSatrayaM budhaH / aakarSayed drumaaNy eSa mRgapakSisariisRpaan /340/ maanuSaaNaaM tu kaa cintaa aakarSaNavidhiM prati / aakarSaNa by saumyaruupapaaza. amoghapaazakalparaaja 18b,2-3 saadhu saadhu vidyaadhara siddha tvayaa lokottaro 'yaM bodhicittapaaza aakarSitas tvayaa bodhicittam anuttaram // SaTpaaramitaa paripuurNa dazapaaramitaantargataH / ata laukikiisaadhana cintaamaNi yathaabhipraayaparipuurii bhaviSyati / yathaa manasi cintanapraarthanaa (2) hastotkSepaNamaatrayaa sarva saMpadyate / sarvam aakarSitaani bhavanti / aakarSaNa by bhRkuTiimukhapaaza. amoghapaazakalparaaja 18b,3-4 bhRkutiimukhaM yatra nikSipati (3) te sarve devanaagayakSagandharvaasuragaruDakiMnaramahoragamanuSyaamanuSyaa sadaa karSitaani vidyaadharasaMmukham upasaMkraamati / daasatvena yaavaj jiivam upasthaasyanti / sarvaraajaa raajaamaatyaa saantaHpuraparivaaraa tiSThanti / aakarSaNabuddhi obtained by kaala as a gift from his female counterpart kaalii and by its virute kaala can realize kaalii's nature. zaktisaMgamatantra 1.1.50ff. (T. Goudriaan, 1978, mayaa divine and human, p. 298.) aakarSaNii an attendant of jvaalaamukhii in garuDa puraaNa 198.8. (T. Goudriaan, 1978, maayaa divine and human, p. 296.) aakarSaNii mudraa tantraraajatantra 4.43cd taabhyaam ankuzaruupaabhyaaM saMzliSTaakarSaNii mataa /43/ aakhareSTha (mantra) :: idhma, see idhma :: aakhareSTha (mantra) (BaudhZS). aakhidant an epithet of rudra. TS 4.5.9.2 o nama aakkhidate ca prakkhidate ca /o/ (zatarudriya) aakhu see aakhukiri (KS, MS, ManZS, VarZS, KauzS). aakhu see aakhumuuSaa (VaikhZS). aakhu see aakhusaMcara (VaikhZS). aakhu see aakhuutkara (ZB, BharZS, ApZS, Rgvidhaana). aakhu see aakhvavaTa (BaudhZS). aakhu A. Hillebrandt, 1929, Vedische Mythologie, II, p. 439, n. a: aakhu wird noch bei einer anderen Gelegenheit, ohne dass rudra erwaehnt wird, in aehnlichen Zusammenhange als unreines Tier verwendet. Dem upazaya genannten Opferpfosten, der weder behauen noch eingegraben wird, weist man im Geist gein Tier des Waldes, einen aakhu oder seinen Feindh zu. Siehe Rituallit. 136. VS 24.26 bhuumyaa aakhuun aalabhate. TSKomm. II, p. 85 (LaaT. 368) erklaert aakhu durch muuSaka, Maus, Ratte. Ein Versuch naturalistischer Deutung bei Kuhn, Herabkunft d. F.2, 178. Vielleicht war es rudra's Jahreszeit gerade, in der die Tiere den Fruechten besonders schaedlich wurden. Ein Opfer an den aakhuraaja GobhGS 4.4.31 auf einem Schutthaufen erklaert sich dort durch den Zusammenhang mit anderen landwirtschaftlichen Opfern. (TS 5.5.14 wird aakhu als maitra bezeichnet.) agni gilt als Maurwurf TB 1.1.3.3; TB 1.2.1.2. Cf. ApZS 5.1.7; ApZS 5.9.8. Siehe I(2), 138, n. a; 140, n.2. aakhu as one of animals who eat grain. AV 6.50.1 hataM tardaM samankam aakhum azvinaa chinttaM ziro api pRSTii zRNiitam / yavaan ned adaan api nahyataM mukham athaabhayaM kRNutaM dhaanyaaya /1/ aakhu offered to bhuumi. VS 24.26 bhuumyaa aakhuun aalabhate entarikSaaya paanktraan dive kazaan digbhyo nakulaan babhrukaan avaantaradizaabhyaH // (azvamedha) aakhu related to mitra. KS 5.7.4 balaayaajagara aakhus sRjayaa zayaaNDakas te maitraaH c // (azvamedha) aakhu related to the pitRs. MS 3.14.19 [176.9] varSaahuur Rtuunaam aakhuH kazoo maanthaalavas te pitRRNaaM c // (azvamedha) aakhu related to the pitRs. VS 24.38 varSaahuur Rtuunaam aakhuH kazoo maanthaalas te pitRRNaaM c // (azvamedha) aakhu a person whom the yajamaana hates is assigned as animal of the upazaya post, but when he has no enemy an aakhu is assigned to it. TS 6.6.4.5-6 sarve vaa anye yuupaaH pazumanto ethopazaya evaapazus tasya yajamaanaH pazur yan na nirdized aartim aarcched yajamaano esau te pazur iti nirdized yaM dviSyaad yam eva /5/ dveSTi tam asmai pazuM nirdizati yadi na dviSyaad aakhus te pazur iti bruuyaan na graamyaan pazuun hinasti naaraNyaan. (eikaadazinakratupazu) aakhu as rudra's pazu, in the mantra used in the traiyambakahoma of the caaturmaasya. KS 9.7 [110.1-2] rudraakhuM te pazuM karomi tena tvaa pazubhyo niravadaya eSa te rudra bhaagas saha svasraambikayaa taM juSasva svaahaa // aakhu as rudra's pazu, in the mantra used in the traiyambakahoma of the caaturmaasya. MS 1.10.4 [144.4-5] aakhuM te rudra pazuM karomy eSa te rudra bhaagas taM juSasva saha svasraambikayaa svaahaa /4-5/ aakhu as rudra's pazu. KS 36.14 [81.1-2] rudraakhuM te pazuM karomiity aakhukiraa ekam upavapati pazubhya eva rudraM niravadayate tasmaat taan pazupatir ghaatukaH. (caaturmaasya, traiyambakahoma) aakhu as rudra's pazu. MS 1.10.20 [160.2-4] aakhuM te rudra pazuM karomiity aakhukiraa ekam upavapati pazubhyas tena niravadayate tasmaat taan pazupatir ghaatukaH. (caaturmaasya, traiyambakahoma) aakhu as rudra's pazu. TS 1.8.6.e-f aakhus te rudra pazus taM juSasva (e) / aakhus te rudra pazus taM juSasva (e) / eSa te rudra bhaagaH saha svasraambikayaa taM juSasva (f) / (caaturmaasya, traiyambakahoma) aakhu as rudra's pazu. TB 1.6.10.2 rudro vaa apazukaayaa aahutyai naatiSThata / asau te pazur iti yaM dviSyaat / yam eva dveSTi / tam asmai pazuM nirdizati / aakhus te pazur iti bruuyaat /2/ na graamyaan pazuun hinasti / naaraNyaan / (caaturmaasya, traiyambakahoma) aakhu as rudra's pazu. VS 3.57 eSa te rudra bhaagaH saha svasraambikayaa taM juSasva svaahaa / eSa te rudra bhaaga aakhus te pazuH /57/ (caaturmaasya, traiyambakahoma) aakhu as rudra's pazu. ZB 2.6.2.10 atha ya eSa eko etirikto bhavati / tam aakhuutkara upakiraty eSa te rudra bhaaga aakhus te pazur iti tad asmaa aakhum eva pazuunaam anudizati teno itaraan pazuun na hinasti c . aakhu (mantra) :: dantaroga (mantra) BaudhZS 2.5 [40,10] aakhuni me dantarogaH (vinidhi). aakhu mitra is worshipped by offering aakhu (a mole), sRjayaa, zayaNDaka in the azvamedha. TS 5.5.14 balaayaajagara aakhuH sRjayaa zayaNDakas te maitraa mRtyave 'sito manyave svajaH kumbhiinasaH puSkarasaado lohitaahis te tvaaSTraaH pratizrutkaayaai vaahasaH /14/ (sacrificial animal) aakhukariiSa used as a saMbhaara in the agnyaadheya. TB 1.1.3.3-4 agnir devebhyo nilaayata / aakhuu ruupaM kRtvaa / sa pRthiviiM praavizat / sa uutiiH kurvaaNaH pRthiviim anusamacarat / tad aakhukariiSam abhavat /3/ yad aakhukariiSaM saMbhaaro bhavati / yad evaasya tatra nyaktaM / tad evaararunddhe / aakhukariiSa used as a saMbhaara in the agnyaadheya, its mantra. TB 1.2.1.2 uutiiH kurvaaNo yat pRthiviim acaraH / guhaakaaram aakhuruupaM pratiitya / tat te nyaktam iha saMbharantaH / zataM jiivema zaradaH saviiraaH / uurjaM pRthivyaa rasam aabharantaH / zataM jiivema zaradaH puruuciiH /2/ aakhukariiSa used as a sambhaara in the agnyaadheya. ZB 2.1.1.7. aakhukiri an ekakapaala is thrown into it. KS 36.14 [81,1-2] rudraakhuM te pazuM karomiity aakhukiraa ekam upavapati pazubhya eva1 rudraM niravadayate tasmaat taan pazupatir ghaatukaH(>aghaatukaz??Mittwede,MS,p.71). (caaturmaasya, traiyambakahoma) aakhukiri an ekakapaala is thrown into it. MS 1.10.20 [160,2-4] aakhuM te rudra pazuM ka2romiity aakhukiraa ekam upavapati pazubhyas tena niravadayate tasmaat taan pa3zupatir ghaatukaH(>aghaatukaz??Mittwede,MS,p.71). (caaturmaasya, traiyambakahoma) aakhukiri an ekakapaala is thrown into it. ManZS 1.7.7.4 dakSiNaagner ekolmukaM dhuupaayat paraaciinaM haranty anapekSamaaNaaH praagudiicyaaM dizi muutenaikakapaalaan /3/ aakhuM te rudra pazuM karomiity (MS 1.10.4 [144,4]) aakhukiraa ekam upavapati /4/ (traiyambakahoma, caaturmaasya) aakhukiri an ekakapaala is thrown into it. VarZS 1.7.4.62 samaapyeSTiM praagudancas tryambakair yajanti /59/ muute puroDaazaan upavapanti /60/ ekolmukaM paraaciinaM dhuupaayamaanaM haranti /61/ aakhuM te rudra pazuM karomiity (MS 1.10.4 [144,4]) aakhukirau puroDaazam ekam upavapati /62/ (traiyambakahoma, caaturmaasya) aakhukiri used in a rite against retention of urine. KauzS 25.11 aakhukiripuutiikamathitajaratpramandasaavraskaan paayayati /11/ aakhumuuSaa an ekakapaala is thrown into it. VaikhZS 9.10 [99,2] uttarapuurvaM catuSpathaM yanty aa99,1khus te rudra pazur ity (TS 1.8.6.e) aakhumuuSaayaam ekaM puroDaazam upavapati /10/2 asau te rudra pazur iti vaa nirdized yaM dviSyaat. (caaturmaasya, traiyambaka) (Caland's note hereon: Thus all the Mss. exc. H which has ...muSaayaam ekaM. The vyaakhyaa periphrases aakhukariiSe. aakhupati worshipped in a kRSikarma. Rgvidhaana 2.74-75 aakhuutkareSu caruNaa yajed etena muuSikaan / citra id raajaa (raajakaa id anyake yake sarasvatiim anu / parjanya iva tatanad dhi vRSTyaa sahasram ayutaa dadat //) ity anayaa (RV 8.21.18) stutvaa caakhupatiM sadaa /74/ braahmaNaan bhojayed atra kiinaazaaMz caiva bhojayet / apramattaH zaantiparaH svayam eva kRSiM vrajet /75/ aakhuraaja worshipped in the halaabhiyoga, a kRSikarma. GobhGS 4.4.30 aakhuraajaM cotkareSu yajeta /30/ aakhuraaja baliharaNa to him in the zravaNaakarma. KathGS 55.5 ubhayatraakhuraajaaya baliM hared aadyantayor vaa /5/ aakhuutkara a requisite for producing fire, see saMbhaarasaMbharaNa. aakhuutkara one of the eight paarthiva saMbhaaras in the agnyaadheya. BaudhZS 2.6 [42,7-8] uuSaaz ca sikataaz caakhuutkaraM ca valmiikavapaaM ca suudaM ca varaa7havihataM ca puSkaraparNaM ca zarkaraaz cety aSTau paarthivaaH. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) aakhuutkara one of the eight paarthiva saMbhaaras in the agnyaadheya, mantra recited when it is collected: uutiiH kurvaaNo yat pRthiviim acaraH / guhaakaaram aakhuruupaM pratiitya / tat te nyaktam iha saMbharantaH / zataM jiivema zaradaH saviiraaH // (TB 1.2.1.2). BaudhZS 2.6 [42,5-7] evam evottara5m uttaraM saMbhaaram uttarenottareNa yajuSaa saMbhRtya saMbhRtyaiva nida6dhaaty. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) aakhuutkara an ekakapaala is thrown into it. ZB 2.6.2.10 atha ya eSa eko 'tirikto bhavati / tam aakhuutkara upakiraty eSa te rudra bhaaga aakhus te pazur iti tad asmaa aakhum eva pazuunaam anudizati teno itaraan pazuun na hinasti c . (caaturmaasya, traiyambakahoma) aakhuutkara an ekakapaala is thrown into it. BharZS 8.22.6 dakSiNaagner ekolmukaM dhuupaayat paraaciinaM harati /5/ uttarapuurvam avaantaradezaM gatvaakhuutkara ekam upavapati yaavanto gRhyaa smas tebhyaH kam akaram iti (TS 1.8.6.b) /6/ (caaturmaasya, traiyambakahoma) aakhuutkara an ekakapaala is thrown into it. ApZS 8.17.9-11 uttarapuurvam avaantaradezaM gatvaakhus te rudra pazur ity (TS 1.8.6.3) aakhuutkara ekaM puroDaazam upavapati /9/ asau te pazur iti vaa dveSyaM manasaa dhyaayan /10/ yadi na dviSyaad aakhus te pazur iti bruuyaat /11/ (caaturmaasya, traiyambakahoma) aakhuutkara an ekakapaala is thrown into it. HirZS 5.5 aakhus te rudra pazur iti (TS 1.8.6.e) vrajann ey(v)aakhuutkara ekaM puroDaazam upavapati [488,6]. (caaturmaasya, traiyambakahoma) aakhuutkara an ekakapaala is thrown into it. KatyZS 5.10.13 atiriktam aakhuutkara upakiraty eSa iti (VS 3.57b) /13/ (caaturmaasya, traiyambakahoma) aakhuutkara a way of the final treatment of the garbha of the vazaa of the anuubandhyaa: he throws it into an aakhuutkara. ZB 4.5.2.15 aakhuutkara evainam upakireyuH / iyaM vaa asya sarvasya pratiSThaa tad enam asyaam eva pratiSThaapayati tad u vaa aahur ya enaM tatraanuvyaaharet kSipre 'smai mRtaaya zmazaanaM kariSyantiiti tathaa haiva syaat /15/ (agniSToma, anuubandhyaa, final treatment of the garbha) aakhuutkara an offering into it. Rgvidhaana 2.74-75 aakhuutkareSu caruNaa yajed etena muuSikaan / citra id raajaa (raajakaa id anyake yake sarasvatiim anu / parjanya iva tatanad dhi vRSTyaa sahasram ayutaa dadat //) ity anayaa (RV 8.21.18) stutvaa caakhupatiM sadaa /74/ braahmaNaan bhojayed atra kiinaazaaMz caiva bhojayet / apramattaH zaantiparaH svayam eva kRSiM vrajet /75/ aakhusaMcara a place for the disposal of the arkaparNa by which the zatarudriyahoma was performed. VaikhZS 19.6 [292,1-2] tad arkapattraM yaM dviSyaat tasya saMcare pazuunaaM292,1 nyasyed yady u vai na dveSTy aakhusaMcara eva nyasyed. (agnicayana, zatarudriyahoma) aakheTa PW. m. Jagd. aakheTaka PW. m. 1) Jagd. aakheTaka padma puraaNa 6.141.16cd-17 somacandreti vikhyaataH putras tasya sulakSaNaH /16/ ekadaa tu tadaa devi gato hy aakheTake vane / tatra gatvaa tadaa tena kRtvaa hy aakheTakakriyaaH /17/ (saabhramatiimaahaatmya, madhuraatiirtha) aakhvavaTa a place for the disposal of the arkaparNa by which the zatarudriyahoma was performed. BaudhZS 10.48 [49,5] yady u vai na dveSTy aakhvavaTe nyasyaty. aakhvavaTa a place for the disposal of the arkaparNa by which the zatarudriyahoma was performed. BaudhZS 19.4 [422,3-6] atraitad arka3parNaM yaM dveSTi tasya saMcare pazuunaaM nyadyati yady u vai na dveSTy aa4khvaTe nyasty athainam upatiSThate tvam eva tvaaM vettha yo 'si so5 'siity (TB 3.10.3.1). (saavitracayana, zatarudriyahoma) aakhvavaTa a place for the disposal of the antama parNa by which the traiyambakahoma was performed. BaudhZS 5.16 [151,20-152,1] atraitad antamaM parNaM yaM dveSTi tasya20 saMcare pazuunaaM nyasyati yady u vai na dveSTy aakhvavaTe nyasyaty. (caaturmaasya, traiyambakahoma) aakhyaana see itihaasa. aakhyaana bibl. H. Oldenberg. 1883. "Das altindische aakhyaana, mit besondrer Rucksicht auf das supraNaakhyaana." ZDMG 37: 54-86. aakhyaana bibl. H. Oldenberg. 1885. "aakhyaana-Hymnen im Rgveda." ZDMG 39: 52-90. aakhyaana bibl. M. Winternitz. 1909. "Dialog, aakhyaana, und Drama in der indischen Literatur." WZKM 23. aakhyaana bibl. A. B. Keith. 1911. "The vedic aakhyaana and the Indian drama." JRAS, 1911, 979-1009. aakhyaana bibl. A. B. Keith. 1912. "The origin of tragedy and the aakhyaana." JRAS, 1912, 411-38. aakhyaana bibl. Paul Horsch, 1966, Die vedische gaathaa- und zloka-Literatur, Bern: Francke Verlag, pp. 308-316, pp. 341-346. aakhyaana bibl. Robert Goldman. 1969. "Mortal Man and Immortal Woman: An Interpretation of Three aakhyaana Hymns of the Rgveda." Journal of the Oriental Institute of Baroda 18: 273-303. aakhyaana bibl. Ludwig Alsdorf. 1964. "The aakhyaana theory reconsidered." Journal of the Oriental Institute of Baroda 13-3: 195-207. aakhyaana bibl. S. K. Chakrabarti. 1979. "On the transition of the Vedic sacrificial lore." IIJ 21: 181-88. aakhyaana bibl. Prosimetrum: Cross-cultural Perspectives on Narrative in Prose and Verse, ed. by Joseph Harris and Karl Reichel, Cambridge 1997. aakokera another name of makara. bRhajjaataka 1.8 kriyataaburijitumakuliiraleyapaathnajuukakauryaakhyaaH / taukSika aakokero hRdrogaz caantyabhaM cetyttham /8/ utpala hereon [15,29-32] tad yathaa -- kriyo29 meSaH, taaburir vRSaH, jitumo mithunaH, kuliiraH karkaTaH, leyaH siMhaH, paathonaH kanyaa,30 juukas tulaa, kaurpyaakhyo vRzcikaH, taukSiko dhanvii, aakokero makaraH, hRdrogaH31 kumbhaH, antyabhaM miina iti. aakRti see effigy. aakRti or an effigy made of piSTa of aasurii is used in a vaziikaraNa of a puruSa*. AVPZ 35.1.6-7 hantukaamo hi zatruuMz ca vaziikurvaMz ca bhuupatiin / aasuriizlakSNapiSTaajyaM juhuyaad aakRtiM budhaH /1.6/ arkendhanaagniM prajvaalya chittvaastreNaakRtiM tu taam / paadaagrato 'STasahasraM juhuyaad yasya vazyy asau /1.7/ aakRtidahana see paalaazavidhi. aakRtidahana see punardahana. aakRtihoma ManZS 9.5.6.19-20 yaasaam indra udaajateti catvaara aakRtihomaa / etair puurvaahNe goSThaasu goSu juhuyaad etair madhyaahne goSv aakRtaasv etair aparaahNe goSThaasu gataasv etaiH saMgraame /19/ mitrabhRtaH kSatrabhRtaH ity azvaan abhimantrayate /20/ (gonaamika) aakRtiloSTa Caland's note 10 on KauzS 8.16: aakRtiloSTa, "a clod from the field in its natural shape" (Bloomfield); zu aakRti vergl. Alt. Todtenbest., note 407: aakRtiiH; gopaalayajvan (der freilich kRtiiH liest wie die meisten hss. des Bhaar.-Hir.): kRSNamRttikaaH. Ebenso das bhaaSya zu bhaar.; vgl. aakRtiloSTa des Kauz. und Vait. suutra.) Dasselbe wird im ManGS 1.7.9 durch duurvaaloSTa bezeichnet. aakRtiloSTa KauzS 8.16 citipraayazcittizamiizamakaasavaMzaazaamyavaakaatalaazaapalaazavaazaaziMzapaazimbalasipunadarbhaapaamaargaakRtiloSTavalmiikavapaaduurvaapraantavriihiyavaah zaantaaH /16/ kezava: aakRtiloSTaH kSetramRttikaa. daarilabhaaSya: aakRTiloSTaH kSetraloSTaH. aakRtiloSTa KauzS 21.1-2 payasvatiiH iti sphaatikaraNam /1/ zaantaphalazilaakRtiloSTavamliikaraazivaapaM triiNi kuudiipraantaani madhyapalaaze darbheNa pariveSTya raazipalyeSu karoti /2/ aakRtiloSTa KauzS 25.7 aakRtiloSTavalmiikau parilikhya paayayati /7/ daarilabhaaSya: parilekhanaM cuurNiikaraNam. Bahulkar: (Remedy for excessive discharge.) 7. Having pulverised a natural lump of earth or an ant-hill, (he) gives (a solution of them to the patient) to drink ... . aakRtiloSTa KauzS 26.43 babhroH iti mantroktam aakRtiloSTavalmiikau parilikhya jiivakoSaNyaam utsiivya badhnaati /43/ daarilabhaaSya: parilikhya saMcuurNya. aakRtiloSTa KauzS 32.6 aakRtiloSTavalmiikau parilikhya /6/ aakRtiloSTa KauzS 37.8 aakRtiloSTavalmiikau kalyaaNam /8/ aakRtiloSTa KauzS 60.17-18 atha devayajanam /17/ tad yat samaM samuulam avidagdhaM pratiSThitaM praagudakpravaNam aakRtiloSTavalmiikenaastiirya darbhaiz ca lomabhiH pazuunaam /18/ aakRtiloSTa KauzS 60.18. Gonda: clods from the fields in their natural shape. aakramaaH, saMkramaaH :: dakSiNaa, see dakSiNaa :: aakramaaH, saMkramaaH. aakramaNa the agniciti is to be served from the west to the east. MS 3.4.7 [54,2-5] pa2zur vaa agnir yo vai pazuM purastaad upacarati hinasti vaa enaM sa tasmaa3t purastaat pratyancaM naakraamati tasmaad u pazcaat praancam upacaraty aatmano 'hiM4saayai. aakramaNa an iSTakaa is placed at the place of approaching the agniciti. TS 5.5.7.1-2 vi vaa eSa indriyeNa viiryeNardhyate yo 'gniM cinvann adhikraamty aindriyaa /1/ RcaakramaNam pratiiSTakaam upa dadhyaan nentriyeNa viiryeNa vy Rdhyate. aakramaNa an iSTakaa is placed at the place of approaching the agniciti. ApZS 16.21.12 dakSiNataH zveto 'zvas tiSThati /11/ tam aalabhyendraM vizvaa aviivRdhann ity (TS 5.6.3.m) uttareNa pucchaapyayam antarvidha aakramaNaM pratiiSTakaam upadadhyaat /12/ aakranda see king. aakranda see naagara. aakranda see yaayin. aakranda in the grahayuddha the sun is naagara/paura in the morning, aakranda at noon and yaayin in the afternoon. bRhatsaMhitaa 17.6ab ravir aakrando madhye pauraH puurve 'pare sthito yaayii / utpala hereon [326.21-22] yaatuH pazcaat sthitaH paarSNigraahas tasya pazcaat sthita aakrandaH. aakranda in the grahayuddha the moon is aakranda. bRhatsaMhitaa 17.6cd pauraa budhagururavijaa nityaM ziitaaMzur aakrandaH /6/ aakranda a people ruled by the moon. bRhatsaMhitaa 16.7cd zaaliyavauSadhigodhuumasomapaakrandavipraaNaam /7/ utpala hereon [308.14] aakrandaH paarSNigraahaantarito raajaa. aakrandayant an epithet of rudra. TS 4.5.2.2m nama uccairghoSaayaakrandayate pattiinaaM pataye namo /m/ (zatarudriya) Cf. RV 6.47.30ab aa krandaya balam ojo na aa dhaa niH STanihi duritaa baadhamaanaH. (a verse of the dundubhi) aakuupaara see saaman. aakuupaara PB 15.5.30 (Caland Auswahl 293). aakuupaara JB 3.272 (Caland Auswahl 293-294). aakuuta :: yajna. MS 1.4.14 [64,1] (jayahoma for one who is goint to perform the darzapuurNamaasa). aakuuti :: apinaDDhavis, see apinaDDhavis :: aakuuti (TB). aakuuti :: dakSiNaa. MS 1.4.14 [64,1] (jayahoma for one who is goint to perform the darzapuurNamaasa). aakuuti in a mantra used at the diikSaahuti. TS 6.1.2.1-2 aakuutyai prayuje 'gnaye /1/ svaahety aahakuutyai hi puruSo yajnam abhi prayunkte yajeyeti. aakuuti as yajnasya maatR. MB 2.6.9 aakuutiiM deviiM manasaa prapadye yajnasya maataraM suhavaa me astu / yasyaas ta ekam akSaraM paraM sahasraa ayutaM ca zaakhaas tasyai vaace nihave juhomy aa maa varo gacchatu zriir yazaz ca // aakuuti aakuutyaa vedana, the recitation of three verses beginning with the word aakuuti, at the beginning of a sacrifice. BaudhZS 2.1 [34,6-11] aa6kuutyaa vedanaM karoty aakuutyai tvaa kaamaaya tvaa samRdhe tvaa puro7dadhe / amRtatvaaya jiivase // (TB 2.5.3.2) aakuutim asyaavase kaamam asya samRdhyai /8 indrasya yunjate dhiyaH // (TB 2.5.3.2) aakuutiM deviiM manasaH puro dadhe yajnasya9 maataa suhavaa me astu / yad icchaami manasaa sakaamo videya10m enad dhRdaye niviSTam iti (TB 2.5.3.2). (upavyaaharaNa) aakuuti (mantra) :: yajnasya maatR (mantra: TB 2.5.3.2) BaudhZS 2.1 [34,9-11] (upavyaaharaNa). aakuutihoma txt. TS 5.7.7.a-k (mantra). aakuutihoma txt. and vidhi. ApZS 12.23.11a hute saktuhome yad aakuutaad iti (TS 5.7.7.a(a) dazaakuutiir hutvaa ... /11/ (agnicayana, concluding acts) aala Th. Oberlies, 1994, IIJ 37-4, p. 341: Zum "Berufssufix" -aala und zu den Woertern kaulaala etc. verglieche man P. Thieme, MSS 44 [1995] 257 n. 48-50. aala a poison. K. Hoffmann, Aufsaetze, pp. 393-394. aala a poison. W. Rau, 1994, "Altindisches Pheilgift," Sitzungsberichte der wissenschaftliche Gesellschaft an der J. W. Goethe-Univ. Frankfurt a.M, Band XXXII, Nr. 2, Stuttgart: Franz Steiner Verlag, pp. 29-42. aala a poison smeared on an arrow. RV 6.75.15 aalaaktaa yaa ruruziirSNy atho yasyaa ayo mukham / idam parjanyaretasa izvai devyai bRhan namaH // aala a plant?; phaaNTa of aala or of bisa or of ula is used in a rite against retention of urine. KauzS 25.18 aalabisolaM phaaNTaM paayayati /18/ kauzikapaddhati: vidmaa zarasya iti dvitiiyena yavagodhuumavallii padmamuulaM paaThikaa etaani kvaathayitvaa. daarila: aalaM godhuumavyaadhiH / bisaM padmakandaH / ulaM kastukazaakam / aalaapavarjana see conversation. aalaapavarjana see paaSaNDaalaapa. aalaapavarjana see saMbhaaSaNa. aalaapavarjana an enumeration of various persons. Rgvidhaana 1.19cd-21ab anaaryair na ca bhaaSeta na zuudrair naapi garhitaiH /19/ na rajasvalayaa naaryaa patitair naantyajair nRbhiH / na devabraahmaNadviSTair naacaaryagurunindakaiH /20/ na maatRpitRvidviSTair naavamanyeta kaM cana / (purazcaraNa) aalaapavarjana an enumeration of various persons. naarada puraaNa 1.23.24cd-28 caaNDaalaan patitaaMz caiva nekSed api kadaa cana /24/ naastikaan bhinnamaryaadaan nindakaan pizunaaMs tathaa / upavaasavrataparo naalapec ca kadaa cana /25/ vRSaliisuutipoSTaaraM vRSaliipatim eva ca / ayaajyaayaajakaM caiva naalapet sarvadaa vratii /26/ kuNDaazinaM gaayakaM ca tathaa devakaazinam / bhiSajaM kaavyakartaaraM devadvijavirodhinam /27/ paraannalolupaM caiva parastriinirataM tathaa / vratopavaasanirato vaaGmaatreNaapi naarcayet /28/ (ekaadaziivrata)) aalaapavarjana an enumeration of various persons. padma puraaNa 6.45.37 naalapet patitaaMz cauraaMs tathaa paaSaNDino naraan / durvRttaan bhinnamaryaadaan gurudaarapradharSakaan /37/ (aamalakii ekaadazii) aalaapavarjana with women and zuudras. VaikhGS 2.11 [29,18] striizuudraabhyaam anabhibhaaSya. (vedavrata, zukriyavrata) aalaapavarjana with aspRzyas, patitas and kupitas. padma puraaNa 1.49.110cd-111ab aspRzyais saha caalaapaM patitaiH kupitaiH saha /110/ na kuryaat kSaNamaatraM tu kRtvaa gacchec ca rauravam / (sadaacaara) aalaapavarjana with paakhaNDas and patitas. skanda puraaNa 6.162.42ab maaghamaase site pakSe makarasthe divaakare / suuryavaareNa saptamyaaM vratam etat samaacaret /41/ paakhaNDaiH patitaiH saardhaM tasminn ahani naalapet / ... /42/ (purazcarasaptamiivrata) aalaapavarjana with paakhaNDas, patitas and anyaayazaalins. bhaviSya puraaNa 1.104.4ac paakhaNDaan patitaaMz caiva tathaivaanyaayazaalinaH / naalapeta tathaa bhaanum arcayec chraddhayaanvitaH / ... /4/ (trivargasaptamiivrata) aalaapavarjana with paaSaNDas, patitas and antaavasaayins. viSNudharmottara puraaNa 3.215.6 paaSaNDaan patitaaMz caiva tathaivaantaavasaayinaH / naalapeta tathaa kRSNam arcayec chraddhayaanvitaH /6/ (sugatidvaadaziivrata) aalaapavarjana with paaSaNDas, patitas, antyaavasaayins, naastikas, citravRttis and others. viSNudharmottara puraaNa 3.216.1cd-2ab pancadazyaaM tu zuklasya phaalgunasyaiva sattama / paaSaNDaan patitaaMz caiva tathaivaantyaavasaayinaH /1/ naastikaaJ citravRttiiMz ca paapaan anyaaMz ca naalapet / naaraayaNaM tv ekamanaaH puruSo niyatendriyaH /2/ tiSThan vrajan praskhalite kSute caapi janaardanam / kiirtanaM tat kriyaakaale saptakRtvaH prakiirtayet /3/ (sugatipauSamaasiikalpa) aalaapavarjana with paaSaNDins, vikarmasthas and naastikas. viSNudharmottara puraaNa 3.217.4cd kRSNaaSTamyaaM caitramaase snaato niyatamaanasaH / kRSNam abhyarcya puujaaM ca devakyaaH kurute naraH /2/ niraahaaro japan naama kRSNasya jagataH pateH / upaviSTo vrajan snaataH kSutapraskhalanaadiSu /3/ puujaayaaM caapi kRSNasya saptavaaraan prakiirtayet / paaSaNDino vikarmasthaan naalapec caiva naastikaan /4/ (saMtaanaaSTamiivrata) aalaapavarjana with paaSaNDas and others. viSNudharmottara puraaNa 3.219.2ab maasi proSThapade zukle dvaadazyaaM jalazaayinam / praNamyaanantam abhyarcya puSpadhuupaadibhiH zuciH /1/ paaSaNDaadibhir aalaapam akurvan niyamaatmavaan / jaladhenuM dvije dattvaa naktaM bhunjiita vaagyataH /2/ tiSThan sthito vrajaMz caiva kSutapraskhalanaadiSu / anantanaamasmaraNaM kurvann uccaaraNaM naraH /3/ (anantadvaadaziivrata) aalaapavarjana with women, zuudras and patitas. garuDa puraaNa 1.128.3ab striizuudrapatitaanaaM tu varjayed abhibhaaSaNam. (vrataparibhaaSaa) aalaaTya an epithet of rudra. TS 4.5.8.2p nama aataaryaaya caalaaTyaaya ca /p/ (zatarudriya) alabhana viiNaazikhatantra 77-85, 90-91 nyaasam aalabhanaM kuryaad bhaven mantraatmavigrahaH / digbandhabhuumiM saMzodhya cakrazuddhyartham eva ca /77/ saMhaaraastreNa kurviita vighnoccaaTanam eva ca / hastau saMzodhayet pazcaad vidhir eSa prakiirtitaH /78/ kRtvaa tu vidhivan mantrii tataH karma samaarabhet / aamaNibandhanaat puurvaM bharamaakhaaz? ca vinyaset /79/ anguSThaadikaniSThaantaM nyased vai biijapancakam / anguSThaad ye tu ye parvaa karayor ubhayor api /80/ aatmatattvaM nyasen muurdhni vidyaatattvaM dvitiiyake / zivaM dadyaat tRtiiyeSu sarvasiddhiSu bhaamini /81/ adhastaad aatmatattvaM tu vidyaatattvaM tu madhyataH / zivatattvaM nyasen muurdhni haste dehe punaH kramaat /82/ evaM tattvatrayaM nyasya tathaa kuuTaakSaraaNi tu / bhuuyaz cottarabiijaani vinyaset tu varaanane /83/ astraM caiva tu vinyasya visphulingasamaprabham / maayayaachaadayitvaa tu ankuzena nirodhayet /84/ yonimudraaM tato baddhvaa kuryaat tu sakalaaM tanum / etad aalabhanaM caiva tava devi prakiirtitam /85/ (86-87: ankuzamudraa, 88-89: yonimudraa) aadyaM muurdhni tato biijaM dvitiiyaM mukhamaNDale / kaTyuurdhve ca tataz caanyaM caturthaM jaanutaH kaTim /90/ aapaadajaanunii caanyaM prasRtaiz ca karaiH kramaat / evaM biijena dehas tu mucyate naatra saMzayaH /91/ See T. Goudriaan, 1985, The viiNaazikhatantra, Intr., p. 34: nyaasa is called also aalabhana. aalabhana viiNaazikhatantra 134bd biijaM gaayatriisaMjnakam / etad biijavaraM divyaM yojyam aalabhanaadike /134/ aalekhyasarpapancamii see naagapancamii. aalikhyapancamiivrata txt. bRhaddharma puraaNa, uttarakhaNDa 10.53-54. (tithivrata) aalavaala see irrigation. aalavaala see watering. aalavaala a planted azvattha tree is watered in the aalavaala with one hundred kumbhas. HirGZS 1.7.4 [99,7] plakSazaakhaaM samaaropya samiipe pippalasya tu //6 aalavaale jalaM kSiptvaa zatakumbhamitaM zubham /7 saa zaakhaa sa ca vRkSaz ca vastrayugmeNa veSTitaH //8 secaniiyo 'tha dugdhena madhunaa saghRtena ca /9 tayoH zaakhaamayaan hastaaMz caturaH pariyojayet //10 (azvatthapratiSThaa) aalavaala kaazyapiiyakRSisuukti 638cd-641ab tatra kSetre bahumukham aalavaalaprakalpanam /638/ aalavaalaancalasthaane vaartaakaadinivezanam / maalatiikundacaampeyakutajaadisthaleSv api /639/ aalavaalam bahumukham kalpayet sthalayogyakam / aalavaalaancale biijasthaapanaM vaankuraarpaNaM /640/ dezaacaaravazaat kaalayogaad evaM prakalpayet / aalaya PW. m. Wohnung, Behausung. aalaya var. mahaalaya (a tiirtha). aalaya var. marutaalaya (a tiirtha). aalaya var. naagaalaya (a tiirtha). aalaya var. rudramahaalayatiirtha (a tiirtha). aali see vRzcika. aali kRttis of vRzcika, aali and ahi and other items are buried in the footprint in a rite to make one an apuruSa. arthazaastra 14.3.78 pretanirmaalikaa kiNvaM romaaNi nakulasya ca / vRzcikaalyahikRttiz ca pade yasya nikhanyate / bhavaty apuruSaH sadyo yaavat tan naapaniiyate // aalpanaa see maNDala. aalpanaa see muggu. aalpanaa see muggulu. aalpanaa see painting. aalpanaa see pattu. aalpanaa see rangavalli. aalpanaa bibl. S.K. Ray, 1961, The ritual art of the bratas of Bengal, Calcutta. aalpanaa Census of India, 1961, Vol. II: Andhra Pradesh, Pt. VI, No. 4, p. 44. The people of this village (Kannapudoravalasa) are all Hindus. ... On festive occasions, the women draw different designs with rice or chodi flour in front of their thresholds and on the ground floor of their residences. aalpanaa AVPZ 19b.2.4cd bahiz ca varNakaiH zubhrair naanaa zobhaaM prakalpayet. In the brahmayaaga. aalpanaa BodhGZS 1.2.2, a lotus is drawn in the middle of a square in the tRNagarbha. Gonda, Grasses, p. 15. aalpanaa HirGZS 1.5.1 [49,10-12] devaalaye goSThe vaa / atha vaa gRhasyezaanabhaage gomayenopaliptabhuumau zvetarajobhiH karNikaayuktaM pankajaM kRtvaa tatra prasthamaatraan vriihiin prakSipya teSu raktavastraM prasaaritaM navaM vaiNavaM zuurpaM saMsthaapya. aalpanaa HirGZS 1.5.2 [50,25-27] aalpanaa bhaviSya puraaNa 4.64.24cd gRhaangaNe lekhayitvaa yavaiH piSTaatakena vaa. (aazaadazamiivrata) aalpanaa bhaviSya puraaNa 4.65.33: bhuumau tu maNDalaM kRtvaa gomayena sataarakam / candanena samaalikhya dhruvaM hi gaganonmukhaH. aalpanaa brahmavaivarta puraaNa 4.83.14cd-15 gRhiNii patibhaktaa ca devabraahmaNapuujitaa /14/ saa zuddhaa praatar utthaaya namaskRtya patiM suram / praangaNe mangalaM dadyaad gomayena jalena ca /15/ (varNaazramadharma, striidharma) aalpanaa matsya puraaNa 72.29-30. (angaarakavrata) aalpanaa(cf) padma puraaNa 1.20.167cd: aacamya cidhinaa samyag aalikhet padmam agrataH //167// Then follows the suuryaarghya. aalpanaa padma puraaNa 6.122.54 lokaiz caapi gRhasyaante saparyaaM zuklataNDulaiH / saMsthaapya baliraajaanaM phalaiH puSpaiz ca puujayet /54/ In the diipaavalii-balipuujaa. aalpanaa skanda puraaNa 3.3.18.29cd-32ab pancavarNaiz ca tanmadhye rajobhiH padmam uddharet /29/ caturdazadalair baahye dvaaviMzadbhis tadantare / tadantare SoDazabhir aSTabhiz ca tadantare /30/ evaM padmaM samuddhRtya pancavarNair manoramam / caturasraM tataH kuryaad antarvartulam uttamam /31/ vriihitaNDularaaziM ca tanmadhye ca sakuurcakam. (umaamahezvaravrata) aaNavaananda one of the four siddhas, see siddha: four siddhas. aaNavopaaya yogic concentration on the way to divinity within the own body, described in the trizirobhairava quoted in tantraaloka 5.86-94. (T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 49.) aama PW. 1) adj. a) roh, ungekocht. aama see raw food. aama agni said that raw food is not to be offered in the fire, by adding dhaanaa to the haariyojanagraha it becomes cooked. TS 6.5.9.1-2 sa haariyojano 'bhavat taM vy acikitsaj juhavaanii3 maa hauSaam iti so 'manyata yad dhoSyaamy aamaM hoSyaami yan na hoSyaami yajnavezasaM kariSyaamiiti tam adhriyata hotuM so 'gnir abraviin na mayy aamaM hoSyasiiti taM dhaanaabhir azriinaat /1/ taM zRtam bhuutam ajuhot yad dhaanaabhir haariyojanaM zriiNaati zRtatvaaya zRtam evainam bhuutaM juhoti. (agniSToma, haariyojanagraha) aamaad raajanya is aamaad for various reasons. MS 1.8.7 [126,17-127,4] hotavyaM raajanyasyaagnihotraa3n na hotavyaa3m iti miimaaMsanta aamaad iv vaa eSa yad raajanyo bahu vaa eSo 'yajniyam amedhyaM caraty atty anannaM jinaati braahmaNaM tasmaad raajanyasyaagnihotram ahotavyam. aamaad glossed as kravyaad. KS 31.6 [6,17-18] apaagne agnim aa17maadaM jahiiti (KS 1.7 [3,15]) ya aamaat kravyaat tam apahatya yajniye devayajana upadadhaati18. (darzapuurNamaasa, kapaalopadhaana) aamaad glossed as kravyaad. MS 4.1.8 [9,21-10,1] apaagne 'gnim aamaadaM jahiiti ([MS 1.1.8 [4,9]) ya aamaat kravyaat tam apahatya devayajane ya21jniyaa upadadhaati. (darzapuurNamaasa, kapaalopadhaana) aamaad glossed as kravyaad. TB 3.2.7.1 apaagne 'gnim aamaadaM jahi niSkravyaadaM sedhaa devayajaM vahety aaha / ya evaamaat(?) kravyaat / (darzapuurNamaasa, kapaalopadhaana) aamaad the fire with which the humans cook food. ZB 1.2.1.4 tena praaco 'ngaaraan uduuhati / apaagne agnim aamaadaM jahi niSkravyaadaM sedhety (VS 1.17.b) ayaM vaa aamaad yenedaM manuSyaaH paktvaaznanty atha yena puruSaM dahanti sa kravyaad etaav evaitad ubhaav ato 'pahanti /4/ (darzapuurNamaasa, kapaalopadhaana) aamaatyahoma offered on the fire which is the base of the braahmaudanaika fire. BaudhZS 2.13 [55,2-3] ambariiSaM vottapaniiyaM vaabhipravrajanti tasmin diipyaaJ chakalaan saM16prakiirya barhiSaa paristiiryaajyaM vilaapyotpuuyaanjalinopastii17rNaabhighaaritaM sarvauSadhaM juhoty agnaye sarvauSadhaaya puSTyai prajana55,1naaya svaahety atha jayaan abhyaataanaan raaSTrabhRta iti hutvaamaatya2homaaJ juhoty atha sruci caturgRhiitaM gRhiitvaa praajaapatyaaM juhoti3 prajaapate na tvad etaanya anya ity (TS 1.8.14.m) aparaM caturgRhiitaM gRhiitvaanukhyaaM4 juhoty anv agnir uSasaam agram akhyad anv ahaani prathamo jaatavedaaH / anu5 suuryasya purutraa ca razmiin anu dyaavaapRthivii aatataana svaahe6ty (TS 4.1.2.k). (agnyaadheya, brahmaudana) aamaatyahoma an upahoma. BodhGZS 1.1.24 athaamaatyahomaan juhoti yad devaa devaheDanam ity antaad anuvaakasya (TB 3.7.12.1-6) pratyRcam /24/ aamaatyahoma one of the synomyms of kuuzmaaNDa, kaajava, aamaatyahoma and atiimokSa. BaudhZS 2.11 [52,11-13] taani ha vaa11 etaani kuuzmaaNDaaniity aacakSate kaajavaaniiti vaamaatyahomaa12 iti vaatiimokSaa iti vaa. (gopitRyajna) aamaavaasya see darzapuurNamaasa. aamaavaasya :: vRtrahatya. ZB 1.6.4.12. aamaavaasya prakRti of the vaizvadeva of the caaturmaasya. BharZS 8.1.9 aamaavaasyaM tantraM bhavati. (caaturmaasya, vaizvadeva) aamahiiyava a saaman, bibl. H.W. Bodewitz, The jyotiSToma Ritual, p. 67-68. aamahiiyava aamahiiyava is the second saaman of the maadhyaMdina pavamaana. txt. PB 7.5.1-5. aamahiiyava aamahiiyava is the second saaman of the maadhyaMdina pavamaana. txt. JB 1.117-118 (Caland Auswahl 26-29). aamahiiyava aamahiiyava is the second saaman of the maadhyaMdina pavamaana. txt. JB 1.322. aamahiiyava nirvacana. PB 7.5.1 prajaapatir akaamayata bahu syaaM prajaayeyeti sa zocann amahiiyamaano 'tiSThat sa etad aamahiiyavam apazyat tenemaaH prajaa asRjata taaH sRSTaa amahiiyanta yad amahiiyanta tasmaad aamahiiyavam /1/ (agniSToma, maadhyaMdina pavamaana) aamahiiyava nirvacana. JB 1.117 [50,22] taa yad enaM (prajaapatim) prajaas suhitaa azitaa aamahiiyanta tad aamahiiyavasyaamahiiyavatvam / aamahiiyava nirvacana. JB 1.118 [50,31-33]. aamahiiyava note, the second saaman chanted at the maadhyaMdina pavamaana. Caland's note 2 on PB 7.3.2: gaayatra, aamahiiyava, raurava, yaudhaajaya and auzana. aamahiiyava note, Caland's note 1 on PB 7.5.1: The first chant after the gaayatra in the midday-pavamaana-laud, viz. graamageya 12.2.13 composed on SV 1.457, i.e. SV 2.22, 23, 24 = RV 9.61.10, 12, 11; VS 26.16-18 has the same sequence of the verses as SV. aamahiiyava note, a saaman which is nidhanavat. Caland's note 1 on PB 7.3.5: With finale (stauSe) is chanted the aamahiiyava (graamageya 12.2.13) ... . aamahiiyava note, a nidhanavat saaman(= aamahiiyava) is chanted after the gaayatra at the maadhyaMdina pavamaana. PB 7.3.11-13 gaayatreNa stutvaa nidhanavataa stuvantiiyaM vai gaayatry asyaam eva tad aayatanaM kriyate /11/ yad anidhanenaagre stuyur anaayatano yajamaanaH syaat /12/ nidhanavataa stuvanti viiryaM gaayatrii viiryaM nidhanaM viiryeNaiva tad viiryaM samardhayati /13/ (agniSToma, maadhyaMdina pavamaana). Caland's note 1 on PB 7.3.11: The aamahiiyava of the ordinary agniSToma, ... . aamahiiyava note, it consists of five gaayatriis. See Caland's note 1 on PB 7.4.8: ... there are 23 gaayatriis (the gaayatra and aamahiiyava yield 6, and the second pRSThastotra 17 gaayatriis, together 23) ... . aamahiiyava note, the effect: a creation of creatures and a separation of paapa and vasiiyas. PB 7.5.4-5 prajaanaaM ca vaa eSaa sRSTiH paapavasiiyasaz ca vidhRtir yad aamahiiyavam /4/ vidhRtiH paapavasiiyaso bhavati ya evaM veda /5/ (agniSToma, maadhyaMdina pavamaana) aamalaka see triphalaa. aamalaka PW. n. Phyllanthus emblica L. = Emblica officinalis Gaertn, Myrobalanenbaum. aamalaka see dhaatrii aamalaka used at the snaana. Kane 2: 666 n. 1584 zriikaamas tu sadaa snaanaM kurviitaamalakair naraH / saptamiiM navamiiM caiva parvakaalaM ca varjayet // maarkaNDeya quoted in the smRticandrikaa I, p. 123. aamalaka used at the snaana. bhaviSya puraaNa 4.21.17d madhyaahne tu tataH snaanaM bilvair aamalakaiH zubhaiH /17/ snaatvaa tiirthajale zubhre vaasasii paridhaaya ca / (lalitaatRtiiyaavrata) aamalaka bathing with aamalaka is prohibited on the saptamii. bhaviSya puraaNa 1.65.7ab na caapy aamalakaiH snaanaM na kuryaat kalahaM kvacit / (naamasaptamiivrata) aamalaka used for the purification of water. bRhatsaMhitaa 53.121-122 anjanamustoziiraiH saraajakozaatakaamalakacuurNaiH / katakaphalasamaayuktair yogaH kuupe pradaatavyaH /121/ kaluSaM kaTukaM lavaNaM virasaM salilaM yadi vaa zubhagandhi bhavet / tad anena bhavaty amalaM surasaM sugandhi guNair aparaiz ca yutam /122/ aamalaka used as praazana in the turn of jyeSTha, zukla, tRtiiyaa during the aanantaryavrata. bhaviSya puraaNa 4.29.28d jyeSThe sitatRtiiyaayaaM hy upavaasakRtaa varaa / zubhaaM deviiM samabhyarcya aamraaNi vinivedayet / saMpraazyaamalakaM raatrau gauriiM dhyaatvaa sukhaM svapet /28/ tataH praataH samutthaaya daMpatii ruupazaalinau / bhojayitvaa vidhaanena tiirthayaatraaphalaM labhet /29/ (aanantaryavrata) aamalakii PW. f. Phyllanthus emblica L. = Emblica officinalis Gaertn, Myrobalanenbaum. aamalakii see dhaatrii. aamalakii its aaropaNa is recommended at the khaNDatiirtha. padma puraaNa 6.144.28cd-29 panca vaamalakiir divyaa ye kurvanti praropaNam /28/ iha loke sukhaM bhuktvaa harilokaM vrajanti te /29/ aamalakii ekaadazii phaalguna, zukla, ekaadazii. Census of India 1961, Vol. XIV Rajasthan, Pt. VI-B 1, p. 51. On the eleventh day of the bright half of Phalgun the Bhils celebrate the Amli Egyaras. The festival is celebrated by children and young unmarried persons who observe fast on the day. In the afternoon they go to the Mahi with a small branch of a Tamarind tree. After taking a dip in the river they fix the branch in the ground with the help of some stones, and go round it seven times throwing grains of maize, gram, wheat, kodra and other millets with left hand and pouring water over it with the right. Separate branches are carried by the girls and the boys and they are worshipped separately by each group. Songs are also sung during this performance. After completing the seventh round they pick up some of the grains thrown by them earlier and bring them home. These are then put in the baskets containing the respective grain with a belief that such baskets will never go empty. In the evening sweet porridge of maize flour, ghee and jaggery is prepared and burnt as incense. Afterwards they partake of it. aamalakii ekaadazii txt. naarada puraaNa 1.120.77-79. phaalguna, zukla, ekaadazii. (tithivrata) (c) (v) aamalakii ekaadazii txt. padma puraaNa 6.45.1-63. phaalguna, zukla, ekaadazii. jaagadagnya (viSNu). jaagaraNa 54-55ab. tree worship: aalamakii/dhaatrii. vidhaana 35-59. detailed with some mantras. cf. vratakathaa 8-22: utpattikathaa of the aamalakii/dhaatrii and prazaMsaa. (tithivrata) (c) (v) aamalakii ekaadazii contents. naarada puraaNa 1.120.77-79: 77ac upavaasa on phaalguna, zukla, ekaadazii, 77cd on dvaadazii in the morning he worships the aamalakii tree, 78ab he worships puNDariikaakSa with entire upacaaras, 78bd braahmaNabhojana and dakSiNaa, 79 effects. aamalakii ekaadazii vidhi. naarada puraaNa 1.120.77-79 phaalgunasya site pakSe ekaadazyaaM dvijottama / upoSyaamalakiiM bhaktyaa dvaadazyaaM praatar arcayet /77/ puNDariikaakSam akhilair upacaarais tato dvijaan / bhojayitvaa varaannena dadyaat tebhyas tu dakSiNaam /78/ evaM kRtvaa vidhaanenaamalakyaaM puujanaadikam / sitaikaadazyaaM tapasye vrajed viSNoH paraM padam /79/ aamalakii ekaadazii contents. padma puraaNa 6.45.1-63: 1ab vijayaa ekaadazii is explained, 1cd what ekaadazii is in phaalguna zukla pakSa?, 2 kRSNa will relate what vasiSTha told to maandhaatR, 3 a peculiar story of phaalguna month, namely aamalakiivrata, 4 he goes to a place under a aamalakii tree and keeps a vigil, 5-6 maandhaatR asks when the aamalakii tree was created, why it is purifying, why it destroys sin, why keeping a vigil is rewarding, 7 vasiSTha begins to relate the origin of the aamalakii tree, 8 once upon a time the whole world was one ocean, all beings perished, 9 the eternal paramaatman went to the brahman, the highest imperishable spot of aatman, 10-12ab from the mouth of awakening brahman a drop of spitting fell on the earth that became dhaatrii tree, 12cd-13 brahman created all animate beings from devas up to maharSis, 14-15ab devas came to the dhaatrii tree but they did not know what it is, 15cd-21 a voice told that this is dhaatrii tree and it is devamaya, namely various devas exist in many parts of this tree, 22 the RSis asked who is the highest god, 23 vaayu says viSNu is the highest god, 24 hearing that the RSis begun to praise him, 25-26ab their praise, 26cd-29 the RSis asked viSNu how to worship him, 30-32 viSNu told briely how to worship him: 30-31ab phaalguna, zukla, dvaadazii with puSya nakSatra, 31cd people go to a aamalakii tree and spend there a vigil night, 32 its effects, 33-35 the RSis ask to tell them more in detail, 36- the vidhi begins: 36ab saMkalpa, 36cd niyama beginning with the toothbrushing, 37 aalaapavarjana with some people, 38-44ab snaana: 38ab snaana in the afternoon, 38cd in various places, 39-42 mRttikaasnaana with mantras, 43-44ab he makes a golden figure of jaamadagnya and worships it after coming back to home, 44cd he goes to a aamalakii tree, 45ab he makes clean the place of the tree, 45cd-47ab he sets a whole pot provided with pancaratna, fine scented, provided with an umbrella and a pair of sandal, scented with white sandalwood, a wreath hanging at its neck, incensed thoroughly, 47cd he decorates a diipamaalaa above the pot, 48ab he puts a vessel containg laajas on the pot, 48cd he sets jaamadagnya on the pot, 49-52 puujaamantra, 53 argha to jaamadagnya, 54-55ab jaagaraNa, 55cd-56ab pradakSiNa of a dhaatrii tree, 56cd niiraajana of viSNu in the next morning, 57-58ab dakSiNaa to a brahmin in the name of jaamadagnya, 58cd he touches the tree and performs the pradakSiNa of it, 59a snaana, 59b braahmaNabhojana, 59cd he eats with his family, 60-63 concluding remarks. aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (1-10) zriikRSNa uvaaca // maahaatmyaM vijayaayaaz ca zrutaM kRSNa mahatphalam / phaalgunasyaarjune pakSe yannaamnii taaM vadaadhunaa /1/ zriikRSNa uvaaca // dharmaputra mahaabhaaga zRNu vakSyaami te 'dhunaa / yoktaa pRSTena maandhaatraa vasiSThena mahaatmanaa /2/ phaalgunasya vizeSeNa vizeSaH kathito nRpa / aamalakiivrataM puNyaM viSNulokaphalapradam /3/ aamalakyaas tale gatvaa jaagaraM tatra kaarayet / kRtvaa jaagaraNaM raatrau gosahasraphalaM labhet /4/ maandhaatovaaca // aamalakii kadaa hy eSaa utpannaa dvijasattama / etat sarvaM mamaacakSva paraM kautuuhalaM hi me /5/ kasmaad iyaM pavitraa ca kasmaat paapapraNaazinii / kasmaaj jaagaraNaM kRtvaa gosahasraphalaM labhet /6/ vasiSTha uvaaca // kathayaami mahaabhaaga yatheyam abhavat kSitau / aamalakii mahaavRkSaH sarvapaapapraNaazanaH /7/ ekaarNave puraa jaate naSTe sthaavarajangame / naSTe devaasuragaNe pranaSToragaraakSase /8/ tatra devaadidevezaH paramaatmaa sanaatanaH / jagaama brahma paramam aatmanaH padam avyayam /9/ tato 'sya jaagrato brahmamukhaac chazisamaprabhaH / SThiivanaad bindur utpannaH sa bhuumau nipapaata ha /10/ aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (11-21) tasmaad bindoH samutpannaH svayaM dhaatrii nago mahaan / zaakhaaprazaakhaabahulaH phalabhaareNa naamitaH /11/ sarveSaaM caiva vRkSaaNaam aadirohaH prakiirtitaH / brahmaNaatha tataH pazcaat saMsRSTaaz ca imaaH prajaaH /12/ devadaanavagandharvayakSaraakSasapannagaan / asRd bhagavaan devo maharSiiMz ca tathaamalaan /13/ aajagamus tatra devaas te yatra dhaatrii haripriyaa / taaM dRSTvaa te mahaabhaaga paraM vismayam aagataaH /14/ na jaaniima imaM vRkSaM cintayanto 'bhisaMsthitaaH / evaM cintayataaM teSaaM vaag uvaacaazariiriNii /15/ aamalakii nago hy eSa pravaro vaiSNavo mataH / asya saMsmaraNaad eva labhed godaanajaM phalam /16/ sparzanaad dviguNaM puNyaM triguNaM dhaaraNaat tathaa / tasmaat sarvaprayatnena sevyaa aamalakii sadaa /17/ sarvapaapaharaa proktaa vaiSNavii paapanaazinii / tasyaa muule sthito viSNus taduurdhve pitaamaH /18/ skandhe ca bhagavaan rudraH saMsthitaH paramezvaraH / zaakhaasu munayaH sarve prazaakhaasu ca devataaH /19/ parNeSu caasate devaaH puSpeSu maurtas tathaa / prajaanaaM patayaH sarve phaleSv eva vyavasthitaaH /20/ sarvadevamayii hy eSaa dhaatrii ca kathitaa mayaa / tasmaat puujyatamaa hy eSaa viSNubhaktiparaayaNaiH /21/ aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (22-29) RSaya uucuH // ko bhavaan na hi jaaniimaH kasmaat kaaraNataaM gataH / devo vaa yadi vaa caanyaH kathayasva yathaatatham /22/ vaayur uvaaca // yaH kartaa sarvabhuutaanaaM bhuvanaanaaM ca sarvazaH / vismitaan viduSaH prekSya so 'haM viSNuH sanaatanaH /23/ tac chrutvaa devadevasya bhaaSitaM brahmaNaH sutaaH / anaadinidhanaM devaM stotuM tatra pracakramuH /24/ namo bhuutaatmabhuutaaya aatmane paramaatmane / acyutaaya namo 'cintyam anantaaya namo namaH /25/ daamodaraaya kavaye yajnezaaya namo namaH / evaM stutas tu RSibhis tutoSa bhagavaan hariH /26/ pratyuvaaca maharSiiMs taan abhiiSTaM kiM dadaami vaH / RSaya uucuH / yadi tuSTo 'si bhagavann asmaakaM hitakaamyayaa /27/ vrataM kiM cit samaakhyaahi svargamokSaphaladam / dhanadhaanyapradaM puNyam aatmanas tuSTikaram /28/ alpaayaasaM bahuphalaM vrataanaam uttamaM vratam / kRtena yena deveza viSNuloke mahiiyate /29/ aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (30-42) viSNur uvaaca // phaalgune zuklapakSe tu puSyeNa dvaadazii yadi / bhavet saa ca mahaapuNyaa mahaapaatakanaazinii /30/ vizeSas tatra kartavyaH zRNudhvaM dvijasattamaaH / aamalakiiM ca saMpraapya jaagaraM tatra kaarayet /31/ sarvapaapavinirmukto gosahasraphalaM labhet / etad vaH kathitaM vipraa vrataanaaM vratam uttamam / arcayitvaacyutaM tasyaaM viSNulokaan na mucyate /32/ RSaya uucuH // vratasyaasya vidhiM bruuhi paripuurNaM kathaM bhavet / ke mantraaH ke namaskaaraaH devataa kaa prakiirtitaa /33/ kathaM daanaM kathaM snaanaM kaz ca puujaavidhiH smRtaH /35/ bhokSye 'haM puNDariikaakSa zaraNaM me bhavaacyuta / iti kRtvaa tu niyamaM dantadhaavanapuurvakam /36/ naalapet patitaaMz cauraaMs tathaa paaSaNDino naraan / durvRttaan bhinnamaryaadaan gurudaarapradharSakaan /37/ aparaahNe tataH snaanaM vidhinaa kaarayed budhaH / nadyaaM taDaage kuupe vaa gRhe vaa niyataatmavaan /38/ mRttikaalambhanaM puurvaM tataH snaanaM ca kaarayet / azvakraante rathakraante viSNukraante vasuMdhare /39/ mRttike hara me paapaM yan mayaa duSkRtaM kRtam /40/ iti mRttikaamantraH // tvam ambu sarvabhuutaanaaM jiivanaM tanurakSakam / svedajodbhijja jaatiinaaM rasaanaaM pataye namaH /41/ snaato 'haM sarvatiirtheSu hradaprasravaNeSu ca / nadiiSu devakhaateSu idaM snaanaM tu me bhavet /42/ iti snaanamantraH // aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (43-52) jaamadagnyaM muniM caiva kaarayitvaa hiraNmayam / maaSakasya suvarNasya tadardhaardhena vaa punaH /43/ gRham aagatya puujaayaaH puujaahomaM tu kaarayet / tataz caamalakiiM gachet sarvopaskarasaMyutaH /44/ aamalakiiM tato gatvaa parizodhya samantataH / sthaapayet satataM kumbham avraNam mantrapuurvakam /45/ pancaratnasamopetaM divyagandhaadhivaasitam / chatropaanadyugopetaM sitacandanacarcitam /46/ sragdaamalambitagriivaM sarvadhuupavidhuupitam / diipamaalaakulaM kuryaat sarvataH sumanoharam /47/ tasyopari nyaset paatraM divyalaajaiH prapuuritam / paatropari nyased devaM jaamadagnyaM mahaaprabham /48/ vizokaaya namaH paadau jaanunii vizvaruupiNe / ugraaya ca tato 'py uuruukaTii daamodaraaya ca /49/ udaraM padmanaabhaaya uraH zriivatsadhaariNe / cakriNe vaamabaahuM ca dakSiNaM gadine namaH /50/ vaikuNThaaya namaH kaNTham aasyaM yajnamukhaaya vai / naasaaM vizokanidhaye vaasudevaaya caakSiNii /51/ lalaaTaM vaamanaayeti raamaayeti bhruvau namaH / sarvaatamane tu tac chiirSaM nama ity abhipuujayet /52/ iti puujaamantraH // aamalakii ekaadazii vidhi. padma puraaNa 6.45.1-63 (53-63) tato devaadhidevaaya arghaM caiva pradaapayet / phalena caiva zubhreNa bhaktiyuktena cetasaa /53/ tato jaagaraNaM kuryaad bhaktiyuktena cetasaa / nRtyair giitaiz ca vaaditrair dharmaakhyaanaiH stavair api /54/ vaiSNavaiz ca tathaakhyaanaiH kSapayet sarvazarvariim / pradakSiNaaM tataH kuryaad dhaatryaa vai viSNunaamabhiH /55/ aSTaadhikaM zataM caiva aSTaaviMzatir eva vaa / tataH prabhaate samaye kRtvaa niiraajanaM hareH /56/ braahmaNaM puujayitvaa tu sarvaM tasmai nivedayet / jaamadagnyaghaTe tatra vastrayugmam upaanahau /57/ jaamadagnyasvaruupeNa priiyataaM mama kezavaH / tataz caamalakiiM spRStvaa kRtvaa caiva pradakSiNaam /58/ snaanaM kRtvaa vidhaanena braahmaNaan bhojayet tataH / tataz ca svayam azniiyaat kuTumbena samaavRtaH /59/ evaM kRtena yat puNyaM tat sarvaM kathayaami te / sarvatiirtheSu yat puNyaM sarvadaaneSu yat phalam /60/ sarvayajnaadhikaM caiva labhate naatra saMzayaH / etad vaH sarvam aakhyaataM vrataanaam uttamaM vratam /61/ etaavad uktvaa devezas tatraivaantaradhiiyata / te caapi RSayaH sarve cakruH sarvam azeSataH /62/ tathaa tvam api raajendra kartum arhasi sattama / vratam etad duraadharSaM sarvapaapapramocanam /63/ aamalezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.213.1-6. aamalezvaratiirthamaahaatmya contents. skanda puraaNa 5.3.213.1-6: 1 introduciton, effects, 2 ziva, not a boy, in the form of a boy plays with village boys, aamalas?, difficult to understand!!! aamalezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.213.1-6 zriimaarkaNDeya uvaaca // punar anyat pravakSyaami devasya caritaM mahat / zrutamaatreNa yenaiva sarvapaapaiH pramucyate /1/ abaalo baalaruupeNa graamaNyair baalakaiH saha / aamalaiH kriiDate zambhus tat te vakSyaami bhaarata /2/ sarvais tair aamalaaH kSiptaa ye te devena paaNDava / aaniitaas tatkSaNaad eva tataH pazcaat kSiped dharaH /3/ yaavad gatvaa dizo digbhya aagacchanti pRthak pRthak / taavat tam aamalaM bhuutaM pazyanti paramezvaram /4/ tRtiiye caiva yat karma devadevasya dhiimataH / sthaanaanaaM paramaM sthaanam aamalezvaram uttamam /5/ tena puujitamaatreNa praapyate paramaM padam /6/ aamalitaghRta? in a rite to secure abhaya from all upadravas. manjuzriimuulakalpa 55 [676,1-4] saptaraatraM kSiirayaavakaahaaraH poSadhikena aamalitaghRtena paatraM puurayitvaa zuklavartinaa diipaM prajvaalya kumaarakumaarikaanaaM darzaapayet / tatraivaalpajnaanaM saMpannaM pazyati / sarvopadravebhyaH bhanaM na bhavati / aama maaMsa used in the baliharaNa, vinaayakazaanti. ManGS 2.14.28 ata uurdhvaM graamacatuSpathe nagaracatuSpathe nigamacatuSpathe vaa sarvatomukhaan darbhaan aastiirya nave zuurpe balim upaharati phaliikRtaaMs taNDulaan aphaliikRtaaMs taNDulaan aamaM maaMsaM pakvaM maaMsam aamaan matsyaan pakvaan matsyaan aamaan apuupaan pakvaan apuupaan piSTaan gandhaan apiSTaan gandhaan gandhapaanaM madhupaanaM maireyapaanaM suraapaanaM muktam maalyaM grathitaM maalyaM raktaM maalyaM zuklaM maalyaM raktapiitazuklakRSNaniilaharitacitravaasaaMsi maakalmaaSamuulaphalam iti // aama maaMsa used to worship rakSas in the rangadaivatapuujana. naaTyazaastra 3.41cd anenaiva vidhaanena saMpuujyaa mattavaaraNii / pakvaamena tu maaMsena saMpuujyaa rakSasaaM gaNaaH /41/ aama matsya used in the baliharaNa, vinaayakazaanti. ManGS 2.14.28 ata uurdhvaM graamacatuSpathe nagaracatuSpathe nigamacatuSpathe vaa sarvatomukhaan darbhaan aastiirya nave zuurpe balim upaharati phaliikRtaaMs taNDulaan aphaliikRtaaMs taNDulaan aamaM maaMsaM pakvaM maaMsam aamaan matsyaan pakvaan matsyaan aamaan apuupaan pakvaan apuupaan piSTaan gandhaan apiSTaan gandhaan gandhapaanaM madhupaanaM maireyapaanaM suraapaanaM muktam maalyaM grathitaM maalyaM raktaM maalyaM zuklaM maalyaM raktapiitazuklakRSNaniilaharitacitravaasaaMsi maakalmaaSamuulaphalam iti // aamana name of a mantra used in the saaMgrahaNii, a kaamyeSTi. KS 12.2 [164,16-165,1] aamanena juhoty aamanasa evainaan karoti / aamanasya deva ye sajaataaH samanasas taan ahaM kaamaye hRdaa te maaM kaamayantaaM hRdaa taan maa aamanasas kRdhi svaahaamanasya deva ye putraaH samanasas taan ahaM kaamaye hRdaa te maaM kaamayantaaM hRdaa taan maa aamanasas kRdhi svaahaamanasya deva yaaH striyaH samanasas taa ahaM kaamaye hRdaa taa maaM kaamayantaaM hRdaa taa maa aamanasas kRdhi svaahaamanasya deva ye pazavaH samanasas taan ahaM kaamaye hRdaa te maaM kaamayantaaM hRdaa taan maa aamanasas kRdhi svaahaa // See KS 12.2 [163,13-18] and TS 2.3.9.1-2(b). aamantraNa a man who is known and saluted does not injure the other. ZB 9.1.1.17 atha dvandvibhyo juhoti / namo 'muSmai caamuSmai ceti tad yathaa vai bruuyaad asau tvaM ca na eSa ca maa hiMsiSTam ity evam etad aaha nataraaM hi vidita aamantrito hinasti /17/ (agnicayana, zatarudriya) aamantraNa an aahitaagni should not go to an aamantraNa unless invited, he can go in the afternoon. ManZS 1.5.6.18 aamantraNaM naahuuto gached aparaahNa aamantraNaM vrajet /18/ (aahitaagnidharma) aamapaatra see unbaked pot. aamapaatra used in an abhicaara rite against the jaara. ZB 14.9.4.11 = BAU 6.4.12 atha yasya jaayaayai jaaraH syaat / taM ced dviSyaad aamapaatre 'gnim upasamaadhaaya pratilomaM zarabarhi stiirtvaa tasminn etaas tisraH zarabhRSTiiH pratilomaa sarpiSaaktvaa juhuyaat ... . aamapaatra put on the road on which the hostile army moves. KauzS 14.29 evam aamapaatraaNi /29/ (According to the kauzikapaddhati AV 4.31 and AV 4.32 are used.) aamapaatra used in an abhicaara. KauzS 48.41-43 upadhaavantam asadan gaava iti (AV 7.96) kaampiilaM saMnahya kSiirotsikte paayayati lohitaanaaM caikkazam /41/ aziziSoH kSiiraudanam /42/ aamapaatram abhyavanenekti /43/ aamapizita see pizitaama. aamapizita one of things which cause the anadhyaaya. ZankhGS 6.1.3 aamapizitaM caNDaalaM suutikaaM rajasvalaaM tedanyapahastakadarzanaany anadhyaayakaani // (svaadhyaayaaraNyakaniyama) aamardaka Kane, 5,1, P.271: a kind of tree, story of its birth in HV 1.1214-1222. utpattikathaa, vRkSa. see dhaatrii. aamardakii = aamalaka = aamalakii = dhaatrii, see dhaatrii. aamayaavin see aamayati. aamayaavin see jyogaamayaavin. aamayaavin he is neither living nor dead. KS 11.5 [150.15-17] tat saumaaraudraM caruM nirvapet payasy aamayaavinas saumyo vai jiivann aagneyaH pramiito naiSa jiivo na mRto ya aamayaavii tayor evainaM bhaagadheyena niSkriiNaati // (kaameSTi, aamayaavin) aamayaavin :: aMhasaa gRhiita. KS 10.9 [135.1-2] aMhasaa vaa eSa gRhiito ya aamayaavii. aamayaavin :: apratiSThitaH. PB 16.13.4. aamayaavin :: na jiivo na mRtaH. KS 11.5 [150,16-17] (kaamyeSTi, aamayaavin, payasi caru to soma and rudra). aamayaavin :: paapmanaa gRhiita. KS 13.2 [181.1-2] paapmanaiSa gRhiito ya aamayaavii (kaamyapazu, aamayaavin); KS 13.6 [187.9] (kaamyapazu, yakSmagRhiita); KS 13.7 [189.12] (kaamyapazu, aamayaavin). aamayaavin :: varuNagRhiita. KS 10.4 [128.9] (kaamyeSTi, aamayaavin, yavamaya caru to varuNa); KS 12.1 [162,3] (kaamyeSTi, aamayaavin brahmin); KS 12.1 [162,4-5] (kaamyeSTi, aamayaavin raajanya); KS 12.1 [162,6-7] (kaamyeSTi, aamayaavin vaizya); KS 13.1 [180.20-21] (kaamyapazu, aamayaavin). aamayaavin :: varuNagRhiita. MS 2.1.2 [3,10] (kaamyeSTi, aamayaavin, yavamaya caru to varuNa); MS 2.3.1 [27,1] (kaamyeSTi, aamayaavin (S. Levi, La doctrine du sacrifice, p. 154, n. 4.)) aamayaavin a kaamyeSTi for an aamayaavin: yavamaya caru to varuNa, dvaadazakapaala to agni vaizvaanara. (Caland's no. 19) KS 10.4 [128.8-14] vaaruNaM yavamayaM caruM nirvaped agnaye vaizvaanaraaya dvaadazakapaa8lam aamayaavii varuNagRhiito vaa eSa ya aamayaavii yad vaaruNo varuNaa9d evainaM muncati yavamayo bhavaty etad vai varuNasya bhaagadheyaM yad yavaas svenaiva10 bhaagadheyena varuNaM niravadayate praadezamaatro bhavaty etaavaan vai puruSo yaa11vad asya praaNaa abhi yaavaan evaasyaatmaa taM varuNaan muncati saMvatsaro vaa12 agnir vaizvaanara aayus saMvatsaras saMvatsara evainam aayuSi pratiSThaapayati sarva13m aayur eti. aamayaavin a kaamyeSTi for an aamayaavin: dvaadazakapaala to agni vaizvaanara, yavamaya caru to varuNa. (Caland's no. 19) MS 2.1.2 [3,9-13] agnaye vaizvaanaraaya dvaadazakapaalaM nirvaped vaaruNaM yavamayaM9 carum aamayaavinaM yaajayed varuNagRhiito vaa eSa ya aamayaaviii varuNaa10d evainaM tena muncaty asau vaa aadityo 'gnir vaizvaanaro 'munaa vaa ena11m etaM nigRhiitaM varuno gRhNaati tata enaM muktvaa yaavaan evaasyaatmaa12 taM varuNaan muncati. aamayaavin a kaamyeSTi for an aamayaavin: dvihavis. (Caland's no. 19) ManZS 5.1.5.46-49 dvihavir aamayaavinaH /46/ jiivitavantaav aajyabhaagau /47/ paarayadvatyau saMyaajye /48/ jiivitavaan kalpaH /49/ (a kaamyeSTi for an aamayaavin, (Caland's no. 19)) aamayaavin a kaamyeSTi for an aamayaavin: payasi caru to soma and rudra. (Caland's no. 44) KS 11.5 [150,15-21] tat saumaaraudraM caruM nirvapet payasy aa15mayaavinas saumyo vai jiivann aagneyaH pramiito naiSa jiivo na mRto ya16 aamayaavii tayor evainaM bhaagadheyena niSkriiNaati // payasi bhavati payo17 vai payaH payaH puruSaH paya etasyaamayati yasyaamayati payasaivaasya18 payas spRNoti grasitaM vaa eSa etaM somaarudrayor niSkhidati yo hotaa19 bhavati sa iizvaraH prametor anaDvaahaM tasmai dadyaat taM hanyaat tasyaazniiyaat saiva tatra20 praayazcittiH.MS 2.1.6 [8,2-4] apinaddhaakSo hotaa syaat tam araNyaM2 paraaNiiya vikzaapayet tasmaa anaDvaahaM dadyaat taM ghniita tasyaazniiyaad yat tasya3 naazniiyaat pramiiyeta. (kaamyeSTi, aamayaavin, aamikSaa to soma and rudra) aamayaavin a kaamyeSTi for an aamayaavin: aamikSaa to soma and rudra. (Caland's no. 44) MS 2.1.6 [7,20-8,4] sau20maaraudriim aamikSaaM nirvaped aamayaavinaM yaajayed aagneyo vai pramiitaH sau21myo jiivann ubhayata evainaM niHkriiNaati payo vai puruSaH paya etasyaa8,1mayati payasaivaasya payo niHkriiNaaty apinaddhaakSo hotaa syaat tam araNyaM2 paraaNiiya vikzaapayet tasmaa anaDvaahaM dadyaat taM ghniita tasyaazniiyaad yat tasya3 naazniiyaat pramiiyeta. aamayaavin a kaamyeSTi for an aamayaavin: aamikSaa to soma and rudra. (Caland's no. 44) ManZS 5.1.6.18-22 saumaaraudriim aamikSaaM nirvapet /18/ aamayaavinaM yaajayet /19/ jiivitavaan kalpaH /20/ saamidheniir anuvakSyan hotaa svapaathaH saMmukhaM pariNahayate / samaapte 'raNyaM paraaNiiya vidarzayet /21/ tasmaa anaDvaahaM dadyaat taM ghniita tasyaazniiyaad anneSTidakSiNaa /22/(kaamyeSTi, aamayaavin, aSTaakapaala to agni rakSohan) aamayaavin a kaamyeSTi for an aamayaavin: aSTaakapaala to agni rakSohan. (Caland's no. 76) KS 10.5 [129,15-130,7] agnaye rakSoghne 'STaa15kapaalaM nirvaped aamayaaviindraM vai jaataM rakSaaMsy asacanta sa aadiiyamaano16 rakSobhis saMmRzyamaano 'gniM praavizat tasmaad agnii rakSaaMsy apaahan rakSaaMsy etaM17 sacante ya aamayaavy agnir devaanaaM rakSohaa tam eva bhaagadheyenopadhaavati18 so 'smaat rakSaaMsy apahanty amaavasyaaM raatriiM nizi yajetaamaavasyaaM vai raatriiM19 nizi rakSaaMsi prerate puurNaany evainaany apavapati parizrite yajeta rakSasaa130,1m antarhityai // vaamadevasyaitat pancadazaM raakSoghnaM saamidhenyo bhavanti vaama2devaz ca vai kusidaayii caatmanor aajim ayaataaM tasya kusidaayii puurvasyaa3tidrutasya kuubaraM nyamRNat saa dvitiiyam upaparyaavartateSaaM vaakSaM vaa chetsyaa4miiti sa vaamadeva ukhyam agnim abibhas tam avaikSata sa etat suuktam apazyat kR5NuSva paajaH prasitiM na pRthviim iti taam agnir anuuddrutya samadahat saa da6hyamaanaa hradaM kausidaM praamajjad yad etad anuucyate rakSasaaM duSTyai // indra :: aMhaso moktR. KS 10.9 [135,2] (kaamyeSTi for an aamayaavin, ekaadazakapaala to indra aMhomuc). aamayaavin a kaamyeSTi for an aamayaavin: ekaadazakapaala to indra aMhomuc. (Caland's no. 132) KS 10.9 [135,1-3] indraayaaMhomuca ekaadazakapaalaM nirvaped aamayaavy aMhasaa vaa eSa gRhiito1 ya aamayaavy eSendrasya bhiSajyaa tanuur yaaMhomug indro 'Mhaso moktaa tam eva2 bhaagadheyenopadhaavati sa enaM aMhaso muncati. aamayaavin a kaamyeSTi for an aamayaavin: ekaadazakapaala to indra aMhomuc. (Caland's no. 132) MS 2.2.9 [23,7-9] indraayaaMhomucaa ekaadazakapaalaM nirvaped aamayaavinaM yaajayed eSaa vaa7 indrasya bheSajaa tanuur yad aMhomuk tam eva bhaagadheyenopaasarat saM enam aMhaso8 muncati. aamayaavin a kaamyeSTi for an aamayaavin: to indra aMhomuc. (Caland's no. 132) ManZS 5.1.10.40-43.(??) payasyaa to mitra and varuNa in a kaamyeSTi for an aamayaavin brahmin. (Caland's no. 160) KS 12.1 [162,1 2-4] payasyayaa yajetaamayaavii maitraavaruNii braahmaNasya syaad ... maitro braahmaNo devatayaa2 varuNagRhiita eSa ya aamayaavii svaam eva devataaM bhaagadheyenopadhaavati3 varuNaad enaM vaaruNena muncaty. aamayaavin a kaamyeSTi for an aamayaavin: payasyaa to mitra and varuNa for a brahmin, to indra and varuNa for a raajanya, to agni and varuNa for a vaizya. (Caland's no. 160) KS 12.1 [162,1-17] payasyayaa yajetaamayaavii maitraavaruNii braahmaNasya syaad aindraavaruNii1 raajanyasyaagnivaaruNii vaizyasyarddhyaa evaaagneyo maitro braahmaNo devatayaa2 varuNagRhiita eSa ya aamayaavii svaam eva devataaM bhaagadheyenopadhaavati3 varuNaad enaM vaaruNena muncaty aindro raajanyo devatayaa varuNagRhiita eSa ya4 aamayaavii svaam eva devataaM bhaagadheyenopadhaavati varuNaad enaM vaaruNena5 muncaty agnis sarvaa devataas satra vaizyasyaapi varuNagRhiita eSa ya aama6yaavii svaam eva devataaM bhaagadheyenopadhaavati varuNaad enaM vaaruNena munca7ti payasyaa bhavati payo vai payasyaa payaH puruSaH paya etasyaamayati8 yasyaamayati payasaivaasya payas spRNoti // puroDaazo bhavaty asthanvantam evainaM9 kRtvaa pratiSThaapayati pazur vai puruSaH pazuH puroDaazaH pazunaiva pazuM spRNoti10 vyuhyaavadyati yathaanubhidya zalyaM nirharaty evam evaasyaitan madhyato yakSmaM nirha11rati samuhyaagnaye 'vadyati yathaa zalyaM nirhRtya samaayatya saMnahyaty evam eva12 tad athaita ekakapaalaa na vai puruSaM kapaalair aaptum arhaty ekadhaivainam aapnoty aSTau13 bhavaty aSTau vai puruSasya zaphaaz zaphaza evainam aapnoti taan anuparicaaraM ju14hoty atraatra vai varuNapaazo yatra yatraiva varuNapaazas tata enaM varuNaan mu15ncati // vyRddhaa vaa eSaahutir yaam anagnau juhoty agnau sarve hotavyaa agni16s sarvaa devataas tenaiva taan kaamaan spRNoti na vyRddhaam aahutiM juhoti. aamayaavin a kaamyeSTi for an aamayaavin: aSTaakapaala to agni, payasyaa to mitra and varuNa for a brahmin, payasyaa to indra and varuNa for a raajanya, payasyaa to agni and varuNa for a vaizya. (Caland's no. 160) MS 2.3.1 [26,10-28,7] aagneyam aSTaakapaalaM nirvapen maitraavaruNiiM payasyaam aamayaavinaM yaa10jayed Rddhyaa evaagneyo 'tho asthanvantam evainaM kRtvaa pratiSThaapayatiizvaraa11 vai payasyaa Rte pazor azaantaa nirmRjaH pazur apy aalabhyaH zaantyaa a12nirmaargaayaite vai pazavo yad vriihayaz ca yavaaz ca yad vriihimayaH puroDaazo13 bhavati tenaiva pazur aalabhyate zaantyaa anirmaargaaya maitraavaruNii braa14hmaNasya syaan maitraavaruNo hi braahmaNo devatayaindraavaaruNii raajanyasya syaa15d aindravaaruNo hi raajanyo devatayaagnivaaruNii vaizyasya syaad agnir vai sarvaa16 devataa atra vaizyasyaapi devataamayaavinaM yaajayet svaam eva devataaM praa17yazcittyaa upaasarad varuNagRhiito vaa eSaya aamayaavii varuNaad evainaM27,1 tena muncati payo vai puruSaH paya etasyaamayati payasaivaasya payo2 niSkriiNaati yad vyuuhati vikRtya hi zalyaM madhyato nirharanti tad ya3kSmaM vaavaasyaitan madhyato nirharanty atha yat punaH samuhyaagnaye samavadyati4 yathaa zalyaM nirhRtyoSNiiSeNa veSTayanty evaM tad (2.3.1 [27,5-9] bhuutikaama, 2.3.1 [27,9-13] graamakaama) atraatra vai varuNasya paazaas tata13 enaM muncati yan naanaa juhuyaad vikarSaH sa yajnasyaagnau sarve hotavyaaH14 samRddhyai // (2.3.1 [27,15-28,7] mantras). aamayaavin a kaamyeSTi for a samaantam abhidruhin or an aamayaavin: caru to agni and varuNa. (Caland's no. 39) MS 2.1.4 [6,9-14] aagnivaaruNaM caruM ni9rvapet samaantam abhidruhy aamayaavii vaanRtaM vaa eSa karoti yaH samaantam a10bhidruhyati devataa vaa eSa aarad yo 'nRtaM karoty agnir vai sarvaa devataa atra11 vai saapi devataa yaam aarat tata enaM muncati yad vaaruNo varuNaad evainaM tena12 muncati tat kaavajaM vaa etat kriyate sarvasyaaveSTiH sarvasya praaya13zcittiH. aamayaavin a kaamyeSTi for a samaantam abhidruhin or an aamayaavin: caru to agni and varuNa. (Caland's no. 39) ManZS 5.1.5.80-82 aagnivaaruNaM caruM nirvapet samaantam abhidruhy aamayaavii vaa /80/ yathaakaakaM tantram /81/ tvaM no agne (MS 4.10.4 [153,12-13]) sa tvaM no agna iti (MS 4.10.4 [153,14-15]) haviSaH /82/ aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169) MS 2.3.5 [32.1-33.15] ([32.1-12]) aagnaavaiSNavam ekaadazakapaalaM nirvapet saarasvataM caruM baarhaspatyaM caruM1 puurvedyur aamayaavinaM yaajayed agnir vai sarvaa devataa viSNur yajno devataabhi2z caivaasmin yajnena caayur dadhaati vaak sarasvatii brahma bRhaspatir vaacaa cai3vaasmin brahmaNaa caayur dadhaaty atho praaNaa vai devataa praaNaan vaa etat puurve4dyur gRhiitvopavasati sa zvo bhuuta aagneyam aSTaakapaalaM nirvapet saumyaM paya5si carum aadityaM ghRte caruM vaaruNaM caruM yavamayam iyantam agnaye vaizvaa6naraaya dvaadazakapaalam aamayaavinaM yaajayed yo vai pramiiyate 'gniM tasya7 zariiraM gacchati somaM raso yad aagneyaH zariiram evaasya tena niSkriiNaati8 yat saumyo rasaM tena yaavaan eva taM niSkriiyeyaM vaa aditir asyaam adh9i prajaaH prajaayante 'syaam evainam adhi prajanayatiiyaaMz carur bhavaty etaavaan vaa aa10tmaa yaavaan evaasyaatmaa taM varuNaan muktvaa saMvatsaro vaa agnir vaizvaa11naraH saMvatsara evainaM pratiSThaapayati saMvatsaraayuSam enaM karoty aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169) MS 2.3.5 [32,1-33,15] ([32,12-33,3]) agner aayur asi12 tenaasmaa amuSmaa aayur dehiity (MS 2.3.4 [30,18]) agnir vai manuSyaaNaam aayuSaH pradaataa so13 'smaa aayuH prayacchati, pancabhir juhoti paanktaH puruSo yaavaan eva puru14Sas taM samiirayati yaavaan eva puruSas taM samiirayitvaayaM vaava yaH pavata15 eSa praaNa aabhyo vaa eSa digbhyo 'dhipavata etaddevatyaa vaa imaa16 dizo yathaadevataM vaavainam etad aabhyo digbhyo 'dhi samiirayitvaa praa17Naan asmin dadhaati //18 yan navam ait tan navaniitam abhavad yad asarpat tat sarpiH /19 yad aghriyata tad ghRtam //20 iti (MS 2.3.4 [31,1-2]) ghRtasya vaa etan mahimaanam udaacaSTe 'tho mahayaty evainat, paavamaanasya21 tvaa stomena gaayatrasya vartanyopaaMzos tvaa viiryeNotsRjaa iti (MS 2.3.4 [31,5-6]) yathaa22 vaa idaM vadhyam utsRjaty uddharaty unnayaty evaM tad etaavad vaa asti stomaa grahaa33,1z chandaaMsi yaavad evaasti tenaasmaa aayur dadhaati yajnenaasmaa aayur da2dhaati aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169) contents. MS 2.3.5 [32,1-33,15]: [32,1-5] offerings on the previous day: ekaadazakapaala to agni and viSNu, caru to sarasvatii, caru to bRhaspati, [32,5-12] offerings on the following day: aSTaakapaala to agni, caru to soma cooked in milk, caru to aditi cooked in ghRta, yavamaya caru to varuNa, and dvaadazakapaala to agni vaizvaanara, [32,12-14] the use of mantra MS 2.3.4 [30,18] (see ManZS 5.2.2.4 he puts gold in the aajya), [32,14-18] five aahutis (of aajya with five mantras, namely MS 2.3.4 [30,18-23], see ManZS 5.2.2.5), [32,19-21] the intention of mantra MS 2.3.4 [31,1-2], [32,21-33,2] the intention of mantra MS 2.3.4 [31,5-6], [33,3-4] all the Rtvijs recite it, [33,4-5] they seize the hand of the brahman priest, [33,5-7] they cause the patient to drink ghRta through a piece of gold, [33,7-11] he binds a piece of gold on the patient, [33,11-13] mantra MS 2.3.4 [31,16], [33,13-15] ten items are to be done as dakSiNaa. aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169) MS 2.3.5 [32.1-33.15] ([33.3-15]) sarva RtvijaH paryaahuH sarve vaa eta etasmai cikitsanti sarva3 evaasmaa aayur dadhaati brahmaNo hastam aalabhya paryaahur brahma vai brahmaa bra4hmaNaivaasmin brahmaayur dadhaati hiraNyaad adhi ghRtaM niSpaayayanty amRtaM vai5 hiraNyam aayur ghRtam amRtaad evainam adhy aayur niSpaayayanti nir iva dhayaty aayur e6vaatman dhatte tad asmaa aabadhnaaty aayuSainaM samardhayaty aagneyyaabadhnaaty agnir vai7 sarvaa devataa sarvaabhir evaasmin devataabhir aayur dadhaaty agnir aayus tasya manuSyaa8 aayuSkRtas tenaayuSaayuSmaan edhiiti (MS 2.3.4 [31,13]) yo vai devaanaam aayuSmataz caayuSkRtaz ca9 veda sarvam aayur eti na puraayuSaH pramiiyata ete vai devaa aayuSmantaz caayu10SkRtaz ca yad ime praaNaas te 'sminn aayur dadhaty, azvinoH praaNo 'si tau te11 praaNaM dattaaM tena jiiveti (MS 2.3.4 [31,16]) ime vaa ete praaNaas taan asmin dadhaati taan asmaa12d anapakramiNaH karoti, daza deyaa daza hy aatman praaNaaH praaNaan asmin dadhaa13ty azvo deyo vaaso deyaM hiraNyaM deyaM gaur deyo varo deyo bahu14 deyam // aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169), contents. ManZS 5.2.2.1-14: 1 an aamayaavin offers an iSTi of aayuSkaama, 2 three offerings such as ekaadazakapaala to agni and viSNu and other on the first day and five offerings on the following day (see MS 2.3.5 [32,1-5] and [32,5-12]), 3 on the following day before the sviSTakRt he draws aajya in a kaaMsya or camasa, 4 he puts a piece of gold tied with a darbha grass in the aajya, 5 he offers aajya five times in the eastern part of the aahavaniiya, in the southern, in the western, in the northern and in the middle with five mantras, 6a he pours aajya/ghRta into the vessel for drinking, 6b he takes out gold first a third part(?), then a half part (?) and finally puts it on the rim, 7 he carries it to the east of the aahavaniiya and hands it to the yajamaana, 8 the yajamaana receives it, 9 opening his mouth over the gold he drinks sucking aajya, 10 after washing it he fastens a piece of gold on the yajamaana, 11 having seized the hand of the brahman all priests recite a series of mantra of MS 2.3.4 [31,13-16] surrounding the yajamaana and the brahman seizes the hand of the yajamaana, 12 he gives a set of ten items as dakSiNaa (see MS 2.3.5 [33,13-15]), 13 reference to two jivavat aajyabhaagas, 14 ??. aamayaavin a kaamyeSTi for an aamayaavin. (Caland's no. 169) ManZS 5.2.2.1-14 aamayaavy aayuSkaameSTyaa yajeta /1/ aagnaavaiSNavam ekaadazakapaalam iti trihaviH puurvedyuH pancahavir aparedyuH /2/ tasyaaM praak sviSTakRtaH kaaMsye camase vaa pangagRhiitaM gRhNaati /3/ hiraNyaM baddhvaa darbhenaagner aayur asiiti (MS 2.3.4 [30,18]) pancagRhiite 'vadadhaati /4/ indrasya praaNo 'siiti (MS 2.3.4 [30,18]) puurvaardhe juhoti pradakSiNam uttarair (MS 2.3.4 [30,18-22]) anuparikraaman pratiparikramya pancamena (MS 2.3.4 [30,22-23]) madhye /5/ yan navam aid iti(MS 2.3.4 [31,1-2] and [31,3-4]) paanaaya ghRtam aaniiya hiraNyam uddharati paavamaanasyeti (MS 2.3.4 [31,5-6]) tRtiiyamaatraM bRhataa tveti (MS 2.3.4 [31,6]) dvibhaagam agneS Tvety (MS 2.3.4 [31,7-8]) uddhRtya tiire nidadhaati /6/ agreNaahavaniiyaM paryaahRtya tejo 'siiti yajamaanaaya prayachati /7/ idaM varca iti (MS 2.3.4 [31,9-10]) yajamaanaH pratigRhNaati /8/ hiraNyam abhivyaadaaya nirdhayan pibati /9/ prakSaalyemam agna iti (MS 2.3.4 [31,11-12]) yajamaanaaya badhnaati /10/ agnir aayur iti (MS 2.3.4 [31,13-16]) brahmaNo hastam aalabhya sarva RtvijaH paryaahur brahmaa yajamaanasya /11/ dakSiNaakaale dazataM dadaati (see MS 2.3.5 [33,13-15]) /12/ jiivitavaan kalpaH /13/ agna aayuuMSy aayurdaa deveti daza haviSaam /14/ aamayaavin the tiivrasoma is performed for an aamayaavin. ApZS 22.10.6 tiivrasutokthyena rathaMtarasaamnaa bRhatsaaMnobhayasaamnaa vaamayaavinam annaadyakaamaM prajaakaamaM pazukaamaM zriyaa vaa pratyavaruuDhaM yaajayet /6/ (tiivrasoma) aamayaavin the aindravaayavagraha is drawn first for an aamayaavin. KS 30.3 [183,21-184,2] aindravaayavaa21graan gRhNiiyaad aamayaavinaH praaNena vaa eSa vyRdhyate yasyaamayati praaNa184,1 aindravaayavaH praaNenaivainaM samardhayati. (dvaadazaaha, kaamya grahaagra) aamayaavin the aindravaayavagraha is drawn first for an aamayaavin. TS 7.2.7.1b aindravaayavaagraan gRhNiiyaad aamayaavinaH praaNena vaa eSa vy Rdhyate yasyaamayati praaNa aindravaayavaH praaNenaivainaM sam ardhayati. (dvaadazaaha, kaamya grahaagra) aamayaavin the maitraavaruNagraha is drawn first for an aamayaavin. MS 4.8.9 [117,8] ya aamayaavii sa maitraavaruNaagraan praaNaapaaNau hi mitraavaruNau8. (agniSToma, kaamya grahaagra) aamayaavin puurNa grahas are drawn for an aamayaavin. KS 30.3 [184,19-185,2] puurNaan grahaan gRhNiiyaad aamayaavinaH praaNaan vaa e19tasya zug Rcchati yasyaamayati praaNaa grahaaH praaNaan evaasya zuco munca185,1ti. (dvaadazaaha, kaamya grahaagra) aamayaavin he draws puurNa grahas for an aamayaavin. TS 7.2.7.5 puurNaan grahaan gRhNiiyaad aamayaavinaH praaNaan vaa etasya zug Rchati yasyaamayati praaNaa grahaaH praaNaan evaasya zuco muncaty uta yadiitaasur bhavati jiivaty eva. (dvaadazaaha, kaamya grahaagra) aamayaavin the pratipad for an aamayaajin and jyogaamayaavin is dedicated to agni and varuNa. JB 1.96 [42,17-19] aagnaavaaruNiim aamayaavino jyogaamayaavinaH pratipadaM kuryaat / agninaa vaa eSa varuNena gRhiito bhavati ya aamayaavii jyogaamayaavii / agninaivainam aagneyaan muncanti varuNena vaaruNaat // (agniSToma, bahiSpavamaana) aamayaavin an aamayaavin or an annaadyakaama eats the saumya caru. KS 29.2 [169,9-12] yo 'lam a9nnaadyaaya sann annaM naadyaat sa praazniiyaat paraM vaa etad annaM yat pitaraH pareNaivaa10nnenaavaram annaadyam avarunddhe bheSajaM vaa etad devaa yajnaayaakurvan yat saumyas tad eSa11 bhiSajyas tasmaad aamayaavinaa praazyaH. (agniSToma, saumya caru, it is to be eaten or not) aamayaavin an aamayaavin or an annaadyakaama eats the saumya caru. BharZS 14.13.13 aamayaavinaa praazyo 'nnaadyakaamena praazyo yo 'lam annaadyaaya sann annaM naadyaat tena paazya iti vijnaayate /13/ (agniSToma, tRtiiya savana, saumya caru) aamayaavin an aamayaavin or an annaadyakaama eats the saumya caru. HirZS 9.4 [929,13] aamayaavy annaadyakaamo vaa praazniiyaat / [929,17] yo vaalam annaadyaaya sann annam naadyaat tena praazyaH / (agniSToma, tRtiiya savana, saumya caru) aamayaavin an aamayaavin or an annaadyakaama eats piNDas, in the piNDapitRyajna. cf. AzvZS 2.7.16-17 yasya vaagantur annakaamyaabhaavaH sa praazniiyaat /16/ mahaarogeNa vaabhitaptaH praazniiyaad anyataraaM gatiM gacchati /17/ aamayaavin an aamayaavin or an annaadyakaama eats piNDas, in the piNDapitRyajna. VarZS 1.2.3.30 zeSam avajighret / aamayaavy annaadyakaamo vaa praazniiyaat /30/ aamayaavin an aamayaavin or an annaadyakaama eats piNDas, in the piNDapitRyajna. BharZS 1.9.6 aamayaavinaa praazyo 'nnaadyakaamena praazyo yo 'lam annaadyaaya sann annaM naadyaat tena praazya iti vijnaayate /6/ aamayaavin an aamayaavin or an annaadyakaama eats piNDas, in the zraaddha. JaimGS 2.2 [28,12-13] aamayaavii piNDaan praazniiyaad annaadya12kaamo vaa. aamayati bibl. H. Oertel, Kl. Schr., pp. 496-498; 538-540. aamayati bibl. K. Hoffmann, Aufsaetze, I, p. 291-292. gdas Kausativ aamayati (Inj. Aor. aamamat), als dessen Bedeutung ees tut weh, es verursacht Schmerzenf anzusetzen ist, kann von ami- eanpackenf aus erklaret warden: ees laesst (die Schmerzen) anpackenf. aamayati bibl. J. Narten, 1980, "Ved. aamayati und aamayaavin-," Festschrift Paul Thieme, StII 5/6: 153-66. aamayati bibl. S. W. Jamison, Function and Form in the -aya- Formatins of the Rig Veda and Atharva Veda, p. 107-108. aamazraaddha txt. AzvGPZ 3.12 [171,20-172,2] (a zraaddha which is performed just after the sapiNDiikaraNa). aamazraaddha vaamadeva's fifteen raakSoghna mantras are divided into three groups and the first group of five mantras is used in the aamazraaddha or kaamyazraaddha. viSNu smRti 73.5-8 aamazraaddheSu kaamyeSu ca prathamapancakenaagniM hutvaa /5/ pazuzraaddheSu madhyamapancakena /6/ amaavaasyaasuuttamapancakena /7/ aagrahaayaNyaa uurdhvaM kRSNaaSTakaasu ca krameNaiva prathamamadhyamottamapancakaiH /8/ aamazraaddha vaamadeva's fifteen raakSoghna mantras are divided into three groups and the first group of five mantras is used in the aamazraaddha or kaamyazraaddha. viSNudharmottara puraaNa 1.140.4-6a aamazraaddheSu kaamyeSu hutvaa prathamapancakam / (madhyamaM pancakaM hutvaa pazuzraaddheSv asaMzayam /4/ amaavaasyaasu sarvaasu hutvaa cottamapancakam /) hutvaa ca pancakaan etaan aSTakaatritayaM kramaat /5/ anvaSTakaasu ca tathaa bhojayet prayato dvijaan / aamazraaddha a form of the zraaddha for a poor man (?). naarada puraaNa 1.28.77cd-80 aamazraaddhaM prakurviita hemnaa vaaspRzyabhaaryakaH /77/ dravyaabhaave dvijaabhaave hy annamaatraM ca paacayet / paitRkena tu suuktena homaM kuryaad vicakSaNaH /78/ atyantahavyazuunyaz cet svazaktyaa tu tRNaM gavaam / snaatvaa ca vidhivat vipra kuryaad vaa tilatarpaNam /79/ athavaa rodanaM kuryaad atyuccair vijane vane / daridro 'haM mahaapaapii vadann iti vicakSaNaH /80/ (zraaddha) aamazraaddha mentioned after the zraaddha. kuurma puraaNa 2.22.82cd-83 aamena vartayen nityam udaasiino 'tha tattvavit /82/ anagnir adhvago vaapi tathaiva vyasanaanvitaH / aamazraaddhaM dvijaH kuryaad vidhijnaH zraddhayaanvitaH / tenaagnaukaraNaM kuryaat piNDaaMs tenaiva nirvapet /83/ aamazraaddha mentioned after the sapiNDiikaraNa. matsya puraaNa 18.27 ... aamazraaddhaM yadaa kuryaad vidhijnaH zraaddhadas tadaa / tenaagnaukaraNaM kuryaat piNDaaMs tenaiva nirvapet /27/ aamazraaddha mentioned after the sapiNDiikaraNa. padma puraaNa 1.10.31cd-32 saMpRkte svargatiibhaave pretamokSo yato bhavet /31/ aamazraaddhaM tadaa kuryaad vidhijnaH zraaddhadas tataH / tenaagnaukaraNaM kuryaat piNDaaMs tenaiva nirvapet /32/ aamazraaddha occasions of the aamazraaddha. skanda puraaNa 7.1.206.52 dravyaabhaave dvijaabhaave pravaase putrajanmani / aamazraaddhaM prakurviita yasya bhaaryaa rajasvalaa /52/ (zraaddha). aamba caru for mitra satya is made of aamba. TS 1.8.10.1 mitraaya satyaayaambaanaaM caruM . (raajasuuya, devasuvaaM haviiMSi) aambhasadhaaraNaa one of the pancadhaaraNaa mudraas. gheraNDasaMhitaa 3.72-74. aamikSaa see maitraavaruNii aamikSaa. aamikSaa see vaajina. aamikSaa aamikSaa and payasyaa are synonyms, bibl. Nishimura Naoko, 2011, "aamiksaa and payasyaa: Processing of fermented milk in ancient India," Journal of Indian and Buddhist Studies, 59-3, pp. 1084-1090: aamikSaa and payasyaa seem to be the same, i.e. a curd made of fermented milk, whereas saaMnaayya is a pure mixture of fermented milk withboiled one (pp. 1086-1087). aamikSaa how to make aamikSaa, bibl. Sh. Einoo, 1988, Die caaturmaasya, pp. 21-22. aamikSaa how to make aamikSaa. ApZS 8.2.5-6 tapte praatardohe saayaMdoham aanayati /5/ yat saMvartate saamikSaa / yad anyat tad vaajinam /6/ (caaturmaasya, vaizvadeva) aamikSaa is vimaditeva. KS 29.1 [167,7-8] diirghajihvii vai devaanaaM yajnam avaaleT praatassavanaM tad vyamaadyat saa payasyaabhavat tasmaad aamikSaa vimaditeva. aamikSaa :: sat. MS 4.4.6 [56,8]. aamikSaa :: vaaruNii. TB 1.6.4.4. aamikSaa to the maruts in a kaamyeSTi for a graamakaama raajanya. (Caland's no. 64) MS 2.1.9 [11,2-3] aindram ekaadazakapaalaM nirvapen maarutiim aamikSaaM raajanyaM graamakaamaM yaajayet. aamikSaa to the maruts in the varuNapraghaasa. MS 1.10.1 [140,12] aagneyo 'STaakapaalaH10 saumyaz caruH saavitro 'STaakapaalaH saarasvataz caruH pauSNaz carur aindraagno11 dvaadazakapaalo maarutyaamikSaa vaaruNyaamikSaa kaaya ekakapaa12lo vaajinaaM vaajinam. aamikSaa to soma and rudra in a kaamyeSTi for an aamayaavin. (Caland's no. 44) MS 2.1.6 [7,20-8,4] sau20maaraudriim aamikSaaM nirvaped aamayaavinaM yaajayed aagneyo vai pramiitaH sau21myo jiivann ubhayata evainaM niHkriiNaati payo vai puruSaH paya etasyaa8,1mayati payasaivaasya payo niHkriiNaaty apinaddhaakSo hotaa syaat tam araNyaM2 paraaNiiya vikzaapayet tasmaa anaDvaahaM dadyaat taM ghniita tasyaazniiyaad yat tasya3 naazniiyaat pramiiyeta. aamikSaa to soma and rudra in a kaamyeSTi for an aamayaavin. (Caland's no. 44)ManZS 5.1.6.18-22 saumaaraudriim aamikSaaM nirvapet /18/ aamayaavinaM yaajayet /19/ jiivitavaan kalpaH /20/ saamidheniir anuvakSyan hotaa svapaathaH saMmukhaM pariNahayate / samaapte 'raNyaM paraaNiiya vidarzayet /21/ tasmaa anaDvaahaM dadyaat taM ghniita tasyaazniiyaad anneSTidakSiNaa /22/ aamikSaa to varuNa in the varuNapraghaasa. MS 1.10.1 [140,12] aagneyo 'STaakapaalaH10 saumyaz caruH saavitro 'STaakapaalaH saarasvataz caruH pauSNaz carur aindraagno11 dvaadazakapaalo maarutyaamikSaa vaaruNyaamikSaa kaaya ekakapaa12lo vaajinaaM vaajinam. aamikSaa to the vizve devaaH in the caaturmaasya, vaizvadeva. MS 1.10.1 [140,9] aagneyo 'STaakapaalaH saumyaz caruH saavitro dvaadazakapaalaH saa8rasvataz caruH pauSNaz caru maarutaH saptakapaalo vaizvadevyaamikSaa dyaa9vaapRthiviiyaa ekakapaalo vaajinaaM vaajinam. aamikSaa to the vizve devaaH in the raajasuuya, abhiSecaniiya ukthya. ApZS 18.12.11-13, 18.19.15-17 praaG maahendraat kRtvaa maadhyaMdiniiyaan puroDaazaan nirupya maarutam ekaviMzatikapaalaM nirvapati / vaizvadeviiM caamikSaam /11/ tasyaaraNye 'nuvaakyatRtiiyair gaNaiH kapaalaany upadadhaati / iidRG caanyaadRG cety etaabhyaam (TS 4.6.5.o and TS 4.6.5.p) / madhye 'raNye 'nuvaakyena (TA 4.24) /12/ abhivaasyaapaaM grahaan gRhNaati /13/ ... atra maarutena vaizvadevyaa ca pracarati /15/ samaanaM tu sviSTadiDam /16/ upahuutaayaam iDaayaam unmucya maNiin brahmaNe dadaati /17/ aamikSaa to the vizve devaaH in the raajasuuya, caaturmaasya, vaizvadeva. TS 1.8.2.1 vaizvadeviim aamikSaaM /1/ (raajasuuya, caaturmaasya, vaizvadeva) aamikSaa to marut in the raajasuuya, caaturmaasya, varuNapraghaasa. TS 1.8.3.1 maarutiim aamikSaaM ... /1/ (raajasuuya, caaturmaasya, varuNapraghaasa) aamikSaa to varuNa in the raajasuuya, caaturmaasya, varuNapraghaasa. TS 1.8.3.1 vaaruNiim aamikSaaM ... /1/ (raajasuuya, caaturmaasya, varuNapraghaasa) aamikSaa used in the raajasuuya after the charito drive. BaudhZS 12.14 [106,10-13] atraasmaa aamikSaam upodyacchate tasyaaM dakSiNaM hastam upaavaharati mitro 'siiti varuNo 'siiti savyam athainaam abhimRzati sam ahaM vizvair devair ity athainaam apidhaaya prajnaataaM nidadhaati. aamikSaa vrata food for the vaizya diikSita. ManZS 2.1.2.40 payo braahmaNasya vrataM yavaaguu raajanyasyaamikSaa vaizyasyopasatsu payaH sarveSaam /40/ aamikSaa vrata food for the vaizya diikSita. BharZS 10.9.13 yavaaguu raajanyasya vratam aamikSaa vaizyasya payo braahmaNasya /13/ aamikSaa vrata food for the vaizya diikSita. KatyZS 7.4.28 vratadughe dohayati /19/ tatkSiiravratau bhavataH /20/ prathame vrate vriihiyavayor anyataram aavapati /21/ ubhaav eke /22/ tadvratam adohe /23/ sarvauSadhaM sarvasurabhi caike /24/ ... yavaaguu raajanyasya /27/ aamikSaa vaizyasya /28/ aamikSaa vrata food for a vaizya performer. HirGZS 1.8.6 [11] payobhakSa iti9 prathamaH kalpaH / yaavakaM vopayunjaanaH kRcchradvaadazaraatraM cared bhikSed vaa tadvidheSu10 yavaaguuM raajanyo vaizya aamikSaam / (kuuSmaaNDahoma) aamikSaa aamikSaa/payasyaa to mitra and varuNa, txt. ZankhZS 8.12.6 and 12-13. (aniSToma, anuubandhyaa) aamikSaa aamikSaa/payasyaa to mitra and varuNa, txt. ManZS 2.5.5.16b. (aniSToma, anuubandhyaa) aamikSaa to mitra and varuNa, txt. BaudhZS 8.21 [263,5-7]. (aniSToma, anuubandhyaa) aamikSaa to mitra and varuNa, as a vikalpa of the anuubandhyaa to mitra and varuna, at the end of the agniSToma, txt. and vidhi. BharZS 14.25.1-6 api vaa maitraavaruNiim aamikSaaM pazukaamaH kurviitaanuubandhyaayaa vikalpaarthaam /1/ purastaat tv eva kezazmazru vaapayate /2/ agreNa havirdhaanam aasiino hotaa yajati /3/ devikaahavirbhiH pracaryaamikSaayai devatena pracarati /4/ haviraahutiprabhRtiiDaantaa saMtisThate /5/ tantram aamikSaayai devikaahaviSaaM ca sviSTakRdiDam /6/ aamikSaa to mitra and varuNa, txt. ApZS 13.24.10. (aniSToma, anuubandhyaa) aamikSaa aamikSaa/payasyaa to mitra and varuNa, txt. KatyZS 10.9.15. (aniSToma, anuubandhyaa) aamikSaa to mitra and varuNa, to be performed after the vaajapeya. ApZS 18.7.15 (samtiSThate vaajapeyaH /14/) teneSTvaa sautraamaNyaa yajeta / maitraavaruNyaa vaamikSayaa /15/ aamikSaa to mitra and varuNa, to be performed after the agnicayana. ApZS 17.24.1b ... agniM citvaa sautraaaNyaa yajeta / maitraavaruNyaa caamikSaa /1/ aamikSaa to mitra and varuNa, to be performed as a praayazcitta for one who approaches a woman after the agnicayana, txt. MS 3.4.7 [53,18-54,2]. aamikSaa in the pitRmedha of a somayaajin an aamikSaa to mitra and varuNa is prepared and offered to mitra and varuNa. BharPS 1.2.5, 6.24 apareNaahavaniiyaM pratiiciis tisra ulaparaajiiH stiirtvaaparaapaavam avahataanaaM vriihiiNaam anvaahaaryapacane tuuSNiim upacaritaM caruM zrapayati /4/ gaarhapatye ca maitraavaruNiim aamikSaaM yadi somayaajii bhavati /5/ ... hastayor eva maitraavaruNiim aamikSaaM mitraavaruNaabhyaaM tvaa iti /24/ (pitRmedha) aamikSaa dedicated to mitra and varuNa by placing it on the two hands of the dead person in the pitRmedha. BaudhPS 1.6 [11,6-7] athaasyaamikSaaM vyuddhRtya paaNyor aadadhyaan mitraa6varuNaabhyaaM tvety. aamikSaa aamikSaa dedicated to mitra and varuNa is prepared from payas for the agnihotra. BaudhPS 2.1 [1,10-11] yatho etan na payaH samaasincatiity (BaudhPS 1.1 [3,3-4]) aamikSaarthaM payo 'vazeSa10yeyur ity evedam uktaM bhavati. (pitRmedha) aamikSaa dedicated to mitra and varuNa, mentioned at the end of the loSTaciti that it is to be offered after the agnicayana and this aamikSaa may be referred to as a zaanti for the loSTaciti. BaudhPS 1.16 [26,4-6; 27,4-6] kaaThakaagnicitaav api pancaaziitizatam upadadhyaa4d vijnaayate 'gniM citvaa sautraamaNyaa yajeta maitraavaruNyaamikSayaa veti kaaTha5kaagniinaaM braahmaNaM ... atra zaantiM kurvanti4 sautraamaNyaa pratyaamnaayo bhavaty atraamikSayaa veti saMtiSThate loSTacitiH5 saMtiSThate loSTacitiH /16/ (pitRmedha) aamikSaa aamikSaa is not used in the pitRmedha of asaMnayats. AgnGS 3.7.4 [158,6] naapazu5yaajinaaM gor aalambhaH naasaMnayataam aamikSaa naagnicitaaM citiH / aamikSaa aamikSaa is not used in the pitRmedha of asaMnayats. BaudhPS 2.3 [4,10-12] naanaahitaagneH paatracayo vidyate10 naapazubandhayaajinaaM gauz chagalaa naasaMnayataam aamikSaa11 naagnicitaaM citir. aamiSa see flesh. aamiSa see maaMsa. aamnaaya the various tantric schools are classified into six aamnaayas. J.A. Schoterman, The SaTsaahasra saMhitaa, p. 7; Goudriaan, Gupta, 1981, Hindu tantric and zaakta Literature, p. 17; Gupta, Hoens, Goudriaan, 1979, Hindu Tantrism, p. 41-42. aamnaaya The paraatantra tries to present a clear picture of the zaakta paraMparaa arranged into the system of the six aamnaayas, for which it is a most important source. There are four chapters. The first and longest gives a survey of the six aamnaayas; the other three specialize on the kaaliikula (note 10: The printed ed. treats the six sections of ch. I, each of which describes a different aamnaaya, as separate chapters.). (T. Goudriaan, 1981, Hindu Tantric and zaakta Literature, p. 77.) aamnaaya devii's question now, in the paraatantra, is: If the zakti is unique, as was proclaimed in the kulakulaarNava (= kaaliikulaarNava?), how can there be six aamnaayas, six thrones, six naayikaas (female guides) etc? This is the occasion for the lord to expound the sixfold tradition arranged in accordance with the compass: the Eastern (deity: puurNezvarii), Southern (niHzezvarii?), Western (kubjikaa), Northern (kaalii), Upper (zriividyaa) and Lower (vajrayoginii, Buddhist). Their mantras and secondary deities are described in short. (T. Goudriaan, 1981, Hindu Tantric and zaakta Literature, p. 77.) aamnaayamanjarii of abhayaakaragupta. manuscript: Toh. 1198, Ota. 2328. (R. Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, p. 112.) LTT. aamra see mango. aamra var. ekaamraka (a tiirtha). aamra var. kubjaamra (a tiirtha). aamra var. kubjaamraka (a tiirtha). aamra pallava of aamra is used to decorate the kalaza for the puSyaabhiSeka. AVPZ 5.2.2. azvatthaplakSabilvaanaaM nyagrodhapanasasya ca / ziriiSaamrakapitthaanaaM pallavaiH samalaMkRtaan /2/ aamra when mangos are watered, pitRs are pleased. mahaabhaaSya, vol. 1, p. 14: aamraaz ca siktaaH pitaraz ca priiNitaaH. Kane 2: 894 n. 2082. aamra decoction of vetasa, aamra and kapittha is used for pariSecana to pacify zakunii. suzruta saMhitaa, uttaratantra 30.3cd vetasaamrakapitthaanaaM niSkvaathaH pariSecane /3/ aamra one of the trees recommended as a tree of a pratimaa for the zuudras. bRhatsaMhitaa 58.6 tindukakesarasarjaarjunaamrazaalaaz ca zuudraaNaam /6/ aamra one of the recommended trees for the indradhvaja. devii puraaNa 12.8 alaabhe candanam aamraM kalaM(>zaalaM??) zaakamayaM ca vaa / kartavyaM zakrasiddhaarthaM(>zakracihnaarthaM??) na caayaM(>caanyaM??) vRkSajaM kva cit /8/ aamra one of the recommended trees for the indradhvaja. kRtyakalpataru, raajadhama 17 [184,16-185,1] alaabhe campakaM caamraM zaalazaakamayaM tathaa / kartavyaM zakracihnaarthe na caanyadvRkSajaM kva cit /(7)/ aamra suitable places for the planting of mangos. HirGZS 1.7.3 [98,5-10] aamraaNaaM vaapane yat tu vidhaanaM kriyate naraiH /5 vakSyaami tat samaasena hitaaya praaNinaam iha //6 kRSNaayaaM bhuvi saMropyaz cuutaH palvalasaMnidhau /7 udyaane vaaTikaayaaM ca saMzodhya pRthiviitalam //8 maanaM dhRtvaa bhuvaH samyag aSTaadazakaraantaram /9 tatra taM vaapayed dhiimaan phalabaahulyalabdhaye //10 (vRkSaaropaNavidhi) aamra a tree recommended to be planted on the bank of paalii/vaapii. bRhatsaMhitaa 53.119 kakubhavaTaamraplakSakadambaiH saniculajambuuvetasaniipaiH / kurabakataalaazokamadhuukair bakulavimizraiz caavRtatiiraam /119/ aamra mentioned as trees which are planted in the vicinity of a house. bhaviSya puraaNa 2.3.11.1c zatahastamitaaM muSTiM naanaataruvibhuuSitaam / puugaamraadiphalair yuktaM vaastuM kRtvaa yajet tu yaH /1/ SaSTivarSasahasraaNi svargaloke vasec ciram / aamra the planting of aamra brings the highest tRpti. viSNudharmottara puraaNa 3.297.10cd dattvaa paalevataamrau tu tRptim aapnoty anuttamaam /10/ aamra the planting of aamra brings all wishes. viSNudharmottara puraaNa 3.297.11ab aamraakSoTapradaanena sarvakaamaan avaapnuyaat / aamra one who makes a lakSaaraama of mangos goes to the pleasing heaven. viSNudharmottara puraaNa 3.297.11cd-12 lakSaaraamaM tu yaH kuryaad aamraaNaam iha maanavaH /11/ devodyaaneSu ramyeSu kriiDaty amarasaMnibhaH / apsarobhiH parivRto na ca tasmaan nivartate /12/ (This verse seems to be similar to the following one where puSpaaraama appears instead of lakSaaraama(?). viSNudharmottara puraaNa 3.297.4cd-5 puSpaaraamaM naraH kRtvaa devataarthaM manoharam /4/ devodyaaneSu sarveSu nandanaadiSu modate / yathaakaamaM vihaarii syaan naatra kaaryaa vicaaraNaa /5/) aamra in a proverb recorded by medhaatithi on manu smRti 1.5 aamraan pRSTaH kovidaaraan aacaSTe. (P. Olivelle, 2005, manufs Code of Law, p. 52, n. 106.) aamra used as naivedya in the turn of jyeSTha, zukla, tRtiiyaa during the aanantaryavrata. bhaviSya puraaNa 4.29.28d jyeSThe sitatRtiiyaayaaM hy upavaasakRtaa varaa / zubhaaM deviiM samabhyarcya aamraaNi vinivedayet / saMpraazyaamalakaM raatrau gauriiM dhyaatvaa sukhaM svapet /28/ tataH praataH samutthaaya daMpatii ruupazaalinau / bhojayitvaa vidhaanena tiirthayaatraaphalaM labhet /29/ (aanantaryavrata) aamra worshipped in gayaa, when mangos are watered, pitRs are pleased. agni puraaNa 115.40 eko muniH kumbhakuzaagrahasta aamrasya muule salilaM dadaati / aamraaz ca siktaaH pitaraz ca tRptaa ekaa kriyaa dvyarthakarii prasiddhaa /40/ aamra worshipped in gayaa, when mangos are watered, pitRs are pleased. naarada puraaNa 2.46.5-7 gopracaarasamiipasthaa aamraa brahmaprakalpitaaH / teSaaM secanamaatreNa pitaro mokSagaaminaH /5/ aamraM brahmasarodbhuutaM sarvadavamayaM vibhum / viSNuruupaM prasincaami pitRRNaaM caiva muktaye /6/ eko muniH kumbhakuzaagrahasta aamrasya muule salilaM dadaati / aamraaz ca siktaaH pitaraz ca tRptaa ekaa kriyaa dvyarthakarii prasiddhaa / aacamya muule salilaM dadaano nopekSaNiiyo vibudhair manuSyaH /7/ (gayaamaahaatmya) aamra worshipped in gayaa, when mangos are watered, pitRs are pleased. vaayu puraaNa 2.49.42-44 gopracaarasamiipasthaa aamraa brahmaprakalpitaaH / teSaaM secanamaatreNa pitaro mokSagaaminaH /42/ aamraM brahmasarodbhuutaM brahmadevamayaM tarum / viSNuruupaM prazincaami pitRRNaaM muktihetave /43/ eko muniH kumbhakuzaagrahasta aamrasya muule salilaM dadaami(>dadaati??) / aamraz ca siktaH pitaraz ca tRptaa ekaa kriyaa dvyarthakarii prasiddhaa /44/ (gayaazraaddha) aamraataka the kalpavRkSa becomes so in kaamaakhyaa. kaalikaa puraaNa 62.115 ajiirNapattraH succhaayo vRkSas tatra susaMsthitaH / aamraatakaH kalpavRkSaH kalpavalliisamanvitaH /115/ aamraataka puSkarakSetra is so called in kaamaakhyaa. kaalikaa puraaNa 62.117ab puSkaraakhyaM tu tat kSetraM piiThe tv aamraatakaahvayam. aamraataka a flower to be avoided in the suuryapuujaa. skanda puraaNa 7.1.17.165-166 na ca pattrorNakusumair na caivonmattasaMbhavaiH / na caamraatakajaiH purSpair arcaniiyo divaakaraH /165/ aamraatakasya kusumaM nirmaalyam iva dRzyate / apratyagraM bahir yasmaat tasmaat tat parivarjayet /166/ (arkasthalamaahaatmya) aamraataka a plant used in the zraaddha. brahma puraaNa 220.180cd-182 daaDimaM maagadhiiM caiva naagaraardrakatittiDiiH /180/ aamraatakaM jiivakaM ca tumburuM ca niyojayet / paayasam zaalmaliimudgaan modakaadiiMz ca bhaktitaH /181/ paanakaM ca rasaalaM ca gokSiiraM ca nivedayet / yaani caabhyavahaaryaaNi svaadusnigdhaani bho dvijaaH /182/ (bhakSyaabhakSya, zraaddha) aamraatakezvara in kaamaakhyaa. kaalikaa puraaNa 62.113 sadyojaataahvayaM ziirSaM piiThe tv aamraatakezvaram / bhairavaakhye gahvare tu sthitaM devarSisevitam /113/ aamrakaaSTha for prajvaalana in a rite to become uttarvaadin. manjuzriimuulakalpa 55 [679,13-15] aamrakaaSThair agniM prajvaalya duurvaankuraaNaaM aSTasahasraM juhuyaat / vivaade uttaravaadii bhavati / aamramadhuukavivaaha marriage of aam and mahuaa tree. P. K. Bhowmick, The Lodhas of West Bengal. A socio-economic Study. 1963. Calcutta: Punthi Pustak. pp. 91-92. aamrapallava the mouth of a kalaza is covered. manjuzriimuulakalpa 55 [719,25-26] sarvavriihigandodakakalazaM paripuurNaM kalazaM aamrapallavamukhapracchaaditaM kRtvaa aSTasahasraabhimantritena ... . aamra parNa one of the materials of zuurpa. AVPZ 23.1.5 kuzasyaamrasya vaa parNair veNor vaa balbajasya vaa / catuSkoNaardhaviitaM ca loke zuurpaM tad ucyate /5/ aamrapattrapuTa see aamrapuTa. aamraphala a fruit recommended for the phalasaptamiivrata. bhaviSya puraaNa 1.64.41cd-43ab naivedyaM taata devasya phalaani kathayanti hi /41/ kharjuuranaalikeraaNi tathaa caamraphalaani tu maatulingaphalaany eva kathitaani maniiSibhiH /42/ etaiz ca bhojayed vipraan aatmanaa ca prabhakSayet / aamrapuTa he eats eight handfulls of taNDulas in an aamrapuTa with kuza grasswithout using two fingers. agni puraaNa 184.11 taNDulasyaaSTamuSTiinaaM varjayitvaanguliidvayam / bhaktaM kRtvaa caamrapuTe sakuze sa kulaambikaam /11/ saattvikaM puujayitaa ... /12/ (budhaaSTamiivrata) aamrapuTa he eats eight handfulls of taNDula in an aamrapattrapuTa stitched with kuza blades together with kalambikaa and amlikaa without using two fingers. garuDa puraaNa 1.132.4cd-6ab taNDulasyaaSTamuSTiinaaM varjayitvaanglidvayam /4/ bhaktaM sadbhaktizraddhaabhyaaM muktikaamii hi maanavaH / aamrapatrapuTe kRtvaa yo bhunkte kuzaveSTite /5/ kalambikaamlikopetaM kaamyaM tasya phalaM bhavet / (budhaaSTamiivrata) aamukha see emuSa. aamukha see varaaha. aamukha a varaaha. MS 3.8.3 [94,15-95,17] abhyardho vai devebhyo yajna aasiit tenaavidur iha vaa sa iha vety asti15 yajna iti tv avidus tena vai saMsRSTim aichaMs taM praiSam aichaMs tan naavindaMs taM16 vayaaMsy upary upari naatyayataMs tam indra upary upary atyakraamat tam acaayat so95,1 'ved aciked vai meti so 'braviit ko 'saa ity ahaM durge hantety atha kas tva2m asiity ahaM durgaad aaharteti so 'braviid durge vai hantaavocathaa ayaM3 varaaha aamukha ekaviMatyaa puraaM paare 'zmamayiinaaM tasminn amuraaNaaM4 vasu vaamama antas taM jahiiti tasyendro druMbhuulyaabhyaayatya purastaad bhittvaa hRdayaM praavRzcad etad vaa esaabhyanuuktaa //6 atividdhaa vithureNaa cidas taas triHsapta saanu saMhitaa gi7riiNaam /8 na tad devo na martyas tuturyaad yaani pravRddho vRSabhaz cakaara //9 iti so 'braviid durgaad vaa aahartaavocathaa etam aahareti taM vai vi10SNur aaharad yajno vai viSNur yajno vai tad yajnam asurebhyo 'dhyaaharad yajnena vai tad yajnaM11 devaa asuraaNaam avindantaitad vaa eSaabhyanuuktaa //12 vizvettaa viSNur aabharad urukramas tveSitaH /13 zataM mahisaan kSiirapaakam odanaM varaaham indra emuSam //14 iti tad vai devaa yajnam avindan yad vai tad yajnam avindaMs tad devayajanasya devaya15janatvaM yad devayajanam ichanti yajnam ichanti yad vindanti yajnaM vindanti16 yad vaava yajamaano joSayate tad devayajanaM yajnaM vaavaitad yajamaano joSayate17, (devayajana) aamuSyaayaNa the gotra name is named with 'aamuSyaayaNa'in the diikSitasyaavedana. ManZS 2.1.2.23 agreNa praagvaMzaM diikSitam anvaarabdham aavedayati // diikSito 'yam asaav iti naama gRhNaaty aamuSyaayaNa iti gotram amuSya putra iti pitur naamnaamuSya pautra iti pitaamahasyaumuSya napteti prapitaamahasya // ... /23/ (agniSToma, diikSaa) aanaahakaaraNa arthazaastra 14.3.68 varaahabhastraam ucchvaasamRttikayaa puurayitvaa markaTasnaayunaavabadhniiyaat, aanaahakaaraNam // aanaahakaaraNa arthazaastra 14.3.70-72 caturbhaktopavaasii kRSNacaturdazyaaM baliM kRtvaa zuulaprotasya puruSasyaasthnaa kiilakaan kaarayet /70/ eteSaam ekaH puriiSe muutre vaa nikhaata aanaahaM karoti pade 'syaasane vaa nikhaataH zoSeNa maarayati, aapaNe kSetre gRhe vaa vRtticchedaM karoti /71/ etenaiva kalpena vidyuddagdhasya vRkSasya kiilakaa vyaakhyaataaH /72/ aanaaya see fishing. aanaaya H.W. Bodewitz, 1990, The jyotiSToma Ritual, p. 229, n. 40. the word aanaaya in aanaayakaama in JB 1.96 [42,20] means not only `fisherman's net', but also `fishing'. aanaayakaama JB 1.96 [42,20-22] yasyaaM varSiiyasyaam Rci hrasiiyo hrasiiyasyaaM vaa varSiiyas taam aanaayakaamaH20 pratipadaM kurviita / varSiiyasaa vaa eSa hrasiiyaH prepsyatiiti hrasiiyasaa varSiiyaH / pra hrasiiyasaa21 varSiiya aapnoti ya evaM veda //22 aanaayarajjuu VadhS, Eine dritte Mittilung, AO 4, 1924, p. 173, ll. 8-11 sa eSa uduuho bhavati yaavaan mahaan avasraavas taavaaMs tasmin vetasazaakhopasaMnaddhaa bhavaty aanaayarajjuu anvaste ubhayato 'pyante diirghe. aanarta PW. 3) N. pr. eines Landes und der Bewohner derselben (m. pl.) auf der Halbinsel Gujerat, mit der Hauptstadt kuzasthalii, ... . aanarta a country belonging to the western part of the kuurmavibhaaga. AVPZ 56.1.7 sauraaSTrasindhusauviiramaalavaa raamaraaSTrakaanviitaan / aanartagacchayanataan pucche 'bhihate 'bhihanyaat /7/ aanarta a country belonging to the south-western part of the kuurmavibhaaga. bRhatsaMhitaa 14.17 nairRtyaaM dizi dezaaH pahlavakaambojasindhusauviiraaH / vaDavaamukhaaravaambaSThakapilanaariimukhaanartaaH /17/ aanarta a country ruled by Saturn. bRhatsaMhitaa 16.30ab aanartaarbudapuSkarasauraaSTraabhiirazuudraraivatakaaH / aanartatiirthakuupikaamaahaatmya txt. skanda puraaNa 6.103 (taDaagamaahaatmya, aanartatiirthakuupikaamaahaatmya) aaNi RVKh 4.8.5b zariiraM me vicakSaNa vaaG me madhumad duhe / avRdham aham asau suuryo brahmaNa aaNiis stha / zrutaM me maa pra haasiiH /5/ aaNi BaudhZS 11.6 [73.3-5] (chariot drive in the vaajapeya); BaudhZS 12.7 [95.13-15] (chariot drive in the raajasuuya) evam evottaraM yogyaM yunakti tasyaivam evottarataH praSTim upaniyunakti tayor evam eva pRSThe marmRjyata etasya yogam anu sarvam aaNivad yujyate /6/. aanaDuha gomaya see anaDvah. aanaDuha gomaya see gomaya. aanaDuha gomaya AzvGS 1.17.3 uttarato 'gner vriihiyavamaaSatilaanaaM pRthakpuurNazaraavaaNi nidadhaati /2/ pazcaat kaarayiSyamaaNo maatur upastha aanaDuhaM gomayaM nave zaraave zamiiparNaani copanihitaani bhavanti /3/ (caula) aanaDuha gomaya GobhGS 2.9.5 aanaDuho gomayaH kRsaraH sthaaliipaako vRthaapakva ity uttarataH /5/ (cuuDaakaraNa) aanaDuha gomaya KhadGS 2.3.18 aanaDuho gomayaH kRsarasthaaliipaako vRthaapakva iti uttarataH /18/ (cuuDaakaraNa) aanaDuha gomaya used in the adhyayana. KausGS 2.4.24 samaapte kuzataruNaan aadaaya aanaluhena gomayena muulakuNDaM kRtvaa yathoktam adbhiH praSincati /24/ aanaDuha gomaya a stone is placed in the aparaajitaa direction and performer goes round it with fire, gomaya of an anaDvah and uninterrupted udakadhaaraa in the zaantikarma in the pitRmedha. AzvGS 4.6.(4), 13-15 ... pakalpayiiran navaan maNikaan kumbhaan aacamaniiyaaMz ca zamiisumanomaalinaH zamiimayam idhmaM zamiimayyaavaraNii paridhiiMz caahaDuhaM gomayaM carma ca navaniitam azmaanaM ca yaavatyo yuvatayas taavanti kuzapinjuulaani /4/ ... azmanvatiir iiyate saMrabhadhvam ity (RV 10.53.8) azmaanaM kartaa prathamo 'bhimRzet /13/ athaaparaajitaayaaM dizy avasthaayaagninaanaDuhena gomayena caavicchinnayaa codakadhaarayaapo hi SThaa mayobhuva iti tRcena (RV 10.9.1-3) pariime gaam aneSateti (RV 10.155.5) parikraamatsu japet /14/ pingalo 'naDvaan pariNeyaH syaad ity udaaharanti /15/ aa nakSatraaNaam udayaat the new couple restrains from speaking. BodhGS 1.5.10 atha vaacaM yacchataH aa nakSatraNaam udayaat /10/ (vivaaha) aa nakSatrasyodetoH see sitting: up to the appearance of the nakSatras. aananda bibl. Patrick Olivelle, 1997, "Orgasmic rapture and divine ecstasy: The semantic history of aananda," Journal of Indian Philosophy 25: 153-180. aanandaa a name of devii, see devii: an enumeration of her ... . aanandaa description of aanandaa, a devii/zakti/maatR. skanda puraaNa 3.2.16.21cd-23. (dharmaaraNyamaahaatmya) aanandaadiyoga see duSTayoga: apavaada. aanandaadiyoga see raviyoga. aanandaadiyoga an enumeration of 28 yogas. muhuurtacintaamaNi 1.23-24 aanandaakhyaH kaaladaNDaz ca dhuumro dhaataa saumyo dhvaankSaketuu krameNa / zriivatsaakhyo vajrakaM mudgaraz ca chatraM mitraM maanasaM padmalumbhau /23/ utpaatamRtyuu kila kaaNasiddhii zubho 'mRtaakhyo musalo gadaz ca / maatangarakSazcarasusthiraakhyapravardhamaanaaH phaladaaH svanaamnaa /24/ aanandaadiyoga how to find these 28 yogas. muhuurtacintaamaNi 1.25 daasraad arke mRgaad indau saarpaad bhaume karaad budhe / maitraad gurau bhrgau vazvaad gaNyaa mande ca vaaruNaat // aanandaadiyoga on the unauspicious yogas among the 28 aanandaadiyogas how many ghaaTikaas are to be avoided. muhuurtacintaamaNi 1.26 dhvaankSe vajre mudgare ceSunaaDyo varjyaa vedaaH padmalumbe gade 'zvaaH / dhuumre kaaNe mosale bhuudvayaM dve rakSomRtyuutpaatakaalaaz ca sarve // aanandaanavamiivrata phaalguna, zukla, navamii, worship of aanandaa, txt. and vidhi. naarada puraaNa 1.118.31cd-33 phaalgunaamalapakSasya navamii yaa dvijottama /31/ aanandaa saa mahaapuNyaa sarvapaapaharaa smRtaa / sopavaaso 'rcayet tatra yas tv aanandaaM dvijottama /32/ labhed vaanchitaan kaamaan satyaM satyaM mayoditam /33/ (tithivrata) aanandaarNavatantra T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 72. LTT aanandabhairava worshipped in the arghya ritual together with amRtezii. yoginiihRdaya 3.102-103ab aanandabhairavam caiva vauSaDantena tarpayet / (Katsuyuki Ida, 2012, Hindu tantrism ni okeru girei to kaishaku, Kyoto: Showado, p. 60) aanandabhairavatiirthamaahaatmya txt. skanda puraaNa 5.1.68. aanandadaa a name of devii, see devii: an enumeration of her ... . aanandagahvara/aanadazaasana a tantra text quoted in the tantraaloka. (T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 48, c. n. 66.) aanandagarbha see pratiSThaavidhi. aanandagarbha bibl. Munenobu Sakurai, 1990, "aanandagarbha no abhiSeka ron," Chizan Gakuhou, 39, pp. 15-44. aanandakaariNii a name of devii, see devii: an enumeration of her ... . aanandapancamii*(K) txt. bhaviSya puraaNa 1.32.1-39 =) bhaviSya puraaNa 4.36.1-35. pancamii. Kane 5: 270. (tithivrata) See naagapancamii. aanandapura a tiirtha in vaaraaNasii. padma puraaNa 3.37.18d kapaalamocanaM tiirthaM brahmahatyaavinaazanam / zukrezvaraM mahaapuNyam aanandapuram uttamam /18/ (vaaraaNasiimaahaatmya) aanandaraamaayaNa bibl. Petteri koskikallio, 2002, "The gargasaMhitaa and the aanandaraamaayaNa: additional sources for studying the pseudo-Vedic ritualism in post-epic texts," in Mary Brockington, ed., Stages and Traditions: Temporal and Historical Frameworks in Epic and puraaNic Literature, Zagreb: Croaticn Academy of Sciences and Arts, pp. 313-336. aanandavrata txt. matsya puraaNa 101.31-32 (vrataSaSTi). (?) aanandavrata txt. padma puraaNa 1.20.75-76 (vrataSaSTi). aanandavrata vidhi. matsya puraaNa 101.31-32 yathaakaamagamaM jaataM lokanaathaz caturmukhaH / saMtuSTas tava raajendra brahmaruupii janaardanaH /31/ saapy anangavatii vezyaa kaamadevasya saaMpratam / patnii saMjaataa ratyaaH priitir iti zrutaa / lokeSv aanandajananii sakalaamarapuujitaa /32/ aanandavrata contents. padma puraaNa 1.20.75-76: 75ab he gives water for months from caitra, 75cd-76a a maNika vessel, food, clothes and a golden container of sesame are dakSinaas, 76bd effects. aanandavrata vidhi. padma puraaNa 1.20.75-76 caitraadi caturo maasaaJ jalaM dadyaad dayaanvitaH / vrataante maNikaM dadyaad annaM vastrasamanvitam /75/ tilapaatraM hiraNyaM ca brahmaloke mahiiyate / kalpaante bhuutijaanam aanandavratam ucyate /76/ aanandazakti SaTsaahasra saMhitaa 1.1a saMvartaamaNDalaante kramapadanihitaanandazaktiH subhiimaa. J.A. Schotermann, 1982, The SaTsaahasra saMhitaa, pp. 9-11; p. 33: aanandazakti is bhairavii, the zakti of bhairava. aanandezvaralingamaahaatmya txt. skanda puraaNa 5.2.33.1-45 (the 33. of the caturaziitilingas) aanandezvaralingamaahaatmya contents. skanda puraaNa 5.2.33.1-45: 1 aanandezvara is the thirty-third deva, 2-4ab in raathaMtara kalpa there was a king named anamitra, 4cd-5ab his wife was giribhadraa, a daughter of giri/mountain?, 5cd his son was aananda, 6 just being born he began to speak, (difficult!!!) 2-4ab in raathaMtara kalpa there was a king named anamitra, 4cd-5ab his wife was giribhadraa, a daughter of giri/mountain?, 5cd his son was aananda. skanda puraaNa 5.2.33.2-5 puraa raathaMtare kalpe babhuuva pRthiviipatiH / anamitra iti khyaataH saarvabhaumo mahiitale /2/ sa dharmaatmaa mahaatmaa ca paraakramadhano nRpaH / atiitya sarvabhuutaani babhau bhaanur ivaavyayaH /3/ samaH zatrau ca putre ca mitre ca paradharmavit / giribhadraa gireH putrii tenoDhaa varavarNinii /4/ atiiva vallabhaa saa ca praaNebhyo 'pi gariiyasii / aananda iti putro 'bhuut tasya jnaanarataH sudhiiH /5/ (aanandezvaralingamaahaatmya) aanandezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.33.1-45 (1-10) zriihara uvaaca // trayastriMzattamaM devam aanandezvaram iizvaram / viddhi paapaharaM puNyaM sarvasaMpatkaraM sadaa /1/ puraa raathaMtare kalpe babhuuva pRthiviipatiH / anamitra iti khyaataH saarvabhaumo mahiitale /2/ sa dharmaatmaa mahaatmaa ca paraakramadhano nRpaH / atiitya sarvabhuutaani babhau bhaanur ivaavyayaH /3/ samaH zatrau ca putre ca mitre ca paradharmavit / giribhadraa gireH putrii tenoDhaa varavarNinii /4/ atiiva vallabhaa saa ca praaNebhyo 'pi gariiyasii / aananda iti putro 'bhuut tasya jnaanarataH sudhiiH /5/ jaatamaatro nijotsange sthiram ullaapya vai punaH / pariSvajati haardena ullaapayati punaH punaH /6/ sa jaatismaraNo jaato maatur utsangam aasthitaH / jahaasa ca tadaa maataa saMkSubdhaa vaakyam abraviit /7/ bhiitaasmi kim idaM vatsa haaso yad vadane tava / akaalabodhaH saMjaataH kiM svit pazyasi zobhanam /8/ ity utko maataraM praaha sarvo 'pi svaartham iihate / maaM netum icchati puro maarjaarii kiM na pazyasi / antardhaanagataa ceyaM dvitiiyaa jaatahaariNii /9/ putrapriityaa ca maatas tvam ataH svaarthaM samiihase / ullaapyollaapya bahuzaH pariSvajasi maaM bata /10/ aanandezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.33.1-45 (11-20) udbhuute baalake snehaat saMbhramaat striijano 'py ayam / tato 'yam aagato haasaH zRNu caapy atra kaaraNam /11/ svaarthe prasaktaa maarjaarii lolupaa maam avekSate / tathaantardhaanagaa ceyaM dvitiiyaa jaatahaariNii /12/ tvaM tu krameNopabhogyaM mattaH phalam abhiipsasi / na maaM jaanaasi ko 'py evaM na vai copakRtaM mayaa /13/ saMgatir naatibaalaanaaM pancasaptadinaatmakam / tathaapi snihyasi priityaa pariSvajasi saMtatam /14/ tateti vatsa bho bhadra ity aliikaM braviiSi maam / putrasya vacanaM zrutvaa kruddhaa maataabraviid idam /15/ naahaM tvaam upakaaraarthaM vatsa priityaa pariSvaje / svaartho mayaa parityakto yas tvatto me bhaviSyati /16/ ity uktvaa saa tam utsRjya niSkraantaa suutikaagRhaat / jahaara tat parityaktaM saa tadaa jaatahaariNii /17/ saa hRtvaa taM tadaa baalaM puurvajaatismaraM priye / haiminyaaH zayane nyasya dvikraantasya mahiibhRtaH /18/ matvaa svakiiyaM putraM tu vikraantena mahiibhRtaa / kRtaM vai naamakaraNam aananda iti vizrutam /19/ vikraantasya suto niito bodhasya ca dvijanmanaH / caitranaamaakRtas tena saMskRto vedamantrakaiH /20/ aanandezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.33.1-45 (21-32) tRtiiyaM bhakSayaam aasa bodhaputraM nizaacarii / jaatismaro 'py athaanandaH kRtopanayanas tadaa /21/ guruNaa samanujnaataM kriyataam abhivaadanam / jananyaaH praag upasthaanam ity ukto vaakyam abraviit /22/ vandyaa me katamaa aataa janitrii paalinii ca vaa / aanandasya vacaH zrutvaa gurur vacanam abraviit /23/ nanv iyaM te mahaabhaaga janitrii janakaatmajaa / vikraantasyaagramahiSii haiminii naama naamataH /24/ aananda uvaaca // caitrasya prasavitriiyaM dvijavezmani / saMskRto braahmaNair mantrair giribhadraasutas tv aham /25/ gurur aaha tataH kas tvaM caitraH ko vaa tvayocyate / tataH sa kathayaam aasa puurvavRttaantam aaditaH /26/ gurur uvaaca // atiiva gahanaM vatsa saMkaTaM mahad aagatam / na vedmi kiM cin mohena bhramanti mama buddhayaH /27/ aananda uvaaca // mohasyaavasaraH ko 'tra jagaty evaM vyavasthitaH / kaH kasya putro viprarSe ko vaa kasya na baandhavaH /28/ ataH saMsaarataa hanti saMsaaraM praaNinaam iha / mahaamohahataM cetaz citram atra kathaM guro /29/ brahmaputrasya duSTasya duHsahasya sutaa bhuvi / jaatahaariNikaa naama parivartayate sutaan /30/ maatRdvayaM mayaa praaptam asminn eva hi janmani / maatRdvayam atho praaptaM jaatiM saMsmarataa sataa /31/ ao 'haM tapaH kariSyaami caitra aaniiyataam iti / tataH suvismito raajaa sabhaaryaH saha bandhubhiH /32/ aanandezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.33.1-45 (33-45) tasmaan nivartya mamataam anumene ca taM prati / caitram aaniiya tanayaM raajyayogyaM cakaara saH /33/ saMmaanya braahmaNaM yena putrabuddyaa sa paalitaH / so 'py aanandas tapas tepe mahaakaalavane zubhe /34/ indrezvarasya devasya pazcime lingam uttamam / bhaktyaa hy aaraadhayaam aasa tapasaa duSkareNa tu /35/ tapasyantaM tatas taM tu devaH praaha zucismite / kim arthaM tapyase vatsa tapas tiivraM braviimi te /36/ manunaa bhavataa bhaavyaM SaSThena vraja tat kuru / alaM te tapasaa tasmiMs tato muktim avaapsyasi /37/ ity ukto devadevena tathety aaha mahaamatiH / babhuuva sa manur devi brahmatulyo mahaayazaaH /38/ putraan utpaadayaam aasa lingasyaasya samarcanaat / kRtaM naama tadaa devair aanandezvaram uttamam /39/ aanandena yataH praaptaa siddhir devi sudurlabhaa / ato naama suvikhyaatam aanandezvaram iikSyataam /40/ ye pazyanti vizaalaakSi aanandezvaram iizvaram / te putrapautrasaMpannaa bhaviSyanti mahiitale /41/ yeSaaM kSiiaM nRNaaM paapaM koTijanmazatodbhavam / teSaaM bhavati saa bhaktir aanandezvaradarzanaat /42/ tadaiva puruSo mukto janmamRtyujaraadibhiH / yadaa pazyati devezam aanandezvarasaMjnakam /43/ mayoktam muktidaM nRNaam aanandezvaradarzanam / svargaapavargadaM devam aanandaM lingam uttamam / atra devair vizaalaakSi puujitaM lingam uttamam /44/ eSa te kathito devi prabhaavaH paapanaazanaH / aanandezvaradevasya zRNu tvaM kanthaDezvaram /45/ aanandezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.65.1-11. aanandezvaratiirthamaahaatmya contents. skanda puraaNa 5.3.65.1-11: 1 aanandezvara, a tiirtha where rudra feels the highest aananda, 2 yudhiSThira asks, 3ab maarkaNDeya begins to relates the aanandezvara, 3cd-5 after killing demons, ziva was worshipped by all gods, kinnaras, yakSas and snakes and he danced and took the form of bhairava together with gaurii, 6ab ziva danced on the southern bank of the narmadaa river, 6cd being happy the maruts set a seat in the form of lotus, 7ab from that time onward that tiirtha is called aanandezvara, skanda puraaNa 5.3.65.6a daanavaanaaM vadhaM kRtvaa devadevo mahezvaraH /3/ puujito daivataiH sarvaiH kinnarair yakSapannagaiH / aanandasaMyuto devo nanarta vRSavaahanaH /4/ bhairavaM ruupam aasthaaya gauryaa caardhaangasaMsthitaH / bhuutavetaalakankaalair bhairavair bhairavo vRtaH /5/ nanarta narmadaatiire dakSiNe paandunandana / tuSTair marudgaNaiH sarvaiH sthaapitaH kamalaasanaH /6/ tadaaprabhRti tat tiirtham aanandezvaram ucyate / (aanandezvaratiirthamaahaatmya) aanandezvaratiirthamaahaatmya vidhi. skanda puraaNa 5.3.65.1-11 zriimaarkaNDeya uvaaca // tato gacchet tu raajentra aanandezvaram uttamam / rudrasya paramaanando yatra jaato yudhiSThira / tat tiirthaM kathayiSyaami sarvapaapakSayaMkaram /1/ yudhiSThira uvaaca // aanandaz caiva saMjaato rudrasya dvijasattama / kathyataaM me ca tat sarvaM saMkSepaat saha baandhavaiH /2/ zriimaarkaNDeya uvaaca // kathayaami nRpazreSTha aanandezvaram uttamam / daanavaanaaM vadhaM kRtvaa devadevo mahezvaraH /3/ puujito daivataiH sarvaiH kinnarair yakSapannagaiH / aanandasaMyuto devo nanarta vRSavaahanaH /4/ bhairavaM ruupam aasthaaya gauryaa caardhaangasaMsthitaH / bhuutavetaalakankaalair bhairavair bhairavo vRtaH /5/ nanarta narmadaatiire dakSiNe paandunandana / tuSTair marudgaNaiH sarvaiH sthaapitaH kamalaasanaH /6/ tadaaprabhRti tat tiirtham aanandezvaram ucyate / aSTamyaaM ca catudazyaaM paurNamaasyaaM naraadhipa /7/ vidhivac caarcayed devaM sugandhena vilepayet / braahmaNaan puujayet tatra yathaazaktyaa yudhiSThira /8/ godaanaM tatra kartavyaM vastradaanaM zubhaavaham / vasantasya trayodazyaaM zraaddhaM tatraiva kaarayet /9/ ingudair badarair bilvair akSataiz ca jalena vaa / pretaanaaM kaarayec chraaddham aanandezvara uttame /10/ aananditaa bhaveyus te yaavad aabhuutasaMplavam / saMtater vai na vicchedaH saptajamasu jaayate / aanando hi bhavet tesaaM pratijanmani bhaarata /11/ aanandinii a name of devii, see devii: an enumeration of her ... . aanantarya release from aanantarya. manjuzriimuulakalpa 55 [678,8] vaizaakhapuurNamaasyaaM sakalaaM raatriM japet / aanantaryaan mucyati(>mucyate?) / aanantarya to destroy panca aanantarya. manjuzriimuulakalpa 55 [719,8-10]. aanantaryakaarin see durjana. aanantaryavrata see anantaratRtiiyaavrata. aanantaryavrata txt. bhaviSya puraaNa 4.29.1-77. maargaziirSa, zukla, tRtiiyaa, for one year in both pakSas; worship of devii with 24 names, paaraNa: vv. 50cd-66ab, performed by women. Kane 5: 270. (tithivrata) (c) (v) aanantaryavrata contents. bhaviSya puraaNa 4.29.1-77: 1-2 introduction, yudhiSThira's question, zukla, tRtiiyaa, 3 aanantrayavrata, 4-7ab maargaziirSa, zukla, tRtiiyaa (4ab maargaziirSa, 4c nakta on the dvitiiyaa, 4d upavaasa on the tRtiiyaa, 5ab puujaa of umaa, 5cd zarkaraaputrikaa as naivedya, 6ac dadhi as praazana, 6cd daMpatiipuujana on the next morning, 7ab azvamedha as phala), 7cd-8 maargaziirSa, kRSNa, tRtiiyaa (8a puujaa of kaatyaayanii, 8b naalikera as naivedya, 8c payas as praazana, 8c daMpatiipuujana, 8d gomedha as phala), 9-10 pauSa, zukla, tRtiiyaa (9ab pauSa, zukla, tRtiiyaa, 9c puujaa of gaurii, 9d laDDukaa as naivedya, 19ab ghRta as praazana, 10c daMpatiipuujana, 10d puruSamedha as phala), 11 pauSa, kRSNa, tRtiiyaa, worship of paarvatii, zaSkulya as naivedya, gomaya as praazana, daMpatiipuujana, azvamedha as phala, 12-13 maagha, zukla, tRtiiyaa, worship of suranaayikaa, khaNDabilva as naivedya, kuzodaka as praazana, daMpatiipuujana, svarNa(daana) as phala, 14-15 maagha, kRSNa, tRtiiyaa, worship of aaryaa, khaadyakas as naivedya, madhu as praazana, daMpatiipuujana, vaajapeya as phala, 16-17 phaalguna, zukla, tRtiiyaa, worship of bhadrii, kaasaara as naivedya, zarkaraa as praazana, daMpatiipuujana, sautraamaNi as phala, 18-19 phaalguna, kRSNa, tRtiiyaa, worship of vizaalaakSii, puurikaa as naivedya, taNDula with water as praazana, daMpatiipuujana, agniSToma as phala, 20-21 caitra, zukla, tRtiiyaa, worship of zrii, vaTaka as naivedya, bilvapattra as praazana, daMpatiipuujana, raajasuuya as phala, 22-23 caitra, kRSNa, tRtiiyaa, worship of kaalii, piSTa as praazana, puupaka as naivedya, jaagaraNa at night, daMpatiipuujana, atiraatra as phala, 24-25 vaizaakha, zukla, tRtiiyaa, worship of caNDikaa, madhuka as naivedya, zriikhaNDa candana as lepana, daMpatiipuujana, caandraayaNa as phala, 26-27 vaizaakha, kRSNa, tRtiiyaa, worship of kaalaraatri, suraajya yaavaka as naivedya, tilas as praazana, daMpatiipuujana, atikRcchra as phala, aanantaryavrata contents. bhaviSya puraaNa 4.29.1-77: 28-29 jyeSTha, zukla, tRtiiyaa, worship of zubhaa, aamras as naivedya, aamalaka as praazana, daMpatiipuujana, tiirthayaatraa as phala, 30-31 jyeSTha, kRSNa, tRtiiyaa, worship of skandamaatR, iDaa as naivedya, pancagavya as praazana, daMpatiipuujana, kanyaadaana as phala, 31-32 aaSaaDha, zukla, tRtiiyaa, worship of yazodhanaa(?), karanjaka as naivedya, zRngodaka as praazana, daMpatiipuujana, kanyaadaana as phala, 33-34 aaSaaDha, kRSNa, tRtiiyaa, worship of kuuSmaaNDii, saktus with guDa and aajya as naivedya, kuzodaka as praazana, daMpatiipuujana, gosahasradaana as phala, 35-36 zraavaNa, zukla, tRtiiyaa, worship of caNDaa, kulmaaSas as naivedya, puSpodaka as praazana, daMpatiipuujana, abhayadaana as phala, 37-38 zraavaNa, kRSNa, tRtiiyaa, worship of rudraaNii, siddhapiNDas as naivedya, piNyaaka as praazana, daMpatiipuujana, iSTaapuurta as phala, 39-40 bhaadrapada, zukla, tRtiiyaa, worship of himaadrijaa, godhuumaanna as naivedya, gandhodaka as praazana, daMpatiipuujana, maargapaaliizata as phala, 41-42 bhaadrapada, kRSNa, tRtiiyaa, worship of durgaa, piSTaphalas filled with guDa and aajya as naivedya, gomuutra as praazana, daMpatiipuujana, sadaasattra as phala, 43-44 aazvina, zukla, tRtiiyaa, worship of naaraayaNii, khaNDapuupa as naivedya, rakta candana as praazana, daMpatiipuujana, agnihotra as phala, 45-46 aazvina, kRSNa, tRtiiyaa, worship of svasti, zaalyodana with guDa as naivedya, kusumbhabiija as praazana, daMpatiipuujana, gavaahnika as phala, 47-48 kaarttika, zukla, tRtiiyaa, worship of svaahaa, kSiira with khaNDaghRta as naivedya, kunkumakezara as praazana, daMpatiipuujana, ekabhakta as phala, 49-50ab kaarttika, kRSNa, tRtiiyaa, worship of svadhaa, mudgaudana as naivedya, ghRta as praazana, daMpatiipuujana, naktavrata as phala, aanantaryavrata contents. bhaviSya puraaNa 4.29.1-77: 50cd for one year, 51- paaraNa (51 zukla, tRtiiyaa, 52ab maNDala, 52cd-54 an image of umaamahezvara, 55ac puujaa, 55cd homa, 56ab puujaa of aparaajitaa, 56c mRtsnaa as praazana, 56d-57 jaagaraNa, 58-59 the image is placed on a paryanka, 60-61 daMpatiipuujana, 62-66ab dakSiNaa to her guru, 66cd-77 effects. aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (1-8) yudhiSThira uvaaca // zuklapakSatRtiiyaas tu bahavaH samudaahRtaaH / aanantaryavrataM bruuhi tRtiiyobhayasaMyutam /1/ hitaaya sarvabhuutaanaaM lalanaanaaM vizeSataH / naama praazananaivedyair maasi maasi pRthak pRthak /2/ zriikRSNa uvaaca // brahmaviSNumahezaadyair yathoktaM surasattamaiH / apuurvaM sarvamantraaNaam aanantaryavrataM zRNu /3/ aadau maargazire maasi vratam etat samaacaret / naktaM kuryaad dvitiiyaayaaM tRtiiyaayaam upoSitaa /4/ umaaM deviiM samabhyarcya puSpagandhaadibhiH kramaat / zarkaraaputrikaaM zaktyaa praNipatya nivedayet /5/ saMpraazya dadhi raatrau ca svapyaad vigatamatsaraa / prabhaage vidhivad bhaktyaa mithunaM bhojayet sudhiiH /6/ azvamedham avaapnoti samagraM naatra saMzayaH / tathaa kRSNatRtiiyaayaaM sopavaasaa jitendriyaa /7/ japet kaatyaayaniiM naama naalikeraM nivedayet / svapyaat sprazya payo raatrau kaamakrodhavivarjitaa / daaMpatyaM subhagaM bhojyaM gomedhaphalam aapnuyaat /8/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (9-19) pauSasyaaditRtiiyaayaaM sopavaasaa jitendriyaa / gauriiM naama tu saMpuujya laDDukaan vinivedayet /9/ svapyaat praazya ghRtaM raatrau tyaktvaa kaamaM tadagrataH / prabhaate mithunaM bhojyaM naramedhaphalaM bhavet /10/ evaM kRSNatRtiiyaayaaM paarvatiim iti puujayet / nivedayaannaM zaSkulyo gomayaM paazayen nizi / daaMpatyaM vividhaM bhojyam azvamedhaphalaM labhet /11/ maaghasya zuklapakSe tu tRtiiyaayaam upoSitaH / suranaayikaaM ca saMpuujya khaNDabilvaM nivedayet /12/ tataH kuzodakaM praazya svapyaad bhuumau jitendriyaa / prabhaate madhuraannena mithunaM bhojya bhaktitaH / kSamaapyaante namaskRtya iti svarNaphalaM labhet /13/ punar etat tato maaghe kRSNapakSe zucivrataa / aaryaaM naamnaa prapuujyaatha khaadyakaani nivedayet /14/ madhu praazya svaped raatrau kaamakrodhivivarjitaa / mithunaM bhojayitvaa tu vaajapeyaphalaM labhet /15/ evaM vai phaalgune maasi sopavaasaa zucivrataa / bhadriiM naama prapuujyaatha kaasaaraM vinivedayet /16/ supraazya zarkaraaM caatha svapyaad raatrau vimatsaraa / prabhaate mithunaM bhojyaM sautraamaNiphalaM labhet /17/ punaH kRSNatRtiiyaayaaM phaalgunasyaiva bhaarata / vizaalaakSiiM samabhyarcya puurikaa vinivedayet /18/ sodakaaMs taNDulaan dattvaa svapyaad bhuumau manasvinii / bhojayen mithunaM praatar agniSTomaphalaM labhet /19/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (20-27) caitrasyaaditRtiiyaayaaM zucir bhuutvaa jitendriyaa / zriyaM deviiM yajed bhaktyaa vaTakaan vinivedayet /20/ bilvapattraM tataH praazya svapaad dhyaanaparaayaNaa / praatar utthaaya madbhaktyaa mithunaM puujayet sudhiiH / praNipatya kSamaapyaivaM raajasuuyaphalaM labhet /21/ punaH kRSNatRtiiyaayaaM caitre samyag upoSitaH / kaaliiM naama samabhyarcya piSTaM praazya svapen nizi /22/ puupakaan nivedyaatha kuryaad raatrau prajaagaram / mithunaani ca saMbhojya atiraatraphalaM bhavet /23/ evaM vaizaakhamaase tu sopavaasaa jitendriyaa / puujayec caNDikaaM deviiM madhukaani nivedayet /24/ zriikhaNDaM candanaM liptvaa svapyaad devyagrato bhuvi / bhojayitvaa ca daaMpatyaM caandraayaNaphalaM labhet /25/ tathaa kRSNatRtiiyaayaaM sopavaasaa vimatsaraa / puujayet kaalaraatriM tu gandhapuSpaiH sadiipakaiH /26/ suraajyaM yaavakaM dattvaa tilaan bhunjan svapen nizi / prabhaate mithunaM bhojyam atikRcchraphalaM labhet /27/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (28-34) jyeSThe sitatRtiiyaayaaM hy upavaasakRtaa varaa / zubhaaM deviiM samabhyarcya aamraaNi vinivedayet / saMpraazyaamalakaM raatrau gauriiM dhyaatvaa sukhaM svapet /28/ tataH praataH samutthaaya daMpatii ruupazaalinau / bhojayitvaa vidhaanena tiirthayaatraaphalaM labhet /29/ punaH kRSNatRtiiyaayaaM sopavaasaa suvaasinii / skandamaateti saMpuujya iDaayai vinivedayet /30/ praazayet pancagavyaM ca svapyaad devyagratas tataH / prabhaate mithunaM bhojyaM kanyaadaanaphalaM labhet /31/ aaSaaDhamaase saMpraapte puujayec ca yazodhanam(>yazodhanaam??) / karanjakaM ca naivedyaM gozRngaambhaH piben nizi / prabhaate mithunaM bhojyaM kanyaadaanaphalaM labhet /32/ tathaa kRSNatRtiiyaayaaM kuuSmaaNDiiM zaktito yajet / saktuun guDaajyasaMyuktaan purato vinivedayet /33/ kuzodakaM ca saMpraazya svapyaad raatrau jitendriyaa / prabhaate mithunaM bhojyaM gosahasraphalaM labhet /34/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (35-42) zraavaNe sopavaasaa ca caNDaaM ghaNTaaM prapuujayet / kulmaaSaas tatra naivedyaM pibet puSpodakaM punaH /35/ prabhaate zaktito dadyaad bhojanaM mithunasya tu / praapnoty abhayadaanasya phalaM naivaatra saMzayaH /36/ tadvat kRSNatRtiiyaayaaM rudraaNiiM naamabhir yajet / siddhapiNDaani divyaani naivedyaM daapayet tathaa /37/ piNyaakaM praazayitvaa tu svapyaad raatrau vimatsaraa / saMpuujya dvijadaaMpatyam iSTaapuurtaphalaM labhet /38/ bhaadre zuklatRtiiyaayaaM puujatet himaadrijaam / godhuumaannaM nivedyaiva praazayec candanaM sitam /39/ gandhodakaM tataH praazya sakhiibhiH sahitaa svapet / prabhaate mithunaM bhojyaM maargapaaliizataM labhet /40/ tadvat kRSNatRtiiyaayaaM durgaaM deviiM samarcayet / dadyaat piSTaphalaan divyaan guDaajyaparipuuritaan /41/ praazayitvaa tu gomuutraM svapyaac chaantena cetasaa / praatas tu mithunaM bhojyaM sadaasattraphalaM labhet /42/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (43-50ab) maasi caazvayuje bhaktyaa deviiM naaraayaNiiM yajet / sopavaasaa khaNDapuupaan naivedyaM parikalpayet /43/ praazayec candanaM raktaM svapyaac ca gatamatsaraa / prabhaate bhojyaM daaMpatyam agnihotraphalaM labhet /44/ tathaa kRSNatRtiiyaayaaM svasti naama prapuujayet / zaalyodanaM guDopetaM naivedyaM nirvapet tataH /45/ kusumbhabiijaan saMpraazya tyaktvaa kaamaM svapen nizi / saMbhojya mithunaM praatar gavaahnikaphalaM labhet /46/ kaarttikasya tRtiiyaayaaM svaahaanaamniiM prapuujayet / kSiiraM khaNDaghRtopetaM naivedyaM daapayec ca taam /47/ svapyaad raatrau jitakrodhaa praazya kunkumakezaraan / prabhaate mithunaM bhojyam ekabhaktaphalaM labhet /48/ tathaa kRSNatRtiiyaayaaM svadhaanaamniiM prapuujayet / mudgaudanaM nivedyaatha ghRtaM praazya svapen nizi /49/ praataH saMbhojya mithunaM naktavrataphalaM labhet / aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (50cd-57) evaM saMvatsaraM kRtvaa muktapaapaa zucir bhavet /50/ zuklapakSe tRtiiyaayaaM sopavaasaa niraamayaa / vijnaaya ca drutaM bhaktyaa umaaM zaastraarthabodhakaiH /51/ maNDalaM ca tato likhya navanaabhaM varapradam / sauvarNaM kaarayed devam umayaa sahitaM prabhum /52/ taabhyaaM netreSu daatavyaM mauktikaM niilam eva ca / pravaalam oSThayor dadyaat karNayo ratnakuNDale /53/ upaviitaM tu devasya devyaa haaraM tathorasi / raktavastradharaaM deviiM sitavastraM mahezvaram /54/ catuHsamena vaalabhya puSpair dhuupair athaarcayet / maNDale puujayitvaa ca homaM kuryaat tato 'guroH /55/ tato 'paraajitaaM naama deviiM tatraiva puujayet / mRtsnaaM saMpraazayitvaa ca raatrau kuryaat prajaagaram /56/ giitavaadyotsavair hRdyair viiNaamangalapaaThakaiH / raatrim evaM japed bhaktyaa yaavac udgacchate raviH /57/ aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (58-66ab) tuuliigaNDakasaMyukte paryanke 'tyantazobhite / uddhRtya maNDalaad devaM paryankopari vinyaset /58/ vitaanadhvajamaalaalikinkiNiidarpaNaanvitam / puSpamaNDapikaacchattraM dhuupagugguluvaasitam /59/ tasyaagre bhojayed bhaktyaa svazaktyaa mithunaani ca / priiNayed bhakSyabhojyaiz ca pakvaannair madhuraiH zubhaiH /60/ tato dattvaakSataan haste taambuulaM vinivedayet / priiyataaM me umaakaantaH paarvatyaa sahitaH zivaH /61/ ucchiSTaM zodhayitvaa tu punaH prokSya samantataH / raktavarNaaM suziilaaM ca suruupaaM supayasviniim /62/ zRngaabhyaaM dattakanakaaM raajatakhurasaMyutaam / kaaMsyadohanakopetaaM raktavastraavaguNThitaam /63/ ghaNTaabharaNazobhaaDhyaaM devadevyagrasaMsthitaam / paadukopaanahacchattrabhojyabhaajanasaMyutaam / tridhaa pradakSiNiikRtya guroH sarvaM nivedayet /64/ umaamahezvaraM devam aviyogaM suraarcitam / avyavacchedabhuutaM ca supriitaM tad ihaastu me /65/ praNamya zirasaa bhuumau kSamasveti guruM vadet / aanantaryavrata vidhi. bhaviSya puraaNa 4.29.1-77 (66cd-77) ... . aandhiigava see saaman. aandhiigava the fifth saaman chanted in the aarbhava pavamaana stotra. Caland's note on PB 8.5.7: After the sapha and pauSkala follow in the aarbhavapavamaana-laud the zyaavaazva and the aandhiigava saamans on three verses, ... . The three verses are SV 1.545 = RV 9.101.1-3 = SV 2.47-49. The zyaavaazva (on SV 1.545) is graamegeya 16.1.11, the aandhiigava (on the same verse) is graamegeya 16.1.12. aandhiigava effect of the aandhiigava: the cattle may flourish. PB 8.5.12a athaitad aandhiigavam andhiigur vaa etat pazukaamaH saamaapazyat tena sahasraM pazuun asRjata yad etat saama bhavati pazuunaaM puSTyai ... /12/ (agniSToma, aarbhava pavamaana) aandhiigava JB 1.165 (Caland Auswahl 63-64). aandhiigava JB 1.339. aandhiigava note, it has a nidhana in the middle (antarnidhana) and the iDaa nidhana (aiDa) at the end. PB 8.5.12b ... madhye nidhanam aiDaM bhavaty etena vai tRtiiyasavanaM pratiSThitaM yan madhye nidhanam aiDam na syaad apratisThitaM tRtiiyasavanaM syaat /12/ (agniSToma, aarbhava pavamaana) (See Caland-Henry, L'agniSToma, p. 342.) aandhiigava note, the antarnidhana of the aandhiigava has ten syllables. PB 8.5.13 dazaakSaraM madhyato nidhanam upayanti dazaakSraa viraaD viraajy eva pratitiSThati /13/ (agniSToma, aarbhava pavamaana). (Caland's note 2 hereon: Cp. Caland-Henry, L'agniSToma, p. 342.) aandhya (mantra) :: gavaya (mantra), see gavaya (mantra) :: aandhya (mantra) (BaudhZS). aandola see swing. aandola used in the puujaa of devii/umaa on the tRtiiyaa. devii puraaNa 61.6a tRtiiyaayaaM yajed deviiM zaMkareNa samanvitaam /4/ kunkumaagurukarpuuramaNivastrasragarcitaam / sugandhapuSpadhuupaiz ca damanena sumaalitaam /5/ aandole dolayed vatsa zivomaa tuSyate sadaa / raatrau jaagaraNaM kaaryaM praatar deyaa tu dakSiNaa /6/ hemavastraanupaatraaNi taambuulaani srajaani ca / saubhaagyaaya sadaa striibhiH kaaryaM putrasukhaarthibhiH /7/ (tithi:devataa) aandolakavidhi see damanakaandolararathayaatraamahotsava. aandolakavidhi txt. bhaviSya puraaNa 4.133.1-59. caitra, zukla, caturdazii. (Kane 5: 270) (tithivrata) aangirasa a tiirtha on the narmadaa. padma puraaNa 3.18.52 aangirasaM tato gacchet snaanaM tatra samaacaret / gosahasraphalaM tasya rudraloke mahiiyate /52/ (narmadaamaahaatmya) aangirasa the name which implies the trees and plants which are used in the abhicaara. VaitS 5.10 kapurviparvaarodaakaavRkkaavatiinaaDaanirdahantiibhir aangirasiibhiz ca / caatanair maatRnaamabhir vaastoSpatyair anuyojitaiH /10/ (agnyaadheya) (Caland's note 4 on KauzS 47.2.) aangirasa see angiras. aangirasa see bRhaspati aangirasa. aangirasa see dadhyanc aangirasa. aangirasa magic priest, descendants of angiras. bibl. Bloomfield, Atharvaveda, p. 107f. aangirasa an aangirasa is the adhvaryu. VaikhZS 12.1 [132,4-5; 133,3-5] brahmaprathamaan hotRprathamaan adhvaryu4prathamaan udgaatRprathamaan vaa vRNiite ... vaasiSThabhaargavaangiasaayaasyaa mahartvijaH kramazo bhavanti zeSaaH3 kaazyapaa bhaaadvaajaa bhaargavaa angiraso vaa vaizvaamitro4 hotety eke. (agniSToma, RtvigvaraNa at the beginning of the agniSToma) aangirasa a kunakhin aangirasa is elected as the adhvaryu after the zraaddha. BodhGPbhS 1.9.17 athopaniSkramya baahyaani citriyaaNy abhyarcya trivRtaannena braahmaNaan saMpuujyaaziSo vaacayitvaa pratodam iSuM ca braahmaNebhyo dattvaa pradakSiNiikRtya gRhaan etya adhvaryuM vRNiite kunakhinam aagirasam iti /18/ aangirasa a kind of saMbhaara used in the abhicaara. KauzS 47.2 dakSiNataH saMbhaaram aaharaty aangirasam /2/ aangirasa a kind of daNDa used in the abhicaara. KauzS 47.12 bharadvaajapravraskena (AV 2.12) aangirasaM daNDaM vRzcati /12/ aangirasa agni used to burn tRNas in a yuddhakarma. KauzS 14.30-31 ingiDena saMprokSya tRNaany aangirasenaagninaa diipayati /30/ yaaM dhuumo 'vatanoti taaM jayanti /31/ (AV 4.31, AV 4.32 according to the kauzikapaddhati) aangirasakalpa bibl. V. W. Karambelkar. aangirasakalpa and pratyangiraakalpa. Proceedings of the All Indian Oriental Conference, XIII, Part 2, pp. 61-64. aangirasakalpa bibl. A. Sanderson, 2007, "Atharvavedins in Tantric Territory: Tha aangirasakalpa Texts of the Oriya paippalaadins and their Connection with the trika and the kaaliikula. With critical editions of the paraajapavidhi, the paraamantravidhi, and the *bhadrakaaliimantravidhiparakaraNa," A. Griffiths and A. Schmiedchen, eds., The Atharvaveda and its paippalaadazaakhaa: Historical and Philological Papers on a Vedic Tradition, Aachen: Shaker Verlag, pp. 195-312. aangirasakalpa the aangirasakalpa is known only from a short abstract by saayaNa, Introduction to his commentary on the atharva-veda, p. 28. (G.M. Bolling, 1904, The zaantikalpa of the atharva-veda, JAOS 35, pp. 79-80. aangirasapavitra = RV 4,40,5. Buehler, SBE II, p.5, n.2.2. aangirasii mahaazaanti for a saMpatkaama, for one who performs an abhicaara and for one who is suffering an abhicaara. zaantikalpa 17.2 aangirasiiM saMpatkaamasyaabhicarato 'bhicaryamaamasya ca aangirasii mahaazaanti its aavaapika mantra. zaantikalpa 18.3 samaas tvety (AV 2.6.1) aangirasyaam /3/ aangirasii oSadhi an enumeration in VaitS 5.10 uSasi zaantyudakaM karoti cityaadibhir aatharvaNiibhiH kapurviparvaarodakaavRkkaavatiinaaDaanirdahantiibhir aangirasiibhiz ca / caatanair maatRnaamabhir vaastoSpatyair anuyojitaiH /10/ aaniita devaanaam :: aahitaagni, see aahitaagni :: aaniita devaanaam (KS). aanjana PW. n. Salbe, bes. Augensalbe. aanjana see aa-anj-. aanjana see abhyanjana. aanjana see alaMkaara. aanjana see anjana. aanjana see anjanaabhyanjanaanulepana. aanjana see anjanasaadhana. aanjana see anjanii. aanjana see anulepana. aanjana see blood: of a mahaakRSNapuruSa. aanjana see divyanetraanjana. aanjana see jaatya aanjana. aanjana see samaalabhana. aanjana see toilet. aanjana see traikakubha. aanjana see traikakuda. aanjana see yaamuna. aanjana see zalaakaa. aanjana see zrotraanjana. aanjana bibl. A.A. Macdonell and A.B. Keith, 1912, Vedic Index of Names and Subjects, vol. 1, p. 55: aanjana. ? A salve frequently referred to in the atharvaveda (note 1: AV 4.9, AV 6.102.3, AV 9.6.11, AV 19.44.), which came from Mount trikakubh (note 2: AV 4.9.9, AV 4.9.10, AV 19.44.6.) in the himaalaya, and was used to anoint the eyes (note 3: Cf. AV 4.9.1 (akSyam), AB 1.3. Hence the legend in TS 6.1.1.5; cf. TS 1.2.1.2, MS 3.6.3, VS 4.3.). The region of the yamunaa (note 4: AV 4.9.10.) is also given as a possible place of origin, and the ointment is declared as potent to remove jaundice, yakSma, jaayaanya, and other diseases (note 5: AV 19.44.1 et seq.). A female ointment maker is mentioned in the list of victims of the puruSamedha (ehuman sacrificef) (note 6: VS 30.14 (aanjaniikaarii), TB 3.4.10.1.). Cf. Zimmer, Altindisches Leben, p. 5, p. 69; Bloomfield, Hymns of the atharvaveda p. 381 et seq.; American Journal of Philology, 17, pp. 405-406; Whitney, Translation of the atharvaveda, p. 159. aanjana bibl. H. Zimmer, 1879, Altindisches Leben, p. 5: Indirekt wird si (yamunaa) noch AV 4.9.10 genannt; der Spruch beschreibt ausfuehrlich die Wirkungen einer heilkraeftigen Salbe, als deren Vater der trikakud der hoechste der Berge gepriesen wird, und schliesst der Beschwoerer mit den Worten: gWenn das aanjana vom trikakud kommt, dem Himavant entsprossen, so soll es alle Zauberer und Zauberinnen zermalmen. Magst du nun vom trikakud kommen (traikakuda) oder giltst du als von der yamunaa stamend (yadi yaamunam ucyase): Diese beiden Eigenschaften (naamnii) sind heilsaam, mit ihnen beiden beschuetze uns, o aanjanah. aanjana bibl. H. Zimmer, 1879, Altindisches Leben, p. 69: Von welchem Gewachs die im atharvaveda viel gepriesene und beruehmte Salbe aanjana kam, ist nicht zu bestimmen. Sie fuehrt das Beiwort traikakuda d.h. vom trikakud, einem Berg des Himavant kommend AV 4.4.9 und AV 19.44.6, heisst der sindhu (Meeres?) Spross AV 19.44.5. Sie enthaelt alle Heilmittel, verlaengert das Leben, vertreibt den yakSma aus den Gliedern und andere gliederreissende Krankheiten. AV 19.44.1, AV 19.44.2. aanjana bibl. J. Gonda, 1980, Vedic Ritual, pp. 150-151: eye salve (note 79: Coodriaan, maayaa, 317f.) (anjanam, aanjanam), collyrium or similar products applied to the eyelids ? at ZB 13.8.4.7 together wit ointment for the feet said to be human alaMkaaraH (see above) and to keep off death; at AzvGS 3.8.9 applied with gthou art the sharpness (tejas, aslo used for the sharpness of the eye) of the stone, protect my eyeh; ParGS 2.6.7 with VS 4.3cd gthou art the pupil of vRtrafs eye (which had become ointment, TS 6.1.1.5), give me the faculty of visionh; HirGS 1.11.5; BharGS 2.22; cf. ApGS 12.11; BharGS 2.18; AgnGS 1.3.1; VaikhGS 1.3.1; JaimGS 1.19; having arrived the bridegroom gives his bride elect a salve-box (aanjanakoza) with RV 10.85.7 gc sight was the ointment, heaven and earth were the trunk (case, koza) when suuryaa (the primaeval divine bride) went to her husbandh (ZankhGS 1.12.4); the stanza for the aointing (ZankhGS 1.12.5) is RV 10.85.7 requesting the vizve devaaH and the Waters to gsalve togetherh the hearts of the two (cf. ParGS 1.4.14; ManGS 1.11.8; GobhGS 2.2.15f.); at a later moment he anoints her eyes with aajya salve (ZankhGS 1.16.5) with RV 10.85.44 (note 80: Gonda, Eye and gaze, 13; 33; for the glooking at each otherh (parasparasamiikSaNa) which is observed even now Kane, 2: 533.) gwith no evil (i.e. a benign, kind) eye, not bringing death to your husband, c bring us luckh ? with which they are made to look at each other (ParGS 1.4.16; cf. BodhGS 1.1.24f.), a form of precaution required by the first marital contact, because the eye of a stranger might carry evil; aajya is a form of life-juice (ZB 7.5.1.3) credited with purifying properties (ZB 3.1.2.11); cf. KausGS 1.8.4; at a zraaddha ointment and eye-salve are given to the Fathers (JaimGS 2.2; VaikhGS 4.6; for sesame oil as anjanam VaikhGS 7.6, AVPZ 23.5.4), at a zraavaN ceremony to the serpents (HirGS 2.16.7; cf. ZankhGS 4.15.11; BharGS 2.1); other uses: GobhGS 4.2.30 makes the sacrificerfs wife grind some collyrium and anoint with that three darbha blades which are given to the deceased father (GobhGS 4.3.13; anvaSTakya); AgnGS 2.3.5 (kautukabandha); AgnGS 3.11.3 (sapiNDiikaraNam); for preparation of ointment, eye-salve etc. see AVPZ 13.1.6; saamavidhaana 2.6.10; KauzS 28.10 (note 81: Gonda, S. S. II, 263f.); KauzS 32.29; KauzS 47.23 (magical); for uses etc. AVPZ 20.5.2; AVPZ 33.7.1; AVPZ 35.2.2 (to secure control of women); AVPZ 35.2.3 (if one salves onefs eye with a definite collyrium the person looked at becomes onefs servant); cf. AVPZ 4.1.15; for an ointment-amulet for longevity KauzS 58.8; for anointing the mouth of calves KauzS 51.11; a menstruous woman shold abstain from bathing, anointing etc. (VaikhGS 3.9); the study of the Veda is interrupted when the student (probably his feet: abhyanjana) is anointed (ZankhGS 4.7.46); the above shows that in the domestic ritual the various forms of application of salve etc. ? widely known in the history of religion ? took place mainly for consecration in connexion with entering upon a new stage in onefs existence and in magical rites. aanjana bibl. J. Gonda, 1980, Vedic Ritual, see p. 483, s.v. collyrium. aanjana bibl. Shingo Einoo, 2010, "Notes on aanjana," in Astrid Zotter and Christof Zotter, eds., Hindu and Buddhist Initiations in India and Nepal, Wiesbaden: Harrassowitz Verlag, pp. 71-85. aanjana cf. abhyanjana is used like aanjana in RV 10.85.7 cittir aa upabarhaNaM cakSur aa abhyanjanam / dyaur bhuumiH koza aasiid yad ayaat suuryaa patim /7/ gErkenntnis war das Kissen, das Auge ihr Salboel. Himmel und Erde waren die Truhe, als die suuryaa zum Gemahl zog.h (Geldner) aanjana cf. an Rc which is used when the aanjana is applied to the bride. RV 10.85.44 aghoracakSur apatighny edhi zivaa pazubhyaH sumanaaH suvarcaaH / viirasuur devakaamaa syonaa zam no bhava dvipade zaM catuSpade // gSei ohne boesen Blick, nicht den Gatten toetend, freundlich den Tieren, wohlgemut, von bluehendem Aussehen, Soehne gebaerend, goetterliebend, angenehm, sei unseren Zweifuesslern zum Glueck und de Vierfuesslern zum Glueck!h (Geldner) aanjana a suukta for aanjana consisting of one Rc. AV 7.30.1 svaaktaM me dyaavaapRthivii svaaktaM mitro akarayam / svaaktaM me brahmaNaspatiH svaaktaM savitaa karat // aanjana as a means of aayuSya in AV 4.9; AV 19.44; AV 19.45. Bloomfield, AV and GB, p. 64. aanjana a suukta. AV 4.9.1-10 ehi jiivaM traayamaaNaM parvatasyaasy akSyam / vizvebhir devair dattaM paridhir jiivanaaya kam /1/ paripaaNaM puruSaaNaaM paripaaNaM gavaam asi / azvaanaam arvataaM paripaaNaaya tasthiSe /2/ utaasi paripaaNaM yaatujambhanam aanjana / utaamRtasya tvaM vetthaatho asi jiivabhojanam atho haritabheSajam /3/ yasyaanjana prasarpasy angam-angaM paruS-paruH / tato yakSmaM vi baadhasa ugro madhyamaziir iva /4/ nainaM praapnoti zapatho na kRtyaa naabhizocanam / nainaM viSkandham aznute yas tvaa vibharty aanjana /5/ asanmantraad duSvapnyaad duSkRtaac chamalaad uta / durhaardaz cakSuSo ghoraat tasmaan naH paahy aanjana /6/ idaM vidvaan aanjana satyaM vakSyaami naanRtam / saneyam azvaM gaam aham aatmaanaM tava puuruSa /7/ trayo daasaa aanjanasya takmaa balaasa aad ahiH / varSiSThaH parvataanaaM trikakun naama te pita /8/ yad aanjanaM traikakudaM jaataM himavatas pari / yaatuuMz ca sarvaaM jambhayat sarvaaz ca yaatudhaanyaH /9/ yadi vaasi traikakudaM yadi yaamunam ucyase / ubhe te bhadre naamnii taabhyaaM naH paahy aanjana /10/ aanjana a suukta. AV 19.44.1-10 aayuSo esi prataraNaM vizvabheSajam ucyase / tad aanjana tvaM zaMtaatiM zam aapo abhayaM kRta /1/ yo harimaa jaayaanyo engabhedo visalpakaH / sarvaM te yakSmam angebhyo bahir nirhantv aanjanam /2/ aanjanaM pRthivyaaM jaataM bhadraM puruSajiivanam / kRNotv apramaayukaM rathajuutim anaagasam /3/ praaNa praaNaM traayasvaaso asave mRda / nirRte nirRtyaa naH paazebhyo munca /4/ sindhor garbho esi vidyutaaM puSyam / vaataH praaNaH suuryaz cakSur divas payaH /5/ devaanjana traikakuda pari maa paahi vizvataH / na tvaa taranty oSadhayo baaTyaaH parvatiiyaa uta /6/ viidaM madhyam avaasRpad rakSohaamiivacaatanaH / amiivaaH sarvaaz caatayan naazayad abhibhaa itaH /7/ bahv idaM raajan varuNaanRtam aaha puuruSaH / tasmaat sahasraviirya munca naH pary aMhasaH /8/ yad aapo aghnyaa iti varuNeti yad uucima / tasmaat sahasraviirya munca naH pary aMhasaH /9/ mitraz ca tvaa varuNaz caanu preyatur aanjana / tau tvaanugatya duuraM bhogaaya punar ohataam /10/ aanjana a suukta. AV 19.45.1-10 RNaad RNam iva saM naya kRtyaaM kRtyaakRto gRham / cakSurmantrasya durhaardaH pRSTiir api zRNaanjana /1/ yad asmaasu duSvapnyaM yad goSu yac ca no gRhe / anaamayatvaM ca durhaardo epriyaH prati muncataam /2/ apaam uurja ojaso vaavRdhaanam anger jaatam adhi jaatavedasaH / caturviiraM parvatiiyaM yad aanjanaM dizaH pradizaH karad ic chivaas te /3/ caturviiraM badhyata aanjanaM te sarvaa dizo abhayaas te bhavantu / dhruvas tiSThaasi saviteva vaarya imaa vizo abhi harantu te balim /4/ aankSvaikaM maNim ekaM kRNuSva snaahy ekena pibaikam eSaam / caturviiraM nairRtebhyaz caturbhyo graahyaa bandhebhyaH pari paatv asmaan /5/ agnir maagninaavatu praaNaayaapaanaayaayuSe varcasa ojase tejase svastaye subhuutaye svaahaa /6/ indro mendriyeNaavatu praaNaayaac /7/ somo maa saumyenaavatu c /8/ bhago maa bhagenaavatu c /9/ maruto maa gaNair avantu praaNaayaapaanaayaayuSe varcasa ojase tejase svastaye subhuutaye svaahaa /10/ aanjana has the power to remove the yakSma from the limbs: AV 19.44.1-2 aayuSo 'si prataraNaM vizvabheSajam ucyase / tad aanjana tvaM zamtaatiM zam aapo abhayaM kRta /1/ yo harimaa jaayaanyo 'ngabhedo visalyakaH / sarvaM te yakSmam angebhyo bahir nirhantv aanjanam /2/ Zysk, Religious Medicine, p. 14. aanjana is related with the waters and called parvatiiya. AV 19.45.3 apaam uurja ojaso vaavRdhaanam agner jaatam adhi jaatavedasaH / caturviiraM parvatiiyaM yad aanjanaM dizaH pradizaH karad ic chivaas te /3/ aanjana is related with the vRtrafs pupil, in a mantra used for the aanjana. TS 1.2.1.i vRtrasya kaniinikaasi "You are the pupil of VRtra's eye." aanjana is related with the vRtrafs pupil, in a mantra used for the aanjana. MS 1.2.1 [10.4] vRtrasyaasi kaniinikaa "You are the pupil of VRtra's eye." aanjana is related with the vRtrafs pupil, in a mantra used for the aanjana. VS 4.3b vRtrasyaasi kaniinakaH "You are the pupil of VRtra's eye." ZB 3.1.3.15 sa aanakti / vRtrasyaasi kaniinaka iti vRtrasya hy eSa kaniinakaz (note: Based on the idea that the pupil of VRtra became the mountain Trikakudh from which the eye-salve originated (ZB 3.1.3.12).) aanjana is related with the vRtrafs pupil. MS 3.6.3 [62.8-11] indro vai vRtram ahaMs tasya kaniinikaa paraapatat saa trikakubham agachat tad aanjanaM traikakubham aankte satyaM vai cakSur neva vaace zraddadhaati satyam evaalabhya diikSaam upaiti. (diikSaa, agniSToma) aanjana is related with the vRtrafs pupil, utpatti. TS 6.1.1.5 indro vRtram ahan tasya kaniinikaa paraapatat tad aanjanam abhavad yad aankte cakSur eva bhraatRvyasya vRnkte. (diikSaa, agniSToma) aanjana is related with the vRtrafs eye. KS 23.1 [73.10-11] indro vai vRtram ahaMs tasya cakSuH paraapatat tat trikakubhaM praavizad yad aankte tasyaiva cakSuSo 'varuddhyai. (diikSaa, agniSToma) aanjana is related with the vRtrafs eye. ZB 3.1.3.12 traikakudaM bhavati / yatra vaa indro vRtram ahaMs tasya yad akSy aasiit taM giriM trikakudam akarot tad yat traikakudaM bhavati cakSuSy evaitac cakSur dadhaat tasmaat traikakudaM bhavati aanjana :: tejas, akSyoH. AB 1.3.7 (diikSaa, agniSToma). aanjana :: azman. ZB 3.1.3.11 azmaa hy aanjana (diikSaa, agniSToma). aanjana is used differently: as an ointment, as an amulet, used for the snaana and used to be drunk. AV 19.45.5 aankSvaikaM maNim ekaM kRNuSva snaahy ekena pibaikam eSaam / caturviiraM nairRtebhyaz caturbhyo graahyaa bandhebhyaH pari paatv asmaan /5/ aanjana is used as an maNi. AV 4.9.5d nainaM praapnoti zapatho na kRtyaa naabhizocanam / nainaM viSkandham aznute yas tvaa vibharty aanjana /5/ aanjana is used as an maNi. AV 19.45.4a caturviiraM badhyata aanjanaM te sarvaa dizo abhayaas te bhavantu / dhruvas tiSThaasi saviteva vaarya imaa vizo abhi harantu te balim /4/ aanjana of the diikSita. bibl. W. Caland et V. Henry, 1906, LfagniSToma, pp. 12-13. aanjana of the diikSita, txt. KS 23.1 [73.8-18]. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. MS 3.6.3 [62.5-13]. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. TS 6.1.1.5-6. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. ZB 3.1.3.10-17. (agniSToma, diikSaa) (v) aanjana of the diikSita and his wife, txt. ManZS 2.1.1.38-39. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. BaudhZS 6.2 [158.2-7]. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. BharZS 10.4.10-13. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. ApZS 10.7.1-4. (agniSToma, diikSaa) (v) aanjana of the diikSita, txt. VaikhZS 12.7 [137,10-13]. (agniSToma, diikSaa) (v) aanjana of the diikSita. txt. KatyZS 7.2.34. (agniSToma, diikSaa) (v) aanjana of the diikSita, vidhi. KS 23.1 [73.8-18] indraM vai vRtraM jaghnivaaMsaM rakSaaMsy asacanta taany anjanagiriNaantar adhatta rakSaaMsy etaM sacante yo diikSite bhavati hi yad aankte rakSasaam antarhityaa indro vai vRtram ahaMs tasya cakSuH paraapatat tat trikakubhaM praavizad yad aankte tasyaiva cakSuSo 'varuddhyai dvir dakSiNam aankte sakRt savyaM trivRd yajno mukhata eva yajnam aalabhate trir dakSiNam aankte dvis savyam paankto yajno yajnam evaavarunddhe dakSiNaM puurvam aankte savyaM hi puurvaM manuSyaa aanjate vyaavRttyai yajuSaankte 'yajuSaa hi manuSyaa aanjate vyaavrttyai paraaciinam aanakti na nidhaavaty aacaparaacaM hi manuSyaa aanjate vyaavRttyaa iSiikayaankte zalalyaa hi manuSyaa aanjate vyaavRttyai // satuulaa bhavati maitrii vai satuulaa vaaruNii pariziirNaa maitro diikSitas samRddhyaa uunam iva vaa etac chidram iva yac cakSur yad aankte tad evaapuurayaty acchidratvaaya. (agniSToma, diikSaa, apsudiikSaa) aanjana in the diikSaa of the agniSToma, txt. and vidhi. MS 3.6.2 [61,18-19] aankte 'bhyankte vaasaH paridhatta etaa vai puruSasya tanvaH satanuur eva medham upaiti. aanjana of the diikSita, vidhi. MS 3.6.3 [62.5-13] prasvaankte prajaatyaa iiSiikayaankte zalalyaa hi manuSyaa aanjate satuulayaankte 'patuulayaa hi manuSyaa aanjate dakSiNaM puurvam aankte savyaM hi puurvaM manuSyaa aanjate trir anyat trir anyad aankte 'paraamitaM hi manuSyaa aanjate na punar niSevayati punaraavartaM hi manuSyaa aanjataa indro vai vRtram ahaMs tasya kaniinikaa paraapatat saa trikakubham agachat tad aanjanaM traikakubham aankte satyaM vai cakSur neva vaace zraddadhaati satyam evaalabhya diikSaam upaity antar ahaM tvayaa dveSo antar araatiir dadhe mahataa parvateneti parvatena vaa etad dveSo 'raatiir antardhatte cakSuHpaa asi cakSur me paahiity aaziSam aazaaste. (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. TS 6.1.1.5-6 indro vRtram ahan tasya kaniinikaa paraapatat tad aanjanam abhavad yad aankte cakSur eva bhraatRvyasya vRnkte dakSiNam puurvam aankte /5/ savyaM hi puurvam manuSyaa aanjate na ni dhaavate niiva hi manuSyaa dhaavante panca kRtva aankte pancaakSaraa panktiH paankto yajno yajnam evaava runddhe parimitam aankte 'parimitaM hi manuSyaa aanjate satuulayaankte 'patuulayaa hi manuSyaa aanjate vyaavRttyai yad apatuulayaanjiita vajra iva syaat satuulyaankte mitratvaaya /6/ (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, txt. and vidhi. AB 1.3.6-7 aanjanty enam /6/ tejo vaa etad akSyor yad aanjanaM satejasam evainaM tat kRtvaa diikSayanti /7/ (Keith's translation) they anoint him completely; ointment is the brilliance in the eyes; verily thus having made him possessed of brilliance they consecrate him. (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. ZB 3.1.3.10-17 athaakSaav aanakti arur vai puruSasyaakSi prazaan mameti ha smaaha yaajnavalkyo durakSa iva haasa puuyo haivaasya duuSiikaa te evaitad anaruS karoti yad akSyaav aanakti /10/ yatra vai devaaH / asurarakSasaani jaghnus tac chuSNo daanavaH pratyaG patitvaa manuSyaaNaam akSiiNi praviveza sa eSa kaniinakaH kumaarakaH iva paribhaasate tasmaa evaitad yajnam upaprayant sarvato 'zmapuraaM paridadhaaty azmaa hy aanjanam /11/ traikakudaM bhavati / yatra vaa indro vRtram ahaMs tasya yad akSy aasiit taM giriM trikakudam akarot tad yat traikakudaM bhavati cakSuSy evaitac cakSur dadhaat tasmaat traikakudaM bhavati yadi traikakudaM na vinded apy atraikakudam eva syaat samaanii hy evaanjanasya bandhutaa /12/ zareSiikayaanakti / vajro vai zaro virakSastaayai satuulaa bhavaty amuulaM vaa idam ubhayataH paricchinnaM rakSo 'ntarikSam anucarati yathaayaM puruSo 'muula ubhayataH paricchinno 'ntarikSam anucarati tad yat satuulaa bhavati virakSastaayai /13/ sa dakSiNam evaagra aanakti / savyaM vaa agre maanuSe 'thaivaM devatraa /14/ sa aanakti / vRtrasyaasi kaniinaka iti vRtrasya hy eSa kaniinakaz cakSurdaa asi cakSur me dehiiti naatra tirohitam ivaasti /15/ sa dakSiNaM sakRd yajuSaanakti / sakRt tuuSNiim athottaraM sakRd yajuSaanakti dvis tuuSNiiM tad uttaram evaitad uttaraavat karoti /16/ tad yat panca kRtva aanakti / saMvatsarasaMito vai yajnaH panca vaa RtavaH saMvatsarasya taM pancabhir aapnoti tasmaat panca kRtva aanakti /17/ (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita and his wife. ManZS 2.1.1.38-39 catasRbhir darbheSiikaabhiH zareSiikaabhir vaa samunjaabhiH satuulaabhir ity ekaikayaa traikakubhasyaanjanasya saMniSkRSya vRtrasyaasi kaniiniketi dakSiNam akSi trir aankte enyayaanyayaaniSevayan savyaM ca /38/ zeSena patny aankte /39/ (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. BaudhZS 6.2 [158,2-7] athaasyai2tad aanjanaM piSTaM dRSady upazete satuulaa ca zareSiikaa tasya3 praaGmukhasya pratyaGmukha upavizya savyena paaNinaa dakSiNam akSy anakti4 vRtrasya kaniinikaasi cakSuSpaa asi cakSur me paahiiti (TS 1.2.1.i) trir ani5dhaavaM dvir uttaram apy u 'panca kRtva aankta iti' braahmaNaM (TS 6.1.1.6) panca kRtva6 eva dakSiNaM panca kRtva uttaram. (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. BharZS 10.4.10-13 svabhyakto bhavati /10/ traikakudenaanjanenaankte /11/ yadi traikakudaM naadhigacched yenaiva kena caanjanenaanjiita /12/ satuulayaa zareSiikayaa darbheSiikayaa darbhapunjiilena vaa dakSiNam puurvam anidhaavamaanaH vRtrasya kaniinikaasi cakSuSpaa asi cakSur me paahi iti / trir dakSiNaM dvir uttaram /13/ (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. ApZS 10.7.1-4 vRtrasya kaniinikaasiiti (TS 1.2.1.i) traikakudenaanjanenaankte /1/ yadi traikakudaM naadhigacched yenaiva kena caanjanenaanjiiteti vaajasaneyakam /2/ satuulayaa darbheSiikayaa zareSiikayaa darbhapunjiilena vaabhyantaraM dvir dakSiNam anidhaavamaanaH / sakRt savyam /3/ api vaa dvir dakSiNaM triH savyam / tris trir vobhe /4/ (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, no mention of a detailed procedure, txt. and vidhi. HirZS 7.1.39 [588,5] sa yadaaktaakSo bhavaty athainam ekaviMzatyaa darbhapunjiilais tredhaa vibhaktais triH saptabhiH saptabhiH paavayati. (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita, vidhi. VaikhZS 12.7 [137,10-13] vRtrasya kaniinikaasiiti (TS 1.2.1.i) traikakudenaanjanapiSTenaanyena vaanjiita satuulayaa zareSiikayaa darbhapunjiilena vaanidhaavamaanas triH puurvaM dakSiNam akSi dviH savyam api vaa dve pancakRtvaH. (agniSToma, diikSaa, apsudiikSaa) aanjana of the diikSita. KatyZS 7.2.34 vRtrasyety (VS 4.3) akSyaav anakti traikakudaanjanenaabhaave enyad dvir dakSiNaM trir uttaraM paraak sakRt sakRt mantraH zareSiikayaa saagrayaa // (agniSToma, diikSaa, apsudiikSaa) aanjana mantra used for the aanjana in the diikSaa. KS 2.1 [8,11] mitrasyaasi kaniinikaa "You are the pupil of Mitra's eye." aanjana mantra used for the aanjana in the diikSaa. TS 1.2.1.i vRtrasya kaniinikaasi "You are the pupil of VRtra's eye." aanjana mantra used for the aanjana in the diikSaa. MS 1.2.1 [10,4] vRtrasyaasi kaniinikaa "You are the pupil of VRtra's eye." aanjana mantra used for the aanjana in the diikSaa. VS 4.3b vRtrasyaasi kaniinakaH "You are the pupil of VRtra's eye." ZB 3.1.3.15 sa aanakti / vRtrasyaasi kaniinaka iti vRtrasya hy eSa kaniinakaz (note: Based on the idea that the pupil of VRtra became the mountain Trikakudh from which the eye-salve originated (ZB 3.1.3.12).) aanjana mantra used for the aanjana in the diikSaa. MS 1.2.1 [10,4-5] cakSuSo me vayodhaa "(You are) the bestower of strength of my eye." aanjana mantra used for the aanjana in the diikSaa. KS 2.1 [8,11-12] antar ahaM tvayaa dveSam antar araatiir dadhe "I eliminathe the enemy, the hostility with you." aanjana mantra used for the aanjana in the diikSaa. MS 1.2.1 [10,5], MS 3.6.3 [62,11] antar ahaM tvayaa dveSo antar araatiir dadhe mahataa parvatena "I eliminate the enemy, the hostility with you, with a great mountain."(note: Based on the myth that the eye-salve applied originated from the mountan trikakubh (MS 3.6.3 [62,9-10]) antar ahaM tvayaa dveSo antar araatiir dadhe mahataa parvateneti parvatena vaa etad dveSo 'raatiir antardhatte.) aanjana mantra used for the aanjana in the diikSaa. MS 1.2.1 [10,6] cakSuHpaa asi cakSur me paahi "Your are the protector of the eye; protect my eye." (MS 3.6.3 [62.12-13] cakSuHpaa asi cakSur me paahiity aaziSam aazaaste. aanjana mantra used for the aanjana in the diikSaa. TS 1.2.1.i cakSuHpaa asi cakSur me paahi "Your are the protector of the eye; protect my eye." aanjana mantra used for the aanjana in the diikSaa. KS 2.1 [8.12] cakSudhaa asi cakSur me dhehi "You are the bestower of the eye; bestow me the eye." aanjana mantra used for the aanjana. VS 4.3b cakSurdaa asi cakSur me dehi "You are the giver of the eye; give me the eye." ZB 3.1.3.15 cakSurdaa asi cakSur me dehiiti naatra tirohitam ivaasti /15/ aanjana of the diikSita in the apsudiikSaa*: aanjana, abhyanjana, aznaana and vaasas make up the tanuu. KS 22.13 [69.2-3] aankte 'bhyankte 'znaati vaasaH paridhatta etaa vai puruSasya tanvas sarvatanuur eva bhuutvaa diikSaam upaiti. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita in the apsudiikSaa*: aanjana, abhyanjana, aznaana and vaasas make up the tanuu. MS 3.6.2 [61,18-19] aankte 'bhyankte vaasaH paridhatta etaa vai puruSasya tanvaH satanuur eva medhyam upaiti. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to eliminate the rakSases. KS 23.1 [73.8-10] indraM vai vRtraM jaghnivaaMsaM rakSaaMsy asacanta taany anjanagiriNaantar adhatta rakSaaMsy etaM sacante yo diikSite bhavati hi yad aankte rakSasaam antarhityai. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to eliminate the rakSases. ZB 3.1.3.13 zareSiikayaanakti / vajro vai zaro virakSastaayai satuulaa bhavaty amuulaM vaa idam ubhayataH paricchinnaM rakSo 'ntarikSam anucarati yathaayaM puruSo 'muula ubhayataH paricchinno 'ntarikSam anucarati tad yat satuulaa bhavati virakSastaayai /13/ (agniSToma, diikSaa) aanjana of the diikSita: to raise a rampart of stone all round. ZB 3.1.3.11 yatra vai devaaH / asurarakSasaani jaghnus tac chuSNo daanavaH pratyaG patitvaa manuSyaaNaam akSiiNi praviveza sa eSa kaniinakaH kumaarakaH iva paribhaasate tasmaa evaitad yajnam upaprayant sarvato 'zmapuraaM paridadhaaty azmaa hy aanjanam /11/ aanjana of the diikSita: to obtain eyesight. KS 23.1 [73.1-11] indro vai vRtram ahaMs tasya cakSuH paraapatat tat trikakubhaM praavizad yad aankte tasyaiva cakSuSo 'varuddhyai. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to obtain eyesight. ZB 3.1.3.12 traikakudaM bhavati / yatra vaa indro vRtram ahaMs tasya yad akSy aasiit taM giriM trikakudam akarot tad yat traikakudaM bhavati cakSuSy evaitac cakSur dadhaat tasmaat traikakudaM bhavati. (agniSToma, diikSaa) aanjana of the diikSita: to make the eyes not damaged (acchidra). KS 23.1 [73.17-18] uunam iva vaa etac chidram iva yac cakSur yad aankte tad evaapuurayaty acchidratvaaya. aanjana of the diikSita: to make the eyes sound (anaru). ZB 3.1.3.10 athaakSaav aanakti arur vai puruSasyaakSi prazaan mameti ha smaaha yaajnavalkyo durakSa iva haasa puuyo haivaasya duuSiikaa te evaitad anaruS karoti yad akSyaav aanakti /10/ (agniSToma, diikSaa) aanjana of the diikSita: to make the left eye (uttara?) superior. ZB 3.1.3.16 sa dakSiNaM sakRd yajuSaanakti / sakRt tuuSNiim athottaraM sakRd yajuSaanakti dvis tuuSNiiM tad uttaram evaitad uttaraavat karoti /16/ aanjana of the diikSita: to deprive eyesight of the rival. TS 6.1.1.5 indro vRtram ahan tasya kaniinikaa paraapatat tad aanjanam abhavad yad aankte cakSur eva bhraatRvyasya vRnkte. (agniSToma, diikSaa, apsudiikSaa*) aanjna of the diikSita: to obtain the truth (satya). MS 3.6.3 [62.8-11] indro vai vRtram ahaMs tasya kaniinikaa paraapatat saa trikakubham agachat tad aanjanaM traikakubham aankte satyaM vai cakSur neva vaace zraddadhaati satyam evaalabhya diikSaam upaiti. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to obtain yajna. KS 23.1 [73.11-13] dvir dakSiNam aankte sakRt savyaM trivRd yajno mukhata eva yajnam aalabhate trir dakSiNam aankte dvis savyam paankto yajno yajnam evaavarunddhe. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to obtain yajna. TS 6.1.1.6 panca kRtva aankte pancaakSaraa panktiH paankto yajno yajnam evaava runddhe. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to obtain yajna. ZB 3.1.3.17 tad yat panca kRtva aanakti / saMvatsarasaMito vai yajnaH panca vaa RtavaH saMvatsarasya taM pancabhir aapnoti tasmaat panca kRtva aanakti /17/ (agniSToma, diikSaa) aanjana of the diikSita: to make the diikSita possessed of tejas. AB 1.3.6-7 aanjanty enam /6/ tejo vaa etad akSyor yad aanjanaM satejasam evainaM tat kRtvaa diikSayanti /7/ (Keith's translation) they anoint him completely; ointment is the brilliance in the eyes; verily thus having made him possessed of brilliance they consecrate him. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to be related with mitra. KS 23.1 [73.16-17] satuulaa bhavati maitrii vai satuulaa vaaruNii pariziirNaa maitro diikSitas samRddhyai. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to be related with mitra. TS 6.1.1.6 yad apatuulayaanjiita vajra iva syaat satuulyaankte mitratvaaya /6/ (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: for the procreation (of the use of the sprout). MS 3.6.3 [62.5] prasvaankte prajaatyai. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to differentiate from the human way. KS 23.1 [73.13-16] dakSiNaM puurvam aankte savyaM hi puurvaM manuSyaa aanjate vyaavRttyai yajuSaankte 'yajuSaa hi manuSyaa aanjate vyaavrttyai paraaciinam aanakti na nidhaavaty aacaparaacaM hi manuSyaa aanjate vyaavRttyaa iSiikayaankte zalalyaa hi manuSyaa aanjate vyaavRttyai // (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to differentiate from the human way. MS 3.6.3 [5-8] iiSiikayaankte zalalyaa hi manuSyaa aanjate satuulayaankte 'patuulayaa hi manuSyaa aanjate dakSiNaM puurvam aankte savyaM hi puurvaM manuSyaa aanjate trir anyat trir anyad aankte 'paraamitaM hi manuSyaa aanjate na punar niSevayati punaraavartaM hi manuSyaa aanjate. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to differentiate from the human way. TS 6.1.1.5-6 dakSiNam puurvam aankte /5/ savyaM hi puurvam manuSyaa aanjate na ni dhaavate niiva hi manuSyaa dhaavante. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita: to differentiate from the human way. ZB 3.1.3.14 sa dakSiNam evaagra aanakti / savyaM vaa agre maanuSe 'thaivaM devatraa /14/ (agniSToma, diikSaa) aanjana of the diikSita: to differentiate from the human way. TS 6.1.1.6 parimitam aankte 'parimitaM hi manuSyaa aanjate satuulayaankte 'patuulayaa hi manuSyaa aanjate vyaavRttyai. (agniSToma, diikSaa, apsudiikSaa*) aanjana of the diikSita. BharZS 10.4.13 satuulayaa zareSiikayaa darbheSiikayaa darbhapunjiilena vaa dakSiNam puurvam anidhaavamaanaH vRtrasya kaniinikaasi cakSuSpaa asi cakSur me paahi iti (TS 1.2.1.i) / trir dakSiNaM dvir uttaram /13/ (agniSToma, diikSaa, apsudiikSaa) aanjana in the godaana. KauzS 54.6 svaktaM me (svaaktaM me dyaavaapRthivii svaaktaM mitro akarayam / svaaktaM me brahmaNaspatiH svaaktaM savitaa karat (AV 7.30.1) ity aanakti /6/ aanjana in the kautuka. AgnGS 2.3.5 [59,3] athaanjanam aadaaya dakSiNenaankte. (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the samaavartana. BaudhZS 17.39, 42 [317.2; 323.7-9] vedam adhiitya snaasyann upakalpayata erakaaM copabarhaNaM ca316,16 naapitaM ca kSuraM ca daaruuNi copastaraNaM ca vRkalaaMz ca dantadhaava317,1nam uSNaaz caapah ziitaaz ca sarvasurabhipiSTaM cM ca srajaM2 caadarzaM caahataM ca vaasaH praavaraNaM ca vasanaantaraM baadaraM maNiM3 suvarNopadhaanaM suutraM ca pravartau ca daNDaM copaanahau ca4 chattram aanaDuhaM carma sarvarohitam ity ete 'sya saMbhaaraa upakLptaa5 bhavanti ... traikakudenaanjanenaankte yad aanjanaM7 traikakudaM jaataM himavata upari / tena vaam aanje mayi parvata8varcasam astv iti (cf. AV 4.9.9ab). (samaavartana) aanjana in the samaavartana. AzvGS 3.8.9 ziitoSNaabhir adbhiH snaatvaa yuvaM vastraaNi piivasaa vasaathe ity (RV 1.152.1) ahate vaasasii aacchaadyaazmanas tejo 'si cakSur me paahiiti cakSuSii aanjayiita /9/ (Gonda, 1980, Vedic Ritual, p. 150.) aanjana in the samaavartana. JaimGS 1.19 [17.19-20] savyam agre 'kSy anjiita yazasaa mety atha dakSiNaM. aanjana in the samaavartana. ManGS 1.2.13 yathaa dyauz ca pRthivii ca na bibhiito na riSyataH / evaM me praaNa maa bibha evaM me praaNa maa riSa ity (cf. AV 2.15.1) aankte // aanjana in the samaavartana. BharGS 2.22 [55.4-7] athaankte yad aanjanaM traikakudaM jaataM himavata upari mayi parvatavarcasam ity aadarzam avekSate yan me varcaH paraapatitam aatmaanaM paripazyataH / idaM tat punar aadade bhagena saha varcaseti. aanjana in the samaavartana. ApGS 5.12.11 evam uttarair yathaalingaM srajaz zirasy aanjanam aadarzaavekSaNam upaanahau chatraM daNDam iti /11/ The verse to be used is MP 2.8.11 yad aanjanaM traikakudaM jaataM himavata upari / tena vaam aanje tejase varcase bhagaaya ca // aanjana in the samaavartana. HirGS 1.3.11.5-6 yad aanjanaM traikakudaM jaataM himavata upari / tena vaam aanje 'haM bhagena saha varcasaa mayi parvatapuuruSam iti traikakudenaanjanenaankte tasminn avidyamaane yenaiva kena cit /5/ yan me manaH paraagatam ity aadarze 'vekSate /6/ (Gonda, 1980, Vedic Ritual, p. 150.) aanjana in the samaavartana. AgnGS 1.3.5 [22.20-23.1] athaanjanenaankte yad aanjanaM traikakudaM jaataM himavata upari / tena maaM caayuSyaM varcasyaM me astu iti / aanjana in the samaavartana. VaikhGS 2.15 [33.1-3] yad aanjanam iti dakSiNaM cakSur yan me mana iti (TS 6.6.7.2 yan me manaH paraagataM yad vaa me aparaagatam / raajnaa somena tad vayam asmaasu dhaarayaamasi) vaamaM caanjanenaanjayitvemaaH sumanasa iti srajam aadaaya devasya tvety aadarzam avekSeta / aanjana in the samaavartana. ParGS 2.6.27 vRtrasyety (VS 4.3b) ankte ekSiNii // (Gonda, 1980, Vedic Ritual, p. 150.) aanjana in the samaavartana. BodhGPbhS 1.13.47 traikakudenaanjanenaankte yad aanjanaM traikakudaM jaataM himavata upari / tena vaam aanje mayi parvatavarcasam astu iti // aanjana in the vivaaha, see Oldenbergfs note on ZankhGS 1.12.5: On the ceremony of esalving togetherf(samanjana), comp. ParGS 1.4.14; GobhGS 2.2.&c. Professor Stenzler is certainly wrong in translating paaraskarafs samanjayati by eheisst sie beide zusammentretenf (according to jayaraamafs explication sammukhiikaroti). It is clera from zaankhaayana, that a real anointing of bridegroom and bride took place. This was performed, according to gobhila, by the eaudakaf (this seems to be the same person that is mentioned in ParGS 1.8.3), of whom it is said, paaNigraahaM (i.e. the bridegroom) muurdhadeze evasincati, tathetaraam. naaraayaN, on the contrary, in his note on our passage, says that it is the bridegroom who anoints the eyes of the girl with the verse quoted. But the word samanjana, and the obvious meaning of the whole rite, make it rather probable that both were anointed, and that this was done by a third person. aanjana the bridegroom and bride anoint one another's eyes in the vivaaha. KauzS 79.2 akSyau nau (madhusaMkaaze aniikaM nau samanjanam / antaH kRNuSva maaM hRdi mana in nau sahaasati //) iti (AV 7.36.1) samaanjaate /2/ aanjana in the vivaaha?. ZankhGS 1.12.4-5 = KausGS 1.8.4-5 cittir aa upabarhaNam ity (RV 10.85.7) aanjanakozam aadatte /4/ samanjantu vizve devaa iti (RV 10.85.47) samanjaniiyaa /5/ (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the vivaaha. ZankhGS 1.16.5 aghoracakSur ity (RV 10.85.44) aajyalepena cakSuSii vimRjiita // (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the vivaaha. KausGS 1.10.6 aghoracakSur ity (RV 10.85.44) aajyalepena cakSuSii vimRjya c . aanjana in the vivaaha?. ZankhGS 1.12.4-5 = KausGS 1.8.4-5 cittir aa upabarhaNam ity (RV 10.85.7) aanjanakozam aadatte /4/ samanjantu vizve devaa iti (RV 10.85.47) samanjaniiyaa /5/ aanjana in the vivaaha?. GobhGS 2.2.14 apareNaagnim audako enusaMvrajya paaNigraahaM muurdhadeze evasincati tathetaraaM samanjantv ity etayarcaa /14/ aanjana in the vivaaha?. KhadGS 1.3.28-30 apareNaagnim auduko gatvaa paaNigraahaM muurdhany avasinced /28/ vadhuuM ca /29/ samanjantv ity avasikto /30/ aanjana in the vivaaha. ManGS 1.11.8 catasRbhir darbheSiikaabhiH zareSiikaabhir vaa samunjaabhiH satuulaabhir ity ekaikayaa traikakubhasyaanjanasya saMniSkRtya vRtrasyaasi kaniiniketi bhartur dakSiNam akSi triH prathamam aankte tathaa paraM tathaa patnyaaH zeSeNa tuuSNiim // (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the vivaaha?. ParGS 1.4.14 athainau samajnayati / samanjantu vizve devaaH sam aapo hRdayaani nau / saM maatarizvaa saM dhaataa sam udeSTrii dadhaatu naav iti // aanjana in the vivaaha, of the two hearts of the couple. AzvGS 1.8.9 vivaahaagnim upasamaadhaaya pazcaad asyaanaDuhaM carmaastiirya praaggriivam uttaraloma tasminn upaviSTaayaaM samanvaarabdhaayaam / aa naH prajaaM janayantu prajaapatir iti catasRbhiH pratyRcaM hutvaa samanjantu vizve devaa iti dadhnaH praazya pratiprayacched aajyazeSeNa vaanakti hRdaye /9/ (vivaaha) Gonda, Change and continuity, p. 407. aanjana in the zaantikarma after the pitRmedha yuvatis apply navaniita as aanjana. AzvGS 4.6.11-12 yuvatayaH pRthak paaNibhyaaM darbhataruNakair navaniitenaanguSThopakaniSThikaabhyaam akSiNii aanjya paraanco visRjeyuH /11/ imaa naariir avidhavaa supatniir ity (RV 10.18.7) anjaanaa iikSate /12/ aanjana in the zaantikarma after the pitRmedha purandhris apply aanjana to their eyes. AzvGPZ 3.8 [170,3-4] atha3 purandhryo 'bhyaktasnaataaH zuklavaasasaz cakSuSii aanjayeyuH / aanjana in the zaantikarma after the loSTaciti, pitRmedha. BaudhPS 1.17 [28,12-15] athaitaaH patnayo navena sarpiSaa saMmRzanta imaa naa12riir avidhavaaH supatniir aanjanena sarpiSaa saMmRzantaam iti (TA 6.10.2.i(ab)) kuzataruNakais traika13kudenaanjanenaankte yad aanjanaM traikakudaM jaataM himavatas pari / tenaamRtasya14 muulenaaraatiir jambhayaamasiity (TA 6.10.2.j). (TA 6.10.2.i(ab) roughly corresponds to RV 10.18.7ab.) aanjana in the zravaNaakarma. ZankhGS 4.15.11 divyaanaaM sarpaaNaam adhipatir aanktaam divyaaH sarpaaH aanjataam iti kuzataruNenopaghaatam aanjanasya karoti // (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the zravaNaakarma. KausGS 4.2.3 ... `divyaanaaM sarpaaNaam adhipatir aanjataam' `divyaaH sarpaa aanjantaam' iti kuzataruNenopaghaatam anjanasya karoti / ... /3/ aanjana in the zravaNaakarma. BharGS 2.1 [31.8-10] praazanaarthaa dhaanaa upakalpyaakSatadhaanaaz caakSatasaktuuMz ca jaatyaM caanjanaM sthaNDile nyupyaabhimantrayate namo astu sarpebhya iti tisRbhiH. (Gonda, 1980, Vedic Ritual, p. 151.) aanjana in the zravaNaakarma, given as bali to sarpas. ApGS 7.18.11 tuuSNiiM saMpuSkaa dhaanaa laajaan aanjanaabhyanjane sthagaroziiram iti /11/ (zravaNaakarma) aanjana in the zravaNaakarma. HirGS 2.6.16.7 atraanjanaabhyanjane dattvopatiSThate namo astu sarpebhya ity etair mantraiH.(Gonda, 1980, Vedic Ritual, p. 151.) aanjana one of objects of the daily benediction by the purohita. AVPZ 4.1.14-15 paryankam aasanaM khaDgaM dhvajaM chattraM sacaamaram / ratham azvagajaM zreSThaM dhanur varma zareSudhim /14/ aanjanaM gandhamaalyaani vastraaNy aabharaNaani ca / sarvaan chaantyudakenaitaan abhyukSyec caabhimantrayet /15/ (purohitakarmaaNi) aanjana used as an alaMkaara in the ghRtakambala. AVPZ 33.7.1cd-2ab rocanaa guggulu ghRtam abhyanjanam athaanjanam /7.1/ tata etair alaMkRtya iikSayetaadarze mukham / aanjana as a maNi in the nairRtii mahaazaanti. zaantikalpa 19.7 aayuSo 'si prataraNam ity (AV 19.44.1) aanjanaM nairRtyaam. aanjana as a maNi in a rite of mRtyuMjaya. KauzS 58.8 ehi jiivam ity (AV 4.9) aanjanamaNiM badhnaati /8/ (mRtyuMjaya)zaantikalpa 19.8 (airaavatii mahaazaanti). aanjana as a maNi in the airaavatii mahaazaanti. zaantikalpa 19.8 ehi jiivam iti (AV 4.9.1) aanjanamaNim airaavatyaam. aanjana (antaraalavrata of the caaturmaasya) prohibited. BaudhZS 28.8 [357,4] naanjiita naabhyanjiita. aanjana (antaraalavrata of the caaturmaasya) prohibited. HirZS 6.8 [546,27] caturo24 maasaan ... naanjiita naabhyanjiita ... . aanjana for seeing at night and in darkness. arthazaastra 14.3.1-2 maarjaaroSTravRkavaraahazvaavidvaaguliinaptRkaakoluukaanaam anyeSaaM vaa nizaacaraaNaaM sattvaanaam ekasya dvayor bahuunaaM vaa dakSiNaani vaamaani caakSiiNi gRhiitvaa dvidhaa cuurNaM kaarayeta /1/ tato dakSiNaM vaamena vaamam dakSiNena samabhyajya raatrau tamasi ca pazyati /2/ aanjana for seeing at night. arthazaastra 14.3.3 ekaamlakaM varaahaakSi khadyotah kaalazaarivaa / etenaabhyaktanayano raatrau ruupaaNi pazyati /3/ aanjana to become invisible. arthazaastra 14.3.6-7 triraatropoSitaH puSyena zvamaarjaaroluukavaaguliinaaM dakSiNaani vaamaani caakSiiNi dvidhaa cuurNaM kaarayet /6/ tato yathaasvam abhyaktaakSo naSTacchaayaaruupaz carati /7/ aanjana to become invisible. arthazaastra 14.3.11 triraatropoSitaH puSyeNa kaalaayasiim anjaniiM zalaakaam ca kaarayet /10/ tato nizaacaraaNaaM sattvaanaam anyatamasya ziraHkapaalam anjanena puurayitvaa mRtaayaaH striyaa yonau pravezya daahayet /11/ tad anjanaM puSyeNoddhRtya tasyaam anjanyaaM nidadhyaat /12/ tenaabhyaktaakSo naSTacchaayaaruupaz carati /13/ aanjana(?) girikarNikaa, atasii, spandanaa(?) and aanjana(?) are folowers for Saturn. bRhadyaatraa 18.19ab girikarNikaatasiispandanaaMjanaadiini kRSNapuSpaaNi / azanaani kRSNatilamaaSacaNakaniSpaavamukhyaani /19/ (grahayajna) aanjana and abhyanjana in the pitRyajna. S. Einoo, 1988, Die caaturmaasya, p. 264 with n. 1414 and n. 1415. aanjana and abhyanjana given to those who have come back home in the pitRyajna. ZB 13.8.4.7 aagatebhya aanjanaabhyanjane prayachanty eSa ha maanuSo elaMkaaras tenaiva taM mRtyum antardadhate // (J. Gonda, 1980, Vedic Rtiual, p. 150.) aanjana and abhyanjana given to the pitRs, in the piNDapitRyajna. ManZS 1.1.2.29 aankSvaasaav ity aanjanasya pratipiNDaM leSaM nimaarSTy abhyankSvaasaav ity abhyanjanasya /29/ aanjana and abhyanjana given to the pitRs, in the piNDapitRyajna. VarZS 1.2.3.26 ... aanjanaaktaaH zalaakaaH pratipiNDaM nidadhaati aankSvaasaav ity aajnanenaabhyankSvaasaav ity abhyanjanena ca /26/ aanjana and abhyanjana given to the pitRs, in the piNDapitRyajna. BaudhZS 3.10-11 [80,20-81,1] athaanjanaM dadaaty aanjataaM20 pitara aanjataaM pitaamahaa aanjataaM prapitaamahaa ity athaabhyanjanaM21 dadaaty abhyanjataaM pitaro 'bhyanjataaM pitaamahaa abhyanjataaM prapitaa22mahaa ity. aanjana and abhyanjana given to the pitRs, in the anvaSTakya/zraaddha; here taila probably represents abhyanjana. GobhGS 4.2.27-28, 3.13 patnii barhiSi zilaaM nidhaaya sthagaraM pinaSTi /27/ tasyaaM caivaanjanaM nighRSya tisro darbhapinjuliir anjayati savyantaraaH /28/ ... savyenaiva paaNinaa darbhapinjuliiM gRhiitvaavasalavi puurvasyaaM karSvaaM piNDe nidadhyaat pitur naama gRhiitvaasaav etat te aanjanaM ye caatra tvaam anu yaamz ca tvam anu tasmai te svadheti /13/ apa upaspRzyaivam evetarayoH /14/ tathaa tailam /15/ tathaa surabhi /16/ (Gonda, 1980, Vedic Ritual, p. 151.) aanjana and abhyanjana in the zraaddha. JaimGS 2.2 [28.1] aanjanaabhyanjane dadaaty aankSvaasaav ity abhiankSvaasaav iti. (Gonda, 1980, Vedic Ritual, p. 151.) aanjana and abhyanjana in the zraaddha. VaikhGS 4.6 [60.5-6] aankSva pitar asaav aankSva pitaamahaasaav aankSva prapitaamahaasvaav ity abhyanjanam. (Gonda, 1980, Vedic Ritual, p. 151.) aanjana and abhyanjana in the mRtabali. BodhGZS 4.3.2 athaanguSThenaabhimRzyaanjanaabhyanjane madhu vaaso dazorNaa vaa gandhapuSpadhuupadiipair hastaad vipariitaat saayaM praatar dazaraatraM kRtvaa ... // aanjanakoza ZankhGS 1.12.4 cittir aa upabarhaNam iti aanjanakozam aadatte // In the vivaaha. aanjaneya a name of hanumaan. aanjaneya Census of India, 1961, Vol. II, Pt. VI, no. 20, p. 80, 33, p. 54. aanjaneya Census of India, 1961, Vol. II (AP), Pt. VI, no. 46. p. 69, 71. aanjaneya Census of India, 1061, Vol. XI (Mysore), Pt. VI, no. 1, p. 30. aanRNya see RNa. aanRNya Minoru Hara. 1996. aanRNya. Langue, style et structure dans le monde indien. Centenaire de Louis Renou. Actes du Colloque international (Paris, 25-27 janvier 1996) edites par Nalini Balbir et Georges-Jean Pinault avec la collaboration de Jean Fezas, pp. 235-261. Paris: Librairie Honore' Champion. aanRzaMsya bibl. M. Hara@"aanRzaMs(y)a" Suguro Shinsei Hakase Kokikinen Ronshu, pp. 141-155. nRzaMsa. aantarayaaga see antaryaaga. aanujaavara see devaanaam aanujaavarau. aanujaavara bibl. A.C. Banerjea, 1963, Studies in the braahmaNas, Delhi: Motilal Banarsidass, pp. 44-51. aanujaavara kaamyeSTi for an aanujaavara, W. Caland, 1908, Wunschopfer, nos. 106 and 107. aanujaavara a kaamyeSTi for an aanujaavara. (Caland's no. 107) KS 11.4 [147,13-19] baarhaspatyaM caruM nirpaved aanuSuukaanaaM vriihiiNaam aanujaavaro bRhaspatir vai devaanaam aanujaavaras so 'graM paryaid bRhaspatir etasya devataa ya aanujaavaras tam evaanvaarabhate sa enam agraM pariNayati brahma vai vRhaspatir brahma braahmaNasya pitaa pitaa putrasyeze praaco vaapaaco vaa nottor brahmaivainaM pitaagram pariNayaty aanuSuukaa vaa ete vriihayo ya aanujaavaras taan etad agraM pariNayati yad dhaviSkaroti taan evaanvaarabhate ta enam agraM pariNayanti punaHpravRddhaM barhir bhavati punaHpraruuDha idhmas samRddhyai. aanujaavara in a kaamyapazu for an aanujaavara a kRSNalalaama is offered to the azvins. KS 13.7 [189.5-9] aazvinaM kRSNalalaamam aalabhetaanujaavaro 'zvinau vai devaanaam aanujaavarau aa agraM paryaitaam azvinaa etasya devataa ya aanujaavaraH taa evaanvaarabhate taa enam agraM pariNayataH paapmanaiSa gRhiito ya aanujaavaraH kRSNa iva paapmaa yat kRSNaH paapmaanam evaapahate yal lalaamo mukhata eva tena tejo dhatte. aanujaavara KS 27.9 [148,16-19] devaaz ca vaa asuraaz ca samaavad eva yajne 'kurvata yad eva devaa akurvata tad asuraa akurvata te 'suraa bhuuyaaMsaz zraayaaMsa aasan kaniiyaaMsaH paapiiyaaMsaaanujaavarataraa iva devaas te devaa etam aagraayaNam apazyams tam agRhNata tenaagraM paryaayan yad agraM paryaayaMs tad aagraayaNasyaagraayaNatvam. aanujaavara KS 30.3 [184,5-7] aazvinaagraan gRhNiitaanujaavaro 'zvinau vai devaanaam aanujaavarau taa agraM paryaitaam azvinaa etasya devataa ya aanujaavaras taa evaanvaarbhate taa enam agraM pariNayataH. aanujaavara kaamyeSTi for a raajanya aanujaavara and a braahmaNa aanujaavara. (Caland's no. 106 and 107) TS 2.3.4.2-4 indro vai devaanaam aanujaavara aasiit sa prajaapatim upaadhaavat tasmaa etam aindram aanuSuukam ekaadazakapaalaM niH /2/ avapat tenaivainam agraM devataanaaM paryaNayad budhnavatii agravatii yaajyaanuvaakye akarod budhnaad evainam agram apryaNayad yo raajanya aanujaavaraH syaat tasmaa etam aindram aanuSuukam ekaadazakapaalaM nirvaped indram eva svena bhaagadheyenopadhaavati sa evainam agraM samaanaanaaM pariNayati budhnavatii agravatii yaajyaanuvaakye bhavato budhnaad evainam agram /3/ pariNayaty aanuSuuko bhavaty eSa hy etasya devataa ya aanujaavaraH samRddhyai / yo braahmaNa aanujaavaraH syaat tasmaa etaM baarhaspatyam aanuSuukaM caruM nirvaped bRhaspatim eva svena bhaagadheyenopadhaavati sa evainam agraM samaanaanaaM pariNayati budhnavatii agravatii yaajyaanuvaakye bhavato budhnaad evainam agraM pariNayaty aanuSuuko bhavaty eSaa hy etasya devataa ya aanujaavaraH samRdhyai /4/ aanujaavara the aagraayaNagraha is drawn first for an aanujaavara. MS 4.8.9 [117,11-12] ya aa11nujaavaraH sa aagraayaNaagraan agraM hy aagraayaNaH. (agniSToma, kaamya grahaagra) aanujaavara the aazvinagraha is drawn first for an aanujaavara. KS 30.3 [184,5-7] aazvinaagraan gRhNiitaanujaavaro 'zvi5nau vai devaanaam aanujaavarau taa agraM paryaitaam azvinaa etasya devataa ya6 aanujaayavas taa evaanvaarabhate taa enam agraM pariNayataH. (dvaadazaaha, kaamya grahaagra) aanujaavara the aazvinagraha is drawn first for an aanujaavara. TS 7.2.7.2 aazvinaagraan gRhNiitaanujaavaro 'zvinau vai devaanaam anuujaavarau pazcevaagram pary aitaam azvinaav etasya devataa ya aanujaavaras taav evainam agram pariNayataH. (dvaadazaaha, kaamya grahaagra) aanujaavara PB 2.10.2 aanujaavaras stuviitaaloko vaa eSa yad aanujaavaro yat saptaprathamaas saptottamaas tisro madhye tryakSarah puruSo lokam evaasmai tan madhyataH karoti tasmiMl loke pratitiSThati /2/ aanujaavara PB 2.3.3 etaam (namely: kulaayiniiM trivRto viSTutim) evaanujaavaraaya kuryaad etaasaam evaagraM pariyatiinaaM prajaanaam agraM paryeti /3/ aanujaavara see azvinau :: devaanaam aanujaavarau (KS, MS, TS). aanujaavara see azvinau: :: etasya devataa ya aanujaayava (KS). aanujaavara :: aanuSuukaa vriihayaH. KS 11.4 [147,17]. aanujaavara :: aloka. PB 2.10.2. aanujaavara :: paapmanaa gRhiita. KS 13.7 [189.8] (kaamyapazu, aanujaavara). aanujaavara, devaanaam :: bRhaspati. KS 11.4 [147,13-14]. aanujaavara, devaanaam :: indra. TS 2.3.4.2. aanumataadi txt. KS 15.1 [209,14-210,8]. (devataa, havis, dakSiNaa) (c) (v) aanumataadi txt. MS 2.6.1 [64,1-13]. (devataa, havis, dakSiNaa) (c) (v) aanumataadi txt. MS 4.3.1 [39,1-40,21]. (braahmaNa) aanumataadi txt. TS 1.8.1.1-2. (devataa, havis, dakSiNaa) (c) (v) aanumataadi txt. TB 1.6.1.1-9. (braahmaNa) aanumataadi txt. ZB 5.2.3.2-8. aanumataadi txt. ManZS 9.1.1.5-18. aanumataadi txt. BaudhZS 12.1-2 [85,5-86,12]. aanumataadi txt. ApZS 18.8.10-9.3a. (c) (v) aanumataadi txt. KatyZS 15.1.9-15. aanumataadi contents. KS 15.1 [209,14-210,8]: [209,14] aSTaakapaala to anumati, [209,14-210,2] ekakapaala to nirRti, [210,2-4] offering of piSTas in a valmiikavapaa, [210,4-5] ghRte caru to the aadityas bhuvadvat, [210,5-6] ekaadazakapaala to agni and viSNu, [210,6] ekaadazakapaala to agni and soma, [210,6-7] ekakapaala to indra and agni, [210,7-8] aSTaakapaala to agni and dadhi to mahendra. aanumataadi vidhi. KS 15.1 [209,14-210,8] anumatyaa aSTaakapaalo dhenur dakSiNaa ye pratyancaz zamyaam atiziiyante14 sa nairRta ekakapaalo bhavati taa ubhau saha zRtau kurvanti tayor nai15rRtena puurveNa pracaranti dakSiNaa paretya svakRta iriNa ekolmukaM16 nidhaaya visraMsikaayaaH kaaNDaabhyaaM juhoti juSaaNaa nirRtir vetu210,1 svaahaa vaaso bhinnaantaM dakSiNaa ya udanco 'vaziiyante taan udak paretya2 valmiikavapaam uddhatya juhotiidam aham amuSyaamuSyaayaNasya kSetriyam avayaje3 svaahedam aham amuSyaamuSyaayaNasya kSetriyam apidadhaamiity apidadhaaty aaditye4bhyo bhuvadvadbhyo ghRte carur varo dakSiNaagnaavaiSNava ekaadazakapaalo 'na5Dvaan vaamano dakSiNaagniiSomiiya ekaadazakapaalo hiraNyaM dakSiNaindraagna6 ekaadazakapaala RSabho 'naDvaan dakSiNaagneyo 'STaakapaalo mahendriiyaM da7dhi vaasaH kSaumaM dakSiNaa. aanumataadi contents. MS 2.6.1 [64,1-13]: [64,1] aSTaakapaala to anumati, [64,1-5] ekakapaala to nirRti, [64,5-6] aSTaakapaala to anumati, [64,6-8] appeasement of kSetriya, [64,8-9] ghRte caru to the aadityas bhuvadvat, [64,9-10] ekaadazakapaala to agni and viSNu, [64,10-11] ekaadazakapaala to agni and soma, [64,11-12] ekaadazakapaala to indra and agni, [64,12-13] aSTaakapaala to agni and dadhi to mahendra. aanumataadi vidhi. MS 2.6.1 [64,1-13] anumatyaa aSTaakapaalaM nirvapanti ye pratyancaH zamyaam atiziiyante1 tan nairRtam ekakapaalam ubhau saha zRtau kurvanti nairRtena puurvena pracaranti2 dakSiNaa paretya svakRtaa iriNa ekolmukaM nidhaaya visraMsikaayaaH3 kaaNDaabhyaaM juhoti // juSaaNaa nirRtir vetu svaahaa // vaasaH kRSNaM4 bhinnaantaM dakSiNaa punar etyaanumatyaa aSTaakapaalena pracaranti dhenur dakSi5Naatha ya udancaH zamyaam atiziiyante taan udaG paretya valmiikavapaam udrujya6 juhuyaat // idam aham amuSyaamuSyaayaNasya kSetriyam avayaje // tat punar a7pidadhaati // idam aham amuSyaamuSyaayaNasya kSetriyam apidadhaami // zvo8 bhuuta aadityebhyo bhuvadbhyo ghRte carur varo dakSiNaa zvo bhuuta aagnaavai9SNava ekaadazakapaalo 'naDvaan vaamano dakSiNaa zvo bhuute 'gniiSomiiyaa10 ekaadazakapaalo hiraNyaM dakSiNaa zvo bhuuta aindraagna ekaadazakapaalo11 'naDvaan RSabho dakSiNaa zvo bhuuta aagneyo 'STaakapaalo maahendraM dadhi12 vaasaH kSaumaM dakSiNaa /1/13 aanumataadi vidhi. MS 4.3.1 [39,1-40,21] araatiiyanti vaa anye puruSaaya naanye ye 'raatiiyanti saa nirRtir ye naaraatiiyanti saanumatis tebhya ubahebhyaH saha nirvapanty ubhau saha zRtau kurvanti nairRtena puurveNa pracaranti dakSiNaa paretya svakRtaa iriNa etad vai nirRtigRhiitaM pRthivyaa nirRtigRhiita eva nirRtiM niravadayate ekolmukaM nidhaaya visraMsikaayaaH kaaNDaabhyaaM juhoti juSaaNaa nirRtir vetu svaahaa vaasaH kRSNaM bhinnaantaM dakSiNety etad dhi nirRtyaa ruupam ardhaM vai puruSasya nirRtigRhiitam ardham anirRtigRhiitaM yan nirRtigRhiitaM tad evaasmaat tena niravadayate aanumataadi contents. TS 1.8.1.1-2: 1a aSTaakapaala to anumati, 1b ekakapaala to nirRti, 1c caru to aditi, 1d ekaadazakapaala to agni and viSNu, 1-2 ekaadazakapaala to agni and soma, 2a ekaadazakapaala to indra, 2b aSTaakapaala to agni and dadhi to indra. aanumataadi vidhi. TS 1.8.1.1-2 anumatyai puroDaazam aSTaakapaalaM nir vapati dhenur dakSiNaa / ye zamyaayaa avaziiyante taM nairRtam ekakapaalaM kRSNaM vaasaH kRSNatuuSaM dakSiNaa / viihi svaahaahutiM juSaaNa eSa te nirRte bhaago bhuute haviSmaty asi muncemam aMhasaH svaahaa namo ya idaM cakaara / aadityaM caruM nir vapati varo dakSiNaagnaavaiSNavam ekaadazakapaalaM vaamano vahii dakSiNaagniiSomiiyam /1/ ekaadazakapaalaM hiraNyaM dakSiNaindram ekaadazakapaalam RSabho vahii dakSiNaagneyam aSTaakapaalam aindraM dadhy RSabho vahii dakSiNaa ... /2/ aanumataadi contents. TB 1.6.1.1-9: aanumataadi vidhi. TB 1.6.1.1-9 anumatyai puroDaazam aSTaakapaalaM nirvapati / ye pratyancaH zamyaayaa avaziiyante / tan nairRtam ekakapaalaM / iyaM vaa anumatiH / iyaM nirRtiH / nairRtena puurveNa pracarati paapmaanam eva nirRtiM puurvyaaM niravadayate / ekakapaalo bhavati / ekadhaiva nirRtiM niravadayate / yad ahRtvaa gaarhapatya iiyuH /1/ rudro bhuutvaa anuutthaaya / adhvaryuM ca yajamaanaM ca hanyaat / viihi svaahaahutiM juSaaNa ity aaha / aahutyaivainaM zamayati / naarttim aarcchaty adhvaryur na yajamaanaH / ekolmuke nayanti / tad hi nirRtyai bhaagadheyaM / imam dizaM nayati / eSaa vai nirRtyai dik / svaayaam eva dizi nirRtiM niravadayate /2/ svakRta iriNe juhoti pradare vaa / etad vai nirRtyaa aayatanaM / sva evaayatane nirRtiM niravadayate / eSa te nirRte bhaaga ity aaha / nirdizaty evainaaM / bhuute haviSmaty asiity aaha / bhuutim evopaavartate / muncemam aMhasa ity aaha / aMhasa evainaM muncati / anguSThaabhyaaM juhoti /3/ antata eva nirRtiM niravadayate / kRSNaM vaasaH kRSNatuupaM dakSiNaa / etad vai nirRtyai ruupam / ruupeNaiva nirRtiM niravadayate / apratiikSam aayanti / nirRtyaa antarhityai / aanumataadi vidhi. ZB 5.2.3.2-8 ... sa ye jaghanena zamyaaM piSyamaaNaam avaziiyante piSTaani vaa taNDulaa vaa taant sruve saardhaM saMvapaty anvaahaaryapacanaad ulmukam aadadate tena dakSiNaa yanti sa yatra svakRtaM veriNaM vindati zvabhrapradaraM vaa /2/ tad agniM samaadhaaya juhoti / eSa te nirRte bhaagas taM juSasva svaaheti aanumataadi contents. ManZS 9.1.1.5-18: 5-7, 9, 14-15 aSTaakapaala to anumati, 7-14 ekakapaala to nirRti, 17 appeasement of kSetriya, 18 ghRte caru to the aadityas bhuvadvat and others. aanumataadi vidhi. ManZS 9.1.1.5-18 zvo bhuute 'numatyaa aSTaakapaalaM nirvapati /5/ siddham aadhivapanaat /6/ praag adhivapanaat zamyaaziSTaM dRSadaa samaM kuryaat /7/ ye pratyancaH zamyaam atiziiyante tan nairRtam ekakapaalam /8/ tuuSNiiM dakSiNaagnau zrapayaty aanumataM gaarhapatye / ubhau saha zRtau kurvanti /9/ siddham aa pracaraNaat /10/ aajyabhaagaabhyaaM pracarya viihi svaahaahutiM juSaaNa iti (TS 1.8.1.1) dakSiNaagnau juSaM juhoti /11/ dakSiNaa paretya svakRta iriNa ekolmukaM nidhaaya visraMsikaayaaH kaaNDaabhyaaM juhoti juSaaNaa nirRtir vetu svaaheti (MS 2.6.1 [64,4]) juhoti /12/ vaasaH kRSNaM bhinnaantaM dakSiNaa /13/ svaahaa namo ya idaM cakaareti (TS 1.8.1.1) gaarhapatye hutvaanumatena pracaranti /14/ dakSiNaakaale dhenur dakSiNaa /15/ siddham aa vedastaraNaat /16/ atha ya udancaH zamyaam atiziiyante taan udak pretya valmiikavapaam uddhRtyedam aham amuSyaamuSyaayaNasya kSetriyam avayaja ity (MS 2.6.1 [64,7]) uktvaa juhotiidam aham amuSyaamuSyaayaNasya kSetriyam apidadhaamiiti (MS 2.6.1 [64,8]) loSTenaapidadhati /17/ zvobhuuta aadityebhyo bhuvadvadbhyo ghRte carur itiprabhRti yathaamnaatam /18/ aanumataadi contents. ApZS 18.8.10-9.3a: 8.10 he performs eight iSTis beginning one to anumati for eight days, 8.11 when he makes flour of the puroDaaza to anumati he causes some part to fall down in the west and in the north, 8.12 he makes an ekakapaala to nirRti with flour which has fallen to the west of the zamyaa, 8.13-14 appeasement of kSetriya (8.13 he collects some part which has fallen to the north, goes to the north, digs out a valmiikavapaa, offers it with a zukti in the valmiikavapaa, and covers the valmiikavapaa with the zukti, 8.14 someone says that he offers with the valmiikavapaa and covers the valmiikavapaa with valmiikavapaa), 8.15-9.1 ekakapaala to nirRti, 9.1-2 puroDaaza to anumati, 3 caru to aditi and others in every day. aanumataadi vidhi. ApZS 18.8.10-9.3a zvo bhuute aanumataadibhir aSTaabhir anvahaM yajate /10/ piMSann aanumataM pazcaad uttarataz ca vyavazaatayati /11/ ye pratyancaH zamyaayaa avaziiyante tan nairRtam ekakapaalam /12/ ya udancas taan udaG paretya valmiikavapaam uddhatyedam aham amuSyaamuSyaayaNasya kSetriyam avayaja iti (KS 15.1 [210,3-4] (with svaahaa)) zuktyaa valmiikavapaayaaM hutvedam aham amuSyaamuSyaayaNasya kSetriyam apidadhaamiiti (KS 15.1 [210,4]) tayaiva zuktyaa valmiikavapaam apidadhyaat /13/ valmiikavapayaa juhoti valmiikavapayaapidadhaatiity eke /14/ aanumatam aasaadya nairRtena pracarati /15/ viihi svaaheti (TS 1.8.1.1) gaarhapaye hutvaa dakSiNaagner ekolmukaM dhuupaayad dharati /16/ dakSiNam aparam avaantaradezaM gatvaa svakRta iriNe pradare vopasamaadhaayaiSa te nirRte bhaaga ity (TS 1.8.1.1) anguSThaabhyaaM visraMsikaakaaNDaabhyaaM vaa nairRtaM sarvahutaM juhoti /17/ kRSNaM vaasaH kRSNatuuSaM dakSiNaa /18/ kRSNaM vaaso bhinnaanam ity eke /19/ apratiikSam aayanti nirRtyaa antarhityaa iti vijnaayate /20/ svaahaa namo ya idaM cakaareti (TS 1.8.1.1) punar etya gaarhapatye hutvaanumatena pracarati /1/ dhenur dakSiNaa /2/ aadityaM carum ity etaabhir anvaham iSTvaa. aanuSTubha :: azva, see azva :: aanuSTubha (ZB). aanuSTubha :: prajaapati, see prajaapati :: aanuSTubha (TS, TB). aanuSTubhaa :: eSaa diz, see eSaa diz :: aanuSTubhaa (ZB). aanuSTubhii :: raatri, see raatri :: aanuSTubhii (MS). aanuSTubhiiH :: dizaH, see dizaH :: aanuSTubhiiH (TS). aanuSuuka PW. adj. in den Grannen befindlich. aanuSuuka caru made of aanuSuuka rice or the after-shoots of rice to bRhaspati is offered in a kaamyeSTi for a braahmaNa aanujaavara. (Caland's no. 107) TS 2.3.4.4 yo braahmaNa aanujaavaraH syaat tasmaa etaM baarhaspatyam aanuSuukaM caruM nirvaped bRhaspatim eva svena bhaagadheyenopadhaavati sa evainam agraM samaanaanaaM pariNayati budhnavatii agravatii yaajyaanuvaakye bhavato budhnaad evainam agraM pariNayaty aanuSuuko bhavaty eSaa hy etasya devataa ya aanujaavaraH samRdhyai /4/ (kaamyeSTi) aanuSuuka ekaadazakapaala made of aanuSuuka rice or the after-shoots of rice to indra is offered in a kaamyeSTi for a raajanya aanujaavara. (Caland's no. 106) TS 2.3.4.2-4 indro vai devaanaam aanujaavara aasiit sa prajaapatim upaadhaavat tasmaa etam aindram aanuSuukam ekaadazakapaalaM niH /2/ avapat tenaivainam agraM devataanaaM paryaNayad budhnavatii agravatii yaajyaanuvaakye akarod budhnaad evainam agram apryaNayad yo raajanya aanujaavaraH syaat tasmaa etam aindram aanuSuukam ekaadazakapaalaM nirvaped indram eva svena bhaagadheyenopadhaavati sa evainam agraM samaanaanaaM pariNayati budhnavatii agravatii yaajyaanuvaakye bhavato budhnaad evainam agram /3/ pariNayaty aanuSuuko bhavaty eSa hy etasya devataa ya aanujaavaraH samRddhyai / (kaamyeSTi) aanuSuuka :: aanujaavarasya devataa. TS 2.3.4.4. aanuSuukaa vriihayaH :: aanujaavara see aanujaavara :: aanuSuukaa vriihayaH. aanuzuuka PW. adj. in den Grannen befindlich. aanviikSikii bibl. Paul Hacker, 1958, "aanviikSikii," WZKSO 2: 54-83. aanviikSikii a definition. arthazaastra 1.2.10 saaMkhyaM yogo lokaayataM cety aanviikSikii /10/ aanviikSikii prazaMsaa. arthazaastra 1.2.12 pradiipaH sarvavidyaanaam upaayaH sarvakarmaNaam / aazrayaH sarvadharmaaNaaM zazvad aanviikSikii mataa /12/ aapaakadaanavidhi bhaviSya puraaNa 4.167.1-38. vratakathaa: vv.2-19. havyavaaha, a king of BharatavaMza; subhaavatii, his wife; pippalaada teaches this vidhi. aapaaNDu auspicious colors of the sun in griiSma. bRhatsaMhitaa 3.23c taamraH kapilo vaarkaH zizire harikunkumacchaviz ca madhau / aapaaNDukanakavarNo griiSme varSaasu zuklaz ca /23/ zaradi kamalodaraabho hemante rudhirasaMnibhaH zastaH / praavRTkaale snigdhaH sarvartunibho 'pi zubhadaayii /24/ aapaatika worshipped in the vaizvadeva, to the east. ManGS 2.2.17: praaciim aapaatikebhyaH saMpaatikebhya RkSebhyo yakSebhyaH pipiilikaabhyaH pizaacebhyo 'psarobhyo gandharvebhyo guhyakebhyaH zailebhyaH pannagebhyaH /17/ aapad see nitya. aapad in case of various aapads raudrii mahaazaanti is to be performed. zaantikalpa 17.3 raudriiM rogaartasyaanaamnaateSu ca kaameSv aapatsu vividhaasu ca. aapad agnaukaraNa, an abbreviated form of the zraaddha performed at an aapad, offerings of of anna to soma pitRpiita, yama angirasvat pitRmat and agni kavyavaahana sviSTakRt. BodhGPbhS 1.9.8-13 atha yady agnau kuryaad aupaasane pacane vaannasya tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namas svaahaa / yamaayaangirasvate pitRmate svadhaa namaH svaahaa / agnaye kavyavaahanaaya sviSTakRte svadhaa namaH svaahaa iti /8/ hutam evaasya bhavati /9/ api vaa saMkalpena braahmaNaan bhojayet saMkalpasiddhir astu iti vaacayitvaa /10/ evam aapatsu kurviita na ca nityaM tu kaarayet / ye nityaa upaasate zraaddhaani ca haviiMSi ca /11/ gaam atra kuryaad iti bodhaayanaH /12/ tasyaa aupavasathyayaa kalpo vyaakhyaataH /13/ aapad arthazaastra 9.7.82-83 daivaad agnir udakaM vyaadhiH pramaaro vidravo durbhikSam aasurii sRSTir ity aapadaH /82/ taasaaM daivatabraahmaNapraNipaatataH siddhiH /83/ aapad to conquer aapad. Rgvidhaana 1.115ab japed (RV 1.94) aaplutya niyataH sa saakSaad aapadaM taret. aapad to conquer aapad. Rgvidhaana 1.124ab aapatsu sarvakaamo vaa tritaM (1.105) nityaM japed RSim. aapad to conquer aapad. Rgvidhaana 2.80 vizvaani na iti dvaabhyaam RgbhyaaM (RV 5.4.9-10) yo vahnim arcati / sa taraty aapadaH sarvaa yazaH praapnoti caakSayam // aapadarthavaada special device to solve problems: when there is not enough praNiitaa water. HirZS 1.6 [137,24-25] yadi praNiitaa na vidyeran anyaa eva kaaz caapo24 yajuSotpuuya taabhiH saMnayed ity aapadarthavaadaH / (darzapuurNamaasa, puroDaazazrapaNa) aapaddaahya vidhi. VaikhGS 5.9 [81,17-82,14] (81,17-82,9) athaapaddaahyaM snaatako vidhuraH kRtacauDo dantajaato vaa17 kumaaraH kumaarii ca vidhavaa viiravidhavaasuutavidhavaa suutikaa82,1 muuDhagarbhiNii patighnii ninditaa ghoraa yazoghnii putraghnii2 diikSitojjhitaanaartavaa paaSaNDamuukabadhiraa mantravarjitaa paapa3buddhir duHziilaa strii ca dahanam eteSaam aapaddaahyaM caacakSate4 yo vaatmayaajii snaatako 'praaptagRhavRtto mRtadaaro vaa mriyeta5 tasya ha vai tad brahma viphalaM maa bhuud iti vizeSaarthii yathaa6vibhavaanuruupaM dakSiNaaM dattvaa tulyaaM kaaM cit kanyaaM tasmai daapa7yitvaa tayaa sahoSitasya praaptagRhavRttasya puurvoktena vidhinaa8 dahanaM kuryaat aapaddaahya vidhi. VaikhGS 5.9 [81,17-82,14] ([82,9-14]) tathaiva kanyaaM ca mRtaaM praaptayauvanaaM tulyena puMsaa9 praaptagRhavRttaaM dahet dantajaatasya kRtacauDasya vaa tad eSaaM10 tatraagnau vyaahRtiir hutvaa saavitryaa dahanaM kuryaat suutikaaM11 muuDhagarbhiNiiM puMzcaliim anaartavaaM paaSaNDamuukabadhiraaM mantravarjitaaM12 paapabuddhiM duHziilaaM striyaM puruSaM vaa tuuSNiiM daavaagninaa13 dahed ity aapaddaahyaM vijnaayate /9/14 aapadeva bibl. Gode, P.K., 1939, "aapadeva, the author of miimaaMsaanyaayaprakaaza and mahaamahopaadhyaaya aapadeva, the author of the adhikaraNacandrikaa and the smRticandrikaa: Are they identical?" Thomas Felicitation Volume, pp. 89-96. aapaddharma see aapadarthavaada. aapaddharma see aapatkalpa. aapaddharma txt. Kane 2: 118-133. GautDhS 7.6-7. BaudhDhS 2.2.77-81, VasDhS 2.22, manu smRti 10.81-82, yaajnavalkya smRti 3.35. If a braahmaNa could not maintain himself by following the modes of maintenance he could in a season of distress pursue the avocations peculiar to a kSatriya or vaizya. Kane 3: 954. aapaddharma txt. GautDhS 7.1-26. aapaddharma txt. BaudhDhS 2.2.4.16-21. aapaddharma txt. mbh 12.129-167. aapaddharma txt. manu smRti 10.81-129. aapaddharma txt. yaajnavalkya smRti 3.35-44. aapaddharma txt. padma puraaNa 1.48. aapaddharma note, nine things which one should not give away even in calamity. skanda puraaNa 4.40.83-84 aapatsv api na deyaani nava vastuuni sarvathaa / anvaye sati sarvasvaM daaraaMz ca zaraNaagataan /83/ nyaasaadhii kulavRttiM ca nikSepaM striidhanaM sutam / yo dadaati sa muuDhaatmaa praayazcittair vizudhyati /84/ (gRhasthadharma) aapaddharmaparvan bibl. Adam Bowles, 2007, Dharma, disorder and the political in ancient India, the aapaddharmaparvan of the mahaabhaarata, Leiden: Brill. aapagaa a tiirtha/a river. mbh 3.81.55-57 maanuSasya tu puurveNa krozamaatre mahiipate / aapagaa naama vikhyaataa nadii siddhaniSevitaa /55/ zyaamaakabhojanaM tatra yaH prayacchati maanavaH / devaan pitRRMz ca uddizya tasya dharmaphalaM mahat / ekasmin bhojite vipre koTir bhavati bhojitaa /56/ tatra snaatvaarcayitvaa ca daivataani pitRRMs tathaa / uSitvaa rajaniim ekaam agniSTomaphalaM labhet /57/ (tiirthayaatraa related by pulastya to bhiiSma) (braahmaNabhojana of zyaamaakabhojana) aapagaa a tiirtha/a river. padma puraaNa 3.26.64-67ab maanuSasya tu puurveNa krozamaatraM mahiipate / aapagaa naama vikhyaataa nadii siddhaniSevitaa /64/ zyaamaakabhojanaM tatra yaH prayacchati maanavaH / devaan pitRRn samuddizya tasya dharmaphalaM mahat /65/ ekasmin bhojite vipre koTir bhavati bhojitaa / tatra snaatvaarcayitvaa ca daivataani pitRRMs tathaa /66/ uSitvaa rajaniim ekaam agniSTomaphalaM labhet / (tiirthas related by vasiSTha) (braahmaNabhojana of zyaamaakabhojana) aapagaa a tiirtha of ziva/a river. mbh 3.81.154 aapagaayaaM naraH snaatvaa arcayitvaa mahezvaram / gaaNapatyam avaapnoti kulaM coddharate svakam /154/ (tiirthayaatraa related by pulastya to bhiiSma) aapagaa a tiirtha of ziva/a river. padma puraaNa 3.27.67cd-68ab aapagaayaaM naraH snaatvaa arcayitvaa mahezvaram /67/ gatiM paraam avaapnoti kulaM caiva samuddharet / (tiirthas related by vasiSTha) aapagaa a tiirtha/a river. vaamana puraaNa 34.7a sarasvatii nadii puNyaa tathaa vaitaraNii nadii /6/ aapagaa ca mahaapuNyaa gangaa mandaakinii nadii / madhuzravaa amlunadii(?) kauzikii paapanaazinii /7/ dRSadvatii mahaapuNyaa tathaa hiraNvatii nadii / (tiirthayaatraa in kurukSetra) aapagaa a tiirtha/a river, recommended for piNDadaana/zraaddha on bhaadrapada, kRSNa, caturdazii. vaamana puraaNa 36.1-6 lomaharSaNa uvaaca // maanuSasya tu puurveNa krozamaatre dvijottamaaH / aapagaa naama vikhyaataa nadii dvijaniSevitaa /1/ zyaamaakaM payasaa siddham aajyena ca pariplutam / ye prayacchanti viprebhyas teSaaM paapaM na vidyate /2/ ye tu zraaddhaM kariSyanti praapya taam aapagaaM nadiim / te sarvakaamasaMyuktaa bhaviSyanti na saMzayaH /3/ smaranti pitaras tasya smaranti ca pitaamahaaH / asmaakaM ca kule putraH pautraH vaapi bhaviSyati /4/ ya aapagaaM nadiiM gatvaasmaaMs tilais tarpayiSyati / tena tRptaa bhaviSyaamo yaavat kulazataM bhavet /5/ nabhasye maasi saMpraapte kRSNapakSe vizeSataH / caturdazyaaM tu madhyaahne piNDado muktim aapnuyaat /6/ (tiirthayaatraa in kurukSetra) (braahmaNabhojana of zyaamaakabhojana) (tithivrata) (bhaadrapada, kRSNa, caturdazii) aapaH see apaaM pRSTham. aapaH see barhiz caapaz ca. aapaH see dyauH, pRthivii, aapaH, oSadhi, uurj, suunRtaa. aapaH see gangaajala. aapaH see saarasvatya aapaH. aapaH see mantra: sumitraa na aapa oSadhayaH santu. aapaH see names of the water. aapaH see pRthivii, vaata, aapaH. aapaH see varuNa and water. aapaH see water. aapaH see waters. aapaH see zuSkaa aapaH. aapaH bibl. G. de Rialle, "Les de'esses des eaux dans le RV," Revue de Ling. IX, 46ff. (A. Hillebrandt, 1929, Vedische Mythologie, II, p. 298, n. 5.) aapaH bibl. A. Hillebrandt, 1929, Vedische Mythologie, II, pp. 299-305. aapaH bibl. F.B.J. Kuiper, 1972, "The heavenly bucket," India Maior: Felic. Vol. Gonda), Leiden, pp. 144-156. aapaH bibl. H. Bodewitz, 1982, "The waters in vedic cosmic classifications," Indologica taurinensia 10: 45-54. aapaH bibl. Junko Sakamoto-Goto, 2008, "'mizu tachi' aapas to 'shin' zraddhaa: Kodai Indo shukyo ni okeru sekaikan," Indogaku Shukyogakkai Ronshu 35, pp. (42)-(62). aapaH a suukta to the waters, see apaaM suuktas. aapaH a suukta to the waters. RV 7.49. aapaH a suukta to the waters. AV 1.6. aapaH a suukta to the waters. AV 1.33.1-4 hiraNyavarNaaH zucayaH paavakaa yaasu jaataH savitaa yaasv agniH / yaa agniM garbhaM dadhire suvarNaas taa na aapaH zaM syonaa bhavantu /1/ yaasaaM raajaa varuNo yaati madhye satyaanRte avapazyaM janaanaam / yaa agniM garbhaM ... /2/ yaasaaM devaa divi kRNvanti bhakSaM yaa antarikSe bahudhaa bhavanti / yaa agniM garbhaM ... /3/ zivena maa cakSuSaa pazyataapaH zivayaa tanvopa spRzata tvacaM me / ghRtazcutaH zucayo yaaH paavakaas taa na aapaH zaM syonaa bhavantu /4/ aapaH a suukta to the waters. AV 19.2. aapaH remarks on the waters in the vedic texts. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, p. 179. aapaH nirvacana. GB 1.1.2 [2,10-12] tad yad abraviid aabhir vaa aham idaM sarvam aapsyaami yad idaM10 kiM ceti tasmaad aapo 'bhavaMs tad apaam aptvam aapnoti vai sa11 sarvaan kaamaan yaan kaamayate //12 aapaH in the beginning. TS 5.6.4.2 aapo vaa idam agre salilam aasiit. S. Levi, La doctrine du braahmaNas, p. 159, n. 3. aapaH in the beginning. TB 1.1.3.5 aapo vaa idam agre salilam aasiit. aapaH in the beginning. JB 1.237 [97,20-27] aapo vaa idam agre mahat salilam aasiit / tad apaam evaizvaryam aasiit / yad apaam evaizvaryam aasiid apaaM raajyam apaam annaadyaM tad agnir abhyadhyaayan mamedam aizvaryaM mama raajyaM mamaannaadyaM syaad iti / sa etaam agniSTomasaMpadam apazyat / tayemaa apo vyudauhad uurdhvaaz caavaaciiz ca / sa etam eva dinaMdinaM stomaM gaayan kevaliidam annaadyam akuruta / sa navabhir ekaviMzair amuur uurdhvaa udatabhnot / taah pareNa divaM paryauhat / taa etaaH pryuuDhaa Rtuzo varSantiis tiSThanti / ekaviMzatyaa trivRdbhir imaa avaaciir abhyatiSThat / taaH pareNa pRthiviim paryauhat / taa etaaH paryuuDhaa anukhaayaika upajiivanti // aapaH in the beginning. ZB 11.1.6.1 aapo ha vaa idam agre salilam evaasa. S. Levi, La doctrine du braahmaNas, p. 159, n. 3. aapaH in the beginning. TA 1.23.1 aapo vaa idam aasan salilam eva. aapaH the night enters the water when it becomes day and the day enters the water when it becomes night. MS 4.5.1 [63,6-8] apo vai raatrir divaa6 bhuute pravizati tasmaad aapo divaa kRSNaa apo 'har naktaM tasmaad aapo7 naktaM zuklaa yad divaa gRhNaaty ubhe evaahoraatre gRhNaati. (vasatiivarii, drawing from a river) aapaH AA 1.3.5 [90,1-10] taa nadena virahati / puruSo vai nadas tasmaat puruSo vadan sarvaH saMnadatiiva / nadaM va odatiinaam itii3M aapo vaa odatyo yaa divyaas taa hiidaM sarvam undanty aapo vaa odatyo yaa mukhyaas taa hiidaM sarvam annaadyam undanti / nadaM yoyuvatiinaam itii3M aapo vaava yoyuvatyo yaa antarikSyaas taa hi popluuyanta ivaapo vaava yoyuvatyo yaaH svedate taa hi sariisRpyanta iva / patiM vo aghnyaayaam itii3M aapo vaa aghnyaa yaa agner dhuumaaj jaayanta aapo vaa aghnyaa yaaH ziznaat prasRjyante / dhenuunaam iSudhyasiitii3M aapo vaava dhenavas taa hiidaM sarvaM dhinvantiiSudhyasiiti yad aaha patiiyasiity eva tad aaha. (mahaavrata) aapaH as the mother of kazyapa, indra and agni. TS 5.6.1a hiraNyavarNaaH zucayaH paavakaa yaasu jaataH kazyapo yaasu indraH / agniM garbhaM dadhire viruupaas taa na aapaH zaM syonaa bhavantu // (A. Hillebrandt, 1929, Vedische Mythologie, II, p. 300 with n. 4.) aapaH varuNa's wifes. TS 5.5.4.1 aapo varuNasya patnaya aasan taa agnir abhyadhyaayat taa samabhavat. S. Levi, La doctrine du braahmaNas, p. 159, n. 1. aapaH varuNa's wife. TB 1.1.3.8 aapo varuNasya patnaya aasan taa agnir abhyadhyaayat taa samabhavat tasya retaH paraapatat tad dhiraNyam abhavat. S. Levi, La doctrine du braahmaNas, p. 159, n. 1. (agnyaadheya) aapaH dharma. ZB 11.1.6.24 dharmo vaa aapas tasmaad yademaM lokam aapa aagacchanti sarvam evedaM yathaadharmaM bhavaty atha yadaavRSTir bhavati baliiyaan eva tarhy abaliiyasa aadatte dharmo hy aapaH. S. Levi, La doctrine du braahmaNas, p. 160, 1. aapaH give sat from asat. TS 2.1.5.4 aapo vaa oSadhayo esat puruSa aapa evaasmaa asataH sad dadati tasmaad aahur yaz caivaM veda yaz ca naapas tvaava esataH sad dadatiiti. (kaamyapazu, prajaakaama) aapaH puutaaH. PB 6.5.10-11 vaag vai devebhyo 'paakraamat saapaH praavizat taaM devaaH punar ayaacaMs taa abruvan yat punar dadyaama kiM nas tatah syaad iti yat kaamayadhva ity abruvaMs taa abruvan yad evaasmaasu manuSyaa apuutaM pravezayaaMs tenaasaMsRSTaa asaameti /10/ zuddhaa asmaa aapaH puutaa bhavanti ya evaM veda /12/ aapaH killed vRtra. mytheme. ZB 3.9.4.14-15 atha nigraabhyaabhir upasRjati / aapo ha vai vRtraM jaghnus tenaivaitad viiryeNaapaH syandante tasmaad enaaH syandamaanaa na kiM cana pratidhaarayanti taa ha svam eva vazaM ceruH kasmai nu vayaM tiSThemahi yaabhir asmaabhir vRtro hata iti sarvaM vaa idam indraaya tasthaanam aasa yad idaM kiM caapi yo 'yaM pavate /14/ sa indro 'braviit / sarvaM vai ma idaM tasthaanaM yad idaM kiM ca tiSThadvam eva ma iti taa hocuH kiM nas tataH syaad iti prathamabhakSa eva vaH somasya raajna iti tatheti taa asmaa atiSThanta taas tasthaanaa urasi nyagRhNiita yad yad enaa urasi nyagRhNiita tasmaan nigraabhyaa naama. aapaH a mantra. AB 8.7.2 imaa aapaH zivatamaa imaaH sarvasya bheSajiiH / imaa raaSTrasya vardhaniir imaa raaSTrabhRto 'mRtaaH // (punarabhiSeka) aapaH :: agner yoni, see agner yoni :: aapaH. aapaH :: agner yoni. KS 19.12 [15,7] (agnicayana, bhasma). aapaH :: agner yoni. MS 3.2.2 [17,11-12] (agnicayana, bhasma). aapaH :: agni paavaka, see agni paavaka :: aapaH (TB). aapaH :: ambayaH (mantra), see ambayaH (mantra) :: aapaH (KB). aapaH :: amRta, A.A. Macdonell, 1898, Vedic Mythology, p. 107: The ZB 11.5.4.5 identifies the amRta with the waters. This identification may have given rise to the myth of soma brought down to man by an eagle. But the celestial soma descending to earth was doubtless usually regarded as only mixed with rain, and not confounded with it. (This statement is doubious.) aapaH :: amRta. KS 29.6 [174,16] (agniSToma, aMzugraha, he sprinkles water on it); KS 31.7 [8,2] (darzapuurNamaasa, puroDaazazrapaNa, he pours water on the flour). aapaH :: amRta. MS 4.1.9 [11,1] (darzapuurNamaasa, puroDaazazrapaNa, he pours water on the flour) (S. Levi, La doctrine du sacrifice, p. 160, n. 3). aapaH :: amRta. TS 1.7.5.3 (praNiitaanaaM vimocana); TS 2.6.8.7 (darzapuurNamaasa, praazitrabhakSaNa). aapaH :: amRta. ZB 11.5.4.5; ZB 13.8.1.9 (loSTaciti). aapaH :: amRta. GB 1.1.39 [30,15-16]; [31,4]; [31,7-8] (aacamana); GB 2.1.3 [146,12-13] (praazitrapraazana, S. Levi, La doctrine du sacrifice, p. 160, n. 3). aapaH :: amRtaaH. TB 1.7.6.3 (raajasuuya). aapaH :: amRtatva. KB 12.1 [53,2] (agniSToma, vasatiivarii, they raise water (ucchrayanti)). aapaH :: anaadya agneH. TB 1.4.3.6 (praayazcitta of the agnihotra: when a dog runs between the gaarhapatya on which milk is cooked and the aahavaniiya). aapaH :: anuparyaavRtyaaH. AB 2.20.16 (agniSToma, vasatiivarii). aapaH :: anna. KS 25.2 [105,6]. aapaH :: anna. TB 3.8.2.1 annaM vaa aapaH / adbhyo vaa annaM jaayate (azvamedha, brahmaudana); TB 3.8.17.5 (azvamedha). aapaH :: anna. KB 12.3 [54,15] (agniSToma, vasatiivarii, the hotR recites twenty verses;viMzatim anvaaha taa viraajam abhisaMpadyante). aapaH :: anna. ZB 8.2.3.6; ZB 13.8.1.9 (loSTaciti). aapaH :: anna. JB 2.255 [270,6] (gargatriraatra, aajidoha). aapaH :: apaaM hRdayaani. TS 5.6.2.4 apaaM vaa etaani hRdayaani yad etaa aapaH. aapaH :: apasyaa, see apasyaa :: aapaH (ZB). aapaH (mantra) :: apsarasaH (mantra). KS 18.14 [275,10-11] (agnicayana, raaSTrabhRt). aapaH (mantra) :: apsarasaH (mantra). MS 2.12.2 [145,5-6] (agnicayana, raaSTrabhRt). aapaH (mantra) :: apsarasaH (mantra). TS 3.4.7.f (agnicayana, raaSTrabhRt). aapaH (mantra) :: apsarasaH (mantra). VS 18.41 (agnicayana, raaSTrabhRt). aapaH (mantra) :: apsarasaH (mantra). ZB 9.4.1.10 (agnicayana, raaSTrabhRt). aapaH :: asau. ZB 6.1.2.34; ZB 14.1.2.9; ZB 14.2.2.53. (K. Klaus, 1986, Die altindische Kosmologie, p. 62, with n. 47.) aapaH :: asya sarvasya pratiSThaa. ZB 6.8.2.2 (F.B.J. Kuiper, 1983, Ancient Indian Cosmogony, p. 99, n.14); ZB 12.5.2.14 (pitRmedha). aapaH :: azaantasya zamayitrikaaH. MS 3.1.6 [8,10-11] (agnicayana, ukhaa). aapaH :: bhava, see bhava :: aapaH (KB). aapaH :: bheSaja. TA 1.26.5 (kaamya variation of the aaruNaketukacayana for an aamayaavin). aapaH :: bhRgvangirasaam aayatana, see bhRgvangirasaam aayatana :: aapaH (GB). aapaH :: brahmavarcasa. MS 3.8.4 [98,16] (agnisToma, devayajana, for a brahmavarcasakaama, a place where the hotR, when he reictes the praataranuvaava, can see fire, water and the sun). aapaH :: candraaH. TB 1.7.6.3 (raajasuuya). aapaH (mantra) :: daivyaa hotraazaMsinyaH (mantra) BaudhZS 2.2 [35,10-11] (agnyaadheya, devayajanayaacana, the hotrakas's answer); BaudhZS 2.3 [38,8-9; 10] (agnyaadheya, RtvigvaraNa, of the hotrakas). aapaH (mantra) :: daivyaa hotraazaMsinaH (mantra). BharZS 10.1.12 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the hotraazaMsins). aapaH :: devaanaaM priyaM dhaama. KS 31.3 [4,1-2]. aapaH :: devaanaaM priyaM dhaama. MS 4.1.4 [6,2] (praNiitaapraNayana). aapaH :: devaanaaM priyaM dhaama. TB 3.2.4.2 (praNiitaapraNayana). aapaH :: devayajana. SB 2.10.7 (agniSToma, devayajanayaacana, curse (yad ahaM devayajanaM veda tasmiMs tvaavRzcaani) on the kSatriya when he does not give it). aapaH :: dharma. ZB 11.1.6.24. aapaH :: dhenavaH (mantra), see dhenavaH (mantra) :: aapaH (KB). aapaH :: ekaM ruupam. ZB 7.1.1.15 (agnicayana, gaarhapatya). aapaH :: havis. MS 3.8.6 [101,16]; MS 3.9.3 [117,7] (agniSomiiyapazu, yuupa, digging of the hole of the yuupa, he pours down water into the hole of the yuupa). aapaH (mantra) :: hotraazaMsinaH (mantra). SB 2.10.2 (agniSToma, RtvigvaraNa); SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from deities and priests with "aapo me hotraazaMsinas te me devayajanaM dadatu hotraazaMsino devayajanaM me datta"). aapaH (mantra) :: hotraazaMsinaH (mantra). ApZS 10.1.14 (agniSToma, RtvigvaraNa); ApZS 10.3.1 (agniSToma, devayajanayaacana, the raajan beggs it from the hotraazaMsins with "aapo hotraazaMsinas te me hotraazaMsino hotraazaMsino devayajanaM me datta").. aapaH :: mahaanaamnayaH, see mahaanaamnayaH :: aapaH. aapaH :: medhyaaH. ZB 1.1.1.1 (upavasatha, darzapuurNamaasa); ZB 3.1.2.10. aapaH :: medhyaa yajniyaaH. KS 25.5 [107,18] (barhisstaraNa); KS 26.8 [132,15]. aapaH :: oSadhayaH, see oSadhayaH :: aapaH (MS, KS, TS). aapaH :: paavakaaH. KS 8.8 [91,21] (agnyaadheya, tanuuhavis). aapaH :: parizritaH, see parizritaH :: aapaH. aapaH :: pavitra. ZB 1.1.1.1 (upavasatha, darzapuurNamaasa); ZB 3.1.2.10. aapaH :: pazavaH. MS 3.8.4 [98,1] (agnisToma, devayajana, it is recommended to go to the east for avabhRtha). aapaH :: praaNaaH. ZB 3.8.2.4. aapaH :: praataHsavanaruupaaH. KB 12.3 [54,17] (agniSToma, vasatiivarii, the hotR recites the first verse and the last verse three times of twenty verses of the vasatiivarii, thus he recites twenty-four verses). aapaH :: prajaapatiH parameSThii, see prajaapatiH prameSThii :: aapaH (ZB). aapaH :: pratyuttheyaaH. AB 2.20.15 (agniSToma, vasatiivarii). aapaH :: puSkara, see puSkara :: aapaH (ZB). aapaH :: puSkaraparNa, see puSkaraparNa :: aapaH (ZB). aapaH :: rakSoghniiH. KS 31.2 [3,17-18] (darzapuurNamaasa, saaMnaayyadohana, he covers it with a wooden vessel containing water); KS 31.3 [4,2] (darzapuurNamaasa, praNiitaapraNayana). aapaH :: rakSoghniiH. MS 4.1.3 [5,16-17] (darzapuurNamaasa, saaMnaayyadohana, he covers it with a wooden vessel containing water); MS 4.1.4 [6,3] (darzapuurNamaasa, praNiitaapraNayana); MS 4.5.1 [63,12] (vasatiivarii, drawing from a river, he carries the water around various sacrificial items to prevent the rakSases from peeping); MS 4.8.5 [113,13-14] (agniSToma, avabhRtha, he goes down towards waters). aapaH :: rakSoghniiH. TS 2.6.4.4 (darzapuurNamaasa, prokSaNyaasaadana. he places the prokSaNii water on the vedi). aapaH :: rakSoghniiH. TB 3.2.3.12 (darzapuurNamaasa, saaMnaayyadohana, the vessel with which he covers the saaMnaayya vessel contains water); TB 3.2.4.2 (praNiitaapraNayana); TB 3.2.9.14 (darzapuurNamaasa, prokSaNyaasaadana. he places the prokSaNii water on the vedi).. aapaH :: rasa. ZB 4.4.5.1, 20 (agniSToma, avabhRtha). aapaH :: retas. AB 1.3.3 (agniSToma, apsudiikSaa). aapaH :: retas. PB 8.7.9 (agniSToma, agniSTomastotra). aapaH :: revatiiH (mantra), see revatiiH (mantra) :: aapaH (MS, TB). aapaH :: revatyaH (mantra), see revatyaH (mantra) :: aapaH (ZB). aapaH :: saMjnaanaM pazuunaam. KS 20.10 [30,9] saMjnaanaM vaa etat pazuunaaM yad aapaH (agnicayana, vayasyaa). aapaH :: samudra, see samudra :: aapaH (ZB). aapaH :: sarva (a name of rudra), see sarva (a name of rudra) :: aapaH (ZB). aapaH :: sarvaa devataaH, see sarvaa devataaH :: aapaH. aapaH :: sarvaa devataaH. KS 25.3 [105,12] (agniSToma, devayajana, a place for a bubhuuSan); KS 25.3 [105,14] (agniSToma, devayajana, a place for a sajaatakaama); KS 26.8 [132,13] (agniSToma, savaniiyapazu, saMjnapana). aapaH :: sarvaa devataaH. TS 2.6.8.3 (darzapuurNamaasa, iDaabhakSaNa) (S. Levi, La doctrine du sacrifice, p. 160, n. 4). aapaH :: sarvaa devataaH. TB 3.2.4.3 (darzapuurNamaasa, praNiitaapraNayana); TB 3.3.4.5 (darzapuurNamaasa, aajyagrahaNa, he purifies the water with the pavitras smeared with aajya); TB 3.7.3.4 (praayazcitta when the fire is not produced, he offers on the water, if he does not find another substitute). aapaH (mantra) :: sarvaa devataaH. AB 2.16.1 (agniSToma, praataranuvaaka, praataranuvaaka begins after reciting RV 10.30.12 beginning with aapo revatiiH). aapaH (mantra) :: sarvaa devataaH. KB 11.4 [50,9-10] aapo revatiir iti pratipadyata aapo vai sarvaadevataaH sarvaabhir eva tad devataabhiH pratipadyate (agniSToma, praataranuvaaka, praataranuvaaka begins after reciting RV 10.30.12 beginning with aapo revatiiH). aapaH :: sarvam annam. ZB 14.1.1.14. aapaH :: sarvasya pratiSThaa. ZB 4.5.2.14 (agniSToma, anuubandhyaa, final treatment of the garbha: throwing it into the water). aapaH :: satya, see satya :: aapaH (ZB). aapaH :: satya. MS 4.1.4 [6,2-3] (praNiitaapraNayana). (S. Levi, La doctrine du sacrifice, p. 160, n. 2). aapaH :: satya. JB 2.200 [246,28] (raajasuuya, dazapeya). aapaH :: svaaziraH, see svaaziraH :: aapaH (JB). aapaH :: uurj, rasa. KB 12.1 [53,1-2] (agniSToma, vasatiivarii, they raise water (ucchrayanti)). aapaH :: uurjaH. ZB 9.4.1.10. aapaH :: vaaruNiiH. MS 2.5.6 [55,5] (kaamyapazu, jyogaamayaavin); MS 4.4.2 [51.17]. aapaH :: vaaruNiiH. TS 2.1.9.2 (kaamyapazu, annakaama). aapaH :: vairaajiiH. KB 12.3 [54,14-15] (agniSToma, vasatiivarii, the hotR recites twenty verses). aapaH :: vajra. KS 31.3 [4,3]. aapaH :: vajra. MS 2.1.9 [11,12]; MS 4.1.4 [6,3-4] (praNiitaapraNayana). aapaH :: vajra. TB 3.2.4.2 (praNiitaapraNayana). aapaH :: vajra. ZB 1.1.1.17; ZB 3.1.2.6 (agniSToma, diikSaa, apsudiikSaa*, kezazmazruvapana, he wets the right whisker); ZB 7.2.1.17 (agnicayana, nairRtii iSTakaas); ZB 7.5.2.41 (agnicayana, apasyaa). aapaH :: varuNa, see varuNa :: aapaH (KS). aapaH :: varuNasya patnayaH. TS 5.5.4.1. aapaH :: vidhaaH (mantra), see vidhaaH :: aapaH (ZB). aapaH :: vizve devaaH. MS 4.5.1 [63,10] (agniSToma, vasatiivarii, pariharaNa, he carries the vasatiivarii around): MS 4.5.1 [64,1] (agniSToma, vasatiivarii, pariharaNa, upavasatha is done after he draws the vasatiivarii water). aapaH :: vRSTi. ZB 7.2.4.2; ZB 8.2.3.5. aapaH :: yajna. KS 25.3 [105,17] (agniSToma, devayajana, for a yajnakaama: a place where the hotR when he recites the praataranuvaaka can see the fire and the water); KS 31.3 [4,1]. aapaH :: yajna. MS 3.6.2 [61,7] (diikSaa), MS 3.6.4 [64,3] (diikSaa), MS 3.6.9, MS 4.1.4 [6,1] (praNiitaapraNayana; S. Levi, La doctrine du sacrifice, p. 160, n. 6). aapaH :: yajna. TS 1.7.5.3 (praNiitaanaaM vimocana). aapaH :: yajna. AB 2.20.11 (agniSToma, vasatiivarii). aapaH :: yajna. TB 3.2.4.1 (praNiitaapraNayana). aapaH :: yajna. KB 12.1 [53,1] (agniSToma, vasatiivarii, they raise water (ucchrayanti)). aapaH :: yajna. ZB 1.1.1.12 (praNiitaapraNayana); ZB 3.1.4.15 (diikSaa, agniSToma). aapaH :: yajnamukha. MS 4.5.2 [64,16-17] (agniSToma, vasatiivarii, saMpraiSa to the hotR to recite the aponaptriiya verses). aapaH :: yajnasya goptriiH. KS 31.2 [3,19] (darzapuurNamaasa, saaMnaayyadohana, mantra "aapo jaagRta"). aapaH :: zaantaaH. KS 19.5 [6,16] (agnicayana, ukhaa). aapaH :: zaantaaH. TS 5.1.5.1, TS 5.1.6.1 (agnicayana, ukhaa) aapaH :: zaanti. KS 11.5 [149,15] (kaamyeSTi, brahmavarcasakaama); KS 24.9 [101,4] (agniSToma, avaantaradiikSaa). aapaH :: zaanti. MS 2.1.5 [7,3] (kaamyeSTi, brahmavarcasakaama), MS 4.5.4 [68,8] (somonmaana). aapaH :: zaanti. AB 32.4.2. S. Levi, La doctrine du sacrifice, p. 162, n. 8. aapaH :: zaanti. PB 8.7.8 (agniSToma, agniSTomastotra). aapaH :: zaanti. ZB 1.2.2.11 (darzapuurNamaasa, puroDaazazrapaNa, he touches it over with water); ZB 1.2.4.16 (darzapuurNamaasa, vedkikaraNa, stambayajurharaNa); ZB 1.7.4.9 (darzapuurNamaasa, avadaana of praazitra); ZB 1.7.4.17 (praazitrapraazana, the brahman priest sips water after eating the praazitra); ZB 1.9.3.2 (darzapuurNamaasa, puurNapaatraninayana); ZB 2.6.2.18 (caaturmaasya, traiyambakahoma); ZB 3.3.1.7 (agniSToma, treatment of the seventh footprint of the somakrayaNii); ZB 3.8.2.8 (agniSToma, agniiSomiiyapazu, aapyaayana of pazu); ZB 3.8.2.30 (agniSToma, agniiSomiiyapazu, vapaahoma); ZB 3.9.4.16 (agniSToma, agniiSomiiyapazu, upaaMzugraha). aapaH :: zaanti, bheSaja. KB 3.6 [12,13] (darzapuurNamaasa, sviSTakRt); KB 6.14 [27,16] (praazitrapraazana, he sips water). aapaH :: zraddhaa. (S. Levi, La doctrine du sacrifice, p. 160, n. 5) aapaH :: zraddhaa. KS 31.3 [4,3]. KS 32.7 [26,13] (praNiitaapraNayana]. aapaH :: zraddhaa. MS 1.4.10 [59,3] (praNiitaapraNayana). MS 4.1.4 [6,1] (praNiitaapraNayana). aapaH :: zraddhaa. TS 1.6.8.1 (praNiitaapraNayana). aapaH (mantra) :: zrama (mantra) BaudhZS 2.5 [40,12] apsu me zramaH (vinidhi). aapaH :: zukraaH. TB 1.7.6.3 (raajasuuya). aapaH :: zuudraaNaaM bhakSa. cf. AB 7.29.4 atha yady apaH zuudraaNaaM sa bhakSaH. aapaH become vajra when gaayatrii is recited to them. TA 2.2 rakSaaMsi ha vai puronuvaake tapo 'gram atiSThanta taan prajaapatir vareNopaamantrayata taani varam avRNiitaadityo no yoddhaa iti taan prajaapatir abraviid yodhayadhvam iti tasmaad uttiSThantaM havaa taani rakSaaMsy aadityaM yodhayanti yaavad astam anvagaat taani ha vaa etaani rakSaaMsi gaayatriyaabhimantritenaambhasaa zaamyanti / tad u ha vaa ete brahmavaadinaH puurvaabhimukhaaH saMdhyaayaaM gaayatriyaabhimantriyaa aapa uurdhvaM vikSipanti taa etaa aapo vajriibhuutvaa taani rakSaaMsi mandehaaruNe dviipe prakSipanti / yat pradakSiNaM prakramanti tena paapmaanam avadhuunvanti / udyantam astaM yantam aadityam abhidhyaayan kurvan braahmaNo vidvaant sakalaM bhadram aznute 'saav aadity brahmeti / brahmaiva san brahmaapyeti ya evaM veda /2/ (svaadhyaaya) aapaH he offers it on the water/aapas, if he does not find another substitute. TB 3.7.3.1 and 4-5 vi vaa eSa indriyeNa viiryeNardhyate / yasyaahitaagner agnir mathyamaano na jaayate / ... yadi darbhaan na vindet / apsu hotavyam / aapo vai sarvaa devataaH / devataasv evaasyaagnihotraM hutaM bhavati / aapas tu na paricakSiita / yad aapaH paricakSiita /4/ yaam evaapsv aahutiM juhuyaat / taaM paricakSiita / tasmaad aapo na paricakSyaaH / (praayazcitta when the fire is not produced) aapaH 11 he should offer the agnihotra on the water, 12 he should not then check whether this water is drinkable or not, 13 he should further receive water from a person whose food otherweise he should not receive in this year, 14 he should not wash his feet in the water. ApZS 9.3.3 and 11-14 yadi kaalazaMkarSe 'gnir mathyamaano na jaayeta yatraanyaM pazyet tata aahRtya juhuyaat /3/ ... yadi darbhaan na vinded apsu hotavyam /11/ aapas tu na paricakSiitemaa bhojaniiyaa imaa abhojaniiyaa iti /12/ apy abhojaniiyasyaitaM saMvatsaraM parigRhNiiyaad evaapaH /13/ adbhis tu na paadau prakSaalayiita /14/ (praayazcitta when the fire is not produced, even if it is to be produced in haste) aapaH a yoktra of the bride is girded with water, in a mantra used when the groom girds the bride with a yoktra in the vivaaha. ManGS 1.11.6 saM tvaa nahyaami payasaa pRthivyaaH saM tvaa nahyaamy adbhir oSadhiibhiH / saM tvaa nahyaami prajayaa dhanena saa saMnaddhaa sunuhi(>sanuhi??Dresden) bhaagadheyam / ity antarato vastrasya yoktreNa kanyaaM saMnahyate /6/ (analysis) aapaH divyaa aapaH are requested to be ziva, in a suukta to prolong some one's life. AV 8.2.14 zive te staaM dyaavaapRthivii asaMtaape abhizriyau / zaM te suurya aa tapatu zaM vaato vaatu te hRde / zivaa abhi kSarantu tvaapo divyaaH payasvatiiH /14/ aapaH requested to be awake and keep watch in a mantra used in the darzapuurNamaasa, saaMnaayya. KS 31.2 [3,19] aapo jaagRtety (KS 1.3 [2,8]) aapo vai yajnasya goptriis taabhya evainat paridadaati /2/ (darzapuurNamaasa, saaMnaayyadohana) aapaH a devataa requested to purify one possessed by the four vinaayakas in the vinaayakazaanti. ManGS 2.14.26 ... agninaa dattaa, indreNa dattaa, somena dattaa, varuNeNa dattaa, vaayunaa dattaa, viSNunaa dattaa, bRhaspatinaa dattaa vizvair devair dattaaH sarvair devair dattaa oSaDhayo aapo varuNasaMmitaas taabhiS TvaabhiSincaami paavamaanii punantu stveti sarvatraanuSajati ... . aapaH a devataa requested to destroy daurbhaagya of one possessed by the four vinaayakas in the vinaayakazaanti. ManGS 2.14.26 ... yat te daurbhaagyaM siimante yac ca muurdhani / lalaaTe karNayor akSNor aapas tad ghnantu te sadaa // ... . aapaH a devataa requested to bring together the hearts of the bride and groom in the vivaaha, cf. RV 10.85.47 samanjantu vizve devaaH sam aapo hRdayaani nau / saM maatarizvaa saM dhaataa sam u deSTrii dadhaatu nau // See ZankhGS 1.12.5, ParGS 1.4.14 (anointing of the bride and groom), GobhGS 2.2.14 (when the groom and bride are besprinkled on their heads (MB 1.2.15)). aapaH a devataa requested to be pleasant/zam in a mantra used to bathe the bride in the vivaaha. KathGS 25.4 zaM na aapo dhanvanyaaH zaM naH santv anuupyaaH / zaM naH samudriyaa aapaH zam u naH santu yaa imaa ity akevalaabhir adbhiH snaataaM ... /4/ aapaH a devataa requested to be pleasant/zam in a mantra used when the bride is washed with water flowing through a yugatardman in the vivaaha. KathGS 25.9 ... hiraNyaM niSTarkyaM baddhvaadhy adhi muurdhani dakSiNasmin yugatardmany adbhir avakSaarayate zaM te hiraNyam iti / zaM te hiraNyaM zam u santy aapaH zaM te methii bhavatu zaM yugasya tardma / zaM ta aapaH zatapavitraa bhavantv enaa patyaa tanvaa saMsRjasveti /9/ dakSiNataH pumaan bhavati /10/ aapaH a devataa requested to make a remedy for the bride in a mantra used when the bride is besprinkled with water in the vivaaha. ParGS 1.8.5 niSkramaNaprabhRty udakumbhaM skandhe kRtvaa dakSiNato 'gner vaagyataH sthito bhavati /3/ uttarata ekeSaam /4/ tata enaaM muurdhany abhiSincati aapaH zivaaH zivatamaaH zaantaaH zaantatamaas taas te kRNvantu bheSajam iti /5/ aapo hi STheti ca tisRbhiH /6/ (analysis) aapaH seven divine waters which flow in the dyaavaapRthivii are requested to free ones from aMhas in a mantra used in the vivaaha when the rest of offerings is poured on the head of the bridegroom and bride. KauzS 78.10 ... zumbhanii dyaavaapRthivii antisumne mahivrate / aapaH sapta susruvur deviis taa no muncantv aMhasaH /45/ (AV 14.2.45) ... /10/ aapaH worshipped in one of the mantras to offer avadaanas and sthaaliipaaka in the aSTakaa. AzvGS 2.4.14 athaavadaanaanaaM sthaaliipaakasya ca ... zaantaa pRthivii zivam antarikSaM dyaur no devy abhayaM no astu / zivaa dizaH pradiza uddizo na aapo vidyutaH paripaantu sarvataH svaahaa // ... /14/ aapaH worshipped in one of the mantras to offer avadaanas and sthaaliipaaka in the aSTakaa. AzvGS 2.4.14 athaavadaanaanaaM sthaaliipaakasya ca ... aapo mariiciiH pravahantu no dhiyo dhaataa samudro vahantu paapam / bhuutaM bhaviSyad abhayaM vizvam astu me brahmaadhiguptaH svaaraa kSaraaNi svaahaa // ... /14/ aapaH worshipped in the aSTakaa. ManGS 2.8.6 ... aapo mariiciiH paripaantu vizvato dhaataa samudro abhayaM kRNotu / bhuutaM bhaviSyad uta bhadram astu me brahmaabhiguurtaM svaraakSaaNaH // ... iti pancaajyasya /6/ aapaH worshipped in the second mantra to offer sthaaliipaaka in the first aSTakaa. ParGS 3.3.5 sthaaliipaakasya juhoti ... aapo mariiciiH paripaantu sarvato dhaataa samudro apahantu paapam / bhuutaM bhaviSyad akRntad vizvam astu me brahmaabhiguptaH surakSitaH syaaM svaahaa /(2)/ ... /6/ aapaH worshipped by offering udra, madgu, plava in the azvamedha. TS 5.5.20 alaja aantarikSa udro madguH plavas te 'paam adityai haMsasaacir indraaNyai kiirzaa gRdhraH zitikakSii vaardhraaNasas te divyaa dyaavaapRthivyaa zvaavit /20/ (devataa) aapaH worshipped by offering udra in the azvamedha. TS 5.5.21 suparNaH paarjanyo haMso vRko vRSadaMzas ta aindraa apaam udro 'ryamNe lopaazaH siMho nakulo vyaaghras te mahendraaya kaamaaya parasvaan /21/ (devataa) aapaH worshipped before the cremation in the pitRmedha. VaikhGS 5.3 [73,10-15] citaapuurvaM mRtakaM tathaa nidhaayaagniiMz ca sarvaan atha10 dakSiNaamukhaH praaciinaaviitii paristiirya yathaasvam agnau juhoty a11gnaye somaayendraaya yamaaya varuNaaya kuberaaya pRthivyaa adbhya12s tejase vaayave aakaazaayaahaMkaaraaya buddhaya indriyebhyaH puruSaaya13 suuryaaya jiivaaya manase pancabhuutaadhipataye paramapuruSaaya14 sukRtaaya dharmaaya dhruvaaya vRSaaya svaaheti vyaahRtiiH (pitRmedha). aapaH worshipped in the upanayana. JaimGS 1.12 [11,18] athainaM paridadaaty agnaye tvaa paridadaami vaayave tvaa paridadaami devaaya tvaa savitre paridadaamy adbhyas tvauSadhiibhyaH paridadaami sarvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa bhuutebhyaH paridadaamy ariSTyaa iti. aapaH a devataa worshipped in the vaizvadeva, at the maNika. ZankhGS 2.14.13 parjanyaayaadbhya iti maNike /13/ aapaH a devataa worshipped in the vaizvadeva, where? AzvGS 1.2.4 atha baliharaNam /3/ etaabhyaz caiva devataabhyaH / adbhya oSadhivanaspatibhyo gRhaaya gRhadevataabhyo vaastudevataabhyaH /4/ aapaH a devataa worshipped in the vaizvadeva, at the udadhaana. GobhGS 1.4.9 athaaparaan baliin haret udadhaanasya madhyamasya dvaarasyaabdaivataH prathamo balir bhavaty oSadhivanaspatibhyo dvitiiya aakaazaaya tRtiiya /9/ aapaH a devataa worshipped in the vaizvadeva, at the maNika. KhadGS 1.5.23, 31 maNikadeze /23/ ... aapa oSadhivanaspataya iti balidaivataani /31/ aapaH a devataa worshipped in the vaizvadeva, at the udakumbha. ManGS 2.12.4 adbhya ity udakumbhasakaaze /4/ aapaH a devataa worshipped in the vaizvadeva, at the kumbhadeza. VarGS 17.7 adbhyaH kumbhadeze /7/ aapaH a devataa worshipped in the vaizvadeva, at the abbhriNa. BodhGS 2.8.14 abbhriNadeze adbhyas svaahaa varuNaaya svaahaa iti /14/ aapaH a devataa worshipped in the vaizvadeva, in the vaastumadhya. BodhGS 2.8.33 vastumadhye(>vaastumadhye?) vaastoSpataye svaahaa pRthivyai svaahaa, antarikSaaya svaahaa dive svaahaa suuryaaya svaahaa candramase svaahaa nakSatrebhyas svaahaa adbhyas svaahaa oSadhiibhyas svaahaa vanaspatibhyas svaahaa caraacarebhyas svaahaa, pariplavebhyas svaahaa sariisRpebhyas svaahaa dezebhyas svaahaa kaalebhyas svaahaa lokebhyas svaahaa devebhyas svaahaa RSibhyas svaahaa vasubhyas svaahaa rudrebhyas svaahaa aadityebhyas svaahaa indraaya svaahaa, bRhaspataye svaahaa prajaapataye svaahaa brahmaNe svaahaa /33/ aapaH a devataa worshipped in the vaizvadeva, at the udadhaanii. BharGS 3.13 [80.8-9] adbhyaH svaahaa varuNaaya svaahety udadhaanyaam. aapaH a devataa worshipped in the vaizvadeva, at the abbhriNyaa. AgnGS 2.6.4 [99.13-14] zaM no deviiH ity abhriNyaadikSu(>abbhriNyaadikSu?). aapaH a devataa worshipped in the vaizvadeva, at the udadhaanii. VaikhGS 3.7 [41.8-9] udadhaanyaam adbhya iti. aapaH a devataa worshipped in the vaizvadeva, at the maNika. ParGS 2.9.3 bhuutagRhyebhyo maNike triin parjanyaayaadbhyaH pRthivyai /3/ aapaH a devataa worshipped in the vaizvadeva, at the udadhaana. HirDhS 2.1.51 udadhaanasaMnidhau navamena (adbyaH svaahaa) /51/ aapaH a devataa worshipped in the vaizvadeva, at the udakumbha. GautDhS 5.15 adbhya udakumbhe /15/ aapaH a devataa worshipped in the vaizvadeva, at the water-container. manu smRti 3.88 marudbhya iti tu dvaari kSiped apsv adbhya ity api / vanaspatibhyo ity evaM musaloluukhale haret /88/ aapaH worshipped as the devataa of the nakSatra puurvaa aaSaaDhaa. AVPZ 1.40.3 parjanyasRSTaas tisRNiibhir aavRtaM yaas tarpayanty abhitaH pravRddhaye / taaH staumy aapo vaaruNiiH ... puurvaa aaSaaDhaa svadhayaastu yojane // (nakSatradaivata mantra). aapaH aavaahanamantra of aapaH as the adhidevataa of soma in the grahayajna. AzvGPZ 2.6 [156.9-11] striiruupadhaariNiiH9 zvetavarNaa makaravaahanaaH paazakalazadhaariNiir muktaabharaNabhuuSitaah somaadhidevataa apa10 aavaahayaami / aapaH and puurvaa aSaaDhaa worshipped by offering caru by a samudrakaama, kaamakaama. TB 3.1.5.4 aapo vaa akaamayanta / samudraM kaamam abhijayemeti / taa etam adbhyo 'SaaDhaabhyaz caruM nirvapan / tato vai taaH samudraM kaamam abhyajayan / samudraM ha vai kaamam abhijayati / ya etena haviSaa yajate / ya u cainad evaM veda / ... /4/ (nakSatreSTi) aapaHprapatana a tiirtha. mbh 13.26.26c kauzante ca kuzastambe droNazarmapade tathaa / aapaHprapatane snaataH sevyate so 'psarogaNaih /26/ (tiirthaprazaMsaa) aapatkalpa special device to solve problems: when there is not enough praNiitaa water. VaikhZS 4.9 [48,13-15] yadi praNiitaa13 na vidyeran yaaH kaaz caapo mantreNotpuuya taabhiH saMnayed ity aapa14tkalpo. (darzapuurNamaasa, puroDaazazrapaNa) aapas see aapaH. aapastamba see mantrapaaTha. aapastamba as kaalaamukha. vaamana puraaNa 6.82-92. D.N. Lozenzen, 1991, The kaapaalikas and kaalaamukhas, p. 11: ... Lord kaalaasya was the ascetic aapastamba. His pupil was named kraathezvara ... . aapastambadharmasuutra abbreviation: ApDhS. aapastambadharmasuutra contents. ApDhS 1.3.9.1-1.3.10.4 anadhyaaya, 2.1.1-20.23 gRhasthadharma, aapastambadharmasuutra bibl. Elvira Friedrich, 1993, Das aapastamba-dharmasuutra -- Aufbau und Aussage, (Europaeische Hochschulschriften, Reihe 27, Asiatische und afrikanische Studien 31), Frankfurt am Main. [K10:426] aapastambadharmasuutra bibl. Ichiro Numata, 2002, "aapastambadharmasuutra ni okeru oken ron no kozo," Indotetsugaku Bukkyogaku, no. 17, pp. 137-149. aapastambadharmasuutra bibl. Patrick Olivelle, ed. and tr., dharmasuutra Parallels: Containing the dharmasuutras of aapastamba, gautama, baudhaayana and vasiSTha, Delhi: Motilal Banarsidass, 2005. [K17:1395] aapastambagRhyasuutra abbreviation: ApGS. aapastambagRhyasuutra edition. aapastamba-gRhya-suutra with the 'anaakulaa' Commentary of zrii haradatta mizra, the 'taatparyadarzana' Commentary of zrii sudarzanaacaarya and Notes in Sanskrit by A. Chinnasvaamii edited with Hindi Translation, Explanatory Notes, Critical Introduction & Index by Umesh Chandra Pandey, Varanasi: The Chowkhamba Sanskrit Series Office, 1971. aapastambagRhyasuutra bibl. A. Chattopadhyay, "Some social aspects in the aapastamba-gRhyasuutra," IA 3,2 (1967), p. 37ff. aapastambagRhyasuutra contents. 1.1.1 introduction, 1.1.2-11 general rules of the gRhya rites, 1.1.12-2.8 prakRti of the aajya offerings, 1.2.9-11 paakayajnas, 1.2.12-3.9.1 vivaaha (2.5.13-18 fires of the gRhya rites, 3.7.1-16 the first sthaaliipaaka offering after the marriage, 3.7.17-18 sthaaliipaaka offerings on the day of the full moon and of the new moon, 3.7.19-22 saayaMpraatarhoma, 3.7.23-27 deities of the various rites, 3.8.1-3 the beginning and end of the study of the veda, 3.8.4 kamya rites, 3.8.5-6 when the fire burns by itself), 3.8.7-9 caturthiikarma, 3.8.10-11 garbhaadhaana, 3.8.12-9.1 regulations on menstruating women, 2.9.2-11 rites on the various occasions, 4.10.1-11.26 upanayana, 5.12.1-14 samaavartana, 5.13.1-20 madhuparka, 6.14.1-8 siimantonnayana, 6.14.9-12 puMsavana, 6.14.13-15 kSipra suvana, 6.15.1-11 jaatakarman, 6.15.12-13 return from a journey, 6.16.1-2 annapraazana, 6.16.3-11 caula/cuuDakaraNa, 6.16.12-16 godaana, 7.17.1-13 gRhakaraNa, 7.18.1-2 zvagrahagRhiita, 7.18.3-4 zankhin, 7.18.5-19.2 zravaNaakarma, 7.19.3-4 aagrahaayaNiikarma, 7.19.5-7 aagrayaNa, 7.19.8-12 pratyavarohaNa, 7.19.13-20.19 zuulagava, 8.21.1-9 zraaddha, 8.21.10-22.10 worship of ekaaSTakaa, 8.22.11-12 anvaSTakaa, 8.22.13-2.10 rites on various occasions. aapastambazrautasuutra abbreviation: ApZS. aapastambazrautasuutra edition. Garbe, Richard (ed.), The zrauta suutra of aapastamba belonging to the taittiriiya saMhitaa with the Commentary of Rudradatta, Calcutta: Asiatic Society, 1882-1902. aapastambazrautasuutra translation. Das zrautasuutra des aapastamba aus dem Sanskrit uebersetzt von W. Caland, 1.-7. Buch, Gottingen: Vandenhoeck & Ruprecht, Leipzig: J. C. Hirnrichs'sche Buchhandlung, 1921. aapastambazrautasuutra translation. Das zrautasuutra des aapastamba, Achtes bis fuenfzehntes Buch, aus dem Sanskrit uebersetzt von W. Caland, 1924 (Reprint, Wiesbaden: Dr. Martin Saendig oHG, 1969). aapastambazrautasuutra translation. Das zrautasuutra des aapastamba, Sechzehntes bis vierundzwanzigstes und einunddreissigstes Buch, aus dem Sanskrit uebersetzt von W. Caland, 1928 (Reprint, Wiesbaden: Dr. Martin Saendig oHG, 1969). aapastambazrautasuutra bibl. Richard Garbe, 1880, "Die pravargja-Ceremonie nach dem aapastambazrautasuutra, mit einer Einleitung ueber die Bedeutung derselben," ZDMG 34: 319-370. aapastambazrautasuutra bibl. Richard Garbe, 1896, "Bemerkungen zum aapastamba zrautasuutra," gurupuujaakaumudii: Festgabe zum fuenfzigjaehrigen Doktorjubilaeum Albrecht Weber, Leipzig: Otto Harrassowitz, pp. 33-37. aapastambazrautasuutra bibl. H. Oertel, 1931, "Zu Caland's Uebersetzung des aapastamba zrauta suutra," Zeitschrift fuer Indologie und Iranistik 8, 281-299. aapastambazrautasuutra bibl. Samiran Chandra Chakrabarti, 1979, "The position of the paribhaaSaas in the textual order of the aapastamba zrautasuutra," JRAS 1979, pp. 31-36. aapastambazrautasuutra bibl. Makoto Fushimi, 1998, "braahmaNa passages in aapastamba-zrautasuutra," Electronic journal of Vedic Studies 4-1, pp. 1-19. aapastambazrautasuutra contents. ApZS 1-4 darzapuurNamaasa (ApZS 3.18-20 brahmatva, ApZS 4 yaajamaana), ApZS 5 agnyaadheya, ApZS 6.1-15 agnihotra, ApZS 6.16-24 agnyupasthaana, ApZS 6.24-28 pravaasa, ApZS 6.29.2-31.14 aagrayaNa, ApZS 7 niruuDhapazubandha, ApZS 8 caaturmaasya, ApZS 9.1-16 praayazcitta of the iSTi, ApZS 9.16-20 praayazcitta of the pazubandha, ApZS 10-13 agniSToma, ApZS 14 vikRtis of the agniSToma: ApZS 14.1.6-2.1 ukthya, ApZS 14.2.2-3.7 SoDazin, ApZS 14.3.8-4.11 atiraatra, ApZS 14.4.12-16 aptoryaama, ApZS 14.5-7 aikaadazinakratupazu (ApZS 14.7.12-18 paatniivatapazu, ApZS 14.7.19-22 kaapeyii pazvekaadazinii), ApZS 14.8-10 brahmatva of the soma ritual, ApZS 14.11-12 pratigraha, ApZS 14.13-15 caturhotR, ApZS 14.16-34 praayazcitta of the soma ritual, ApZS 15 pravargya, ApZS 16-17 agnicayana, ApZS 18.1-7 vaajapeya, ApZS 18.8-22 raajasuuya, aapastambazrautasuutra contents. ApZS 19.1-4 carakasautraamaNii, ApZS 19.5-10 kaukiliisautraamaNii, ApZS 19.11-15 kaaThaka cayana: ApZS 19.11.1-13.26 saavitracayana, ApZS 19.14.1-17 naaciketacayana, ApZS 19.14.18-27 caaturhotracayana, ApZS 19.15.1-9 vaizvasRjacayana, ApZS 19.15.10-185 samastacayana (ApZS 19.15.16 aaruNaketukacayana, ApZS 19.15.17-18 divaHzyenii-iSTi and apaaghaa-iSTi), ApZS 19.16-17 kaamyapazu, ApZS 19.18-27 kaamyeSTis, ApZS 20.1-23 azvamedha, ApZS 20.24.1-25.2 puruSamedha, ApZS 20.25.3-21 sarvamedha, ApZS 21.1-14 dvaadazaaha, ApZS 21.15-23 gavaamayana, ApZS 22.1-13 ekaahas, ApZS 22.14-24 ahiinas, ApZS 22.25-28 savas, ApZS 23 sattra, ApZS 24.1-4 paribhaaSaa, ApZS 24.5-11 pravaras, ApZS 24.11-14 hautraka. aapastambazulbasuutra edition and translation. Albert Buerk, 1901, "Das aapastamba-zulba-suutra, herausgegeben uebersetzt und mit einer Einleitung versehen," ZDMG 55, pp. 543-591; 1902, ZDMG 56, pp. 327-391. aapastambazulbasuutra translation. Y. Ikari, 1980, "aapastamba zulbasuutra," M. Yano, ed., Indo tenmongaku shu, suugasu shu = Kagaku no meicho 1, Tokyo: Asahi shuppaisha, pp. 376-488. aapayitR see anaaptasyaapayitR. aapeya ekata, dvita, trita; their utpatti and nirvacana, origins of various enas/sins. MS 4.1.9 [12,2-12] te vai devaas taM naavindan yasmin yajnasya2 kruuram aarkSyaamahaa iti so 'gnir abraviid ahaM vas taM janayiSyaami yasmi3n yajnasya kruuram aarkSdhvaa iti so 'po 'ngaareNaabhypaatayat tata ekato4 'jaayata dvitiiyaM tato dvitas tRtiiyaM tatas trito yad adbhyo 'dhiniramimiita5 tad aapeyaanaam aapeyatvaM yad aatmano 'dhiniramimiita tad aatmeyaanaam aa6tmeyatvam antarvedi juhoti tad evaavarunddha upariSTaad abhighaarayati zRtatvaaya7 zRtakaamaa hi devaas te devaa atimRjaanaa aayant suuryaabhyudite te8 'mRjata yaM suptaM suuryo 'bhyudeti suuryaabhyuditaH suuryaabhinimrukte suuryaa9bhinimruktaH zyaavadati zyaavadan kunakhini kunakhy agredadhuSy agredadhuH10 parivitte parivittiH parivividaane parivividaano viirahaNi viirahaa11 bhruuNahani bhruuNaham eno naatyeti /9/ (darzapuurNamaasa, aapyaninayana after the puroDaazazrapaNa) aaplaavana see zariirazuddhi. aaplavana see aa-plu-. aaplavana see samaavartana. aaplavana see snaapana. aapnaana tiirtha, the passage between the utkara and caatvaala is named aapnaana. KB 18.9 [82,4-7] te4 'ntareNa caatvaalotkaraa upaniSkraamanti tad dhi yajnasya tiirtham aapnaanaM naama5 tad etad Rcaabhyuditam aapnaanaM tiirthaM ka iha pravocad ity (RV 10.114.7c) etena vai devaas tiirthena6 yajnaM prapadya sarvaan kaamaan aapus. (agniSToma, avabhRtha) aapohiSThiiya RV 10.9. Rgvidhaana 3.19-33 describes various vidhaanas by using RV 10.9 and from them the importance of the suukta becomes clear. aapohiSThiiyaa try to find it in other CARDs and in pmantr11 with 'aapo hi' or 'aapohi'. aapohiSThiiyaa three verses RV 10.9.1-3 are called three aapohiSThiiyaas. ZankhZS 8.6.7 aapohiSThiiyaas tisraH (RV 10.9.1-3) /7/ (agniSToma, aagnimaarutazastra) aapohiSThiiyaa in the maarjana after the agnipravartana. ManGS 1.6.4 aapohiSThiiyaabhir kausitaan maarjayitvaa dhaanaabhir braahmaNaan svasti vaacayanti dhaanaabhir braahmaNaan svasti vaacayanti /4/ aapoklima see bhaava. aapoklima see kendra. aapoklima see paNaphara. aapoklima the third, sixth, ninth and twelfth bhaavas are called aapoklima. bRhajjaataka 1.18ab kendraat paraM paNapharaM parataz ca sarvam aapoklimaM ... . (Kane 5: 578) aaporevatii after reciting RV 10.30.12 prajaapati begins the praataranuvaaka. AB 2.16.1 prajaapatau vai svayaM hotari praataranuvaakam anuvakSyaati sarvaa devataa aazaMsana maam abhi pratipatsyati maam abhiiti sa prajaapatir aikSata yady ekaam devataam aadiSThaam abhi pratipatsyaamiitara me kena devataa upaaptaa bhaviSyanti sa etaam Rcam apazyad aapo revatiir ity (RV 10.30.12) aapo vai sarvaa devataa revatyaaH sarvaa devataaH sa etararcaa praataranuvaakam pratyapadyata taaH sarvaa devataaH praamodanta maam abhi pratyapaadi maam abhiiti. (agniSToma, praataranuvaaka) aaporevatii after reciting RV 10.30.12 prajaapati begins the praataranuvaaka. KB 11.4 [50,6-10] atha sarvaa ha vai devataa hotaaraM praataranuvaakam anuvakSyantam aazaMsa6maanaaH pratyupatiSThante mayaa pratipatsyate mayaa pratipatsyata iti sa yad e7kaaM devataam aadizya pratipadyetaathetaraabhyo devataabhyo vRzcyetaaniruktayaa8 pratipadyate teno na kazyai cana devataayaa aavRzcyata aapo revatiir iti9 (RV 10.30.12) pratipadpata aapo vai sarvaa devataaH sarvaabhir eva tad devataabhiH pratipadyate10. aaporevatii after reciting RV 10.30.12 the praataranuvaaka begins. AzvZS 4.13.7 aapo revatiiH kSayathaa hi vasva (RV 10.30.12) upaprayanta iti (RV 1.74.1) suukte (RV 1.74 and 75) ... /7/ aaporevatii after reciting RV 10.30.12 the praataranuvaaka begins. ZankhZS 6.3.11 aaporevatiim anuucya / aagneyaM gaayatraM kratum /11/ (Caland's translation) Having reicted (before the litany proper) the "O Rich waters" verse (RV 10.30.12) (he recites of the morning-litany) the agni-section" (kratu) containing (firstly) gaayatrii verses. aapozaana a set of formulas: amRtopastaraNam asi and amRtaapidhaanam asi: Bodewitz 1973, p.258, n.11. aaprii see aapriisuukta. aaprii see prajaapater aaprii. aaprii bibl. J. Schwab, 1886, Das altindische Thieropfer, p. 90f., *) ... Die 11 yaajyaaverse der pazuprayaajas heissen bekanntlich aapriilieder (Ludwig Nr. 772-781. Bd. III S. IX Comm. V S. 315 f. Nir. VIII 22 mit Roth's Erll. S. 121 f, Grassmann, Uebers I Einl. S. 6). Von den 10 in verschiedenen Familien ueberlieferten stand schliesslich das des jamadagni (RV 10.110) allgemin im Gebrauch (AzvZS 3.2.6-7, AB 4.26). Auch die vasiSThas und ihre Anhaenger, die Familien des zunaka, atri und vadhryazva (AzvZS 1.5.21) gebrauchen es gewoehnlich, behielten aber aus dem Liede des vasiSTha (RV 7.2) den zweiten Vers bei. Die letzteren scheinen an ihren eigenen Liedern am laengsten festgehalten zu haben (AzvZS 3.2.6); von allen aber ward nur RV 10.110 verwendet, wenn das Thieropfer dem prajaapati als Hauptgotthait dargebracht wurde (AzvZS 3.2.8), aber auch dann bleibt bei den vasiSThaadayaH als 2. Vers RV 7.2.2. aaprii bibl. Johannes Hertel, 1938, Das indogermanische Neujahrsopfer im Veda, Berichte ueber die Verhandlungen der Saechsischen Akademie der Wissenschaften zu Leipzig, Philologisch-historische Klasse, 90. Band, 1938, 1. Heft, Leipzig: Verlag von S. Hirzel. A detailed study of the aapriisuuktas, dealing with RV 1.188, RV 3.4, RV 10.110, RV 11.3, RV 5.5, RV 7.2, RV 10.70, RV 1.13, RV 1.142, RV 9.5, RV 10.51, RV 10.52, RV 10.53 and aapriisuuktas from the YV. aaprii bibl. N. Tsuji, 1952, On the Relation between braahmaNas and zrautasuutras, p. 55, n. 4: ... aaprii-suukta (RV 10.110): MS 4.13.1 [201,8-202,4], MS 4.13.5 [205,5-6]; KS 16.20 [243,1-22], TB 3.6.3, VS 29.25-36. aaprii bibl. Kane 2: 1117ff. aaprii bibl. Hans-Peter Schmidt, 1973, "Vedic paathas," IIJ 15, p. 34ff. aaprii bibl. Lourens P. van den Bosch, 1985, "The aaprii hymn of the Rgveda and their interpretation," IIJ 28, pp. 95-115; pp. 169-189. aaprii txt. KS 22.1 [57,17-22]. aaprii txt. KS 26.9 [133,12-20]. (agniiSomiiyapazu) aaprii txt. AB 2.4. (agniiSomiiyapazu) aaprii txt. KB 10.3 [46,22-47,1]. (agniiSomiiyapazu) aaprii txt. ZB 3.8.1.2-4. (agniiSomiiyapazu) aaprii txt. MS 3.9.6 [123,4-6], MS 3.9.8. (agniiSomiiyapazu) aaprii txt. KS 22.1 [57,17-22]. (agnicayana) aaprii txt. MS 3.4.6 [53,3-10] .(agnicayana) aaprii txt. TS 5.1.8.3-5. (agnicayana, pazubandha) (v) aaprii txt. ZB 6.2.1.29-30 (agnicayana, pazubandha). aaprii contents. AB 2.4.1-16: 1-2 he satisfies with the aapriis, 3-15 enumeration of deities: 3-4 samidhs, 5 tanuunapaat, 6 naraazaMsa, 7 iLaH, 8 barhis, 9 duraH, 10 uSaasaanaktaa, 11 daivyaa hotaaraa, 12 tisro devyaH, 13 tvaSTR, 14 vanasati, 15 svaahaakRtayaH, 16 it is performed according to the RSis. aaprii vidhi. AB 2.4.1-16: 1 aapriibhir aapriiNaati 2 tejo vai brahmavarcasam aapriyas tejasaivainaM tad brahmavarcasena samardhayati 3 samidho yajati 4 praaNaa vai samidhaH praaNaa hiidaM sarvaM samindhate yad idaM kiM ca praaNaa eva tat priiNaati praaNaan yajamaane dadhaati 5 tanuunapaataM yajati praaNo vai tanuunapaat sa hi tanvaH paati praaNam eva tat priiNaati praaNaM yajamaane dadhaati 6 naraazaMsaM yajati prajaa vai naro vaak zaMsaH prajaaM caiva tad vaacaM ca priiNaati prajaaM ca vaacaM ca yajamaane dadhaati7iLo yajaty annaM vaa iLo 'nnam eva tat priiNaaty annaM yajamaane dadhaati 8 barhir yajati pazavo vai barhiH pazuun eva tat priiNaati pazuun yajamaane dadhaati 9 duro yajati vRSTir vai duro vRSTim eva tat priiNaati vRSTim annaadyaM yajamaane dadhaaty 10 uSaasaanaktaa yajaty ahoraatre vaa uSaasaanaktaahoraatre eva tat priiNaaty ahoraatrayor yajamaanaM dadhaati 11 daivyaa horaaraa yajati praaNaapaanau vai daivyaa hotaaraa praaNaapaanaav eva tat priiNaati praaNaapaanau yajamaane dadhaati 12 tisro deviir yajati praaNo vaa apaano vyaanas tisro devyas taa eva tat priiNaati taa yajamaane dadhaati 13 tvaSTaaraM yajati vaag vai tvaSTaa vaag ghiidaM sarvaM taaSTiiva vaacm eva tat priiNaati vaacaM yajamaane dadhaati 14 vanaspatiM yajati praaNo vai vanaspatiH praaNam eva tat priiNaati praaNaM yajamaane dadhaati 15 svaahaakRtiir yajati pratiSThaa vai svaahaakRtayaH pratiSThaayaam eva tad yajnam antataH pratiSThaapayati 16 taabhir yatharSy aapriiNiiyad yad yatharSy aapriiNaati yajamaanam eva tad bandhutayaa notsRjati /4/ aaprii nirvacana, cf. KS 26.9 [133,12-13] prajaapatiH prajaas sRSTvaa sa riricaana ivaamanyata sa etaa aapriir apazyat taabhir aatmaanam aapriiNaata. aaprii nirvacana, cf. MS 3.9.6 [123,4-5] prajaapatiH prajaaH sRSTvaa riricaano 'manyata sa etaa aapriir apazyat taabhir aatmaanam aapriiNaati. aaprii nirvacana, cf. TS 5.1.8.3-4 (agnicayana, pazubandha) prajaapatiH prajaa asRjata sa riricaano 'manyata sa etaa aapriir apazyat taabhir vai sa mukhataH /3/ aatmaanam aapriiNiita. aaprii nirvacana. TB 2.2.8.4-6 devaa vai caturhotRbhiH sattram aasata / RddhiparimitaM yazaskaamaaH / te 'bruvan / yan naH prathamaM yaza Rcchaat / sarveSaaM nas tat sahaasad iti / somaz caturhotraa / agniH pancahotraa / dhaataa SaDDhotraa /4/ indraH saptahotraa / prajaapatir dazahotraa / teSaaM somaM raajaanaM yaza aarcchat / tan nyakaamayata / tenaapaakraamat / tena pralaayam acarat / taM devaaH praiSaiH preSam aicchan / tat praiSaaNaaM praiSatvam / nividbhir nyavedayan / tan nividaaM nivittvam /5/ aapriibhir aapnuvan / tad aapriiNaam aapritvam / aaprii nirvacana. ZB 3.8.1.2 tad yad aapriibhiz caranti sarveNeva vaa eSa manasaa sarveNevaatmanaa yajnaM sambharati saM ca jihiirSati yo diikSate tasya riricaana ivaatmaa bhavati tam etaabhir aapriibhir aapyaayayanti tad yad aapyaayayanti tasmaad aapriyo naama. (agniSToma, agniiSomiiyapazu, aaprii) aaprii vidhi. TS 5.1.8.3-5 (agnicayana, pazubandha) prajaapatiH prajaa asRjata sa riricaano 'manyata sa etaa aapriir apazyat taabhir vai sa mukhataH /3/ aatmaanam aapriiNiita yad etaa aapriyo bhavanti yajno vai prajaapatir yajnam evaataabhir mukhata aa priiNaaty aparimitachandaso bhavanty aparimitaH prajaapatiH prajaapater aaptyaa uunaatiriktaa mithunaaH prajaatyai lomazaM vai naamaitac chandaH prajaapateH pazavo lomazaaH pazuun evaava runddhe sarvaaNi vaa etaa ruupaaNi sarvaaNi ruupaaNy agnau citye kriyante tasmaad etaa agnerz cityasya /4/ bhavanty. aapriiH :: aatmaa yajamaanasya. KS 26.9 [133,18-19: aapriisuukta Scheftelowitz, Apokryphen, p. 13: .. dass der opfernde Brahmane, dessen Ahnenreihe auf einen RSi zurueckgeht, stets dasjenige aapriisuukta anwende, welches von dem betreffenden RSi seiner Familie verfasst sei (AB 2.4.16, AzvZS 3.2, ZankhZS 5.16, anuvaakaanukramaNi 12-13). aapriisuukta Scheftelowitz, Apokryphen, p. 16: Ja das erste praiSasuukta fasst yaaska als ein dem RV zugehoeriges aapriisuukta auf, wie aus nirukta 8.22 hervorgeht. aapriisuukta txt. AV 5.27. aapriisuukta txt. KS 18.17. aapriisuukta txt. KapS 29.5. aapriisuukta txt. MS 2.12.6. aapriisuukta txt. TS 4.1.8. aapriisuukta txt. VS 27.11-22. aapriisuukta txt. KSAzv 6.2. (azvamedha) aapriisuukta txt. MS 3.16.2. (azvamedha) aapriisuukta txt. TS 5.1.11. (azvamedha) aapriisuukta txt. VS 20.1-11. (azvamedha) aapriita the aapriis have been said (Keith). TS 3.1.3.2 yarhi pazum aapriitam udancaM nayanti tarhi tasya pazuzrapaNaM haret. (pazuzrapaNa fire) aapriyaH :: tejas, brahmavarcasa. AB 2.4.2 (agniiSomiiyapazu, aaprii). aapta a devayajana which is aapta towards the east, namely there is a space for another devayajana, is for an bhraatRvyavat. KS 25.3 [106,1-3] yat purastaad aaptaM syaad devayajanaM tasmi106,1n yajeta bhraatRvyavaan bhraatRvyaaya vaa eSa loka ucchiSyate yaH purastaad deva2yajanasyocchiSyata etaavantam evaasmai lokam ucchiMSaty alokam enaM karoti3. (agniSToma, devayajana) aapta a devayajana for a bhraatRvyavat: there is a road or an iriNa to the east and there is a space for another devayajana. MS 3.8.4 [97,13-15] atha yasya devayajanasya panthaaH purastaa13d iriNaM vaa karto vaa bhraatRvyavaan yajetaitad vaa aaptam devayajanaM sadevaM14 yad dhi devayajanaad devayajanam uJziMSed bhraatRvyaaya lokam uJziMSet. (agniSToma, devayajana) aapta a devayajana for a bhraatRvyavat: it touches a road or a pit so that a ratha or an anas cannot go through. TS 6.2.6.1-2 aapte devayajane yaajayed bhraatRvyavantam panthaaM vaadhisparzayet kartaM vaa yaavan naanase yaatavai /1/ na rathaayaitad vaa aaptaM devayajanam aapnoty eva bhraatRvyaM nainam bhraatRvya aapnoty. (agniSToma, devayajana) aapta bibl. A. Wezler, 2001, "Some Remarks on nirukta 1.20 saakSaatkRtadharmaaNa RSayo, etc.," in Axel Michaels, The Pandit: Traditional Scholarship in India, p. 223: a person whose statements are a reliable means of valid cognition, a conception so important for the history of Indian philosophy and religion. note 42: Cf. e.g. Wezler, 1982, IIJ 24, pp. 142-155, and now also, Franco 1997, referring among others to the important article of Seyfort Ruegg 1994. aapti a mantra used at the agnyupasthaana after finishing the agnicayana. TS 5.5.7.5 apaaM tvaagne manasaapaaM tvaagne tapasaapaaM tvaagne diikSayaapaaM tvaagne upasadbhir apaaM tvaagne sutyayaapaaM tvaagne dakSiNaabhir apaam tvaagne 'vabhRthenaapaaM tvaagne vazayaapaaM tvaagne svagaakaareNety aahaiSaa vaa agner aaptis tayaivainam aapnoti /5/ aapti a mantra used at the agnyupasthaana after finishing the agnicayana. BaudhZS 10.59 [62,4-6] athainam upatiSThate4 ye 'gnayaH puriiSyaa ity (TS 5.5.7.4-5) athainam aaptibhir upatiSThata aapaM tvaagne mana5seti (TS 5.5.7.5) navabhir anucchandasam. aaptya see aapeya. aaptya see devagaNa. aaptya see trita aaptya. aaptya utpatti. ZB 1.2.3.1 caturdhaavihito ha vaa agre 'gnir aasa / sa yam agre 'gniM hotraaya praavRNata sa praadhanvad yaM dvitiiyaM praavRNata sa praivaadhanvad yaM tRtiiyaM praavRNata sa praivaadhanvad atha yo 'yam etarhy agniH sa bhiiSaa nililye so 'paH praviveza taM devaa anuvidya sahasaivaadbhya aaninyuH so 'po 'bhitiSThevaavaSThyuutaa stha yaa aprapadanaM stha yaabhyo vo maam akaamaM nayantiiti tata aaptyaaH sambabhuuvus trito dvita ekataH /1/ (darzapuurNamaasa, vedikaraNa) aaptyaninayana see aapeya. aaptyaninayana see aapyaninayana. aaptyaninayana see trita aaptya. aapuurvika see darvihoma: apuurva darvihoma. aapuuryamaaNapakSa see zuklapakSa. aapuuryamaaNapakSa cf. PB 25.10.6 te tam aapuuryamaaNam aamaavaasyena yanti // (saarasvatasattra) aapuuryamaaNapakSa the time of a rite for a mahatkaama*. ZB 14.9.3.1 (BAU 6.3.1) sa yaH kaamayate / mahat praapnuyaam ity udagayana aapuuryamaaNapakSe puNyaahe dvaadazaaham upasadvratii bhuutvaudumbare kaMse camase vaa sarvauSadhaM phalaaniiti sambhRtya parisamuhya parilipyaagnim upasamaadhaayaavRtaajyaM saMskRtya puMsaa nakSatreNa manthaM saMniiya juhoti /1/ aapuuryamaaNapakSa ZankhZS 13.29.7 tam etam aapuuryamaaNapakSam aamaavaasyena yanti /7/ (saarasvatasattra) aapuuryamaaNapakSa the time of the avaantaradiikSaa. BaudhZS 9.19 [294,4-5] athaato 'vaantaradiikSaaM vyaakhyaasyaama udagayana aapuurya4maaNapakSe puNye nakSatre kezazmazru vaapayitvaa (pravargya, avaantaradiikSaa). aapuuryamaaNapakSa BaudhZS 17.39 [318,7-8] aapuuryamaaNapakSe. (samaavartana) aapuuryamaaNapakSa ZankhGS 1.5.5 udagayana aapuuryamaaNapakSe puNyaahe kumaaryai paaNiM gRhNiiyaat // (vivaaha) aapuuryamaaNapakSa ZankhGS 4.4.2 aapuuryamaaNapakSe puNyaahe // (aabhyudayikazraaddha) aapuuryamaaNapakSa AzvGS 1.4.1 udagayana aapuuryamaaNapakSe kalyaaNe nakSatre caulakarmopanayanagodaanavivaahaaH // (caula, upanayana, godaana, vivaaha) aapuuryamaaNapakSa AzvGS 1.14.2 aapuuryamaaNapakSe yadaa puMsaa nakSatreNa candramaa yuktaH syaat // (siimantonnayana) aapuuryamaaNapakSa JaimGS 1.6 [6,9-10] athaato naandiimukhebhyaH pitRbhyaH puurvedyur vyaakhyaasyaama aapuuryamaa9NapakSe puNye nakSatre zvaH kariSyaamiiti ... . (naandiimukha-zraaddha) aapuuryamaaNapakSa BodhGS 1.1.14 udagayana aapuuryamaaNapakSe puNye nakSatre ... . (vivaaha). aapuuryamaaNapakSa BodhGS 3.4.2 udagayana aapuuryamaaNapakSe puNye nakSatre ... . (avaantaradiikSaa) aapuuryamaaNapakSa BharGS 1.1 [1,11-12] aapuuryamaaNapakSe puNye nakSatre vizeSeNa puMnaamadheye. (upanayana) aapuuryamaaNapakSa BharGS 1.21 [21,7-8] aapuuryamaaNapakSe puNye nakSatre. In the siimantonnayana. aapuuryamaaNapakSa BharGS 2.3 [33,7] aapuuryamaaNapakSe puNye nakSatre. In the zaalaakarma. aapuuryamaaNapakSa BharGS 2.4 [34,8-9] aapuuryamaaNapakSe puNye nakSatre. In the agaarapraveza. aapuuryamaaNapakSa BharGS 2.8 [39,15] aapuuryamaaNapakSe puNye nakSatre15. In the zuulagava. aapuuryamaaNapakSA BharGS 2.29 [62,7-8] aapuuryamaaNapakSe puNye nakSatre. In the rathaarohaNa. aapuuryamaaNapakSa BharGS 3.4 [71,5-6] parvaNy udagayana aapuuryamaaNapakSe puNye nakSatre. In the vrataadezavisarjana. aapuuryamaaNapakSa BharGS 3.6 [3-4] parvaNy udagayana aapuuryamaaNapakSe puNye nakSatre 'paraahNe. In the avaantaradiikSaa. aapuuryamaaNapakSa HirGS 1.1.5: aapuuryamaaNapakSa. in the upanayana. aapuuryamaaNapakSa HirGS 1.3.2: aapuuryamaaNapakSa. in the snaana in the samaavartana. aapuuryamaaNapakSa HirGS 1.8.2 udagayana aapuuryamaaNapakSe rohiNyaaM triSu cottareSu ... . (gRhakaraNa) aapuuryamaaNapakSa HirGS 2.1.2 prathamagarbhaayaaz caturthe maasy aapuuryamaaNapakSe puNye nakSatre ... (siimantonnayana) aapuuryamaaNapakSa HirGS 2.1.5 tRtiiye maasy aapuuryamaaNapakSe puNye nakSatre ... . (puMsavana) aapuuryamaaNapakSa HirGS 2.1.39 (annapraazana). 2.1.43 (cuuDaakarma). 2.3.2 (zuulagava). aapuuryamaaNapakSa AgnGS 1.1.1 [2,1] aapuuryamaaNapakSe puNye nakSatre vizeSeNa puMnaamadheye. (upanayana) aapuuryamaaNapakSa AgnGS 1.6.1 [35,1] (vivaaha). aapuuryamaaNapakSa ParGS 1.4.5 udagayana aapuuryamaaNapakSe puNyaahe kumaaryaaH paaNiM gRhNiiyaat /5/ (vivaaha) aapuuryamaaNapakSa AVPZ 11.1.2 tad udagayana aapuuryamaaNapakSe puNye nakSatre zraddhaapreritau grahaNakaale vaa. (tulaapuruSavidhi) aapuuryamaaNapakSa AVPZ 13.1.2 udagayana aapuuryamaaNapakSe puNye nakSatre zraddhaapreritau grahaNakaale vaa. In the hiraNyagarbhavidhi. aapuuryamaaNapakSa ParGSPZ [404,2] tatrodagayana aapuuryamaaNapakSe puNyaahe tithivaaranakSatrakaraNe ca guNaanvite. (taDaagaadividhi) aapya aapyas as one group of the aazaapaalas. ZB 13.4.2.16 sa aaha devaa aazaapaalaaH / etaM devebhyo 'zvaM medhaaya prokSitaM rakSatety uktaa maanuSaa aazaapaalaa athaite daivaa aapyaaH saadhyaa anvaadhyaa marutas tam eta ubhaye devamanuSyaaH saMvidaanaa apratyaavartayantaH saMvatsaraM rakSanti. aapya the name of a mantra which denotes the anuvaaka TS 5.6.1.a-o. BodhGZS 1.15.6 ... aapyaM hiraNyavarNaaz zucayaH paavakaaH ity etam anuvaakaM ... /6/ (pratisarabandha), HirGZS 1.3.9 [28,9] aapyaM hiraNyavarNaaH zucayaH paavakaa ity etam anuvaakam. aapyaayana see diz: aapyaayana of dizaH. aapyaayana see praaNaayatana. aapyaayana see praaNasthaana. aapyaayana muttered in a low voice. AzvZS 1.1.20-21 japaanumantraNaapyaayanopasthaanaany upaaMzu /20/ mantraaz ca karmakaraNaaH /21/ (darzapuurNamaasa, introductory general remarks) aapyaayana of dhruvaa, txt. TS 1.7.5.1. (yaajamaana) aapyaayana of dhruvaa, txt. BaudhZS 3.20 [92,7-9]. (yaajamaana) aapyaayana of dhruvaa, vidhi. TS 1.7.5.1 dhruvaaM vai ricyamaanaaM yajno 'nu ricyate yajnaM yajamaano yajamaanam prajaa dhruvaam aapyaayamaanaaM yajno 'nv aa pyaayate yajnaM yajamaano yajamaanam prajaa / aa pyaayataaM dhruvaa ghRtenety (TS 1.6.5.a) aaha dhruvaam evaa pyaayayati taam aapyaayamaanaaM yajno 'nv aa pyaayate yajnaM yajamaano yajamaanam prajaaH / aapyaayana of dhruvaa, vidhi. BaudhZS 3.20 [92,7-9] dhruvaam aapyaayyamaanaam anumantrayata aa pyaa7yataaM dhruvaa ghRtena yajnaM yajnaM prati devayadbhyaH / suuryaayaa uudho8 'dityaa upastha urudhaaraa pRthivii yajne asminn iti (TS 1.6.5.a). aapyaayana of pazu, txt. MS 3.10.1 [128,3-14] (agniiSomiiyapazu). aapyaayana of pazu, txt. ZB 3.8.2.1-9 (agniiSomiiyapazu). aapyaayana of pazu, txt. ManZS 1.8.4.1-6 (niruuDhapazubandha). aapyaayana of pazu, txt. VarZS 1.6.5.11-17 (niruuDhapazubandha). aapyaayana of pazu, txt. BaudhZS 4.6 [118,6-119,2] (niruuDhapazubandha). (v) aapyaayana of pazu, txt. BharZS 7.14.1-8 (niruuDhapazubandha). aapyaayana of pazu, txt. ApZS 7.18.1-8 (niruuDhapazubandha). aapyaayana of pazu, txt. HirZS 4.4.5-12 [424-425] (niruuDhapazubandha). (v) aapyaayana of pazu, txt. VaikhZS 10.14 [112,15-113,8] (niruuDhapazubandha). (v) aapyaayana of pazu, txt. KatyZS 6.6.1-7 (niruuDhapazubandha). aapyaayana of pazu, vidhi. BaudhZS 4.6 [118,6-119,2] ([118,6-18]) atha prati6prasthaataa patniim udaanayaty udakamaNDalum utthaapyaathainaam aadityam udiikSa7yati namas ta aataanety athainaam antareNa caatvaalotkaraav udaGG upa8niSkramya praaciim udaanayan vaacayaty anarvaa prehi ghRtasya kulyaam anu9 saha prajayaa saha raayaspoSeNety aagataam adhvaryur apsu vaacayaty aapo10 deviiH zuddhaayuvaH zuddhaa yuuyaM devaaM uuDhvaM zuddhaa vayaM pari11viSTaaH pariveSTaaro vaa bhuuyaasmeti saanupuurvaM pazoH praaNaan aa12pyaayati vaak ta aapyaayataam iti vaacaM praaNas ta aapyaayataa13m iti praaNaM cakSus ta aapyaayataam iti cakSuH zrotraM ta aapyaa14yataam iti zrotram etaan eva punaH saMmRzati yaa te praaNaaJ chug jagaama15 yaa cakSur yaa zrotraM yat te kruuraM yad aasthitaM tat ta aapyaayataaM tat ta16 etena zundhataam iti naabhis ta aapyaayataam iti naabhiM paayus ta17 aapyaayataam iti paayuM aapyaayana of pazu, vidhi. BaudhZS 4.6 [118,6-119,2] ([118,8-119,2]) saMpragRhya padaH prakSaalayati zuddhaa18z caritraaH zam adbhyaH zam oSadhiibhyaH zaM pRthivyaa iti zam ahobhyaa119,1m ity atiziSTaa dakSiNato 'nupRSThaM ninayati nayanti patniim. aapyaayana of pazu, vidhi. HirZS 4.4.5-12 [424-425] namas ta aataaneti patny aadityam upatiSThate /5/ anarvaa prehiiti pratiprasthaataa puurNapaatraM dhaarayamaaNaaM patniim udaanayati /6/ aapo deviir iti caatvaale 'po 'vanayati /7/ pratiSiddham ekeSaam /8/ etenaiva sarve samutkramya caatvaale maarjayante /9/ adhvaryur abhiSincati patny aapyaayayati patny abhiSincaty adhvaryur aapyaayayatiity ekeSaam /10/ vaak ta aapyaayataam ity etair yathaaruupam /11/ naabhis ta aapyaayataam iti naabhiM meDhraM ta aapyaayataam iti meDhraM paayus ta aapyaayataam iti paayuM zuddhaaz caritraa iti saMnidhaaya paadaaJ cham ahobhyaam ity anupRSThaM zeSaM ninayati /12/ aapyaayana of pazu, vidhi. VaikhZS 10.14 [112,15-113,8] namas ta aataaneti patny aaditya15m upatiSThate 'narvaa pretiiti pratiprasthaataa puurNapaatreNa saha16 patniim udaanayaty antareNa caatvaalotkalaav udaG patniiM niSkraamayaty aapo113,1 deviir iti niSkraantaam adhvaryu apo 'vamarzayati vaak ta aapyaa2yataam ity etair yathaalingam anupuurvaM patnii pazoH praaNaan aapyaayayaty a3dhvaryur abhiSincati yaa te praaNaan iti hRdayam abhimRzati4 taan eva praaNaan punaH saMmRsatiity eke naabhis ta aapyaayataam iti5 naabhiM meDhraM ta aapyaayataam iti meDhraM paayus ta aapyaayataam iti6 paayuM zuddhaaz caritraa iti saMpragRhya caturaH paadaan prakSaalayati7 zam ahobhyaam ity anupRSThaM zeSaM ninayati dakSiNato vaa. aapyaayana of soma, see naaraazaMsagraha. aapyaayana of soma, bibl. Caland-Henry, 1906, L'agniSToma, #46-47 (#46 madantiiyaacana). aapyaayana of soma, txt. KS 24.9 [100,14-17]. (agniSToma) aapyaayana of soma, txt. MS 3.8.2 [93,16-94,3]. (agniSToma) aapyaayana of soma, txt. TS 6.2.4-62. (agniSToma) aapyaayana of soma, txt. AB 1.26.3-6. (agniSToma) (v) aapyaayana of soma, txt. ZB 3.4.3.11-22 (19-22 nihnava). (agniSToma) (v) aapyaayana of soma, txt. LatyZS 5.6.7-9 (9 nihnava). (agniSToma) aapyaayana of soma, txt. AzvZS 4.5.4-7 (7 nihnava). (agniSToma) aapyaayana of soma, txt. ZankhZS 5.8.3-6 (5-6 nihnava). (agniSToma) aapyaayana of soma, txt. ManZS 2.2.1.9-13 (13 nihnava). (agniSToma) aapyaayana of soma, txt. BaudhZS 6.19 [177,20-178,5]. (agniSToma) aapyaayana of soma, txt. BaudhZS 6.21 [180,6-12]. (agniSToma, upasad) (repetition of BaudhZS 6.19 [177,20-178,5]). aapyaayana of soma, txt. BharZS 12.1.6-10 (10 nihnava). (agniSToma) aapyaayana of soma, txt. ApZS 11.1.8-12 (12 and ApZS 11.4.2 nihnava). (agniSToma) (c) (v) aapyaayana of soma, txt. HirZS 7.3 [661-662] ([662,1-2] nihnava). (agniSToma) aapyaayana of soma, txt. KatyZS 8.2.6-13 (9 nihnava). (agniSToma) aapyaayana of soma, txt. VaitS 13.19-24 (24 nihnava). (agniSToma) aapyaayana of soma, vidhi. AB 1.26.3-4 tad aahuH kruuram iva vaa etat somasya raajno 'nte caranti yad asya ghRtenaante caranti ghRtena hi vajreNendro vRtram ahaMs /3/ tad yad aMzur aMzuH Te deva somaapyaayataam indraayaikadhanavida aa tubhyam indraH pyaayataam aa tvam indraaya pyaayasvaa pyaayayaasmaan sakhiin / sanyaa medhayaa svasti te deva soma sutyaam udRcam aziiyeti raajaanam aapyaayayanti yad evaasya tat kruuram ivaante caranti tad evaasyaitenaapyaayayanty atho enaM vardhayanty eva /4/ (agniSToma, upasad) aapyaayana of soma, contents. ZB 3.4.3.11-22: 11 madantii water is used, 12 about the sequence of the taanuunaptra, avaantaradiikSaa and aapyaayana, 13 a plant named uzaanaa is made soma by means of diikSopasads, taanuunaptra, and aapyaayana, 14 comparison of honey and yajna and bees and priests, 15 nirvacana of yuupa, 16 effect of aapyaayana, 17 six persons perform it, 18 explanation of VS 5.7, aapyaayana of soma, vidhi. ZB 3.4.3.11-22 (11-17) atha madantiibhir upaspRzya / raajaanam aapyaayanti tad yan madantiir upaspRzya raajaanam aapyaayanti vajro vaa aajyaM retaH somo ned vajreNaajyena retaH somaM hinasaameti tasmaan madantiir upaspRzya raajaanam aapyaayanti /11/ tad aahuH / yasmaa etad aapyaayanaM kriyata aatithyaM somaaya tam evaagra aapyaayayeyur athaavaantaradiikSaam atha taanuunaptraaNiiti tad u tathaa na kuryaad yajnasya vaa evaM karmaatra vaa enaant samad avindat te saMzamam eva puurvam upaayann athaavaantaradiikSaam athaapyaayanam /12/ tad yad aapyaayayanti / devo vai somo divi hi somo vRtro vai soma aasiit tasyaitac chariiraM yad girayo yad azmaanas tad eSozaanaa naamauSadhir jaayata iti ha smaaha zvetaketur auddaalakis taam etad aahRtyaabhiSuNvanti taaM diikSopasadbhis taanuunaptrair aapyaayanena somaM kurvantiiti tatho evainaam eSa etad diikSopasadbhis taanuunaptrair aapyaayanena somaM karoti /13/ madhu saaragham iti vaa aahuH / yajno ha vai madhu saaragham athaita eva saragho madhukRto yad Rtvijas tad yathaa madhu madhukRta aapyaayayeyur evam evaitad yajnam aapyaayayanti /14/ yajnena vai devaaH / imaaM jitiM jigyur yaiSaam iyaM jitis te hocuH kathaM na idaM manuSyair anabhyaarohyaM syaad iti te yajnasya rasaM dhiitvaa yathaa madhu madhukRto nirdhayeyur viduhya yajnaM yuupena yopayitvaa tiro 'bhavann atha yad enenaayopayaMs tasmaad yuupo naama /15/ tad vaa RSiiNaam anuzrutam aasa / te yajnaM samabharan yathaayaM yajnaH sambhRta evaM vaa eSa yajnaM sambharati yo diikSate vaag vai yajnas tad yad evaatra yajnasya nirdhiitaM yad vidugdhaM tad evaitat punar aapyaayayati /16/ te vai SaD bhuutvaapyaayayanti / SaD vaa Rtava Rtava evaitad bhuutvaapyaayayanti /17/ aapyaayana of soma, vidhi. ZB 3.4.3.11-22 (18-22) ta aapyaayayanti / aMzur aMzuS Te deva soma aapyaayataam iti (VS 5.7a) tad asyaaMzum aMzum evaapyaayayantiindraayaikadhanavida iti(VS 5.7b) indro vai yajnasya devataa tasmaad aahendraayety ekadhanavida iti zataM zataM ha sma vaa eSa devaan praty ekaika evaaMzur ekadhanaan aapyaayate daza daza vaa tubhyaM indraH pyaayataam aa tvam indraaya pyaayasveti(VS 5.7cd) indro vai yajnasya devataa saa yaiva yajnasya devataa taam evaitad aapyaayayaty aa tvam indraaya pyaayasveti tad etasminn aapyaayanaM dadhaaty aapyaayayaasmaant sakhiint sanyaa medhayeti (VS 5.7e) sa yat sanoti tat tad aaha yat sanyety atha yad anubruute tad u tad aaha yan medhayeti svasti te deva soma sutyaam aziiyety (VD 5.7.f) ekaa vaa eteSaam aaziir bhavaty RtvijaaM ca yajamaanasya ca yajnasyodRcaM gachemeti yajnasyodRcaM gachaaniity evaitad aaha /18/ atha prastare nihnuvate / uttarata'upacaaro vai yajno 'thaitad dakSiNevaanv ity aapyaayayanty agnir vai yajnas tad yajnaM pRSThataH kurvanti tan mithyaakurvanti devebhya aavRzcyante yajno vai prastaras tad yajnaM punar aarabhante tasyo haiSaa praayazcittis tatho haiSaam etan na mithyaakRtaM bhavati na devebhya aavRzcyante tasmaat prastare nihnuvate /19/ tad aahuH / akte nihnuviir aa3nanaktaa# ity anakte haiva nihnuviirann anupraharaNaM hy evaaktasya /20/ te nihnvate / eSTaa raayaH preSe bhagaaya Rtam Rtavaadibhya iti (VS 5.7g) satyaM satyavaadibhya ity evaitad aaha namo dyaavaapRthiviibhyaam iti (VS 5.7h) tad aabhyaaM dvaayaapRthiiviibhyaaM nihnuvate yayor idaM sarvam adhi /21/ athaaha samullupya prastaram / agniin madanty aapaa iti madantiity agniid aaha taabhir ehiity upary upary agnim atiharati sa yan naanupraharaty etena hy atra uurdhvaany ahaani pracariSyan bhavaty atha yad upary upary agnim atiharati tad evaasyaanuprahRtabhaajanaM bhavati tam agniidhe prayachati tam agniin nidadhaati /22/ aapyaayana of soma, vidhi. ManZS 2.2.1.9-13 gaarhapatye madantiir adhizritya taptasyodakaarthaan kurvanti /9/ yatraajyebhyo 'dhi raajaanam upacareyuH prakSaalayeran paaNiin raajno vaadhyaajyaani /10/ agniin madanty aapaa ity adhvaryur aavedayati // madanti deviir amRtaa RtaavRdha ity aagniidhraH // taabhir aadravety adhvaryuH /11/ brahmaa raajaanaM visraMsya hiraNyam avadadhaaty aapyaayanaayaaMzur aMzuS Te deva somety aarabhya japanty Rtvijo yajamaanaz ca /12/ prastare paaNiin nidhaaya nihnuvate niicaH savyaan uttaanaan dakSiNaan niico dakSiNaan uttaan savyaan aparaahNikyaameSTaa raayaa eSTaa vaamaaniiti japanti /13/ aapyaayana of soma, contents. BaudhZS 6.19 [177,20-178,5]: [177,20-21] he asks "aagniidhra, does the water boil?", [177,21] the aagniidhra answers, [177,21] (he orders the aagniidhra) to come with it, [177,21-178,3] they touch the madantii water, stand up, untie the soma, put a piece of gold and soak the soma, [178,3-5] he causes the yajamaana to recite a mantra, [178,5] the priests touch the water and sit down in their seats. aapyaayana of soma, vidhi. BaudhZS 6.19 [177,20-178,5] (sa yaavanta Rtvijas teSuupa18havam iSTvaa yajamaaa eva trir avajighrati prajaapatau tvaa manasi19 juhomiity (TS 3.1.2.2) athainad adbhir abhyunniiyottarataH sincaty) athaahaagniin madanty aapaa3(20) iti madanti deviir amRtaa RtaavRdha iti taabhir aadravety atha21 madantiir upaspRzyopotthaaya visrasya hiraNyam avadhaaya raajaanam aapyaa178,1yayanty aMzur aMzus te deva somaapyaayataam indraayaikadhanavida aa2 tubhyam indraH pyaayataam aa tvam indraaya pyaayasveti (TS 1.2.11.a) yajamaanam ativaaca3yaty aapyaayaya sakhiint sanyaa medhayaa svasti te deva soma suutyaam a4ziiyety (TS 1.2.11.b) athaapa upaspRzya yathaayatanam upavizanty. aapyaayana of soma, contents. ApZS 11.1.8-12, ApZS 11.4.2: 1.8 he asks "aagniidhra, does the water boil?", 1.9 the aagniidhra answers, 1.10 he orders the aagniidhra to come with it, 1.11 those who have participated in the taanuunaptra touch the madantii water, untie the soma and soak it while holding a piece of gold, 1.12 nihvana: they ask for their pardon while they put the prastara at the southern rim of the vedi, turn the palm of their right hand over and that of the left hand below, ... 4.2 in the evening while holding the palm of the left hand over. aapyaayana of soma, vidhi. ApZS 11.1.8-12, ApZS 11.4.2 agniin madanty aapaa iti pRcchati /8/ madanti deviir amRtaa RtaavRdha ity aagniidhraH pratyaaha /9/ taabhir ehiiti saMpreSyati /10/ madantiir upaspRzya taanuunaptriNo visrasya raajaanaM sahiraNyaiH paaNibhir aapyaayayanty aMzur aMzus te deva somaapyaayataam iti (TS 1.2.11.a and b) /11/ atha nihnuvate / dakSiNe vedyante prastaraM nidhaaya dakSiNaan paaNiin uttaanaan kRtvaa savyaan niicaa eSTaa raayaH preSe bhagaayeti (TS 1.2.11.c) /12/... (supuurvaahNe paurvaahNikiibhyaaM pravargyopasadbhyaaM caranti / svapaarHa aaparaahNikiibhyaam /4.1/) savyottaanais tu saayaM nihnavaH /2/ aapyaayana of soma, contents. HirZS 7.3 [661-662]: [661,1] he asks the aagniidhra whether the water boils, HirZS 7.3 [661,1] agniin madanty aapaa3 // HirZS 7.3 [661,1] (agniSToma, aapyaayana of soma) aapyaayana of soma, vidhi. HirZS 7.3 [661-662] agniin madanty aapaa3 iti pRcchati /[661,1] madanti deviir amRtaa RtaavRdha ity aagniidhraH pratyaaha /[661,6] taabhir aadraveti saMpreSyati / [66,16] madantiibhiH paaNiin prakSaalayante brahmaa raajaanaM visraMsayati /20 aMzur aMzur iti taM sarve sahiraNyaiH paaNibhir aapyaayayanti /27 pratyupanaddhe 'pa upaspRzyeSTaa raaya iti prastare nihnuvate662,1 savyaan niicaH paaNiin kRtvaa dakSiNaan uttaanaan //2. aapyaayana of soma, note, six persons perform it, namely brahman, udgaatR, hotR, dhvaryu, agniidhra and the yajamaana. ZB 3.4.3.17 te vai SaD bhuutvaapyaayayanti / SaD vaa Rtava Rtava evaitad bhuutvaapyaayayanti /17/ See Eggeling's note 1 hereon. aapyaayana note, of cows in the darzapuurNamaasa. KS 30.10 [193,1-2] aapyaayadhvam aghnyaa devabhaagam iti vatsebhyaz ca vaa etaa manuSyebhyaz ca193,1 puraapyaayante 'thaitarhi devebhya evainaa aapyaayayati. (darzapuurNamaasa, vatsaapaakaraNa) aapyaayana note, of cows in the darzapuurNamaasa. MS 4.1.1 [1,15-16] aapyaayadhvam aghnyaa devebhyaa iti vatsebhyaz ca vaa etaa manuSyebhyaz ca15 puraapyaayante 'thaitarhi devabhya evainaa aapyaayayati. (darzapuurNamaasa, vatsaapaakaraNa) aapyaayana note, of cows in the darzapuurNamaasa. TB 3.2.1.4-5 aapyaayadhvam aghniyaa devabhaagam ity aaha /4/ vatsebhyaz ca vaa etaaH puraa manuSyebhyazcaapyaayanta / devebhya evainaa indraayaapyaayayati / (darzapuurNamaasa, vatsaapaakaraNa) aapyaayana note, of cows in the darzapuurNamaasa. ZB 1.7.1.6 aapyaayadhvam aghnyaa indraaya bhaagam iti / tad yathaivaado devataayai havir gRhNann aadizaty evam evaitad devataayaa aadizati yad aahaapyaayadhvam aghnyaa indraaya bhaagam iti /6/ (darzapuurNamaasa, vatsaapaakaraNa) aapyaayana note, of cows in the darzapuurNamaasa. BaudhZS 1.3 [5,2-4] tisRSu dugdhaasu vaacaM visRjate bahu dugdhii2ndraaya devebhyo havyam aapyaayataaM punaH / vatsebhyo manuSyebhyaH3 punar dohaaya kalpataam iti (TB 3.7.4.16-17). (darzapuurNamaasa, saayaMdoha) aapyaayana of agni, soma and yama in the zraaddha. manu smRti 3.211 agneH somayamaabhyaaM ca kRtvaapyaayanam aaditaH / havirdaanena vidhivat pazcaad saMtarpayet pitRRn /211/ (agnyabhaave tu viprasya paaNaav evopapaadayet / yo hy agniH sa dvijo viprair mantradarzibhir ucyate /212/) aapyaayana to be performed for aagniidhra and somapa in the zraaddha. padma puraaNa 1.9.59cd aagniidhrasomapaabhyaaM(see manu smRti 3.211a) tu kaaryam aapyaayanaM budhaiH /59/ aapyaayana to be performed for agniiSomamayas(?). padma puraaNa 1.9.98cd svagRhyoktena vidhinaa kaale kRtvaa samantataH / agniiSomamayaabhyaaM (see manu smRti 3.211a) tu kuryaad aapyaayanaM budhaH /98/ (zraaddha) aapyaayana padma puraaNa 1.9.179-180 uccheSaNam bhuumigatam ajihmasyaazaThasya ca / daasavargasya tat piNDaM bhaagadheyaM pracakSate /179/ pitRbhir nirmitaM puurvam etad aapyaayanaM sadaa / avrataanaam aputraaNaaM striiNaam api naraadhipa /180/ aapyaayana of the mantra, see mantrasaMskaara. aapyaayana of the mantra. viiNaazikhatantra 365-367 amRtena tu sincanti laantiisagatilitena? tu / evam aapyaayito mantraH sarvasiddhiprado bhavet /365/ evam aapyaayanaM kRtvaa bindumadhye vicakSaNaH / aSTottarasahasraM tu mantraaNaaM mantravij japet /366/ paramiikaraNaM hy etan mantrasyaapyaayanaM smRtam / ziviibhuutas tu mantro vai saadhayed akhilaM jagat /367/ aapyaayana of the upaaMzugraha: the upaaMzugraha is caused to swell with the nigraabhyaa water. MS 4.5.5 [69,11-14] vasatiivariibhiH somam aapyaayayanti na hi somena soma aapyaayate11 'dbhir soma aapyaayate nigraabhyaabhir upaaMzum ato hiitare somaa gR12hyante praaNo vaa upaaMzur angaaniitare grahaa yad anyata aapyaayayeyuH praaNena13 yajnaM vichindyur. (agniSToma, upaaMzugraha) aapyaayana of a vidyaa. manjuzriimuulakalpa [689,9-11] aapyaayanaM kartukaamo bhagavato 'grataH kSiiravRkSasamidhaanaaM ghRtaaktaanaam aSTasahasraM juhuyaat / tataH saa vidyaa aapyaayitaa bhavati / saptame saadhane prayoktavyaH / aapeyaninayana see aapyaninayana. aapiiyaninayana see aapyaninayana. aapyaninayana bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 43. aapyaninayana txt. and vidhi. KS 31.7 [8,19-9,10] te devaas tan naavindanta yasmi19n yajnasya kruuraM maarkSyaamaha iti so 'gnir abraviid ahaM vas taM janayiSyaami ya8,1smin yajnasya kruuraM maarkSyadhya iti so 'po 'ngaareNaabhypaatayat tata ekato2 'jaayata dvitiiyaM tato dvitas tRtiiyaM tatas trito yad aatmano niramimiita3 tad aatmiiyaanaam aatmiiyatvaM yad adbhyo niramimiita tad aapiiyaanaam aapiiyatvam a4ntarvedi ninayati tad evaavarunddha ulmukenaabhighaarayati zRtatvaaya zRta5kaamaa hi devaas te 'timRjaanaa aayan suuryaabhyudite te 'mRjata suuryaabhyu6ditas suuryaabhinimrukte suuryaabhinimruktaH kunashina kunakhii zyaavadati zyaavadan parivitte parivittaH parivividaane parivividaano 'gredidhi8Saa agredidhiSur didhiSuupatau didhiSuupatir viirahaNi viirahaa brahmahaNi9 brahmahaa bhruuNahani bhruuNahanam eno naatyeti /7/10. (darzapuurNamaasa, aapyaninayana/aapiiyaninayana after the puroDaazazrapaNa) aapyaninayana txt. and vidhi. MS 4.1.9 [12,2-12] te vai devaas taM naavindan yasmin yajnasya2 kruuram aarkSyaamahaa iti so 'gnir abraviid ahaM vas taM janayiSyaami yasmi3n yajnasya kruuram aarkSdhvaa iti so 'po 'ngaareNaabhypaatayat tata ekato4 'jaayata dvitiiyaM tato dvitas tRtiiyaM tatas trito yad adbhyo 'dhiniramimiita5 tad aapeyaanaam aapeyatvaM yad aatmano 'dhiniramimiita tad aatmeyaanaam aa6tmeyatvam antarvedi juhoti tad evaavarunddha upariSTaad abhighaarayati zRtatvaaya7 zRtakaamaa hi devaas te devaa atimRjaanaa aayant suuryaabhyudite te8 'mRjata yaM suptaM suuryo 'bhyudeti suuryaabhyuditaH suuryaabhinimrukte suuryaa9bhinimruktaH zyaavadati zyaavadan kunakhini kunakhy agredadhuSy agredadhuH10 parivitte parivittiH parivividaane parivividaano viirahaNi viirahaa11 bhruuNahani bhruuNaham eno naatyeti /9/ (darzapuurNamaasa, aapyaninayana/aapeyaninayana after the puroDaazazrapaNa) aapyaninayana txt. and vidhi. TB 3.2.8.8-12 devaa vai havir bhuutvaabruvan / kasminn idaM mrakSyaamaha iti / so 'gnir abaraviid /9/ mayi tanuuH saMnidhaddhvam / ahaM vas taM janayiSyaami / yasmin mrakSyadhva iti / te devaa agnau tanuuH saMnyadadhata / tasmaad aahuH / agniH sarvaa devataa iti / so 'ngaareNaapaH / abhyapaatayat / tata ekato 'jaayata / sa dvitiiyam abhyapaatayat /10/ tato dvito 'jaayata / sa tRtiiyam abhyapaatayat / tatas trito 'jaayata / yad adbhyo 'jaayanta / tad aapyaanaam aapyatvam / yad aatmabhyo 'jaayanta / tad aatmyaanaam aatmyatvam / te devaa aapyesv amRjata / aapyaa amRjata suuryaabhyudite / suuryaabhyuditaH suuryaabhinimrukte /11/ suuryaabhinimruktaH kunakhini / kunakhii zyaavadati / zyaavadann agradidhiSau / agradidhiSu parivitte / parivitto viirahaNi / viirahaa brahmahaNi / tad brahmahaNaM naatyacyavata / antarvedi ninayaty avaruddhyai / ulmukenaabhigRhNaati zRtatvaaya zRtakaamaa iva hi devaaH /12/ (darzapuurNamaasa, puroDaazazrapana) aapyaninayana txt. and vidhi. ZB 1.2.2.18 atha paatriinirNejanam / angulipraNejanam aaptyebhyo ninayati yad yad aaptyebhyo ninayati /18/ (aaptyaninayana) (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi. ManZS 1.2.4.1-3 pazcaad aahavaniiyasya yajamaanamaatriiM vediM manasaa parimimiite yathaa haviiMSi saMbhaveyus tathaa tirazcy aNiiyasii purastaat /1/ puurvaardhe vedyaa vitRtiiyamaatre praagudiiciiH sphyena tisro lekhaa likhati /2/ ekataaya svaahaa dvitaaya svaahaa tritaaya svaahety (KS 1.8 [4,7-8]) etair asaMsyandayaMl lekhaasu piSTalepaM ninayati /3/ (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi. VarZS 1.3.1.29 antarvedi praagudiiciiH sphyena tisro lekhaaH kRtvaa taasu lepaM ninayaty asaMsaarayan ekataaya svaahaa dvitaaya svaahaa tritaaya svaaheti (KS 1.8 [4,7-8]) paryaayair aahavaniiyaad ulmukenaabhitaapya /29/ (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi. BaudhZS 1.10 [13,15-17] atraitat paatriisaMkSaalanaM gaarhapatyaad angaareNaabhitapya hRtvaa15ntarvedi pratiiciinaM tisRSu lekhaasu ninayaty ekataaya svaahaa16 dvitaaya svaahaa tritaaya svaahety (TS 1.1.8.q). (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi. BharZS 1.26.10 athaanguliprakSaalanaM paatriinirNejanam ity ulmukenaabhitapya sphyenaantarvedi tisraH praaciir udiiciir vaa lekhaa likhitvaasaMsyandayan pratyapavargaM trir ninayati ekataaya svaahaa ity (TS 1.1.8.q) etaiH pratimantram /10/ (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. ApZS 1.25.14-16 anguliprakSaalanaM paatriinirNejanaM colmukenaabhitapya sphyenaantarvedi tisro lekhaa likhati praaciir udiiciir vaa /14/ taasv asaMsyandayaMs trir ninayati pratyagapavargamekataaya svaahety (TS 1.1.8.q) etaiH pratimantram /15/ niniiya vaabhitaped abhitapet /16/ (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi. HirZS 1.6 [144-145] [144,1] anguliprakSaalaNaM paatriinirNejanaM colmukenaabhipratapya / [144,6-8] apareNaahavaniiyam apareNa vaa gaarhapatyaM6 sphyenodiiciis tisro rekhaaH kRtvaikataaya svaa7heti (TS 1.1.8.q) pazcaat pazcaad asaMspandayaMs trir ninayati /8 [145,10] niniiya vaabhitapati /10. (darzapuurNamaasa, puroDaazazrapaNa). aapyaninayana txt. and vidhi VaikhZS 4.10 [49,14-16] anguliprakSaalanaM paatranirNejanaM colmu14kenaabhitapya hRtvaantarvedi sphyenodiiciis tisro lekhaaH kRtvaikataaya15 svaaheti (TS 1.1.8.q) tribhiH pazaat tisRSu lekhaasv asaMsRSTaM ninayati /20/16. (darzapuurNamaasa, puroDaazazrapaNa) aapyaninayana txt. and vidhi. KatyZS 2.5.26 paatryanguliprakSaalanam aaptyebhyo ninayaty abhitapya pratyag asaMsyandamaanaM tritaaya tveti (VS 1.23.c-e) pratimantram /26/ (aaptyaninayana) (darzapuurNamaasa, puroDaazazrapaNa). aaraa see suucii. aaraa used to make a larger hole on the earlobe in the karNavedha. suzruta saMhitaa, suutrasthaana 16.3 ... bhiSag vaamahastenaakRSya karNaM daivakRte chidre aadityakaraavabhaasite zanaiH zanair dakSiNahastena Rju vidhyet / pratanukaM suucyaa bahalam aarayaa puurvaM dakSiNaM kumaarasya vaamaM kumaaryaaH / ... / aaraagraa avaantaradiikSaa for one who wishes that he may thrive in the world. TS 6.2.3.5 ... aaraagraam avaantaradiikSaam upeyaad yaH kaamayetaasmin me loke 'rdhukaM syaad ity ekaM agre 'tha dvaav atha triin atha catura eSaa vaa aaraagraavaantaradiikSaasminn evaasmai loke 'rdhukam bhavati ... /5/ (agniSToma, upasad) aaraama see mahaavana (kaazyapiikRSisuukti). aaraama see puSpaaraama (bhaviSya puraaNa 2.3.14.1-6, naarada puraaNa 1.13.21-23). aaraama see tree planting. aaraama see udyaana. aaraama see upavana. aaraama see vRkSa. aaraama kaazyapiiyakRSisuukti 727cd-734 evaM mahiipatir yuktyaa graame vaa nagare 'pi vaa /727/ raajadhaanyaaM vizeSeNa niSkuTaM vanam eva vaa / purasya ca bahirdeze madhye vaa vRkSavaaTikam /728/ antaHpurasthapurasthamadaaliilaarthaM vaa vizeSataH / aaraamaM sthaapayed dhiinaam (dhiimaan?) vanaante vRkSavaaTikam /729/ saaraaNaaM candanaadiinaaM vRkSaaNaaM vardhanaad api / graha(gRha?)nirmaanasaahyaM ca prajaanaaM parikalpayet /730/ praasaadodyaanabhaageSu manojnaan phalameduraan / vRkSaaMs tu vividhaan bhuupaa vardhayeyur yathaakramam /731/ rambhaaM ca mocaaM jambiiraM matulangaaM ca pippaliim / anyaaz coSadhivalliiz ca naladaan api vardhayet /732/ kuzaan kaazaamz ca vividhaan tulasiir bilvakaan api / kusumaani ca puujaarhaany anekaani ca bhuumipaH /733/ kaalalabhyaani gandhaaDhyaany api sarvatra vardhayet / kuTumbaarogyadaayiini yuktyaanyaani ca vardhayet /734/ aaraama cf. kaazyapiiyakRSisuukti 736cd-738ab evaM praasaadabhuumyaaM tu pramadaavanam uttamam /736/ manojnavRkSaSaNDaaDhyaM maalatyaadiviraajitam / sthaapayed evam anyatra raajadhaanyaa bahiHsthale /737/ tac ca bhuupaH sthaapayec ca prajaanandavivardhanam / aaraamadaana txt. viSNudharmottara puraaNa 3.305.21ab. aaraamaadipratiSThaa try to find with `aaraama'. aaraamaadipratiSThaa see kSudraaraamaadipratiSThaavidhi. aaraamaadipratiSThaa see utsarga. aaraamaadipratiSThaa see vRkSaaropaNa. aaraamaadipratiSThaa bibl. Mori, manuscript, pratiSThaa, Table 1: Fifty rituals in the vajraavalii, no. 19: aaraamaadipratiSThaa; p. 2; p. 15. aaraamaadipratiSThaa txt. ZankhGS 5.3.1-5. (v) (c) (Kane 2: 896) aaraamaadipratiSThaa txt. AzvGPZ 4.10 [180,1-10]. (v) (c) It follows the vaapiikuupataDaagaadyutsargaH in the previous chapter. It is called aaraamotsargavidhi in the title. (Kane 2: 896) aaraamaadipratiSThaa txt. bhaviSya puraaNa 2.1.10.1-90: 1-29 biijavapana, 30-34 tulasiipratiSThaa, 35-90 phalazruti. (v) (c) aaraamaadipratiSThaa txt. bhaviSya puraaNa 2.3.1.1-36ab (v) (c). aaraamaadipratiSThaa txt. bhaviSya puraaNa 2.3.2.69+-74. (v) (c) aaraamaadipratiSThaa txt. bhaviSya puraaNa 2.3.5.7-33. (v) (c) aaraamaadipratiSThaa contents. ZankhGS 5.3.1-5: 1 the fire is set up in an aaraama, 2 sthaaliipaaka is cooked, 3 the offering of it to viSNu, indraagni, vizvakarman and to vanaspati, 4 abhimantraNa of RV 3.8.11, 5 dakSiNaa. aaraamaadipratiSThaa vidhi. ZankhGS 5.3.1-5: athaaraame 'gnim upasamaadhaaya /1/ sthaaliipaakaM zrapayitvaa /2/ viSNave svaahendraagnibhyaaM svaahaa vizvakarmaNe svaaheti yaan vo nara iti (RV 3.8.6) pratyRcaM juhuyaad /3/ vanaspate zatavalzo (vi roha sahasravalzaa vi vayaM ruhema / yaM tvaam ayaM svadhitis tejamaanaH praNinaaya mahate saubhagaaya) ity (RV 3.8.11) abhimantrya /4/ hiraNyaM dakSiNaa /5/ aaraamaadipratiSThaa contents. AzvGPZ 4.10 [180,2-10]: [180,2] introductory remarks, [180,2-3] preliminary acts, [180,3-4] vRkSas and lokapaalas are worshipped on the padmamaNDala, [180,4-5] golden and silver fruits are bound to the trees and aanjana is anointed to their eyes, [180,5] karNavedha, [180,5-7] caru offering to soma and offerings of other oblations, [180,7-8] abhiSeka of the yajamaana, [180,8] dakSiNaa, [180,9] a cow is released from the aaraama and is given to the aacaarya, [180,9-10] concluding remarks. aaraamaadipratiSThaa vidhi. AzvGPZ 4.10 [180,2-10] athaaraameSv apy evam / vizeSas tu svastivaacananaandiizraaddhavedikuNDamaNDapaRtvigaacaa2ryavaraNaadi puurvavat kRtvoktalakSaNasya padmasya madhyadalabahirdezeSu vRkSaadiin lokapaalaan a3bhyarcya vastraadiin mangalasnaanaM vastragandhaadinaa saMpuujya teSu svarNaruupyaphalaani baddhvaa4 phalite netre svarNazalaakaanjanenaaktvaa suvarNasuucyaa karNavedhaM kRtvaagniM pratiSThaapya5 somo dhenum ity (RV 1.91.20) Rcaa saumyaaM carvaahutiM hutvaa sviSTakRdaadi kRtvaatha tathaiva6 samidaajyatilaan aSTazataM tadardhasaMkhyaa vaa hutvaa karmazeSaM samaapya zaantikalazair yaja7maanaM caabhiSinceyuH / sa ca vastrahiraNyaadidakSiNaaM dadyaat / athaalaabhe tu dakSiNaaM8 gaam alaMkRtaam aaraamamadhyaad udanmukhiiM utsRjyaacaaryaaya dadyaac cheSaM caturthaahaM phalaM tu9 sarvakaamaavaaptir iti puurtaani // aaraamaadipratiSThaa contents. bhaviSya puraaNa 2.1.10.1-90: (1-29) biijavapana: 1-7ab bhuumizodhana, 7cd-9 description of yaSTi?, 10-11ab the inclinations of the ritual ground, 11cd prajvaalana, 12 bhuumiparigraha, suutraNa, kiilana, 13ab vaastubali, 13cd digging in the center, 14-15ab smearing of a gaatra? with aajya mixed with madhu, 15cd-17ab the vaastuyaaga is to be performed, 17cd-18ab various trees to make the yuupa, 18c the form of the zunaa, 18d two dhvajas on both side of the zunaa, 19-22ab different forms of the yuupa in different pratiSThaas, 22cd the muula nakSatra is recommended, 23ac characteristics of the ritual ground, 23cd-24a devataas to be worshipped, 24b-28 sowing of the seeds (24bcd preparation of the seeds, 25ab the reciting of mantras for two days, 25cd garbhaadhaana, 26ab vimaarjana, 26cd saMprokSaNa, 27ab parimantraNa, 27cd aaropaNa, 28 the wife who is Rtumatii is bathed and the performer kisses her sitting on his lap), 29 thus the planted plants become one's sons. aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (1-7ab) suuta uvaaca // zodhayet prathamaM bhuumiM mitaaM tato dvijaaH / dazahastena daNDena pancahastena vaa punaH /1/ vaahayet sadaa vRSabhais taDaagaarthe 'pi bhuumikaam / devaagaarasya yaa bhuumiH zvetaiz ca vRSabhair api /2/ yaa bhuumir grahayaagaarthe tan na vaahair api spRzet / aaraamaarthe kRSNavRSaiH kuupaarthakhananair api /3/ vaahayet tridinaM vipraaH panca vriihiiMz ca vaapayet / devapakSe saptaguNa aaraamakaraNe guNaH /4/ mudgamaaSau dhaanyatilaaH zyaamaakaz ceti pancamaH / masuuraz ca kalaayaz ca saptavriihigaNaH smRtaH /5/ sarSapaz ca kalaayaz ca mudgo maaSaz caturthakaH / vriihitrayaM maaSamudgau zyaamaako mahiSo gaNaH /6/ suvarNamRttikaa graahyaa varNaanaam anupuurvazaH / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (7cd-13ab) bilvavRkSair iyaM kuryaad yuupazuunadhvaje dine(>yuupazunaadhvajaadinaa??) /7/ aratnimaatraM vijneyaM prazastaM yaSTihastakam / uurNaasuutramayiiM muurtiM kRtvaa kuryaac catuSTayam /8/ kSiiradaarugartayutaM dvaadazaangulam eva ca / jvaalayet tilatailena tathaa kezarajena vaa /9/ puurvadikpravaNe siddhiH pazcimaazaagatiH zubhaa / maraNe dakSiNaayaaM ca haaniH syaad uttare sthite /10/ kalpe vipatkaraM vidyaat tathaa caiva ca diggate / naarasiMhena manunaa caagniM prajvaalya daapayet /11/ maase ghaTe tathaa maase? kuryaad bhuumiparigraham / suutrayet kiilayet pazcaan mahaamaane dvijottamaaH /12/ tato vaastubaliM dadyaat khanitraM paripuujayet / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (13cd-18) aa brahmann iti mantreNa khanayen madhyadezataH /13/ aajyena madhuyuktena gaatram ekaM pralepayet / svarNatoyais tathaa ratnatoyaiH snaatvaa pralepayet /14/ iizaanaabhimukhenaiva kuupapakSe vidur budhaaH / akRtvaa vaastuyaagaM ca yas taDaagaM samutsRjet /15/ tasya vaivasvato raajaa dharmasyaardhaM nikRntati / praasaade ca tathaaraame mahaakuupe tathaiva ca /16/ gRhaarambhe ca viprendraa dadyaad vaastubaliM tataH / zaalaiz ca khaadiraiz caiva palaazaiH kezarasya ca /17/ bilvasya bakulasyaiva kalau yuupaH prazasyate / zunaa cakrodarakRtaM tatpaarzve tu dhvajadvayam /18/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (19-23) sarpaakaaras taDaage ca kuupe kumbhaakRtir bhavet / aaraame padmapuSpaabhaz chatrakaaras tu maNDale /19/ kuryaac chunaakRtiM setau viSNugehe gadaakRtim / azvaakaaraM caazvamedhe naramedhe naraakRtim /20/ goyaage ca vRSaakaaraM gRhayaage dhvajaakRtim / zmazaanagopracaaraartham caityavRkSaalayottamaaH /21/ cakraakaaro lakSahome koTihome halaakRtiH / nakSatraaNi tathaa muulaM zasyate drumaropaNe /22/ evaM zasyoditaaM bhuumiM zuddhaaM puurvaplavaanvitaam / parigRhya yajed devaM vanapaalaM zikhidhvajam /23/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (24-29) somaM ca naagaraajaanaM tato biijaM suzodhayet / aanayed dhaarayet pazcaad raudrataapena taapayet /24/ dinadvayaantare caiva mantraiz ca parimantrayet / garbhaadhaanaM tataH kuryaad viSNumantraM japaMs tridhaa /25/ evam asyeti mantreNa tridhaa japtvaa vimaarjayet / dehi meti ca mantreNa saMprokSya dazavaariNaa /26/ ity agRhiitamanunaa(?) pancadhaa parimantritam / tryambakeneti mantreNa biijam aaropayet tataH /27/ bhaaryaam RtumatiiM snaatvaa pancame 'hani sattamaaH / utsange sthaapayitvaa ca cumbayen mantrayet tataH /28/ evaM vRkSasya saMskaaramadhye 'pi tv anugacchati / tena putratvam aapnoti naatra kaaryaa vicaaraNaa /29/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (30-34) see tulasiipratiSThaa. aaraamaadipratiSThaa contents. bhaviSya puraaNa 2.1.10.1-90 (35-90) 35-38ab effects of the tree planting, 38cd-44 various trees which bring good results, 45-46ab various trees which bring bad results, 46cd zriivRkSa and kiMzuka bring svarga, 47ab kaNTakiidruma is not to be planted in the east, 47cd-49 various trees which bring bad results, 50 disorder in the ritual procedure brings bad results, 51-54ab ranking of trees to be planted, 54cd ?, 55-56 effects of the tree planting, 57-58ad good or bad results of the tulasii planting in different months, 58ef zvetaa tulasii, 59-60ac cutting of trees are prohibited, 60ef-81 various kinds of fertilizer, 82 azvattha is related with viSNu and gangaa, 83-84ab distances of the planting of various trees, 84cd-85ab protectors of young trees?, 85cd-86 main deities worshipped in the utsarga of different items, 87-90 an outline of the ritual procedure, not clear?. aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (35-38ab) yas tu vRkSaM prakurute chaayaapuSpaphalopagam / pathi devaalaye caapi paapaat taarayate pitRRn / kiirtiz ca maanuSe loke pratyabhyeti zubhaM phalam /35/ atiitaanaagataaz(>atiitaanaagataaMz??) caataH pitRRn sa svargato dvijaaH / taarayed vRkSaropii ca tasmaad vRkSaM praropayet /36/ aputrasya hi putratvaM paadapaa iha kurvate / yatnenaapi ca viprendraa azvatthaaropaNaM kuru /37/ zataiH putrasahasraaNaam eka eva viziSyate / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (38cd-44) kaamena ropayed vipraa ekadvitriprasaMkhyayaa /38/ muktihetuH sahasraaNaaM lakSakoTiini yaani ca / dhanii caazvatthavRkSe ca azokaH zokanaazanaH /39/ plakSo bhaaryaapradaz caiva bilva aayuSyadaH smRtaH / dhanaprado jambuvRkSo brahmadaH plakSavRkSakaH /40/ tindukaat kulavRddhiH syaad daaDimii kaaminiipradaH / bahulo vanjulaz caiva paapahaa balabuddhidaH /41/ svargapradaa dhaatakii syaad vaTo mokSapradaayakaH / sahakaaraH kaamaprado guvaakaH siddhim aadizet /42/ sarvazasyaM balavale madhuke caarjune tathaa / kadambe vipulaa kiirtis tintiDii dharmaduuSikaH /43/ jiivantyaa rogazaantiH syaat kezaraH zatrumardanaH / dhanapradaz caiva vaTo vaTaH zvetavaTas tathaa /44/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (45-50) panase mandabuddhiH syaat kalivRkSaH zriyaM haret / kalivRkSaM zaakhoTa udaraavartakaM tathaa /45/ tathaa ca markaTiiniiparopaNaat saMtatikSayaH / ziMzapaaM caarjunaM caiva jayantii hayamaarakaan / zriivRkSam kiMzukaM caiva ropaNaat svargam aadizet /46/ na puurvaaM ropayej jaatu samidhaM kaNTakiidrumam / kuzaM padmaM jalajaanaaM ropaNaad durgatiM vrajet /47/ mandaare kulahaaniH syaac chaalmale zukrabuddhimaan / nimbe pazuvinaazaH syaac chatraake kulapaaMsalaH(>kulapaaMsana??) /48/ utpanne? kulapaataH syaat pazor eva kSayo bhavet / zatruvRddhiH kaakanaade balapuuge hatazriyaH /49/ vinaa kratau viruddhaz ca na siMhaM dvijasattamaaH / kratau hi syaad viruddhaz ca praapnuyaan narakaakRtim /50/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (51-56) sahakaarasahasraat tu variSThaM dhaatakiidvayam / tasmaac caiva sahasraad dhi paaTalaikaa viziSyate /51/ paaTalaanaaM zataat pazcaad ekaraktavaTo bhavet / vaTaanaaM dvisahasraac ca pancakaM naagakezaram /52/ tasmaad variSThaH zriivRkSo jambuuvRkSaH prazasyate / tasmaad dhimavato jneyaH zriiparNiivRkSa uttamaH /53/ tindukasya trayaM caiva jambuuvRkSasya pancakam / kadambaarjunavRkSasya naarikerasya ca trayam / evam uktvaa sa dharmaatmaa kaarayet kiidRzaM balam /54/ kalpakoTisahasraaNi kalpakoTizataani ca svargabhogaM samaznaati vidhivad drumaropaNe /55/ janmatrayaadikaM paapaM vinaazya svargam aadizet / zataropii ca brahmatvaM viSNutvaM ca sahasrake /56/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (57-60ab) tulasiiropaNaac caitra aadhivyaadhiyuto bhavet / vaizaakhe kiirtim aapnoti jyeSThe tu maraNaM vrajet /57/ aaSaaDhe kiirtim aapnoti zraavaNe paramaaM gatim / bhaadre dhanaagamaz caiva aazvine kaarttike kSayaH / tulasii trividhaa loke kRte zvetaa prazasyate /58/ kiM chic chedaM ca yaH kuryaad azvatthasya vaTasya ca / zriivRkSasya ca viprendraaH sa bhaved brahmaghaatakaH /59/ muulacchedena viprendraaH kulapaato bhaved anu / vRkSachedii bhaven muuka aadhivyaadhizataM bhajet / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (60ef-65) saayaM praataz ca gharmaante ziitakaale dinaantare /60/ phalam aamakulatthaz ca maaSo mudgaas tilaa yavaaH / nRtyagiitapayaHkezaphalapuSpaprado bhavet /61/ avikaakasakRccuurNaM yavacuurNaani yaani ca / gomaaMsam udakaM caiva saptaraatraM nidhaapayet /62/ tam ekaM sarvavRkSaaNaaM phalapuSpaadivRddhidam / rohimatsyasya pittaani dhaanyaakaM tatra sthaapayet /63/ tenodakaadisekaz ca kRto vai vRddhim aadizet / tittiDiibiijam aadaaya ikSudaNDena mardayet /64/ tenaazoke prasekaH syaat sahakaarasya vRddhimaan / naalikerodakaM caiva maakSikaiH saha secayet /65/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (66-71) dohadaM sarvavRkSaaNaaM puugaadiinaaM vizeSataH / dazaziraabiijayutaad abhiSekaac ca jiivati /66/ praak prasuutir gavaadiinaaM chaagaadimahiSasya ca / jaraasu toyaM vRkSaagre sthaapayed avicaarayan /67/ parasya sahakaarasya phalaM syaan naatra saMzayaH / meSasya ca vitaalasya yavaaguuM ca samaaharet /68/ tatra maasaiH sarSapaiz ca puurayen mardayet tataH / guvaakavRkSaM deva gharSayen mardayet tribhiH /69/ mRto 'pi jiivayec chiighraM mriyamaaNe 'pi jiivati / nimbapatraM yogapatraM zataavaripunarnavaam /70/ kSiirikaataamrakaiH patrair dhuumaM dadyaad dinatrayam / sahakaarasya muulena kiiTarodho na jaayate /71/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (72-77) tataH praadhaanyato vakSye drumaaNaaM dohado 'nyathaa / matsyodakena siktena aamraaNaaM vRddhir iSyate /72/ pakvaamraM rudhiraM caiva daaDimaanaaM prazasyate / yavodakaM sagomaaMsaM prasazyate /73/ kSiirake balavRddhiH syaat tidukaH karamardakaH / maaMsapuuti rasaamajjaa zokataale guvaakake /74/ sapuutimaaMsaM saghRtaM naalikerasya rohitam / madhuyaSTyudakaiH sekaat saamaanyam nihitaM bhavet /75/ kapitthabilvayoH sekaM duDatoyena secayet / jaatiinaaM mallikaanaaM ca kundaanaaM rantikasya ca /76/ gandhatoyasitataraM sarpanirmokadhuupakam / kuurmamaaMsam annarasaM viDangasya ca puSpakam /77/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (78-81) rathyaavRkSe pratiSThaapya phalavaaJ jaayate tataH / vaatasarpasya nirmokaM tagaraajagavasya ca /78/ dadyaad dhuupaM dhaanyamadhye dhaanyavRddhiz ca jaayate / mayuurapatram aadaaya cchaagaromaaNi sapta vai /79/ eraNDatailayogena dadyaad dhuupaM nizaagame / hingukusumasaMyogaan muuSikaaNaaM parinyaset /80/ kariviSTaam RcchaviSTaaM kRttikaayaaM samaaharet / nizaatoye prasekaH syaat tatkSaatramuulakaM haret /81/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (82-85ab) azvatthamuule dazahastamaatraM kSetraM pavitraM puruSottamasya / azvatthacchaayaasalilasya madhye vizeSato vai tripathaiva gangaa /82/ baahuviMzaantare ropet sahakaaraM sa dharmavit / kalaahastaantaraM dhaatriiM bakulaM vanjulaM tathaa /83/ zraiparNikaM ca punnaagaM zriivRkSaM dviguNaM tarau / haste zailamaye caiva uttamaM maanam iiritam /84/ zaileSTakaadiracite caturhaste tu saMmite / evam asya // bhaviSya puraaNa 2.1.10.27c (aaraamaadipratiSThaa). aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.1.10.1-90 (85cd-90) vaapyaadiinaaM tu kuupaanaam ekavRkSaadikasya ca /85/ zriiviSNor vRkSapakSe ca varuNeSTaM ca kuupake / gaNezaM puujayet kumbhaM(>kumbhe??) dikpaalaaMz ca vizeSataH /86/ agnikaaryaM vinaa kuryaat prakuryaac ca sataaM gatim / zrutvaakRtiM vidhaanena anyeSaaM vaa tathodbhavam /87/ anyeSaam caiva vRkSe ca tathaa ca tulasiivane / kumbhe vanaspatiH sthaapyaH puujayed dhomayet tataH /88/ vRkSaan vaanena saMskRtya vaasobhir abhiveSTayet / zucyamaanam idaM jneyam anyeSaam vaa tathodbhavam /89/ tulasyaaH sahakaarasya brahmavRkSasya caiva hi / azvatthasya vaTasyaiva svarNataam atha vedhayet /90/ aaraamaadipratiSThaa contents. bhaviSya puraaNa 2.3.1.1-36ab: 2.3.1.1-15 various deities are worshipped in a maNDala, 2.3.1.16-24ab aahutis to various deities, 2.3.1.24cd-25 japa of certain mantras, 2.3.1.26ab snapana of the yajamaana, 2.3.1.26cd-27ab a yuupa is erected in a garbha, dhvajas are erected, 2.3.1.27cd-28ab karNavedhana of trees, 2.3.1.28cd navagrahapuujaa, 2.3.1.29ab feeding of children, 2.3.1.29cd-30ac dohaka is given to the trees, 2.3.1.30d-31 a precautious mantra, 2.3.1.32-33 dakSiNaas for various priests, 2.3.1.34-35 watering: snaana, puurNaahuti, prokSaNa, saMveSTana, 2.3.1.36ab return to the house and gRhaarcana. aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.1.1-36ab (2.3.1.1-8) suuta uvaaca // aaraamaadau vizeSo yo vakSyate 'tra mayaadhunaa / maNDalaM kaarayitvaa tu caturasraM samaM zubham /1/ aizaanyaaM kalaze devaM tatra naathaM prapuujayet / madhyame kalaze puujaa grahaaNaaM ca tataH param /2/ svadikSu dvaaradeze tu pazcimadvaaradezayoH / brahmaaNaM caapy anantaM ca madhyato varuNaM yajet /3/ (for this zloka cf. bhaviSya puraaNa 2.3.5.13 nairRtyavaruNayor madhye anantaM pratipuujayet / indrezaanayoz ca madhye brahmaaNaM ca prakalpayet /13/) varuNaM codakumbhasthaM bhuutazaakhaasu zobhanam / tena caavaahayaami tvaaM vibho svargaaya vai bhava /4/ puurvagaM mandaraM sthaapya toraNopari sattamaaH / viSvaksenaM samabhyarcya arcanaM svargasaMyutam /5/ karNikaayaaM vaasudevaM zuddhasphaTikasaMnibham / caturbhujaM zankhacakragadaapadmavibhuuSitam /6/ zriivatsakaustubhoraskaM mukuTaadyair alaMkRtam / dakSiNe kamalaa tasya vaame puSTivyavasthitiH /7/ siddhakiMnarayakSaadyaiH stuuyamaanaM suraasuraiH / saMpuujya vidhivad bhaktyaa viSNo raraaTa ity (VS 5.21) Rcaa /8/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.1.1-36ab (2.3.1.9-18ab) dale saMkarSaNaadiiMz ca vimalaadyaaz ca naayikaaH / saMpuujya dhuupadiipaadyair upahaarair anuttamaiH /9/ ghRtapradiipo devasya gugguluH saralas tathaa / dhuupo devabaliH kSiiraM paramaannaM ghRtaplutam /10/ dhyaayet somaM karNikaayaaM dakSiNe padmasaMsthitam / zuklaabhaM dvibhujaM zaantaM keyuuraadyupazobhitam /11/ prazasyaM devayakSaaNaaM varadaabhayahastakam / imaM devaa iti (VS 9.40) Rcaa upacaaraiH pRthagvidhaiH /12/ puujayec ca nizaanaathaM ghRtabhaktaM nivedayet / indraM jayantam aakaazaM varuNaM caagnim eva ca /13/ iizaanaM tatpuruSaM caiva vaayuM puurvaadidikSv api / karNikaayaa vaamabhaage varadaabhayahastakam /14/ dvibhujaM zuklavarNaM ca mahaadevaM prapuujayet / tryambakeNa ca mantreNa dadyaac ca ghRtapiSTakam /15/ vaasudevaaya devaaya juhuyaad aSTa aahutiiH / paramaannena saumyasya juhuyaad aSTaviMzatim /16/ zivaaya paramaannena juhuyaad aahutidvayam / gaNezasya tathaajyena daded ekaahutiM budhaH /17/ brahmaNo varuNasyaatha ekaikaam aahutiM tathaa / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.1.1-36ab (2.3.1.18cd-24ab) grahaaNaaM svoktasamidhaa digiizaanaaM pRthak pRthak /18/ ekaikaam aahutiM dadyaad aajyena ca yathaakramam / karaalii dhuumalii zvetaa lohitaa kanakaprabhaa /19/ atiraktaa padmaraagaa vahnijihvaa prakiirtitaaH / taasaaM mantraaH krameNaiva saadivaasaantabindavaH /20/ yakaarasthaaz ca vijneyaa aSTasvaravibhuuSitaaH / ghRtamadhvaajyasiktaabhir homayec ca pRthak pRthak /21/ ekaikaam aahutiM dadyaad dattvaa caiva samaahitaH / agniiSomaM tathendraM ca pRthiviim antarikSakam /22/ sthaaliipaakena juhuyaan madhukSiirayavaanvitam / ekaikaam aahutiM teSaaM samuddizya pRthak pRthak /23/ yaavakair gandhapuSpaadyair arcayitvaa saparaavakam / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.1.1-36ab (2.3.1.24cd-31) japasva tvaM mahaabhaaga zraddhayaa caiva vaagyataH /24/ jaapako vidhinaanena prajapet tatra ruddhakam / mangalaM paramaannaM ca saurasuuktaM tathaa japet /25/ tataH saMmRjya vidhinaa snaapayitvaa yathaavidhi / yuupaM garbhe vinikSipya tatra kuryaad vicakSaNaH /26/ dhvajaan aaropya praanteSu dadyaat somaM vanaspatim / ko 'daad iti (VS 7.48) paThitvaa ca vRkSaaNaaM karNavedhanam /27/ suucyaa sutiikSNayaa kaaryaM dvipaatre vaamadakSiNe / navagrahaanaaM tRptyarthaM yaavakaM laDDukaM tathaa /28/ piSTakaM ca pRthag dadyaat kumaariibaalakeSu ca / nizaaranjitasuutreNa saMveSTya sacuurNakam /29/ pradadyaad dohakaM caiva vRkSaaNaaM vidhipuurvakam / praazayec caiva taan vRkSaan imaM mantram udaaharet /30/ vRkSaagraat patitasyaapi aarohaat patitasya ca / maraNe vaasthibhange vaa kartaa paapair na lipyate /31/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.1.1-36ab (2.3.1.32-36ab) dhenuM suvarNaM dhaanyaM ca aacaaryaaya pradakSiNam / dattvaa ca Rtvije dadyaat suvarNaM rajataM tathaa /32/ dhaanyaM ca brahmaNe dadyaad ghRtabhojyaM sazarkaram / iSTaaM ca dakSiNaaM dadyaat sadasyaaya tathaiva ca /33/ adhikalazaM samaaniiya snaanaM kuryaad vidhaanataH / kRtvaa caivaanizaM kuryaad dadyaat puurNaahutiM tathaa /34/ sarvauSadhyudakaM prokSya trivaaraM kSiiradhaarayaa / saMveSTya triz caturvaaraM brahmaghoSapuraHsaram /35/ gRhaM vrajet tato vipraiH kuryaac caiva gRhaarcanam / aaraamaadipratiSThaa contents. bhaviSya puraaNa 2.3.2.69+-74: 69+ utsarga mantra, 70a mahotsava, 70bd-71ab a precautious mantra is recited, 71cd-72ab another mantra, 72cd-73ab a yuupa in the middle and four at the four corners are erected and worshipped, 73cd a kadalii is planted, 74ac watering, 74d return to the house. aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.2.69+-74 (oM adyety aadi sarvabhuutebhyaH phalapuSpapatracchaayaavRtamukhyanaanaataruviracitam aaraamaM vanaspatidaivataM supuujitaM vedavyaasaadyuktaphalaavaaptaye amukaRSisagotraH zryamukadevazarmaaham utsRje //) mahotsavaM tataH kuryaat kRtvaa baddhaanjaliH paThet / vRkSaagraat patitasyaapi aarohaat patitasya vaa /70/ maraNe caasthibhange vaa kartaa paapair na lipyate / vajraaghaataadidoSeNa mriyante taravo yadaa /71/ taddozamanaarthaaya tasyaapy etat pratiSThitam / madhye yuupaM samaaropya catuSkoNe 'pi yatnataH /72/ madhulaajaakSataM dadyaad anjanaM maalyam eva ca / nizaasuutreNa saMveSTya kadaliiviTapaM nyaset /73/ veSTayet kSiiradhaaraaM ca paatayed ghRtadhaarayaa / toyaanvitaM gucchayuktaM veSTayet svagRhaM vrajet /74/ aaraamaadipratiSThaa contents. bhaviSya puraaNa 2.3.5.7-33: 7 introduction, it describes the pratiSThaa of an aaraama, a hiinaarama and a vRkSa, 8-9 a ritual ground is made which is provided with a maNDapa, kuNDa, and toraNa, 10-25ab various deities are worshipped on the maNDala, 25cd-28ab soma, vanaspati and other deities are worshipped by offering homas, 28cd-31 (?) trees are planted, various items are placed in the directions, vriihis and gangaajala are spread on the ground, 32-33 dakSiNaas to the aacaarya and braahmaNas, 33d return to the house. aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.5.7-33 (7-13) aaraamasya vidhiM vakSye pratiSThaavidhivistaram / hiinaaraamasya ca tathaa ekavRkSasya ca dvijaaH /7/ araNyamadhye paazcaattye uttare vaa vizeSataH / maNDapaM vartulaM kuryaad ardhyahastapramaaNakam /8/ taddakSiNe bhavet kuNDaM caturasraM samaM zubham / caturmukhaM ca kartavyaM toraNaadyair alaMkRtam /9/ mandaraadikam aavaahya tataH saMpuujayet kramaat / viSvaksenaM ca tatraiva puujayed gandhacandanaiH /10/ bhRguM karNasamaaruuDhaM sarvabhuuSaNabhuuSitam / viSvaksenasya mantro 'yaM puujaayaaM caiva sarvataH /11/ dvaarapaalaM ca saMpuurNaM gauryaadiin kalazeSu ca / svaasu dikSu digiizaanaaM balipuSpaakSataadinaa /12/ nairRtyavaruNayor madhye anantaM pratipuujayet / indrezaanayoz ca madhye brahmaaNaM ca prakalpayet /13/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.5.7-33 (14-20) vedipaarzve tato gatvaa vedim aavaahya puujayet / aasanaM kalpayitvaa tu saamaanyaarghyaM vidhaaya ca /14/ aizaane kalaze vidyud brahmaaNaM ca tathaa grahaan / svaiH svair mantrair gandhapuSpair naivedyaiz ca pRthagvidhaiH /15/ maNDalezaM vaasudevaM saasanaM ca bRhaspatim / puujayet parayaa bhaktyaa paayasaannaM baliM haret /16/ dvibhujaM vaasudevaM ca zankhacakradharaM vibhum / padmaasanagatam dhyaayet piitavastraM suzobhanam /17/ niilotpaladalaabhaasaM haricandanacarcitam / devarSisiddhasahitaM kalatradvayasaMyutam /18/ dhyaatvaa aaropayed evaM baalaadiin atha naayakaan / vimalaadyaa naayikaaz ca digiizaaMz ca yathaavidhi /19/ SoDazoccaiH pRthagruupaiH pratipuSpaanjalikramaat / paritaH puujayed viSNuM zivaM durgaaM sarasvatiim /20/ aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.5.7-33 (21-27ab) zuddhasphaTikasaMkaazaM dhyaayet somaM caturmukham / azvaaruuDhaM divyaruupaM padmaakSaM dhRtapuSpakam /21/ varadam devagandharvaiH sevitaM munibhiH stutam / zvetaM vanaspatiM dhyaayed dvibhujaM piitavaasasam /22/ svarathasthaM mahaabaahuM zankhaankuzasakheTakam / vidyaaM ca vaamato dhyaayet svamantreNa ca sthaapayet /23/ dazasvaraanvitaM toyaM svabhaavaM tamasaanvitam / mantro 'yaM devadevasya puujaayaaM viniyojayet /24/ niilaM jayaM bhRngiNaM ca paritaz ca yathaakramaat / tataH kuzakaNDikaaM kRtvaa sthaaliipaakaM vidhaanataH /25/ aSTottarazataM caiva somaaya dvaadazaahutiiH / vaanaspates tathaaSTau ca aajye 'nyeSaaM vidhiiyataam /26/ ekaikaam aahutiM dadyaat saptajihvaam anantaram / aaraamaadipratiSThaa vidhi. bhaviSya puraaNa 2.3.5.7-33 (27cd-33) vaastoSpataya iti mantreNa sthaaliipaakadvayaM nayet /27/ vanaspatiM samuddizya tato 'yam iirayed Rcam / vRkSaadiin sthaapayet puurve gaayatryaa prathamaM budhaH /28/ abjair agraM kaaMsyavastraM ratnaM dikSu yathaakramam / vriihayaz ceti (VS 18.12) mantreNa tathaa ca saritaz ca me /29/ mitratrayaz ceti tathaa puuSaa ca ma (VS 18.16) Rcaa tathaa / saMsthaapya vriihiin saMvaapya tatraiva vidhipuurvakam /30/ kSiped gangaajalaM toye sarvauSadhyudakena ca / saMsthaapya yajamaanam ca suraas tvaam iti mantrakaiH /31/ aacaaryam aatmane tatra saMsthitaM dvijapungavaiH / samaapya nityavidhinaacaaryaayaatha ca dakSiNaam /32/ dhenuM ca lohapaatraM ca dattvaa iSTaaM ca dakSiNaam / braahmanebhyo yathaazakti dadyaat puurNaaM gRhaM vrajet /33/ aaraamaadipratiSThaa note, see also vRkSaaropaNa, note. aaraamaadipratiSThaa note, the inclinations of the ritual ground. bhaviSya puraaNa 2.1.10.10-11ab puurvadikpravaNe siddhiH pazcimaazaagatiH zubhaa / maraNe dakSiNaayaaM ca haaniH syaad uttare sthite /10/ kalpe vipatkaraM vidyaat tathaa caiva ca diggate / aaraamaadipratiSThaa note, the characteristics of the ritual ground. bhaviSya puraaNa 2.1.10.23ac evaM zasyoditaaM bhuumiM zuddhaaM puurvaplavaanvitaam / parigRhya ... /23/ aaraamaadipratiSThaa note, devataas worshipped by offering homas: viSNu, indraagni, vizvakarman and vanaspati. ZankhGS 5.3.3: athaaraame 'gnim upasamaadhaaya /1/ sthaaliipaakaM zrapayitvaa /2/ viSNave svaahendraagnibhyaaM svaahaa vizvakarmaNe svaaheti yaan vo nara iti (RV 3.8.6) pratyRcaM juhuyaad /3/ aaraamaadipratiSThaa note, devataas worshipped on the padmamaNDala: vRkSas, lokapaalas. AzvGPZ 4.10 [180,3-4] uktalakSaNasya padmasya madhyadalabahirdezeSu vRkSaadiin lokapaalaan a3bhyarcya vastraadiin mangalasnaanaM vastragandhaadinaa saMpuujya. aaraamaadipratiSThaa note, devataas worshipped by offering homas: soma. AzvGPZ 4.10 [180,5-7] agniM pratiSThaapya5 somo dhenum ity (RV 1.91.20) Rcaa saumyaaM carvaahutiM hutvaa sviSTakRdaadi kRtvaatha tathaiva6 samidaajyatilaan aSTazataM tadardhasaMkhyaa vaa hutvaa karmazeSaM samaapya. aaraamaadipratiSThaa note, devataas worshipped in the utsarga of different items. bhaviSya puraaNa 2.1.10.85cd-86 vaapyaadiinaaM tu kuupaanaam ekavRkSaadikasya ca /85/ zriiviSNor vRkSapakSe ca varuNeSTaM ca kuupake / gaNezaM puujayet kumbhaM(>kumbhe??) dikpaalaaMz ca vizeSataH /86/ (aaraamaadipratiSThaa) aaraamaadipratiSThaa note, devataas worshipped: vanapaala, zikhidhvaja/kaarttikeya, soma, naagaraaja, on the ground. bhaviSya puraaNa 2.1.10.23cd-24a yajed devaM vanapaalaM zikhidhvajam /23/ somaM ca naagaraajaanaM / aaraamaadipratiSThaa note, devataas worshipped on the maNDala. bhaviSya puraaNa 2.3.1.1-15 deva naatha in the iizaana, grahas in the middle, brahman, ananta and varuNa in the middle(?), mandara and viSvaksena in the east, vaasudeva in the karNikaa with kamalaa in the right and puSTi in the left, saMkarSaNa and other vyuuhas and vimalaa and other naayikaas in the dalas, soma in the karNikaa in the right, indra, jayanta, aakaaza, varuNa, agni, iizaaNa, tatpuruSa and vaayu as the dikpaalas, mahaadeva in the karNikaa in the left. aaraamaadipratiSThaa note, devataas worshipped on the ritual ground. bhaviSya puraaNa 2.3.5.10-25ab mandara, viSvaksena, bhRgu, dvaarapaala, gauryaadis, digiizas/dikpaalas, nairRtyavaruNayor madhye ananta (in the middle of the south-west and the west), brahmaa (in the middle of the east and north-east), vidyut, brahmaa, grahas (in a kalaza placed on the north-eastern side of the ground), vaasudeva as the maNDaleza, bRhaspati, naayakas beginning with baala, naayikaas beginning with vimalaa, digiizas/dikpaala, (around vaasudeva) viSNu, ziva, durgaa, and sarasvatii, soma, vanaspati, (on the left) vidyaa, toya with dazasvara, svabhaava with tamas, (around the ground?) niila, jaya, and bhRngin. aaraamaadipratiSThaa note, devataas worshipped by offering homas. bhaviSya puraaNa 2.3.1.16-24ab vaasudeva (eight aahutis), soma (twenty-eight aahutsi), ziva (two aahutis), gaNeza, brahman, varuNa, grahas, dikpaalas/digiizas (one aahuti), agner jihvaas: karaalii dhuumalii zvetaa lohitaa kanakaprabhaa atiraktaa padmaraagaa (one aahuti), agni, soma, indra, pRthivii, antarikSa (one aahuti). aaraamaadipratiSThaa note, devataas worshipped by offering homas: soma, vanaspati, vaastoSpati. bhaviSya puraaNa 2.3.5.25cd-27 tataH kuzakaNDikaaM kRtvaa sthaaliipaakaM vidhaanataH /25/ aSTottarazataM caiva somaaya dvaadazaahutiiH / vaanaspates tathaaSTau ca aajye 'nyeSaaM vidhiiyataam /26/ ekaikaam aahutiM dadyaat saptajihvaam anantaram / vaastoSpataya iti mantreNa sthaaliipaakadvayaM nayet /27/ aaraamaadipratiSThaa note, concluding acts: snaana, aniza(?), puurNaahuti, prokSaNa, saMveSTana. bhaviSya puraaNa 2.3.1.34-35 adhikalazaM samaaniiya snaanaM kuryaad vidhaanataH / kRtvaa caivaanizaM kuryaad dadyaat puurNaahutiM tathaa /34/ sarvauSadhyudakaM prokSya trivaaraM kSiiradhaarayaa / saMveSTya triz caturvaaraM brahmaghoSapuraHsaram /35/ aaraamaadipratiSThaa note, of various plants on gangaatiira. naarada puraaNa 2.41.66cd-72 gangaatiire naro yas tu naanaavRkSaiH samanvitam /66/ aaraamaM kaarayed bhaktyaa gRhaM copavanaanvitam / kadaliinaarikeraiz ca kapitthaazokacampakaiH /67/ panasair bilvavRkSaiz ca kadambaazvatthapaaTalaiH / aamrais taalair naagarangair vRkSair anyaiz ca saMyutam /68/ jaatiivijayasaMyuktaM tathaa paaTalaraajitam / nicitaM kaarayitvaivam aavaasaM puSpazobhitam /69/ zivaaya viSNave vaapi durgaayai bhaaskaraaya ca / prayacchati tathaa bhaktyaa sarvaarthaM parikalpya ca /70/ tasya puNyaphalaM vakSye saMkSepaan na tu vistaraat / yaavanti teSaaM vRkSaaNaaM puSpamuulaphalaani ca /71/ biijaani ca vicitraaNi teSaaM muulaani vai tathaa / taavatkalpasahasraaNi teSaaM lokeSu saMsthitiH /72/ (daana on gangaatiira) aaraamaadipratiSThaa note, effects. agni puraaNa 66.27cd aaraamam kaarayed yas tu nandane sa ciraM vaset /27/ maThapradaanaat svarloke zakraloke vaset tataH / prapaadaanaad vaarunena saMkrameNa vased divi /28/ iSTakaasetukaarii ca goloke maargakRd gavaam / niyamavratakRd viSNuHkRcchrakRt sarvapaapahaa /29/ gRhaM dattvaa vaset svarge yaavad aabhuutasaMplavam / (at the end of the pratiSThaavidhi) aaraartika see aaraatrika. aaraartika see aartika. aaraartika cf. lustration of the king and female dancers with the fire and water in the rangadaivatapuujana. naaTyazaastra 3.81-86ab hutaaza eva diiptaabhir ulkaabhiH parimaarjanam / nRpater nartakiinaaM ca kuryaad diiptyabhivardhanam /83/ abhidyotya sahaatodyair nRpatiM nartakiis tathaa / mantrapuutena toyena punar abhyukSya taan vadet /84/ mahaakule prasuutaaH stha guNaughaiz caapy alaMkRtaaH / yad vo janmaguNopetaM tad vo bhavatu nityazaH /85/ evam uktvaa tato vaakyaM nRpater bhuutaye budhaH / aaraartika lustration of the stage in the rangadaivatapuujana. naaTyazaastra 3.90-91 bhinne kumbhe tataz caiva naaTyaacaaryaH prayatnataH / pragRhya diipikaaM diiptaaM sarvaM rangaM pradiipayet /90/ kSveDitaiH sphoTitaiz caiva valgitaiz ca pradhaavitaiH / rangamadhye tu taaM diiptaaM sazabdaaM saMprayojayet /91/ aaraartika waving lights round the image. puujaaprakaaza p. 75 and 87. Kane 2: 733. aaraartika skanda puraaNa 5.1.60.41cd-42ab aaraartikaM vratii kuryaat karpuuraagarucandanaiH /41/ alaabhe tuulmukaiz caapi phalasyaanantyahetave. (adhimaasavrata, worship of lakSmiinaaraayaNa) aaraartika padma puraaNa 6.37.18cd yaame yaame mahaabhaaga kuryaad aaraartikaM hareH. (jaagaraNa on the ekaadazii) aaraartika naarada puraaNa 1.122.35a bhaadrazuklatrayodazyaaM gotriraatravrataM smRtam / lakSmiinaaraayaNaM kRtvaa sauvarNaM vaapi raajatam /33/ pancaamRtena saMsnaapya maNDale 'STadale zubhe / piiThe vinyasya vastraaDhyaM gandhaadyaiH paripuujayet /34/ aaraartikaM tataH kRtvaa dadyaat saannodakaM ghaTam / (gotriraatravrata, worship of lakSmiinaaraayaNa) aaraartika skanda puraaNa 7.4.21.11cd-13 puujayet kRSNadevaM ca snaapayitvaa vilipya ca /11/ gandhaiz ca vaasasaacchaadya dhuupair diipair anekadhaa / naivedyair bhuuSaNaiz caiva taambuulena phalena ca /12/ aaraartikena saMpuujya daNDavat praNipatya ca / ghRtena diipakaM dattvaa raatrau jaagaraNa tathaa kuryaac giitavaaditrais tathaa putakavaacakaiH /13/ (worship of kRSNa standing on the gomatii river) aaraartika skanda puraaNa 7.4.23.69-70 kRtvaa puujaadikaM bhuupa jvalantaM kRSNamuurdhani / aaraartikaM prakurvaaNo modate kRSNasaMnidhau /69/ diiptimantaM sakarpuuraM karoty aaraartikaM nRpa / kRSNasya vasate loke saptakalpaani maanavaH /70/ (kRSNapuujaavidhi) aaraartika ziva puraaNa 2.1.13.71-72ab kuryaad aaraartikaM pancavartikaam anusaMkhyayaa / paadayoz ca caturvaaraM dviHkRtvo naabhimaNDale /71/ ekakRtvo mukhe saptakRtvaH sarvaanga eva hi. (lingapuujaa) aaraartika bhaviSya puraaNa 1.135.55cd aaraartikaM ca vai kuryaad diirghaayuSTvaaya varcase /55/ (at the end of the pratiSThaavidhi). aaraartika the aaraartika is performed to pacify the evil eye during the procession. bhaviSya puraaNa 1.57.28 avataarya rathaac caina maNDale sthaapayet punaH /27/ kRtvaa tv aaraartikaM yatnaad diipatoyayavaakSataiH / kaarpaasabiijalavaNatuSair durdRSTizaantaye /28/ (rathayaatraa of suurya) aaraartika skanda puraaNa 7.4.22.23 aaraartikaM tataH kuryaaj jvalantaM bhaavanaanvitaH / niiraajanaM prakartavyaM karpuureNa vizeSataH /23/ (rukmiNiipuujanamaahaatmya) aaraartika skanda puraaNa 7.1.30.19e prathame prathame yaame mahaasnaanam ataH param / madhyaahne devadevasya ye prapazyanti maanavaaH / saMdhyaam aaraartikaM bhuuyo na jaayante ca aamuSaaH /19/ (worship of somezvara, a jyotirlinga) aaraartika skanda puraaNa 7.1.17.95cd yunjaana iti mantreNa bhaanuM rocanam aalabhet / aaraartikaM ca vai kuryaad diirghaayutvaaya vai punaH /95/ (suuryapuujaa in the vaidika way) aaraartika aaraartika of the viSNu bhaktas is to be done. padma puraaNa 6.35.8cd dhuupazeSaM tu vai viSNor bhaktyaa bhajasi bhuupate / aaraartikaM sadaa kRtvaa bhaktaanaaM vedayer nRpa /8/ (viSNuvrata) aaraartika agni puraaNa 74.71ab aaraartikaM samuttaarya tathaivaacaamayet punaH. (zivapuujaavidhi) aaraartika skanda puraaNa 7.1.30.10a aaraartikaM tataH kRtvaa nRtyaM kuryaad yathecchayaa / aSTaangaM praNipatyaivaM giitavaadyaadikaM tataH. (worship of somezvara, a jyotirlinga) aaraartika ziva puraaNa 4.38.67ab kRtvaivaM caatha karpuurair aaraartikavidhiM caret. (zivaraatrivrata) aaraatrika see aaraartika. aaraatrika see aartika. aaraatrika Nirmala Kulkarni. 1992-93. aaratii: A development of aaraatrika. Journal of the Asiatic Society of Bombay 67/68: 163-176. aaraatrika Patyal 1993: 327. In the late Vedic texts we also get reference to the ritual ceremony called aaraatrika 'rite or ceremony of lights, in which waving of lamps is done at night before deity's image or symbol' (see e.g. AVPari. 7(1).4; 7(1).13; 18b(5).3 etc.; also see Gonda 1977: 198). Note 1 (given on p. 332). For NIA. derivatives of aaraatrika, see CDIAL. 1315. H. aartii; G. and M. aartii means 'the ceremony', but N. aarati 'the song sung at this ceremony'. H. has also developed another sense 'the (devotional) song sung before the deity in a religious ceremony'. aaraartika cf. a diipa is waved upon the king in the piSTaraatryaaH kalpa. AVPZ 4.4.4 yo 'smin yas tvaa maatur iti diipena nRpasyopari triS parihRtya praiSakRte prayacchet /4/ (purohitakarmaaNi, piSTaraatryaaH kalpa) aaraatrika txt. AVPZ 7. aaraatrika contents. AVPZ 7: Ritual of a night-ceremony, of which the main feature is the carrying of a lamp three times around the king. Our text -- or its source -- seems to have consisted of a myth of the invention of this ceremony by bRhaspati atharvan for indra, when the latter was troubled by insomnia magically put upon him by the purohita of the daanavas, and of the ritual for this ceremony. These two parts are now confused. AVPZ 7.1.12 muulakarmaadikaM tasya pancaguhyakakaaritam / bhayaM raajno na bhavati tejo viiryaM ca vardhate /12/ evaM vidhaanam akhilaM vihitaM yathaavad etat samastazubhadaM gaditaM nRpaaNaam / naivaapadaH samupayaanti nRpaM kadaa cid aaraatrikaM pratinizaM kriyate tu yasya /13/ (aaraatrika) aaraatrika vidhi. AVPZ 7.1.1-13 (1-8) oM na suSvaapa puraa zakro daanavaanaaM purodhasaa / prayuktair auSadhair yogair mantraaNaaM japahomataH /1/ praNipatya bRhaspatim atharvaaNaM puraMdaraH / daanavaiH paribhuuto 'haM traahi maam ity uvaaca ha /2/ tato 'saav evam uktas tu prabhuutabalavardhanam / aarogyadaM bhuutikaraM kSudropadravanaazanam /3/ aaraatrikaM hi kartavyaM tasya traatum idaM tadaa / kRtvaa piSTamayaM diipaM suvartisnehasaMyutam /4/ ati nihaH (AV 2.6.5) praanyaan (AV 7.35.1) iti dvaabhyaam enaM pradiipayet / paatre sapuSpe saMsthaapya sarSapaaMz ca sahaakSataiH /5/ priyanguM zatapuSpaaM ca duurvaaM caiva zataavariim / sapaapahaariNiiM bhuutiM tatraiva ca baliM nyaset /6/ apsarobhiH parivRto gurur gatvaa puraMdaram / praaptasattvaM sumanasam aasane praaGmukhaM sthitam /7/ preto yantv (AV 7.114.2) ekazataM ca diipaM samabhimantrayet / triH paribhraamayed raajno mantreNaatha sumangalam /8/ aaraatrika vidhi. AVPZ 7.1.1-13 (9-13) zaamyanty asya tato rogaa grahaa vighnavinaayakaaH / svasty astu nRparaaSTraaya svasti gobraahmaNaaya ca /9/ tatas tu zankhadhvaninaa diipaM gRhiitvaa sa toyadhaaraaM prayato 'pi nirharet / purohito jyotiSiko 'pi vaa svayaM hitaiSiNii dhaatry athavopakaaritaa /10/ aacaamyaatha ha raajaanam aacaamyaadau purohitaH / braahmaNaaya yathaazakti rukmaM praataH pradaapayet /11/ muulakarmaadikaM tasya pancaguhyakakaaritam / bhayaM raajno na bhavati tejo viiryaM ca vardhate /12/ evaM vidhaanam akhilaM vihitaM yathaavad etat samastazubhadaM gaditaM nRpaaNaam / naivaapadaH samupayaanti nRpaM kadaa cid aaraatrikaM pratinizaM kriyate tu yasya /13/ aaraatrika AVPZ 18b.5.3 tata aaraatrikaM paridhatteti dvaabhyaam iti samaanam /3/ In the apaamaargatrayodazii. aaragbadha see aaragvadha. aaragvadha anaakulaa, a commentary of ApGS (ed. Kashi Sanskrit Series 59) on ApGS 7.18.7: aaragvadho raajavRkSaH / yasya suvarNavarNaani puSpaaNi aratnimaatraaNi phalaani / aaragvadha samidhs made of aaragvadha wood are offered as havis. ApGS 7.18.7 uttaraabhis tisRbhir (mantrapaaTha 2.17.1-3: indra jahi dandazuukaM pakSiNaM yas sariisRpaH / dankSyantaM ca dazantaM ca sarvaaMs taan indra jambhaya svaahaa /1/ aspu jaata sarovRddha devaanaam api hastya / tvam agne indrapeSitas sa no maa hiMsii svaahaa /2/ traaNam asi paritraaNam asi paridhir asi / annena manuSyaaMs traayase tRNaiH pazuun kartena sarpaan yajnena devaant svadhayaa pitRRnt svaahaa /3/) aaragvadhamayyas samidhaH /7/ (zravaNaakarma) aarakSaka as a people ruled by Mercury. bRhatsaMhitaa 16.19ab aarakSakanaTanartakaghRtatailasnehabiijatiktaani / aarakSaka aarakSakaH koTaala iti prasiddhaH. vaacaspatimizra's vivaadacintaamaNi, p. 95; compare kotwal in maratha. quoted in Kane 1: 846, n. 1281. vernacular equivalent for sanskrit word. gloss. aarakuuta see metal. aarakuuTa "calamine brass" and corresponds to "oreichalkos", bibl. Muneo Tokunaga, 2005, "On the Origin of the lezyaa," Journal of Philosophical Studies (Kyoto), no. 580, pp. 6-7. aarakuuTa one of the materials of the figure of laksmii. bhaviSya puraaNa 4.37.39 svarNaraupyaarakuuTotthaa taamramRtkaaSThajaatha vaa / citrapaTTagataaM deviiM lakSmiiM kSamaapaala kaarayet /39/ (zriipancamiivrata) aarakuuTa one of the materials of the figure of viSNu. niilamata 409-410 aaSaaDhamaasi pratimaaM kezavasya tu kaarayet / suptaaM tu zeSaparyanke zailamRddhemadaarubhiH /409/ taamraarakuuTaracitaiz citre vaapi nivezayet / lakSmyutsangagatu paadau tadaa tasya tu kaarayet /410/ (devotthaapana) aarakuuTa one of the metals which are placed on the brahmasthaana. matsya puraaNa 266.17 brahmasthaane tu daatavyaaH saMhataaH syuH parasparam /16/ kanakaM vidrukaM taamraM kaamsyaM caivaarakuuTakam / rajataM vimalaM puSpaM lohaM caiva krameNa tu /17/ (pratiSThaavidhi) aarambhaNeSTi txt. VaitS 8.1-7 (before the caaturmaasya). aarambhaNiiya see anvaarambhaNiiyeSTi. aarambhaNiiya txt. PB 4.2.4-21. (gavaamayana) aarambhaNiiya txt. JB 2.378-379. (gavaamayana) aarambhaNiiya txt. JB 2.436-437. (gavaamayana) aarambhaNiiya txt. GB 2.5.12. (ahiina) aarambhaNiiya ahar :: vaac. ZB 12.2.4.1 (sattra/gavaamayana). aaraNyaaH pazavaH an enumeration of seven aaraNya pazus. BaudhZS 24.5 [189,8-10] saptaaraNyaa dvikhuraaz ca8 zvaapadaani ca pakSiNaz ca sariisRpaaNi ca hastii ca markaTaz ca9 naadeyaa saptame. (karmaantasuutra) aaraNyaaH pazavaH smaller than the graamyaaH pazavaH. KS 19.5 [6,18-7,2] armyaiH18 kapaalais saMsRjaty aaraNyaan eva pazuuJ zucaarpayati yad graamyais saMsRjed graamyaan pa19zuuJ zucaarpayet tasmaad ete samaavat pazuunaaM prajaayamaanaanaaM kaniSThaaz zucaa7,1 hy eta RtaaH /5/ aaraNyaaH pazavaH smaller than the graamyaaH pazavaH. KS 20.8 [27,22-28,3] etaavanto vai pazavo dvipaadaz ca catuSpaadaz ca taan etac chucaarpa22yaty amum aaraNyam anu te dizaamiiti graamyebhya eva pazubhya aaraNyaan pa28,1zuun zucam anuutsRjati tasmaad ete samaavat pazuunaaM prajaayamaanaanaaM kaniSThaa2z zucaa hy eta RtaaH /8/3 (agnicayana, ziirSaaNi). aaraNyaaH pazavaH smaller than the graamyaaH pazavaH. TS 5.1.4.2-3 yad graamyaaNaaM pazuunaaM carmaNaa sambhared graamyaan pazuun chucaarpayet kRSNaajinena sam bharaty aaraNyaan eva pazuun /2/ zucaarpayati tasmaat samaavat pazuunaam prajaayamaanaanaam aaraNyaaH pazavaH kaniiyaaMsaH zucaa hy RtaaH (agnicayana, ukhaa). aaraNyaaH pazavaH smaller than the graamyaaH pazavaH. TS 5.2.9.5 amum aaraNyam anu te dizaamiity aaha graamyebhya eva pazubhya aaraNyaan pazuun chucam anuut sRjati tasmaat samaavat pazuunaaM prajaayamaanaanaam aaraNyaaH pazavaH kaniiyaaMsaH zucaa hy RtaaH (agnicayana, ziirSaaNi). aaraNyaaH pazavaH :: aparigRhiitaaH. PB 6.8.10 (agniSToma, bahiSpavamaana). aaraNyaaH pazavaH :: ekaruupaaH. PB 6.8.8 (agniSToma, bahiSpavamaana). aaraNyaaH pazavaH :: sapta. TS 6.1.8.1 (treatment of the seventh footprint of the somakrayaNii); TS 6.3.7.5 (agniSToma, agniiSomiiyapazu, RtvigvaraNa). aaraNyaaH pazavaH an enumeration of seven kinds. praayazcitta viveka, p. 233 graamyaaraNyapazuviveke paiThiinasiH / graamyaaraNyaaz caturdaza / gaur avir ajo 'zvo 'zvataro gardabho manuSyaz caite sapta graamyaaH pazavaH / mahiSavaanaraRkSasariisRparurupRSatamRgaaz ceti saptaaraNyaaH pazavaH / Kane 4: 110, n. 251. aaraNyaanaaM rasa :: madhuparka, see madhuparka :: aaraNyaanaaM rasa (KB). aaraNyaa oSadhayaH :: sapta. KS 20.3 [21,12] (agnicayana, kRSikarma). aaraNyaa oSadhayaH :: sapta. TS 5.2.5.5 (agnicayana, kRSikarma). aaraNyaa oSadhayaH :: sapta. TB 1.3.8.1. aaraNyaa oSadhi see aaraNyaa oSadhayaH. aaraNyaa oSadhi represented by madhu. MS 3.2.5 [21,17-19] yadi17 sarvaM na saMvinded yavaan madhuudyutaan vaped yad yavaa graamyaM tenaannaadyam avarunddhe18 yan madhv aaraNyaM tena tenaivaM tad ubhayam avarunddhe (agnicayana, kRSikarma). aaraNyaa oSadhi an enumeration. BaudhZS 24.5 [189,5-7] saptaaraNyaaH zyaamaakaaz ca niivaaraaz ca jartilaaz ca gaviidhukaaz ca gaarmutaaz ca vaastvaani ca veNuyavaaz ca saptame kuruvindaan u haike bruvate. (karmaantasuutra) aaraNyaa oSadhi a food in the zraaddha, satisfaction of the pitRs for one month. ParGSPZ [519,30-31] atha tRptir graamyaabhir oSadhiibhir maasaM tRptis tadabhaava aaraNyaabhir muulaphalair oSa30dhiibhir vaa sahaannenottaraas tarpayanti. aaraNya aja puuSan is worshipped by offering aaraNya aja, nakula and zakaa in the azvamedha. TS 5.5.12 mayuH praajaapatya uulo haliikSNo vRSadaMzas te dhaatuH sarasvatyai zaariH zyetaa puruSavaak sarasvate zukaH zyetaH puruSavaag aaraNyo 'jo nakulaH zakaa te pauSNaa vaace krauncaH /12/ (sacrificial animal) aaraNya gomaya see araNyagomaya. aaraNya gomaya GobhGS 4.8.15 praan vodan vaa graamaan niSkramya catuSpathe parvate vaaraNyair gomayaiH sthaNDilaM prataapyapohyaangaaraan mantraM manasaanudrutya sarpir aasyena juhuyaat /15/ (graamakaama) aaraNya gomaya KhadGS 4.3.3 athaaparaM praan vodan vaa graamaan niSkramya sthaNDilaM samuuhya parvate vaaraNyair gomayais taapayitvaangaaraan apohyaasyena juhuyaat // (graamakaama) aaraNya gomaya as samidh for raahu. zaantikalpa (Bolling, JAOS 1913) 16.2b aarkiis tu ravaye dadyaad raahor aaraNyagomayam / audumbaryo guroH proktaa aazvatthiis tu zanaizcare /2/ aaraNya gomaya used to produce fire in the zaantika rite. susiddhikara suutra 13: Giebel's translation, p. 182, ll. 8-9: Alternatively, if you produce fire with dried cow dung from the pure grounds of an araNya, that too will be most excellent. aaraNyaka var. aitareyaaraNyaka (AA, RV). aaraNyaka var. kaThaaraNyaka (KA, black YV). aaraNyaka var. taittiriiyaaraNyaka (TA, black YV). aaraNyaka var. zaankhaayanaaraNyaka (ZA, RV). aaraNyaka bibl. H. Oldenberg, 1915, Kl. Schr. I, pp. 419-438. aaraNyaka bibl. Sprockhoff, J. F. 1981, 1984, 1991. "aaraNyaka und vaanaprastha in der vedischen Literatur: Neue Erwaegungen zu einer alten Legende und ihren Problemen." Pt. 1. WZKS 25: 19-90. Pt. 2. WZKS 28: 5-43. Pt. 3. WZKS 35: 5-46. aaraNyakavidhaana Rgvidhaana 3.220 (3.41.2) puujaarthaM tasya devasya vanyaant svayam upaarjitaan / aaraNyakavidhaanena nirvapet pratyahaM carum /220/ aaraNyakusuma see flower. aaraNyakusuma aaraNyakusumas are flowers for ketu. bRhadyaatraa 18.23c ketoH kaaMsyapratimaa ketuM kRNvan na ketave mantraH / aaraNyakusumapuujaa sruksamidhaH khadirakuzamayyaH /23/ (grahayajna) aaraNyam :: indriyam. KS 32.7 [26,8-9] (darzapuurNamaasa, upavasatha, azana, he eats aaraNya pazu). aaraNyam :: indriyam. MS 1.4.10 [58,18] (darzapuurNamaasa, upavasatha, azana, he eats aaraNya pazu). aaraNyam :: indriyam. TS 1.6.7.3-4 (darzapuurNamaasa, yaajamaana, upavasatha, azana, he eats aaraNya pazu). aaraNyam annam see graamyam annam. aaraNyam annam :: madhu, see madhu :: aaraNyam annam (TS). aaraNya pazu see aaraNyapazudaana. aaraNya pazu the yajamaana eats meat of wild animal before entering the upavasatha. TS 1.6.7.3-4 yajamaanena graamyaaz ca pazavo 'varudhyaa aaraNyaaz cety aahur yad graamyaan upavasati tena graamyaan ava runddhe yad aaraNyasyaaznaati tenaaraNyaan yad anaazvaan upavaset pitRdevatyaH syaad / aaraNyasyaaznaatiindriyam /3/ vaa aaraNyam indriyam evaatman dhatte / (darzapuurNamaasa, upavasatha) aaraNyapazudaana viSNudharmottara puraaNa 3.306.62cd aaraNyapazudaanena vaayuloke mahiiyate /62/ (godaana) aaraNyazaakamuulaphala to be eaten by the priest of the zaanti of divolkaa. KauzS 126.3 atha yatraitad divolkaa patati tad ayogakSemaazankaM bhavaty avRSTyaazankaM vaa /1/ tatra raajaa bhuumipatir vidvaaMsaM brahmaaNaM vRNiiyaat /2/ sa vRto 'raNyasyaardham abhivrajya tatra dvaadazaraatram anuzuSyet /3/ sa khalu puurvaM navaraatram aaraNyazaakamuulaphalabhakSaz caathottaraM triraatraM naanyad udakaat /4/ aaranaala to be avoided in the zraaddha. brahma puraaNa 220.177cd-179ab aaranaalaM ca zuktaM ca ziirNaM paryuSitaM tathaa /177/ nogragandhaM ca daatavyaM kovidaarakazigrukau / atyamlaM picchilaM suukSmaM yaatayaamaM ca sattamaaH /178/ na ca deyaM gatarasam madyagandhaM ca yad bhavet / (bhakSyaabhakSya, zraaddha) aaranaala to be avoided in the viSNuvrata. padma puraaNa 6.110.26cd masuuraaz caaranaalaaz ca vRntaakaan api khaada maa / aaratii bibl. mahaacaaliisasaMgraha: An Anthology of caaliisaa and aaratiis forming Part of the Hindu Religious Poetry and Public Worship, Text in naagarii and Roman Scripts with Hindi and English Translation, by Atma Ram Sharma and R.C. Prasad, Delhi: Motilal Banarsidass, 2000 (Reprint). aarbhavapavamaanastotra see aarbhava pavamaana. aarbhavapavamaanastotra see stotra. aarbhava pavamaana see saMhita. aarbhava pavamaana bibl. Caland-Henry, 1906, L'agniSToma, #221, (pp. 337-343). aarbhava pavamaana bibl. Kane 2: 1193. aarbhava pavamaana bibl. H.W. Bodewitz, 1990, The jyotiSToma Ritual, pp. 88-94. aarbhava pavamaana txt. PB 8.4-5. (agniSToma) aarbhava pavamaana txt. JB 1.156-167. (agniSToma) aarbhava pavamaana txt. JB 1.336-339 . (agniSToma) aarbhava pavamaana txt. JB 3.295. (agniSToma) aarbhava pavamaana txt. JaimZS 1.18. (agniSToma) aarbhava pavamaana txt. BaudhZS 8.10-11 [247,13-248,7]. (agniSToma) aarbhava pavamaana txt. BharZS 14.10.6-8. (agniSToma) aarbhava pavamaana txt. ApZS 13.10.14-11.1d. (agniSToma) aarbhava pavamaana txt. HirZS 9.3 [919]. (agniSToma) aarbhava pavamaana txt. VaitS 17.10c. (agniSToma, anumantraNa) aarbhava pavamaana vidhi. BaudhZS 8.10-11 [247,13-248,7] ... aarbhava pavamaana txt. PB 11.5 (dvaadazaaha, the first day, pRSThya SaDaha 1, aarbhavapavamaanastotra and agniSTomastotra). aarbhava pavamaana txt. PB 11.10 (dvaadazaaha, the second day, pRSThya SaDaha 2). aarbhava pavamaana txt. PB 12.5 (dvaadazaaha, the third day, pRSThya SaDaha 3). aarbhava pavamaana txt. PB 12.11 (dvaadazaaha, the fourth day, pRSThya SaDaha 4). aarbhava pavamaana txt. PB 13.5 (dvaadazaaha, the fifth day, pRSThya SaDaha 5). aarbhava pavamaana txt. PB 13.11 (dvaadazaaha, the sixth day, pRSThya SaDaha 6). aarbhava pavamaana txt. PB 14.5 (dvaadazaaha, the seventh day, chandoma 1). aarbhava pavamaana txt. PB 14.11 (dvaadazaaha, the eighth day, chandoma 2). aarbhava pavamaana txt. PB 15.5 (dvaadazaaha, the ninth day, chandoma 3). aarbhava pavamaana txt. PB 15.11 (dvaadazaaha, the tenth day). aarbhava pavamaana contents. PB 8.4-5: 8.4.1a the two savanas are provided with aMzu, but the tRtiiyasavana is sucked out, 8.4.1b utpatti of puutika, arjuna and praprotha, 8.4.1c in the tRtiiyasavana aazir is added to the soma, 8.4.2 the praataHsavana is gaayatra and the last two savanas are introduced by the gaayatrii, 8.4.3-4 the gaayatrii is sarvaaNi chandaaMsi, 8.4.5 the prastaava of the saMhita, 8.4.6-7 effect of the prastaava of the saMhita: to take away the cattle of the enemy, 8.4.8 the saMhita is chanted, 8.4.9 nirvacana of saMhita, 8.4.10 the saMhita comes after the kaaleya, the fourth saaman of the pRSTha stotra, 8.4.11a the saMhita has a prastaava which consists of a pada: padaprastaava, 8.4.11b the saMhita rises the rohas of the bRhat, 8.4.11c the saMhita has padanidhana, aarbhava pavamaana contents. PB 8.4-5: 8.5.1-3 on the kakubh and uSNih on which the sapha saaman and the pauSkala saaman are chanted respectively, 8.5.4 uSNih and kakubh are naasike of yajna, 8.5.5 the vaSaT is not to be used with uSNih and kakubh, 8.5.6 on the kakubh and uSNih on which the sapha saaman and the pauSkala saaman are chanted respectively, 8.5.7-8 three verses on which the zyaavaazva is chanted: padyaa viraaj and akSaryaa viraaj, 8.5.9-10 effects of the zyaavaazva: the performer stands firm and find gaatu, 8.5.11 effect of the zyaavaazva: it provides the tRtiiyasavana sendratva; stobha of this mantra, 8.5.12a effect of the aandhiigava: the cattle may flourish, 8.5.12b the aandhiigava has a nidhana in the middle and the iDaa nidhana at the end, 8.5.13 the antarnidhana of the aandhiigava has ten syllables, 8.5.14 pratiika of the verses of the kaava saaman, 8.5.15 'priyaaNi' in the verse means prajaa and pazavaH, 8.5.16 the reason why the auzana and the kaava are the last saaman of the maadhyaMdina pavamaana and the aarbhava pavamaana respectively. aarbhava pavamaana vidhi. PB 8.4-5 (8.4.1-4) saadhyaa vai naama devaa aasaMs te sarveNa yajnena saha svargaM lokam aayaMs te devaaz chandaaMsy abruvan somam aaharateti te jagatiiM praahiNvan saa triiNy akSaraaNi hitvaikaakSaraa bhuutvaagacchat triSTubhaM praahiNvan saikam akSaraM hitvaa tryakSaraa bhuutvaagacchad gaayatriiM praahiNvaMz caturakSaraaNi vai tarhi chandaaMsy aasan saa taani caakSaraaNi haranty aagacchad aSTaakSaraa bhuutvaa triiNi ca savanaani hastaabhyaaM dve savane dantair daMSTvaa tRtiiyasavanaM tasmaad dve aMzumatii savane dhiitaM tRtiiyasavanaM dantair hi tad daMSTvaa dhayanty aharat tasya ye hriyamaaNasyaaMzavaH paraapataMs te puutiikaa abhavan yaani puSpaaNy avaaziiyanta taany arjunaani yat praaprothat te praprothaas tasmaat tRtiiyasavana aaziram avanayanti yam eva taM gaavaH somam adanti tasya taM rasam avanayanti sasomatvaaya /1/ te triSTubjagatyau gaayatriim abruutaam upa tvaayaaveti saabraviit kiM me tataH syaad iti yat kaamaya sa ity abruutaaM saabraviin mama sarvaM praataHsavanam aham uttare savane praNayaaniiti tasmaad gaayatraM praataHsavanaM gaayatry uttare savane praNayati /2/ taaM triSTup tribhir akSarair upait saikaadazaakSaraa bhuutvaa praajaayata taaM jagaty ekenaakSareNopait saa dvaadazaakSaraa bhuutvaa praajaayata /3/ tasmaad aahur gaayatrii vaava sarvaaNi chandaaMsi gaayatri hy etaan poSaan puSyanty aid iti /4/ aarbhava pavamaana vidhi. PB 8.4-5 (8.4.5-11) indras tRtiiyasavanaad biibhatsamaana udakraamat tad devaaH svaadiSThayety asvadayan madiSThayeti madvad akruvan pavasva soma dhaarayety apaavayann indraaya paatave suta iti tato vai tad indra upaavartata yat svaadiSThayaa madiSThayeti prastauti tRtiiyasavanasya sendratvaaya /5/ svaadiSThaa vai deveSu pazava aasan madiSThaa asureSu te devaaH svaadiSThayaa madiSThayeti pazuun asuraaNaam avRnjata /6/ pazuun bhraatRvyasya vRnkte ya evaM veda /7/ taasu saMhitam /8/ saadhyaa vai naama devaa aasaMs te 'vacchidya tRtiyasavanaM maadhyaMdinena savanena saha svargaM lokam aayaMs tad devaaH saMhitena samadadhur yat samadadhus tasmaat saMhitam /9/ kaaleyaM purastaad bhavati saMhitam upariSTaad etaabhyaaM hi tRtiiyasavanaM saMtaayate /10/ sarvaaNi vai ruupaaNi saMhitaM yat padaprastaavaM tena raathaMtaraM yad bRhato rohaan rohati tena baarhataM yat padanidhanaM tena raathaMtaraM sarveSv eva ruupeSu pratitiSThati /11/ aarbhava pavamaana vidhi. PB 8.4-5 (8.5.1-6) uSNikkakubhaav ete bhavataH /1/ uSNikkakubbhyaaM vaa indro vRtraaya vajraM praaharat kakubhi paraakramatoSNihaa praaharat tasmaat kakubho madhyamaM padaM bhuuyiSThaakSaraM paraakramaNaM hi tad abhi samauhat tasmaad uSNiha uttamaM padaM bhuuyiSThaakSaraM purogurur iva hi vajraH /2/ vajraM bhraatRvyaaya praharati ya evaM veda /3/ naasike vaa ete yajnasya yad uSNikkakubhau tasmaat samaanaM chandaH satii naanaa yajnaM vahatas tasmaat samaanaayaa naasikaayaaH satyaa naanaa praaNaav uccarataH /4/ praaNaa vaa uSNikkakubhau tasmaat taabhyaaM na vaSaT kurvanti yad vaSaT kuryuH praaNaan agnau pradadhyuH /5/ taasu saphaM vipham iva vai tRtiiyasavanaM tRtiiyasavanasya saphatvaayaathaitat pauSkalam etena vai prajaapatiH puSkalaan pazuun asRjata teSu ruupam adadhaad yad etat saama bhavati pazuSv eva ruupaM dadhaati /6/ aarbhava pavamaana vidhi. PB 8.4-5 (8.5.7-11) purojitii vo andhasa iti padyaa caakSaryaa ca viraajau bhavataH padyayaa vai devaaH svargaM lokam aayann akSaryayaa RSayo nu praajaanan yad ete padyaa caakSaryaa ca viraajau bhavataH svargasya lokasya prajnaatyai /7/ taasu zyaavaazvam /8/ zyaavaazvam aarcanaanasaM sattram aasiinaM dhanvodavahan sa etat saamaapazyat tena vRSTim asRjata tato vai sa pratyatiSThat tato gaatum avindata gaatuvid vaa etat saama /9/ vindate gaatuM pratitiSThaty etena tuSTuvaanaH /10/ indras tRtiiyasavanaad biibhatsamaana udakraamat taM devaaH zyaavaazvenaihaayi ehiyety anvahvayaM sa upaavartata yad etat saama bhavati tRtiiyasavanasya sendratvaaya /11/ aarbhava pavamaana vidhi. PB 8.4-5 (8.5.12-16) athaitad aandhiigavam andhiigur vaa etat pazukaamaH saamaapazyat tena sahasraM pazuun asRjata yad etat saama bhavati pazuunaaM puSTyai madhye nidhanam aiDaM bhavaty etena vai tRtiiyasavanaM pratiSThitaM yan madhye nidhanam aiDam na syaad apratisThitaM tRtiiyasavanaM syaat /12/ dazaakSaraM madhyato nidhanam upayanti dazaakSraa viraaD viraajy eva pratitiSThati /13/ abhi priyaaNi pavata iti kaavaM praajaapatyaM saama /14/ prajaa vai priyaaNi pazavaH priyaaNi prajaayaam eva pasqzuSu pratitiSThati /15/ razmii vaa etau yajnasya yad auzanakaave devakozo vaa eSa yajnam abhisamubjito yad ete antato bhavato yajnasyaariSTyai /16/ aarbhava pavamaana contents. JB 1.156-167: 156 [66,1-7] utpatti of the tRtiiyasavana, 156 [66,8-10] aazir is added to soma, 156 [66,11-12] the gaayatra saaman is used, 157-158 saMhita saaman, 158-159 kakubh and uSNih, 160 sabha and pauSkala, aarbhava pavamaana contents. JB 1.336-339: 336 saMhita saaman, 337 kakubh and uSNih, aarbhava pavamaana JB 1.313 [131,26-27] athaarbhavaH pavamaanaH / sa ha sa 'sita eva stomaH / diza eva taaH / dizo ha vai26 vyutkraamanti paapmaa na siSaaya / na hainaM paapmaa sinoti ya evaM veda /27 (stotras of the agniSToma) aarbhava pavamaana :: dizaH. JB 1.313 [131,26] (stotras of the agniSToma). aarbhava pavamaana note, the aarbhavapavamaanastotra corresponds to the vaizvadevazastra (see Eggeling's note 2 on ZB 4.3.2.1 in his translation of the ZB on pp. 325-326). aarbhava pavamaana note, the first saaman is saMhita which is discussed in PB 8.4.5-11. aarbhava pavamaana note, the second and the third saamans are sapha and pauSkala which are discussed in PB 8.5.1-6. aarbhava pavamaana note, the fourth and the fifth saamans are zyaavaazva and aandhiigava which are discussed in PB 8.5.7-13. aarciikaparvata a tiirtha/a mountain of the maruts. mbh 3.125.13-21 aarciikaparvataz caiva nivaaso vai maniiSiNaam / sadaaphalaH sadaasroto marutaaM sthaanam uttamam / caityaaz caite bahuzataas tridazaanaaM yudhiSThira / vaikhaanasaaz ca RSayo baalakhilyaas tathaiva ca /14/ zRngaaNi triiNi puNyaani triiNi prasravaNaani ca / sarvaaNy anuparikramya yathaakaamam upaspRza /15/ zaMtanuz caatra kaunteya zunakaz ca naraadhipa / naranaaraayaNau cobhau sthaanaM praaptaaH sanaatanam /16/ iha nityazayaa devaaH pitaraz ca maharSibhiH / aarciikaparvate tepus taan yajasva yudhiSThira /17/ iha te vai caruun praaznann RSayaz ca vizaaM pate / yamunaa caakSayasrotaaH kRSNaz ceha taporataH /18/ yamau ca bhiimasenaz ca kRSNaa caamitradarzana / sarve caatra gamiSyaamaH sukRzaaH sutapasvinaH /19/ etat prasravaM puNyam indrasya manujaadhipa / yatra dhaataa vidhaataa ca varuNaz cordhvam aagataaH /20/ iha te nyavasan raajan kSaantaaH paramadharmiNaH / maitraaNaam Rjubuddhiinaam ayaM girivaraH zubhaH /21/ (tiirthayaatraa of yudhiSThira) aardhika a zuudra who is regarded as bhojyaanna whose food can be eaten. viSNu smRti 57.16 ardhikaH kulamitraM ca daasagopaalanaapitaaH / ete zuudreSu bhojyaannaa yaz caatmaanaM nivedayet // Cf. yaajnavalkya smRti 1.166, paraazara smRti 11.19. Kane 3: 952, n. 1849. aardhika a zuudra who is regarded as bhojyaanna whose food can be eaten. manu smRti 4.253 aardhikaH kulamitraM ca gopaalo daasanaapitau / ete zuudreSu bhojyaannaa yaz caatmaanaM nivedayet /253/ aardhika a zuudra who is regarded as bhojyaanna whose food can be eaten. yaajnavalkya smRti 1.166 zuudreSu daasagopaalakulamitraardhasiiriNaH / bhojyaannaa naapitaz caiva yaz caatmaanaM nivedayet // aardhuka karma :: prajaapatisaMmita, see prajaapatisaMmita :: aardhuka karma (KB). aardra see pancaardra. aardra :: rasa, see rasa :: aardra. aardra :: retas, see retas :: aardra. aardraa its adhidevataa is rudra. aardraa AV 19.7.2b zam aardraa. aardraa worshipped by offering caru to rudra and aardraa made of priyangu cooked in milk by a pazukaama. TB 3.1.4.4 rudro vaa akaamayata / pazumaant syaam iti / sa etaM rudraayaardraayai praiyangavaM caruM payasi niravapat / tato vai sa pazumaan abhavat / pazumaan vai bhavati / ya etena haviSaa yajate / ya u cainad evaM veda / (nakSatreSTi) aardraa an ugra nakSatra. jyotiSavedaanga, yajus 42 ugraaNy aardraa ca citraa ca vizaakhaa zravaNo 'zvayuk / kruuraaNi tu maghaa svaatii jyeSThaa muulaM yamasya yat // (Kane 559 with n. 829.) aardraa a ghora nakSatra. AVPZ 31.8.6d aarambhaM tasya ghoreSu nakSatreSu dineSu ca /5/ kaarayet kRSNapakSasya tithichidreSu sarvadaa / maghaazleSaa tathaa muulaM revaty aardraa ca sarvadaa /8.6/ (koTihoma) aardraa zarad or vasanta with the aardraa nakSatra as the time of the zuulagava. AzvGS 4.8.2 atha zuulagava /1/ zaradi vasante vaardrayaa /2/ (zuulagava) aardraa a nakSatra for the performance of the zuulagava. BodhGS 2.7.2 api vaardraayaam /2/ (zuulagava) aardraa a nakSatra for the performance of the zuulagava. AgnGS 2.5.8 [86,6-7] atha zuulagavaH saMvatsare saMvatsare maargaziirSapaurNamaasyaaM kriyeta / api vaardraayaam / (zuulagava) aardraa recommended for the performance of the rudrapratiSThaakalpa. BodhGZS 2.16.2 caturthyaam aSTamyaam aardraayaam apabharaNyaaM vaa caturdazyaaM vaa yaani caanyaani zubhanakSatraaNi teSu ... . aardraa one of the unauspicious nakSatras for the visit of a bhiSaj by a duuta. suzruta saMhitaa, suutrasthaana 29.18bd kRttikaasu ca / aardraazleSaamaghaamuulapuurvaasu bharaniiSu ca // aardraa AVPZ 1.9.7cd aardraayaaM mRgayaaM yaayaad amitrebhyaz ca haavayet. (nakSatrakalpa) aardraa rudra is worshipped as the devataa of the nakSatra aardraa. AVPZ 1.37.4 devaM bhavaM pazupatiM haraM kRzaM mahaadevaM zarvam ugraM zikhaNDinam / sahasraakSam azaniM yaM gRNanti sa no rudraH paripaatu na aardrayaa // (nakSatradaivata mantra). aardraa recommended for kRsaradaana. AVPZ 1.48.3ab aardraayaaM kRsaraM dadyaat tailamizram upoSitaH / ... /3/ (nakSatradaana) aardraa a nakSatra recommended for the rangadaivatapuujana. naaTyazaastra 3.16 aardraayaaM vaa maghaayaaM vaa yaamye puurveSu vaa triSu / aazleSaamuulayor vaapi kartavyaM rangapuujanam /16/ aardraa a nakSatra recommended for the bodhana in the durgaapuujaa (a timetable connected with nakSatra: bodhana on aardraa, pravezana on muula, worship on uttara nakSatras (uttara phaalgunii, uttara aaSaaDhaa and uttara bhaadrapadaa) and visarjana on zravaNaa). brahmavaivarta puraaNa 2.65.2-6ab aardraayaaM bodhayed deviiM muulenaiva pravezayet / uttareNaarcayitvaa taaM zravaNaayaaM visarjayet /2/ aardraayuktanavamyaaM tu kRtvaa devyaaz ca bodhanam / puujaayaaH zatavaarSikyaaH phalam aapnoti maanavaH /3/ muulaayaaM tu praveze ca naramedhaphalaM labhet /4/ kRtvaa visarjanaM devyaaH zravaNaayaaM ca maanavaH / lakSmiiM ca putrapautraaMz ca labhate naatra saMzayaH /5/ bhuvaH pradakSiNaM puNyaM puujaayaaM labhate naraH / (durgaapuujaa) aardraa recommended for the worship of ziva. ziva puraaNa 1.10.33cd-35ab aardraayaaM ca caturdazyaaM taj jaapyaM tv akSayaM bhavet /33/ suuryagatyaamahaardraayaam ekaM koTiguNaM bhavet / mRgaziirSaantimo bhaagaH punarvasvaadimas tathaa /34/ aardraasamaH sadaa jneyaH puujaahomaaditarpaNe / aardraanandakariitRtiiyaavrata bibl. Kane 5: 272. aardraanandakariitRtiiyaavrata txt. bhaviSya puraaNa 4.27.1-27. zukla, tRtiiyaa, with nakSatra of aaSaaDhaa or abhijit or mRgaziras, for one year, worship of devii and ziva. Kane 5: 272. (tithivrata) (c) (v) aardraanandakariitRtiiyaavrata txt. matsya puraaNa 64.1-28. zukla, tRtiiyaa, with nakSatra such as aaSaaDha or abhijit or mRgasiras or hasta or muula, worship of devii and ziva, for one year divided into three parts of four months. (tithivrata) (c) (v) aardraanandakariitRtiiyaavrata txt. padma puraaNa 1.22.136cd-165ab. zukla, tRtiiyaa, with nakSatras of aSaaDha or abhijit or maghaa or hasta or muula, worship of devii and ziva, for one year divided into three parts of four months. (tithivrata) (c) (v) aardraanandakariitRtiiyaavrata contents. bhaviSya puraaNa 4.27.1-27: 1 aardraanandakarii tRtiiyaa, 2 zukla, tRtiiyaa, with nakSatras of aaSaaDha, abhijit and maargaziirSa, 3-4 worship of devii with ziva with white things, 5-12 angapuujaa, 13 mantra, 14-15ab painting of lotuses and other things,15cd-17 praazana on the dvitiiya in each pakSa (in twelve months), 18ab white flower is recommended at the worship of zivaa/ziva, 18cd-19 mantra of the dakSiNaa, 20-21 dakSiNaa after one year, 22-27 effects (26 phalazruti). aardraanandakariitRtiiyaavrata vidhi. bhaviSya puraaNa 4.27.1-27 (1-12) zriikRSNa uvaaca // tathaa caanyaaM pravakSyaami tRtiiyaaM paapanaaziniim / lokeSu vikhyaataam aardraanandakariim imaam /1/ yadaa zuklatRtiiyaayaam aaSaaDharkSaM bhavet kva cit / brahmarkSaM caatha maargaM vaa vrataM graahyaM tadaa zubham /2/ darbhagandhodakaiH snaanaM tadaa samyak samaacaret / zuklamaalyaambaradharaH zuklagandhaanulepanaH /3/ bhavaaniim arcayed bhaktyaa zuklapuSpaiH sugandhibhiH / mahaadevena sahitaam upaviSTaaM varaasane /4/ vaasudevyai namaH paadau zaMkaraaya namo hareH / janghe zokavinaazinyaay aanandaaya namaH prabho /5/ rambhaayai puujayed uuruu zivaaya ca pinaakinaH / aadityai ca kaTiM puujyaa zuulinaH zuulapaaNaye /6/ maadhavyai ca tathaa naabhim atha zaMbhor bhavaaya vai / stanaav aanandakaariNyai zaMkaraayendudhaariNe /7/ utkaNThinyai namaH kaNThaM niilakaNThaaya vai hareH / karaav utpaladhaariNyai rudraaya jagatiipateH /8/ baahuM ca parirambhiNyai nRtyaziilaaya vai hareH /9/ devyaa mukhaM vilaasinyai vRSezaaya punarvibhoH / smitaM sasmaraziilaayai vizvavaktraaya vai vibhoH /10/ netraM madanavaasinyai vizvadhaamne trizuuline / bhruvau ratipriyaayai ca taaNDavezaaya vai vibhoH /11/ devyai lalaaTam indraaNyai havyavaahaaya vai vibhoH / svaahaayai mukuTaM devyaa vibhoH pancazaraaya vai /12/ aardraanandakariitRtiiyaavrata vidhi. bhaviSya puraaNa 4.27.1-27 (13-21) vizvakaayai vizvamukhyai vizvapaadakarau zivau / prasannavadanau vande paarvatiiparamezvarau /13/ evaM saMpuujya vidhivad agrataH zivayoH punaH / padmotpalaani ca tathaa naanaavarNaani kaarayet /14/ zankhacakre sakaTake svastikaM vardhamaanakam / gomuutraM gomayaM kSiiraM dadhi sarpiH kuzodakam /15/ zRngodakaM bilvapattraM vaari kumbhaanvitaM tathaa / uziiraniiraM tadvac ca yavacuurNodakaM tataH /16/ tilodakaM ca saMpraapya(>saMpraazya??) svapyaan maargaziraadiSu / pratipakSadvitiiyaayaaM praazanaM samudaahRtam /17/ sarvatra zuklapuSpaaNi prazastaani zivaarcane / daanakaaleSu sarveSu mantram etam udiirayet /18/ gaurii me priiyataaM nityam aghanaazaaya mangalaa / saubhaagyaayaastu lalitaa bhavaanii sarvasiddhaye /19/ saMvatsaraante lavaNaM guDakumbhaM samarjitam / candanaM netrapaTTaM ca sitavastrayugaanvitam / umaamahezvaraM haimaM tadvad ikSuphalair yutam /20/ prastaraavaraNaM sayyaaM savizraamaaM nivedayet / sapatniikaaya vipraaya gaurii me priiyataam iti /21/ aardraanandakariitRtiiyaavrata vidhi. bhaviSya puraaNa 4.27.1-27 (22-27) aardraanandakarii naama tRtiiyaiSaa sanaatanii / yaam upoSya naro yaati zaMbhos tat paramaM padam /22/ iha loke yam aanandaM praapnoti / aayuraarogyasaMpanno na kiM cic chokam aapnuyaat /23/ naarii vaa kurute yaa tu kumaarii vidhavaa tathaa / saapi tat phalam aapnoti devyanugrahalaalitaa /24/ pratipakSam upoSyaivaM mantraarcanavidhaanataH / rudraaNiilokam aapnoti punaraavRttivarjitam /25/ ya idaM zRNuyaan nityaM zraavayed vaapi maanavaH / zakraloke sagandharvaiH puujyate 'bdazatatrayam /26/ aanandadaaM sakaladuHkhaharaaM tRtiiyaaM yaa strii karoti vidhivat sadhavaadhavaa ca / saa sve gRhe sukhazataany anubhuuya gauriipuraM sadayitaa muditaa prayaati /27/ aardraanandakariitRtiiyaavrata contents. matsya puraaNa 64.1-28: 1 aardraanandakarii tRtiiyaa, 2 zukla, tRtiiyaa, with nakSatra such as aaSaaDha, or abhijit, or mRgasiras, or hasta, or muula, 3 worship of devii/bhavaanii with ziva/mahaadeva, 4-10 angapuujaa, 11 mantra, 12-13 painting of lotuses and other things, 14-15 daana of four ghRtapaatras in each pakSa for four months, of saktupaatras and of tilapaatras in each pakSa in other periods of four months, 16-18 an enumeration of twelve items of praazana in twelve months, 19ab white flowers are recommended, 19cd-20 mantra of daana, 21-22 dakSiNaa, 23-28 effects (27 phalazruti). aardraanandakariitRtiiyaavrata vidhi. matsya puraaNa 64.1-28 (1-10) iizvara uvaaca // tathaivaanyaaM pravakSyaami tRtiiyaaM paapanaaziniim / naamnaa ca loke vikhyaataam aardraanandakariim imaam /1/ yadaa zuklatRtiiyaayaam aaSaaDharkSaM bhavet kva cit / brahmarkSaM vaa mRgarkSaM vaa hasto muulam athaapi vaa / darbhagandhodakaiH snaanaM tadaa samyak samaacaret /2/ zuklamaalyaambaradharaH zuklagandhaanulepanaH / bhavaaniim arcayed bhaktyaa zuklapuSpaiH sugandhabhiH / mahaadevena sahitaam upaviSTaaM mahaasane /3/ vaasudevyai namaH paadau zaMkaraaya namo haram / janghe zokavinaazinyai aanandaaya namaH prabho /4/ rambhaayai puujayed uuruu zivaaya ca pinaakinaH / adityai ca kaaTiM devyaaH zuulinaH zuulapaaNaye /5/ maadhavyai ca tathaa naabhim atha zaMbhor bhavaaya ca / stanaav aanandakaariNyai zaMkarasyendudhaariNe /6/ utkaNThinyai namaH kaNThaM niilakaNThaaya vai haram / karaav utpaladhaariNyai rudraaya ca jagatpate / baahuu ca parirambhiNyai trizuulaaya harasya ca /7/ devyaa mukhaM vilaasinyai vRSezaaya punar vibhoH / smitaM sasmeraliilaayai vizvavaktraaya vai vibhoH /8/ netre madanavaasinyai vizvadhaamne trizuulinaH / bhruvau nRtyapriyaayai tu taaNDavezaaya zuulinaH /9/ devyaa lalaaTam indraaNyai havyavaahaaya vai vibhoH / svaahaayai mukuTaM devyaa vibhor gangaadharaaya vai /10/ aardraanandakariitRtiiyaavrata vidhi. matsya puraaNa 64.1-28 (11-20) vizvakaayau vizvamukhau vizvapaadakarau / prasannavadanau vande paarvatiiparamezvarau /11/ evaM saMpuujya vidhivad agrataH zivayoH punaH / padmotpalaani rajasaa naanaavarNena kaarayet /12/ zankhacakre sakaTake svastikaankuzacaamaraan / yaavantaH paaMsavas tatra rajasaH patitaa bhuvi / taavadvarSasahasraaNi zivaloke mahiiyate /13/ catvaari ghRtapaatraaNi sahiraNyaani zaktitaH / dattvaa dvijaaya karakam udakaannasamanvitam / pratipakSaM caturmaasaM yaavad etan nivedayet /14/ tatas tu caturo maasaan puurvavat karakopari / catvaari saktupaatraaNi tilapaatraaNy ataH param /15/ gandhodakaM puSpavaari candanaM kunkumodakam(>candanakunkumodakam??) / apakvaM dadhi dugdhaM ca gozRngodakam eva ca /16/ piSTodakaM tathaa vaari kuSThacuurNaanvitaM punaH / uziirasalilaM tadvad yavacuurNodakaM punaH /17/ tilodakaM ca saMpraazya svapen maargaziraadiSu / maaseSu pakSadvayaM praazanaM samudaahRtam /18/ sarvatra zuklapuSpaaNi prazastaani sadaarcane / daanakaale ca sarvatra mantram etam udiirayet /19/ gaurii me priiyataaM nityam aghanaazaaya mangalaa / saubhaagyaayaastu lalitaa bhavaanii sarvasiddhaye /20/ aardraanandakariitRtiiyaavrata vidhi. matsya puraaNa 64.1-28 (21-28) saMvatsaraante lavaNaM guDakumbhaM ca sarjikaam / candanaM netrapaTTaM ca sahiraNyaambujena tu /21/ umaamahezvaraM haimaM tadvad ikSuphalair yutam / satuulaavaraNaM zayyaaM savizraamaaM nivedayet / sapatniikaaya vipraaya gaurii me priiyataam iti /22/ aardraanandakarii naamnaa tRtiiyaiSaa sanaatanii / yaam upoSya naro yaati zaMbhor yat paramaM padam /23/ iha loke sadaanandam aapnoti dhanasaMpadaH / aayuraarogyasaMpattyaa na kaz cic chokam aapnuyaat /24/ naarii vaa kurute yaa tu kumaarii vidhavaa ca yaa / saapi tat phalam aapnoti devyanugrahalaalitaa /25/ pratipakSam upoSyaiva mantraarcanavidhaanavit / rudraaNiilokam abhyeti punaraavRttidurlabham /26/ ya idaM zRNuyaan nityaM zraavayed vaapi maanavaH / zakraloke sa gandharvaiH puujyate 'pi yugatrayam /27/ aanandadaaM sakaladuHkhaharaaM tRtiiyaaM yaa strii karoty avidhavaa vidhavaatha vaapi / saa sva gRhe sukhazataany anubhuuya bhuuyo gauriipadaM sadayitaa dayitaa prayaati /28/ aardraanandakariitRtiiyaavrata contents. padma puraaNa 1.22.136cd-165ab: 136cd-137ab agryaanandakarii tRtiiyaa, 137cd-138ab zukla, tRtiiyaa, with nakSatras of aSaaDha, abhijit and maghaa, hasta, or muula, 138cd-140ab worship of devii with ziva with white things, 140cd-147 angapuujaa, 148 mantra, 149-151ab painting of lotuses and other things, 151cd-153 daana of four ghRtapaatras in each pakSa for four months, of saktupaatras and of tilapaatras in each pakSa in other periods of four months, 154-156 praazana on the dvitiiya in each pakSa (in twelve months), 157ab white flower is recommended at the worship of zivaa/ziva, 157cd-158 mantra of the dakSiNaa, 159-161ab dakSiNaa after one year, 161cd-165ab effects (164cd-165ab phalazruti). aardraanandakariitRtiiyaavrata vidhi. padma puraaNa 1.22.136cd-165ab (136cd-147) tathaivaanyaaM pravakSyaami tRtiiyaaM paapanaaziniim /136/ naamnaa ca lokavikhyaataam agryaanandakariim imaam / yadaa zuklatRtiiyaayaam aSaaDharkSaM bhavet kva cit /137/ brahmarkSaM vaatha ca maghaa hasto muulam athaapi vaa / darbhagandhodakaiH snaanaM tadaa samyak samaacaret /138/ zuklamaalyaambaradharaH zuklagandhaanulepanaH / bhavaaniim arcayed bhaktyaa zuklapuSpaiH sugandhibhiH /139/ mahaadevaM ca sakalam upaviSTaM mahaasane / vaasudevyai namaH paadau zaMkaraayai(>zaMkaraaya??) namo hareH /140/ janghe zokavinaazinyai maanadaayai(>maanadaaya??) namaH prabhoH / rambhaayai puujayed uuruu zivaaya ca pinaakine /141/ aanandinyai kaTiM devyaaH zuulinaz zuulapaaNaye / maadhavyai ca tathaa naabhim atha zaMbhor bhavaaya vai /142/ stanau caanandakaariNyai zaMkarasyendudhaariNe / utkaNThinyai namaH kaNThaM niilakaNThaaya vai hareH /143/ karaav utpaladhaariNyai rudraaya jagataH prabhoH / baahuu ca parirambhiNyai nRtyapriitaaya vai hareH /144/ devyaa mukhaM vilaasinyai vRSabhaaya punar vibhoH / smitaM ca smaraNiiyaayai vizvavaktraaya vai vibhoH /145/ netre mandaaravaasinyai vizvadhaamne trizuulinaH / bhruvau nRtyapriyaayai ca zaMbhor vai paazazuuline /146/ devyaa lalaaTam indraaNyai vRSavaahaaya vai vibhoH / svaahaayai makuTaM devyaa vibho(saktupaatraaNi??) tilapaatraaNy anantaram /153/ gandhodakaM puSpavaari candanaM kunkumodakam(>candanakunkumodakam??) / apakvaM dadhi dugdhaM ca gozRngodakam eva ca /154/ abdodakaM tathaa vaari kuSThacuurNaanvitaM punaH / uziirasalilaM caiva yavacuurNodakaM punaH /155/ tilodakaM ca saMpraazya svapen maargaziraadiSu / maaseSu pakSadvitayaM praazanaM samudaahRtam /156/ sarvatra zuklapuSpaaNi prazastaani sadaarcane / aardraanandakariitRtiiyaavrata vidhi. padma puraaNa 1.22.136cd-165ab (157cd-165ab) daanakaale ca sarvatra mantram etam udiirayet /157/ gaurii me priiyataaM nityam aganaazaaya mangalaa / saubhaagyaayaastu lalitaa bhavaanii sarvasiddhaye /158/ saMvatsaraante lavaNaM guDakunkumasaMyutam / candanena yutaM kumbhaM saha svarNaabujena ca /159/ umaayaaH priitaye haimaM tadvid(> umaamahezvaraM haimaM tadvad??) ikSuphalair yutam / saastaraavaraNaaM zayyaam savizraamaaM nivedayet /160/ sapatniikaaya vipraaya gaurii me priiyataam iti / aatmaanandakariiM naama praapnuyaat saMpadaM naraH /161/ aayuraanandasaMpanno na kva cic chokam aapnuyaat / naarii vaa kurute yaa tukumaarii vidhavaa tathaa /162/ saapi tat phalam aapnoti devyanugrahalaalitaa / pratipakSam upoSyaivaM mantraarcanavidhaanataH /163/ rudraaNaaM lokam aapnoti punaraavRttidurlabham / imaaM yaH zRNuyaan nityaM zraavayed vaapi bhaktitaH /164/ zakralokaM sa gatvaa tu puujyate kalpasaMsthitaH / aardraa oSadhi see mangala. aardraa oSadhi an auspicious thing to be used at the time when a dead person has been put on the citi in the dahanavidhi. AgnGS 3.4.3 [137,10-12] aardraa oSadhiir aalabhyottiSThati / gaaM pazyati / braahmaNaan pazyati / hiraNyam aalabhate / aardraa oSadhi an auspicious thing to be seen at the time of dahana. VaikhGS 5.5 [77,17-78,1] aardraa oSadhiir vanaspatiM hiraNyaM vaalaabe gaaM braahmaNaan vekSayitvaa. aardraa samidh three wet samidhs of a citriya azvattha are used in the agnyaadheya. TB 1.1.9.3-5 yad aajyam ucchiSyate / tena samidho 'bhyajyaadadhaati / ... / aardraa bhavanti / aardram iva hi retaH sicyate / citriyasyaazvatthasyaadadhaati / citram eva bhavati / aardraa samidh three wet samidhs of a citriya azvattha are used in the agnyaadheya. BaudhZS 2.6 [42,11-13] citriyasyaazvatthasya11 tisraH samidha aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apra12tizuSkaagraa aaharati. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) aardraa samidh three wet samidhs of a citriya azvattha are anointed with the brahmaudanazeSa and aajyazeSa and they are put into the fire. ApZS 5.5.10-6.2 apaattaaH prathame piNDaa bhavanty apratihataaH paaNayaH / atha brahmaudanazeSaM saMkRSya tasminn aajyezeSam aaniiya tasmiMz citriyasyaazvatthasya tisraH samidha aardraaH sapalaazaaH praadezamaatryaH stibhigavatyo vivartayati /10/ citriyaad azvatthaat saMbhRtaa bRhatyaH zariiram abhisaMskRtaa stha / prajaapatinaa yajnamukhena saMmitaas tisras trivRdbhir mithunaaH prajaatyaa iti (TB 1.2.1.7-8) /6.1/ athaadadhaati ghRtavatiibhir aagneyiibhir gaayatriibhir braahmaNasya triSTugbhii raajanyasya jagatiibhir vaizyasya /2/ (agnyaadheya, brahmaudana) aardraa samidh wet samidhs are used in the upanayana. BodhGS 2.5.35 atha paalaaziiz catasras samidha aardraas sapalaazaas sapraarohaaH praadezamaatriir aparizuSkaagraa ghRtaanvaktaa abhyaadhaapayan vaacayati yaajnikaanaaM vaa vRkSaaNaam anyatamasya /35/ = BodhGS 2.5.66. (upanayana) aardraa samidh wet samidhs are used at the first samidaadhaana in the upanayana. HirGS 1.2.7.1 atha sapta paalaaziiH samidha aardraa apracchinnaagraaH praadezamaatriir ghRtaanvaktaa abhyaadhaapayati // aardraa samidh the pupil who is annaadyakaama or puSTikaama or a tejaskaama brings a wet samidh. AzvGS 3.8.4 samidhaM tv aahared aparaajitaayaaM dizi yajniyasya vRkSasya /3/ aardraam annaadyakaamaH puSTikaamas tejaskaamo vaa brahmavarcasakaama upavaataam /4/ ubhayiim ubhayakaamaH /5/ (samaavartana) aardraa samidh wet samidhs are used at the vedavrata. BodhGS 3.2.10 = BodhGS 3.2.23 atha paalaaziiz catasras samidha aardraas sapalaazaas saprarohaaH praadezamaatraa aparizuSkaagraa ghRtaanvaktaa abhyaadhaapayan vaacayati // (vedavrata) aardraa samidh three aardraa samidhs of udumbara are put into the fire after each offering. ParGS 2.10.13 hutvaa hutvaudumbaryas tisras tisraH samidha aadadhyur aardraaH sapalaazaa ghRtaaktaaH saavitryaa /13/ (adhyaayopaakarma) aardraa samidh cf. idhma is of wet wood or dry wood. ApZS 1.5.9 khaadiraM paalaazaM vaikaviMzatidaarum idhmaM karoti /6/ trayaH paridhayaH /7/ palaazakaarSmaryakhadirodumubarabilvarohiitakavikankataanaaM ye vaa yajniyaa vRkSaaH /8/ aardraaH zuSkaa vaa satvakkaaH /9/ staviSTho madhyamo 'Niiyaan draaghiiyaan dakSiNaardhyo 'NiSTho hrasiSTha uttaraardhyaH /10/ dve aaghaarasamidhaav anuuyaajasamidekaviMzatiiti /11/ aardraa samidh usual samidhs are of wet wood, while indhanas and samidhs for abhicaara are of dry wood. AVPZ 26.4.5cd-6 samidhaam indhanaanaaM ca tulyaan vRkSaan braviimy ataH /4.5/ zuSkair yaa indhanaiH puurvaM yajnavRkSamayaiH zubhaiH / aardraaNi homayec caiva zuSkaiH kalahakarmaNi / zuSkaani hiindhanaani syuH samidhas tu yathoditaaH /4.6/ aardragomaya an auspicious thing to be seen on starting on a journey. viSNu smRti 63.30 agnibraahmaNagaNikaapuurNakumbhaadarzacchattradhvajapataakaazriivRkSavardhamaananandyaavartaaMz ca /28/ taalavRntacaamaraazvagajaajagodadhikSiiramadhusiddhaarthakaaMz ca /29/ viiNaacandanaayudhaardragomayaphalapuSpaardrazaakagorocanaaduurvaaprarohaaMz ca /30/ uSNiiSaalaMkaaramaNikanakarajatavastraasanayaanaamiSaaMz ca /31/ bhRngaaroddhRtorvaraabaddhaikapazukumaariimiinaaMz ca dRSTvaa prayaayaad iti /32/ aardraka see ginger. aardraka see niiraardra. aardraka a plant used in the zraaddha. brahma puraaNa 220.180cd-182 daaDimaM maagadhiiM caiva naagaraardrakatittiDiiH /180/ aamraatakaM jiivakaM ca tumburuM ca niyojayet / paayasam zaalmaliimudgaan modakaadiiMz ca bhaktitaH /181/ paanakaM ca rasaalaM ca gokSiiraM ca nivedayet / yaani caabhyavahaaryaaNi svaadusnigdhaani bho dvijaaH /182/ (bhakSyaabhakSya, zraaddha) aardraka to be avoided in maagha. brahmavaivarta puraaNa 4.85.8cd aardrakaM guNasaMyuktam abhakSyaM zrutisaMmatam /8/ piitazeSajalaM caiva maaghe ca muulakaM tathaa / (bhakSyaabhakSya) aardraka to be avoided on sunday. brahmavaivarta puraaNa 4.85.22 abhakSyam aardrakaM caiva sarveSaaM ca raver dine / paryuSitaM jalaM caannaM vipraaNaaM dugdham eva ca /22/ (bhakSyaabhakSya) aardrakaarthii Census of India, 1961, Vol. II, Pt. VI, no. 38, p. 86. jyeSThaa kRSNa caturthii (amaanta). A ritual for rain. Arudrakarthi. aardrapaaNi rules of the adhyaaya of the viSuvat, by day and being ardhapaaNi. ManGS 1.4.12 gonaameSu mantrabraahmaNakalpapitRmedhamahaavrataaSTaapadiiM vaiSuvataani divaadhiiyiita vaiSuvatam aardrapaaNiH /12/ aardravaasas see aardravastra. aardra vaasas see aardravastra. aardravastra a vrata of a rudra worshipper, of bhava worshipper: he should wear a wet garment. KB 6.2 [23,8; 10] yad bhava aapas tena na ha vaa enaM bhavo hinasti ... tasya vratam aardram eva vaasaH paridadhiiteti /2/10 (an enumeration of eight names of rudra) aardravastra a tapas. GautDhS 19.15 brahmacaryaM satyavacanaM savaneSuudakopasparzanam aardravastrataadhaHzaayitaanaazaka iti tapaaMsi /15/ (praayazcittaparibhaaSaa) aardravastra a snaatakadharma: not to wear a wet garment, to avoid wearing only one garment. GobhGS 3.5.24-25 naardraM paridadhiita /24/ naikaM paridadhiita /25/ aardravastra women who perform the caitrabhaadrapadamaaghatRtiiyaavrata spend the night while wearing wet clothes. bhaviSya puraaNa 4.28.26b tato 'stasamaye bhaanoH kumaaryaH karakair navaiH / snaanaM kuryur mudaa yuktaaH saubhaagyaarogyavRddhaye /24/ yaame yaame gate snaanaM deviipuujanam eva ca / tair eva naamabhir homas tilaajyena prazasyate /25/ padmaasanasthitaa saadhvii tenaivaardreNa vaasasaa / gauriimukhekSaNaparaa taaM raatrim ativaahayet /26/ (caitrabhaadrapadamaaghatRtiiyaavrata) aardravastra the performer of the taapanavrata spends a night in maagha month. bhaviSya puraaNa 4.121.134 maaghe nizy aardravaasaaH syaat saptamyaaM goprado bhavet / divi kalpaM vasitveha raajaa syaat taapanaM vratam /134/ (taapanavrata) aardrazaaka an auspicious thing to be seen on starting on a journey. viSNu smRti 63.30 agnibraahmaNagaNikaapuurNakumbhaadarzacchattradhvajapataakaazriivRkSavardhamaananandyaavartaaMz ca /28/ taalavRntacaamaraazvagajaajagodadhikSiiramadhusiddhaarthakaaMz ca /29/ viiNaacandanaayudhaardragomayaphalapuSpaardrazaakagorocanaaduurvaaprarohaaMz ca /30/ uSNiiSaalaMkaaramaNikanakarajatavastraasanayaanaamiSaaMz ca /31/ bhRngaaroddhRtorvaraabaddhaikapazukumaariimiinaaMz ca dRSTvaa prayaayaad iti /32/ aardrazaaka an auspicious thing to be seen on starting on a journey. viSNu smRti 63.38 viiNaacandanaardrazaakoSNiiSaalaMkaraNakumaariis tu prathaanakaale abhinandayed iti /38/ aarhata Hazra, Records, p.67. aarjaniiya takra it is eaten on the fourth paaraNa of the jayantiisaptamiivrata. bhaviSya puraaNa 1.97.18cd maasi maargazire viira pauSe maasi tathaa ziva /16/ maaghe ca devazaarduula zRNu puNyaany azeSataH / karaviiraaNi raktaani tathaa raktaM ca candanam /17/ amRtaakhyas tathaa dhuupo naivedyaM paayasaM param / aarjaniiyaM tathaa takraM praazanaM paramaM smRtam /18/ (jayantiisaptamiivrata) aarjuna see arjuna. aarjuna a substitute of soma. KS 34.3 [37,13-14] yadi somaM na vindeyuH puutiikaan abhiSuNuyur yadi na puutiikaan aarjunaani (Konrad Klaus, 2011, "The relation between Vedic zaakhaas in the light of the zrautasuutra," handout delivered at the 5th Vedic Workshop, Bucharest, Sept 20-24, 2011.). aarjunaayana a country belonging to the northern part of the kuurmavibhaaga. bRhatsaMhitaa 14.25 kaikayavasaatiyaamunabhogaprasthaarjunaayanaagniidhraaH / aadarzaantardviipitrigartaturagaananaaH zvamukhaaH /25/ aarjunaayana a country the half of which is ruled by Jupiter. bRhatsaMhitaa 16.21cd saarasvataarjunaayanamatsyaardhagraamaraaSTraaNi /21/ aarjunaayana one of the peoples affected by the moon the disc of which was cut by Saturn. bRhatsaMhitaa 4.25 yaudheyaan sacivaan sakauravaan praagiizaan atha caarjunaayanaan / hanyaad arkajabhinnamaNDalaH ziitaaMzur dazamaasapiiDayaa /25/ aarjunaayana a country suffered from disaster when the moon is cut through by Saturn. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 4.27 [113.24, 114.3-4] tathaa ca paraazaraH / ... / arkasuunusaMbhedo nRpavirodhaamaatyabhedagaNapayaudheyaarjunaayanabhayaayaanaavRSTipraadurbhaavaaya ca dazamaasaan / aarjunaayana in the grahayuddha when Jupiter is defeated by Saturn damages to aarjunaayana, vasaati, warriors, zibi and braahmaNas will occur. bRhatsaMhitaa 17.19cd saureNa caarjunaayanavasaatiyaudheyazibivipraaH /19/ aarkSyat :: mahaavrata, see mahaavrata :: aarkSyat (ZB). aarogya a word used when asking one's health, see kuzala. aarogya mahat, parimaNDala, kukSimat, vizaala and ghRta are auspicious appearances of the sun which indicate kSema and aarogya. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 3.32 [95.9-10] ... mahaan parimaNDalaH kukSimaan vizaalo ghRtamaNDalanibhaH kSemaarogyakaraH / ... . aarogya nausthaayin and laangalin are auspicious positions of the moon which indicate kSema, subhikSa and aarogya. vRddhagarga quoted by utpala on bRhatsaMhitaa 4.9 [104.18-22] tathaa ca vRddhagargaH / yadaa somaH pratipadi nausthaayii saMpradRzyate / uttarojjvalazRngo vaa laangalii ca manoharaH // kSemaM subhikSam aarogyaM sarvabhuuteSu nirdizet / raajnaaM ca vijayaM bruuyaad vardhante zRngiNas tathaa iti // aarogya ka, a ketu regarded as prajaapati's son in the west and zvetaketu regarded as uddaalaka's son in the east appear for seven nights and indicate piiDaa of the people for ten years, when ka appears longer it indicate more piiDaa and zastrabhaya; but when both of them show pleasant colors they indicate kSema, aarogya and subhikSa. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.38 [257.9-15] tathaa ca paraazaraH / athauddaalakaH zvetaketur dazottaraM varSazataM proSya bhaTaketoz caaraante puurvasyaaM dizi dakSiNaabhinatazikho 'rdharaatrakaale dRzyaH / tenaiva saha dvitiiyaH kaH prajaapatiputraH pazcimena grahaketor yuupasaMsthaayii yugapat dRzyate / taav ubhau saptaraatradRzyau dazavarSaaNi prajaaH piiDyante / kaH prajaapatiputro yady adhikaM dRzyate tadaa daaruNataraM prajaanaaM zastrakopaM kuryaat tathaiva snehavarNayuktau kSemaarogyasubhikSadau bhavataH // aarogya dhruvaketu appears everywhere and indicates death for the king and peoples, but when its appearance is pleasant, it indicates subhikSa, kSema and aarogya. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.41-42 [259.1-5] tathaa ca paraazaraH / athaaniyatadikkaalaruupavarNapramaaNasaMsthaano dhruvaketuH paraabhavam iSyataaM dezaanaaM raajnaaM janapadaanaaM ca vRkSapuraparvatavezmadhvajapataakaazastravarmaayudhaavaraNarathanaagoSTrapuruSazayanaasanabhaaNDeSu vaa dRzyate / sa eva ca snigdho vimilaH pradakSinazikho gogajaajanaagaviithiiz cottareNa vrajan subhikSaM kSemaarogyaM caavahati / aarogya jalaketu appears before the calaketu in the west and indicates kSema, subhikSa and aarogya for nine months. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.46 [260.21-25] tathaa ca paraazaraH / atha jalaketuH paitaamahajasya calaketor navamaasaavaziSTe karmaNi kRtaM pravartayati pazcimenoditaH snigdhaH sujaato 'nupazcimaabhinatazikhaH / sa ca nava maasaan kSemasubhikSaarogyaaNi prajaabhyo dhatte / anyagrahakRtaanaaM caazubhaanaaM vyaaghaataaya -- iti // aarogya aarogya of children is expected as effects of the caitraSaSTiivrata. niilamata 649cd skandasya tatra kartavyaa puujaa maalyaiH sugandhibhiH /647/ gandhaalaMkaaravaasaaMsi kukkuTaM ca nivedayet / ghaNTaam ajaM kriiNanakaM naivedyaM ca manoharam /648/ dhruveyaM caitraSaSThii syaat parizeSaas tu kaamataH / yaH karoti gRhe tasya virogaaH sarvabaalakaaH /649/ (caitraSaSThiivrata) aarogyadvitiiyaavrata txt. viSNudharmottara puraaNa 2.58.1-8. pauSa, zukla, dvitiiyaa, for one year, worship of baalendu. (tithivrata) (c) (v) aarogyadvitiiyaavrata contents. viSNudharmottara puraaNa 2.58.1-8: 1ab pauSa, zukla, dvitiiyaa, 1bd snaana with zRngodaka at sunset, 2-4ab worship of baalendu as long as the moon is visible, 5a for one year, 5b braahmaNabhojana on maargaziirSa, zukla, dvitiiyaa, 5c worship of baalendu, 5d-6 braahmaNapuujana, 7-8 effects. aarogyadvitiiyaavrata vidhi. viSNudharmottara puraaNa 2.58.1-8 puSkara uvaaca // pauSazukladvitiiyaayaaM gavaaM zRngodakena tu / snaatvaa zuklaambaro bhuutvaa suurye 'staM samupaagate /1/ baalendoH puujanaM kRtvaa gandhamaalyaanulepanaiH / dhuupadiipanamaskaarais tathaa caivaannasaMpadaa /2/ dadhnaa ca paramaannena guDena lavaNena ca / puujanair braahmaNaanaaM ca puujayitvaa nizaakaram /3/ yaavad astaM na yaatiindus taavad eva samaacaret / aahaaraM gorasapraayam adhaHzaayii nizaM nayet /4/ tataH saMvatsare puurNe saumyamaase dvijottama / baalendoH puujanaM kRtvaa braahmaNaanaaM ca puujanam /5/ vaasasii rasakumbhaM ca kaancanaM ca dvijaataye dattvaa ca puujayitvaa ca vratapaaraMgato bhavet /6/ vratenaanena dharmajna rogam evaM vyapohati / sarvasaukhyaM tathaa dravyaM puSTiM ca manujottama /7/ kaamaM samaapnoty atha vaikam iSTaM yena vratenaatha samastadhamam / abhyaasatas tasya samastakaamaan naraH samaapnoti kim atra citram /8/ aarogyakaama see bhaiSajya. aarogyakaama saamavidhaana 2.1.5 [103,1-2] ud uttamaM varuNapaazam ity etat sadaa prayunjaanaH saMbaadhaM na nigacchati / nigataz ca pramucyate // aarogyapratipadvrata txt. viSNudharmottara puraaNa 2.59.1-9. pratipad, the beginning of the year, for one year, worship of suurya in the thirteenth month. (tithivrata) Kane 5: 271. (c) (v) aarogyapratipadvrata contents. viSNudharmottara puraaNa 2.59.1-9: 1ab upavaasa on the pancadazii in the end of the year, 1cd worship of suurya/bhaaskara, 2-4a upacaaras, 4b homa and braahmaNabhojana, 4c worship of suurya/jagaddhaama in the afternoon, 4d-5 he eats food, 6 in the rest of the day he can drink only water, 7a thus for one year, 7bd he worships suurya/devadeva on the pratipad in the beginning of the thirteenth month, 8 dakSiNaa, 9 effects. aarogyapratipadvrata vidhi. viSNudharmottara puraaNa 2.59.1-9 puSkara uvaaca // saMvatsaraavasaane tu pancadazyaam upoSitaH / puujayed bhaaskaraM devaM varNakaiH kamale kRte /1/ zuklena gandhamaalyena candanena sitena ca / tathaa kuurmeNa dhuupena ghRtadiipena bhaargava /2/ apuupaiH saikatair dadhnaa paramaannena bhuuriNaa / odanena ca zuklena sitaalavaNasarpiSaa /3/ kSiireNa ca phalaiH zuklair vahnibraahmaNatarpaNaiH / puujayitvaa jagaddhaama dinabhaage caturthake /4/ aahaaraM prathamaM kuryaat saghRtaM manujottamaH / rasaM ca manujazreSTha ghRtahiinaM vivarjayet /5/ bhuktvaa ca sakRd evaannaM naahaaraM samupaacaret / paaniiyapaanaM kurviita braahmaNaanumate punaH /6/ saMvatsaram idaM kRtvaa tataH kRtvaa trayodazam / puujanaM devadevasya tasminn ahani bhaargava /7/ samaapayed vrataM puNyaM raama kumbhaM dvijaataye / sahiraNyaM savastraM ca tathaa dadyaad dvijottama /8/ vratenaanena dharmajna rogam eva vyapohati / aarogyam aapnoti gatiM tathaagryaaM yazas tathaagryaM vipulaaMz ca bhogaan / vratena samyak puruSo dhanaarthii saMpuujayed yaz ca jagatpradhaanam /9/ aarogyasaptamii see aarogyavrata. aarogyavrata txt. naarada puraaNa 1.119.48-50ab. maargaziirSa, zukla, dazamii. (tithivrata) aarogyavrata txt. varaaha puraaNa 62.1-32. maagha, saptamii, for one year, worship of suurya/aaditya. vratakathaa: 8-32. Kane 5: 272 [aarogyasaptamii]. (tithivrata) (c) (v) aarogyavrata contents. varaaha puraaNa 62.1-32: 1 introduction, aarogya, 2ab maagha, saptamii, 2cd worship of suurya/aaditya/bhaaskara in the form of viSNu, 3 an enumeration of seven names of suurya/aaditya, 4 on SaSThii he eats, on saptamii he worships suurya/aaditya/bhaanu, and on aSTamii he eats, 5ab for one year, 5cf effects, 6ff. vratakathaa of a king saarvabhauma. aarogyavrata vidhi. varaaha puraaNa 62.1-32 (1-8) agastya uvaaca // athaaparaM mahaaraaja vratam aarogyasaMjnitam / kathayaami paraM puNyaM sarvapaapapraNaazanam /1/ tasyaiva maaghamaasasya saptamyaaM samupoSitaH / puujayed bhaaskaraM devaM viSNuruupaM sanaatanam /2/ aaditya bhaaskara rave bhaano suurya divaakara / prabhaakareti saMpuujya evaM saMpuujyate raviH /3/ SaSThyaaM caiva kRtaahaaraH saptamyaaM bhaanum arcayet / aSTamyaaM caiva bhunjiita eSa eva vidhikramaH /4/ anena saMvatsaraM puurNaM vidhinaa yo 'rcayed ravim / tasyaarogyaM dhanaM dhaanyam iha janmani jaayate / paratra ca zubhaM sthaanaM yad gatvaa na nivartate /5/ saarvabhaumaH puraa raajaa anaraNyo mahaabalaH / tenaayam arcito devo vratenaanena paarthiva / tasya tuSTo varaM devaH praadaadaarogyam uttamam /6/ bhadraazva uvaaca // kim asau rogavaan raajaa yenaarogyam avaaptavaan / saarvabhaumasya ca kathaM brahman rogasya saMbhavaH /7/ agastya uvaaca // sa raajaa saarvabhaumo 'bhuud yazasvo ca suruupavaan / sa kadaa cin nRpazreSTho nRpazreSTha mahaabalaH /8/ ... /32/ aarogyavrata txt. viSNudharmottara puraaNa 2.60.1-17. zukla, ekaadazii, for five days, worship of viSNu. (tithivrata) aarogyavrata txt. viSNudharmottara puraaNa 3.205.1-7. from the pratipad after the puurNimaa of bhaadrapada, for one month, worship of aniruddha. Kane 5: 271, aarogyavrata (1), q. by HV 2.761. (tithivrata) (c) (v) aarogyavrata contents. viSNudharmottara puraaNa 3.205.1-7: 1 vajra's question, 2ab from the pratipad after the puurNimaa of bhaadrapada, 2cd worship of aniruddha on a paTa or an arcaa, 3ab vrata up to the puurNimaa of aazvayuja (vrata: bahiHsnaana, nakta, ekabhakta of haviSya as in the laavaNyavrata (viSNudharmottara puraaNa 3.203.3)), 3cd worship with jaatiipuSpa, 4a homa, 4b ghRtadaana, 4cd braahmaNabhojana, 5-6a dakSiNaa on the puurNimaa of aazvayuja, 6b-7 effects. aarogyavrata vidhi. viSNudharmottara puraaNa 3.205.1-7 vajra uvaaca // bhagavaan karmaNaa kena naras tv aarogyam aapnuyaat / ruupasaubhaagyalaavaNyaaH sarogasya nirarthakaaH /1/ maarkaNDeya uvaaca // proSThapadyaam atiitaayaaM pratipatprabhRti / paTe vaa yadi vaarcaayaam aniruddhaM tu puujayet /2/ puurvoktena vidhaanena yaavad aazvayujii bhavet / saarasair(?) arcayed devaM jaatiipuSpair dine dine /3/ ghRtena juhuyaad vahniM ghRtaM dadyaad dvijaataye / bhojanaM gorasapraayaM tathaa vipraaMz ca bhojayet /4/ triraatropoSitaH samyag aazvayujyaaM tato naraH / saghRtaM sasuvarNaM ca kaaMsyapaatraM dvijaataye /5/ dadyaan nRpatizaarduula naras tv aarogyavRddhaye / vratam etad vinirdiSTaM svargalokapradaM nRNaam /6/ na kevalaM rogaharaM pradiSTam aajnaakaraM ruupavivRddhidaM ca / vratottamaM te kathitaM nRviira tatheSTakaamaaptikaraM nRloke /7/ aarogyazaalaa skanda puraaNa 4.2.72 aarogyazaalaaM yaH kuryaad vaidyapoSaNatatparaH / aakalpam atra vasati sarvabhogasamanvitaH. aaroha see adhizaakhya. aaroha see svaaruh. aaroha see zamiigarbha. aaroha bibl. H. Krick, 1982, agnyaadheya, p. 190; p. 201, n. 503; p. 204, n. 509. aaroha :: ayoni, anaayatana. KS 26.3 [125,15-16] (agniiSomiiyapazu, cutting down of the tree, abhicaara). aaroha he cuts down a tree which grows on another tree for one whom he hates. KS 26.3 [125,15-16] ya aarohas taM vRSced yaM dviSyaat tasyaayonir vaa eSa 'naa15yatano ya aaroho 'yonim evainam anaayatanaM karoti. (agniSToma, agniiSomiiyapazu, yuupa, cutting down of the tree) aaroha he cuts down a tree which grows on another tree, a case of abhicaara. TS 6.3.3.4 yaM kaamayetaapratiSThitaH syaad ity aarohaM tasmai vRzced eSa vai vanaspatiinaaM apratiSThito 'pratiSThita eva bhavati (agniiSomiiyapazu, yuupa, characteristics of the tree of the yuupa). aarohaNa see rathaarohaNa. aarohaNa of the grahayuddha, see bheda. aarohaNavaaha anaDvah vaayu is worshipped by offering two aarohaNavaaha anaDvaahas (oxen drawing a carriage) in the azvamedha. TS 5.6.21 somaaya svaraajne 'novaahaav anaDvaahaav indraagnibhyaam ojodaabhyaam uSTaaraav indraagnibhyaam baladaabhyaaM siiravaahaav avii dve dhenuu bhaumii digbhyo vaDabe dve dhenuu bhaumii vairaajii puruSii dve dhenuu bhaumii vaayava aarohaNavaahaav anaDvaahau vaaruNii kRSNe vaze araaDyau divyaav RSabhau parimarau /1/ (sacrificial animal) aaroka ApZS 10.5.3 sraktiSv aarokaan karoti /3/ aarokaaH :: nakSatraaNaam. ZB 3.1.2.18. aarpayitR :: varuNa. ZB 5.5.4.31. aarSa bibl. Madhav M. Despande, 2011, "aarSa versus anaarSa in paaNini and allied literature," Bertel Tikkanen and Albion M. Butters, eds., puurvaaparaprajnaabhinandanam; Indological and other essays in honour of Klaus Karttunen, Helsinki: Finnish Oriental Society, Studia Orientalia 110, pp. 85ff. aarSaanukramaNii bibl. A. A. Maconell. 1893. "Ueber die dem zaunaka zugeschriebene aarSaanukramaNii des Rgveda." Festguss an Drudolf v. Roth: 107-13. aarSagotra Brough, gotra and pravara, p. 7: .. aarSa-gotra means, not 'pravara and gotra', but 'gotra as determened by the RSi-names in one's pravara'. In the use of the pravaras, therefore, we are to see imply a mechanism whereby the exogamous group is defined, and the system preserved from the dissolution which the inexact usages of the word gotra might have brought about. aarSa stotra BodhGZS 2.17.14 raudriibhiH Rgyajussaamaatharvabhis stutibhis stunvanty aarSais stotraiz ca namaskRtya prayaatu bhagavaan mahaadevaH iti visarjayati /14/ In the mahaadevasyaaharahaH paricaryaavidhi. aarSeya see hotuH pravara. aarSeya see pravara. aarSeya see samaanaarSeya. aarSeya bibl. A. Weber, 1865, IS 9, pp. 321-326. aarSeya txt. KS 31.15 [18,3-10] (darzapuurNamaasa). aarSeya txt. MS 1.4.11 [60,3-9] (darzapuurNamaasa). aarSeya txt. TS 2.5.8.7. (darzapuurNamaasa) aarSeya txt. ZB 1.4.2.3-4. (darzapuurNamaasa) aarSeya txt. AzvZS 1.3.1-5. (darzapuurNamaasa, hotuH pravara) (c) (v) aarSeya txt. ZankhZS 1.4.15-18. (darzapuurNamaasa, hotuH pravara) (c) (v) aarSeya txt. VarZS 1.3.4.19-20. (darzapuurNamaasa, hotuH pravara) aarSeya contents. TS 2.5.8.7: 7a he choses an aarSeya, 7b he choses from the remote downwards. aarSeya vidhi. TS 2.5.8.7 aarSeyaM vRNiite bandhor eva naity atho saMtatyai / parastaad arvaaco vRNiite tasmaad parastaad arvaanco manuSyaan pitaro 'nu pra pipate /7/ aarSeya contents. AzvZS 1.3.1-5: 1 he mentions the RSi-ancestors of the yajamaana as many as there are, 2 beginning from the remote one, 3 he mentions the RSi-ancestors of the purohita for the raajan and viz, 4 or the raajaRSis for the raajan, 5 or only "maanava" when there is some doubt. aarSeya vidhi. AzvZS 1.3.1-5 yajamaanasyaarSeyaan pravRNiite yaavantaH syuH /1/ paraMparaM prathamam /2/ paurohityaan raajavizaam /3/ raajarSiin vaa raajnaam /4/ sarveSaaM maanaveti saMzaye /5/ aarSeya contents. ZankhZS 1.4.15-18: 15 he utters the names of three RSi-ancestors from the remote downwards, 16 of the yajamaana who has two gotras (by adoption: Caland's note) the names of six RSi-ancestors (three each of two gotras), 17 when the yajamaana is not a brahmin, by the RSi-ancestors of his purohita, 18 or by uttering 'maanava' in all cases. aarSeya vidhi. ZankhZS 1.4.15-18 amuto 'rvaanci yajamaanasya triiNy aarSeyaaNy abhivyaahRtya /15/ SaT tu dvigotrasya /16/ purohitapravareNaabraahmaNasya /17/ maanaveti vaa sarveSaam /18/ aarSeya the hotR names the aarSeya. KB 3.2 [9,16-17] uttamaayai tRtiiye vacane praNavena nigadam upasaMdadhaaty agne mahaaM asi braa15hmaNa bhaaratety ... atha yad yajamaanasyaa16rSeyam aaha na ha vaa anaarSeyasya devaa havir aznanti tasmaad asyaarSeyam aaha. (darzapuurNamaasa, pravara) aarSeya the hotR names the three aarSeyas of the yajamaana, and so on. ZankhZS 1.4.15-18 amuto 'rvaanci yajamaanasya triiNy aarSeyaaNy abhivyaahRtya /15/ SaT tu dvigotrasya /16/ purohitapravareNaabraahmaNasya /17/ maanaveti vaa sarveSaam /18/ (darzapuurNamaasa, pravara) aarSeya an aarSeya vidvaMs is a person to whom dakSiNaa can be given. ApZS 13.710 apy abraahmaNaaya vidyaavide dadyaat / yaaM sa vidyaaM veda taaM tayaavarunddhe /7/ yaaM zrotriyaaya jnaataye vaanRtvije prasRptaaya yaaM sa vidyaaM veda taaM tayaavarunddhe /8/ yaaM jyeSThaaya yayaa sa devatayaa jyaiSThyaM gacchati taaM tayaavarunddhe /9/ yaam aarSeyaaya viduSe svargaM tayaa lokam aapnoti /10/ (agniSToma, maadhyaMdina savana, dakSiNaa) aarSeya four aarSeyas eat the brahmaudana. TS 3.4.8.7 catvaara aarSeyaaH praaznanti dizaam eva jyotiSi juhoti. (raaSTrabhRt for various kaamas) aarSeya four aarSeyas eat the caru to aditi. TB 1.1.6.6 catvaara aarSeyaaH praaznanti / dizaam eva jyotiSi juhoti. (agnyaadheya, pavamaanahavis) (For the interpretation see H. Krick, agnyaadheya, p. 238, n. 586: the four aarSeyas are the four mahartvijaH who sit in the four cardinal directions.) aarSeya four aarSeyas eat brahmaudana, the mahartvijs eat it. TB 3.8.2.2, catvaara aarSeyaaH praaznanti / dizaam eva jyotiSi juhoti / ... azvasya vaa aalabdhasya mahimodakraamat / sa mahartvijaH praavizat / tan mahartvijaaM mahartviktvam / yan mahartvijaH praaznanti / mahimaanam evaasmin tad dadhati / (azvamedha, brahmaudana) aarSeya four aarSeya Rtvijs eat the brahmaudana. ManZS 1.5.1.21-23 paatryaam anyatra voddhRtya vyuduhya prabhuutaM sarpir aasicyaabhito brahmaudanam Rtvija aarSeyaa vRtaaH paryupavizanti dakSiNato brahmaa pazcaad dhotottarata udgaataa purastaad adhvaryuH /21/ piNDaan aadaaya sarpiSi paryasyaavasRpya praaznanti /22/ tebhyo dhenuM dadaati /23/ (agnyaadheya, brahmaudana) aarSeya four aarSeya Rtvijs eat the brahmaudana. VarZS 1.4.1.8-9 uddhRtyaabhyaajyaM kRtvaa taM catvaara Rtvija aarSeyaaH sakRd avadaaya praaznanti /8/ tebhyo varaM dadaati /9/ (agnyaadheya, brahmaudana) aarSeya four aarSeyas eat the brahmaudana. BaudhZS 2.14 [56,10-14] athaitaaMz catura aarSeyaan uttarato10 'nudizam upavezya taan anupuurvam aacamayya tebhya enaM bhuumiM spRzann anu11cchindann ivopohati triH praazya prazaMsanti raaddhas te brahmaudana12 iti tebhyaH saaNDaM vatsataraM dadaaty athaiSa uttarata aasiino13 braahmaNaH kSaamakaaSaM praaznaati tasmai yad asyopakalpate tad dadaaty. (agnyaadheya, brahmaudana) aarSeya four aarSeyas eat the brahmaudana. BharZS 5.3.10 athainaM caturdhaa vyuddhRtya sarpiSopasicyaanabhyucchindann iva caturbhya aarSeyebhya upaharati /10/ tebhyaH praazitavadbhyaH samaanaM varaM dadaati /11/ (agnyaadheya, brahmaudana) aarSeya four aarSeya Rtvijs eat the brahmaudana. ApZS 5.5.9, 7.2-3 caturdhaa brahmaudanaM vyuddhRtya prabhuutena sarpiSopasicya karSann anucchindaMz caturbhya aarSeyebhya Rtvigbhya upohati /9/ ... praaznanti braahmaNaa odanam /2/ praazitavadbhyaH samaanaM varaM dadaati /3/ (agnyaadheya, brahmaudana) aarSeya four aarSeya Rtvijs eat the brahmaudana. HirZS 3.2.46-49 [301] taM caturdhaa vyuddhRtya prabhuutena sarpiSopasicya /46/ sthaalyaaM sarpiHzeSam aanayati /47/ anucchindann iva caturbhya aarSeyebhya Rtvigbhya upohati /48/ praazitavatsu /49/ (agnyaadheya, brahmaudana) aarSeya he leads near four aarSeya brahmins who know the bhRgvangiras, and puts odana on the their hands. KauzS 63.3-4 zRtaM tvaa havyam iti (AV 11.1.25) catura aarSeyaan bhRgvangirovida upasaadayati /3/ zuddhaaH puutaa iti (AV 11.1.27) mantroktam (zuddhaaH puutaa yoSito yajniyaa imaa brahmaNaaM hasteSu prapRthak saadayaami / yatkaama idam abhiSincaami vo 'ham indro marutvaant sa dadaad idaM me) /4/ (savayajna) aarSeya in the dialogue between the teacher and pupil in the upanayana. KauzS 55.11-12 soSNodakaM zaantyudakaM pradakSiNam anupariNiiya purastaad agneH pratyanmukham avasthaapya /7/ aaha bruuhi /8/ brahmacaryam aagam upa maa nayasveti /9/ ko naamaasi kiMgotra ity asaav iti yathaa naamagotre bhavatas tathaa prabruuhi /10/ aarSeyaM maa kRtvaa bandhumantam upanaya /11/ aarSeyaM tvaa kRtvaa bandhumantam upanayaamiiti /12/ oM bhuur bhuvaH svar janadom ity anjalaav udakam aasincati /13/ uttaro 'saani brahmacaaribhya ity uttamaM paaNim anvaadadhaati /14/ eSa ma aadityaputras tan me gopaayasvety aadityena (AV 7.53.7) samiikSate /15/ aarSeya braahmaNa an aarSeya braahmaNa takes the fire out of the gaarhapatya. TB 1.4.4.2 braahmaNa aarSeya uddharet / braahmaNo vai sarvaa devataaH / sarvaabhir evainaM devataabhir uddharati / (praayazcitta of the agnihotra: when the sun sets, before the fire is taken out of the gaarhapatya) aarSeya braahmaNa an aarSeya braahmaNa takes the fire out of the gaarhapatya. TB 1.4.4.4-5 braahmaNa aarSeya uddharet / braahmaNo vai sarvaa devataaH /4/ sarvaabhir evainaM devataabhir uddharati / (praayazcitta of the agnihotra: when the sun rises, before the fire is taken out of the gaarhapatya) aarSeyabraahmaNa A.C. Burnell. 1876. The aarSeyabraahmaNa of the saama veda. Mangalore: Stolz & Hirner, Basel Mission Press. saamaveda. aarSeyakalpa edition. aarSeyakalpa of mazaka, with the commentary of varadaraaja, ed. by B.R. Sharma, 1976, Hoshiarpur: Vishveshvaranand Vedic Research Institute. [K 31;196] aarSeyakalpasuutra of the saamaveda. edition. W. Caland, 1908, Der aarSeyakalpa des saamaveda, Abhandlungen fuer die Kunde des Morgenlandes, Band 12, Nr. 3, Leipzig. aarSeyakalpa contents. 4.1-5 caaturmaasya as an ekaaha, aarSeya saMhita gold is given to an aatreya brahmin as first or second or third, or someone else who is aarSeya saMhita brahminApZS 13.6.12-13 braahmaNam adya raadhyaasam ity (TS 1.4.43.k) aatreyaaya prathamaaya hiraNyaM dadaati / dvitiiyaaya tRtiiyaaya vaa /12/ tadabhaave ya aarSeyaH saMhitas tasmai dadyaat /13/ (agniSToma, maadhyaMdina savana, dakSiNaa) aarSTiSeNasya aazrama a tiirtha. mbh 13.26.52 ujjaanaka upaspRzya aarSTiSeNasya caazrame / pingaayaaz caazrame snaatvaa sarvapaapaiH pramucyate /52/ (tiirthaprazaMsaa) aartanaa waste fields. Macdonel & Keith, 1912, Vedic Index of Names and Subjects, Vol. I, p. 99, s.v. urvaraa. aartapaatra :: manthipaatra, see manthipaatra :: aartapaatra (KS, TS). aarta paatra :: manthipaatra, see manthipaatra :: aarta paatra (MS). aartava PW, 2) m. Jahresabschnitt, eine Zusammenfassung mehrerer Jahreszeiten (Rtu). aartava AV 3.10.9b Rtuun yaja Rtupatiin aartavaan uta haayanaan / samaaH saMvatsaraan maasaan bhuutasya pataye yaje // (in a suukta to ekaaSTakaa) (PW) aartava AV 3.10.10a Rtubhyas tvaartavebhyo maadbhyaH saMvatsarebhyaH / dhaatre vidhaatre samRdhe bhuutasya pataye yaje // (in a suukta to ekaaSTakaa) (PW) aartava AV 5.28.1c agniH suuryaz candramaa bhuumir aapo dyaur antarikSaM pradizo dizaz ca / aartavaa RtubhiH saMvidaanaa anena maa trivRtaa paarayantu // (in a suukta to a trivRt maNi) (PW) aartava AV 5.28.13a RtubhiS Tvaartavair aayuSe varcase tvaa / saMvatsarasya tejasaa tena saMhanu kRNmasi // (in a suukta to a trivRt maNi) (PW) aartava AV 10.6.18b Rtavas tam abadhnataartavaas tam abadhnata / saMvatsaras taM baddhvaa sarvaM bhuutaM vi rakSati // (in a suukta to a maNi) (PW) aartava AV 10.7.5c kvaardhamaasaaH kva yanti maasaaH saMvatsareNa saha saMvidaanaaH / yatra yanty Rtavo yatraartavaa skambhaM taM bruuhi katamaH svid eva saH // (in a suukta to skambha) (PW) aartava AV 11.3.17 RtavaH paktaara aartavaaH samindhate // (in a suukta to odana) (PW) aartava AV 11.6.17b Rtuun bruuma Rtupatiin aartavaan uta haayanaan / samaaH saMvatsaraan maasaaMs te no muncantv aMhasaH // (PW) aartava AV 11.7.20 ardhamaasaaz ca maasaaz caartavaa RtubhiH saha / ucchiSte ghoSiNiir aapa stanayitnuH zrutir mahii // (in a suukta to ucchiSTa) (PW) aartava AV 15.6.6 so 'naadiSTaaM dizam anu vyacalat / tam Rtavaz caartavaaz ca lokaaz ca laukyaaz ca maasaaz caardhamaasaaz caahoraatre caanuvyacalan / RtuunaaM ca vai sa aartavaanaaM ca lokaanaaM ca laukyaanaaM ca maasaanaaM caardhamaasaanaaM caahoraatrayoz ca priyaM dhaama bhavati ya evaM veda // (suukta to the vraatya) (PW) aartava AV 15.17.6 (yo 'sya pancamo vyaanas ta RtavaH /5/) yo 'sya SaSTho vyaanas ta aartavaaH /6/ (yo 'sya saptamo vyaanaH sa saMvatsaraH /7/) (suukta to the vraatya) (PW) aartava AV 16.8.18: the construction of each verse is identical. verse 1 jitam asmaakam udbhinnam asmaakam amRtam asmaakaM tejo 'smaakaM brahmaasmaakam svar asmaakaM yajno 'smaakaM pazavo 'smaakaM prajaa asmaakaM vaarii asmaakam / tasmaad amuM nirbhajaamo 'mum aamuSyaayaNam amuSyaaH purtam asau yaH / sa graahyaaH paazaan maa moci / tasyedaM varcas tejaH praanaM aayur ni veSTayaamiidam enam adharaancaM paadayaami /1/ in the following verses the deities whom the paazas belong change: (... nirRtyaaH ... /2/ ... abhuutyaaH ... /3/ nirbhuutyaaH ... /4/ ... paraabhuutyaaH ... /5/ ... devajaamiinaaM ... /6/ ... brhaspateH ... /7/ ... prajaapateH ... /8/ ... RSiiNaaM ... /9/ ... aarSeyaaNaaM ... /10/ ... angirasaaM ... /11/ ... aangirasaanaaM ... /12/ ... atharvaNaaM ... /13/ ... aatharvaNaanaaM ... /14/ ... vanaspatiinaaM ... /15/ ... vaanaspatyaanaaM ... /16/ ... RtuunaaM ... /17/) ... aartavaanaaM ... /18/ (... maasaanaaM ... /19/ ... ardhamaasaanaaM ... /20/ ... ahoraatrayoH ... /21/ ... ahnoH saMyatoH ... /22/ ... dyaavaapRthivyoH ... /23/ ... indraagnyoH ... /24/ ... mitraavaruNayoH ... /25/ ... raajno varuNasya ... /26/ ... mRtyoH paDviizaat ... /27/) (PW) aartava VS 22.28 nakSatrebhyaH svaahaa nakSatriyebhyaH svaahaahoraatrebhyaH svaahaardhamaasebhyaH svaahaa maasebhyaH svaaha RtubhyaH svaahaartavebhyaH svaahaa saMvatsaraaya svaahaa dyaavaapRthiviibhyaaM svaahaa candraaya svaahaa suuryaaya svaaha razmibhyaH svaahaa vasubhyaH svaahaa rudrebhyaH svaahaadityebhyaH svaahaa marudbhyaH svaahaa vizvebhyo devebhyaH svaahaa muulebhyaH svaahaa zaakhaabhyaH svaahaa vanaspatibhyaH svaahaa puSpebhyaH svaahaa phalebhyaH svaahauSadhiibhyaH svaahaa // (azvamedha) (PW) aartava utpatti/nirvacana, regarded as putras of the Rtus. TS 7.2.6.1-2 Rtavo vai prajaakaamaaH prajaaM naavindanta te 'kaamayanta prajaaM sRjemahi prajaaM ava rundhiimahi rajaaM vindemahi prajaavantaH syaameti ta etam ekaadazaraatram apazyan tam aaharan tenaayajanta tato vai te prajaam asRjanta prajaam avaarundhata prajaam avindanta prajaavanto 'bhavan ta Rtavo 'bhavan tad aartavaanaam aartavatvam RtuunaaM vaa ete putraas tasmaat /1/ aartavaa ucyante ya evaM vidvaaMsa ekaadazaraatram aasate prajaam eva sRjante prajaam ava rundhate prajaaM vindante prajaavanto bhavanti. (Rtuunaam ekaadazaraatra) (PW) aartava TS 7.2.6.3 panca vaa Rtava aartavaaH pancartuSv evaartaveSu saMvatsare pratiSThaaya prajaam ava rundhate 'tiraatraav abhito bhavataH prajaayai parigRhiityai /3/ (Rtuunaam ekaadazaraatra) (PW) aartavaaH :: panca. TS 7.2.6.3. aartavaaH :: sadasyaaH, see sadasyaaH :: aartavaH (PB). aartavaaH :: upagaataaraH, see upagaataaraH :: aartavaaH (TB, BaudhZS). aartava blood during a woman's fertile period. R.F.G. Mueller, 1955, Altindische Embryologie, pp. 14-21; A. Ros,u, 1978, 172. (D. Heilijgers-Seelen, 1994, The System of Five Cakras, p. 63, n. 65.) aartava vRddhaatreyasmRti 5 [56,14-58,17] aartava aSTaangasaMgraha, zaariirasthaana 1.10 tathaa raktam eva ca striiNaaM maase maase garbhagoSTham anupraapya tryahaM pravartamaanam aartavam ity aahuH. aartava bRhajjaataka 4.1ab kujenduhetu pratimaasam aartavaM gate tu piiDarkSam anuSNiidiidhitau / utpala hereon [64,16-24] kujo bhaumaH induz candraH tau hetuH kaaraNaM nimittaM yasya16 rajasaH tat kujenduhetu / pratimaasaM maasaM maasaM pratiiti pratimaasam / striiNaaM prati17maasam aartavaM kujenduhetu / pratimaasagrahaNena prathamodbhuutarajonivRttiM darzayan18 garbhagrahaNakSamam aartavaM pradarzayati / Rtau bhavam aartavam / katham ity aaha / gate tu19 piiDarkSam anuSNadiidhitaav iti / anuSNadiithitau ziitamayuukhe candre piiDarkSaM gate /20 prakRtatvaat striiNaam anupacayagRhaazrita aartavaM kaaraNaM bhavati / arthaad evaM yadi candraH21 kujasaMdRSTo bhavati etad uktaM bhavati / striyaa janmarkSaad anupacayasthaz candramaas tatra ca22 yady angaarakeNa dRzyate tadaa garbhagrahaNakSama aartavahetur bhavati anyatra baalavRddhaatura23vandhyaabhyaH. aartava baadaraayaNa quoted by utpala on bRhajjaataka 4.1 [64,24-26] atra ca baadaraayaNaH /24 "striiNaaM gato 'nupacayarkSam anuSNarazmiH saMdRzyate yadi dharaatanayena taasaam /25 garbhagrahaartavam uzanti tadaa na vandhyaavRddhaaturaalpavayasaam api caitad iSTam //"26 aartava saaraavalii quoted by utpala on bRhajjaataka 4.1 [64,27-33] tathaa ca saaraavalyaam --27 "anupacayaraazisaMsthe kumudaakarabaandhave rudhiradRSTe /28 pratimaasaM yuvatiinaaM bhavatiiha rajo bruvanty eke //29 indur jalaM kujo 'gnir jalam asraM tv agnir eva pittaM syaat /30 evaM rakte kSubhite pittena rajaH pravartate striiSu /31 evaM yad bhavati rajo garbhasya nimittam eva kathitaM tat /32 upacayasaMsthe viphalaM pratimaasaM darzanaM tasya //"33 aartavasvastyayana see svastyayana. aarti see aartnii. aarti KA 3.207 rudraM vai devaa yajnaan nirabhajan sa dhanur avaSTabhyaatiSThat tasyendro vamriruupeNa dhanurjyaam azchinat. saa ghRGG akarot. tasyaartiz zira utpipeSa. sa pravargyo 'bhavat. aarti see danger: in the course of yajna. aarti see doSa. aarti see evil power. aarti J.E.M. Houben, 1991, The pravargya braahmaNa of the taittiriiya aaraNyaka, p. 133, n. 160: the word aarti often means the negative condition, but it sometimes also means the positive condition. aarti pavamaana is separated from aarti. AV 3.31.2a vy aartyaa pavamaano vi zakraH paapakRtyayaa / vy ahaM sarveNa paapmanaa vi yakSmeNa sam aayuSaa // aarti adhvaryu, thus knowing, does not suffer from aarti. MS 3.2.8 [28,1929,2] aagneyii vaa eSaa varNena19 svena vaa etac chandasaagniz ciiyate naadhvaryuH sann aartim aarchati ya evaM29,1 veda /8/(agnicayana, saMyat). aarti MS 4.1.2 [3,6-8] viSNoH stupa iti viSNor vai stupo 'chidyata sa pRthiviiM praavizad yat prathamaM notsRjed aartim aarchet. aarti TS 5.1.9.2-3 (agnicayana, heating of the ukhaa) brahmaNaa vaa eSaa yajuSaa sambhRtaa yad ukhaa saa yad bhidyetaartim aarchet /2/ yajamaano hanyetaasya yajno mitraitaam ukhaaM tapety aaha brahma vai mitro brahmann evainaam prati SThaapayati naartim aarchati yajamaano naasya yajno hanyate. aarti TS 5.2.8.2 iizvaro vaa eSa aartim aartor yo 'vidvaan iSTakaam upadadhaati triin varaan dadyaat trayo vai praaNaaH praaNaanaaM spRtyai dvaav eva deyau dvau hi praaNaav eka eva deya eko hi praaNaH (agnicayana, svayamaatRNNaa). aarti TS 5.5.1.6-7 (agnicayana, diikSaa) yo vai saMvatsaram ukhyam abhRtvaagniM cinute yathaa saami garbho 'vapadyate taadRg eva tad aartim aarcched vaizvaanaraM dvaadazakapaalam purastaan nir vapet saMvatsaro vaa agnir vaizvaanaro yathaa saMvatsaram aaptvaa /6/ kaala aagate vijaayata evam eva saMvatsaram aaptvaa kaala aagate 'gniM cinute naartim aarcchaty. aarti when an agnicit eats birds. TS 5.7.6.1 vayo vaa agnir yad agnicit pakSiNo 'zniiyaat tam evaagnim adyaad aartim aarchet. (agnicayana) aarti bad results when the saaman singers cannot sing the dhurs. JB 1.103 [45,10-16] yas tvaa enaa vijagaasan na zaknoti vigaatum aartim aarcchati / yadi retasyaaM na zaknoti vigaatum aretaska aatmanaa bhavaty aretaskaa garbhaa jaayante / yadi gaayatriiM na zaknoti vigaatuM pramaayuka aatmanaa bhavati mRtaa garbhaa jaayante / yadi triSTubhaM na zaknoti vigaatuM andha aatmanaa bhavaty andhaa garbhaa jaayante / yadi jagatiiM na zaknoti vigaatuM vadhira aatmanaa bhavati vadhiraa garbhaa jaayante / yady anuSTubhaM na zaknoti vigaatum ajihva aatmanaa bhavati ajihvaa garbhaa jaayante / yadi panktiM na zaknoti vigaatum Rtavo lubhyanti. aarti (mantra) :: khaDga (mantra), see khaDga (mantra) :: aarti (mantra) (BaudhZS). aartika skanda puraaNa 7.4.32.51-52d naivedyair vividhaiH puSpair divyaiH karpuuravaasitaiH / sakarpuuraiz ca taambuulaiH priyaiz copaayanais tathaa /51/ mahaamaangalikaiH sarvaiH sudivyair mangalaartikaiH / saMpuujyaivaM mahaaviSNuM kRSNaM klezavinaazanam / aartikya aartikya is same with aartika? skanda puraaNa 2.4.10.16a aartikyaM tatra saMsthaapya evaM kuryaad vidhaanataH / abhyangaM ye na kurvanti tasyaaM tu munipuMgava /16/ (diipaavaliivrata, baliraajya) aartikya aartikya is same with aartika? skanda puraaNa 6.240.15ab mantreNaanena viprendra kezavaaya nivedayet / punaraacamanaM devam annadaanaad anantaram /14/ aartikyaM ca tataH kuryaat sarvapaapavinaazanam / caturdazyaa namas kuryaad viSNave yatiruupiNe /15/ (caaturmaasyavrata, puruSasuukta used in the SoDaza-upacaara) aartnii see aarti. aartnii see bow. aartnii two ends of a bow. aartnii used in a rite of viSabhaiSajya. KauzS 29.8 dadirhiiti (AV 5.13) takSakaayety uktam /1/ dvitiiyayaa grahaNii /2/ savyaM parikraamati /3/ zikhaasici stambaan udgrathnaati /4/ tRtiiyayaa prasarjanii /5/ caturthyaa dakSiNam apehiiti (AV 7.88.1) daMzma tRNaiH prakarSyaahim abhinirasyati /6/ yato daSTaH /7/ pancamyaa valiikapalalajvaalena /8/ SaSThyaartniijyaapaazena /9/ dvaabhyaaM madhuudvaapaan paayayati /10/ navamyaa zvaavitpuriiSam /11/ triHzuklayaa maaMsaM praazayati /12/ dazamyaalaabunaacamayati /13/ ekaadazyaa naabhiM badhnaati /14/ aartnii the king recites over them. AzvGS 3.12.6 svayaM caturthiiM (RV 6.75.4 te aacarantii samaneva yoSaa maateva putraM bibhRtaam upasthe / apa zatruun vidhyataaM saMvidaane aartnii ime viSphurantii amitraan /4/) japet /6/ aartvijiina his vaac is uurdhvaa. KS 13.4 [183.10-17] devaaz ca vaa asuraaz ca saMyataa aasaMs te na vyajayanta te 'bruvan brahmaNaa no menii vijayetaam iti ta RSabhau samavaasRjaJ chvaitreyo 'ruNas tuuparo devaanaam aasiic chyeneyaz zyeto 'yazzRngo 'suraaNaaM tau samahataaM taM zvaitreyas samayaabhinat saa yaa vaak paraajitaasiit saavaacy apatad yaajayat sordhvaa tasmaad yasyaavaacii vaak so 'naartvijiino 'suryo hi sa varNas tasmaad yasyordhvaa vaak sa aartvijiino devatreva hi sa. (kaamyapazu, abhicaara) aartvijya (antaraalavrata of the caaturmaasya) prohibited that other brahmin works as an Rtvij of the yajamaana. BaudhZS 28.8 [357,3-4] naanyasyaa3rtvijyaM kurviita. aaruNaketukacayana see kaaThaka cayana. aaruNaketukacayana txt. TA 1. a special form of agnicayana, its bricks are not of clay but of water: they are abiSTakaas. (Ch. Malamoud, 2002, Book of Abstracts of the 3rd International Vedic Workshop held in Leiden, May 30-June 2, 2002, additions, pp. 36-37.) aaruNaketukacayana txt. BaudhZS 19.10 [431,1-435,5]. aaruNaketukacayana txt. ApZS 19.15.16. aaruNi see uddaalaka aaruNi. aaruNi see uddaalaka aaruNi. aaruNi who appears without uddaalaka or gautama in the yajurveda saMhitaas and braahmaNas, is always the one and the same person. (Sunao Kasamatsu, 2001, "Saishiki gakusha to shite no uddaalaka aaruNi," Journal of Indian and Buddhist Studies, 49,2, p. (66).) aarya see braahmaNa, kSatriya, vaizya. aarya bibl. D.R. Bhandarkar, 1930-31, "Aryan immigration into eastern India," ABORI 12: 103-116. aarya bibl. Jim G. Shaffer, 1984, "The Indo-Aryan invasions: cultural myth and archaeological reality, " in John R. Lukacs, ed., The People of South Asia, pp. 77-90, New York: Plenum. aarya bibl. Asko Parpola, 1988, "The comming of the Aryans to Iran and India and the cultural and ethnic identity of the daasas," Studia Orientalia 64: 195-302. aarya bibl. G. Fussman, ed., 1989, L'e'ntre'e des Aryas en Inde, Annuaire du Colle`ge de France 1988-1989. aarya bibl. F.B.J. Kuiper, 1991, Aryans in the Rigveda, Amsterdam-Atlanta: Rodopi. [K20.252] (Review article by Thomas Oberlies, 1994, IIJ 37-4: 333-350. aarya bibl. R.S. Sharma, Looking for the Aryans, Hyderabad, 1994. aarya bibl. Thomas R. Metcalf, Ideologies of the Raj, The New Cambridge History of India, III.4, Cambridge, 1994, Chap. 3. aarya bibl. The Indo-Aryans of Ancient South Asia. Language, Material Culture and Ethnicity, ed. by G. Erdosy, Berlin-New York, 1995. aarya bibl. Romila Thapar, 1995, "The theory of Aryan race and politics," Transactions of the International Conference of Eastern Studies, no. xl, pp. 41-66. aarya bibl. Asko Parpola, 1997, "The daasas and the coming of the Aryans," in M. Witzel, ed., Inside the Texts, Beyond the Texts, Cambridge MA: Harvard Oriental Series, pp. 193-202. aarya bibl. Thomas R. Trautmann, 1997, Aryans and the British India, New Delhi. aarya bibl. R.S. Sharma, 1999, Advent of the Aryans in India, Delhi. aarya bibl. Johannes Bronkhorst and Madhav M. Deshpande, 1999, Aryan and non-Aryan in South Asia: evidence, interpretation and ideology; proceedings of the International Seminar on Aryan and non-Aryan in South Asia, University of Michigan, Ann Arbor, 25-27 October 1996, Harvard Oriental Series, Opera monora 3. [K50:5] aarya bibl. Michael Witzel, 2000, "The home of the Aryans," in Almut Hintze and Eva Tichy, anusantatyai: Festschrift fuer Johanna Narten zum 70. Geburtstag = MSS 19, Dettelbach: Verlag Dr. Josef H. Roell, pp. 283-338. aarya bibl. "Arier" und "Draviden". Konstruktionen der Vergangenheit als Grundlage fuer Selbst- und Fremdwahrnehmungen Suedasiens, herausgegeben von Michael Bergunder und Rahul Peter Das: Neue Hallesche Berichte. Quellen und Studien zur Geschichte und Gegenwart Suedindiens, Bd. 2, Halle: Franckeschen Stiftung, 2002. aarya dichotomy between the Aryan and the non-Aryan, Brajadulal Chattopadhyaya, 1998, Representing the Other?, p. 14f. aarya mutual rivalry among them. H. Zimmer, 1879, Altindisches Leben, p. 294. RV 6.33.3, cf. RV 6.20.10; RV 6.60.6; RV 7.83.1. aarya as an antagonist. we overpower aarya. AV 4.32.1c yas te manyo 'vidhad vajra saayaka saha ojaH puSyati vizvam aanuSak / saahyaama daasam aaryaM tvayaa yujaa vayaM sahaskRtena sahasaa sahasvataa /1/ aarya the aryan expansion. JB 1.262 (the first half). aarya aarya is glossed as puSya. saMskaaraprakaaza in viiramitrodaya [260,18] nakSatraaNy aaha bRhaspatiH15 saumyaardraaryaadityuttaraahastacitraazviviSNubham /16 dhaniSThaa revatii caiva zubhaaH syuH karNavedhane // iti /17 aaryaH puSyaH /18 aaryaa a name of devii, see devii: an enumeration of her ... . aaryaa worshipped. BodhGZS 3.3 [298,8-10]; HirGZS 1.6.9 [81.1-3] aaryaayai raudryai mahaakaalyai mahaayoginyai suvarNapuSpyai devasaMkiirtyai mahaayajnyai mahaavaiSNavyai mahaapRthivyai manogamyai zankhadhaariNyai nama ity ekaadazanaamadheyair gandhapuSpadhuupadiipair amuSyai namo 'muSyai nama ity etair evaarcayitvaa. (durgaakalpa) aaryaa worshipped by one who was possessed by four vinaayakas. zaantikalpa 7.3, JAOS 1913, p. 271 atha snaato yaaM tv aaryaam upatiSThate taaM bruuyaad bhagavati bhagaM me dehi dhanavati dhanaM me dehi yazasvati yazo me dehi saubhaagyavati saubhaagyaM me dehi putravati putraan me dehi sarvavati sarvaan kaamaan me dehiity /3/ (vinaayakazaanti) aaryaa worshipped. bhaviSya puraaNa 4.29.14c punar etat tato maaghe kRSNapakSe zucivrataa / aaryaaM naamnaa prapuujyaatha khaadyakaani nivedayet /14/ madhu praazya svaped raatrau kaamakrodhivivarjitaa / mithunaM bhojayitvaa tu vaajapeyaphalaM labhet /15/ (aanantaryavrata) aarya and zuudra see brahmin and zuudra. aarya and zuudra see mock battle between an aarya and a zuudra. aarya and zuudra a zuudra and an aarya tear a hide. ApZS 21.18.4-5, 19.9 agreNaagniidhraM zuudraaryau nikalpete carmakarte vyaayaMsyamaanau /4/ uttareNaagniidhraM kaTasaMghaate tejanasamghaate vaardraM carma vyadhanaarthaM vitatyocchrayanti /5/ ... zuudraaryau carmakarte vyaayacchete aardre zvete parimaNDale / antarvedi braahmaNo bahirvedi zuudraH /9/ (mahaavrata) aaryaastava see durgaastotra. aaryaa vaac AA 3.2.5 sa yo haitaaM daiviiM viiNaaM veda zrutavadano bhavati bhuumipraasya kiirtir bhavati yatra kva caaryaa vaaco bhaaSante vidur enaM tatra. (P. Rolland, 1973, le mahaavrata, p. 74.) aaryaavalokitezvarahRdaya seems to be called amoghacintaamaNidhaaraNii; try to find it in other CARDs. aaryaavalokitezvarahRdaya amoghapaazakalparaaja 26a,7-26b,6 namas tryadhvaanugatapratiSThitebhyaH sarvabuddhabodhisattvaprasarasamudrebhyaH / namaH sarvapratyekabuddhaaryazraavakasaMghebhyo 'tiitaanaagatapratyutpannebhyaH / namaH samyaggataanaaM (7) samyakpratipannaanaaM namaH zaaradvatiiputraaya mahaadaanapatya namo aaryamaitreyapramukhebhyo mahaatusitabhavanavaranivaasinebhyo sagaNavarebhyaH / namo aaryaamitaabhaaya tathaagataaya sukhaavatiimaNDalanivaasinebhyaH / namo ratnatrayaaya namaaryaavalokitezvaraaya bodhisattvaaya mahaasattvaaya mahaakaaraNikaaya / namo vizvaruupaavalokitaaya (26b,1) brahmaviSNumahezvara-iizvarapramukhaa devaputraaH / tad yathaa (to be continued) aaryaavalokitezvarahRdaya amoghapaazakalparaaja 26a,7-26b,6 (continued from above) oM padme mahaacintaamaNi maNimaNi amoghamaNi / sumaNi mahaamaNi / sarvatathaagataalaMkaaramahaamoghamaNi / cara cara saMcara nisaacarezvara(> nizaacarezvara??) / mahaapadmabhuja / varada mahaakaaruNika / mahaavizvaruupadhara / pravara mahaabodhisattvaH padmadhara padmaasana padmamakuTamaalaadhara / padmaagora? padmaalaMkRtatanuH (26b,2) sahasrabhujaH sahasranetra / naanaadbhutapraharaNamudraavibhuuSita sahasrabhuja / jaya jaya zatasahasrarazmipratimaNDitazariira / khara khara / vicitraadbharaNadhara / maNikanakavajravaiduuryamarakatendraniilapadmaraagavibhuuSitazariira ciri ciri vicitracaraNa / mahaabodhisattva varada / brahmaviSNumahezvararuupadhara / padmezvara (3) lokezvara anantezvara yamavaruNakuberariSigaNakumaarasenaapativezadhara / dhara dhara dhiri dhiri dhuura dhuura mahaabhuutavezadhara sarvatathaagataabhiSikta samayam anusmara bhagavan puurayamaazaaM taaraya paaraM zaasaya sattvaan tarjaya duSTaan paataya vighnaan maaraya tridoSamalaan sara sara paapaM huuM huuM huuM phaT phaT phaT (to be continued) aaryaavalokitezvarahRdaya amoghapaazakalparaaja 26a,7-26b,6 (continued from above) sidhya sidhya (26b,4) mahaacintaamaNi amoghapaazadhara / saadhaya vipulasiddhiM mama tribhuvanadevyaa prayaccha mahaakaaruNika budhya budhya bodhaya bodhaya saMbodhaya mahaapazupativeSadhara / anantavikurvaNariddhiM darzaya / turuu turuu taratu gagane / vipulavimaanasaMdarzaka namo 'stu te // vipulapuNyakozadhara mahaamoghasiddhe huuM huuM / abhiSincantu maaM tribhuvanadevyaa (5) vipulakiirtikare svaahaa // bhuva svaahaa // bhuur bhuva svaahaa // amoghavipule svaahaa // mahaacintaamanisiddhe svaahaa // sarvasiddhivarade svaahaa // oM vipulezvara lokezvara mahezvara mahaacintaamaNi mahaamoghasiddhe huuM phaT svaahaa // aaryaavarta see brahmaavarta. aaryaavarta see brahmarSideza. aaryaavarta see cakravartikSetra. aaryaavarta see madhyadeza. Aaryaavarta see yajna deza. aaryaavarta Kane 2: 11ff. (Frauwallner, Kl. Schr. p. 302 n. 15) aaryaavarta Haran Chandra Chakladar: Eastern India and aaryaavarta, Indian Historical Quarterly 4/1928, pp. 84-101. (Frauwallner, Kl. Schr. p. 302 n. 15) aaryaavarta S. B. Chaudhuri, aaryaavarta, Indian Historical Quarterly 15/1939, pp. 110-122. (Frauwallner, Kl. Schr. p. 302 n. 15) aaryaavarta Dinesh Chandra Sirkar, Date of patanjali's mahaabhaaSya, Indian Historical Quarterly 15/1939, pp. 636-638. (Frauwallner, Kl. Schr. p. 302 n. 15) aaryaavarta cf. places out of aaryaavarta, see deza: to be avoided. aaryaavarta cf. places out of aaryaavarta: sauraaSTraM sindhusauviiram avantiiM dakSiNaapatham / etaani braahmaNo gatvaa punaH saMskaaram arhati // BodhGPbhS 1.12.6; HGZS 1.3.18 [36,17-18]. aaryaavarta cf. places out of aaryaavarta. BaudhDhS 1.1.2.13-14 avantayo 'ngamagadhaaH suraaSTraa dakSiNaapathaaH / upaavRtsindhusauviiraa ete saMkiirNayonayaH /13/ aaraTTaan kaaraskaraan puNDraan sauviiraan vangakalingaan praanuunaan iti ca gatvaa punastomena yajeta sarvapRSThayaa vaa /14/ aaryaavarta cf. places out of aaryaavarta. saura puraaNa 17.58cd-59 angavangakalingaaMz ca sauraaSTraM gurjaraM tathaa /58/ aabhiiraM kaunkaNaM caiva draaviDaM dakSiNaapatham / andhraM ca maagadhaM caiva devaan etaaMz ca varjayet /59/ gRhasthadharma. aaryaavarta definition. patanjalifs mahaabhaaSya on paaNini 2.4.10; 6.3.109 kaH punar aaryaavartaH / praag aadarzaat pratyak kaalakavanaad dakSiNena himavantam uttareNa paariyaatram. (P. Olivelle, 2006, Explorations in the Early History of dharmazaastra,h in P. Olivelle, ed., Between the Empires: Society in India 300BCE to 400CE, Oxford: Oxford Press, p. 181. aaryaavarta definition. BaudhDhS 1.1.2.9-12 praag adarzanaat pratyak kaalakaad vanaad dakSiNena himavantam udak paariyaatram etad aaryaavartaM tasmin ya aacaaraH sa pramaaNam /9/ gangaayamunayor antaram ity eke /10/ athaapy atra bhaallavino gaathaam udaaharanti /11/ pazcaat sindhur vidharaNii suuryasyodayanaM purah / yaavat kRSNaa vidhaavanti taavad dhi brahmavarcasam iti /12/ aaryaavarta definition. VasDhS 1.8-15 aaryaavartah praag aadarzaat pratyak kaalakavanaad udak paariyaatraad dakSiNena himavataH /8/ uttareNa ca vindhyasya /9/ tasmin deze ye dharmaa ye caacaaraas te sarvatra pratyetavyaaH /10/ na tv anye pratilomakadharmaaNaam /11/ gangaayamunayor antareSv eke /12/ yaavad vaa kRSNamRgo vicarati taavad brahmavarcasam ity anye /13/ athaapi bhaalavino nidaane gaathaam udaaharanti /14/ pazcaat sindhur vidhaaraNii suuryasyodayanaM puraH / yaavat kRSNo 'bhidhaavati taavad vai brahmavarcasam iti /15/ aaryaavarta definition. viSNu smRti 84.4 caaturvarNyavyavasthaanaM yasmin deze na vidyate / sa mlecchadezo vijneya aaryaavartas tataH paraH /4/ (zraaddha) aaryaavarta definition. manu smRti 2.22 aa samudraat tu vai puurvaad aa samudraat tu pazcimaat / tayor evaantaraM giryor aaryaavartam vidur budhaaH /22/ aaryaavarta *g bhaviSya puraaNa 4.18.34ab: himavadvindhyayor madhye aaryaavarte manohare. in the kathaa of the rambhaatRtiiyaavrata. aaryabhaTa his date of birth. Kane 3: 895. aaryabhaTa in kaalakriyaapaada 10 states that when three paadas of the yuga (i.e. kRta, tretaa and dvaapara) and 3600 years more had elapsed, he was 23 years old i.e. (accepting the calsulations current at present) in 499 A. D. aaryabhaTa was 23 years old ans so was born in 476 A.D. Note 1755. SaSTyabdaanaaM SaSTir yadaa vyatiitaa trayaz ca yugapaadaaH / tryadhikaa viMzatir abdaas tadeha mama janmano 'tiitaaH // kaalakriyaapaada 10. aaryaka? a country belonging to ther southern part of the kuurmavibhaaga. bRhatsaMhitaa 14.15 tumbavanakaarmaNeyakayaamyodadhitaapasaazramaa RSikaaH / kaanciimaruciipaTTanaceryaaryakasiMhalaa RSabhaaH /15/ aaryazriimahaadeviivyaakaraNa in Gilgit Manuscripts, vol. I, pp. 93-100. aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (93) oM namaH sarvabuddhabodhisattvebhyaH // evaM mayaa zrutam ekasamaye bhagavaan sukhaavatyaaM viharati sma mahataa bodhisattvasaMghena saardhaM tad yathaa avalokitezvareNa ca bodhisattvena mahaasattvena mahaasthaamapraaptena ca b. m. sarvaniivaraNaviSkaMbhinaa ca b. m. kSitigarbheNa ca b. m. samantabhadreNa ca b. m. aakaazagarbheNa ca b. m. vajrapaaNinaa ca b. m. sarvabhayahareNa ca b. m. evaM sarvamangaladhaariNaa ca b. m. sarvapuNyalakSaNadhaariNaa ca b. m. candrasuuryatrailokyadhaariNaa ca b. m. sarvatiirthamangaladhaariNaa ca b. m. manjuzriyaa ca kumaarabhuutena ca b. m. evaMpramukhair bodhisattvair mahaasattvaiH / (94) atha khalv aaryaavalokitezvaro bodhisattvo mahaasattvo yena bhagavaaMs tenopasaMkraantaH / upasaMkramya bhagavataH paadau zirasaabhivandyaikaante nyaSiidat / zriir api mahaadevii bhagavantam evopasaMkraantaa / upasaMkramya bhagavataH paadau zatasahasraM pradakSiNiikRtya sarvaaMz ca taan sukhaavatiinivaasino bodhisattvaan mahaasattvaan zirasaabhivandyaikaante nyaSiidat / (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (94,7) atha khalu bhagavaan anekazatasahasrapuNyaalaMkRtas tathaagatakoTiparivRtaH sarvazakrabrahmalokapaalastutastavitaH zriyaM mahaadeviiM dRSTvaa mahaabrahmasvareNaavalokitezvaraM bodhisattvaM mahaasattvam etad avocat / yaH kaz cid avalokitezvara raajaa vaa raajamaatro vaa bhikSubhikSuNyupaasakopaasikaa vaa braahmaNakSatriyaviTzuudraa vaa zriyaa mahaadevyaa aSTottaraM zataM vimalaprakhyaM naama stotraM dhaarayiSyanti tasya raajnaH kSatriyasya viSaye teSaaM sattvaanaaM sarvabhayetyupadravaa prazamiSyanti / sarvacoradhuurtamanuSyaamanuSyabhayaM na bhaviSyati / sarvadhanadhaanyakozakoSThaagaaravivRddhir bhaviSyati / tasya ca raajnaH kSatriyasya gRhe zriir nivasiSyati / atha te bodhisattvaa mahaasattvaa evaM vaacam abhaaSanta / saadhu saadhu (95,1) bhagavan subhaaSiteyaM vaak / ye zriyaa mahaadevyaa naamadheyaani dhaarayiSyanti teSaam apiimaa guNaanuzaMsaa bhaviSyanti / (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (95,3) athaaryaavalokitezvaro bodhisattvo mahaasattvo bhagavantam etad avocat / kutra bhagavan zriyaa mahaadevyaa kuzalamuulam avaropitam / bhagavaan aaha / gangaanadiivaalukaasamaanaaM tathaagataanaam antikaat zriyaa mahaadevyaa kuzalamuulam avaropitam / bhuutapuurvam avalokitezvara atiite 'dhvani ratnasaMbhavaayaaM lokadhaatau ratnakusumaguNasaagaravaiduuryakanakagirisuvarNakaaMcanaprabhaasazriir naama tathaagato loke upapaadi / tasyaantike zriyaa mahaadevyaa kuzalamuulam avaropitam anyeSaaM ca bahuunaaM tathaagataanaam antike / imaani ca tathaagatanaamaani tasyaaH zriyaa mahaadevyaaH kuzalamuulavivRddhisampattikaraaNi / sadaanubaddhaani taani zriyaa mahaadevyaa yaaniiha samudiiritaani sarvapaapaharaaNi sarvakilbiSanaazanaani sarvakaaryavimaliikaraNaani dhanadhaanyaakarSaNavivRddhikaraaNi daaridryaparicchedanakaraaNi sarvadevanaagayakSagandharvaasuragaruDakinnaramahoragaavarjanaakarSaNakaraaNi sarvetyupadravopasargopaayaasasarvakalikalahavigrahavivaadaprazamanakaraaNi SaTpaaramitaaniSpaadanakaraaNi / (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (96,1) namaH zriidhanaaya tathaagataaya / namo ratnakusumaguNasaagaravaiDuuryakanakagirisuvarNakaaMcanaprabhaasazriye t. / namo gangaasarvatiirthamukhamangalazriye t. / namas candanakusumatejonakSatraprabhaasazriye t. / namaH samantaavabhaasavijitasaMgraamazriye t. / namo guNasamudraavabhaasamaNDalazriye t. / namo dhaarmavikurvaNadhvajavegazriye t. / namo jyotiHsaumyagandhaavabhaasazriye t. / namaH sattvaazayazamanazariirazriye t. / namaH praNidhaanasaagaraavabhaasazriye t. / n. suparikiirtitanaamadheyazriye t. / n. asaMkhyeyaviiryasusaMprasthitazriye t. / n. aprameyasuvarNottaprabhaasazriye t. / n. sarvasvaraangarutanirghoSazriye t. / n. prajnaapradiipaasaMkhyeyaprabhaaketuzriye t. / n. naaraayaNavratasannaahasumeruzriye t. /(97,1) n. brahmazriye t. / n. mahezvarazriye t. / n. candrasuuryazriye t. / n. gambhiiradharmaprabhaaraajazriye t. / n. gaganapradiipaabhiraamazriye t. / n. suuryaprabhaaketuzriye t. / n. gandhapradiipazriye t. / n. saagaragarbhasaMbhavazriye t. / n. nirmitameghagarjanayazaHzriye t. / n. sarvadharmaprabhaasavyuuhazriye t. / n. drumaraajavivardhitazriye t. / n. ratnaarciHparvatazriye t. / n. jnaanaarciHsaagarazriye t. / n. mahaapraNidhivegazriye t. / n. mahaameghazriye t. / n. smRtiketuraajazriye t. / n. indraketudhvajaraajazriye t. / n. sarvadhanadhaanyaakarSaNazriye t. / n. saumyaakarSaNazriye t. / n. lakSmyaakarSaNazriye t. / (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (97,13) imaani tathaagatanaamaani satkRtya dhaarayitavyaani vaacayitavyaani evaM sa kulaputro vaa kuladuhitaa vaa bahutaraM puNyaM prasaviSyati / (97,16) vyaakRtaa ca zriimahaadevii tathaagataiH / bhaviSyasi tvaM zriimahaadevi anaagate 'dhvani zriimahaaratnapratimaNDitaayaaM lokadhaatau tatra zriimaNiratnasaMbhavo naama tathaagato 'rhan samyaksaMbuddhaH / saa ca lokadhaatur naanaadivyaratnapratimaNDitaa bhaviSyati / (98,1) tatra ca lokadhaatau sa eva tathaagata aalakakaro bhaviSyati / te ca bodhisattvaas tatra buddhakSetre svayaMprabhaa bhaviSyanty aparimitaayuSaz ca / aakaazataz ca buddhadharmasaMghazabdo nizcariSyati / ye ca bodhisattvaas tatra buddhakSetre upapatsyante sarve te padmakarkaTikaasuupapatsyante / tatra katamaddvaadazadaNDakaM naamaaSTazataM vimalaprakhyaM stotram / zRNu abhayaavalokitezvara (98,6) zriyaa mahaadevyaa naamaani / tad yathaa sarvatathaagataabhiSiktaa sarvadevataabhiSiktaa sarvatathaagatamaataa sarvadevataamaataa sarvatathaagatazriiH sarvabodhisattvazriiH sarvaaryazraavakapratyekabuddhazriiH brahmaviSNumahezvarazriiH mahaasthaanagatazriiH sarvadevataabhimukhazriiH sarvadevanaagayakSagandharvaasuragaruDakinnaramahoragazriiH sarvavidyaadharavajrapaaNivajradharazriiH catuHpancalokapaalazriiH aSTagrahaaSTaaviMzatinakSatrazriiH (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (98,11) oM saavitrii dhaatrii maataa caturvedazriiH lakSmiiH bhuutamaataa jayaa vijayaa gangaa sarvatiirthaa sarvamangalyaa vimalanirmalakarazriiH sarvapaapahantrii nirmadakaraa candrazriiH suuryazriiH sarvagrahazriiH siMhavaahinii zatasahasrakoTiipadmavivarasaMcchannaa padmaa padmasaMbhavaa padmaalayaa padmadharaa padmaavatii anekaratnaaMzumaalaa dhanadaa zvetaa mahaazvetaa zvetabhujaa sarvamangaladhaariNii sarvapuNyopacitaangii daakSaayaNii zatasahasrabhujaa zatasahasranayanaa (99,1) zatasahasraziraa vividhavicitramaNimaulidharaa suruupaa vizvaruupaa yazaa mahaayazaa saumyaa bahujiimuutaa pavitrakezaa candrakaantaa suuryakaantaa zubhaa zubhakartrii sarvasattvaabhimukhii aaryaa kusumazriiH kusumezvaraa sarvasumeruparvataraajazriiH sarvanadiisaricchriiH sarvatoyasamudrazriiH sarvatiirthaabhimukhazriiH sarvauSadhitRNavanaspatidhanadhaanyazriiH hiraNyadaa annapaadadaa prabhaasvaraa aalokakaraa pavitraangaa sarvatathaagatavazavartinii sarvadevagaNamukhazriiH yamavaruNakuberavaasavazriiH daatrii bhoktrii tejaa tejovatii vibhuutiH samRddhiH vivRddhiH unnatiH dharmazriiH maadhavaazrayaa kusumanilayaa anasuuyaa puruSaakaarazrayaa sarvapavitragaatraa mangalahastaa sarvaalakSmiinaazayitrii sarvapuNyaakarSaNazriiH sarvapRthiviizriiH sarvaraajazriiH sarvavidyaadhararaajazriiH sarvabhuutayakSaraakSasapretapizaacakuMbhaaNDamahoragazriiH (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (99,12) dyutiH pramodabhaagyalolaa sarvarSipavitrazriiH sarvazriiH bhavajyeSThottamazriiH sarvakinnarasarvasuuryottamazriiH niravadyasthaanavaasinii ruupavatii sukhakarii kuberakaantaa dharmaraajazriiH / oM vilokaya taaraya mocaya mama sarvaduHkhebhyaH sarvapuNyasaMbhaaraan aamukhiikuru svaahaa / oM gangaadisarvatiirthaany aamukhiikuru svaahaa / oM saavitryai svaahaa / sarvamangaladhaariNyai (100,1) svaahaa / caturvedanakSatragrahagaNaadimuurtyai svaahaa / brahmaNe svaahaa / viSNave svaahaa rudraaya svaaha vizvamukhaaya svaahaa / oM nigri nigri sarvakaaryasaadhani sini sini aavaahayaami devi zriivaizravaNaaya svaahaa / suvarNadhanadhaanyaakarSaNyai svaahaa / sarvapuNyaakarSaNyai svaahaa / zriidevataakarSaNyai svaahaa / sarvapaapanaazanyai svaahaa / sarvaalakSmiiprazamanyai svaahaa / sarvatathaagataabhiSiktaayai svaahaa / sarvadevataabhimukhazriye svaahaa / aayurbalavarNakaraayai svaahaa / sarvapavitramangalahastaayai svaahaa / siMhavaahinyai svaahaa / padmasaMbhuutaayai svaahaa / sarvakRtyakaakhordavinaazanyai svaahaa / (to be continued) aaryazriimahaadeviivyaakaraNa Gilgit Manuscripts, vol. I, pp. 93-100: (continued from above) (100,9) imaani taany abhayaavalokitezvara zriyaa mahaadevyaa naamaani sarvakilbiSanaazanaani sarvapaapavidhvaMsanakaraaNi sarvapuNyaakarSaNakaraaNi sarvaalakSmiiprazamanakaraaNi sarvazriisaubhaagyaakarSaNakaraaNi / yaH kaz cid dhaarayiSyati imaani tathaagatanaamaani kalyam utthaaya zucinaa sarvabuddhaanaaM puSpadhuupaM dattvaa zriyai mahaadevyai candanadhuupaM dattvaa vaacayitavyaani sarvazriyam adhigamiSyati sarvasukhasaumanasyalaabhii bhaviSyati sarvadevataaz ca rakSaavaranaguptiM kariSyanti sarvakaaryasiddhis tasya bhaviSyati / idam avocad bhagavaan aattamanaa abhayaavalokitezvaro bodhisattvo mahaasattvaH / saa ca sarvaavatii parSat sadevamaanuSaasuragandharvaz ca loko bhagavato bhaaSitam abhyanandan // aaSaaDha the first month of varSaa (LatyZS 10.5.18). A. Weber, 1862, Die vedischen Nachrichten von den naxatra, p. 327. aaSaaDhaa see aSaaDhaa. aaSaaDhaa see puurvaa aaSaaDhaa. aaSaaDhaa see uttaraa aaSaaDhaa. aaSaaDhaa one of the day recommended for the preparation of ukhaa. ApZS 16.1.1-2 agniM ceSyamaaNo 'maavaasyaayaaM paurNamaasyaam ekaaSTakaayaaM vokhaaM saMbharati /1/ aaSaaDhaam adhikRtyaike samaamananti /2/ (agnicayana, ukhaa) aaSaaDhaa AVPZ 1.10.6ab triraatraM saardhaM diikSayitvaa aaSaaDhaasu vrataM caret. nakSatrakalpa. aaSaaDhadvaya the navel of saMvatsarapuruSa. bRhatsaMhitaa 8.19 rohiNyo 'nalabhaM ca vatsaratanur naabhis tv aaSaaDhaadvayaM saarpaM hRt pitRdaivataM ca kusumaM zuddhaiH zubhaM taiH phalam / dehe kruuranipiiDite 'gnyanilajaM naabhyaaM bhayaM kSutkRtaM puSpe muulaphalakSayo 'tha hRdaye sasyasya naazo dhruvam // aaSaaDhavRSTilakSaNa kRSiparaazara 59-61 aaSaaDhyaaM paurNamaasyaaM surapatikakubho vaati vaataH suvRSTiH zasyadhvasaM prakuryaad dahanadizigato mandavRSTir yamena / nairRtyaaM zasyahaanir varuNadizi jalaM vaayunaa vaayukopaH kauberyaaM zasyapuurNaaM prathayati niyataM mediniiM zaMbhunaa ca /59/ aaSaaDhasya site pakSe navamyaaM yadi varSati varSaty eva tadaa devas tatraavRSTau kuto jalam /60/ zuklaaSaaDhyaaM navamyaam udayagiritaTii nirmalatvaM prayaati sviiyaM kaayaM vidhatte svaratanukiraNo maNDalaakaarayogam / jiimuutair veSTito 'sau yadi bhavati ravir gamyamaane 'stazaile taavat paryantam eva pragalati jalado yaavad astaM tulaayaaH /61/ (vRSTijnaana) aaSaaDhavrata txt. bRhaddharma puraaNa 1.15.25cd-28. aaSaaDhii one of the recommended days for the darzana of suurya. bhaviSya puraaNa 1.58.38ab paurNamaasyaam amaayaaM ca darzanaM puNyadaM smRtam / saptamyaaM ca tathaa SaSThyaaM dine tasya raves tathaa /37/ aaSaaDhii kaarttikii maaghii tithyaH puNyatamaaH smRtaaH / mahaabhaagyaM titheH puNyaM yathaa zaastreSu giiyate /38/ kaarttikyaaM tu vizeSeNa mahaakaarttiky udaahRtaa / evaM kaalasamaayogaad yaatraakaalo viziSyate /39/ darzanaM ca mahaapuNyaM sarvapaapaharaM bhavet / (punaryaatraavidhi of suurya) aaSaaDhiiyogaadhyaaya txt. bRhatsaMhitaa 26. aaSaaDhiitiirthamaahaatmya txt. skanda puraaNa 5.3.216. aaSaaDhopaakarman see upaakaraNa. aaSTaadaMSTra see saaman.8.9.20-22 aaSTaadaMSTra aaSTaadaMSTra txt. PB 8.9.20-22 (Caland Auswahl 77). aaSTaadaMSTra txt. JB 1.191 (Caland Auswahl 76-77). aasaadana see haviraasaadana. aasaadana see sruksaadana. aasana as the seat. aasana see aasandii. aasana see aastaraNa. aasana see adhvaryu's seat. aasana see bhadraasana. aasana see bRsii. aasana see brahmaasana. aasana see brahmasadana. aasana see darbha: as a seat. aasana see darbhaasana. aasana see diikSaasana. aasana see erakaa. aasana see hiraNmaya aasana. aasana see kuurca. aasana see piiTha. aasana see pratiprasthaatR's seat. aasana see puujaa. aasana see raajacihna. aasana see SaDaasana. aasana see saMstara. aasana see sitting posture. aasana see sukhaasana. aasana see upastaraNa. aasana see upavezana. aasana see yajamaana's aayatana. aasana bibl. J. Auboyer, 1949, Le tro^ne et son symbolisme dans l'Inde ancienne, Paris. aasana bibl. Kane 5: 1430. aasana aasanas are given to the devataas in the avaantaradiikSaa of the pravargya. BaudhZS 9.19 [294,8-9; 296,2-3] graamaa5t praaciiM vodiiciiM vaa dizam upaniSkramya khile 'cchadirdarze6 'gnim upasamaadhaayamadantiir adhizritya prathamenaanu7vaakena (TA 4.1) zaantiM kRtvaa darbhaiH pravargyadevataabhya aasanaani kalpaya8ty ... tha praata20r udita aaditye graamaat praaciiM vodiiciiM vaa dizam upaniSkramya21 khile 'cchadirdarze 'gnim upasamaadhaaya saMparistiirya madantiir adhi296,1zritya prathamenaanuvaakena zaantiM kRtvaa darbhaiH pravargyadevataabhya aasa2naani kalpayitvaa. aasana an upacaara of the puujaa, for dhuurta in the dhuurtabali. BodhGZS 4.2.20 tam aayaantam anumantrayate svaagataM punaraagataM bhagavate dhuurtaayaitad aasanaM kLptam atraastaaM bhagavaan mahaadhuurtaH iti /20/ aasana seats for the pitRs are prepared before their aavaahana, in the zraaddha. VaikhGS 4.4 [57,6-8] darbhais tribhir dakSiNaantaM sakRd ullikhet6 gaayatryaa prokSya sthaane nihanmi sarvam iti dakSiNaagraan ayugmaan u7dumbarapatradarbhaaMs tilair aastRNaati. aasana seats for the pitRs are prepared before their aavaahana, in the zraaddha. AzvGPZ 2.15 [162,25-26] apo dattvaa darbhaan dviguNabhugnaan ayugmaan dakSiNaagraan evaM gotranaamaruupaaNaaM pitRR25Naam idam aasanam ity evam aasaneSu savyato dadyaad. aasana one of objects of the daily benediction by the purohita. AVPZ 4.1.14-15 paryankam aasanaM khaDgaM dhvajaM chattraM sacaamaram / ratham azvagajaM zreSThaM dhanur varma zareSudhim /14/ aanjanaM gandhamaalyaani vastraaNy aabharaNaani ca / sarvaan chaantyudakenaitaan abhyukSyec caabhimantrayet /15/ (purohitakarmaaNi) aasana a seat for the devii worship is low. kaalikaa puraaNa 55.100cd-101ab niicair aasanam aasaadya zuciH prayatamaanasaH /100/ arcayec caNDikaaM deviiM devam anyaM ca bhairavaH / aasana seats of the saadhaka. kaalikaa puraaNa 68.22-29ab atraiva saadhakaanaaM ca aasanaM zRNu bhairava / yatraasiinaH puujayaMs tu sarvasiddhim avaapnuyaat /22/ aindhanaM caarmaNaM vaastraM taijasaM ca catuSTayam / aasanaM saadhakaanaaM ca satataM parikiirtitam /23/ tat sarvam aasanaM zastaM puujaakarmaNi saadhake / na yatheSTaasano bhuuyaat puujaakarmaNi saadhakaH /24/ kaaSThaadikaasanaM kuryaat sitam eva sadaa budhaH / caturviMzatyangulena diirghaM kaaSThaasanaM matam /25/ SoDazaangulavistiirNaM ucchraayaM caturangulam / SaDangulaM vaa kuryaat tu nocchritaM caata aacaret /26/ puurvoktaM (68.20cd) varjayed varjyam aasanaM puujaneSv api / vastraM dvihastaan no diirghaM saardhahastaan na vistRtam /27/ na tryangulaat tathocchraayaM puujaakarmaNi saMzrayet / yatheSTaM caarmaNaM kuryaat puurvoktaM siddhidaayakam /28/ SaDangulaadhikaM kuryaan nocchritaM ca kadaa cana / aasana padma puraaNa 7.11.66cd-68ab mRgacarmaasane zuddhe vyaaghracarmaasane 'pi vaa /66/ vastraasane kevale ca tathaa kuzamayaasane / puSpaasane copaviSTaH puujayet kamalaapatim /67/ kaaSThaasane dvijo vidvaan na kuryaad viSNupuujanam / aasana saadhaka's seat. susiddhikara suutra 18 (Giebel's translation, p. 207). aasana one of the upacaaras of the puujaa. kaalikaa puraaNa 68.2-4ab aasanaM prathamaM dadyaat pauSpyaM daaravam eva vaa / vaastraM vaa caarmaNaM kauzaM maNDalasyottare sRjet /2/ yadaiva diiyate padme maNDalasya tad utsRjet / vaakpuSpatoyaiH kusumaM vinaa yac chaadakaM bhavet /3/ padmasya tad bahirdeze dvaaraadau vinivedayet / aasana one of the upacaaras of the puujaa; made of flowers. kaalikaa puraaNa 68.6cd-8ab pauSpaasanaM yad vihitaM yasya tad yadi garbhakam /6/nivedayet tadaa padme vipulaM dvaari cotsRjet / pauSpaM puSpaugharacitaM kuzasuutraadisaMyutam /7/ atipriitikaraM devyaa mamaapy anyasya bhairava. aasana one of the upacaaras of the puujaa; made of wood. kaalikaa puraaNa 68.8cd-10 yajnakaaSThasamudbhuutam aasanaM masRNaM zubham /8/ nocchraayaM naativistiirNam aasanaM viniyojayet / anyad daarubhavaM caapi dadyaad aasanam uttamam /9/ sakaNThakaM kSiirayutaM daarusaaravivarjitam / caityazmazaanasaMbhuutaM varjayitvaa vibhiitakam /10/ aasana one of the upacaaras of the puujaa; made of cloth. kaalikaa puraaNa 68.11-12ab kaalikaa puraaNa 68.11 valkalaM koSajaM zaaNaM vastram etat trayaM matam / romajaM kambalaM caitad anena tu catuSTayam /11/ anena racitaM dadyaad aasanaM ceSTabhuutaye. aasana one of the upacaaras of the puujaa; made of hides. kaalikaa puraaNa 68.12cd-14ab siMhavyaaghratarakSuuNaaM chaagasya mahiSasya vaa /12/ gajaanaaM turagaanaaM ca kRSNasaarasya carmaNaH / sRmarasyaatha raamasya mRgaaNaaM navabhedinaam /13/ carmabhiH sarvadevaanaam aasanaM priitidaM zrutam. aasana one of the upacaaras of the puujaa; the best aasana of each material. kaalikaa puraaNa 68.14cd-17ab; 20ab vastreSu kambalaM zastam aasanaM devatuSTaye /14/ raankavaM caarmaNaM zreSThaM daaravaM candanodbhavam / yac caasanaM kuzamayaM tad aasanam anuttamam /15/ sarveSaam api devaanaam RSiiNaaM ca yataatmanaam / yogapiiThasya sadRzam aasanaM sthaanam ucyate /16/ aasanasya pradaanena saubhaagyaM muktim aapnuyaat / ... / sarveSaaM taijasaanaaM ca aasanaM zreSTham ucyate / aasana one of the upacaaras of the puujaa; to be avoided. kaalikaa puraaNa 68.20cd aayasaM varjayitvaa tu kaaMsyaM siisakam eva vaa. aasana one of the upacaaras of the puujaa; made of stone, maNi, and ratna. kaalikaa puraaNa 68.21 zilaamayaM maNimayaM tathaa ratnamayaM matam / aasanaM devataabhyas tu bhuktyai muktyai samutsRjet // aasana one of the upacaaras of the puujaa; different aasanas according to the deities. kaalikaa puraaNa 68.29cd-30 kaambalaM caarmaNaM zailaM mahaamaayaaprapuujane /29/ prazastam aasanaM proktaM kaamaakhyaayaas tathaiva ca / tripuraayaaz ca satataM viSNoz caapi kuzaasanam /30/ aasana one of the upacaaras of the puujaa; to be avoided. kaalikaa puraaNa 68.31-33ab bahudiirghaM bahuucchraayaM tathaiva bahuvistRtam / daaru bhuumisamaM proktam azmaapi sarvakarmaNi /31/ pRthak pRthak kalpayet tu bahirdvaari tathaasanam / na patraasanaM kuryaat kadaa cid api puujane /32/ na praaNyangasamudbhuutam asthijaM dviradaad Rte / aasana one of the upacaaras of the puujaa. kaalikaa puraaNa 68.33cd-34ab maatangadantasaMjaatam kaamikeSv aasanaM caret /33/ caarmam puurvoditaM graahyaM tathaa gandhamRgasya ca. aasana one of the upacaaras of the puujaa; when the puujaa is performed in the water. kaalikaa puraaNa 68.35cd-38ab toye zilaamayaM kuryaad aasanaM kauzam eva vaa /35/ daaravaM taijasaM vaapi naanyad aasanam aacaret / aasanaaropasaMsthaanaM sthaanaabhaave tu puujakaH /36/ aasanaM kalayitvaa tu manasaa puujayej jale / yady aasituM na saMsthaanaM vidyate toyamadhyataH /37/ anyatra vaa tadaa sthitvaa devapuujaaM samaacaret. aasana an auspicious thing to be seen on starting on a journey. viSNu smRti 63.31 agnibraahmaNagaNikaapuurNakumbhaadarzacchattradhvajapataakaazriivRkSavardhamaananandyaavartaaMz ca /28/ taalavRntacaamaraazvagajaajagodadhikSiiramadhusiddhaarthakaaMz ca /29/ viiNaacandanaayudhaardragomayaphalapuSpaardrazaakagorocanaaduurvaaprarohaaMz ca /30/ uSNiiSaalaMkaaramaNikanakarajatavastraasanayaanaamiSaaMz ca /31/ bhRngaaroddhRtorvaraabaddhaikapazukumaariimiinaaMz ca dRSTvaa prayaayaad iti /32/ aasana see bhadraasana. aasana see bhujaMgaasana. aasana see braahma aasana. aasana see cumbakaasana. aasana see dhanuraasana. aasana see garuDaasana. aasana see gomukhaasana. aasana see gorakSaasana. aasana see guptaasana. aasana see kukkuTaasana. aasana see kuurmaasana. aasana see makaraasana. aasana see maNDuukaasana. aasana see matsyaasana. aasana see matsyendraasana. aasana see mayuuraasana. aasana see mRtaasana. aasana see muktaasana. aasana see padmaasana. aasana see pazcimataanaasana. aasana see pazcimottaanaasana. aasana see saMkaTaasana. aasana see siddhaasana. aasana see siMhaasana. aasana see sitting posture. aasana see svastikaasaana. aasana see uSTraasana. aasana see utkaTaasana. aasana see uttaanakuurmaasana. aasana see uttaanamaNDuukaasana. aasana see vajraasana. aasana see viiraasana. aasana see vRkSaasana. aasana see vRSaasana. aasana see yoga. aasana see yogaasana. aasana see zalabhaasana. aasana see zavaasana. aasana different aasanas (sitting postures) for SaTkarmaaNi, bibl. T. Goudriaan, 1978, maayaa divine and human, pp. 283-284. aasana txt. agni puraaNa 373 aasanapraaNaayaamapratyaahaara. aasana a description. Rgvidhaana 3.194-195 (3.36.3-4) RjvaasiinaH same deze nivaate zabdavarjite / savyaM paadaM dakSiNasya jaanuni zleSayet tataH /194/ saMhRtya dakSiNaM paadaM savye jaanuni yacchati / brahmaanjalikRtaH svastho yogasaMmiilitekSaNaH /195/ aasana a description of an aasana used in the brahmadhyaana. deviibhaagavata puraaNa 11.1.34-36 avaapya rajaniiyaamaM brahmadhyaanaM samaacaret / uurusthottaanacaraNaH savye corau tathottaram /34/ uttaanaM kiM cid uttaanaM mukham avastabhya corasaa / nimiilitaakSaH sattvastho dantair dantaan na saMspRzet /35/ taalusthaacalajihvaz ca saMvRtaasyaH sunizcalaH / saMniruddhendriyagraamo naatinimnasthitaasanaH /36/ aasana five aasanas are enumerated. kaalikaa puraaNa 57.67 svastikaM gomukhaM padmam ardhasvastikam eva ca / paryankam aasanaM zastam abhiiSTasurapuujane /67/ aasana four aasanas are enumerated. kaalikaa puraaNa 57.127cd-128ab zaavaasanaM yogapiiThe sukhaasanam ataH pare /127/ aaraadhyaasanam asmaac ca tataz ca vimalaasanam / aasana one of the yogaangas. enumeration of thirty aasanas. bRhannaaradiiya puraaNa 31.112-116. aasana one of the yogaangas. twenty-seven aasanas. saura puraaNa 12.14cd-18 sthirabuddhir asaMmuuDhaH puurvam aasanam abhyaset /14/ padmakaM svastikaM piiThaM saiMhaM kaukuTakaunjaram / kaurmaM vajraasanaM caivaM vaiyaaghraM caardhacandrakam /15/ daNDaM taarkSyaasanaM zuulaM khaDgaM mudgaram eva ca / makaraM tripathaM kaaSThasthaaNur vaa hastikarNikam /16/ bhiimaM viiraasanaM caapi vaaraahaM mRgavaiNikam / krauncaM caanaalikaM caapi sarvatobhadram eva ca /17/ ity etaany aasanaany atra saptaviMzatisaMkhyayaa / yogasaMsiddhihetos tu kathitaani tavaanagha /18/ aasana ziva puraaNa 6.6: aasanapraaNaayaamavidhaanavivaraNam. aasana eleven kinds of aasanas. tattvavaizaaradii on yogasuutra 2.46. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 260.) aasana sarvadarzanasaMgraha enumerates ten aasanas. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 259, c. n. 51.) aasana haThayogapradiipikaa enumerates 84 aasanas and recommends four kinds: siddhaasana, padmaasana, siMhaasana and bhadraasana. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 260-259, c, n. 48.) aasana zivasaMhitaa recommends siddhaasana, padmaasana, ugraasana and svastikaasana. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 259, c.n. 49.) aasana gheraNDasaMhitaa enumerates thirty-two aasanas. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 259, c. n. 49.) aasana gheraNDasaMhitaa 2. aasana siddhasiddhaantapaddhati recommends svastikaasana, padmaasana and siddhaasana. (Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 259, c. n. 50.) aasana a yogaanga. gorakSazataka 8-10 aasanaani ca taavanti yaavantyo jiivajaatayaH / eteSaam akhilaan bhedaan vijaanaati mahezvaraH /8/ caturaziitilakSaaNaam ekaikaM samudaahRtam / tataH zivena piiThaanaaM SoSazonaM zataM kRtam /9/ aasanebhyaH samastebhyo dvayam etad udaahRtam / ekaM siddhaasanaM tatra dvitiiyaM kamalaasanam // aasana Hau.z al-Hayaat, chapt. 4 recommends five aasanas for the disciple; they are padmaaasana, a variation of padmaaasana, a variation of kukkuTaasana, a variation of garbhaasana and ekapaadagaalavaasana. aasanadaana deviibhaagavata puraaNa 9.30.5 devebhyo braahmaNebyo vaa dadaati caasanaM yadi / mahiiyate viSNuloke varSaaNaam ayutaM sati /5/ (an enumeration of daanas) aasanadevataa a group of devataas: dharma, jnaana, vairaagya, aizvarya,ajnaana, avairaagya, anaizvarya, Rgveda, yajurveda, saamaveda, atharvaveda, kRtayuga, tretaayuga, dvaapara and kali. (Hikita, manuscript, pratiSThaa, p. 54f. n. 93. He refers to JS p. [33]. see bhaava. aasanapuujaa bhaviSya puraaNa 2.2.20.21-22 puujayed aasanaM pazcaat svakiiyaM puSpacandanaiH / namo 'nantaasanaayeti tathaa padmaasanaaya ca /21/ vimalaasanaaya ca namo namaH saaraasanaaya ca / yogaasanaaya ca namaH pRthivyai nama ity api /22/ (taDaagaadividhi) aasanopasthaana see temple. aasanopasthaana water mixed with various ingredients is sprinkled in the gRhakaraNa. ParGS 3.4.9 praazanaante kaaMsye saMbhaaraan opyaudumbarapalaazaani sasuraaNi zaaDvalaM gomayaM dadhi madhu ghRtaM kuzaan yavaaMz caasanopasthaaneSu prokSet /9/ (Oldenberg: and let him besprinkle the seats and shrines (for the images of the gods).) aasandii PW. 2) f. ein aus Holz oder Flechtwerk gemachter Sessel, Stuhl, Lehnstuhl. aasandii see throne. aasandii see uparyaasana. aasandii bibl. Macdonell & Keith, 1912, Vedic Index, pp. 71-72. aasandii bibl. P. Rolland, 1973, le mahaavrata, p. 60-62. aasandii bibl. Yasuhiro Tsuchiyama, 2003, "Kodai Indo no sokui girei to ouza (aasandii)," Indo Tetsugaku Bukkyougaku, no. 18, pp. (1)-(8). aasandii txt. AB 8.12-14. (raajasuuya) (Caland Auswahl 132) aasandii txt. PB 5.5. (mahaavrata) (Caland Auswahl 132). aasandii txt. JB 2.25-26. (mahaavrata) (Caland Auswahl 130-133). aasandii txt. DrahZS 10.4.7-8. (mahaavrata) (Caland Auswahl 132). aasandii its parts and corresponding ritual elements. AV 15.3.1-11 sa saMvatsaram uurdhvo 'tiSThat taM devaa abruvan vraatya kiM nu tiSThasiiti /1/ so 'braviid aasandiiM me saMbharantv iti /2/ tasmai vraatyaayaasandiiM samabharan /3/ tasyaa griiSmaz ca vasantaz ca dvau padaav aastaaM zarac ca varSaz ca dvau /4/ bRhac ca rathaMtaraM caanuucye3 aastaaM yajnaayajniiyaM ca vaamadevyaM ca tirazce /5/ RcaH praancas tantavo yajuuMSi tiryancaH /6/ veda aastaraNaM brahmopabarhaNam /7/ saama saada udgiitopazrayah /8/ taam aasandiiM vraatya aarohat /9/ tasya devajanaH pariSkanda aasant saMkalpaaH prahaayyaa3 vizvaani bhuutaany upasadaH /10/ vizvaany evaasya bhuutaany upasado bhavanti ya evaM veda /11/ (P. Rolland, 1973, le mahaavrata, p. 61) adhidevataa, correspondence. aasandii 7 he carries the aasandii by way of the saMcara of the diikSita to the south of the aahavaniiya and fixes it, 8 he takes down the soma towards the left iiSaa together with the kRSNaajina, 9 he carries the soma by way of the saMcara of the diikSita to the south of the aahavaniiya and puts it on the aasandii, 10 he covers it with a cloth. ManZS 2.1.5.7-10 diikSitasaMcareNaatihRtya dakSiNata aahavaniiyasya vaaruNam asiity (MS 1.2.6 [16,5]) aasandiim avasthaapayati /7/ varuNo 'si dhRtavrata iti (MS 1.2.6 [16,5]) raajaanam upaavaharati savyaam iiSaaM prati saardhaM kRSNaajinena ca /8/ diikSitasaMcareNaatihRtya dakSiNata aahavaniiyasya varuNasya Rtasadanam aasiidety (MS 1.2.6 [16,5-6]) aasandyaaM raajaanam aasaadayati /9/ varuNaaya tveti (MS 1.2.6 [16,6]) vaasasaa pracchaadayati /10/ (agniSToma, aatithyeSTi) aasandii [175,2-3] the four brahmins take the seat of soma/aasandii, 17 [175,3-5] the yajamaana takes soma from the carrier of the cart, 17 [175,5-6] the four brahmins proceed first with the aasandii, then the yajamaana with soma and then a zuudra with a water vessel, 17 [175,6-7] he causes them to enter the zaalaa by the way of the eastern door, 17 [175,7-8] the four brahmins carry the aasandii to the east of the aahavaniiya and put it to its south, 17 [175,8-11] he spreads the kRSNaajina on the aasandii, puts soma on it and worships it, 17 [175,11-12] he gathers ends of the kRSNaajina, binds them with a code and ties it on a bamboo, 17 [175.12-14] a brahmin sprinkles water between the two western feet of the aasandii and a zuudra washes, 17 [175.13-14] the adhvaru goes around the aasandii. BaudhZS 6.17 [175,2-15] athaite2 braahmaNaaz catvaara aasandiim aadadate 'tha yajamaano niiDaad raajaana3m aadatte yaa te dhaamaani haviSaa yajanti taa te vizvaa paribhuur astu4 yajnam iti (TS 1.2.10.b(ab)), puurva evaasandyaa pratipadyante 'nvag raajnaa yajamaano5 'nvak chuudra udapaatreNa, puurvayaa dvaaraa zaalaaM prapaadayati gaya6sphaanaH prataraNa suviiro 'viirahaa pracaraa soma duryaan ity (TS 1.2.10.b(cd)), athaitaa7m aasandiim agreNaahavaniiyaM paryaahRtya dakSiNato nidadhati, tasyaaM8 kRSNaajinam aastRNaaty adityaaH sado 'siity (TS 1.2.10.c(a)), adityaaH sada aasiideti9 (TS 1.2.10.c(b)) kRSNaajine raajaanam athainam upatiSThate varuNo 'si dhRtavrato vaaruNa10m asiiti (TS 1.2.10.d), samuccitya kRSNaajinasyaantaan spandyayaa vigrathya vaMze11 pragrathnaati zaMyor devaanaaM sakhyaad ity (TS 1.2.10.e(a)) athaaparaav aasandiipaadaav antareNa12 braahmaNo 'bhiSincati zuudraH prakSaalayati maa devaanaam apasa13z chitsmahiity (TS 1.2.10.e(b)), athainaM vaaruNyarcaa paricarati tat tvaa yaami brahmaNaa14 vandamaana ity (TS 2.1.11.w). (agniSToma, aatithyeSTi) aasandii the fire in the ukhaa is placed on the aasandii in the agnicayana. KS 19.11 [13,19-14,4] haMsaz zuciSad iti saaptaany evaitayaa prii19Naati sad ity abhipuurvam evainaM sati pratiSThaapayaty aasandyaaM saadayati suuyate20 vaa eSo 'gniinaaM ya ukhaayaaM bhriyate tasmaad aasandyaaM saadayati yad adha14,1s saadayet prapaadukaa garbhaas syur upari saadayati garbhaaNaaM dhRtyaa aprapaadaaya2 tisRbhir upatiSThate trayaH praaNaaH praaNo vyaano 'paanas taan eva yajamaane3 dadhaati traya ime lokaa eSv eva lokeSv Rdhnoti. (agnicayana) aasandii the fire in the ukhaa is placed on the aasandii in the agnicayana. MS 3.2.1 [16,1-8] haMsaH zuciSad vasur antarikSasad iti saadayati sapta evainaM1hotraasu pratiSThaapayaty atho sapta vaa etena saaptaany agner Rdhnoty aa saptamaa2t puruSaad annaado bhavati reto vai agnir antarikSaM vai reto 'nuSicyate3 yad adho nidadhyaad adhRtaaH pazuunaaM garbhaaH prapaadukaaH syur atha yad upari saa4dayanty antarikSasadam evainam akar garbhaaNaaM dhRtyai suuyate vaa eSo 'gniinaaM ya5z ciiyate tasmaad eSa aasandiisat siida tvaM maatur asyaa upasthaa itiiyaM vaa6 agner yoniH sva evainaM yonau saMvezayati tisRbhir upatiSThate trivR7d dhy agniH. (agnicayana) aasandii the fire in the ukhaa is placed on the aasandii in the agnicayana. TS 5.2.1.5-6 catasRbhiH saadayati catvaari chandaaMsi chandobhir evaatichandasottamayaa varSma vaa eSaa chandasaaM yad atichandaa varSmaivainaM samaanaanaaM karoti sadvatii /5/ bhavati sattvam evainaM gamayati. (agnicayana) aasandii made of udumbara, its parts. AB 8.5.3 (3) ... tasyaite purastaad eva saMbhaaraa upakLptaa bhavanty audumbary aasandii tasyai praadezamaatraaH paadaaH syur aratnimaatraaNi ziirSaNyaanuucyaani maunjaM vivayanaM vyaaghracarmaastaraNam. (punarabhiSeka) aasandii it is placed so that the two legs are within the vedi and the other two legs are outside the vedi. AB 8.5.4 (4) yad yathaa dakSiNaa sphyavartani veder bhavati tatraitaam praaciim aasandiim pratiSThaapayati tasyaa antarvedi dvau paadau bhavato bahirvedi dvaav iyaM vai zriis tasyaa etat parimitaM ruupam yad antarvedy athaiSa bhuumaaparimito yo bahirvedi tad yad asyaa antarvedi dvau paadau bhavato bahirvedi dvaa ubhayoH kaamayor upaaptyai yaz caantarvedi yaz ca bahirvedi /5/ (abhiSeka/punarabhiSeka) aasandii it is covered with a tiger-skin. AB 8.6.1 (1) vyaaghracarmaNaastRNaaty uttaralomnaa praaciinagriiveNa kSatraM vaa etad aaraNyaanaam pazuunaaM yad vyaaghraH kSatraM raajanyaH kSatreNaiva tat kSatraM samardhayati. (abhiSeka/punarabhiSeka) aasandii its parts and corresponding ritual elements. AB 8.12.3 tasmaa (indraaya) etaam aasandiiM samabharann RcaM naama tasyai bRhac ca rathaMtaraM ca puurvau paadaav akurvan vairuupaM ca vairaajaM caaparau zaakvararaivate ziirSaNye naudhasaM ca kaaleyaM caanuucye RcaH praaciinaataanaan saamaani tirazciinavaayaan yajuuMSy atiikaazaan yaza aastaraNaM zriyam upabarhaNam. (mahaabhiSeka of indra) aasandii its parts and corresponding ritual elements. AB 8.17.2 bRhac ca te rathaMtaraM ca puurvau paadau bhavataaM vairuupaM ca vairaajaM caaparau zaakvararaivate ziirSaNye naudhasaM ca kaaleyaM caanuucye RcaH praaciinaataanaaH saamaani tirazciinavaayaa yajuuMSy atiikaazaa yaza aastaraNaM zriir upabarhaNam. (mahaabhiSeka of indra) aasandii made of udumbara, its parts. ZB 6.7.1.13-15 audumbarii bhavati / ... /13/ praadezamaatry uurdhvaa bhavati / ... aratnimaatrii tirazcii ... /14/ catuHsraktayaH paadaa bhavanti / catuHsraktiiny anuucyaani ... maunjiibhii rajjubhir vyutaa bhavati trivRdbhis ... mRdaa digdhaa ... /15/ (agnicayana) aasandii made of udumbara, its parts. ApZS 16.10.16-17 audumbary aasandy aratnimaatraziirSaNy aanuucyaa praadezamaatrapaadaa maunjavivaanaa phalakaastiirNaa vaa mRdaa pradigdhaa /16/ siida tvaM maatur asyaa upastha iti tasyaaM catasRbhir (TS 4.2.1.k-n) ukhyaM saadayati /17/ (agnicayana, ukhaa) aasandii made of udumbara, its parts. ApZS 19.9.10-11 audumbary aasandy aratnimaatraziirSaNy aanuucyaa naabhidaghnapaadaa maunjavivaanaa /10/ mitro 'si varuNo 'siiti (TB 2.6.5.1a) taaM yajamaanaayatane pratiSThaapayati /11/ (kaukiliisautraamaNii, abhiSeka) aasandii the udgaatR mounts the aasandii. KS 34.5 [38,19] aasandiim aaruhyodgaataa mahaavratenodgaayati prenkham aaruhya hotaa mahad u19ktham anuzaMsaty adhiSThaane 'dhiSThaayaadhvaryuu pratigRNiitaH kuurceSv itara aa20sate. (mahaavrata) aasandii the udgaatR mounts the aasandii. TS 7.5.8.5 aasandiim udgaataarohati saamraajyam eva gacchanti. (mahaavrata) aasandii made of udumbara, its parts and corresponding ritual elements. JB 2.25 [164,25-27] athaiSaudumbarii raajaasandii / tasyai bRhadrathaMtare puurvau paadau vairuupavairaaje aparau25 zaakvararaivate anuucyaani RcaH praaciinam aataanaa yajuuMSi tirazciinaM saamaany aastaraNaM26 vaakovaakyam atiirokaa zriir upabarhaNam / (mahaavrata) Macdonell & Keith, 1912, Vedic Index, I, p. 71, n. 5) aasandii its parts and corresponding ritual elements. JB 2.406 [335,37-336,1] bRhadrathaMtare te puurvau paadau vairuupavairaaje 'parau zaakvararaivate 'nuucyaani chandaaMsy aastaraNaM yajuuMsi vivayanaM. (mahaavrata) adhidevataa, correspondence. (P. Rolland, 1973, le mahaavrata, p. 61.) aasandii the udgaatR mounts the aasandii made of udumbara. AA 1.2.4 [86,3] prenkhaM hotaadhirohaty audumbariim aasandiim udgaataa. (mahaavrata) aasandii the udgaatR mounts the aasandii made of udumbara. AA 5.1.4 [148,5] audumbariim aasandiim udgaataa. (mahaavrata) aasandii made of udumbara, or of other kinds of wood. LatyZS 3.12.1-4 (DrahZS 10.4.1-5) aparayaa dvaaraudumbariim aasandiiM maunjavivaanaam atihareyuH /1/ yajnasya (yajniiyasya: DrahZS) vRkSasyodumbaraabhaave /2/ munjaabhaave daarbham /3/ praadezamaatraaH paadaa aratnimaatraaNiitaraaNy angaani /4/ (mahaavrata) aasandii its parts and corresponding ritual elements. LatyZS 3.12.6-7 (DrahZS 10.4.7-8) ... bRhadrathaMtare te puurvau paadau zyetanaudhase aparau vairuupavairaaje anuuco zaakvararaivate tirazcii ity etaiH pRthagangaany anvarthaM vivayanam aalabhya rcah praanca aataanaa yajuuMSi tiryancaH saamaany aastaaraNaM zriir uabarhaNaM vaakovaakyam atiirokaa vaaravantiiyaM saMdhayor aajanam aatmaa pratiSThaa yajnoyajniiyam iti (mahaavrata) adhidevataa, correspondence (P. Rolland, 1973, le mahaavrata, p. 61.) aasandii it is prepared for the udgaatR. ZankhZS 17.2.6-9 audumbariim aasandiim udgaatre saMghnanti /6/ tasyai praadezamaatraaH paadaa bhavanti /7/ aratnimaatraaNi ziirSaNyaany anuucyaani /8/ taaM saMhatya maunjiibhiH syaandyaabhir vivayanti dviguNaabhiH prasalavisRSTaabhiH /9/ (mahaavrata) aasandii it is the seat of the udgaatR. ManZS 7.2.7.1-3 maahendrakaale zilpaani vyaayaatayanti /1/ upariSady uktham /2/ aasandy udgaatuH prenkho hotuH phalakam adhvaryoH kuurca itareSaam /3/ (gavaamayana, mahaavrata) aasandii the udgaatR mounts the aasandii made of udumbara. BaudhZS 16.21 [267,7-9] plenkhaM hotaasajate kuurcaav a7dhvaryur upastRNiite bRsiir hotrakaa audumbariim udgaataasandiim aa8rohaty. (gavaamayana, mahaavrata) aasandii an aasandii made of udumbara is prepared for the udgaatR. ApZS 21.17.12 audumbariim aasandiim udgaatra upanidadhaati maunjavivaanaam adhy ... . (HirZS 16.6.11 audumbariim aasandiim udgaatra upanidadhaati /11/ (gavaamayana, mahaavrata) aasandii an aasandii made of udumbara is prepared for the udgaatR. HirZS 16.6.11 audumbariim aasandiim udgaatra upanidadhaati /11/ (gavaamayana, mahaavrata) aasandii the udgaatR sits on the aasndii. KatyZS 13.3.1-2 bRsiiSuupavizanti prenkhe hotaa phalake 'dhvaryuH pratigRNaati /3.1/ udgaataasandyaaM praadezapaadyaaM somaasandiivat /2/ (mahaavrata) aasandii made of udumbara. ApZS 22.28.2 udita aaditye ye kezino (TB 2.7.17.1) narte brahmaNa iti (TB 2.7.17.1) dve aahutii hutvaa raaD asi viraaD asiiti (TB 2.7.7.2) yajamaanaayatana audumbariim aasandiiM pratiSThaapayati /2/ (raajaabhiSeka) aasandii its parts and corresponding ritual elements. KauSUp 1.5. aasandii :: iyam, see iyam :: aasandii. aasandii :: yoSaa. AA 1.2.4 [86,4] (mahaavrata). aasandii :: zrii. AA 1.2.4 [86,5-6] (mahaavrata). aasandii the dead is placed on an aasandii and covered with a new garment in the pitRmedha. BaudhPS 1.2 [4,17-5,1] athainam aadaayaantareNa vedyutkarau prapaadya17 jaghanena gaarhapatyam aasandyaaM kRSNaajine dakSiNaasirasaM saMvezya zirasto18 naladamaalaaM pratimucya pattodazenaahatena vaasasaa prorNotiidaM tvaa vastraM19 prathamaM nv aagann ity (TA 6.1.1.b). (pitRmedha) aasandii the dead is placed on an aasandii made of udumbara and covered with a new garment in the pitRmedha, the aasandii is loosened after the pyre is piled. BharPS 1.2.1, 3.10 audumbaryaam aasandyaaM kRSNaajinaM dakSiNaagriivam adharalomaastiirya tasminn enam uttaanaM nipaatya pattodazenaahatena vaasasaa prorNoti idaM tvaa vastram iti (TA 6.1.1.b) /1/ ... rajjuur avakRtyaasandiim apavidhyanti /10/ (pitRmedha) aasandii the dead is placed on an aasandii made of udumbara and covered with a new garment in the pitRmedha. GautPS 1.1.13-14 ata uurdhvaM snaapayitvaa zavam /10/ dezajaatikuladharmeNaapacitim alaMkaareNaalaMkRtya /11/ baddhvaa dazenaanguSThau paadayoH paaNyoz ca /12/ audumbaryaam aasandyaaM dakSiNaazirasam uttaanaM saMvezya /13/ udagdazenaahatena vaasasaa pracchaadya /14/ (pitRmedha) aasandii the aasandii on which the dead is placed is made of udumbara. BaudhPS 2.1 [1,11-12] yatho etad aasandyaam ity (BaudhPS 1.2 [4,18]) audumbaryaa11m aasandyaam ity evedam uktaM bhavati. (pitRmedha) aasandii the corpse is carried on an aasandii or on an anas in the pitRmedha. BaudhPS 1.3 [6,3-6] athainam etayaasandyaa talpena kaTena3 vaa saMveSTya daasaaH pravayaso vaa vaheyur athainam anasaa vahantiity ekeSaam anaz ce4d yunjyaad imau yunajmi te vahnii asuniithaaya voDhave / yaabhyaaM yamasya5 saadanaM sukRtaaJ caapi gacchataad iti (TA 6.1.1.d). (pitRmedha) aasandii after coming home the participants mount on aasandiis or proSThas in the zaantikarma of the pitRmedha. BaudhPS 1.17 [28,17-18] pratyetya gRhaan aasandiiH proSThaan ity aaroha17nty anazravo anamiivaaH suzevaa aarohantu janayo yonim agra ity (TA 6.10.2.i(cd)). (pitRmedha) aasandii in the raajaabhiSeka. Rgvidhaana 4.107-108 (4.21.2-3) hutvaagniM raajalingaabhiH saavitryaa prayataH zuciH / mahaavyaahRtibhiz caiva saMpaataabhijuto bhavet /107/ sarvauSadhirasaiH zlakSNair nadiinaaM salilena ca / vyaaghracarmaNy athaasiinam aasandyaam abhiSicya ca /108/ aasanyahoma bibl. Caland-Henry, 1906, L'agniSToma, #117. (agniSToma) aasanyahoma txt. BaudhZS 7.1 [201,8-11] (agniSToma, praataHsavana, before the praataranuvaaka). aasanyahoma txt. BaudhZS 14.4 [156,14-157,1] (aupaanuvaakya). aasanyahoma txt. BharZS 13.3.10 (agniSToma, praataHsavana, before the praataranuvaaka). aasanyahoma txt. ApZS 12.3.9 (agniSToma, praataHsavana, before the praataranuvaaka). aasava see madya. aasava used at the puujaa of mahotsaahaa. kaalikaa puraaNa 63.50 yat proktaM tena taaM deviiM mahotsaahaaM tu maNDale / snaanapuurvaM puujayet tu madhvaajyaadibhir aasavaiH /50/ aasava an unauspicious thing to be avoided on starting on a journey. viSNu smRti 63.33-37 atha mattonmattavyangaan dRSTvaa nivarteta /33/ vaantaviriktamuNDajaTilavaamanaaMz ca /34/ kaaSaayipravrajitamalinaaMz ca /35/ tailaguDazuSkagomayendhanatRNapalaazabhasmaangaaraaMz ca /36/ lavaNakliibaasavanapuMsakakaarpaasarajjunigaDamuktakezaaMz ca /37/ aasecana see hole. aasecana see sarpiraasecana. aasecana all utensils of the dead person which have aasecana are filled with payas. ManZS 8.19.15 aasecanavanti paatraaNi payasaH puurayitvaa /15/ (pitRmedha) aasecana all utensils of the dead person which have aasecana are filled with pRSadaajya. AzvGS 4.3.16 aasecanavanti pRSadaajyasya puurayanti /16/ (pitRmedha) aasecana all utensils of the dead person which have aasecana are filled with dadhi mixed with sarpis and other utensils are touched in the pitRmedha. BaudhPS 1.5-6 [11,4-5] teSaaM yaany aasecanavanti taani dadhnaa sarpirmizreNa4 puurayet saMspRzed itaraaNy ariktaani paatraaNi bhavantiiti vijnaayate. (pitRmedha) aasecana all utensils of the dead person which have aasecana are filled with agnihotroccheSaNa mixed with dadhi. BharPS 1.2.7, 13 ajam anunayanti raajagaviiM savye padi baddhaam agniin agnibhaaNDam agnihotroccheSaNam iti /7/ ... agnihotroccheSaNam anyena dadhnaa saMsRjya paatraaNi puurayati yaany aasecanavanti / abhyukSatiitaraaNy ariktataayaa iti vijnaayate /13/ (pitRmedha) aasecana all utensils of the dead person which have aasecana are filled with different kinds of fluid. VaikhGS 5.4 [74,16-75,5] jaghanena dakSiNaagreSu darbheSu16 yajnapaatraaNi prayunakty uttareNa prokSaNiiM saMskRtya mRtpaatraM daaru75,1citaam ca prokSyaatha darzapuurNamaasavat tuuSNiim aajyaani gRhNaati2 juhvaaM ghRtam upabhRti dadhi dhruvaayaaM madhu kSiiram agnihotrahavaNyaam api3 vaajyam eva sarvaasu yaany aasecanavanti paatraaNi taani saMpuu4rayaty (pitRmedha). aasiina see devaanaam aasiinaaM zreSTha. aasita see saaman. aasita PB 14.11.19 (Caland Auswahl 293). aasita JB 3.269-270 (Caland Auswahl 291-293). aasphaanaka a kind of samaadhi or dhyaana. vajraavalii, MS A between f.59v7-60r5; B between f.55r1-6: bhagavataH siddhaarthasya bodhitarutalagatasya nabhaHsthaiH saMbuddhair aasphaanakasamaadhisaMskaaram apaniiya ardharaatre niruttaraprajnaaM samarpya prajnaacaturthasekau dattaav iti ca. (R. Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, p. 121.) aasphota Calotropis gigantea. aasphota DalhaNa on suzruta saMhitaa, uttaratantra 32.3c: aasphotaa saarivaa. aasphota used in the pariSecana to pacify puutanaa. suzruta saMhitaa, uttaratantra 32.3 kapotavankaaraluko varuNaH paaribhadrakaH / aasphotaa caiva yojyaaH syur baalaanaaM pariSecane /3/ aasrava bibl. F. Enomoto, 1979, "On the Formation of the Concept aasrava: with Reference to Early Jaina texts," Bukkyo Shigaku Kenkyu 22-1, pp. 17-42. aastaava see bahiSpavamaanaastaava. aastaava see yatra bahiSpavamaanena stuvate. aastaava bibl. Kane 2: 1167. aastaava bibl. Klaus Mylius, 1997, "Wo lag der aastaava?" in Das altindische Ofer: Ausgewaehlten Aufsaetze und Rezensionen, pp. 455-464. aastaava JB 1.85 how to come to the aastaava (Caland Auswahl 16-17). aastaava :: pariSadya aastaavya (mantra). ManZS 2.2.4.8 (agniSToma, dhiSNya, anudeza, aastaava). aastaava :: pariSadya pavamaana (mantra). BaudhZS 6.29 [193,16] (agniSToma, dhiSNya, anudeza, aastaava). aastaava an alternative place where the duurvodakopaghraaNaninayana takes place. ApZS 13.17.9b ekadhanaparizeSeSu hariNiir duurvaaH praasya saMplomnaaya(>saMpronnmaaya??Caland's note 1 on ApZS 8.16.6) tiivriikRtya yathaacamasaM vyaaniiyaapareNa caatvaalam aastaave vaa pratyancaz camasinaH svaM svaM camasarasam avaghreNa bhakSayanty apsu dhautasya soma deva iti (TS 3.2.5.x) /9/ (yajnapuccha, haariyojanagraha, duurvodakopaghraaNaninayana) aastamayaat try to find it in other CARDs. aastamayaat the diikSita restrains his speech and remains seated till sunset after the accomplishment of the diikSaa. ZB 3.2.2.1 vaacaM yacchati / sa vaacaMyama aasta aastamayaat tad yad vaacaM yacchati /1/ aastaraNa try to find it in other CARDs. aastaraNa see aasana. aastaraNa see darbhamuSTi. aastaraNa see srastara. aastaraNa see viSTara. aastaraNa made of cloth. GobhGS 3.9.12 pazcaad agneH svastaram aastaarayed udagagrais tRNair udakpravaNam /12/ tasminn ahataany aastaraaNy aastirya dakSiaNato gRhapatir upavizati /13/ (aagrahaayaNiikarma) aastaraNa used in the aagrahaayaNiikarma. KathGS 60.6 udagdazam aastaraNam aastiirya zirasta udakaM nidhaaya vriihiyavaan opyaapohiSThiiyaabhiH zayyaam abhyukSya traataaram indram (avitaaram indraM have have suhavaM zuuram indram / havayaami zakraM purupuutam indraM svasti no maghavaa dhaatv indraH // (KS 17.18 [263,2-3])) zamiizaakhayaa zayyaaM nirmaarSTi /6/ aasthaatR see ratha. aasthaatR AV 5.125.1d vanaspate viiDvango hi bhuuyaa asmatsakhaa prataraNaH suviiraH / gobhiH saMnaddho asi viiDayasvaasthaataa te jayatu jetvaani /1/ aastiika a panel-scene of a toraNa excavated from the second naaga apsidal temple at Sonkh near Mathura represents one scene form the aastiikaparvan of the mahaabhaarata. Herbert Haertel, 1993, Excavations at Sonkh, 2500 Yers of a Town in Mathura District, Monographien zur indischen Archaeologie, Kunst und Philologie, Bd. 9, Berlin, pp. 429-430. (N. Aramaki, manuscript, "Early Buddhist and mahaayaana Buddhist Philosophy as the Ecological Principle," p. 14.) aastiika deviibhaagavata puraaNa 2.11-12. aastiika deviibhaagavata puraaNa 9.48.87-94. his birth from manasaadevii. aasura in the Rgveda. S. Jamison, 1991, The ravenous hyenas, p. 266. aasura mantra to destroy it. manjuzriimuulakalpa 55 [709,20-21]. aasurigavya an abhicaara to destroy a graama or a nagara or a janapada, nizaakarma. ManZS 4.6.1-6 athaasurigavya /1/ vijre vikSipe vidhama iti tisro vijra ehiity aSTau /2/ yaM dviSyaat tasya gavaaM madhye vijre vikSipe vidhama ity aahuuya praag udayaan niSkramya dakSiNato graamasya pazcaad vaa zucau deze svakRta iriNe 'gniM prajvaalya kRSNaayaaH kRSNaanaaM vriihiinaaM payasi sthaaliipaakaM zrapayitvaa / tasminn upasamaadhaaya parisamuhya paryukSya zaraiH paristiiryaasRGmukha iti (MS 4.9.19 [136,1-3]) sthaaliipaakasya hutvaa / praak sviSTakRtaH zarabhRSTinaa dakSiNasyoror dezasya savyam asyaange dakSiNaa niHkaasya sthalam /3/ vRkSam aaruhya graamaM nagaraM janapadaM vaa yaM dviSyaat taM dhruvor ity avekSeta sa sadyo vinazyati /4/ ud vayaM tamasas pariity aadityam avekSate /5/ pratyetya namo vaaca ity oSadhipaaNir maarjayate maarjayate /6/ aasurii a plant used to cure zvetakuSTha. AV 1.24. aasurii T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta literature, p. 114: the angiraHkalpa focusses on aasurii (note 6: RASB Cat., No. 6061 (828 zlokas).). aasurii her mantra. AVPZ 35.1.1-2 oM kaTuke kaTukapattre subhage aasuri rakte raktavaasase atharvaNasya duhite aghore aghorakarmakaarike /1/ amukaM hana hana daha daha paca paca matha matha / taavad daha taavat paca yaavan me vazam aanaya/aanayasi svaahaa /2/ "oM, a pungent woman, a woman of a pungent leaf, a happy woman, o aasurii, a red woman, a woman dressed in red, a daughter of atharvaNa, a not terrible woman, a woman who performs not terrible deeds. Kill, kill that one, burn, burn, cook, cook, rob, rob. As long as you lead one to my controll, so long burn, so long cook, svaahaa." (aasuriikalpa) aasurii is called devii in AVPZ 35.2.3d anjanaM tagaraM kuSThaM deviijaM kaaSTham eva ca /2.3/ maaMsii ca sarvabhuutaanaaM saubhaagyasya tu kaaraNam / (aasuriikalpa) aasurii is called lokezii in AVPZ 35.2.7b sahasrajaapaac ca tadvad udake kSiirabhakSiNaH /2.6/ vaaripuurNe 'tha kalaze lokeziipallavaan kSipet / snaanaad alakSmyaa mucyeta sauvarNakalaze 'pi tu /2.7/ vinaayakebhyaH snaanato daurbhaagyaac caiva durbhagaat / (aasuriikalpa) aasurii is called mahaadevii in AVPZ 35.2.10a tulasiibhuumahaadeviicuurNaspRStas tathaa vazii / (aasuriikalpa) aasurii is called surezvarii in AVPZ 35.1.12b and AVPZ 35.2.10c teSaam upazamaM vidyaat surezvaryaa ghRtena ca / arkakSiiraaktayaarkaagnau akSiNii sphoTayed dviSaH /1.12/ ... raajaabhayaM surezvariimaarjanaad dhaaraNaat tathaa /2.10/ (aasuriikalpa) aasuriikalpa bibl. O. Boehtlingk, 1890, "Einige conjecturen zur aasurii-kalpa," ZDMG, XLVI, pp. 489-491. aasuriikalpa bibl. H.W. Magoun, 1888, "On the aasuriikalpa," JAOS, XIV, pp. xiii-xvi. aasuriikalpa bibl. AVPZ 35. Edited with translation and commentary by H. W. Magoun, 1899, AJPh. X, pp. 159-197. the ritual for various magical practises with the black mustard plant. black magic. Do. aasuriikalpa manuscript. MS. Chandra Shum Shere Collection (Oxford), d.375(12), 8 folios. LTT. aasuriikalpa edition. aasuriikalpa, atharvavedaantargata by I.P. paaMde, Bombay: lakSmii-venk. Press), 1921 A.D. (T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta literature, p. 114, n. 5.). LTT. aasuriikalpa bibl. T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta literature, p. 114: There are a few independent tracts which bear the same title but decidedly belong to the Tantric literature. They describe the (plant-)deity aasurii and her vidyaas, while specializing on their destructive effects (note 5: There is a considerable number of Mss. See NCC, II, p. 232; RASB Cat., p. 263f.; BORI Cat., p. 35f.) aasuriikalpa contents. AVPZ 35.1-2: 1.1-3 mantra collection; 1.4-5 introduction and general rules; 1.6-7 vaziikaraNa of bhuupatis by using an effigy made of piSTa of aasurii; 1.8-9 its variation: strii, braahmaNa, kSatriya, vaizya and zuudra; 1.10ab to cause kuloccheda; 1.10cd-11a to cause apasmaara and its pratyabhicaara; 1.11b to cause jvara; 1.11cd-12ab to cause visphoTa and its pratyabhicaara; 1.12cd to burst the eyes of an enemy; 1.13-14ab to make someone haasyaziila and its pratyabhicaara; 1.14cd-15ab vaziikaraNa of a puruSa*; 1.15cd-16ab vaziikaraNa of a puruSa*; 1.16cd-17 a cuurNa for aparaajaya; 2.1-2ab vaziikaraNa of striis; 2.2cd-3ab vaziikaraNa of a puruSa* by using an anjana; 2.3cd-4ab an anjana for saubhaagya of everyone; 2.4cd to see nidhaana; 2.5ab pativedana for an old girl; 2.5cd to obtain raajya; 2.6ab to obtain svarNasahasra; 2.6cd-2.8ab snaana with water in which pallavas of aasurii is thrown for the release from alakSmii, vinaayakas and daurbhaagya; 2.8cd vaziikaraNa of puruSas* by using water used for snaana just before; 2.9 vaziikaraNa even of iizvara; 2.10ab vaziikaraNa of a puruSa*; 2.10cd abhaya from a raajan; aasuriikalpa vidhi. AVPZ 35.1-2 (1.1-12) oM kaTuke kaTukapattre subhage aasuri rakte raktavaasase atharvaNasya duhite aghore aghorakarmakaarike /1.1/ amukaM hana hana daha daha paca paca matha matha / taavad daha taavat paca yaavan me vazam aanaya/aanayasi svaahaa /1.2/ zayyaavasthitaayaas taavaj japed yaavat svapiti // prasthitaayaa gatiM daha svaahaa // upaviSTaayaa bhagaM daha svaahaa // suptaayaa mano daha svaahaa // prabuddhaayaa hRdayaM daha svaaheti /1.3/ athaata aasuriikalpam upadezaad atharvaNaH / naasyaas tithir nakSatraM nopavaaso vidhiiyate /1.4/ ghRtaadidravyasarveSu aasurii zatajaapitaa / pattraadyavayavaz caasyaa jikaiSaa caanuyaayinii /1.5/ hantukaamo hi zatruuMz ca vaziikurvaMz ca bhuupatiin / aasuriizlakSNapiSTaajyaM juhuyaad aakRtiM budhaH /1.6/ arkendhanaagniM prajvaalya chittvaastreNaakRtiM tu taam / paadaagrato 'STasahasraM juhuyaad yasya vazyy asau /1.7/ ghRtaaktayaa strii vazinii paalaazaagnau dvijottamaaH / guDaaktayaa kSatriyaas tu vaizyaas tu dadhimizrayaa /1.8/ zuudraas tu lavaNamizrai raajikaaM piSTayed budhaH / aa saptaahaat sarva ete aasuriihomato vazaaH /1.9/ kaTutailena trisaMdhyaM kulocchedaM karoti hi / zunaaM tu lomabhiH saardham apasmaarii tribhir dinaiH /1.10/ nivRttiH kSiiramadhvaajyair lavaNena tu sajvarii / arkaidhaHsamidagnau tu kaaryo visphoTasaMbhavaH /1.11/ teSaam upazamaM vidyaat surezvaryaa ghRtena ca / arkakSiiraaktayaarkaagnau akSiNii sphoTayed dviSaH /1.12/ aasuriikalpa vidhi. AVPZ 35.1-2 (1.13-2.5) gataasumaaMsaM tasyaiva nirmaalyaM citibhasma ca / eSaaM cuurNena saMspRSTo haasyaziilo 'bhijaayate /1.13/ ajaakSiiraaktayaa homaat tasya mokSo vidhiiyate / tagaraM kuSThamaaMsii ca tasyaaH pattraaNi caiva hi /14.1/ etaiH zlakSNais tu saMspRSTaH pRThataH paridhaavati / tasyaaH phalaani muulaani surabhiihastimedasaa /1.15/ suukSmaat taddravyasaMsparzaad anudhaavaty acetasaH / achidrapattraaNy asita uziiraH sarSapaas tathaa /1.16/ etaccuurNaat puurvaphalaM ghRte caivaaparaajayaH /1.17/ kusumaani manaHzilaapriyangutagaraani ca / gajendramadasaMyuktaM kiM kurvaaNas tv akRd varam /2.1/ yaaz ca striyo 'bhigacchanti taa vazaaH paadalepataH / sapuSpaaM taaM samaadaaya anjanaM naagakezaram /2.2/ anenaaktaabhyaam akSibhyaaM yaM yaM pazyet sa kiMkaraH / anjanaM tagaraM kuSThaM deviijaM kaaSTham eva ca /2.3/ maaMsii ca sarvabhuutaanaaM saubhaagyasya tu kaaraNam / tatsamidhaaM lakSahomaan nidhaanaM pazyate mahat /2.4/ sarpirdadhimadhvajtapattraaNaaM vRddhaputrii sahasrataH / raajyaM tu labhate vazyaM tatpattratrisahasrataH /2.5/ aasuriikalpa vidhi. AVPZ 35.1-2 (2.6-10) svarNasahasrasyaaptis tu tatpuSpaaNaaM tu lakSataH / sahasrajaapaac ca tadvad udake kSiirabhakSiNaH /2.6/ vaaripuurNe 'tha kalaze lokeziipallavaan kSipet / snaanaad alakSmyaa mucyeta sauvarNakalaze 'pi tu /2.7/ vinaayakebhyaH snaanato daurbhaagyaac caiva durbhagaat / pRSThataz caanudhaavanti saMspRSTa udakena tu /2.8/ uziiraM tagaraM kuSThaM mustaa tatpattrasarSapaaH / cuurNenaabhihatas tuurNam iizvaro 'pi vazo bhavet /2.9/ tulasiibhuumahaadeviicuurNaspRStas tathaa vazii / raajaabhayaM surezvariimaarjanaad dhaaraNaat tathaa /2.10/ na syaat tasyaadbhutaM kiM cin na kSudropadravas tathaa / naanaizvaryaM naaprajatvaM yasya devy aasurii gRhe / yasya devy aasurii gRha iti /2.10/ aasvaada PW. 1) adj. kostend, schmeckend. aasvaada see madhvaasvaada. aasya PW. n. 1) Mund, Maul, Rachen. aasya see devaanaam aasya. aasya see saMvatsarasya aasya. aasya see mouth. aasya see mukha. aasya used for offering. GobhGS 4.8.15 praaG vodaG vaa graamaan niSkramya catuSpathe parvate vaaraNyair gomayaiH sthaNDilaM prataapyaapohyaangaaraan mantraM manasaanudrutya sarpir aasyena juhuyaat /15/ (vadhakarman) aasyadaghna see jaanudaghna, naabhidaghna, aasyadaghna. aasyadaghna see jaanudaghna, naabhidaghna, kakSadaghna, aasyadaghna. aaTaanaaTiyaparitta see paritta. aaTaanaaTiyaparitta diighanikaaya 3.194ff., cf. mahaasamayasuttanta, diighanikaaya 2.253ff. aaTaanaaTiyaparitta its outline, K. Nara, 1973, "paritta ju no kozo to kino," Shukyo Kenkyu 213, pp. 57-58: the caturmahaaraajas together with their retinues came to the Buddha and guarded him; vessavana, the king of yakkhas came and requested to the Buddha to offer a paritta and paid homage to the saptatathaagatas. aaTaanaaTiyasuttanta diighanikaaya 3.194ff. was produced on the model of the mahaasamayasuttanta. K. Nara, 1973, "paritta ju no kozo to kino," Shukyo Kenkyu 213, p. 56 with n. 13: Kaigyoku Watanabe, "Shingon Mikkyo no kigen oyobi hattatsu no jitsurei," Kogetsu Zenshu, I, p. 392; Ryujo Yamada, 1959, Bongo Butten no sho bunken, pp. 150-151; Yukei Matsunaga, 1969, Mikkyo no rekishi, p. 27. aaTaruSakapuSpa as havis in a rite to obtain suvarNa. manjuzriimuulakalpa 55 [688,3-4] aaTaruSakakaaSThair agniM prajvaalya aaTaruSakapuSpaanaaM ghRtaaktaanaam aSTasahasraM juhuyaat / suvarNaM labhati / aaTavika as a people ruled by Mars. bRhatsaMhitaa 16.12cd aaTavikadurgakarvaTavadhikanRzaMsaavaliptaanaam /12/ aaTi a bird meat of which recommended for one who is brahmavarcasakaama in the annapraazana. ParGS 1.19.11 aaTyaa brahmavarcasakaamasya /11/ aataana :: yajna. ZB 3.8.2.2. aataanaaH :: aadityasya razmayaH. TS 6.3.8.3-4. aataarya an epithet of rudra. TS 4.5.8.2p nama aataaryaaya caalaaTyaaya ca /p/ (zatarudriya) aatancana bibl. Nishimura Naoko, 2011, "aamiksaa and payasyaa: Processing of fermented milk in ancient India," Journal of Indian and Buddhist Studies, 59-3, p. 1087, n. 1 According to TS 2.5.3.5-6 and ApZS 1.14.1-2, several species of plants are employed as substitutes for aatancana: kuvala-/kvala- (Zizyphus jujube), taNDula- 'unpolished rice or barley,' parNavalka- (bark of Butea frondosa), and puutiika- (probably Caesalpinia bonduc, Roxb.). aatancana txt. KS 31.2 [3,12-14]. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana txt. MS 4.1.3 [5,10-15]. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana txt. TS 2.5.3.5-6. (darzapuurNamaasa, aagneya aSTaakapaala and aindra dadhi at the new moon) (c) (v) aatancana txt. TB 3.2.3.10-11. (darzapuurNamaasa, saaMnaayyadohana) aatancana txt. ManZS 1.1.3.34-39. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana txt. BaudhZS 1.1 [1,1-4]. aatancana txt. BaudhZS 1.3 [5,7-16]. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana txt. BaudhZS 20.1 [4,4-8]. (dvaidhasuutra) aatancana txt. BharZS 1.11.9b; 14.6-9. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana txt. ApZS 1.13.12-14.5. (darzapuurNamaasa, saaMnaayyadohana) (c) (v) aatancana contents. KS 31.2 [3,12-14]: aatancana vidhi. KS 31.2 [3,12-14] indrasya tvaa bhaagaM12 somenaatanacmiiti somam evainaM karoti somo vai devaanaaM parokSaM13 saaMnnaayyaM tasya ha tvai somapiithas saMtato ya evaM vidvaan saaMnaayyena yajate14 'dastam asi viSNava iti yajno vai viSNur yajnaayaivainad adastaM karoti aatancana contents. MS 4.1.3 [5,10-15]: [5,10-12] mantra MS 1.1.3 [2,10-11], [5,12-13] mantra "adastam asi viSNave tvaa", [5,13-15] mantra MS 1.1.3 [2,11]. viSNo havyaM rakSasva // (MS 1.1.3 [2,11]) MS 4.1.3 [5,11] (darzapuurNamaasa, saaMnaayyadohana, aatancana). aatancana vidhi. MS 4.1.3 [5,10-15] indraaya tvaa bhaagaM10 somenaatanacmiiti (MS 1.1.3 [2,10-11]) somam evainat karoti tasya ha tvai somapiithaH saMtato11 ya evaM vidvaant saaMnaayyaM pibati / adastam asi viSNave tvaa // iti12 yajno vai viSNur yajnaayaivainad adastaM karoti, viSNo havyaM rakSasveti13 (MS 1.1.3 [2,11]) yathaahaiSa te bhaagas taM rakSasvety evaM vaa etad viSNum aahaitat te havyaM tad ra14kSasveti aatancana contents. TS 2.5.3.5-6: 5a if he coagulates with puutiikaras or parNavalkas, it belongs to soma; 5b if with kvalas, it belongs to the rakSases, 5c if with taNDulas, it belongs to vizve devaaH, 5d if with coagulation, it belongs to the human beings, 5-6a if with dadhi, it is done with indra, 6b he adds the rest of the agnihotra. aatancana vidhi. TS 2.5.3.5-6 yat puutiikarair vaa parNavalkair vaatancyaat saumyaM tad, yat kvalai raakSasaM tad, yat taNDulair vaizvadevaM tad, yad aatancanena maanuSaM tad yad dadhnaa tat sendraM dadhnaatanakti /5/ sendratvaaya, agnihotroccheSaNam abhyaatanakti yajnasya saMtatyai. (darzapuurNamaasa, saaMnaayya) aatancana contents. ManZS 1.1.3.34-39: 34 he mixes the cooled milk with the yogurt left at the morning agnihotra, 35 he puts a ball of yavaaguu in it (see ManZS 1.1.3.8), 36 he puts the vessel not directly on the ground, 37a he covers it with an earthern vessel or an iron vessel containing water, 37b when with an earthern vessel he puts a blade of grass or a piece of wood between them, 38 he drives away calves for the sake of morning milking, 39 the same procedure of the evening milking such as bringing the calf to the cow (ManZS 1.1.3.16) up to the removing the kumbhii from the fire (ManZS 1.1.3.33) is repeated. aatancana vidhi. ManZS 1.1.3.34-39 ziitiibhuutam agnihotroccheSeNa dadhnendraaya tvaa bhaagaM somenaatanacmiity (MS 1.1.3 [2,10-11]) aatanakti / mahendraayeti vaa /34/ adastam asi viSNave tveti (MS 4.1.3 [5,12]) yavaagvaaH piNDam avadadhaati /35/ viSNo havyaM rakSasvety (MS 1.1.3 [2,11]) upary aadadhaati /36/ aapo jaagRteti (MS 1.1.3 [2,11]) sodakenaapidadhaati daarupaatreNaayaspaatreNa vaa / yadi mRnmayaM syaat tRNaM daaru vaantardadhyaat /37/ praatardohaaya vatsaan apaakaroti /38/ upasarjanaprabhRti samaanam odvaasanaat /39/ aatancana contents. BaudhZS 1.1 [1,1-4]: [1,1-3] he who performs the new moon sacrifice or the full moon sacrifice prepares the coagulation before one day or two days according to the season, [1,3-4] reference to TS 2.5.3.5-6. aatancana vidhi. BaudhZS 1.1 [1,1-4] aamaavaasyena vaa paurNamaasena vaa haviSaa yakSyamaaNo1 bhavati sa purastaad eva haviraatancanam upakalpayata ekaahena vaa2 dvyahena vaa yathartv, atha vai braahmaNaM bhavati dadhnaatanakti sendratvaayaagni3hotroccheSaNam abhyaatanakti yajnasya saMtatyaa iti (TS 2.5.3.5-6). aatancana contents. BaudhZS 1.3 [5,7-16]: [5,7-9] he heats the vessel containing milk, makes it cool, and adds dadhi for the coagulation, [5,9-11] he furthers adds the rest of the agnihotra so much as it may suffice to coagulate, [5,11-14] he covers the vessel with a kaMsa or camasa containing water, [5,14-15] he puts it on a safe place, [5,15-16] he drives calves from their cows for the morning milking. aatancana vidhi. BaudhZS 1.3 [5,7-16] athainat taptvodag udvaasya ziitii7kRtvaa tiraH pavitraM dadhnaatanakti somena tvaatanacmiindraaya8 dadhiiti (TS 1.1.3.m) mahendraayeti vaa yadi mahendrayaajii bhavati yaavataa9 muurcchayiSyan manyate taavad aanayaty agnihotroccheSaNam abhyaatanakti yajnasya10 saMtatir asi yajnasya tvaa saMtatim anu saMtanomiity (TB 3.7.4.17) athainad udanvataa11 kaMsena vaa camasena vaapidadhaaty adastam asi viSNave tvaa yajnaa12yaapidadhaamy aham / adbhir ariktena paatreNa yaaH puutaaH parizerata13 iti (TB 3.7.4.17) tad upariiva nidadhaati yatra guptaM manyate viSNo havyaM14 rakSasvety (TS 1.1.3.m) etasmin kaale darbhaiH praatardohaaya vatsaan apaakaroti15 tuuSNiim /3/16. aatancana contents. BharZS 1.11.9b; 14.6-9: 11.9b he keeps the rest of the agnihotra as coagulant, ... 14.6 he adds the rest of the agnihotra, 14.7 aazmarathya says that the rest of the agnihotra is added first, and aalekhana says that dadhi is added first, 14.8 if the rest of the agnihotra is not available taNDylas or oSadhiis(?) are added, 14.9 he pours water into a vessel and uses it as a cover, 15.1 he should not cover the vessel of dadhi with an earthern vessel, if an earthern vessel is used a grass or a piece of wood is placed between two vessels, 15.2 he covers it and places it not directly on the ground. aatancana vidhi. BharZS 1.11.9b; 14.6-15.2 ... agnihotroccheSaNaM haviraatancanaM nidadhaati /9/ ... agnihotroccheSaNam aanayati yajnasya saMtatir asi yajnasya tvaa saMtatim anu saMtanomi iti (TB 3.7.4.17) /14.6/ agnihotroccheSaNam aaniiya dadhy aanayed ity aazmarathyaH / dadhy aaniiyaagnihotroccheSaNam ity aalekhanaH /14.7/ yady agnihotroccheSaNaM na vindet taNDulair aatancyaat / yadi taNDulaan na vinded oSadhiibhir aatancyaat /14.8/ aapo haviHSu jaagRta yathaa deveSu jaagratha / evam asmin yajne yajamaanaaya jaagRta ity apidhaane 'pa aaniyodanvataayaspaatreNa daarupaatreNa vaapidadhaati adastam asi viSNave tvaa yajnaayaapidadhaamy aham / adbhir ariktena paatreNa yaaH puutaaH parizerate iti (TB 3.7.4.17) /14.9/ na mRnmayenaapidadhyaat / yadi mRnmayenaapidadhyaat tRNaM kaaSThaM vaantardhaayaapidadhyaat /1/ apidhaayaanadhaH saadayati viSNo havyaM rakSasva iti (TS 1.1.3.n) /2/ aatancana contents. ApZS 1.13.12-14.5: 13.12-13 one day or two days or three days before the upavasatha he milks one cow or two cows or three cows and he mixes it with the milk which has been milked and heated in a vessel the bottom of which has become cold, 14 dadhi is used for the coagulation, 15 the rest of the agnihotra is added and the parivaasanazakala is put into it, 14.1-2 various materials used as coagulant, 14.3-4 a vessel filled with water is put on the vessel of milk as cover, 14.5 he puts the covered vessel on the place which is not directly touched on the ground. aatancana vidhi. ApZS 1.13.12-14.5 ekasyaa dvayos tisRNaaM vaikaahe dvyahe tryahe vaa purastaad upavasathaad aatancanaarthaM dohayitvaa saMtatam abhiduhanty opavasathaat /12/ tena ziitabudhnam aatanakti /13/ somena tvaatanacmiindraaya dadhiiti (TS 1.1.3.m) dadhnaa /14/ yajnasya saMtatir asi yajnasya tvaa saMtatim anusaMtanomiity (TB 3.7.4.17) agnihotroccheSaNam anvavadhaayaayaM payaH somaM kRtvaa svaaM yonim apigachatu / parNavalkaH pavitraM saumyaH somaad dhi nirmita iti parivaasanazakalam anvavadadhaati /15/ oSadhayaH puutikaaH kvalaas taNDulaaH parNavalkaa ity (TB 3.7.4.17-18) aatancanavikalpaaH /14.1/ uccheSaNaabhaave taNDulair aatancyaat taNDulaabhaava oSadhiibhiH /2/ aapo haviHSu jaagRta yathaa deveSu jaagratha / evam asmin yajne yajamaanaaya jaagRtety ayaspaatre daarupaatre vaapa aaniiyaadastam asi viSNave tvaa yajnaayaapi dadhaamy aham / adbhir ariktena paatreNa yaaH puutaaH parizerata iti (TB 3.7.4.17) tenaapidadhaati // amRnmayaM devapaatraM yajnasyaayuSi prayujyataam / tiraH pavitram atiniitaa aapo dhaaraya maatigur iti (TB 3.7.4.14) yajamaano japati /3/ yadi mRnmayenaapidadhyaat tRNaM kaaSThaM vaapidhaane 'nupravidhyet /4/ viSNo havyaM rakSasvety (TS 1.1.3.n) anadho nidadhaati /5/ aatapatra an auspicious thing for a bhiSaj when he goes out to the house of a patient. suzruta saMhitaa, suutrasthaana 29.27 maaMsodakumbhaatapatravipravaaraNagovRSaaH / zuklavarNaaz ca puujyante prathaane darzanaM gataaH /27/ strii putriNii savatsaa gaur vardhamaanam alaMkRtaa / kanyaa matsyaaH phalaM caamaM svastikaM modakaa dadhi /28/ hiraNyaakSatapaattraM vaa ratnaani sumano nRpaH / aprazaanto 'nalo vaajii haMsaz caapaaH zikhii tathaa /29/ brahmadundubhijiimuutazankhaveNurathasvanaaH / siMhagovRSanaadaaz ca hreSitaM gajabRMhitam /30/ zastaM haMsarutaM nRNaaM kauzikaM caiva vaamataH / prasthaane yaayinaH zreSThaa vaacaz ca hRdayaMgamaaH /31/ aatapavarSa water for the divya snaana. HirGZS 1.1.6 [3,13] jalaavagaahe vaaruNam / bhasma9naagneyam / gorajasaa vaayavyam / aapo hi sThaa mayobhuva iti tisRbhir hiraNya10varNaa iti catasRbhiH pavamaanaH suvarjana ity etair mantrair braahmasnaanam / naabher adhaH11 prakSaalanam uurdhvaM caardravaasasaa zariirasaMmaarjanaM kaapilam / avyayaanandacitsvaruupa12viSNucintanaM maanasam / yat saatapavarSaM tad divyasnaanam / aatapavarSa water for the divya snaana. bRhadyogiyaajnavalkyasmRti: asaamarthyaac chariirasya kaalazaktyaadyapekSayaa / mantrasnaanaaditaH sapta kecid icchanti suurayaH / maantraM bhaumaM tathaagneyeM vaayavyaM divyam eva ca / vaaruNaM maanasaM caiva sapta snaanaany anukramaat // aapo hi SThaadibhir maantraM mRdaalambhaz ca paarthivam / aagneyaM bhasmanaa snaanaM vaayavyaM gorajaH smRtam / yat tu saatapavarSeNa tad divyaM snaanam ucyate / vaaruNaM caavagaahas tu maanasaM viSNucintanam / ... kaalaad dezaad asaamarthyaat sarvaM tulyaphalaM smRtam // maanasaM pravaraM snaanaM kecid icchanti suurayaH / quoted by aparaarka pp. 134-135, smRticandrikaa I. p.133, gRhastharatnaakara p. 203. aatapavarSyaa aapaH see aataptavarSa. aatapavarSyaa aapaH see suuryaaMzutapta jala. aatapavarSyaa aapaH :: tejas, brahmavarcasa. AB 8.8.3 (punarabhiSeka). aatapavarSyaa aapaH an ingredient in the unction water in the punarabhiSeka. AB 8.5.3 (3) ... audumbaraz camasa udumbarazaakhaa tasminn etasmiMz camase 'STaatayaani niSutaani bhavanti dadhi madhu sarpir aatapavarSyaa aapaH zaSpaaNi ca tokmaani ca suraa duurvaa, (abhiSeka/punarabhiSeka) aatapavarSyaa aapaH water for the divya snaana. padma puraaNa 1.47.6cd (pancavidhaani snaanaani): panca snaanaani vipraaNaaM kiirtitaani maharSibhiH /4/ aagneyaM vaaruNaM braahmaM vaayavyaM divyam eva ca / aagneyaM bhasmanaa snaanam adbhir vaaruNyam ucyate /5/ aapo hi SThaa + iti vai braahmaM vaayavyaM gorajaH smRtam / adbhir aatapavarSaabhir divyaM snaanam udaahRtam /6/ aatapya an epithet of rudra. TS 4.5.7.2 o namo iidhriyaaya(>viidhriyaaya) caatapyaaya ca /o/ (zatarudriya) aatataavin see aatataayin. aatataavin an epithet of rudra. TS 4.5.2.1g namo rudraayaatataavine kSetraaNaaM pataye namo /g/ (zatarudriya) aatataayin Kane 2: 148-151. aatataayin Kane 3: 517-518. aatataayin J. Gonda, 1951, The Rgvidhaana, p. 31, n. on 1.25.6: guilty of assault (aatataayin): the word literally means "a person whose bow is drawn (to take another's life)", but its meaning has in the course of time been extented to murderers, incendiaries, thieves, poisoners etc.; see F.E. Pargiter, in Sir Asutosh Mookerjee Silver Jubilee Volumes, III, 1, pp. 37ff. aatataayin enumeration: VasDhS 3.16: agnido garadaz caiva zastrapaaNir dhanaapahaH / kSetradaaraharaz caiva SaD ete aatataayinaH //. aatataayin Rgvidhaana 1.138 aatataayinam aayaantaM dRSTvaa vyaaghram atho vRkam / na maa garann iti (RV 1.158.5) japaMs tebhya eva pramucyate // aatamitoH see aa tamitoH. aa tamitoH see praaNaayaama. aa tamitoH see Einoo, caaturmaasya, p. 256, n. 1361. aa tamitoH KS 27.1 [139,9-10] = KapS 42.1 [289,3-4] aa tamitos tiSThati praaNasyaivaasyaantaM gacchati. aa tamitoH MS 4.5.5 [71,5-6] yady abhicared aa tamitos tiSThed agnir aahutim abhitvaramaaNas taajag anugacchati. In the upaaMzugraha. aa tamitoH TS 6.4.5.6 yadi duure syaad aa tamitos tiSThet praaNam evaasyaanugatya hanti. In the upaaMzugraha. aa tamitoH TB 1.4.4.2 = 1.4.4.5 agnihotram upasaadyaatmitor aasiita. See Bodewitz, JB I,1-65, p. 201f. aa tamitoH TB 1.4.4.2-3 agnihotram upasaadyaatamitor aasiita / vratam eva hatam anu mriyate / antaM vaa eSa aatmano gacchati / yas taamyati / antam eSa yajnasya gacchati / yasyaagnim anuddhRtaM suuryo 'bhinimrocati /2/ punaH samanya juhoti / antenaivaantaM yajnasya niSkaroti / (praayazcitta of the agnihotra: when the sun sets, before the fire is taken out of the gaarhapatya) aa tamitoH TB 1.4.4.5-6 agnihotram upasaadyaatamitor aasiita / vratam eva hatam anu mriyate / antaM vaa eSa aatmano gacchati /5/ yas taamyati / antam eSa yajnasya gacchati / yasyaagnim anuddhRtaM suuryo 'bhyudeti / punaH samanya juhoti / antenaivaantaM yajnasya niSkaroti / (praayazcitta of the agnihotra: when the sun rises, before the fire is taken out of the gaarhapatya) aa tamitoH TB 1.6.9.8 yat saty aahavaniiye / athaanyatra caranti / aa tamitor upatiSThante / agnim evopadraSTaaraM kRtvaa / pitRRn niravadayante / antaM vaa ete praaNaanaaM gacchanti / ya aa tamitor upatiSThante / (caaturmaasya, pitRyajna) aa tamitoH TB 2.1.9.3 yasyaagnihotram ahutaM suuryo 'bhyudeti / yady ante syaat / unniiya praan udaadravet / sa upasaadyaatamitor aasiita / sa yadaataamyet / atha bhuuH svaaheti juhuyaat / aa tamitoH PB 5.4.9 aa tamitor nidhanam upayanty aayur eva sarvam aapnuvanti. In the mahaavrata. aa tamitoH PB 12.11.17 aa tamitor nidhanam upayanty aayur eva sarvam aapnuvanti. In the aarbhavapavamaana. aa tamitoH JB 3.79 [388,4-5] tasmaad u haitasya saamna aa tamitor nidhanam upeyaat sarvasyaayuSo 'varuddhyai. aa tamitoH ZB 2.4.2.21 sa vaa aa tamitor aasiitety aahur etaavaan hy asur iti sa vai muhuurtam evaasitvaa /21/ In the piNDapitRyajna. aa tamitoH ZBK 1.3.3.18 tad aahur aa tamitor aasiita taavaan hy asur iti tad u muhuurtam evaasitvopaparyaavartetaathaahaamiimadanta pitaro yathaabhaagam. In the piNDapitRyajna. aa tamitoH ManZS 1.1.2.25 yeha pitara uurk tasyai vayaM jyog jiivanto bhuuyasmety uktvaavartate /24/ aa tamitor aaste dakSiNaagnim anviikSamaaNaH /25/ (piNDapitRyajna) aa tamitoH VarZS 1.2.3.26 atra pitaro maadayadhvam ity udaGG aavRtyaa tamitor aasitvaa yeha pitara uurk tasyai vayaM jyog jiivanto bhuuyaasymety amiimadanta pitara iti parizritaM prapadya ... /26/ (piNDapitRyajna) aa tamitoH VaikhZS 9.11 [99,15-100,2] taan puroDaazaan muute kRtvaa niilalohitaabhyaaM suutraabhyaaM15 saMsajanti tam aadaaya vRkSe badhnaaty eSa te rudra bhaaga iti praNa100,1vaantenaa tamitor upatiSThante. (caaturmaasya, traiyambaka) aa tamitoH KatyZS 4.1.13 atra pitaro (maadayadhvaM yathaabhaagam aavRSaayadhvam / (VS 2.31a)) ity uktvodaGG aasta aa tamanaat /13/ (piNDapitRyajna) aa tamitoH DrahZS 10.1.14 tasyottamaM nidhanam aa tamitor upeyuH // (mahaavrata) aa tamitoH in the zyena ekaaha, abhicaara. BaudhZS 18.36 [385,11-14] sa yatraadhvaryur upaaMzuM grahiiSyan raajaanam abhiSuNoti tasya yo 'MzuH paraapatati tam etasmin paatra aadhaayopasaMgRhyaathaahaamuM jahy atha tvaa hoSyaamiity aa tamitor aaste. aa tamitoH JaimGS 2.2 [27,17-18] atra pitaro maadayadhvaM yathaabhaagam aavRSaayadhvam ity udag aavRtyaa tamitor aasiita. In the zraaddha. aa tamitoH HirGS 2.8.17 kaaNDaat kaaNDaad yaa zateneti dvaabhyaam udakaante duurvaa ropayanty udadhim uurmimantaM kRtvaa praaciim udiiciiM vaa dizam aatamitor aajiM dhaavanti // In the utsarjana. aa tamitoH BodhGZS 2.17.2 yo rudro agnau iti yajuSaa paatram abhimantrya prakSaalya tirahpavitram apa aaniiya punas tenaivaabhimantrya saha pavitreNaadityaM darzayet oM ity aatamitoH. In the mahaadevasyaaharahaH paricaryaavidhi. aa tamitoH cf. aa tamanaat. ZankhZS 4.4.11-13 atra pitaro maadayadhvaM yathaabhaagaM pitara aavRSaayadhvam iti /11/ udaG paryaavRtya /12/ trir aa tamanaad aasitvaa /13/ (piNDapitRyajna) aa tamitoH cf. aa tam. HirPS 6 [52,14-15] triin udakaanjaliin upaniniiyaatamya praaNaan saptavyaahRtibhiH sapta padaani praanco gacchati. In the yamayajna. In the description of the yamayajna in BodhGZS 1.21.15 and HirGZS 1.6.5 [78,19] `aayamya praaNaa' is given instead of `aatamya praaNaan. cf. aa tamitoH. aa tamitoH cf. trir ava-tam-. BharZS 8.23.5 taan muute kRtvaa parogoSThe vRkSa aasajyopatiSThante eSa te rudra bhaagas taM juSasva tenaavasena paro muujavato 'tiihi // (TS 1.8.6.k) avatatadhanvaa pinaakahastaH kRttivaasaaH iti (TS 1.8.6.l) trir avataamyanti /5/ (caaturmaasya, traiyambakahoma) aa tamitoH cf. trir ava-tam-. ApZS 8.18.9 taan muute samaavapati muutayor muuteSu vaa /7/ eSa te rudra bhaaga iti (TS 1.8.6.k) vRkSa aasajati vRkSayor vRkSeSu vaa /8/ api vaa muutayoH samopya vivadhaM kRtvaa zuSke sthaaNau valmiikavapaayaaM vaavadhaayaavatatadhanvaa pinaakahastaH kRttivaasom iti (TS 1.8.6.l) trir avataamyanti /9/ apaH pariSicyaapratiikSaas tuuSNiim etyaidho 'sy edhiSiimahiity (TS 1.4.45.k) aahavaniiye samidha aadhaayaapo anvacaariSam ity (TS 1.4.45.l) upatiSThante /10/ (caaturmaasya, traiyambakahoma) aa tamitoH cf. trir ava-tam-. HirZS 5.5 taan muuta upanahya parogavyuutiM gatvaa vRkSa aasajati [489,12], eSa te rudra bhaagas taM juSasva tenaavasena paro muujavato 'tiihy (TS 1.8.6.k) avatatadhanvaa pinaakahastaH kRttivaasom iti (TS 1.8.6.l) trir avataamyanti [489,15-17]. (caaturmaasya, traiyambakahoma) aa tamitoH cf. tisras taamiis taamyati: he stops breathing three times while looking at the place between the gaarhapatya and aahavaniiya. KauzS 88.18-20 atra pitaro maadayadhvaM yathaabhaagaM yathaalokam aavRSaayadhvam iti /18/ atra patnyo maadayadhvaM yathaabhaagaM yathaalokam aavRSaayadhvam iti /19/ yo 'saav antaragnir bhavati taM pradakSiNam avekSya tisras taamiis taamyati /20/ (piNDapitRyajna) aa tamitoH cf. upataamya, in the anvaSTakya/zraaddha. KhadGS 3.5.19-20 uktvodaGG aavarteta savyaM baahum upasaMhRtya prasavyam aavRtyo19pataamya kalyaaNaM dhyaayann abhiparyaavartamaano japed amiimadanta pitaro yathaabhaagam aavRSaayiSateti (MB 2.3.7) /20/ aatharvaNa viSNudharmottara puraaNa 2.109.2a. aatharvaNa karma as the means against the ativRSTi and avRSTi. arthazaastra 9.7.84 ativRSTir avRSTir vaa sRSTir vaa yaasurii bhavet / tasyaam aatharvaNaM karma siddhaarambhaaz ca siddhayaH /84/ aatharvaNa upaniSad edition. G.A. Jacob, 1916, Eleven aatharvaNa upaniSads with diipikaas, Bombay (Bombay Sanskrit and Prakrit Series, 40.) LTT. aatharvaNa upaniSad edition. The aatharvaNa upaniSads, Bibliotheca Indica, 76, Osnabruck: Biblio Verlag, 1990. [K5:20:76] LTT. aatharvaNazaanti viSNudharmottara puraaNa 2.132. aati see aaTi. aati K. Hoffmann, Aufsaetze p. 132: Namen fuer Voegel sind haeufig onomatopietischen Ursprungs (s. Wackernagel II,1 p. 8f.) So erklaert sich die Umwandlung von ved. aati- `Ente' zu ParGS, klass. aaTi- (aaDi-), wozu wohl auch ChU aaTikii- als Nom. prop. gehoert. aati RV 10.95.9 yad aasu marto amRtaasu nispRk saM kSoNiibhiH kratubhir na pRnkte / taa aatayo na tanvaH zumbhata svaa azvaaso na kriiLayo dandazaanaaH // (K. Hoffmann, Injunktiv, p. 203: Enten.) aati ZB 11.5.1.4 tad dha taa apsarasa aatayo bhuutvaa paripupluvire. aati MS 3.14.15 [175,9] suparNaH paarjanya aatir vaahaso darvidaa te vaayave. aati VS 24.34a suparNaH paarjanya aatir vaahaso darvidaa te vaayave bRhaspataye vaacaspataye. aatii see aati. aatii KS 5.7.3 [180,1] aatii vaahaso darvidaa te vaayavyaaH. aatii vaayu is worshipped by offering aatii (a swan), vaahasa, darvidaa in the azvamedha. TS 5.5.13 apaaM naptre jaSo naakro makaraH kuliikayas te 'kuupaarasya vaace paingaraajo bhagaaya kuSiitaka aatii vaahaso darvidaa te vaayavyaa digbhyaz cakravaakaH /13/ (sacrificial animal) aatithya see aatithyeSTi. aatithya see atithipuujaa. aatithya see arghya. aatithya offered to the agni which has just been piled. KS 21.8 [47,10-15]. aatithya offered to the agni which has just been piled. KS 21.10 [50,5-7]. aatithya prepared as sarpiSvat, cf. KS 19.12 [15,3-4] samidhaagniM duvasyateti ghRtenaaktvaa samidham aadadhaati yathaa3 braahmaNaayaatithaye sarviSvantaM pacaty evam eva tad (agnicayana, carrying of the fire). aatithya prepared as sarpiSvat. TS 5.2.2.4 samidhaagniM duvasyateti avasite samidham aa dadhaati yathaatithaya aagataaya sarpiSvad aatithyaM kriyate taadRg eva tad (agnicayana, carrying of the fire). aatithya :: yajnamukha. TB 2.2.2.6 (caturhotR, saMbhaarayajus). aatithya :: ziras, yajnasya. TS 6.2.1.4 (agniSToma, aatithyeSTi, the purodaaza is navakapaala). aatithya :: ziras, yajnasya. AB 1.25.1 (agniSToma, upasad). aatithya :: ziras, yajnasya. KB 8.1 [34,15] (agniSToma, aatithyeSTi, agnimanthaniiyaa). aatithya :: ziras, yajnasya. ZB 3.4.1.26 (agniSToma, aatithya). aatithya note, the aatithya and the upasads use common barhis. AB 1.25.1 ziro vaa etad yajnasya yad aatithyaM griivaa upasadaH samaanabarhiSii bhavataH samaanaM hi zirogriivam /1/ (agniSToma, upasad) aatithya note, the aatithya in the gavaamayana is created by the gods from viSNu. ZB 12.1.2.1 zraddhaayaa vai devaaH / diikSaaM niramimata ... viSNor aatithyam ... /1/ (sattra/gavaamayana) aatithya note, of the dazapeya: the soma is bought and the aatithya is performed by using the half of it which has been deposited in the house of the brahman. ZB 5.4.5.15 atha raajaanaM kriitvaa / dvedhopanahya parivahanti tato 'rdham aasandyaam aasaadya pracaraty atha ya eSo 'rdho brahmaNo gRhe nihito bhavati tam aasandyaam aasaadyaatithyena pracarati yad aatithyena pracaraty athopasadbhiH pracarati yad opasadbhiH pracarati /15/ aatithyeSTi bibl. Caland-Henry, 1906, L'agniSToma, #44. aatithyeSTi txt. TS 1.2.10. (agniSToma) (mantra) aatithyeSTi txt. KS 24.8 [98,8-100,2]. (agniSToma) (c) (v) aatithyeSTi txt. MS 3.7.9 [88,3-89,17]. (agniSToma) aatithyeSTi txt. TS 6.2.1.1-7. (agniSToma) (c) (v) aatithyeSTi txt. AB 1.14-17. (agniSToma) aatithyeSTi txt. TB 1.5.9.3. (agniSToma) (c) (v) aatithyeSTi txt. KB 8.1-2 [34,13-35,5]. (agniSToma) (see agnimanthaniiyaa) aatithyeSTi txt. ZB 3.4.1.1-26. (agniSToma) aatithyeSTi txt. AzvZS 4.5.1-3. (agniSToma) aatithyeSTi txt. ZankhZS 5.7.1-7. (agniSToma) (c) (v) aatithyeSTi txt. LatyZS 1.6.22. (agniSToma) aatithyeSTi txt. ManZS 2.1.5.1-21. (agniSToma) (c) (v) aatithyeSTi txt. BaudhZS 6.16-18 [174,12-177,10]. (agniSToma) (c) (v) aatithyeSTi txt. BharZS 10.21.1-22.14. (agniSToma) (c) (v) aatithyeSTi txt. ApZS 10.29.11-30.14, ApZS 10.31.8-15. (agniSToma) (c) (v) aatithyeSTi txt. HirZS 7.3 [651-654], HirZS 7.3 [657-659]. (agniSToma) aatithyeSTi txt. VaikhZS 12.21 [152,5-153,6]. (agniSToma) aatithyeSTi txt. KatyZS 8.1.7-18. (agniSToma) aatithyeSTi txt. VaitS 13.13-15. (agniSToma) aatithyeSTi contents. KS 24.8 [98,8-100,2]: [98,8-10] when one ox is released and the other is not, then he offers the aatithyeSTi, [98,10-13] there is a vaartraghna havis, [98,13-15] he causes the patnii to touch the adhvaryu and takes out oblation, [98,15-99,1] he takes out oblations with meters such as gaayatrii, triSTubh, jagatii, anuSTubh and gaayatrii, [99,1-2] he takes out five times, [99,2-3] the puroDaaza is dedicated to viSNu, [99,3-7] the puroDaaza is navakapaala. aatithyeSTi vidhi. KS 24.8 [98,8-100,2] ([98,8-99,7]) vimukto 'nyo 'naDvaan bhavaty avimukto 'nyo 'thaatithyaM nirupyate8 yajnasya saMtatyaa avicchedaaya yad ubhau vimuktau syaataaM pitRdevatyaM havi9s syaad vicchinno yajno 'saMtato 'navaruddho yad ubhaa avimuktau, vaartraghnaM10 havis syaat saMtato yajno 'vicchinno 'varuddho yad vimukto 'nyo bhavaty a11vimukto 'nyo vaartraghnaM havir bhavaty apitRdevatyaM saMtato yajno 'vicchinno12 'varuddhaH, patniim anvaarabhayitvaa nirvapati patnii vai paariiNahyasyeze 'numa13tam eva prasuutaM devebhyo havir nirvapati patnyaa evaiSa yajnasyaanvaarambho14 'tho mithunam eva yajnamukhe dadhaati prajananaaya // yaavanto vai puNyam a15nvaayanti sarvebhyas tebhya aatithyaM kriyate chandaaMsi somaM raajaanaM kriita16m anvaayanty agnes tanuur asi viSNave tveti (KS 2.8 [13,14]) gaayatryaitan nirvapati somasya tanuu17r asi viSNave tveti (KS 2.8 [13,14]) triSTubhaitan nirvapaty atither aatithyam asi viSNave tveti18 (KS 2.8 [13,14-15]) jagatyaitan nirvapaty agnaye tvaa raayaspoSade viSNave tvety (KS 2.8 [13,15]) anuSTubhaitan nirvapati19 zyenaaya tvaa somabhRte viSNave tveti (KS 2.8 [13,15-16]) gaayatryaitan nirvapati gaayatrii vaa20 etam aaharad amuSmaal lokaat tasmaat saa punaryaamNii tasmaat punaH prayujyate ya21c chandobhir nirvapati cchandaaMsy eva bhaagadheyavanti karoti, panca kRtvo ni99,1rvapati paankto yajno yajnam evaavarrunddhe, viSNave tvaa viSNave tveti (KS 2.8 [13,15 and 16]) vi2SNur vaa etarhi yajno yarhy aniruktas tasmaad vaiSNavaH puroDaazo bhavati, trika3paalaH kaaryas sa hi vaiSNavo yan navakapaalas tenaiva trikapaalas trayo hi te4 trikapaalaa navakapaalo bhavanti nava praaNaaH praaNair eva yajnamukhe praty atho5 teja eva trivRtaM yajnamukhe 'dhiviyaatayati yat trikapaalas tena vaiSNavo6 yat SaT tena chandasaaM tenobhayasmaan naiti // aatithyeSTi vidhi. KS 24.8 [98,8-100,2] ([99,7-100,2]) pazur aalabhyas somaaya raajna7 ity aahur manuSyaraajaayen nvai pazur aalabhyata ity agniM manthanty aagneyaa vai pazava8s tad evaasmai pazum aalabhate 'gnis sarvaa devataas sarvaa eva devataas somaaya ca9 cchandobhyaz caagatebhyo janayaty aazvavaalaH prastaro bhavaty aikSavaa udyaavaa10 azva iva vai prajaapatir aasiit tasyaite vaalaa aasan yad azvavaalaa etau11 baahuu yaa udyaavau taM devaa anvaarabhya svargaM lokam aayan yad aazvavaalaH pra12staaro bhavaty aikSavaa udyaavau prajaapatim evaanvaarabhate svargasya lokasya13 samaSTyai prajaapater vaa etaani pakSmaaNi ye 'zvavaalaa yad aazvavaalaH pra14staaro bhavati prajaapater evaadhi yajnamukhaM pratanute // rakSaaMsi vai devaanaaM15 yajnam ajighaaMsaMs taani kaarSmaryeNaapaaghnata yat kaarSmaryamayaaH paridhayo bha16vanti rakSasaam apahatyai yadvad vai devaa etenaakurvata tenaardhnuvaMs tad asya karma17NyatvaM karmaNyo vai naamaiSa yajnamukha evaitenrdhnoti saptadaza saamidhenyo18 bhavanti saptadaza vai saMvatsaraH pancartavo dvaadaza maasaa eSa vaava sa19Mvatsaras saMvatsaraad evaadhi yajnamukhaM pratanute // ziro vaa etad yajnasya ya20d aatithyaM griivaa upasado yat saMsthaapayen mukhato yajne saMsthaapayen chiro grii21vaabhyo yajnasyaavacchindyaad iDaantaM bhavati zira eva griivaasu yajnasya22 pratidadhaati navakapaalo bhavati tasmaan navadhaa puruSasya ziro viSyuu23tam upasado vaa etasyaanuyaajaas taanuunaptram aaziis tasmaad ananuyaajaM bhava100,1ti /8/ aatithyeSTi contents. MS 3.7.9 [88,4-89,17]: [88,4-5] one drawing ox is yoked and the other is released, then he takes out the grain for the aatithya, [88,5-8] he takes out the grain from the hand of the patnii, MS 3.7.9 [88,7-8] eSa vai patnyaa yajnasyaanvaarambho yad yajne7 karoty anvaarambhaaya vai patnyaa hastaan nirvapaty. (agniSToma, aatithyesTi, he takes out the grain for the aatithya from the hand of the patnii) aatithyeSTi vidhi. MS 3.7.9 [88,3-89,17] yukto 'nyo 'naDvaan bhavati vimukto 'nyo 'thaatithyaM nirvapati4 yajnasya saMtatyai, patnyaa hastaan nirvapati patnii vai paareNahyasyeze pa5tnyaiva raatam anumataM kriyate yad vai patnii yajne karoti tan mithunaM mithu6natvaaya vai patnyaa hastaan nirvapaty, eSa vai patnyaa yajnasyaanvaarambho yad yajne7 karoty anvaarambhaaya vai patnyaa hastaan nirvapaty, agnes tanuur asi viSNave tveti8 (MS 1.2.6 [16,3]) gaayatriiM tena chadasaa gRhNaati, somasya tanuur asi viSNave tveti (MS 1.2.6 [16,3]) tri9STubhaM tenaatither aatithyam asi viSNave tveti (MS 1.2.6 [16,3-4]) jagatiiM tenaagnaye tvaa raaya10spoSpade viSNave tvety (MS 1.2.6 [16,4]) anuSTubhaM tena zyenaaya tvaa somabhRte viSNave tveti11 (MS 1.2.6 [16,4-5]) gaayatrii vai zyenaH somabhRt taaM vaa etat punar aalabhate 'yaatayaamniiM paa12nktatvaaya paankto yajno yaavaan eva yajnas tam aalbdhaitad vai chandaaMsy agrahiit tai13z chandobhir gRhiitair yajnaM gRhNaati yaavanto vaa atithim anvaayanty api teSaaM14 bhaagaz chandaaMsi vaa etam amuto 'nvaayanti tebhya eSa bhaagaH kriiyate15, varuNo vai yajnaH kriito viSNuH pratataH pratato vaa etarhi yajnas tasmaad vaiSNa16vo navakapaalo bhavati trivRtaM vaa etad yajnamukhe vyaayaatayanti trivRtaa17 prayanti te vai trayas trikapaalaas trikapaalo vaiSNavo devatayaa viSNuM vai19 devaa aanayan vaamanaM kRtvaa yaavad ayaM trir vikramate tad asmaakam iti89,1 sa vaa idam evaagre vyakramataathedam athaadas tasmaan trikapaalo vaiSNavaH so2masya vaa etad aatidhyaM yad aatithyam athavaa etad agner aatithyaM yad agnaa3 agniM manthanty atho yajnaaya vaa etat kriitaaya devataaM janayanty atho teja4 evaasmai janayanty atho upasatsu vaavaasmaa etad viira janayanty aa haasya5 viiro jaayate ye vai devaaH saadhyaa yajnam atyamanyanta teSaaM vaa etad yad atiriktaM yajne kriyate 'tiriktaM vaa etad yajne kriyate yad agnaa agniM7 juhvati yac caSaalaad uparyuupasya tad evainaaM spRzati saMsthaapyaanna saM8sthaapyaam iti miimaaMsante yat saMsthaapayed yajnamukhe yajnaM saMsthaapa9yed aatithyaM vaa upasadaaM prayaajaas taanuunaptram aaziis tasmaad iDaantam eva10 kaaryam aatithyaM vaa upasadaaM prayaajaas tasmaat taa aprayaajaa upasado vaa11 aatithyasyaanuyaajaas tasmaat taas tisras trayo hy anuyaajaaH ziro vaa aa12tithyaM griivaa upasado 'thaiSa itaro yajnaH saMhitaH prajaapater vaa etaa13ni pakSmaaNi yad azvavaaraa asya bhruvo ikSukaaNDe yajnamukhaM prajaapa14tir yajnamukhaad evaadhi yajnamukhaM pratanute 'zvo vai medhyo yajnaH prajaapatiH15 praajaapatyo 'zvas tasmaad aazvavaaraH prastaraH kaarSmaryamayaaH paridhayo bhava16nti rakSasaam apapatyai /9/. aatithyeSTi contents. TS 6.2.1.1-7: 1a the aatithyeSTi is performed when one of the cart-oxen of the cart for carrying agni and soma is released from the cart, 1b-2a the patnii touches the adhvaryu, 2b-3a he takes out grains from the cart five times, 3b-4a he takes out grain with gaayatrii first and last, 4b-5a the purodaaza is navakapaala, 5b the tirazcii/vidhRti is made of ikSu and the prastara of azvavaala, 5c-6a the paridhis are made of kaarSmarya, 6b three paridhis in the south, in the west and in the north are placed connecting each other, there is no paridhi in the east, 6c two uurdhve samidhau are placed, one with mantra and the other without mantra, 6d-7 when havis is placed, the fire is produced by friction and carried to the aahavaniiya (agnimanthana). aatithyeSTi vidhi. TS 6.2.1.1-7 (1-4) yad ubhau vimucyaatithyaM gRhNiiyaad yajnaM vi chindyaad yad ubhaav avimucya yathaanaagataayaatithyaM kriyate taadRg eva tad vimukto 'nyo 'naDvaan bhavaty avimukto 'nyo 'thaatithyaM gRhNaati yajnasya saMtatyai, patny anvaarabhate patnii hi paariiNahyasyeze patniyaivaanumataM nir vapati yad vai patnii yajnasya karoti mithunaM tad atho patniyaa eva /1/ eSa yajnasyaanvaarambho 'navacchityai, yaavadbhir vai raajaanucarair aagachati sarvebhyo vai tebhya aatithyaM kriyate chandaaMsi khalu vai somasya raajno 'nucaraaNy agner aatithyam asi viSNave tvety (TS 1.2.10.a(a)) aaha gaayatriyaa evaitena karoti somasyaatithyam asi viSNave tvety (TS 1.2.10.a(b)) aaha triSTubha evaitena karoty atither aatithyam asi viSNave tvety (TS 1.2.10.a(c)) aaha jagatyai /2/ evaitena karoty agnaye tvaa raayaspoSadaavne viSNave tvety (TS 1.2.10.a(d)) aahaanuSTubha evaitena karoti zyenaaya tvaa somabhRte viSNave tvety (TS 1.2.10.a(e)) aaha gaayatriyaa evaitena karoti panca kRtvo gRhNaati pancaakSaraa panktiH paankto yajno yajnam evaava runddhe, brahmavaadino vadanti kasmaat satyaad gaayatriyaa ubhayata aatithyasya kriyata iti yad evaadaH somam aa /3/ harat tasmaad gaayatriyaa ubhayata aatithyasya kriyate purastaac copariSTaac ca, aatithyeSTi vidhi. TS 6.2.1.1-7 (4-7) ziro vaa etad yajnasya yad aatithyaM navakapaalaH puroDaazo bhavati tasmaan navadhaa ziro viSyuutaM navakapaalaH puroDaazo bhavati te trayas trikapaalaas trivRtaa stomena sammitaas tejas trivRt teja eva yajnasya ziirSan dadhaati navakapaalaH puroDaazo bhavati te trayas trikapaalaas trivRtaa praaNena sammitaas trivRd vai /4/ praaNas trivRtam eva praaNam abhipuurvaM yajnasya ziirSan dadhaati, prajaapater vaa etaani pakSmaaNi yad azvavaalaa aikSavii tirazcii yad aazvavaalaH prastaro bhavaty aikSavii tirazcii prajaapater eva tac cakSuH sam bharati, devaa vai yaa aahutiir ajuhavus taa asuraa niSkaavam aadan te devaaH kaarSmaryam apazyan karmaNyo vai karmainena kurviiteti te kaarSmaryamayaan paridhiin /5/ akurvata tair vai te rakSaaMsy apaaghnata yat kaarSmaryamayaaH paridhayo bhavanti rakSasaam apahatyai, saM sparzayati rakSasaam ananvavacaaraaya na purastaat pari dadhaaty aadityo hy evodyan purastaad rakSaaMsy apahanty, uurdhve samidhaav aa dadhaaty upariSaad eva rakSaaMsy apa hanti yajuSaanyaaM tuuSNiim anyaam mithunatvaaya dve aa dadhaati dvipaad yajamaanaH pratiSThityai, brahmavaadino vadanti /6/ agniz ca vaa etau somaz ca kathaa somaayaatithyaM kriyate naagnaya iti yad agnaav agnim mathitvaa praharati tenaivaagnaya aatithyaM kriyate 'tho khalv aahur agniH sarvaa devataa iti yad dhavir aasaadyaagnim manthati havyaayaivaasannaaya sarvaa devataa janayati /7/ aatithyeSTi it is iDaanta. contents. and vidhi. TB 1.5.9.3 ta aatithyam abhisamaarohan / tad apadrutyaatanvata / taan iDaanta upaanayan / te tadantam eva kRtvodadravan / aatithyeSTi vidhi. AB 1.14-17 (14) 1 anyataro 'naDvaan yuktaH syaad anyataro vimukto 'tha raajaanam upaavahareyur 2 yad ubhayor vimuktayor upaavahareyuH pitRdevatyaM raajaanaM kuryur 3 yad yuktayor ayogakSemaH prajaa vindet taaH prajaaH pariplaveran 4 yo 'naDvaan vimuktas tac chaalaasadaam prajaanaaM ruupaM yo yuktas tac cakriyaaNaaM te ye yukte 'nye vimukte 'nya upaavaharanty ubhaav eva te kSemayogau kalpayanti 5 devaasuraa vaa eSu lokeSu samayatanta ta etasyaam praacyaaM dizy ayatanta taaMs tato 'suraa ajayaMs te dakSiNasyaaM dizy ayatanta taaMs tato 'suraa ajayaMs te pratiicyaaM dizy ayatanta taaMs tato 'suraa ajayaMs ta udiicyaaM dizy ayatanta taaMs tato 'suraa ajayaMs ta udiicyaam paacyaaM dizy ayatanta te tato na paraajayanta saiSaa dig aparaajitaa tasmaad etasyaaM dizi yateta vaa yaatayed vezvaro haanRNaakartos 6 te devaa abruvann araajatayaa vai no jayanti raajaanaM karavaamahaa iti tatheti te somaM raajaanam akurvaMs te somena raajaa sarvaa dizo 'jayann eSa vai somaraajaa yo yajate praaci tiSThaty aadadhati tena praaciiM dizaM jayati taM dakSiNaa parivahanti tena dakSiNaaM dizaM jayati tam pratyancam aavartayanti tena pratiiciiM dizaM jayati tam udiicas tiSThata upaavaharanti tenodiiciiM dizaM jayati 7 somena raajnaa sarvaa dizo jayati ya evaM veda /14/ aatithyeSTi vidhi. AB 1.14-17 (15.1-16.2) 1 havir aatithyaM nirupyate some raajany aagate 2 somo vai raajaa yajamaanasya gRhaan aagachati tasmaa etad dhavir aatithyaM nirupyate tad aatithyasyaatithyatvaM 3 navakapaalo bhavati nava vai praaNaaH praaNaanaaM kLptyai praaNaanaam pratiprajnaatyai 4 vaiSNavo bhavati viSNur vai yajnaH svayaivainaM tad devatayaa svena chandasaa samardhayati 5 sarvaaNi vaava chandaaMsi ca pRSThaani ca somaM raajaanaM kriitam anv aayanti yaavantaH khalu vai raajaanam anuyanti tebhyaH sarvebhya aatithyaM kriyate 6 'gnim manthanti some raajany aagate tad yathaivaado manuSyaraaja aagate 'nyasmin vaarhaty ukSaaNaM vaa vehataM vaa kSadanta evam evaasmaa etat kSadante yad agnim manthanty agnir hi devaanaam pazuH /15/ 1 agnaye mathyamaanaayaanubruuhiity aahaadhvaryur 2 abhi tvaa devaa savitar iti saavitriim anvaaha 3 tad aahur yad agnaye mathyamaanaayaanu vaacaahaatha kasmaat saavitriim anvaaheti 4 savitaa vai prasavaanaam iize savitRprasuutaa evainaM tan manthanti tasmaat saavitriim anvaaha 5 mahii dyauH pRthivii ca na iti dyaavaapRthiviiyaam anvaaha 6 tad aahur yad agnaye mathyamaanaayaanu vaaccaahaatha kasmaad dyaavaapRthiviiyaam anvaaheti dyaavaapRthiviibhyaaM vaa etaM jaataM devaaH paryagRhNaMs taabhyaam evaadyaapi parigRhiitas tasmaad dyaavaapRthiviiyaam anvaaha 7 tvaam agne puSkaraad adhiiti tRcam aagneyaM gaayatram anvaahaagnau mathyamaane svayaivainaM tad devatayaa svena chandasaa samardhayaty 8 atharvaa nir amanthateti ruupasamRddham etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 9 sa yadi na jaayeta yadi ciraM jaayeta raakSoghnyo gaayatryo 'nuucyaa 10 agne haMsi ny atriNam ity etaa 11 rakSasaam apahatyai 12 rakSaaMsi vaa enaM tarhy aalabhante yarhi na jaayate yarhi ciraM jaayate aatithyeSTi vidhi. AB 1.14-17 (16.13-46) 13 sa yady ekasyaam evaanuuktaayaaM jaayeta yadi dvayor atho ta bruvantu jantava iti jaataaya jaatavatiim abhiruupaam anubruuyaad 14 yad yajne 'bhiruupaM tat samRddham 15 aa yam haste na khaadinam iti 16 hastaabhyaaM hy enam manthanti 17 ziSuM jaatam iti ziSur iva vaa eSa prathamajaato yad agnir 18 na bibhrati / vizaam agniM svadhvaram iti 19 yad vai devaanaaM neti tad eSaam o3m iti 20 pra devaM devaviitaye bharataa vasuvittamam iti prahriyamaaNaayaabhiruupaa 21 yad yajne 'bhiruupaM tat samRddham 22 aa sve yanau ni Siidatv ity 23 eSa ha vaa asya svo yonir yad agnir agner 24 aa jaataM jaatavedasiiti 25 jaata itaro jaatavedaa itaraH 26 priyaM ziziitaatithim ity eSa ha vaa asya priyo 'tithir yad agnir agneH 27 syona aa gRhapatim iti zaantyaam evainaM tad dadhaaty 28 agninaagniH sam idhyate kavir gRhapatir yuvaa / havyavaaD juhvaasya ity abhiruupaa 29 yad yajne 'bhiruupaM tad samRddhaM 30 tvaM hy agne agninaa vipro vipreNa san sateti 31 vipra itaro vipra itaraH sann itaraH sann itaraH 32 sakhaa kakhyaa samidhyasa ity eSa ha vaa asya svaH sakhaa yad agnir agnes 33 tam marjayanta sukratum puroyaavaanam aajiSu / sveSu kSayeSu vaajinam iti 34 eSa ha vaa asya svaH kSayo yad agnir agner 35 yajnena yajnam ayajanta devaa ity uttamayaa paridadhaati 36 yajnena vai tad devaa yajnam ayajanta yad agninaagnim ayajanta te svargaM lokam aayaMs 37 taani dharmaaNi prathamaany aasan / te ha naakam mahimaanaH sacanta yatra puurve saardhyaaH santi devaa iti 38 chandaaMsi vai saadhyaa devaas te saadhyaa devaas te 'gre 'gninaagnim ayajanta te svargaM lokam aayann 39 aadityaaz caivehaasann angirasaz ca te 'gre 'gninaagnim ayajanta te svargaM lokam aayan 40 saiSaa svargyaahutir yad agnyaahutir yadi ha vaa apy abraahmaNokto yadi duruktokto yajate 'tha haiSaahutir gachaty eva devaan na paapmanaa saMsRjyate 41 gachaty asyaahutir devaan naasyaahutiH paapmanaa saMsRjyate ya evaM veda 42 taa etaas trayodazaanvaaha ruupasamRddhaa 43 etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 44 taasaaM triH prathamaam anvaaha trir uttamaaM taaH saptadaza saMpadyante saptadazo vai prajaapatiz dvaadaza maasaaH pancartavas taavaan saMvatsaraH saMvatsaraH prajaapatiH 45 prajaapatyaayatanaabhir evaabhii raadhnoti ya evaM veda 46 triH prathamaaM trir uttamaam anvaaha yajnasyaiva tad barsau nahyati sthemne balaayaavisraMsaaya /16/ aatithyeSTi contents. AB 1.14.1-17.16: 14.1-4 when one draft ox is yoked and another is released, the he brings the soma from the cart, 14.5 explanation that the north-east is called aparaajitaa, 14.6 the gods made soma as their king, and conquered all directions; they place soma on the cart standing in the east, they carry it towards the south, they causes it to turn to the west and cause it to descend from the cart standing in the north, thus he conquers all the direction, 14.7 he who knows thus conquers all the direction, 15.1-2 king soma comes as a guest/atithi, therefore it is called aatithya, 15.3 a puroDaaza consisting of nine kapaalas, 15.4 it is dedicated to viSNu, 15.5 all the chandas and pRSThas follow the king soma?, 15.6-16.46 agnimanthaniiyaa (see there), 17.1-2 RV 8.44.1 and RV 1.91.16 are the puronuvaakyaa of the two aajyabhaagas, aa pyaayasva saM etu te // (RV 1.91.16) AB 1.17.1 (agniSToma, aatithyeSTi, the second puronuvaakyaa of the aajyabhaaga). viSNu :: yajna. AB 1.15.4 (agniSToma, aatithyeSTi, navakapaala to viSNu). AB 1.17.1-2: 1 samidhaagniM duvasyata(RV 8.44.1)aa pyaayasva saM etu ta ity (RV 1.91.16) aajyabhaagayoH puronuvaakye bhavata aatithyavatyau ruupasamRddhe 2 etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati. (agniSToma, aatithyeSTi, the puronuvaakyaa of the two aajyabhaagas) aatithyeSTi vidhi. AB 1.14-17 (17.1-16) 1 samidhaagniM duvasyata(RV 8.44.1)aa pyaayasva saM etu ta ity (RV 1.91.16) aajyabhaagayoH puronuvaakye bhavata aatithyavatyau ruupasamRddhe 2 etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 3 saiSaagneyy atithimatii na saumyaatithimaty asti yad saumyaatithimatii syaac chazvat saa syaad 4 etat tv evaiSaatithimatii yad aapiinavatii 5 yadaa vaa atithim pariveviSaty aapiina iva vai sa tarhi bhavati 6 tayor juSaanenaiva yajati7idaM viSNur vi cakrame tad asya priyam abhi paatho azyaam iti vaiSNavyau 8 tripadaam anuucya catuSpadayaa yajati 9 sapta padaani bhavanti ziro vaa etad yajnasya yad aatithyaM sapta vai ziirSan praaNaaH ziirSann eva tat praaNaan dadhaati 10 hotaaraM citraratham adhvarasya, prapraayam agnir bharatasya zRNva iti sviSTakRtaH saMyaajye bhavata aatithyavatyau ruupasamRddhe etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 11 triSTubhau bhavataH sendriyatvaaya12iLaantam bhavatiiLaantena vaa etena devaa araadhnuyan yad aatithyaM tasmaad iSlaantam eva kartavyam 13 prayaajau evaatra yajanti naanuyaajaan 14 praaNaa vai prayaajaanuyaajaas te ya ime ziirSan praaNaas te prayaajaa ye 'vaaMcas te 'nuyaajaaH sa yo 'traanuyaajaan yajed yathemaan praaNaan aalupya ziirSan dhitset taadRk tad 15 atiriktaM tat sam u vaa ime praaNaa vidre ye ceme ye ceme 16 tad yad evaatra prayaajaan yajanti naanuyaajaaMs tatra sa kaama upaapto yo 'nuyaajeSu yo 'nuyaajeSi /17/ aatithyeSTi contents. ZB 3.4.1.1-26: ... 26 it ends with the iDaa, they do not perform the anuyaajas. aatithyeSTi vidhi. ZB 3.4.1.1-26 ... tad iDaantaM bhavati / naanuyaajaan yajanti ziro vai yajnasyaatithyaM puurvaardho vai ziraH puurvaardham evaitad yajnasyaabhisaMskaroti sa yad dhaanuyaajaan yajed yathaa ziirSataH paryaahRtya paadau pratidadhyaad evaM tat tasmaad iDaantaM bhavati naanuyaajaan yajanti /26/ aatithyeSTi contents. ZankhZS 5.7.1-7: 1 the aatithyeSTi is dedicated to viSNu, 2 it is a vikaara of paurNamaasii, 3 the puronuvaakyaa is RV 1.154.1 and the yaajyaa is RV 1.154.2, 4 the puronuvaakyaa of the sviSTakRt is RV 10.1.5 and the yaajyaa is RV 4.4.10, 5 he recites the agnimanthaniiyaa verses at the time of haviraasaadana, 7 it ends with the iDaa. aatithyeSTi vidhi. ZankhZS 5.7.1-7 aatithyaa vaiSNaviiSTiH /1/ paurNamaasiivikaaraH /2/ viSNur nu kaM (RV 1.154.1) pra tad viSNuH (RV 1.154.2) /3/ hotaaraM citrarathaM (RV 10.1.5) yas tvaa svazva (RV 4.4.10) iti sviSTakRtaH /4/ agniimanthaniiyaaz caasanne haviSi /5/ upaaMzuhaviH /6/ ilaantaa /7/ aatithyeSTi contents. ManZS 2.1.5.1-21: 1 idhmaabarhiraaharaNa/idhmaabarhirsaMnahana as in the niruuDhapazubandha (cf. ManZS 1.8.1.18), 2-4 nirvapaNa of navakapaala to viSNu, 5-6 at the time of haviskRt (ManZS 1.2.2.13-15) the yajamaana releases his speech, loosens the left ox and he gives it and cart to the adhvaryu, 7 he carries the aasandii by way of the saMcara of the diikSita to the south of the aahavaniiya and fixes it, 8 he takes down the soma toward the left iiSaa together with the kRSNaajina, 9 he carries the soma by way of the saMcara of the diikSita to the south of the aahavaniiya and puts it on the aasandii, 10 he covers it with a cloth, 11 from the taking of a zuurpa (ManZS1.2.2.18-19 in phaliikaraNa) up to the aajyagraha (ManZS 1.2.5.12b-20) ritual acts are performed as in the darzapuurNamaasa, 12 aajya is drawn in four times (in the juhuu, the upabhRt and the dhruvaa instead of eight times in the upabhRt (see ManZS 1.2.5.19 (darzapuurNamaasa, aajyagrahaNa), 13 it is normal up to the abhimarzana or touching of aajyas (ManZS 1.2.6.30), 14 before abhimarzana he produces the fire (agnimanthana/nirmantha), 15 he touches aajyas with saMbhaarayajus mantra, 16 it is normal up to the hotuH pravara (ManZS 1.3.1.23-28), 17 when the hotR is chosen, in any iSTis in which there are no anuyaajas, in which the saMmaarga is again used to wipe the aahavaniiya, he loosens the saMmaarga and sprinkles water on it, 18 at the time of samaanayana (? Geldner's note hereon suggests ManZS 1.3.2.3 on prayaaja) he pours all the aajya in the upabhRt into the juhuu and does not pour again aajya into the upabhRt (this iSTi ends with iDaa and there is not anuyaajas in which the aajya refilled in the upabhRt is used), 19 he performs the sviSTakRt (ManZS 1.3.2.22-27) and separates the juhuu and upabhRt (see srugvimokSaNa ManZS 1.3.4.28-29) and throws them outside of the vedi, 20 there is neither praazitraavadaana (ManZS1.3.3.1-2) nor yajamaanabhaagaavadaana (ManZS 1.3.5.4), 21 it ends with the iDaa. aatithyeSTi vidhi. ManZS 2.1.5.1-21 aatithyaayedhmaabarhiH saMnahyati yathaa pazubandhe /1/ siddham aa nirvapaNaat /2/ patny avadhaarayed yasmaan nirvapet /3/ saavitraadibhir agnes tanuur asiiti (MS 1.2.6 [16,3]) prabhRtibhiH pancakRtvo nirvapati / vaiSNavaM navakapaalam /4/ siddham aa haviSkRtaH /5/ haviSkRtaa vaacaM visRjyottaram anaDvaahaM vimuncati / tam adhvaryave dadaaty anaz ca /6/ diikSitasaMcareNaatihRtya dakSiNata aahavaniiyasya vaaruNam asiity (MS 1.2.6 [16,5]) aasandiim avasthaapayati /7/ varuNo 'si dhRtavrata iti (MS 1.2.6 [16,5]) raajaanam upaavaharati savyaam iiSaaM prati saardhaM kRSNaajinena ca /8/ diikSitasaMcareNaatihRtya dakSiNata aahavaniiyasya varuNasya Rtasadanam aasiidety (MS 1.2.6 [16,5-6]) aasandyaaM raajaanam aasaadayati /9/ varuNaaya tveti (MS 1.2.6 [16,6]) vaasasaa pracchaadayati /10/ zuurpaadaanaprabhRti siddham aajyagrahebhyaH /11/ caturgRhiitaany aajyaani /12/ siddham aabhimarzanaat /13/ praag abhimarzanaan nirmanthena pracarati /14/ saMbhaarayajurbhir abhimarzayati /15/ siddham aa pravaraat /16/ pravRte 'nanuyaajaasu saMmaargaM visraMsyaabhyukSya vraje paregoSThe vodasyati /17/ samaanayanavelaayaam aupabhRtaM juhvaaM sarvam aaniiya nopabhRtaM pratyabhighaarayati /18/ sviSTakRtaa pracarya srucau vimucya bahirvedi nirasyati /19/ na praazitram avadyati na yajamaanabhaagam /20/ iDaantaa saMtiSThate iDaantaa saMtiSThate /21/ aatithyeSTi contents. BaudhZS 6.16-18 [174,12-177,10]: 16 [174,12-14] reference to TS 6.2.1.1, 16 [174,14-15] he enters the sacrificial hut, spreads the pRSThyaa, carries forward the praNiitaa water, and takes out grain for aatithya while the patnii touches him from behind, 16-17 [174,15-175,1] mantras of havirnirvapaNa, 17 [175,2-17] praNayana of soma (17 [175,2] he releases his speech and sets free the northern cart-ox, 17 [175,2-3] the four brahmins take the seat of soma/aasandii, 17 [175,3-5] the yajamaana takes soma from the carrier of the cart, 17 [175,5-6] the four brahmins proceed first with the aasandii, then the yajamaana with soma and then a zuudra with a water vessel, 17 [175,6-7] he causes them to enter the zaalaa by the way of the eastern door, 17 [175,7-8] the four brahmins carry the aasandii to the east of the aahavaniiya and put it to its south, 17 [175,8-11] he spreads the kRSNaajina on the aasandii, puts soma on it and worships it, 17 [175,11-12] he gathers ends of the kRSNaajina, binds them with a code and ties it on a bamboo, 17 [175.12-14] a brahmin sprinkles water between the two western feet of the aasandii and a zuudra washes, 17 [175.13-15] the adhvaru goes around the aasandii, 17 [175,15-17] a saMzaasana that nobody goes between the soma and the aahavaniiya, and nobody approaches soma uncourteously, 17 [175,17-18] a madhuparka and slaughtering a cow), 18 [175,19-20] navakapaala to viSNu, 18 [175,20-176,2] idhmaabarhis is special (zilpavat): paridhis are made of kaarSmarya, prastara is made of azvavaala, vidhRtis are made of ikSu, 18 [176,2] puroDaazazrapaNa, 18 [176,2-3] aapyaninayana, 18 [176,3-6] vedikaraNa, 18 [176,6-9] saMpraiSa and ritual acts as in the saMpraiSa, 18 [176,9-11] aajyagrahaNa, 18 [176,11-12] idhmaabarhiHprokSaNa, 18 [176,13] barhiHstaraNa, 18 [176,13-15] paridhiparidhaana, 18 [176,15-16] sruksaadana, 18 [176,17-18] havirudvaasana, 18 [176,18] haviraasaadana and recitation of saMbhaarayajus, 18 [176,18-19] agnimanthana/nirmanthya, 18 [176,19-21] saamidhenii, 18 [176,21-177,2] aaghaarau, 18 [177,2-4] hotuH pravara, 18 [177,4-6] prayaaja, 18 [177,6-7] havirabhighaaraNa, 18 [177,7-8] aajyabhaagas, 18 [177,8-9] pradhaanahavis in a low voice, 18 [177,9] sviSTakRt, 18 [177,9-10] it is iDaanta. aatithyeSTi vidhi. BaudhZS 6.16-18 [174,12-177,10] (16-17 [174,12-175,7]) atha vai bhavati "vimukto 'nyo 'naDvaan bhavaty a12vimukto 'nyo 'thaatithyaM gRhNaati yajnasya saMtatyai patny anvaarabhata13" iti braahmaNam (TS 6.2.1.1), athaahaihi yajamaaneti puurvayaa dvaaraa zaalaaM prapaadya14 pRSThyaaM stiirtvaapaH praNiiyaatithyaM nirvapaty anvaarabdhaayaaM patnyaam atha15 devasya tvaa savituH prasava iti pratipadaM kRtvaa /16/16 agner aatithyam asi viSNave tvaa (TS 1.2.10.a(a)) juSTaM nirvapaamiity etaam eva17 pratipadaM kRtvaa somasyaatithyam asi viSNave tvaa (TS 1.2.10.a(b)) juSTaM nirvapaa18miity etaam eva pratipadaM kRtvaatither aatithyam asi viSNave tvaa (TS 1.2.10.a(c)) juSTaM19 nirvapaamiity etaam eva pratipadaM kRtvaagnaye tvaa raayaspoSadaavne20 viSNave tvaa (TS 1.2.10.a(d)) juSTaM nirvapaamiity etaam eva pratipadaM kRtvaa zyenaaya tvaa21 somabhRte viSNave tvaa (TS 1.2.10.a(e)) juSTaM nirvapaamiiti pancakRtvo yajuSaa175,1, haviSkRtaa vaacaM visRjyaitayaivaavRtottaram anaDvaahaM vimuncaty, athaite2 braahmaNaaz catvaara aasandiim aadadate 'tha yajamaano niiDaad raajaana3m aadatte yaa te dhaamaani haviSaa yajanti taa te vizvaa paribhuur astu4 yajnam iti (TS 1.2.10.b(ab)), puurva evaasandyaa pratipadyante 'nvag raajnaa yajamaano5 'nvak chuudra udapaatreNa, puurvayaa dvaaraa zaalaaM prapaadayati gaya6sphaanaH prataraNa suviiro 'viirahaa pracaraa soma duryaan ity (TS 1.2.10.b(cd)), aatithyeSTi vidhi. BaudhZS 6.16-18 [174,12-177,10] (17 [175,7-18]) athaitaa7m aasandiim agreNaahavaniiyaM paryaahRtya dakSiNato nidadhati, tasyaaM8 kRSNaajinam aastRNaaty adityaaH sado 'siity (TS 1.2.10.c(a)), adityaaH sada aasiideti9 (TS 1.2.10.c(b)) kRSNaajine raajaanam athainam upatiSThate varuNo 'si dhRtavrato vaaruNa10m asiiti (TS 1.2.10.d), samuccitya kRSNaajinasyaantaan spandyayaa vigrathya vaMze11 pragrathnaati zaMyor devaanaaM sakhyaad ity (TS 1.2.10.e(a)) athaaparaav aasandiipaadaav antareNa12 braahmaNo 'bhiSincati zuudraH prakSaalayati maa devaanaam apasa13z chitsmahiity (TS 1.2.10.e(b)), athainaM vaaruNyarcaa paricarati tat tvaa yaami brahmaNaa14 vandamaana ity (TS 2.1.11.w), athainaM saMzaasti maa raajaanaM caahavaniiyaM caanta15reNa kaz cana saMcaariin mainaM saayudho maa sadaNDo maa sacchattro16 maa soSNiiSo maa saadhaspaadyo 'nuprapaadiid ity, athaasmai madhuparkaM17 ca gaaM ca praahus taam adhvaryur vizaasti /17/18 aatithyeSTi vidhi. BaudhZS 6.16-18 [174,12-177,10] (18 [175,19-176,18]) zrapayanty etam aatithyaM vaiSNavaM navakapaalaM tena saha madantiir a19dhizrayati, zilpavad etad idhmaabarhir aatithyasya bhavati kaarSmaryamayaiH20 paridhibhir aazvavaalena prastareNaikSaviibhyaaM vidhRtiibhyaaM tena zilpa176,1vat, tvacaM puroDaazasya graahayitvaa zrapayitvaabhivaasya praaG etyaapyebhyo2 niniiya stambayajur haratiidam eva prasiddhaM pauroDaazikaM trir yajusaa3 tuuSNiiM caturthaM, puurvaM parigraahaM parigRhNaati karaNaM japaty uddhanty uddhataad aagniidhras trir harati yad aagniidhras trir haraty athottaraM parigraahaM5 parigRhya yoyupitvaa tiryancaM sphyaM stabdhvaa saMpariSam aaha6 prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhy aajyeno7dehiity aahRtaasu prokSaNiiSuudasya sphyaM maarjayitvedhmaabarhir upasaadya8 pradakSiNam aavRtya pratyaGG aadrutya sruvaM ca srucaz ca saMmaarSTy aajyenodetyaajyaM9 ca prokSaniiz cotpuuya prasiddhaM caturgRhiitaani vaa pancagrhiitaani10 vaajyaani gRhiitvaa prokSaNiibhir upottiSThatiidhmaM prokSati11 vediM prokSati barhiH prokSati barhir aasannaM prokSyopaniniiya12 purastaad aazvavaalaM prastaraM gRhNaati pancavidhaM barhi stiirtvaa prastara13paaNiH praaG abhisRpya kaarSmaryamayaan paridhiin paridadhaaty uurdhve samidhaa14v aadadhaaty aikSavii vidhRtii tirazcii saadayati vidhRtyor aazvavaalaM15 prastaraM prastare juhuuM barhiSiitare etaa asadann iti samabhimRzya16 pradakSiNam aavRtya pratyaGG aadrutyaathaitaM puroDaazam upastiirNaabhighaari17tam udvaasya caturhotraatithyam aasaadayaty atra saMbhaaraan vyaacaSTe aatithyeSTi vidhi. BaudhZS 6.16-18 [174,12-177,10] (18 [176,18-177,10]) 'tha18 nirmanthyasyaavRtaa nirmanthyena carati prahRtyaabhihutyaathedhmaat sa19midham aadadaana aahaagnaye samidhyamaanaayaanubruuhiity abhyaadadhaatiidhmaM20 na samidhaM parizinaSTi vedenopavaajayaty anuuktaasu saamidheniiSu21 sruveNaaghaaram aaghaarayati saMmRSTe srugbhyaam uttaram athaasaMsparzayn sru177,1caav udaGG atyaakramya juhvaaM dhruvaaM samajya saadayitvaa srucau pravaraM2 pravRNiite prasiddhaM hotaaraM vRNiite siidati hotaa prasavam aa3kaankSati prasuutaH srucaav aadaayaatyaakrmyaazraavyaaha samidho yajeti4 vaSaTkRte juhoti yaja yajeti caturthaM yakSyann atraitad aupabhRtam aajyaM5 sarvaza eva juhvaaM samaanayate panca prayaajaan iSTvodaGG atyaakramya6 saMsraaveNa dhruvaam abhighaarya puroDaazam abhighaarayati nopabhRtam athaagnaye7 somaayety aajyabhaagaabhyaaM caraty upaaMzu haviSaa carati viSNave8 'nubruuhi viSNuM yajety atha sviSTakRtaa caratiiDaanta aatithyaH9 saMtiSThate. aatithyeSTi contents. BharZS 10.21.1-22.14: 21.1 the ritual procedure of the aatithyeSTi begins, 21.2a the two sticks of sugarcane are used as two vidhRtis, a azvavaala grass is the prastara, 21.2b the paridhis are made of kaarSmarya, 21.3 the idhma consits of twenty-two pieces of wood, 21.4 it is normal up to the nirvapaNa, 21.5 the adhvaryu takes material of oblations while the patnii touches him, 21.6 or with the hand of the patnii, 21.7 he takes material of oblations five times with a mantra TS 1.2.10.a which consists of five parts, 21.8a there is a view that in all five mantras he adds the savitR yajus (devasya tvaa savituH ... ) (at the beginning) and the juSTam or "received with pleasure" (at the end), 21.8b there is another view that it occurs only in three mantras, 21.9 navakapaala to viSNu, 21.10 when the deity of the oblations is mentioned (nigama), only viSNu is mentioned, 21.11a he releases his speech with the haviSkRt, 21.11b he releases the left cart-ox, 21.12 he takes off a cloth which covers the soma in the cart, 21.13 he takes the soma from the cart, 21.14a he gets the soma down from the cart, 21.14b he carries the soma toward the praagvaMza, 21.15 he brings soma into the praagvaMza trough the eastern door, 22.1 he goes further to the west of the aahavaniiya and spreads a kRSNaajina with its neck toward the east and the hairy side upward, 22.2 he puts soma on it, 22.3 he covers soma with a cloth, 22.4 he goes round it reciting a verse to varuNa, 22.5 he orders not to go between the soma and the aahavaniiya, 22.6-7 at the aajyagrahaNa he draws aajya four times each into the srucs (instead of four times into the juhuu, eight times into the upabhRt and four times into the dhruvaa (BharZS 2.7.2 and 4)), 22.8 he puts the offering of the aatithyeSTi with the caturhotR, he recites the saMbhaarayajus mantras and he produces the fire, 22.9 the saamidhenii verses are seventeen in number, 22.10-12 prayaajas: at the fourth prayaaja he pours all the aajya in the upabhRt (into the juhuu) and does not add aajya in the upabhRt (therefore the number of the prayaajas is five), 13 it ends with the iDaa, 14 according to one opinion the hotR invokes the puroDaaza as iDaa, according to another he invokes the iDaa after he takes some portions from the puroDaaza. aatithyeSTi vidhi. BharZS 10.21.1-22.14 (21.1-15) athaatithyaayaas tantraM prakramayati /1/ ikSuzalaake vidhRtii aazvavaalaM prastaraM barhiSy upasaMnahyati / kaarSmaryamayaan paridhiin idhme /2/ dvaaviMzatidaarum idhmaM karoti /3/ samaanam aa nirvapaNaat /4/ anvaarabdhaayaaM patnyaam aatithyaM nirvapati /5/ patnyaa vaa hastena /6/ agner aatithyam asi viSNave tvaa ity etair mantraiH (TS 1.2.10.a) pancakRtvo gRhNaati /7/ sarveSu saavitraM juSTaM caanuSajed ity ekam / triSv evety aparam /8/ vaiSNavo navakapaalaH puroDaazo bhavati /9/ vaiSNavaa evaata uurdhvaM nigamaa bhavanti /10/ haviSkRtaa vaacaM visRjya tathaivottaram anaDvaahaM vimuncati /11/ vaaruNam asi iti (TS 1.2.10.d(b)) raajno vaaso 'paadatte /12/ varuNo 'si dhRtavrataH iti (TS 1.2.10.d(a)) raajaanam /13/ achidrapatraH prajaa upaavaroha,uzann uzatiiH syonaH syonaaH /, soma raajan vizvaas tvaM prajaa upaavaroha (VS 6.26.a) vizvaas tvaaM prajaa upaavarohantu (VS 6.26.b) ity upaavahRtya haranti urv antarikSaM viihi iti /14/ puurvayaa dvaaraa praagvaMzaM prapaadayati yaa te dhaamaani haviSaa yajanti iti (TS 1.2.10.b) /15/ aatithyeSTi vidhi. BharZS 10.21.1-22.14 (22.1-14) apareNaahavaniiyam atikramyaasandyaaM kRSNaajinaM praaciinagriivam uttaralomaastRNaati adityaaH sado 'si iti (TS 1.2.10.c(a)) /1/ tasmin raajaanam aasaadayati adityaaH sada aasiida iti (TS 1.2.10.c(b)) /2/ athainaM vaasasaa parizrayati varuNo 'si dhRtavrataH iti (TS 1.2.10.d) /3/ athainaM vaaruNyarcaa paricarati evaa vandasva varuNaM bRhantaM namasyaa dhiiram amRtasya gopaam / sa naH zarma trivaruuthaM viyaMsad yuuyaM paata svastibhiH sadaa naH // iti (TB 2.5.8.4-5) /4/ tataH saMpreSyati raajaanaM caagniM caantareNa maa gaata iti /5/ samaanam aajyaanaaM grahaNaat /6/ caturgRhiitaany aajyaani gRhNaati /7/ caturhotraatithyam aasaadya saMbhaarayajuuMSi vyaakhyaaya nirmanthyasyaavRtaa nirmanthyena carati /8/ saptadaza saamidhenyo bhavanti /9/ samaanam aa prayaajebhyaH /10/ caturthe sarvam aupabhRtam samaanayati /11/ naatropabhRtam abhighaarayati /12/ iDaantaatithyaa saMtiSThate /13/ sarvaM puroDaazam iDaam upahvayetety ekam / niravadyed ity aparam /14/ aatithyeSTi contents. ApZS 10.29.11-31.15: 29.11 the left cart-ox is loosened or not, 30.1 the ritual procedure of the aatithyeSTi begins, 30.2-3a the number of idhma is twenty-two, prastara is of azvavaala, two vidhRtis of ikSu, three paridhis of kaarsmarya, 30.3b he makes the veda, spreads blades of grass around the three fires, washes his hands and does other ritual acts, 30.4-11 havirnirvapaNa (5-7a participation of the patnii (he causes the patnii to touch the zakaTa, or he causes the patnii to take out grains with her hand or from her hand, when the hand is used all the mantras on the zakaTa are recited on her hand, 8-9 mantras, 10 five mantras begin with the saavitR-formula (devasya tvaa savituH prasave, etc) and juSTam is added after the name of the deity, 11 according to some the last two mantras do not have these additions), 30.12 the oblation is navakapaala puroDaaza to viSNu, 30.13 from here mantras of ritual acts begin "viSNave vo juSTam", 30.14-31.7 praNayana of soma (30.14 with the order to the haviskRt he releases his speech and releases the left cart-ox, 30.15 he takes off a cloth, he takes soma, gets it down from the cart and proceeds to the ritual ground, 31.1-2 the pratiprasthaatR takes the aasandii and carries it to the south of the aahavaniiya, 31.3 he spreads a kRSNaajina like on the zakaTa (ApZS 10.27.10) and puts soma on it (ApZS 10.27.10), 31.4 he recites a mantra TS 1.2.10.d(a) on the soma, 31.5 he covers it with a cloth, 31.6 a mantra to be recited whenever he sits down near to the soma, 31.7 he orders that nobody goes between the fire and the soma), 31.8 beating of grains and other ritual acts begin (ApZS 1.19.11), 31.9 he draws aajya four times into the juhuu, upabhrt and dhruvaa (cf. ApZS 2.7.4 eight times into the upabhRt), 31.10a he puts the cooked havis with the caturhotR formula, 31.10b he recites saMbhaarayajus mantras, 31.11 according to eke he causes the yajamaana to recite the saMbhaarayajus, 31.12 like in the niruuDhapazubandha the nirmanthya fire is used and the number of the saamidheniis is seventeen, 31.13 the number of the prayaaja is five, 31.14 at the fourth prayaaja all aajya in the upabhRt is poured into the juhuu. 31.15 it ends with iDaa (therefore there is no anuyaaja and it is not necessary to keep aajya in the upabhRt for it). aatithyeSTi vidhi. ApZS 10.29.11-31.15 vimuktaH savyo 'vimukto vaa /29.11/ athaatithyaayaas tantraM prakramayati /30.1/ dvaaviMzatidaarur idhmaH /2/ aazvavaalaH prastaraH / aikSavii vidhRtii / kaarSmaryamayaaH paridhayaH / vedaM kRtvaagniin paristiirya paaNiprakSaalanaadi karma pratipadyate /3/ nirvapaNakaale patniiM zakaTam anvaarambhayitvaatithyaM nirvapati /5/ patnyaa vaa hastena /6/ hastaad vaa / hastaan nirvapan haste sarvaaJ chakaTamantraaJ japet /7/ agner aatithyam asiity etaiH (TS 1.2.10.a) pratimantram /8/ devataadezanasya pratyaamnaayo bhavati /9/ pancasu saavitraM juSTaM caanuSajati /10/ nottarayor ity eke /11/ vaiSNavo navakapaalaH puroDaazo bhavati /12/ viSNuvad evaata uurdhvaM saMskaaraaH /13/ haviSkRtaa vaacaM visRjyottaram anaDvaahaM vimucya /14/ vaaruNam asiiti (TS 1.2.10.d(b)) vaaso 'paadaaya varuNo 'si dhRtavrata iti (TS 1.2.10.d(a)) raajaanam aadaayaacchidrapatraH prajaa upaavaroha (cf. KS 2.7 [13,9]) uzann uzatiiH syonaH syonaaH, soma raajan vizvas(>vizvaas??Caland's note 4 hereon) tvaM prajaa upaavaroha (VS 6.26.a) vizvaas tvaaM prajaa upaavarohantv ity (VS 6.26.b) upaavahRtyorv antarikSam anv ihiity (TS 1.2.8.b) abhipravrajati /15/ aasandiim aadaaya pratiprasthaataa puurvaH pratipadyate /31.1/ yaa te dhaamaaniiti (TS 1.2.10.b) puurvayaa dvaaraa praagvaMzaM pravizyaapareNaahavaniiyaM dakSiNaatihRtya varuNasyartasadany asiiti dakSiNenaahavaniiyaM raajaasandiiM pratiSThaapayati /2/ tasyaaM zakaTavat kRSNaajinaastaraNaM raajnaz caasaadanam /3/ varuNo 'si dhRtavrata iti (TS 1.2.10.d(a)) raajaanam abhimantrayate /4/ vaaruNam asiiti (TS 1.2.10.d(b)) vaasasaa paryaanahyati /5/ evaa vandasva varuNaM bRhantaM namasyaa dhiiram amRtasya gopaam / sa naH zarma trivaruuthaM vi yansat paataM maa dyaavaapRthivii upastha ity (cf. RV 8.42.2 (d paataM no in stead of paataM maa) etayaa sarvatra raajaanam aasiidet /6/ agniM raajaanaM caantareNa maa saMcaariSTeti saMpreSyati /7/ avahananaadi karma pratipadyate /8/ caturgRhiitaany aajyaani /9/ caturhotraatithyam aasaadya saMbhaarayajuuMSi vyaacaSTe (TB 2.2.2.6) /10/ yajamaanaM vaacayatiity eke /11/ pazuvan nirmanthyaH saamidhenyaz ca /12/ panca prayaajaaH /13/ caturthe sarvam aupabhRtaM samaanayati /14/ iDaantaa saMtiSThate /15/ aatithyeSTi contents. HirZS 7.3 [651-659]: [651,2] without loosening the left cart-ox he begins the ritual procedure of the aatithyeSTi, [651,9] or after loosening the two cart-oxen, [651,12] he adds fire wood to the three fires and brings idhma and barhis, [651,14] the saamidhenii verses is seventeen in number, [651,16] two stalks of cane are used as vidhRtiis, [651,23] he binds paridhis made of kaarSmarya into the idhma and a prastara made of azvavaala into the barhis, [652,23] at the time of taking out of the oblations he takes out with the hand of the patnii navakapaala to viSNu, [653,7] or from the hand of the patnii, [653,9] or while he touches the patnii with a sruc, [653,12] with five mantras: TS 1.2.10.a consists of five parts, and in the first three mantras he adds "saavitraM juSTam", [654,14] it indicates viSNu in the following nigamas, [654,19-20] he performs up to the udvapana or taking out of the grains from the winnowing basket (HirZS 1.5 [128,16]) he releases the northern draft ox on the same way, if it is not yet released, as before, [654,24] he takes away the covering cloth of soma, [654,26] he takes the soma from the cart, [654,28-29] he descends from the cart with the soma, [655,1] on this occasion someone teaches to take up the aasandii, [655,4] he goes to the praagvaMza, [655,6-7] he carries the soma to the praagvaMza through the eastern door, [655,21] he carries it to the south going to the west of the aahavaniiya, [655,24-25] he sets the aasandii to the south of the aahavaniiya, [656,1-2] on the aasandii he spreads a kRSNaajina, the part of the neck directing the east, with the fur facing upwards, [656,4] being handed to him he sets the soma on the kRSNaajina, [656,7] another mantra for setting the soma on the kRSNaajina, [656,9] he encloses it with a cloth, [656,11] he recites a mantra on it, [656,13-15] HirZS 7.3 [654,28-29] acchinnapattraH prajaa upaavarohozann u28zatiiH syonaH syonaa ity upaavaharati /29 [655,1] atraasandyaa udgrahaNam eke samaamananti /1 ... (agniSToma, aatithyesTi) varuNaaya tvaa // HirZS 7.3 [656,11] (agniSToma, aatithyeSTi, he recites a mantra on the soma put on the aasandii, an alternative mantra). aatithyeSTi vidhi. HirZS 7.3 [651-659] [651,2] avimucyottaram aatithyaayaas tantraM prakramayati /2 [651,9] ubhau vaa vimucya /9 [651,12] agniin anvaadhaayedhmaabarhir aaharati /12 [651,14] saptadaza saamidhenyaH / [651,16] ikSuzalaake vidhRtii /16 [651,23] kaarSmaryamayaan paridhiin idhma upasaMnahyaty aazvavaalaM prastaraM barhiSi /23 [652,23] nirvapaNakaale vaiSNavaM navakapaalaM patnyaa hastena nirvapati / [653,7] patnyaa vaa hastaat / [653,9] anvaarabdhaayaaM vaa srucaa / [653,12] agner aatithyam asiity etaiH pancabhis (TS 1.2.10.a) triSu saavitraM juSTaM caanuSajati / [654,14] viSNum evottareSu nigameSuupalakSayet / [654,19-20] yat praag udvapanaat tat kRtvottaram anaDvaahaM vimuncati19 tenaiva kalpena yadi purastaad avimukto bhavati /20 [654,24] vaaruNam asiiti (TS 1.2.10.d(b)) raajno vaaso 'paadatte /24 [654,26] varuNo 'si dhRtavrata iti (TS 1.2.10.d(a)) raajaanam /26 [654,28-29] acchinnapattraH prajaa upaavarohozann u28zatiiH syonaH syonaa ity upaavaharati /29 [655,1] atraasandyaa udgrahaNam eke samaamananti /1 [655,4] urv antarikSam iti gacchati /4 [655,6-7] yaa te dhaamaaniiti (TS 1.2.10.b) saumyarcaa raajaanaM6 puurveNa dvaareNa praagvaMzaM prapaadayati /7 [655,21] urv antarikSaM viihiity apareNaahavaniiyaM dakSiNaatiharati /21 [655,24-25] varuNasyartasadanir asiiti dakSiNe24naahavaniiyam aasandiiM pratiSThaapayati /25 [656,1-2] adityaaH sado 'siiti (TS 1.2.10.c(a)) tasyaaM kRSNaa1jinaM praaciinagriivam uttaralomaastRNaati /2 [656,4] prattaM raajaanam adityaaH sada aasiideti (TS 1.2.10.c(b)) tasminn aasaadayati /4 [656,7] varuNasyartasadanam aasiideti vaa /7 [656,9] vaneSu vy antarikSaM tataaneti (TS 1.2.8.f(a)) vaasasaa parizrayati /9 [656,11] varuNo 'siiti (TS 1.2.10.d) raajaanam abhimantrayate varuNaaya tveti vaa /11 [656,13-15] evaa vandasva varuNaM bRhantaM namasyaa dhiiram amRtasya13 gopaam / sa naH zarma trivaruthaM vi yaMsat paataM no dyaavaa14 pRthivii upastha iti vaaruNyarcaa raajaanaM paricarati /15 [656,22] yatra kva caasiided etayaivaasiidet /22 [657,1] agniM raajaanaM caantareNa maa saMcaariSTeti saMpreSyati /1 [657,14] udvapanaprabhRtiini karmaaNi pratipadyate /14 [657,16] gaarhapatye nava kapaalaany upadadhaati /16 [658,1] caturgRhiitaany aajyaani gRhNaati /1 [658,4] caturhotraatithyam aasaadayati /4 [658,10] vedaM nidhaaya saamidheniibhyaH saMpreSyati /10 [658,16] sarvam idhmam aadadhaati sarvam aupabhRtaM samaanayate /16 [658,21] aajyabhaagaabhyaaM pracarya viSNuM haviSaa yajati /21 [658,30] dhruvaayaaH zeSaM karoti /30 [659,1] iDaantaatithyaa saMtiSThate / aatithyeSTi vidhi. VaikhZS 12.21 [152,5-153,6] ... devasya tvaa savituH prasava iti pratipadyaagne7r aatithyam asiity etaiH pratimantraM juSTaM nirvapaamiity etaiH pancakRtvo8 ... aatithyeSTi note, havis/oblation is navakapaala to viSNu. ApZS 10.30.12 vaiSNavo navakapaalaH puroDaazo bhavati /12/ (agniSToma, aatithyeSTi) aatithyeSTi txt. ZankhZS 9.24.6-8 (agnicayana). aatithyeSTi contents. ZankhZS 9.24.6-8: 6 in other opinion the aatithyeSTi in the agnicayana has five offerings, 7 to agni, to indra, to vizve devaaH, to bRhaspati and to viSNu, 8 puronuvaakya of bRhaspati is RV 3.62.5, and the yaajyaa of bRhaspati is RV 7.97.6. (agnicayana) aatithyeSTi vidhi. ZankhZS 9.24.6-8 pancahavir vaatithyaa /6/ aagneyaidrau vaizvadevabaarhaspatyau vaiSNavaz ca /7/ zucim arkais (RV 3.62.5) taM zagmaasaH (RV 7.97.6) /8/ (agnicayana) aativaahika see deha. aativaahika Kane 4: 265 with n. 594 where he refers to many puraaNas and nibandhas. aativaahika agni puraaNa 369.3-5 tyaktvaa jiivo bhogadehaM garbham aapnoti karmabhiH / aativaahikasaMjnas tu deho bhavati vai dvija /3/ kevalaM sa manuSyaaNaaM mRtyukaala upasthite / yaamyaiH puMbhir manuSyaaNaaM tac chariiraM dvijottama / niiyate yaamyamaargeNa naanyeSaaM praaNinaaM mune / tataH svar yaati narakaM sa bhramed ghaTayantravat /5/ aativaahika viSNudharmottara puraaNa 2.113.2-4 aativaahikagarbhasya deho bhavati bhaargava / kevalaM taM manuSyaaNaaM mRtyukaala upasthite /2/ yaamyair narair manuSyaaNaaM tac chariiraM bhRguuttama / niiyate yaamyamaargeNa naanyeSaaM praaNinaaM dvija /3/ manuSyaaH pratipadyante svargaM narakam eva vaa / naivaanye praaNinaH ke cit sarvaM te phalabhoginaN /4/ aativaahika viSNudharmottara puraaNa 2.116.11-14ab sa tu dehaparityaagakaale praapte tadaanagha / tatkSaNaad eva gRhNaati zariiram ativaahikam /11/ uurdhvaM bhajanti bhuutaani triiNy asmaat tasya vigrahaat / aakaazavaayutejaaMsi dve caadho bhRgunandana /12/ salilaM ca mahaabhaaga tathaiva ca vasuMdharaa / evaM pancatvam aapannaH puruSas tv abhidhiiyate /13/ evaM pancatvam aapanne tad deham ativaahikam. aatmaalambha one of acts after which one should touch water. karmapradiipa 1.2.13-14 pitryamantraanudravaNa aatmaalambhe 'dhamekSaNe / adhovaayusamutsarge prahaase 'nRtabhaaSaNe /13/ maarjaaramuuSakasparza aakruSTe krodhasaMbhave / nimitteSv eSu sarvatra karma kurvann apa spRzet /14/ aatmaanaM yuj- when an aahitaagni whose wife has died yokes himself (aatmaanaM yuj-), he takes the aupaasana into his own self. BaudhPS 2.4 [6,11-7,1] mRtapatniikasyaagnibhir jaayaayaaM11 dagdhaayaam aupaasane kaa pratipattir iti kratuuMz ced aahariSya12n syaad braahmaudanikam enaM kuryaad vanaM ced aatiSThed aupaasanam e13vopaasyaad aatmaanaM ced yunjyaad aatmany enaM samaaropayed atha14 cet saMnyasyen nainam aadriyeta (pitRmedha). aatmaanam aalabhate bibl. G.U. Thite, 1975, Sacrifice in the braahmaNa-texts, p. 120. aatmaanam aalabhate MS 3.6.7 [67,9-10] devataabhyo vaa eSa medhaayaatmaanam aalabhate yo diikSate. aatmaanam aalabhate AB 2.3.9 sarvaabhyo vaa eSa devataabhya aatmaanam aalabhate yo diikSate. aatmaa pazoH :: vapaa, see vapaa :: aatmaa pazoH. aatmaa puruSasya ::madhu, see madhu :: aatmaa puruSasya (TS). aatmaa saMvatsarasya :: viSuvat, see viSuvat :: aatmaa saMvatsarasya. aatmaasana see SaDaasana. aatmaasanagatavidyaa hriiM kliiM sauH. nityaaSoDazikaarNava 1.104cd-105. aatmaa yajamaanasya :: aajya(zastra), see aajya(zastra) :: aatmaa yajamaanasya (KB) aatmaa yajamaanasya :: aapriiH, see aapriiH :: aatmaa yajamaanasya (KS). aatmaa yajamaanasya :: madhyaMdina, see madhyaMdina :: aatmaa yajamaanasya (AB). aatmaa yajnasya :: aagrayaNa, see aagrayaNa :: aatmaa yajnasya (TS). aatmadaana see self-sacrifice. aatmadakSiNa see aatmaanam aalabhate. aatmadakSiNa see aatman :: vara. aatmadakSiNa :: sattra, see sattra :: aatmadakSiNa. aatmadakSiNa :: sattra, see BaudhZS 14.29 [202,12-203,2]. aatmadevataa to be worshipped at the beginning of the vRddhizraaddha. karmapradiipa 1.1.11-12 = HirGZS 1.3.5 [24,19] (in the maatRpuujaavidhi: enumeration) gaurii padmaa zacii medhaa saavitrii vijayaa jayaa / devasenaa svadhaa svaahaa maataro lokamaataraH // ghRtiH puSTis tathaa tuSTir aatmadevatayaa saha / gaNezenaadhikaa hy etaa vRddhau puujyaaz caturdaza //. aatmaguNa see saamaanyadharma. aatmaguNa GautDhS 8.22-23 athaaSTaav aatmaguNaaH /22/ dayaa sarvabhuuteSu kSaantir anasuuyaa zaucam anaamaaso mangalam akaarpaNyam aspRheti /23/ aatmaguNa agni puraaNa 32.9d-10a ... guNNaaz caaSTaatha taaJ chRNu /9/ dayaa ca sarvabhuuteSu kSaantiz caiva tathaarjavam / zaucaM caivam anaayaaso mangalaM caaparo guNaH /10/ akaarpaNyaM caaspRhaa ca ... . aatmaguNa agni puraaNa 166.16b-17ab aSTau caatmaguNaas tataH / dayaa kSamaa 'nasuuyaa ca anaayaaso 'tha mangalam /16/ akaarpaNyaaspRhaa zaucaM yasyete sa paraM vrajet / (varNaazramadharma) aatmaguNa matsya puraaNa 52.8-11ab aSTaav aatmaguNaas tasmin (karmayoge) pradhaanatvena saMsthitaaH / dayaa sarveSu bhuuteSu kSaantii rakSaaturasya tu /8/ anasuuyaa tathaa loke zaucam antarbahir dvijaaH / anaayaaseSu kaaryeSu maangalyaacaarasevanam /9/ na ca dravyeSu kaarpaNyam aarteSuupaarjiteSu ca / tathaaspRhaa paradravye parastriiSu ca sarvadaa /10/ aSTaav aatmaguNaaH proktaaH puraaNasya tu kovidaiH / aatmagupti GobhGS 9.34 sarvata eva aatmaanaM gopaayet // (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 418.) aatmagupti GobhGS 3.5.30 tailapaatram ivaatmaanaM didhaarayiSet // (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 418.) aatmamantra kaalikaa puraaNa 57.36cd-37ab aahuuya svaakSaraM puurvaM somasaamisamanvitam /36/ sabindukaM vijaaniiyaad aatmamantraM tu saadhakaH / aatman see aatmasaMskRti. aatman see ajara, amara, amRta, abhaya. aatman see anaatman. aatman see antaraatman. aatman see ardhaatma. aatman see ardham aatmanaH. aatman see atiriktam aatmanaH. aatman see bhavaty aatmanaa. aatman see devaanaam aatman. aatman see Hinduism>Buddhis : acceptance of aatman by the Buddhist. aatman see indrasya aatman. aatman see itara aatman. aatman see madhyam aatmanaH. aatman see saatman. aatman see saMvatsarasya aatman. aatman see sarva aatman. aatman see sarveSaaM bhuutaanaam aatmaa. aatman see sarveSaaM devaanaam aatmaa. aatman see soul. aatman see tanuu: a new body which will be obtained after death. aatman see vedyaa aatman. aatman see vital functions. aatman see zrotra, aatman. aatman bibl. Ernst Windisch, 1881?, "Ueber den Sitz der denkenden Seele, besonders bei Indien und Griechen," Berichte ueber die Verhandlungen der koeniglich Sachsischen Gesellschaft der Wissenschaften, Phil.-hist. Klasse, Leipzig, 43, pp. 155ff. aatman bibl. Emil Abegg, 1945, Indische Psychologie, Zuerich: Rascher Verlag. aatman bibl. L. Renou, 1952, "On the word aatman," Vaak 2, pp. 151-157. aatman bibl. J.M. van Gelder, 1957, Der aatman in der Grossen-Wald-Geheimlehre (bRhad-aaraNyaka-upaniSad), `s-Gravenhage. aatman bibl. Ingalls, D. H. H. aatmanaatmaanam. in Jnaanamuktaavalii (Fs. J. Nobel) pp. 101ff. aatman bibl. Troy W. Organ, 1964, The Self in Indian Philosophy, The Hague: Mouton &. Co. aatman bibl. J.A.B. van Buitenen, 1965, "The large aatman," History of Religions, 4, pp. 103-114. aatman bibl. T. Goudriaan, 1990, "The aatman as charioteer: treatment of a Vedic allegory in the kulaalikaamnaaya," in Panels of the VIIth World Sanskrit Conference, vol. 1: The Sanskrit Tradition and tantrism, Leiden: E.J. Brill, pp. 43-55. aatman bibl. Makoto Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, pp. 36-50. aatman bibl. Minoru Hara, 1999, "aatman in the bhagavadgiitaa as interpreted by zaMkara," in Mary Brockington and Peter Schreiner, eds., Composing a Tradition: Concepts, Techniques and Relationships, Zagreb, pp. 67-89. aatman bibl. Teun Goudriaan, 2002, "Imagery of the Self from Veda to Tantra," in K.A. Parper and R.L. Brown, des., The Roots of Tantra, pp. 171-192. aatman bibl. T. Goto, 2005, "yaajnavalkya's Characterization of the aatman and the Four Kinds of Suffering in early Buddhism," Electronic Journal of Vedic Studies (EJVS), 12-2, July 2005, pp. 71-85. aatman one who knows aatman has no fear from death. AV 10.8.44 akaamo dhiiro amRtaH svayaMbhuu rasena tRpto na kutaz canonaH / tam eva vidvaan na bibhaaya mRtyor aatmaanaM dhiiram ajaraM yuvaanam // aatman as the supreme being over or behind the vital functions. M. Fujii, 1999, "A common passage on the supreme praaNa in the three earliest upaniSad (JUB 1.60-2.12; BAU 1.3; ChU 1.2)," Zinbun, No. 34(2), p. 63, n. 23: cf. BAU 2.4.14 = BAU 4.5.15; BAU 3.4.1-2; BAU 3.7.23; BAU 3.8.11; ChU 8.12.4-5; AitU 1.1.3-1.2.5; AitU 3.2. aatman to make the aatman having the complete body. KS 29.2 [169,8-9; 169,17-170,2] praazyaa3 na praazyaa3 iti miimaaMsante yat praazniiyaat praakaarukas syaat yan na praazniiyaad ahavis syaat ... saumyam avekSeta yad vaa iha praakaroti yad asyaatmano miiyate pitRRMs tad gacchati yat saumyam avekSate tad evaatman yacchate pariiva pazyed yat paripazyaty aatmaanam eva paripazyati sa ha tvaa amuSmiMl loke sarvatanuur ya evaM vidvaan saumyam avekSate. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 88, n. 330.) aatman caru represents the aatman. MS 2.3.5 [32.10-11] iyaaMz carur bhavaty etaavaan vaa aatmaa yaavaan evaasyaatmaa taM varuNaan muktvaa. (kaamyeSTi for an aamayaavin) aatman the aatman of the pazu, when it is slaughtered, goes to the heart. TS 6.3.10.1-2 ... praaNaapaanau vaa etau pazuunaam /1/ yat pRSadaajyam pazoH khalu vaa aalabdhasya hRdayam aatmaabhi sam eti yat pRSadaajyena hRdayam abhighaarayaty aatmann eva pazuunaam praaNaapaanau dadhaati ... /2/ (pazubandha, avadaana) aatman MS 4.1.2 [3,10-12] aachettaa te maa riSam iti yaavad yaavad evam avidvaan adhvaryur barhir daati taavad asyaatmano miiyate naasyaatmano miiyate ya evaM veda. aatman MS 4.1.8 [10,6-7] yad aSTaa upadadhaaty aatmaanaM vaa etad yajamaanaH saMskurute taM saMskRtam amuSmiMl loke 'nuparaiti. See also KS 31.6 and TB 3.2.7. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 184, n. 667). aatman ZB 1.8.3.17 tan (prastaraM) muhuurtaM dhaarayitvaanupraharati / tad yatraasyetara aatmaagaMs tad evaasyaitad gamayaty atha yan naanuprahared antariyaad dha yajamaanaM lokaat tatho ha yajamaanaM lokaan naantareti // (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 297, n. 876.) aatman yajna becomes aatman. ZB 11.2.2.5 atha yad vaSaTkRte juhoti / eSa vai vaSaTkaaro ya eSa tapati sa eSa mRtyus tad enam upariSTaan mRtyoH saMskaroti tad enam ato janayati sa etaM mRtyum atimucyate yajno vaa asyaatmaa bhavati tad yajna eva bhuutvaitan mRtyum atimucyata eteno haasya sarve yajnakratava etaM mRtyum atimuktaaH // aatman aahuti becomes aatman in yonder world. ZB 11.2.2.6 atha yaam etaam aahutiM juhoti / eSaa ha vaa asyaahutir amuSmiM loka aatmaa bhavati sa yadaivaMvid asmaal lokaat praity athainam eSaahutir etasya pRSThe saty aahvayaty ehy ahaM vai ta ihaatmaasmiiti tad yad aahvayati tasmaad aahutir naama // (yaajyaanuvaakyaa) aatman ZA 8.7 [314,9-12] sa yo 'to 'zruto 'mato 'vijnaato 'dRSTo 'naadiSTo 'ghuSTaH zrotaa mantaa vijnaataa draSTaadeSTaa ghoSTaa sarveSaaM bhuutaanaam aantara puruSaH sa ma aatmeti vidyaat / sa utkraamann evaitam azariiram prajnaatmaanam abhisaMpadyate vijahaatiitaraM daihikam / aatman :: aagneya. KS 29.9 [178,12] (aikaadazinapazu). aatman :: aagrayaNa, see aagrayaNa :: aatman (BaudhZS). aatman :: aahavaniiya, see aahavaniiya :: aatman (KS). aatman :: aajya, see aajya :: aatman (MS). aatman :: aakaaza. JB 2.54 [179,12-13] (gavaamayana, dakSiNaa of the mahaavrata, to the sadasya). aatman :: agni, see agni :: aatman (ZB). aatman :: agniSToma, see agniSToma :: aatman (PB). aatman :: atiraatra, see atiraatra :: aatman (ZB). aatman :: caturvidha. ZB 7.1.1.18 sa catasraH praaciir upadadhaati / dve pazcaat tirazcyau dve purastaat tad yaaz catasraH praaciir upadadhaati sa aatmaa tad yat taaz catasro bhavanti caturvidho hy ayam aatmaatha ye pazcaat te sakthyau ye purastaat tau baahuu yatra vaa aatmaa tad eva ziraH /18/ (agnicayana, gaarhapatya). aatman :: dazama. AA 1.3.7 [92,3]. aatman :: devataaH, see devataaH :: aatman. aatman :: devayajana, see devayajana :: aatman (KS). aatman :: dyaavaapRthivii, see dyaavaapRthivii :: aatman. aatman :: ekaadaza. KS 29.9 [178,11] (aikaadazinapazu). aatman :: ekaadaza. MS 3.9.3 [116,8-9] (agniSomiiyapazu, yuupa, cutting down of the tree); MS 3.10.3 [133,6] (agniiSomiiyapazu, avadaana). aatman :: ekaadaza. TS 6.3.7.5; TS 6.3.10.3 (agniiSomiiyapazu, avadaana). aatman :: ekaadaza. ZB 3.8.1.3 (agniSToma, agniiSomiiyapazu, aaprii); ZB 11.2.1.2 (ekaadaza saamidheniis); ZB 11.7.1.7. aatman :: ekaviMza: daza hastyaa angulayo daza padyaa aatmaikaviMzaH, see Masato Fujii, handout delivered at the 61th anual meeting of the Tohogakkai in Tokyo on 4 Nov., 2011, he collects following data: MS 1.10.13 [153,11]; MS 3.6.3 [63,11]; KS 23.1 [74,6-7]; KS 33.3 [29,10]; KS 33.8 ]34,14-15]; (KS 36,7 [75,3-4]); TS 6.1.1.8; TS 7.3.9.2; AB 1.19; PB 23.14.5; JB 1.251-252; JB 2.342; JB 2.354; JB 2.414; JB 3.302; JB 3.319; (ZB 8.4.3); (AA 1.1.2; AA 1.1.4; AA 1.3.5; AA 1.3.8). (Passages in round brackets belong to the different contxt.) aatman :: ekaviMza. MS 3.6.3 [63.11] daza hastyaa angulayo daza paadyaa aatmaikaviMzo (diikSaa, agniSToma). aatman :: ekaviMza. TS 6.1.1.8 daza hastyaa agnulayo daza padyaa aatmaikaviMvo (diikSaa, agniSToma). aatman :: ekazatatama. KB 18.10 [82,17] zataaryur vai puruSaH16 zataparvaa zataviiryaH zatendriya upa ya ekazatatamaH sa aatmaa (agniSToma, avabhRtha). aatman :: ekazatatama. AA 1.2.2 [84,7-9] pancaangulayaz catuS parvaa dve kakSasii doz caakSaz caaMsaphakaM ca saa pancaviMzatiH pancaviMaaniitaraaNi hy antaani tac chatam aatmaikazatatamaH. aatman :: etaavat. MS 2.1.2 [3,15]. aatman :: harita hiraNya, see harita hiraNya :: aatman. aatman :: havis, see havis :: aatman. aatman :: hotR, see hotR :: aatman (TS). aatman :: hRdaya, see hRdaya :: aatman (MS). aatman :: idhma, see idhma :: aatman (TB). aatman :: juhuu, see juhuu :: aatman (MS). aatman :: naakasadaH, see naakasadaH :: aatman (ZB). aatman :: paankta. PB 5.1.4 paankta itara aatmaa loma tvan maaMsam asthi majjaa // (anatomy) aatman :: pancadaza, see pancadaza :: aatman (PB). aatman :: pancaviMza, see puruSa :: pancaviMza. aatman :: pancaviMza. AA 1.1.4 [81,1]; AA 1.3.5 [90,12]; AA 1.3.8 [92,8]. aatman :: pankti, see pankti :: aatman (JB). aatman :: pavamaana, see pavamaana :: aatman (PV). aatman :: pazu, see pazu :: aatman (KS, TS). aatman :: pRSThya, see pRSThya :: aatman (ZB, JB). aatman :: praaNaanaam ekaadaza. MS 3.9.7 [127,17]. aatman :: prajaapati, see prajaapati :: aatman (ZB). aatman :: prathamaa citiH, see prathamaa citiH :: aatman (KS). aatman :: puruSa, see puruSa :: aatman (KS). aatman :: rasa, see rasa :: aatman (ZB). aatman (mantra) :: satya (mantra), see satya (mantra) :: aatman (mantra) (TB). aatman :: sarva. ZB 13.6.1.11 (puruSamedha). aatman :: tanuu (mantra), see tanuu (mantra) :: aatman (ZB). aatman :: tRtiiya. JB 1.131 [55,28] dvipaad vai yajamaana aatmaa tRtiiyaH (agniSToma, stobha of the rathaMtara). aatman :: triSTubh, see triSTubh :: aatman (ZB). aatman :: ukhaa, see ukhaa :: aatman. aatman :: upaaMzusavana, see upaaMzusavana :: aatman. aatman :: vapaa, see vapaa :: aatman. aatman :: vara, see vara :: aatman. aatman :: vRSaakapi, see vRSaakapi :: aatman. aatman :: yajamaana, see yajamaana :: aatman (KB, GB). aatman :: yajna, see yajna :: aatman. aatman its size, see anguSThamaatra puruSa. aatman its size: praadezamaatra. GB 1.2.15 [48.1-2] praadezamaatriiH samidho bhavanty etaavaan hy aatmaa prajaapatinaa saMmitaH. (brahmaudana in the agnyaadheya) aatman its size: praadezamaatra and abhivimaana. ChU 5.18.1 ete vai khalu yuuyaM pRthag ivemam aatmaanaM vaizvaanaraM vidvaaMso 'nnam attha / yas tv etam evaM praadezamaatram abhivimaanam aatmaanaM vaizvaanaram upaaste / sa sarveSu lokeSu sarveSu bhuuteSu sarveSv aatmasv annam atti. aatman as attR. MU 6.31. (Teun Goudriaan, 2002, "Imagery of the Self from Veda to Tantra," in K.A. Parper and R.L. Brown, des., The Roots of Tantra, p. 186.) aatman identified with brahman. VaikhGS 5.1 [68,13-69,4] indriyaaNiindriyaartheSu nirudhya krameNa ghaNTaavasaanike13 padatraye niviSTe naanaavidhe svayaMjyotiSi brahmaNy advitiiye tad yo69,1 'sau so 'ham ity aatmopaasanakrameNa vaa samaadadhiita yasmaa2t prayaaNakaale yaM dhyaayati tanmaya eva bhavaty aatmeti brahmavaadino3 vadanti (pitRmedha, mRtyukaala). aatman eldest son is called aatman. mantrabraahmaNa 1.5.18 azmaa bhava parazur bhava hiraNyam astRtaM bhava / aatmaasi putra maa mRthaaH sa jiiva zaradaH zatam /18/ (recited in a rite when the father returns from a journey, GobhGS 2.8.21.) aatman the newborn son is called aatman, see mantra: aatmaa vai purtraamaasi in VC. aatman and the five elements. yaajnavalkya smRti 3.70. aatman physical and mental functions which belong to the aatman. yaajnavalkya smRti 3.73-74. aatman nirvacana? ziva puraaNa 1.9.37cd samatvaad vyaapakatvaac ca tathaivaatmaaham arbhakau. aatman aatman's svaruupa. mahaabhaagavata puraaNa 16.4cd-6 aatmaa niraamayaH zuddho janmanaazaadivarjitaH /4/ buddhyaadyupaadhirahitaz cidaanandaatmako mataH / aanandaH suprabhaH puurNaH satyajnaanaadilakSaNaH /5/ eka evaadvitiiyaz ca sarvadehagataH paraH svaprakaazena dehaadiin bhaasayan susamaasthitaH /6/ aatman fivefold/pancaprakaara. T. Goudriaan, 1983, "Some Beliefs and Rituals concerning Time and Death in the kubjikaamata," in Essays to D.J. Hoens, p. 112, n. 15: The fivefold aatman is discussed in the first part of ch. 25 of the kubjikaamata tantra and consists of the supreme (para), lower-supreme (paraapara), perfect (siddha), entirely perfect (prasiddha) and individual (pudgala) aatmans. aatmanaH see ardha aatmanaH. aatmanaH sadevam :: uparinaabhi, see uparinaabhi :: aatmanaH sadevam. aatman doctrine in the dharma literature, H.-P. Schmidt, 1968, ahiMsaa, p. 640-642. aatman doctrine in the dharma literature. ApDhS 1.8.22-23. (H.-P. Schmidt, 1968, ahiMsaa, p. 640f.) aatmaniSkrayaNa bibl. A.B. Keith, 1914, Transl. of TS, p. cvi: there is one, accepted by Ludwig (note 4: Der Rgveda, v. 381seq.; cf. Weber, Indische Streifen, i. 72.) and by Eggeling (note 5: SBE. XLIV.xvii, xviii, xxxiii.) amongst others, which regognizes the animal sacrifice as a redemption of self. This is certainly the view expressed here and there in the saMhitaas (note 6: TS 6.1.11.6; ZB 1.2.3.6; ZB 11.7.1 seq.), especially in the accounts of the substitution of the various victims for each other and finally for man. But it seems nor more than an absurdity if closely pressed: it assumes that man's chief end is to sacrifice himself to his god rather than to propitiate his god for worldly gain. Can it be doubted which is the earlier of the two conceptions? The growth of the redemption idea is a most natural one, but it is not a primitive conception, and characteristically it meets us in the later texts, not in the Rgveda (note 7: Nothing in RV 1.162 shows this idea.), that is, at a time when the sacrifice had become the object of priestly thought and speculation. aatmaniSkrayaNa bibl. N. Tsuji, 1952, braahmaNas and zrautasuutras, p. 22, 23. aatman, jaayaa, prajaa JB 1.100 [43,34-35] tryudaasaaM gaayati / aatmaanam eva prathamenodaasena parigRhNaati jaayaaM dvitiiyena prajaaM tRtiiyena / aatmaniSkrayaNa the performing the pazubandha is aatmaniSkrayaNa. ZB 11.7.1.1-2 jiiryanti ha vai juhvato yajamaanasyaagnayo 'gniin jiiryato 'nu yajamaano yajamaanam anu gRhaaz ca pazavaz ca /1/ sa yat pazubandhena yajate / agniin evaitat punarNavaan kurute 'gniinaaM punarNavataam anu yajamaano yajamaanam anu gRhaaz ca pazavaz caayuSyo ha vaa asyaiSa aatmaniSkrayaNo bhavati. aatmaniSkrayaNa the performing the pazubandha is aatmaniSkrayaNa. ZB 11.7.1.3 sa yat pazubandhena yajate / aatmaanam evaitan niSkriiNiite viireNa viiraM viiro hi pazur viiro yajamaanaH ... /3/ aatmann agniM gRh- see samaaropaNa. aatmann agniM gRh- fire is taken into oneself, mantras are recited to the svayaMciti, a white horse is touched and the svayaMciti is placed among zarkaraas in the loSTaciti, pitRmedha. BaudhPS 1.15 [22,2-5] atha dvaabhyaam (TS 5.7.9 a and b) aatmann agniM gRhNiite mayi gRhNaamy agre a2gniM yo no agnir iti svayaMcitiM japati yaas te agne samidho yaani dhaa3meti (TS 5.7.8.a) zvetam azvam abhimRzyaantaHzarkaram imaam upadadhaati prajaapatis tvaa saadayatu4 tayaa devatayaangirasvad dhruvaa siidety (TS 5.5.2.4). aatmann agniM gRh- fire is taken into oneself, mantras are recited to the svayaMciti, a white horse is touched in the loSTaciti, pitRmedha. BaudhPS 1.15 [23,8-11] atha dvaabhyaa8m aatmann agniM gRhNiite mayi gRhNaamy agre agniM (TS 5.7.9.a) yo no agnir (TS 5.7.9.b) iti svayaM9citiM japati yaas te agne samidho yaani dhaameti (TS 5.7.8.a) zvetam azvam abhimRzyaa10dhidravaNaM japaty apaam idaM nyayanaM (TS 4.6.1.l) namas ta (TS 4.6.1.m) iti dvaabhyaam. aatmano 'hiMsaayai try to find it in other CARDs. aatmano madhyam :: puriiSa, see puriiSa :: aatmano madhyam (KS). aatmano 'ntarataraa :: prajaa, see prajaa :: aatmano 'ntarataraa (TS). aatmapakSaghna see grahayuddha. aatmapakSaghna in the grahayuddha, its definition. bRhatsaMhitaa 17.11 dvaav api mayuukhayuktau vipulau snigdhau samaagame bhavataH / tatraanyonyaM priitir vipariitaav aatmapakSaghnau /11/ aatmapuujaa(vrata)* bhaadrapada, zukla, saptamii, worship of women and children. txt. and vidhi. niilamata 756d-757ab (proSThapadasya maasasya zuklapakSe dine dine / ... /726/) ... praapya taam eva saptamiim /756/ aatmapuujaa naraiH kaaryaa striiNaaM baalajanasya ca / ... /757/ (tithivrata) aatmapratikRtidaanavidhi txt. bhaviSya puraaNa 4.185.1-17. aatmapuujana see braahmaNabhojana. aatmapuujana bhaviSya puraaNa 1.18.20 gandhaiH puSpair navair vastrair aatmaanaM puujayec ca yaH / tasyaaM pratipadaayaaM tu sa gacched brahmaNaH padam /20/ (diipapradiipana) aatmarakSaa see aatmano 'hiMsaayai. aatmarakSaa see pararakSaa. aatmarakSaa see rakSaa. aatmarakSaa as a snaatakadharma. ParGS 2.7.18 dRDhavrato vadhatraH syaat sarvata aatmaanaM gopaayet sarveSaaM mitram iva /18/ aatmarakSaa as a snaatakadharma: cf., to preserve oneself like a tailapaatra. GobhGS 3.5.30 tailapaatram ivaatmaanaM didhaarayiSet /30/ aatmarakSaa HirGZS 1.2.11 [15.21] mano jyotir abodhy agnir agnir muurdhaa muurdhaanaM marmaaNi te jaatavedaa iti guhyanaabhihRdayakaNThamukhaziraaMsy abhimantryaatmarakSaa kartavyeti / (nyaasavidhi), tantric. aatmarakSaa AVPZ 36.1.5-11 aatmarakSaa /1.5/ aatmarakSaa AVPZ 36.2.3 aatmarakSaaM dizaaM bandhaM zikhaabandhaM ca sarvadaa / etair eva yathaayogam aadau kuryaad vicakSaNaH /2.3/ aatmarakSaa P. Bisschop and A. Griffiths, The Practise invloving the ucchuSmas (atharvavedapariziSTa 36), (draft), p. 14, n. 41 refers to nizvaaraguhya f. 84b l. 3, f. 112a l.5 and agni puraaNa 2.133.29cd. aatmarakSaa as a preparatory act of the homavidhi. amoghapaazakalparaaja 31a,6 vidyaadhareNa zucir bhuutvaa susnaatazucivaasasaH / mantrajaapavidhiM kuryaat siimaabandhaM caatra daapayam / aatmarakSaazikhaabandhaM pararakSaamaNDalabandhanaM sahaayarakSaa tathaiva ca / aatmarakSaa by using bhasma. manjuzriimuulakalpa 55 [685,22-23] bhasmanaa saptajaptena maNDalabandhaH zikhaabandhenaatmarakSaa bhavati / aatmarakSaa manjuzriimuulakalpa 55 [687,19-21] udakena viSacikitsaa / jvaraadezanaM svasthaavezinaM sakRjjaptenaatmarakSaa / suutrakenodakena japtena sakhaayarakSaa / trijaptena dizaavandhaH / caturjaptena maNDalabandhaH / aatmarakSaa manjuzriimuulakalpa 55 [691,14-15] vizitavikrayena?? rakSaa aatmarakSaa pararakSaa / aatmarakSaa manjuzriimuulakalpa 55 [695,5-8] divasaani sapta jvarapreSaNaM bhuutapreSaNaM aatmarakSaa vetaaDotthaapanaM bilapravezaM vanapravezaM rakSaa siimaabandhaH dizaabandhaH coravyaaghraDaakiniinaaM jaapena stabhitaa bhavatiiti / aatmarakSaa viSanaazana or aatmarakSaa. manjuzriimuulakalpa 55 [699,27-28]. aatmarakSaa manjuzriimuulakalpa 55 [714,6-8]. aatmarakSaa susiddhikara suutra 18 (Giebel's translation, p. 201). aatmarakSaa susiddhikara suutra 18 (Giebel's translation, pp. 205-206). aatmasaMskRti bibl. M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7. aatmasaMskRti KS 31.6 [7,10-13] prajaapatir vai yad agre samabhavat sa etaavaccha eva10 samabhavad ekaM vaa agre ziirSNaH kapaalaM saMbhavaty atha ditiiyam atha tRtiiyam atha11 caturtham atha pancamam atha SaSTham atha saptamam athaaSTamaM yad aSTau samiiciinaany upada12dhaaty aatmaanam evaitad yajamaanas saMskurute taM saMskRtam amuSmiMl loke 'nuparaiti13. (darzapuurNamaasa, kapaalopadhaana) aatmasaMskRti MS 4.1.8 [10,6-7] yad aSTaa upadadhaaty aatmaanaM vaa etad yajamaanaH saMskurute taM saMskRtam amuSmiMl loke 'nuparaiti. See also KS 31.6 and TB 3.2.7. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 184, n. 667). (darzapuurNamaasa, kapaalopadhaana) aatmasaMskRti MS 4.1.8 [10,4-7] prajaapatir vai yat samabhavat sa etaavaJzo evaM samabhavad ekaM vaa agre4 ziirSNaH kapaalaM saMbhavaty atha dvitiiyam atha tRtiiyam atha caturtham atha pancamam atha5 SaSTham atha saptamam athaaSTamaM yad aSTaa upadadhaaty aatmaanaM vaa etad yajamaanaH6 saMskurute taM saMskRtam amuSmiMl loke 'nuparaiti. (darzapuurNamaasa, kapaalopadhaana) aatmasaMskRti TB 3.2.7.4-5 yajno vai prajaapatiH / yajnam eva prajaapatiM saMskaroti / aatmaanam eva tat saMskaroti / taM saMskRtam aatmaanam /4/ amuSmiMl loke 'nu paraiti (darzapuurNamaasa, kapaalopadhaana). (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 41.) aatmasaMskRti AB 2.39.11 yo vaa aajya aatmasaMskRtiM veda tat suviditam // (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 39, n. 18. aatmasaMskRti AB 2.38-41, aatmasaMskRti by the aajyazastra. (Masato Fujii, handout delivered at the 61th anual meeting of the Tohogakkai in Tokyo on 4 Nov., 2011.) aatmasaMskRti AB 2.40.1-11 ... praaNaM hiimaani sarvaaNi bhuutaany anuprayanti praaNam eva tat saMbhaavayati praaNaM saMskurute /1/ ... manaso hi na kiM cana puurvam asti mana eva tat saMbhaavayati manaH saMskurute /2/ ... vaacam eva tat saMbhaavayati vaacaM saMskurute /3/ ... zrotram eva tat saMbhaavayati zrotraM saMskurute /4/ ... apaanam eva tat saMbhaavayaty apaanaM saMskurute /5/ ... cakSur eva tat saMbhaavayati cakSuH saMskurute /6/ nuu no raasva sahasravat tokavat puSTimad vasv ity uttamayaa paridadhaaty aatmaa vai samastaH sahasravaaMs tokavaan puSTimaan aatmaanam eva tat samastaM saMbhaavayaty aatmaanaM samastaM saMskurute /7/ ... puNyaam eva tal lakSmiiM saMbhaavayati puNyaaM lakSmiiM saMskurute /8/ sa evaM vidvaaMs chandomayo devataamayo brahmamayo 'mRtamayaH saMbhuuya devataa apyeti ya evaM veda /9/ yo vai tad veda yathaa chandomayo devataamayo brahmamayo 'mRtamayaH saMbhuuya devataa apyeti tat suviditam /10/ ity adhyaatmam athaadhidaivatam /11/ (aajyazastra) aatmasaMskRti AB 2.41.1-11 (aajyazastra) aatmasaMskRti AB 6.27.5 aatmasaMskRtir vaava zilaani chandomayaM vaa etair yajamaana aatmaanaM saMskurute. (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 37, n. 5.) aatmasaMskRti cf. AB 6.27-29 naabhaanediSThaM zaMsati /27.6/ reto vai naabhaanediSTho retas tat siMcati /7/ ... taM hotaa retobhuutaM siktvaa maitraavaruNaaya saMprayacchaty etasya tvaM praaNaan kalpayeti /15/ vaalakhilyaaH zaMsati praaNaa vai vaalakhilyaaH praaNaan evaasya tat kalpayati /28.1/ ... tasya maitraavaruNaH praaNaan kalpayitvaa braahmaNaacchaMsine saMprayacchaty etaM tvaM prajanayeti /28.10/ sukiirtiM zaMsati devayonir vai sukiirtis tad yajnaad devayonyai yajamaanaM prajanayati /29.1/ vRSaakapiM zaMsaty aatmaa vai vRSaakapir aatmaanam evaasya tat kalpayati /2/ ... sa paankto bhavati paankto 'yaM puruSaH pancadhaa vihito lomaani tvaG maaMsam asthi majjaa sa yaavaan eva puruSas taavantaM yajamaanaM saMskaroti /4/ (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, pp. 37-38.) aatmasaMskRti ZB 4.3.4.5 taa vaa etaaH / Rtvijaam eva dakSiNaa anyaM vaa eta etasyaatmaanaM saMskurvanty etaM yajnam RGmayaM yajurmayaM saamamayam aahutimayaM so 'syaamuSmiM loka aatmaa bhavati. (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 41.) aatmasaMskRti ZBK 5.4.1.4 tad vaa Rtvijaam eva dakSiNaa naanRtvijaam etan nvaa anyam evaatmaanaM saMskurvanty Rtvijo yajamaanasya yam etad yajnaM saMskurvanty RGmayaM yajurmayam aahutimayaM saamamayaM so 'syaamuSmiMl loka aatmaa bhavati. (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 41, n. 23.) aatmasaMskRti ZB 10.4.2.22 sa aikSata prajaapatiH / trayyaaM vaava vidyaayaaM sarvaaNi bhuutaani hanta trayiim eva vidyaam aatnaanam abhisaMskaravaa iti // (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 46.) aatmasaMskRti ZB 10.5.1.5 saa vaa eSaa vaak tredhaavihitaa / Rco yajaaMSi saamaani maNDalam evaarco 'rciH saamaani puruSo yajuuMSy athaitad amRtaM yad etad arcir diipyata idaM tat puSkaraparNaM tad yat puSkaraparNam upadhaayaagniM cinoty etasminn evaitad amRta RGmayaM yajurmayaM saamamayam aatmaanaM saMskurute so 'mRto bhavati // (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 48.) aatmasaMskRti ZB 11.2.2.5-6 atha yad vaSaTkRte juhoti / eSa vai vaSaTkaaro ya eSa tapati sa eSa mRtyus tad enam upariSTaan mRtyoH saMskaroti tad enam ato janayati sa etaM mRtyum atimucyate yajno vaa asyaatmaa bhavati tad yajna eva bhuutvaitan mRtyum atimucyata eteno haasya sarve yajnakratava etaM mRtyum atimuktaaH // atha yaam etaam aahutiM juhoti / eSaa ha vaa asyaahutir amuSmiM loka aatmaa bhavati sa yadaivaMvid asmaal lokaat praity athainam eSaahutir etasya pRSThe saty aahvayaty ehy ahaM vai ta ihaatmaasmiiti. (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 43.) aatmasuukta T. Goudriaan, 1969-70, "vaikhaanasa daily worship according to the handbooks of atri, bhRgu, kaazyapa, and mariici," IIJ 12, pp. 213-214: (1-5) aatmaatmaa paramaantaraatmaa mahyantaraatmaa yaz caadir aatmaa sa tu no 'ntaraatmaa / vyaaveSTi vizvaM sakalaM bibharti yo vyaktapuNyas sa tu naH pradhaanaH /1/ praaNaH praNiitis sa udaana aadir varado varaaho vyaanaz ca me syaat / tapasaaM ca muurtiH kapilo muniindro yaz caapaano hayaziirSo naH /2/ yat sarvam aznaaty ajaras samagraM zriyaM uurjayuktaaM sa tu me samaanaH / balam aasuraM yat satataM nihantaa brahmaa buddhir me gopa iizvaraH /3/ savitaa ca viiryam induz ca dhaatu rasabhuuta[M] bhuutaa bhuutaas sabhuutaaH / dyaur me 'stu muurdha udaraM nabho vaa bhuumir yathaanghrir vavRdhe 'ham iizaH /4/ asthiini me syur atha parvataakhyaa bhujagaaz ca kezaa divi ya carantaH / dvau netraruupau pRthupRznimukhyau rudhiraM ca saaraM sakalaM ca toyam /5/ aatmasuukta T. Goudriaan, 1969-70, "vaikhaanasa daily worship according to the handbooks of atri, bhRgu, kaazyapa, and mariici," IIJ 12, pp. 213-214: (6-9) snaayavo me aasan nadiir bhRgur me hRdayam astu sarve anye munayo 'ngabhuutaaH / vedaa me aasyaM jihvaa me sarasvatii dantaa maruta upajihvaa upazrutiH /6/ vRSaNau mitraavaruNaav upasthaH prajaapatir aantraa me vedaaz zrutismRtii me daadhaaraNe / svedaM me varzaM muutrakoSaM samudraM puriiSaM kaancanam /7/ saavitrii gaayatrii maryaadaa vedii hRtpuNDariike vimale praviSTaH / sakalas salakSmiis savibhuutikaango yat sarvaM puNyaM mayy adhiSThaanam astu /8/ sarveSaaM devaanaam aatmakas sarveSaaM muniinaam aatmakas / tapomuurtir iha puNyamuurtir aasan /9/ aatmatattva see tattvatraya. aatmatRtiiyaavrata txt. agni puraaNa 178.27cd-28. maargaziirSa, tRtiiyaa, worship of devii, for one year. (tithivrata) (v) aatmatRtiiyaavrata vidhi. agni puraaNa 178.27cd-28 aatmatRtiiyaa maargasya praacyecchaabhojanaadinaa /27/ gaurii kaalii hy umaa bhadraa durgaa kaantiH sarasvatii / vaiSNavii lakSmiiH prakRtiH zivaa naaraayaNii kramaat / maargatRtiiyaam aarabhya saubhaagyaM svargam aapnuyaat /28/ aatmatuSTi bibl. Bock 1984, 290f., n.48. aatmayaajin bibl. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 217: The renouncer is an aatmayaajin who, when he eats, sacrifices in himself, and the sacred fires are identified with the vital breaths (BaudhDhS 2.10.18.8-9). praaNaagnihotra. aatmayaajin ZB 11.2.6.13 tad aahuH / aatmayaajii zreyaa3n devayaajii3 ity aatmayaajiiti ha bruuyaat sa ha vaa aatmayaajii yo vededaM me 'nenaangaM saMskriyata idaM me 'nenaangam upadhiiyata iti sa yathaahis tvaco nirmucyetaivam asmaan martyaac chariiraat paapmano nirmucyate sa RGmayo yajurmayaH saamamaya aahutimayaH svargaM lokam abhisaMbhavati // (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 42.) aatmayaajin mentioned regarding a snaataka in the funeral rite of a snaataka who was not married or whose wife died, aapaddaahya. VaikhGS 5.9 [82,5] yo vaatmayaajii snaatako 'praaptagRhavRtto mRtadaaro vaa mriyeta5 tasya ha vai tad brahma viphalaM maa bhuud iti vizeSaarthii yathaa6vibhavaanuruupaM dakSiNaaM dattvaa tulyaaM kaaM cit kanyaaM tasmai daapa7yitvaa tayaa sahoSitasya praaptagRhavRttasya puurvoktena vidhinaa8 dahanaM kuryaat (pitRmedha). aatmayaajin manu smRti 12.91-93. aatmayajna see aatmadakSiNa. aatmayajna see aatmayaajin. aatmayajna see diikSita :: havis. aatmayajna see maaMsa: offering of flesh of one's own. aatmayajna ses self-immolation. aatmayajna see self-sacrifice. aatmayajna see svagaatrarudhira. aatmayajna see yaavakavrata. aatmayajna bibl. J.C. Heesterman, 1984, "Self-sacrifice in Vedic Ritual," in S. Shaked, D. Shulman, G.G. Stroumsa, eds., Gilgul: Essays on Transformation, Revolution and Permanence in the History of Religions, dedicated to R.J. Zwi Werblowsky, Leiden: E.J. Brill, pp. 91-106. aatmayajna bibl. Atsuko Izawa, 1996, "praaNaagnihotra to aatmayajna," Inbutsuken 44-2, pp. aatmayajna cf. MS 3.6.7 [69,9-10] devataabhyo vaa eSamedhyaayaatmaanam aalabhate yo diikSate. (diikSaa, agniSToma) aatmayajna cf. ZB 11.5.4.5 ... samidham aadhehiiti samintsvaatmaanaM tejasaa brahmavarcasenety evainaM tad aaha ... . (at the vrataadeza in the upanayana) aatmayajna BudhDhS 2.10.18.8-9. of the saMnyaasin. (H.-P. Schmidt, 1968, ahiMsaa, p. 637, n. 7.) aatmazaanti of the adhvaryu who performs the pitRmedha at the beginning of it. VaikhGS 5.1 [68,5-9] upasthite 'hani zucau pradeze5 sikataatale darbhaan praagagraan aastRNaati dakSiNaagraan ity eke tatraasiita zayiita vaa dakSiNaziirSam asyaadhvaryuH zaM no mitra iti7 (TA 7.1) zaantim aatmanaH kRtvaayuSaH praaNam iti mumuurSor dakSiNe karNe8 japet saMjnaanam iti vaame ca (pitRmedha). aatmazauca see aatmazuddhi. aatmazauca bibl. M. Hara, paazupata Studies, ed. by J. Takashima, p. 63. aatmazobhaa see decoration: of the performer. aatmazraaddha see jiivazraaddha. aatmazraaddha txt. BodhGZS 3.22 [334]; HirGZS 1.8.5 [120,19-121,3]. aatmazraaddha note, short reference to it. ziva puraaNa 6.12.41cd-42ab gurum aahuuya vidhinaa naandiizraaddhaM samaarabhet /36/ vizve devaaH satyavasusaMjnaavantaH prakiirtitaaH / devazraaddhe brahmaviSNumahezaaH kathitaas trayaH /37/ RSizraaddhe tu saMproktaa devakSetramanuSyajaaH / devazraaddhe tu vasurudraadityaas saMprakiirtitaaH /38/ catvaaro maanuSazraaddhe sanakaadyaa muniizvaraaH / bhuutazraaddhe panca mahaabhuutaani ca tataH param /39/ cakSuraadiindriyagraamo bhuutagraamaz caturvidhaH / pitRzraaddhe pitaa tasya pitaa tasya pitaa trayaH /40/ maatRzraaddhe maatRpitaamahyau ca prapitaamahii / aatmazraaddhe tu catvaara aatmaa pitRpitaamahau /41/ prapitaamahanaamaa ca sapatniikaaH prakiirtitaaH / maataamahaatmakazraaddhe trayo maataamahaadayaH /42/ aatmazuddhi see purazcaraNa. aatmazuddhi bibl. Gavin Flood, 2002, "The Purification of the Body in Tantric Ritual Representation," IIJ 45, pp. 25-43. aatmazuddhi txt. and vidhi. agni puraaNa 33.29-31 zoSaNaadyair dehazuddhiM kuryaad eva kramaat tataH / zuSkaM kalevaraM dhyaayet paadaadyaM ca zikhaantakam /29/ yaMbiijena, vaMbiijena, jvaalaamaalaasamaayutaM / dehaM ram ity, anenaiva brahmarandhraad vinirgatam /30/ binduM dhyaatvaa caamRtasya, tena bhasma kalevaram / saMplaavayel, lam ity asmaad dehaM saMpaadya divyakam /31/ /28/ (pavitraaropaNa) aatmazuddhi contents. agni puraaNa 33.29-31: 29ab introduction, 29cd-30a he meditates that the body is dry from the feet up to the tuft on the head with the biijamantra of wind yaM, 30a with biijamantra of water vaM(?), 30ac he meditates that the body is full of flames with the biijamantra of fire raM, 30cd-31ab he meditates that a drop of amRta comes out of the brahmarandhra, 31bc he meditates that he washes away ashes of the body, 31cd he meditates that he produces the divine body from it (amRta?) with the biijamantra of earth laM. aatmazuddhi viiNaazikhatantra 69-76 saMhaaraastreNa digbandhaH praaNaayaamapuraHsaraH / praaNaayaamais tribhir devi aatmaanaM tu vizodhayet /69/ niSkramya recayed vaayuM navaM caakRSya puurayet / nirodhe dumbhakaH proktaH praaNaayaamaM prakiirtitam /70/ dhyaatvaa kaalaagnibiijaM tu yugaantaanalasaprabham / nyaset paadatale mantrii jvaalaamaalaakulaM mahat /71/ nirdahec caatmadehaM tu vaariNaaplaavayet tataH / dagdhvaa tu praakRtaM dehaM bhasmakuuTam iva sthitam /72/ tataz caamRtadhaaraabhir vidyaadehaM vicintayet / sravantaM muurdhni paramaM praNavaM ca adhomukham /73/ vaaruNaamRtasaMyuktaM zuddhasphaTikanirmalam / kaSaakhyaM yat smRtaM biijaM rephadvayasamaayutam /74/ adha oMkaarasamyuktam uurdhvaM bindukabhuuSitam / anenaiva tu biijena zikhayaa bhinnamastakam /75/ dhaaraNaayogamaargena nirdahet saadhakottamaH / dehaM saMzodhayen mantrii ghorapaapaM tu kalmazam /76/ aatmazuddhi amoghapaazakalparaaja 7a,2-5 oM amoghaparizuddhe zodhaya samantena dhiri dhiri zuddhasattvamahaapadme huuM // anena pancagavyodakena aSTottarasahasravaaraan parijapya ... aatmaanam abhiSincet sarvadurbhuktadurlaMghitaduHsthaayaaduSprekSitakuvaasakuvasanaparizuddhir bhaviSya(3)ti / zuddhazucayo bhaviSyanti / azucizucayo bhaviSyanti / abrahmacaarii brahmacaarii bhavati / anupavaasii upavaasii bhavati / sarvadevataa caasya rakSaavaraNaguptaye saMvidhaasyanti / iizvaramahezvarabrahmaaviSNumahezvarayamavaruNakuberaadayaH sadaanubuddhaa bhavanti rakSaavaraNaguptaye / sarvaloka(4)priyo bhavati puujaniiyaz ca aadeyavacanaz ca bhaviSyati / sarvavyaadhivigataz ca bhavati / sarvapaapaavaraNakilbiSaadayaparimukto bhavati / aatmeSTakaa TS 5.5.8.2-3 praacyaa tvaa dizaa saadayaami gaayatreNa chandasaagninaa devatayaagneH ziirSNaagneH zira upadadhaami, dakSiNayaa tvaa dizaa saadayaami traiSTubhena chandasendreNa devatayaagneH pakSeNaaagneH pakSam upadadhaami, pratiicyaa tvaa dizaa saadayaami /2/ jaagatena chandasaa savitraa devatayaagneH pucchenaagneH pucham upadadhaami, udiicyaa tvaa dizaa saadayaami aanuSTubhena chandasaa mitraavaruNaabhyaaM devatayaagneH pakSeNaagneH pakSam upadadhaami, uurdhvayaa tvaa dizaa saadayaami paanktena chandasaa bRhaspatinaa devatayaagneH pRSThenaagneH pRSTham upadadhaami yo vaa apaatmaanam agniM cinute 'paatmaamuSmiG loke bhavati yaH saatmaanaM cinute saatmaamuSmiG loke bhavaty aatmeSTakaa upadadhaaty eSa vaa agner aatmaa saatmaanam evaagniM cinute saatmaamuSmiG loke bhavati ya evaM veda /3/ (agnicayana) aatmeSTakaa BaudhZS 10.36 [33,15-19] athaagner angaany upadadhaati praacyaa tvaa dizaa saadayaami15 gaayatreNa chandasaagninaa devatayaagnerH ziirSNaagneH zira upadadhaami16 daksiNayaa tvaa dizaa saadayaami pratiicyaa tvaa dizaa saadayaa17my udiicyaa tvaa dizaa saadayaamy uurdhvayaa tvaa dizaa saadayaami19 paanktena chansaseti. (agnicayana) aatmeSTakaa ApZS 17.7.6 praacyaa tvaa dizaa saadayaamiiti pancaatmeSTakaaH pratidizam ekaaM madhye /6/ (agnicayana) aatmopaasanakrama how to identify aatman with brahman. VaikhGS 5.1 [68,13-69,4] indriyaaNiindriyaartheSu nirudhya krameNa ghaNTaavasaanike13 padatraye niviSTe naanaavidhe svayaMjyotiSi brahmaNy advitiiye tad yo69,1 'sau so 'ham ity aatmopaasanakrameNa vaa samaadadhiita yasmaa2t prayaaNakaale yaM dhyaayati tanmaya eva bhavaty aatmeti brahmavaadino3 vadanti (pitRmedha, mRtyukaala). aatRNabrahmaparyanta see brahmaaditRNaparyanta. aatRNabrahmaparyanta ziva puraaNa 4.43.4a. aatRNNa see iSTakaayaa aatRNNa. aatRNNa see svayamaatRNNaa. aatreya receives gold in the maadhyaMdina savana. Jamison, 1991, The ravenous hyenas, p. 185-186, 223. aatreya gold is given to an aatreya brahmin as first or second or third, or someone else who is aarSeya saMhita brahminApZS 13.6.12-13 braahmaNam adya raadhyaasam ity (TS 1.4.43.k) aatreyaaya prathamaaya hiraNyaM dadaati / dvitiiyaaya tRtiiyaaya vaa /12/ tadabhaave ya aarSeyaH saMhitas tasmai dadyaat /13/ (agniSToma, maadhyaMdina savana, dakSiNaa) aatreya on whose head three oblations to mRtyu, bhruuNahatyaa and jumbaka are done. S. Jamison, 1991, The ravenous hyenas, p. 223f. aatreya as an authority of the grahasaMgraha in AVPZ 52.16.4 naaradaatreyagargaaNaaM guror uzanasas tathaa / grahaanaaM saMgraho hy evaM eSa kaartynyena kiirtitaH /16.4/ aatreya brahman Jamison, Sacrifed Wife/Sacrificer's Wife, p. 281, n. 198. .. the aatreya brahman, who functions as scapegoat at the end of the azvamedha: he submerges himself in water, has inauspicious mantras said over him, and is ceremonially driven off - with a rich prize of cows and so forth for his trouble. For discussion, see Jamison, the ravenous hyenas and the wounded sun, pp. 223-28. aatreyii S. Jamison, 1991, The ravenous hyenas, p. 213ff. aatreyii in the dharma texts means rajasvalaa Rtusnaataa woman. S. Jamison, 1991, The ravenous hyenas, p. 214ff, c. n. 121. aatreyii GautDhS 22.12, 17 aatreyyaaz caivam /12/ ... anaatreyyaaM caivam /17/ aaturasaMnyaasa H. Krick, 1977, naaraayaNabali, WZKS 21, p. 114. aavaahana see aayaapana. aavaahana see agnyaavaahana. aavaahana see `barhis as the seat of the gods'. aavaahana see devataa: devataas come to the yajna. aavaahana see mantra: devaa gaatuvido gaatuM yajnaaya vindata. (m. Bloomfield, 1906, A Vedic Concarodance, p. 496. aavaahana see padmadharamudraa. aavaahana see upavasatha: nirvacana: the gods come to the house of the yajamaana and stay there. aavaahana see vihavya. aavaahana see visarjana. aavaahana A. Hillebrandt, 1879, Das altindsche Neu- und Vollmondsopfer, p. 84. aavaahana J. Schwab, 1886, Das altindsche Thieropfer, pp. 83-84. aavaahana Caland-Henry, 1906, L'agniSToma, pp. 64-66: section 49. subrahmaNyaahvaanam. aavaahana Gonda, indradhvaja, p. 421: "It is clear that the performer of the indra rite described in KauzS 140 intends to invoke the god in the most literal sense of the term (cf. bRhatsaMhitaa 43.55 hvayaami "I call"), i.e. to fill the pole with his presence (cf. bRhatsaMhitaa 43.51ff., puuraNa- or parapuuraNa-, elsewhere termed aavahana- or adhivaasana- kaalikaa puraaNa 90.2)." aavaahana see the vedic mantra `aa vaha devaan ... .' aavaahana two mantras for the aavaahana of rudra in the agnicayana. MS 2.9.1 [119,3-6] aa tvaa vahantu harayaH sucetasaH zvetair azvair iha ketumadbhiH / vaatajavair balavadbhir manojavair asmin yajna mama havyaaya zarva // devaanaaM ca RSiiNaaM caasuraaNaaM ca puurvajam / mahaadevaM sahasraarkSaM zivam aavaahayaamy aham // (Vgl. KS 17.11; TA 10.1.5ff.; ManZS 11.5 (rudrajapa, ein pariziSTa). aavaahana bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, p. 84. aavaahana txt. TS 2.5.9.3-4. (darzapuurNamaasa, hotuH pravara) aavahana txt. TB 3.5.3.2. (darzapuurNamaasa, hautra) aavaahana txt. ZB 1.4.2.16-17. (darzapuurNamaasa) aavaahana txt. KB 3.3 [9,24-10,9]. (darzapuurNamaasa, after the hotuH pravara) (c) (v) aavaahana txt. AzvZS 1.3.6b-22a. (darzapuurNamaasa, hotuH pravara) (c) (v) (unfinished) aavaahana txt. ZankhZS 1.4.22-5.7. (darzapuurNamaasa, hotuH pravara) (c) (v) aavaahana txt. ApZS 24.12.2-5. (hautra, darzapuurNamaasa) (c) (v) (unfinished) aavaahana contents. KB 3.3 [9,24-10,9]: [9,24-10,1] he utters aavaahana, after making a pause after each aavaahana, [10,1-4] agnim agna aavaha, [10,4-5] aavaahana of prayaajas and anuyaajas, [10,5] aavaahana of sviSTakRt (cf. devaaM aajyapaaM aa vaha), [10,5-8] aavaahana with "svaM mahimaanam aa vaha", [10,8-9] aavaahana with "aa ca vaha jaatavedaH suyajaa ca yaja". aavaahana vidhi. KB 3.3 [9,24-10,9] atha yad vyavagraahaM devataa aavaahayati naanaa hy aabhyo haviiMSi gRhii24taani bhavanty atha yad agnim agninaavaahayaty eSaa ha vaa agner yajniyaa tanuur yaasya10,1 havyavaaT saa vaa asau yad ado 'muSyaadityasyopariSTaad vyavabhaati jyo2tir iva tasmaat puruSaM puruSaM praty aadityasy tad yad aahaagnim agna aavaheti taam aa3vahety eva tad aahaatha yad devaaM aajyapaaM aavaahayati prayaajaanuyaajaaMs tad aa4vaahayaty atha yad agniM hotraayaavaahayati sviSTakRtaM tad aavaahayaty atha yat svaM5 mahimaanam aavaahayati vaayuM tad aavaahayati vaayur vaa agneH svo mahimaa6 tena hi saMpaadya mahimaanaM gacchati yad v eva vaacaanvaaha vaacaa yajati7 teno haivaasya svo mahimeSTo bhavaty aa ca vaha jaatavedaH suyajaa ca yaje8ty aavaha ca jaatavedo devaant suyajaa ca devataa yajety evainaM tad aaha. aavaahana contents. AzvZS 1.3.6b-22a: 6 he causes agni to summon deities, by showing each deity in accusative and saying "aavaha"; the aa of aavaha is pronounced in pluti, 7 the first deity is summoned by saying "agna aavaha", 8 agni and soma of the aajyabhaagas, 9 agni and agniiSomau of the pradhaanahoma on the paurNamaasii, 10 (agni and) indraagnii of the pradhaanahoma on the amaavaasyaa without saaMnaayya, 11 (agni and) indra or mahendra of the pradhaanahoma on the amaavaasyaa with saaMnaayya, 12 viSNu of the upaaMzuyaaja between the two deities of the pradhaanahoma according to the aitareyins, 13 agniiSomau of the upaaMzuyaaja on the paurNamaasii and viSNu on the amaavaasyaa, 14 of words of any nigadas which are pronounced in a low voice, "aa vaha" in the aavaahana, "svaahaa" in the last prayaaja, "ayaaT ... priyaa dhaamaani" in the sviSTakRt and "(idaM) havir ... maho jyaayo" in the suuktavaaka are pronounced in a loud voice, 15-22a (I cannot understand them!!!) aavaahana vidhi. AzvZS 1.3.6b-22a ... aavaha devaan yajamaanaayeti pratipadya devataa dvitiiyayaa vibhaktyaadezam aadezam aavahety aavaahayaty aadiM plaavayan /6/ agna aavaheti tu prathamadevataaM /7/ agniM somam ity aajyabhaagau /8/ agnim agniiSomaav iti paurNamaasyaaM /9/ agniiSomayoH sthaana indraagnii amaavaasyaayaam asaMnayataH /10/ indraM mahendraM vaa saMnayataH /11/ antareNa haviSii viSNum upaaMzv aitareyiNaH /12/ agniiSomiiyaM paurNamaasyaaM vaiSNavam amaavaasyaayaam eke naike kaM cana /13/ anyeSaam apy upaaMzuunaam aavaha svaahaayaaT priyaa dhaamaaniidaM havir maho jyaaya ity uccaiH /14/ ye 'nye tadvacanaaH parokSaas taan upaaMzuucair vaa /15/ pratyakSam upaaMzu /16/ praticodanam aavaahanaM /17/ sarvaa aadizya sakRd ekapradaanaaH /18/ tathottareSu nigameSv ekaa iva saMstuyaat /19/ samaanaaM devataaM samaanaarthaam /20/ avyavahitaaM sakRn nigameSu /21/ oDhaasv aavaapikaasu devaaM aajyapaaM aavahaagniM hotraayaavaha svaM mahimaanam aavaha aavaha jaatavedaH suyajaayajety aavaahya yathaasthitam ... /22/ aavaahana contents. ZankhZS 1.4.22-5.7: 22 he summons deities making a pause after each summon, 5.1 he urges agni to bring gods to yajamaana, 5.2 aavaajaha of aajyabhaagas, 5.3 aavaahanas of pradhaanahomas, 5.4 aavaahana of prayaajas and anuyaajas, 5.5 aavaahana of sviSTakRt, 5.6 aavaahana of sviSTakRt (cf. commentary on AzvZS 1.3.22 [28,2-3] agniM hotraayaa vaha svaM mahimaanam aa vahety etaavaan sviSTakRdaavaahanaarthaH), 5.7 aavaahana of ??. aavaahana vidhi. ZankhZS 1.4.22-5.7 vyavasyann aavaahayati devataaH /22/ aavaha devaan yajamaanaaya /5.1/ agnim agna aa vaha somam aa vahety aajyabhaagau /2/ agnim aa vahaagniiSomaav aa vaha viSNuM vaagniiSomaav aa vahendraagnii aa vahendram aa vaha mahendraM vaa /3/ devaaM aajyapaaM aa vaha /4/ agniM hotraayaa vaha /5/ svaM mahimaanam aa vaha /6/ aa ca vaha jaatavedaH suyajaa ca yajety aavaahya /7/ aavaahana contents. ApZS 24.12.2-5: 2 after he recites nigadas, he invites deities which the yajamaana will worship, 3 he should not invite the vaajins, the devikaas, the devasuus and something like them, 4-5 ???. aavaahana vidhi. ApZS 24.12.2-5 taa anuucya devataa aavaahayati yaa yakSyamaaNo bhavati /2/ sa vai khalu vaajino naavaahayed devikaa devasuvo yac ca kiM caitaadRk te manyaamahe /3/ parapradhaanaanaaM paratantravyavetaanaaM ca pratiSedhaH syaat tallingatvaac chabdasya /4/ ekadevataanaaM naanaadevataavyavetaanaaM tantram aavaahanaM vibhavaat /5/ aavaahana note, in the niruuDhapazubandha. AzvZS 3.1.12 b ... aavaahane pazudevataabhyo vanaspatim anantarm /12/ aavaahana of rudra. ManZS 11.7.1.14 sadyavaamaaghoratatpuruSezaaneti rudrasyaavaahanaM // sadyo jaata ity asya sadyojaata RSir brahmaa devataa triSTup chandaH haMsavaahanaH pazcimavaktraH prthiviitattvaH brahmaruupaaya hraaM pazcimavaktraavaahane viniyogaH sadyo jaataH pazcimavaktraaya nama aavaahayaami // vaamam adya savitar ity asya vaamadeva RSiH viSNur devataa triSTup chando garuDavaahana uttaravaktra aapastattvo viSNuruupaaya hriiM uttaravaktraavaahane viniyogaH vaamam adya savitar uttaravaktraaya nama aavaahayaami // aghorebhya ity asyaaghora RSii rudro devataa bRhatii chando vRSabhavaahano dakSiNavaktras tejastattvo rudraruupaaya hruuM dakSiNavaktraavaahane viniyogo aghorebhyo dakSiNavaktraaya nama aavaahayaami // tatpuruSaayety asya tatpuruSa RSiH suuryo devataa gaayatrii chando 'zvavaahanaH puurvavaktro vaayus tattvaH suuryaruupaaya hraiM puurvavaktraavaahane viniyogas tatpurSaaya puurvavaktraaya nama aavaahayaami // tam iizaanam ity asyezaana RSih zabdo devataa bRhatii chandaH kuurmavaahana uurdhvavaktra aakaazatattvaH zvetaruupaaya hraum uurdhvavaktraavaahane viniyogas tam iizaanaM uurdhvavaktraaya nama aavaahayaami // aa tvaa vahantv iti rudragaayatriim aSTau kRtvaH prayunjiita /14/ (rudrajapasya vidhaana/rudrajapavidhaana) aavaahana of naaraayaNa. VaikhDhS 3.9 [139,17-140,1] agner vaayavyaaM viSTare darbheSu tadruupaM suvarNaM vaa saMsthaapya puruSaM17 dhyaayann oM bhuuH puruSam ity aadyaiH praaGmukhaM devaM naaraayaNam aavaahyaa140,1sanapaadyaacamanaani dadyaat puruSasuuktena snaapayitvaa naaraaya2Naaya vidmaha ity aSTaakSaramantreNa vaa vastrottariiyaabharaNapaadyaaca3manapuSpagandhadhuupadiipaakSataacamanair arcayati /9/4. (naaraayaNabali). aavaahana of the pitRs in the piNDapitRyajna. ManZS 1.1.2.12 eta pitaro manojavaa aaganta pitaro manojavaa ity aavaahayati /12/ aavaahana of the pitRs in the piNDapitRyajna. VarZS 1.2.3.11 kazipuM sopadhaanaM pazcaad agner aastiirya pitRRn aavaahayati eta pitara iti /11/ aavaahana of the pitRs in the piNDapitRyajna. ApZS 1.7.13 ... ekasphyaaM paraaciiM vedim uddhatya zundhantaaM pitara ity adbhir avokSyaayantu pitaro manojavasa ity abhimantrya sakRdaacchinnaM barhir uurNaamRdu syonaM pitRbhyas tvaa bharaamy aham / asmin siidantu me pitaraH somyaaH pitaamahaaH prapitaamahaaz caanugaiH saheti sakRdaacchinnena barhiSaa vediM stRNaati /13/ aavaahana no aavaahana of the pitRs in the ekoddiSTazraaddha. ZankhGS 4.2.5 naavaahanaM naagnaukaraNaM naatra vizve devaaH ... // aavaahana of the naandiimukha pitRs in the aabhyudayikazraaddha. ZankhGS 4.4.11 naandiimukhaan ptRRn aavaahayiSya iti aavaahane // aavaahana of aaditya in the aadityabali. BodhGZS 2.5.1-2 ... agreNaagnim aadityam aalikhya saMstiirya SoDazabhir arkaparNair abhyantaraagraiH pradakSiNaM maNDalam aastiirya gandhodakenaabhyukSya puSpair avakiirya dhuupenaadhivaasya tasmin praNiitaam adbhiH puurNaaM kRtvotpuuyaadityam aavaahayet /1/ aadityaM naavam arokSye purNaam uparivaasiniim / acchidraaM paarayiSNuM zataaritraaM svataya oM nama aadityaaya iti /2/ aavaahana in the aSTamiivrata*. BodhGS 3.8.2 atha pradoSe rudraM viruupaakSaM sapatniikaM sasutaM sagaNaM sapaarSakam aavaahayaami ity aavaahya gandhapuSpadhuupadiipair abhyarcya ... . Afterwards there is no mention of visarjana. aavaahana of kSetrapati, in the bauDhyavihaara. HirGS 2.3.21 caturSu saptasu vaa palaazeSu tathaivaavaahayati yathaa zuulagavam ( according to the comm. kSetrapatim). aavaahana of dhuurta in the dhuurtabali by three times pradakSiNa while dancing with mantras. BodhGZS 4.2.15-19 aaghaaraprabhRty aagnimukhaat kRtvaa daivatam aavaahayanto nRtyantaH triH pradakSiNaM pariyanti /15/ yasya siMhaa rathe yuktaa vyaaghraaz caapy anugaaminaH / tam imaM putrikaaputraM skandam aavaahayaamy aham /16/ aayaatu devottamaH kaartikeyo brahmaNyaputras saha maatRbhiz ca / dhaatryaa vizaakhena ca vizvaruupo juSTaM baliM saanucaro juSasva /17/ saptaahaM jaatayaz zaktis saptaparvam ariMdamam / vyaaghRaavRtaM mahaadhuurtaM prapadye sazitavratam /18/ paraM devaM varadaM prapadye dhuurtaM senaam ugrasenaam aparNaasutaM kRttikaanaaM SaDaasyam / agneH putraM zamayair yathoktaiz caaturmaasyais saptamiiM tvaam araNye // gandhaiz ca bhaktyaa ca yajaama zakte vittaM vittaa yazasaz ca raajan / kaamaaMz ca dhuurtaH prayacchatu namaz zaMkaraaya namaz ca sthaamne namo niilagriivaaya namaH kRttikaaputraaya // priiyataaM viniyogaH priiyataaM vizaakhaH priiyataaM kRttikaaputraH priiyataaM namaH priiyataam namo namaH iti /19/ aavaahana of the grahas in the grahazaanti. JaimGS 2.9 [34,8-9] aajyabhaagau hutvaa grahaan aavaahayanti. aavaahana in the kSaitrapatya. BharGS 2.10 [42,11-12] caturSu saptasu vaa palaazeSu taM (kSetrasya patiM) tathaavaahayati yathaa zuulagavam. aavaahana in the piNDapitRyajna. KauzS 87.28 aayaapanaadiini triiNi (KauzS 83.27-29) /28/ aavaahana of the pitRs in the piNDapitRyajna, cf. mantra used to spread the barhis around the dakSiNaagni. VaikhGS 4.5 [59,2-3] apahataa asuraa iti vediM parimRjyaayaata pitara iti dakSiNaagniM sakRdaacchinnabarhiSaa paristRNaati. aavaahana in the pitRmedha. KauzS 83.27-29 anastamita aa yaatety (AV 18.4.62) aayaapayati /27/ aacyaa jaanv ity (AV 18.1.52) upavezayati /28/ saM vizantv iti (AV 18.2.29) saMvezayati /29/ aavaahana of various deities, in the prakRti of the gRhya ritual, at the aaghaara. VaikhGS 1.13 [13,17-14,1] dakSiNapraNidhau braahmeNa tiirthena prajaapatipurogaan aavaahayaamiity uttarapraNidhau daivenaagnyaadiin aupaasanayajnaM yajnadaivatavizvaan devaan sarvadevaan aavaahayaamiity antaM paitRke vaizvadevayajnaM yajnadaivatavizvaan devaan aavaahayaamiity antam aavaahayet. aavaahana of saavitrii in the saMdhyopaasana by the brahmacaarin. ManGS 1.2.2 ... aayaahi viraje devy akSare brahmasaMite / gaayatrii chandasaaM maatar idaM brahma juSasva me ity aavaahayati /2/ aavaahana of the pitRs, in the sapiNDiikaraNa. BharGS 3.17 [85,13-14] yadi puNyaahakaala upavyaavarteta pitRRNaam aavaahanam. aavaahana of the pitRs, in the sapiNDiikaraNa. VaikhGS 5.14 [86,7-8] praaciinaaviitii viitihotra6m iti samidhaM kavyam aavidhya dagdhvaa pRthiviigataan antarikSagataa7n divigataan iti pitRRNaam aavaahanaM. aavaahana of devas, in the vinaayakazaanti. ManGS 2.14.29 atha devaanaam aavaahanam ... . aavaahana of daivata: puruSa, in the viSNubali. BodhGS 1.11.4 ... upotthaayaagreNaagniM daivatam aavaahayati oM bhuH puruSam aavaahayaami oM bhuH puruSam aavaahayaami oM suvaH puruSam aavaahayaami oM bhuur bhuvaH suvaH puruSam aavaahayaami ity aavaahya. aavaahana of brahmaa, prajaapati, parameSThin, hiraNyagarbha, and svayaMbhuu, in the zataabhiSeka. AgnGS 2.4.6 [65,13-17] sarvaasaaM dizaaM kalazeSv aavaahayati / athaasya madhye brahmaaNam aavaahayaami / prajaapatim aavaahayaami / parameSThinam aavaahayaami / hiraNyagarbham aavaahayaami / svayaMbhuvam aavaahayaami / iti aavaahya purastaad anukrameNa indraadiin kalazeSv aavaahayaamiity aavaahya. aavaahana of the pitRs in the anvaSTakya/zraaddha. GobhGS 4.3.4 atha pitRRn aavaahayaty eta pitaraH saumyaasa iti // (There is no mantra of the visarjana.) aavaahana of the pitRs in the zraaddha. JaimGS 2.1 [25,8-11] dantadhaavanaM snaanii8yaani paadyam aaniiya prathamoddhRtaM braahmaNaaMs tryavadaataan upavezayaty aa me9 gacchantu pitaro bhaagadheyaM viraajaahuutaaH salilaat samudriyaat /10 akSiiyamaaNam upajiivatainan mayaa prattaM svadhayaa madadhvam ity. aavaahana of the pitRs in the zraaddha. ManZS 11.9.1.5 ... pitRRn pitaamahaan prapitaamahaan aavaahayiSyaamiity uktvaa braahmaNair anujnaata uzantas tvaa havaamahe paretana pitaraH somyaasa iti tilaan pradakiNam prakiret /5/ aavaahana of the pitRs, in the zraaddha. KathGS 63.2-4 pitRRn aavaahayiSyaamiity uktvaa /2/ apayantv asuraa iti dvaabhyaaM tilaiH sarvato 'vakiirya /3/ eta pitara aagacchata pitara aa me yantv andar dadhe parvatair iti japitvaa /4/ In the zraaddha after the second aSTakaa. aavaahana in the zraaddha. KathGS 64.2 aavaahanaadi siddhaM saMpraadaanam // aavaahana of the pitRs, in the monthly zraaddha. BharGS 2.11 [43,2-8] dakSiNapuurvam avaantaradezam abhimukhaH pitRRn aavaahayaty aayaata pitaraH somyaa gambhiiraiH pathibhiH puurvyaiH / prajaam asmabhyaM dadato rayiM ca diirghaayutvaM ca zatazaaradaM ca // aayaata pitaamahaaH prapitaamahaaz caanugaiH saha / asuMgamaaH satyayujo 'vRkaasaH / aa no havaM pitaro 'dyaagamantu / eha gacchantu pitaro haviSe attavaa iti. aavaahana of the pitRs, in the zraaddha. HirGS 2.4.5 aajyabhaagaantaM kRtvaa praaciinaaviitii pitRRn aavaahayaty aayaata pitaraH somyaa gambhiiraiH pathibhiH puurvyaiH / prajaam asmabhyaM dadato rayiM ca diirghaayutvaM ca zatazaaradaM ceti /5/ aavaahana of the pitRs, in the aSTakaa/zraaddha. VaikhGS 4.4 [57,8-10] poSaaya tveti sakuurcaakSataM8 paatram udakenaapuurya pitaro me prasiidantv iti praNamyaa ma aaga9ntv iti pitRRn aavaahya dakSiNaabhimukho 'bhyarcayaty. aavaahana of the pitRs, in the zraaddha. AgnGS 3.1.1 [121,4-6] aajyabhaagaantaM kRtvaa praaciinaaviitii pitRRn aavaahayati aayaata pitaraH4 saumyaa gambhiiraiH pathibhiH puurvyaiH prajaam asmabhyaM dadato rayiM ca5 diirghaayutvaM ca zatazaaradaM ca iti /. aavaahana of the pitRs. VarGP 9.6 ... pitRRn aavaahayiSyaami iti braahmaNaan aamantryaavaahayet /6/ In the zraaddha. aavaahana of the pitRs, in the zraaddha. AzvGPZ 2.15 15 [163,3-5] tilahasto yathaalingaM pitRRn pitaamahaan prapitaamahaan aavaahayiSyaamiity uktvaa3 tair aavaahayety ukte muurdhaadipaadaantaM dakSiNaangasaMstham ekaikasminn uzantas tvaa nidhiimahiiti4 tilaan avakiirya aayantu naH pitaraH somyaasaH ity upasthaaya. aavaahana of the pitRs, in the zraaddha, when water mixed with tilas and madhu is prepared. BodhGPbhS 1.8.12 tad dakSiNaagreSu darbheSu saadayitvaa tuuSNiiM saMskRtaabhir adbhir uttaanaM paatraM kRtvaa prokSya tasmin tiraH pavitram apa aanayann aaha aa ma aagantu pitaro devayaanaan samudraan salilaan savarNaan asmin yajne sarvakaamaan labhante 'kSiiyamaaNam upaduhyantaam imaaH pitRbhyo vo gRhNaami pitaamahebhyo vo gRhNaami prapitaamahebhyo vo gRhNaami iti /12/ aavaahana of the pitRs, in the zraaddha. BodhGPbhS 1.8.20 atha pitRRn aavaahayati aayaata pitaras somyaa gambhiiraiH pathibhiH puurvyaiH / prajaam asmabhyaM dadato rayiM ca diirghaayutvaM ca zatazaaradaM ca iti /20/ aavaahana of the pitRs, in the zraaddha. ParGSPZ 2 [443,4-6] pitRRn aavaaha4yiSya iti pRcchaty aavaahayety anujnaata uzantas tvaa (nidhiimahy uzantaH samidhiimahi / uzann uzata aavaha pitRRn haviSe 'ttave) // ity (VS 19.70) anayaavaahyaavakiiryaayantu5 naH (pitaraH somyaaso 'gniSvaattaaH pathibhir devayaanaiH / asmin yajne svadhayaa madanto 'dhibruvantu te 'vantv asmaan //) iti (VS 19.58) japitvaa. aavaahana of the pitRs in the zraaddha. viSNu smRti 73.12 tato braahmaNaanujnaataH pitRRn aavaahayet /10/ apayantv asuraa iti dvaabhyaaM tilaiH yaatudhaanaanaaM visarjanaM kRtvaa /11/ eta pitaraH sarvaaMs taan agra(>agne??) aa me yantv etad vaH pitara ity aavaahanaM kRtvaa ... /12/ aavaahana of the pitRs in the zraaddha. viSNudharmottara puraaNa 1.140.8-10 pitRRn aavahayaamiti svayam uktvaa samaahitaH / aavaahayasveti tato dvijair ukto 'tha tanmanaaH /8/ apayaantv(>apayantv??) asuraa dvaabhyaaM yaatudhaanavisarjanam / tilaiH kuryaat prayatnena tv athavaa gaurasarSapaiH /9/ ete(>eta??) pitara ity eva sarvaaMs taan agna aavaha (AV 18.2.34) / aagneyaM tu tathodiirya etad vaH pitaras tathaa /10/ aavaahana of the devas and pitRs, in the zraaddha. AVPZ 44.2.8-11 svaagatenaabhyarcyaacamaniiyaM kRtvaa dattvaa braahmaNaan upasaMgRhyopavezayed /6/ daive pitrye ca sadarbheSv aasaneSu /7/ tato 'nujnaapayed devaan pitRRMz caavaahayiSyaamiity /8/ aavaahaya saumyaas te santv ity anujnaataH puurvaM devaan aavaahayed vizve devaasa aa gateti /9/ vizve devaasa aa gata zRNutaa ma imaM havam / edaM barhir ni Siidateti /10/ aa yaateti pitRRn aavaahayed aacyaa jaanv ity (AV 18.1.52) upavezayet saM vizantv iti (AV 18.2.29) saMvezayed iti /2.11/ aavahana of puruSa in the naaraayaNabali. BodhGZS 3.20.3 ... aa praNiitaabhyaH kRtvopotthaayaagreNaagniM daivatam aavaahayati puruSasuukte dve Rcau japitvaa vyaahRtibhiH puruSam aavaahayati /3/ aavahana of puruSa in the naaraayaNabali. AgnGS 3.11.4 [179,8-10] upotthaayaagreNaagniM devam aavaahayaami oM bhuuH puruSam aavaahayaami8 oM bhuvaH puruSam aavaahayaami oM svaH puruSam aavaahayaami oM bhuur bhuvaH9 svaH puruSam aavaahayaami om ity aavaahya. aavaahana of viSNu at the end of the viSNupratiSThaavidhi. VaikhGS 4.11 [64,11-12] viSNusuukta8puruSasuuktaabhyaaM viSNuM pratiSThaapayaamiiti pratiSThaapya bimbasya9 muurdhni naabhau paade ca suvar bhuvar bhuur iti hRdaye praNavaM vinyasyedaM10 viSNur iti devaM dhyaayan kumbhastham aadhaavaM zaktiyutaM kuurcenaadaaya11 bimbasya muurdhni viSNum aavaahayaamiiti saMsraavyaavaahanaM karoti /12. (viSNupratiSThaavidhi) aavaahana of vizve devaaH in the zraaddha. ManZS 11.9.1.4 ... sumanasaz cotpuuya yavaan prakSipya vizvaan devaan aavaahayiSyaamiity uktvaa braahmaNair anujnaato vizve devaa RtaavRdho vizve devaaso asriMdha iti yavaan pradakSiNaM prakiret /4/ aavaahana of vizve devaaH in the zraaddha. AzvGPZ 2.14 [162,14-15] yavahasto vizvaan devaan aavaahayiSyaamiity uktvaa taabhyaam aavaahayety ukte vizve devaasa14 aagateti. aavaahana of vizve devaaH in the zraaddha. ParGSPZ 2 [443,2-4] aasaneSu darbhaa2n aastiirya vizvaan devaan aavaahayiSya iti pRcchaty aavaahayety anujnaato vizve devaasa3 aagatety (VS 7.34aa) anayaavaahyaavakiirya vizve devaaH zRNutemam iti (VS 7.34.ab) japitvaa. aavaahana of kSetrasya pati, in the zuulagava. ApGS 7.20.12-13 gavaaM maarge 'nagnau kSetrasya patiM yajate /12/ iizaanavad aavaahanam /13/ aavaahana of iizaana, miiDhuSii and jayanta in the zuulagava. ApGS 7.20.1-3 uttarayaa dakSiNasyaam iizaanam aavaahayati /1/ laukikyaa vaacottarasyaaM miiDhuSiim /2/ madhye jayantam /3/ aavaahana of the earlier pretas and their friends who are living in the cremation ground after the asthisaMcayana in the pitRmedha. AzvGPZ 3.7 [169,21-24] atha daahaayatane mRdaa vediM kRtvaa21 triin upalaan abhyaktasnaapitaan praaGmukhaan dakSiNaapavargaan nidhaaya madhyame pretam uttare zmazaana22vaasinaH puurvapretaan dakSiNe tatsakhiiMz caavaahyopalaan alaMkRtyaabhyarcyaagratas tebhya ekaikaM23 piNDam utsRjyodakumbhaM paadukaacchatraaNi dadyaat / aavaahana of the preta, his friends and yama in the zaantikarma in the pitRmedha. AzvGPZ 3.8 [169,28-170,2] atha kartaa jalaante28 caturasraaM vediM kRtvaa triin upalaan abhyaktasnaapitaan dakSiNaagrasaMsthaan sthaapayitvaa madhyame29 pretam uttare tatsakhiin dakSiNe yamam ity aavaahyopalaan alaMkRtyaarcayitvaa tadante tebhya ekaikaM170,1 piNDaM dattvodkumbhaM chatrapaadukaaz ca nivedya sarvato 'laMkaraNaani dadyaat / aavaahana of zarva, in the zuulagava. BodhGS 2.7.16 paridhaanaprabhRty aagnimukhaat kRtvaa daivatam aavaahayati aa tvaa vahantu harayas sacetasaz zvetair azvais saha ketumadbhiH / vaataajirair balavadbhir manojavair aayaahi ziighraM mama havyaaya zarvoM iti // aavaahana of zarva, in the zuulagava. AgnGS 2.8 [86,14-16] paridhaanaprabhRty aagnimukhaat kRtvaa daivatam aavaahayati `aa tvaa vahantu harayaH sacetasaH zvetair azvaiH saha ketumadbhir / vaataajitair maghavadbhir manojavair aayaahi ziighraM mama havyaaya zarvom iti / aavaahana of zuulagava, miiDhuSii and jayanta. BharGS 2.8 [40,3-6] apareNaagniM dve kuTii kRtvaa zuulagavam aavaahayaty aa tvaa vahantu harayaH sucetasaH zvetair azvaiH saha ketumadbhiH / vaataajirair mama havyaaya zarvom iti dakSiNasyaaM zuulagavam uttarasyaaM miiDhuSiiM madhye jayantam. In the zuulagava. aavaahana of zuulagava, miiDhuSii and jayanta, in the zuulagava. HirGS 2.3.2-4 .. apareNaagniM dve kuTii kRtvaa dakSiNasyaaM zuulagavam aavaahayaty aa tvaa vahantu harayaH sacesaH zvetair azvaiH saha ketumadbhir vaataajavair balavadbhir manojavair aayaahi ziighraM mama havyaaya zarvom iti /2/ uttarasyaaM miiDhuSiim /3/ madhye jayantam /4/ aavaahana of grahas in the grahazaanti. athopotthaayaagreNaagniM taNDulaiH sthaNDilaM kRtvaa grahadevataa aavaahayati /11/ madhye tu bhaaskaraM vidyaal lohitaM dakSiNena tu / puurve tu bhaargavaM vidyaat puurvadakSiNataz zazii /12/ puurvottare budhaM vidyaad uttare tu guruM tathaa / pazcime tu zaniM vidyaad raahuM dakSiNapazcime /13/ pazcimottarataH ketuH grahasthaanaM vidhiiyate / dakSinottarabhaage tu saadhipatyadhidevataaH /14/ vRttam aadityaaya trikoNam angaarakaaya pancakoNaM zukraaya caturazraM somaaya baaNaM budhaaya diirghacaturazraM bRhaspataye dhanuz zanaizcaraaya raahave zuurpaM ketave dhvajam iti /15/ arkaz zukro budhaH puurvo gurur uttaratomukhaH / pazcime tu zaniz candraH zeSaa dakSinatomukhaaH /16/ yavaa aaDhakyas taNDulaaz zyaamaakaa mudgam eva ca / kaNakaas tilamaaSaaz ca kuLutthaaz ca kramaat kSipet /17/ agniizvarau bhaaskarasya bhuukSetrezau kujasya hi / indraaNiindrau sitasyaatha hy aapo gaurii nizaapateH /18/ viSNur viSNur budhasyendramarutvaan brahma vai guroH / zaneH prajaapatiyamau raahos sarpas tu nirRtiH /19/ ketoH brahmaa ca citraz ca svasvamantrais svanaamabhiH / lokapaalaan durgavighnakSetravaastutriyambakaan /20/ abhayaMkaramRtyuu ca hy agniM vaizvaanaraM kramaat / aavaahayed vyaahRtibhir yajed dvyaSTopacaarakaiH /21/ aavaahana of raatri in the piSTaraatryaaH kalpa. AVPZ 6.1.4 yaaM devaaH prati nandantiiti (AV 3.10.2) raatrim aavaahayet /4/ aavaahana AVPZ 30b.1.15 teSaaM pratimantram aavaahanaadikaM kRtvaa. In the bRhallakSahoma. aavaahana AVPZ 40.2.1 gocarmamaatraM sthaNDilam upalipya gomayenollikhyaabhyukSyaagne prehiity agniM praNiiyopasamaadhaaya paristiirya brahmaaNaM kalpayitvaa naanyadevataadizi rudrasya dakSinodapaatraM sthaapayitvaa mahaavyaahRtibhir agnyaayatane nidhaaya rudram aavaahayati // aavaahana AVPZ 40.2.7 yo agnau rudra (AV 7.87.1) ity anumantrayed aavaahane devadevasyaavaahayaamy aham iti // aavaahana bRhatsaMhitaa 48.19 prayataH praNataH purohitaH kuryaad aavaahanam (Gonda, prayata, 395). aavaahana in the puSyasnaana. bRhatsaMhitaa 47.19-20 laajaakSatadadhikusumaiH prayataH praNataH purohitaH kuryaat / aavaahanam atha mantras tasmin munibhiH samuddiSTaH /19/ aagacchantu suraaH sarve ye 'tra puujaabhilaaSiNaH / dizo naagaa dvijaaz caiva ye caapy anye 'MzabhaaginaH /20/ aavaahana of the vedi in the setubandhana. bhaviSya puraaNa 2.3.16.11a yajed enaM kRte mauliyaagaarthaM yaagamaNDapam / vedim aavaahayet purvaM maNDapaM pratipuujayet /10/ vighnagrahaaMl lokapaalaan sarvasiddhipradaayakaan / sthaNDile sarvatobhadre zeSaM viSNuM pradarzayet /11/ aavaahana AzvGPA 27 [258,15] vyaahRtibhir aavaahanam Rgbhiz caanupuurvyeNa. (grahaaNaam aaithyakalpa) aavaahana of the navagraha. AzvGPZ 2.5 [154,22-156,4] .. bhagavann aaditya ... padmakarNikaayaaM taamrapratimaaM praanmukhiiM vartulapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan soma ... padmaagneyadalamadhye sphaTikapratimaaM pratyanmukhiiM caturasrapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavann angaaraka ... padmadakSiNadalamadhye raktacandanapratimaaM dakSiNaamukhiiM trikoNapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan saumya ... padmezaanadalamadhye suvarNapratimaam udanmukhiiM vaaNaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan bRhaspate ... padmottaradalamadhye suvarNapratimaam udanmukhiiM diirghacaturasrapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan bhaargava ... padmapuurvadalamadhye rajatapratimaaM praanmukhiiM pancakoNapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan zanaizcara ... pazcimadalamadhye kaalaayasapratimaaM pratyanmukhiiM caapaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan raaho ... padmanairRtadalamadhye siisakapratimaaM dakSiNaamukhiiM zuurpaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / bhagavan keto ... padmavaayavadalamadhye kaaMsyapratimaaM dakSiNaamukhiiM dhvajaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // aavaahana is not necessary when the image of a deity is fixed in a place: BodhGZS 2.15.13cd-14ab; HirGZS 1.7.17 [116.29-30] tatra-eva tv acalasthaane na caavaahanam iSyate // tatra-eva nityasaaMnidhyaad devasya paramaatmanaH / aavaahana is not necessary when the image of a deity is fixed in a place: BodhGZS 2.18.5 sthaapite naavaahanam // aavaahana and visarjana are not necessary when the image of a deity is fixed. AzvGPZ 2.10 [159.4-5] pratimaasv akSaaNikaasu naavaahanavisarjane bhavataH svaakRtiSu hi zastaasu devataa nityaM saMnihitaa ity asthiraayaaM vikalpaH. aavaahana and visarjana/udvaasana are not necessary when the image of viSNu is fixed. padma puraaNa 5.95.77cd-78ab udvaasaavaahane na staH sthiraayaaM maadhavaarcane /77/ asthiraayaaM vikalpaH syaat sthaNDile tu bhaved dvayam. (vaizaakhamaasavrata, viSNupuujaa) aavaahana is not necessary in the stream of the Ganges and zaalagraamazilaa. bRhaddharma puraaNa 2.27.4cd-5ab gangaapravaahe zaalagraamazilaayaaM ca suraarcane /4/ dvijapungava naapekSye aavaahanavisarjane. aavaahana is not necessary in the yonipuujaa. yonitantra 1.16ab tatra caavaahanaM naasti jiivanyaasaM tathaa manuH / aavaahana in the kaalikaa puraaNa various mantras for the aavaahana are given in various places: Kooij 1972: 19. aavaahana definition. somazaMbhupaddhati 3.66cd saadaraM maMmukhiibhaavo hy aavaahanam ihocyate. aavaahana susiddhikara suutra 17, R.W. Giebel's translation, pp. 195-198. aavaapa/aavaapasthaana see viSTaava. aavaahanamudraa tantraraajatantra 4.33 kRtaanjalii karau kRtvaa vyatyasyet tadanaamike / tannakhe tarjaniigraste trikhaNDaalilitaavahaa /33/ aavaahanamudraa bhaviSya puraaNa 1.216.5cd aavaahaniiM tato baddhvaa mudraam aavahayed ravim /5/ (nimbasaptamiivrata) aavaahanii mudraa see aavaahanamudraa. aavaapa see aavaapika. aapaava PW. d) Einstreuung, Einschiebung in Formeln, Lidern u.s.w.: pariziSTaan aavaapaan uddhRtya AzvZS 7.5.2, AzvZS 7.11.1, KatyZS 24.1.12-13. aavaapoddhaaraabhyaam sah. d. 10.5. ... m) Hauptopfer (pradhaanahoma) angeblich nach der smRti ZKDr. aavaapa bibl. Oldenberg's note on ZankGS 1.9.12. aavaapa txt. BaudhZS 24.3 [186,11-187,8] tantra and aavaapa. (karmaantasuutra) aavaapa 3 what is performed between the two aajyabhaagas and the sviSTakRt is called aavaapa or insertion, that is the pradhaana, 4 the others are its auxiliary parts. ZankhZS 1.16.3-4 antareNaajyabhaagau sviSTakRtaM ca yad ijyate tam aavaapa ity aacakSate tat pradhaanam /3/ tadangaaniitaraaNi /4/ (paribhaaSaa of the iSTi) aavaapa KauzS 6.34 aajyabhaagaantaM praaktantram uurdhvaM sviSTakRtaa saha / haviiMSi yajna aavaapo yathaa tantrasya tantavaH // aavaapa ZankGS 1.9.12 mahaavyaahRtisarvapraayazcittapraajaapatyaantaram etad aavaapasthaanam /12/ (vivaaha) aavaapa for the vivaaha: raaSTrabhRt, jaya and abhyaataana. ParGS 1.5.6-8 sarvapraayazcittapraajaapatyaantaram etad aavaapasthaanaM vivaahe /6/ raaSTrabhRta icchaJ jayaabhyaataanaaMz ca jaanan /7/ yena karmaNertsed iti vacanaat /8/ aavaapika see aavaapa. aavaapika commentary on AzvZS 1.3.22 oDhaasv aavaapikaasu: [27,15] aavaapikaaH aavaapoddhaarayogyaaH pradhaanadevataa ity arthaH / (darzapuurNamaasa, aavaahana) aavaapika a mantra peculiar to each of thirty mahaazaantis; the aavaapikas are mentioned in zaantikalpa 18.1-8. (see mahaazaanti) aavaapika zaantikalpa 25.2 paakayajnavidhaanena zrapayitvaa caruM budhaH / aavaapikena taM hutvaa tantraM saMsthaapayet tataH /2/ aavaapa to pacify skandagraha. suzruta saMhitaa, uttaratantra 28.4cd sarvagandhasuraamaNDakaiDaryaavaapam iSyate /4/ aavahaadi see marut: an enumeration of seven maruts. aavalekhanii see effigy. aavalekhanii KauzS, Intr. p. XLVII: aavalekhanii, with pratikRti 'image of a person made of clay', KauzS 35.28; KauzS 47.54; KauzS 49.22. Cf. JAOS, XI, p. CLXXII. aavalekhanii used in a vaziikaraNa of a woman. KauzS 35.28 pratikRtim aavalekhaniiM daarbhyuuSeNa bhaangajyena kaNTakazalyayoluukapattrayaasitaalakaaNDayaa hRdaye vidhyati /28/ daarila: kumbhakaaracakraad avalikhitaa mRt. aavalekhanii used in a vaziikaraNa of a woman. KauzS 36.14 zarabhRSTiir aadiiptaaH pratidizam abhyasyaty arvaacyaa aavalekhanyaaH /14/ aavalekhanii used in the kRtyaapratiharaNa. KauzS 39.12 uktaavalekhaniim /12/ aavalekhanii used in an abhicaara by using a kRkalaasa. KauzS 47.54 amum unnaiSam ity uktaavalekhaniim /54/ aavalekhanii used in the udavajra, an abhicaara. KauzS 49.23 gartedhmaav antareNaavalekhaniiM sthaaNau nibadhya dvaadazaraatraM saMpaataan abhyatininayati /23/ aavalekhanii of nirRti in the nairRta karma. zaantikalpa 15.2 sthaapayen nirRtiibhaagiiM kaarayed vaavalekhaniim / kravyaadaad dakSiNe deze kRSNavastraam udaGmukhiim /2/ aavantya a country belonging to the north-eastern part of the kuurmavibhaaga. AVPZ 56.1.10 nepaalakaamaruupaM ca videhaudumbaraM tathaa / tathaavantyaH kaikayaz ca uttarapuurve hate 'bhihanyaat /10/ aavantyaka a country belonging to the southern part of the kuurmavibhaaga. AVPZ 56.1.5 aavantyakaa vidarbhaa matsyaa cakorabhiima[gaM]rathaa yavanavalayakaantiisiMhalalankaapurii caiva / draviDaa barbaratiiraa dakSiNapaarzve hate 'bhihanyaat /5/ aavantyamaatRs as guardians of avantii. skanda puraaNa 5.1.38.37-41. 41cd puriim imaaM ca rakSadhvaM kalpe kalpe krameNa tu. aavapana :: uttamaa citi, see uttamaa citi :: aavapana (MS). aavapana suukta txt. GB 2.6.2. (ahiina) aavaraNa see karmaavaraNa. aavaraNa see paapaavaraNa. aavarjita a appearance of the moon which indicates durbhikSa and damages to cows. bRhatsamhitaa 4.14 abhyucchraayaad ekaM yadi zazino 'vaaGmukhaM bhavec chRngam / aavarjitam ity asubhikSakaari tad godhanasyaapi /14/ aavarjita a appearance of the moon which indicates durbhikSa and damages to cows. vRddhagarga quoted by utpala on bRhatsaMhitaa 4.14 [107.4-6] tathaa ca vRddhagargaH / adhomukhaM yadaa zRngaM zazino dRzyate tadaa / saMsthaanam aavarjitakaM goghnaM durbhikSakaarakam // aavarta var. brahmaavarta (a tiirtha). aavarta var. kuzaavarta (a tiirtha). aavarta var. rathaavarta (a tiirtha). aavarta var. rudraavarta (a tiirtha). aavarta var. utpalaavartaka (a tiirtha). aavarta var. zakraavarta (a tiirtha). aavarta a country belonging to the southern part of the kuurmavibhaaga. bRhatsaMhitaa 14.12 kankaTakankaNavanavaasizibikaphaNikaarakonkaNaabhiiraaH / aakaraveNaavartakadazapuragonardakeralakaaH /12/ aavartaketu razmiketu, regarded as vibhaavasu's son, appears after aavartaketu near to the kRttikaas and indicates janakSaya. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.40 [258.8-10] tathaa ca paraazaraH / atha razmiketur vibhaavasujaH proSya varSazatam aavartaketoz caaraante uditaH kRttikaasu dhuumrazikhaH zvetaketoH sadRzaphalaH // aavartana see vaziikaraNa. aavasatha main function of the aavasatha: to eat food by guests. TB 1.1.10.6 yad aavasathe 'nnaM haranti tena so 'syaabhiiSTaH priitaH / (agnyupasthaana, viraaTkrama) aavasatha the bride who has come to the house of her husband enters the aavasatha where various offerings are performed in the vivaaha. KathGS 28.3-4 adhyaahitaagniM sodakaM sauSadham aavasathaM pratipadyate /3/ rohiNyaa muulena vaa yad vaa puNyoktam apareNaagnim aanaDuhe rohite carmaNy upavizyaapi vaa darbheSv eva jayaprabhRtibhir hutvaagnir aitu prathama iti ca / ... /4/ aavasatha a guest who is honored with the madhuparka is received in the aavasatha. HirGS 1.4.7 athaasmaa aavasathaM kalpayitvaargha iti praaha kuruteti pratyaaha // (madhuparka) aavasatha the bride is received in the aavasatha. VaikhGS 2.15-16 [33,9-11] abhyaagatam uttamaM9 kanyaapradaH saMsravantv iti niriikSya yazo 'siity aavasathe viSTaraM10 kuurcaM paadyam arghyam aacamaniiyaM madhuparkaM ca saMkalpayati /15/11 tatropavezya. (madhuparka) aavasatha a place for the performance of a rite to prevent their servants from fleeing. HirGS 1.4.34 ... nizaayaaM tasyaavasathaM gatvaa jiivazRnge prasraavya triH pradakSiNam aavasathaM pariSincan parikraamet ... // aavasathya see pancaagni. aavasathya see pancaagnika. aavasathya setting up of the aavasathya, see aavasathyaadhaana. aavasathya setting up of the sabhya and aavasathya/aavasathiiya, txt. and vidhi. BaudhZS 2.17 [63,13-14] atraitaav agnii13 aadadhaati sabhyaM caavasathiiyaM ca. (agnyaadheya) aavasathya setting up of the sabhya and aavasathya/aavasathiiya, txt. ApZS 5.17.1 (agnyaadheya). aavasathya setting up of the sabhya and aavasathya/aavasathiiya, txt. HirZS 3.4 [318] (agnyaadheya). aavasathya cf. DrahZS 26.4.7 nityaabhyaahito 'syaagnir aavasathe syaat /7/ (zabaliihoma) aavasathya the fire that a widow serves. ManZS 8.23.3 patyau prete 'nagnikaayaayaajyaa striiti zaakalyaH /1/ saa kathaM pancabhaagaM paricaret paricaryayety aaha maarukaH /2/ yadi vicaaritaa suvrataa syaad adhvaryuH patniim anubruuyaad aavasathyam imaM paricaret /3/ yadi vittaa suvrateti citraseno vaatsyaayana aacaaryaH pretapatnyaa vicare /4/ aavasathya the aavasathya or the fifth part of the gaarhapatya is given to her, she heats her bhuuSaNas in it and offers (an aajyaahuti?); when it goes out, other co-wives come, heat their bhuuSaNas in the zaalaagni and this fire is used as her ritual fire. ManZS 8.23.12-29 atha yadi yajamaanaH puurvaM pramiiyetaadhaanaanupuurveNa pancadhaagniin vihRtyaavasathyaH patnyai pradeyaH /22/ aavasathyaz cen na syaad gaarhapatyaat pancabhaagaH pradeyaH /23/ naaraNii striyo hy evaapatyaaH /24/ tam agnim upasamaadhaayaayaM no agnir varivas kRNotv iti bhuuSaNaani niSTapeyuH /25/ niSTapteSu vizvaM jaataM janitraM vaizvaanaraM vizvakarman huvema / sabhyaavasathyau bahudhaa niliinau yoSaagnayaH saMbhavanti praatarkaaH // svaaheti juhoti /26/ svayam anugate sarva aayanti /27/ ojo 'si saho 'si balam asi bhraajo 'siiti (MS 2.1.11 [13,13]) svaani svaani bhuuSaNaani punar agnikaale zaalaagnau niSTapeyuH /28/ yas tato 'bhisaMkraamet tam agnim upasamaadhaaya paricaret /29/ (pitRmedha) aavasathya for the cremation of an aahitaagni. GautPS 1.1.18 zaalaagnayaH /16/ dahanakarmaNi yojyante /17/ sabhyaavasathyau ca yathaakramam /18/ gRhastham aupaasanena dahet /19/ brahmacaariNaM kapaalasaMtapaniiyena /20/ uttapaniiyenetaraan /21/ anena striyaH /22/ ke cin nirmanthyena patniim /23/ aavasathyaadhaana gRhya version of the agnyaadheya. aavasathyaadhaana txt. ZankhGS 1.1: foundation of the gRhyaagni. aavasathyaadhaana txt. ParGS 1.2.1-13. aavasathyapada see dakSiNaagnipada, gaarhapatyapada, aahavaniiyapada, sabhyapada, aavasathyapada. aavatii the puronuvaakyaa has word 'aa'. KB 7.2 [29,3-4] upa vaaM jihvaa ghRtam aacaraNyad i3ty aavatii tat puronuvaakyaaruupaM. (diikSaNiiyeSTi) aaveza RV 6.74.2 somaarudraa vivRhataM viSuuciim amiivaa yaa no gayam aaviveza / aare baadhethaaM nirRtim paraacair asme bhadraa sauzravasaani santu // aaveza RV 8.69.20 (669) maa no rakSa aaveziid aaghRNiivaso maa yaatur yaatumaavataam / parogavyuuty aniraam apa kSudham agne sedha rakSasvinaH // aaveza RV 10.85.29 paraa dehi zaamulyam brahmabhyo vibhajaa vasu / kRtyaiSaa padvatii bhuutvy aa jaayaa vizate patim // aaveza AV 6.85.1 varaNo varayaataa ayaM devo vanaspatiH / yakSMo yo asminn aaviSTas tam u devaa aviivaran // aaveza VS 7.46b asmad raataa devatraa gacchata pradaataaram aavizata // aaveza VS 12.105cd aa maa goSu vizatv aa tanuuSu jahaami sedim aniraam amiivaam // aaveza of mahas. PB 5.5.10 yadaa vai prajaa maha aavizati prenkhaaMs tarhy aarohanti // aaveza ZB 1.1.4.6 dakSiNenoluukhalam aaharati / ned iha puraa naaSTraa rakSaaMsy aavizaan iti. aaveza R.P. Das, 2000, "Notions of `Contagion' in Classical Indian Medical Texts," p. 70, n. 49: ... The incident of kali is narrated in mbh 3.56.2ff. of the critical edition; note that the verb forms used to describe how kali enters nala are aavizat and samaavizya, ... . aaveza mbh 3.219.51 aavizanti ca yaM yakSaaH puruSaM kaalaparyaye / unmaadyati sa tu kSipraM jneyo yakSagrahas tu saH // aaveza as possession. madhukoza on maadhavanidaana 49.42f (= suzruta, ni.5.33f.) aupasargikaaH paaparogaadayo bhuutopasargajaaz ca, saMkraamanty aavizanti, rogasaMkraantiz ca kuSThiprabhRtipaapajanasaMsarge paapasaMkraanter vikaaraprabhaavaad vaa boddhavyaa. (quoted by R.P. Das, 2000, "Notions of `Contagion' in Classical Indian Medical Texts," p. 58, c. n. 10.) aavezakaariNii mudraa tantraraajatantra 4.44 parivRttaangulii kRtvaa nakhaazliSTatalau karau / anguSThau tarjaniizliStau nakhair aavezakaariNii /44/ aavezana* of ripus. AVPZ 36.12.1 dadhnaa ca madhusarpirbhyaaM trivarNaiH sarSapair hutaiH / gaurair aSTasahasreNa japtair aavezayed ripuun /12.1/ aavi a name of agni. Bodewitz, agnihotra, p. 91 n. 1: The name aavi here is applied to the special stage of the fire, whereas in the MS it denotes the oblation. It plays a role in a `wordplay'. Besides the evident connection with aavir bhuu "to become manifest" it may also refer to avati ("to impel"). aavid a mantra in the raajasuuya. Kane 2: 1217, c. n. 2651. aavii see wool. aaviisuutra a thread made of wool (aaviisuutra) is the mekhalaa of the vaizya brahmacaarin. BodhGS 2.5.13 athainaM maunjiiM mekhalaaM trivRtaaM triH pradakSiNaM parivyayan vaacayati maunjii braahmaNasya / jyaaM maurviiM raajanyasya / aaviisuutraM vaizyasya / sarveSaam eva vaa maunjiim / ... /13/ (upanayana) aaviisuutra a thread made of wool (aaviisuutra) is the mekhalaa of the vaizya brahmacaarin. HirGS 1.1.1.17 maunjiiM mekhalaaM trivRtaaM braahmaNasya jyaaM raajanyasyaaviisuutraM vaizyasya /17/ (upanayana) aavika see wool. aavika aavika vasana is garment for the vaizya in the upanayana. GobhGS 2.10.11 kSaumaM zaaNaM vaa vasanaM braahmaNasya kaarpaasaM kSatriyasyaavikaM vaizyasya /11/ aavika material of the pratisara her relatives tie to the body of the bride in the vivaaha. ZankhGS 1.12.8 raktakRSNam aavikaM kSaumaM vaa trimaNiM pratisaraM jnaatayo 'syaa badhnanti niilalohitam iti (RV 10.85.28) /8/ aavirbhaava Eschmann 1978b, 99: jagannaatha/vizvakarmaa appeared as a feeble carpenter(non-brahmin) to carve the figures. aavirbhaava Eschmann 1978b, 107: local maahaatmya of narasiMhanaatha in Padampur in Orissa: bhagavaan or narasiMha appeared to an old khond woman to be worshipped. aavirbhaava ziva puraaNa 7.2.2.56c: devii. aavirbhaava ziva puraaNa 7.2.2.47: ziva in the form of yakSa. aavRSaayadhvam PW, s.v. 2. vRSaay. In Einladungsformeln des Rituals findet sich ein aa vRSaayate (*viivRSata, *vRSaayiSata VS. praat. 5,35) mit der Bed. zu sich nehmen, sich einschenken lassen u.s.w., welche mithin dem aa vRSate (s.u. varS) des RV entspricht und mit Ausnahme von ZB 1.7.2.17 auf eine einzige Formel zurueckgeht. Die auffallende Bildung mag aus falscher Analogie mit 1. vRSaay entsprungen sein. atra pitaro maadayadhvaM yathaabhaagam aa vRSaayadhvam VS 2.31, amiimadanta aa vRSaayiSata ebend. AzvZS 2.7.1, KauzS 88.18, ZankhZS 1.17.15, ZankhZS 4.4.16, ZankhZS 4.4.19, LatyZS 2.10.4, LatyZS 2.10.5. havir juSasva havir aavRSaayasva ZB 1.7.2.17. aavRt see dakSiNaavRt. aavRt K. Hoffmann, Aufsaetze zur Indologie und Iranistik, p. 415, n. 13: aavRt- `Herwendung, Weg, Richtung, Sonnenlauf' (mit suuryasya AV 10.5.37; mit aadityasya TS 5.2.1.3, vgl. ZB 4.6.7.21, `Ritualhandlung' (vgl. Renou, Vocabulaire du rituel ve'dique s.v.; Minard, Trois e'nigm, II, p. 111).. aavRt AV 10.5.37 suuryasyaavRtam anv aavarte dakSiNaam anv aavRtam / saa me draviNam yacchatu saa me braahmaNavarcasam // aavRt MS 3.2.1 [15,17-18] itthaM paryaavartata evaM hi yajnaH paryaavartate 'tho amuSya17 vaa etad aadityasyaavRtam anuparyaavartata (agnicayana, viSNukrama). aavRt MS 3.2.4 [21,3-4] ittham abhyaavartanta kRSaty eSaa hi3 devaanaam aavRd atho amuSya vaa etad aadityasyaavRtam anuparyaavartante (agnicayana, kRSikarma). aavRt MS 3.10.1 [129,12-13] itthaM paryaavartata evaM hi yajnaH paryaavartate12 'tho amuSya vaa etad aadityasyaavRtam anu paryaavartate. (pazubandha, vapaahoma) aavRt TS 5.2.1.3 atho aadityasyaivaavRtam anu paryaavartate (agnicayana, viSNukrama). aavRt ZB 1.9.3.20 athaavartate / suuryasyaavRtam anv aavartata iti (VS 2.27b) tad etaaM gatim etaaM pratiSThaaM gatvaitasyaivaavRtam anvaavartate // aavRt ZB 4.6.7.21 tad vaa etad eva purazcaraNam / ya eSa tapati sa etasyaivaavRtaa cared grahaM gRhiitvaitasyaivaavRtam anvaavarteta pratigiiryaitasyaivaavRtam anvaavarteta grahaM hutvaitasyaivaavRtam anvaavarteta sa haiSa bhartaa sa yo haivaM vidvaan etasyaavRtaa zaknoti carituM zaknoti haiva bhaaryaan bhartum // aavRt in a mantra used when the teacher touches the place of the heart of the boy in the upanayana. ZankhGS 2.3.2-3 aindriim aavRtam aavarta aadityasyaavRtam anvaavarta iti dakSiNaM baahum anvaavRtya /2/ dakSiNena praadezena dakSiNam ansam anvavahRtyaariSyatas te hRdayasya priyo bhuuyaasam iti hRdayadezam abhimRzati /3/ aavRt in the sense of ritual procedure. A.B. Keith, 1909, The aitareya aaraNyaka, p. 275, note 16 on AA 5.1.4. (in the sense of the ritual manner): He refers to ManGS 2.4.2, ManGS 2.9.8, AzvZS 5.11.4, 5 and Weber, IS 5, 410. aavRt in the sense of ritual procedure. BharZS 8.6.21-22 piSTaanaam aavRtaa dhaanaaH piMSTaH /21/ aamikSaayaa aavRtaamikSe kurutaH /22/ (caaturmaasya, varuNapraghaasa) aavRt in the sense of ritual procedure; without mantra. AzvGS 1.16.6 dadhimadhughRtamizram annaM praazayet / annapate 'nnasya no dehy anamiivasya zuSmiNaH / pra pradaataaraM taariSa uurjaM no dhehi dvipade catuSpade iti /5/ aavRtaiva kumaaryai /6/ naaraayaNa hereon: kumaaryaas tv amantrakam annapraazanaM kaaryam ity arthaH. (annapraazana). aavRta see parivRta. aavRta offerings of havis are done in the indradhvaja. KauzS 140.16-17 aavRta `indram ahaM (vaNijaM codayaami sa na aitu puraetaa no astu / nudann araatim paripanthinaM mRgaM sa iizaano dhanadaa astu mahyam) iti (AV 3.15.1) /16/ indra kSatram (abhi vaamam ojo 'jaayathaa vRSabha carSaNiinaam / apaanudo janam amitraayantam uruM devebhyo akRNor u lokam) iti (AV 7.84.2) haviSo hutvaa braahmaNaan paricareyuH /17/ aavRta a specific ritual procedure(?) for the zuudras. BodhGZS 4.4.4 sapradoSe dvijaatiinaaM homaH /3/ zuudraaNaaM namaskaarair aavRtair(?) vaa /4/ (taDaagaadividhi) aavRtta `reversed', a technical term used to indicate the reverse order of the arrangements of sets of the soma sacrifices in the second half of the gavaamayana. Akiko Murakawa, 2000, "The gavaamayana Portions(s) of the jaiminiiya-braahmaNa: A Preliminary Study," JJASSAS 20, p. 131, n. 12: As a technical term, the word aavRtta- occurs in KB 25.1; KB 26.1; ZB 12.2.3.8; GB 1.4.18; AzvZS 11.2.5; AzvZS 21.7.10; BaudhZS 16.14; ApZS 21.15.19; ApZS 21.16.6; ApZS 21.16.8; ApZS 21.22.10 (- HirZS 16.7.22); ManZS 7.2.5.6; ManZS 7.2.5.8; VaitS 31.11. Cf. LatyZS4.7.5 abhiplavapRSThyaan pratilomaan upayanty ahar aavartakaariNaH - DrahyZS 8.3.24 abhiplavapRSThyaan pratilomaan upayanty ahar aavRttakaariNaH; ZankhZS 13.19.12 pRSThyaabhiplavau caanvaham aavartete; KatyZS puurvapakSapratilomam. aavRtta of the order of the stomas. ZB 12.2.3.8 tad aahuH / yat purastaad viSuvata uurdhvaant stomaan SaN maasaan upayanti SaD upariSTaad aavRttaan katham asyaita uurdhvaa stomaa upetaa bhavantiiti yam evaamum uurdhvastomaM dazaraatram upayanti teneti bruuyaad devebhyo ha vai mahaavrataM na tasthe katham uurdhvai stomair viSuvantam upaagaataavRttair maam iti /8/ aavRttimukha a time of the performance of the niruuDhapazubandha. ApZS 7.28.6-7 tena saMvatsare saMvatsare yajeta / SaTsu SaTsu maaseSv ity eke /6/ RtuvyaavRttau suuyavasa aavRttimukha aavRttimukhe vaa /7/ aavRttimukha a time of the performance of the niruuDhapazubandha. HirZS 4.1.1 aindraagnena pazunaa SaaNmaasye SaaNmaasye yajata aavRttimukha aavRttimukhe saMvatsare saMvatsare vaa /1/ aavratyapraayazcitta see mindaahuti. aavratyapraayazcitta BodhGS 2.5.65 tasyaagreNa uttareNa vaagnim upasamaadhaaya saMparistiiryaathaavratyapraayazcitte juhoti yan ma aatmano mindaabhuut punar agniz cakSur adaat / iti dvaabhyaam /65/ (upanayana) aavratyapraayazcitta BodhGS 3.2.17, 30, 42 atha devayajanollekhanaprabhRty aagnimukhaat kRtvaathaavratyapraayazcittaM juhoti yan ma aatmano mindaabhuut punar agniz cakSur adaat iti dvaabhyaam /17/ (vedavrata) aavratyapraayazcitta BodhGS 3.3.6 atha devayajanollekhanaprabhRty aagnimukhaat kRtvaathaavraatyapraayazcittaM juhoti naahaM karomi kaamaH karoti kaamaH kartaa kaamaH kaarayitaitat te kaama kaamaaya svaahaa naahaM karomi manyuH karoti manyuH kartaa manyuH kaarayitaitat te manyo manyave svaahaa iti /6/ (aSTaacatvaariMsatsaMmita) aavrazcana see aa-vrazc-. aavrazcana niryaasa flowing from aavrazcana is not to be eaten. TS 2.5.1.3-4 tRtiiyaM brahmahatyaayai pratyagRhNant sa niryaaso 'bhavat tasmaan niryaasasya naazyaM brahmahatyaayai hy eSa varNo 'tho khalu ya eva lohito yo vaavrazcanaan niryeSati tasya naazyam /4/ kaamam anyasya. aavrazcanahoma bibl. N. Tsuji, 1952, On the Relation between braahmaNas and zrautasuutras, p. 32, pp. 126-127. aavrazcanahoma aajya is offered on the aavrazcana. KS 26.3 [125,11-12] vanaspate zatavalzo virohety (KS 3.2 [23,19]) aavrazcane juhoti vana11spatiSv eva bhuumaanaM dadhaati tasmaad eta aavrazcanaad bhuuyaaMso jaayante. (agniSToma, agniiSomiiyapazu, yuupaccjedana) aavrazcanahoma aajya is offered on the aavrazcana. MS 3.9.3 [116,5-8] sarvasya vaa eSa mitraM5 yo diikSitaH sa etam ahiMsiid iizvaraa vanaspatayo 'pidhiSNyaM bhavitaa6 yad aavrazcane juhoti punar evainaM prajanayati tasmaad aavrazcanaad bhuuyaaMsaH pra7jaayante. (agniSToma, agniSomiiyapazu, yuupaccjedana) aavrazcanahoma aajya is offered on the aavrazcana. TS 6.3.3.3 vanaspate zatavalzo virohety (TS 1.3.5.h(a)) aavrazcane juhoti tasmaad aavrazcanaad vRkSaaNaam bhuuyaaMsa ut tiSThanti sahasravalzaa vi vayaM ruhemety (TS 1.3.5.h(b)) aahaaziSam evaitaam aa zaaste. (agniSToma, agniSomiiyapazu, yuupacchedana) aavrazcanahoma aajya is offered on the aavrazcana. ZB 3.6.4.15-16 athaavrazcanam abhijuhoti / ned ato naaSTraa rakSaaMsy anuuttiSThaan iti vajro vaa aajyaM tad vajreNaivaitan naaSTraa rakSaaMsy avabaadhate tathaato naaSTraa rakSaaMsi naanuuttiSThanty atho reto vaa aajyaM tad vanaspatiSv evaitad reto dadhaati tasmaad retasa aavrazcanaad vanaspatayo 'nu prajaayante /15/ sa juhoti / atas tvaM deva vanaspate zatavalzo viroha sahasravalzaa vi vayaM ruhemeti (VS 5.43.b) naatra tirohitam ivaasti /16/ (agniSToma, agniiSomiiyapazu, yuupaccjedana) aavrazcanahoma ApZS 7.2.7-8a vanaspate zatavalzo virohety (TS 1.3.5.h(a)) aavrazcane juhoti /8/ sahasravalzaa vi vayaM ruhemety (TS 1.3.5.h(b)) aatmaanaM pratyabhimRzya ... /8/ (niruuDhapazubandha, yuupacchedana) aavya (mantra) :: avi (mantra), see avi (mantra) :: aavya (mantra) (BaudhZS). aavyaadhiniinaaM pati an epithet of rudra. TS 4.5.3.1a namaH sahamaanaaya nivyaadhina aavyaadhiniinaaM pataye namo /a/ (zatarudriya) aaya and vyaya agni puraaNa 65.5cd-6ab vyayaadhikaM na kurviita vyayadoSakaraM hi tat /5/ aayaadhike bhavet piiDaa tasmaat kuryaat samaM dvayam. aayaapana see aavaahana. aayaaSTaka see akSara. aayaaSTaka see aayacakra. aayaaSTaka a terminology in the architecture? agni puraaNa 65.9 dhvajo dhuurmas tathaa siMhaH zvaa vRSas tu kharo gajaH / dhvaaMkSaz ceti krameNaivam aayaaSTakam udaahRtam /9/ Cf. vyaya. aayaaSTaka muhuurtacintaamaNi 12.4cd-5 aayaa dhvajo dhuumaharizvagokharebhadhvaankSakaaH piNDa ihaaSTazeSite /4/ dhvajaadikaaH sarvadizi dhvaje mukhaM kaaryaM harau puurvayamattare tathaa / praacyaaM vRSe praagyamayor gaje 'thavaa pazcaad udakpuurvayame dvijaaditaH /5/ aayaaSTaka riSTasamuccaya 163-166 a-ka-ca-Ta-ta-pa-ya-zaa vargaa aayaanaaM saMkramaH khalu vargaiH / dhvajaagnisiMhazvaanavRSabhakharagajakaakayuktaaz ca /163/ jvalitaa aalingitaa dagdhaaH zaantaa aayaa bhavanty atra niyamena / caturbhedaa jnaatavyaas ta aayaaH zaastradRSTyaa /164/ aalingitaaMz ca purato muktvaa dagdhaaMz ca raviyutaan jvalitaan / zeSaayaan punaH zaantaan samarekhaagataams tathaa caiva /165/ kaakagajavRSabharaasabhahutavahaharirakSaughazvaanaantaaH / dvau dvaav aayau sapaadau jnaatavyau tau prayatnena /166/ A.S. Gopani, The riSTasamuccaya of durgadeva, 1945, Introduction, p. 16. aayaaSTaka riSTasamuccaya 203-205 (zucibhuumitale phalake samarekhaabhiz ca viraamaparihiinam / kRSyataam bhuumau samaM ca rekhaatrayaM pazcaat /203/ aSTaaSTarekhaacchinnaa yaa yaa labhyante tatra rekhaaH / prathamaM hi rekhaankaM sthaapaya pradakSiNaM tatra /204/ agrimamadhyamapRSThagataani tathaiva jaaniiyaat / dhvajadhuumasiMhazvaanavRSaaH kharagajavaayasaa aayaaH /205/ aayaasya(?) an aayaasya(?) is the udgaatR. VaikhZS 12.1 [132,4-5; 133,3-5] brahmaprathamaan hotRprathamaan adhvaryu4prathamaan udgaatRprathamaan vaa vRNiite ... vaasiSThabhaargavaangiasaayaasyaa mahartvijaH kramazo bhavanti zeSaaH3 kaazyapaa bhaaadvaajaa bhaargavaa angiraso vaa vaizvaamitro4 hotety eke. (agniSToma, RtvigvaraNa at the beginning of the agniSToma) aayaasyaH :: prajaaH, see prajaaH :: aayaasyaH (TB). aayacakra see praznaakSara. aayacakra A.S. Gopani, 1945, riSTasamuccaya, pp. 80-83, refers to the texts dealing with this theme. aayaka see yuupa. aayaka aayakaskambha, Apte, The Practical Sanskrit-English Dictionary, s.v.: a kind of pillar (cf. maanasaara). aayaka Tanaka Kimiaki, 2008, manuscript of his doctor thesis: Indo ni okeru maNDala no seiritsu to hatten, Part I, pp. 240-242: at the basement of the amaraavatii pillar a set of five aayaka posts was erected at each cardinal point. aayasa see ayasmaya. aayasa see sarvaayasa. aayasa zanku made of iron is used in a rite against a possession by pizaaca. KauzS 25.25 caatanaanaam apanodanena vyaakhyaatam /22/ trapusamusalakhadirataarSTaaghaanaam aadadhaati /23/ ayugmaan khaadiraan chankuun akSyau nividhyeti (AV 5.29.4) pazcaad agneH samaMbhuumi nihanti /24/ evam aayasalohaan /25/ aayasa phaala according to the commentary, used to dig ucchuSmaa and parivyaadha. KauzS 40.14 vRSaasi vRSNyaavati vRSaNe tvaa khanaamasiity ucchuSmaaparivyaadhaav aayasena khanati // aayasa dakSiNaa for raahu. yaajnavalkya smRti 1.306 dhenuH zankhas tathaanaDvaan hema vaaso hayaH kramaat / kRSNaa gaur aayasaM chaaga etaa vai dakSiNaaH smRtaaH /306/ aayasa cuurNa see ayorajas. aayasa cuurNa as havis in a rite to obtain one thousand diinaaras. manjuzriimuulakalpa 55 [685,2-3] aayasaM cuurNaM juhuyaat / diinaarasahasraM labhati / aayasadaNDa dakSiNaa for ketu. VaikhGS 4.13 [66.17-67.1] braahmaNaan bhojayitvaa raktadhenum aadityaaya zankhaM17 somaaya taamram angaarakaaya hiraNyaM budhaaya zuklaM vaaso bRhaspataye18 hayaM zukraaya kRSNaaM gaaM zanaizcaraaya raahoz chaagaM ketor aayasa19daNDam ity aatmaviruddhaanaaM tadarhaM dadyaat sarveSaam alaabhe suvarNaM67.1. (grahazaanti) aayasa kSura used to cut the hair in the cuuDaakaraNa. GobhGS 2.9.17 athaayasena pracchidyaanaDuhe gomaye nidadhaati /17/ aayasa kSura used to cut the hair in the cuuDaakaraNa. KhadGS 2.3.27 sakRd aayasena prachidyaanaDuhe gomaye kezaan kuryaat /27/ aayasa paatra see ayaspaatra. aayasa paatra an aayasa paatra is used in the zraaddha. BodhGPbhS 1.8.11 atha praaciinaaviitaM kRtvaa sauvarNaM raajataM taamraayasakaaMsyaM mRnmayaM vaa paatraM yaacati /11/ aayasa paatra food is not given with an aayasa paatra in the zraaddha. bhaviSya puraaNa 1.184.24 aayasena tu paatreNa yad annam upadiiyate / bhoktaa viSThaazanaM bhunkte daataa tu narakaM vrajet /24/ aayasa paatra food is not given with an aayasa paatra in the zraaddha. skanda puraaNa 7.1.206.39ab aayasena ca paatreNa tad vai rakSaaMsi bhunjate / (zraaddha). aayasa sruva used in a rite to become a vidyaadhararaajan and to live ekaadazavarSakoTis by using a khaDga that is the tongu of a vetaala. manjuzriimuulakalpa 55 [691,19-25] vetaaDaM puurvaabhimukhaM khadirakiilakaiH vaalaazallakaiH sumantritaM kRtvaa suprayatnataz caturdikSu dizaasu khaDgahastaan puruSaaMs sthaapya vetaaDasya hRdaye upavizya aayasena sruveNa lohacuurNaM juhuyaat / tasyaa mukhaaj jihvaa niHsarati / taaM tiikSNena zastreNa cchidya niilotpalasaMnikaazaM khaDgaM bhavati / tena gRhiitena saparivaara utpatati / vidyaadhararaajaa bhavati / ekaadazavarSakoTiiM jiivati / kaalaM gataz ca deveSuupapadyate [691,19-25] / aayasa zanku a hundred aayasa zankus are used by a vadhakaama. GobhGS 4.8.13 aayasaan vadhakaamaH /12/ aayasyaH :: prajaaH, see prajaaH :: aayasyaH (ZB). aayasthaana a place of the vaizvadeva: mRtyor adhiSThaana. JaimGS 1.23 [24.10] aayasthaane mRtyor adhiSThaanaaya svaaheti. aayatana see agner aayatana. aayatana see antarikSaayatanaaH. aayatana see bhRgvangirasaam aayatana. aayatana see bRhataH svam aayatanam. aayatana see bRhatyaayatana. aayatana see brahmasadana. aayatana see devaanaam aayatana. aayatana see devataanaam aayatana. aayatana see jaatavedasa aayatana. aayatana see manuSyaanaam aayatana. aayatana see nirRtyaa aayatana. aayatana see pazuunaam aayatana. aayatana see pitRRNaam aayatana. aayatana see puriiSaayatana. aayatana see Rcaam aayatana. aayatana see rakSasaam aayatana. aayatana see rathaMtarasya svam aayatanam. aayatana see saamnaam aayatana. aayatana see saamna aayatana. aayatana see sarpaaNaam aayatana. aayatana see sarveSaaM bhuutaanaam aayatana. aayatana see seat. aayatana see tiirtha. aayatana see yajamaana's aayatana. aayatana see yajamaanasya aayatana. aayatana see yajuSaam aayatana. aayatana bibl. Gonda. 1969. ALB 23: 1-79. Selected Studies, II, p. 179ff. aayatana bibl. Peter Bisschop, 2004, "ziva's aayatanas in the Various Recensions of skandapuraaNa 167," in Hans T. Bakker, ed., Origin and Growth of the puraaNic Text Corpus, with Special Reference to the skandapuraaNa, Delhi: Motilal Banarsidass, pp. 65-78. aayatana Rddhi, kLpti, bandhutaa, nidaana, aayatana and pratiSThaa. KS 20.9 [29,8-14] yaaH purastaad upaadadhaat taabhir vasiSTha aardhnood yaa dakSiNatas taabhir bharadvaajo8 yaaH pazcaat taabhir jamadagnir yaa uttaraat taabhir vizvaamitro yaa madhye taabhi9r vizvakarmaa ya evam etaasaam RddhiM vedardhnoti ya evam aasaaM kLptiM veda ka10lpate 'smai ya evam aasaaM bandhutaaM veda bandhumaan bhavati ya evam aasaaM nidaanaM11 veda nidaanavaan bhavati ya evam aasaam aayatanaM vedaayatanavaan bhavati ya12 evam aasaaM pratiSThaaM veda gacchati pratiSThaaM nidaanavaan aayatanavaan bhavati13 ya evaM veda /9/14 (agnicayana, praaNabhRt). aayatana Rddhi, bandhutaa, kLpti, aayatana, and pratiSThaa. TS 5.2.10.5-6 yaaH praaciis taabhir vasiSTha aardhnod yaa dakSiNaa taabhir bharadvaajo yaaH praatiiciis taabhir vizvaamitro yaa udiiciis taabhir jamadagnir yaa uurdhvaas taabhir vizvakarmaa ya evam etaasaam RddhiM veda 'rdhnoty eva ya aasaam evam bandhutaaM veda bandhumaan bhavati ya aasaam evaM kLptiM veda kalpate /5/ asmai ya aasaam evam aayatanaM vedaayatanavaan bhavati ya aasaam evam pratiSThaaM veda praty eva tiSThati (agnicayana, praaNabhRt). aayatana :: anna. ZB 6.2.1.14 (agnicayana, pazubandha). aayatanavat see yonimat, aayatanavat. aayatigava In dex of Words to the Baudhaayanasuutra, p. 41, s.v. aayatigava: aayanti gaavo yasmin kaale tad aayatigavam. aayatigava BaudhZS 2.14 [56,5-6] athainam aayatigava RtvigbhyaH praahur upasaMgacchanta5 enam eta Rtvijo. (agnyaadheya, brahmaudana) aayavaaH (mantra) :: maasaaH. KS 22.6 [61,11] (agnicayana, measurement of the site). aayavana used in the piNDapitRyajna. ManZS 1.1.2.11 pratiparikramya savyam anv ekaikam aaharaty aayavanaM darviim odanam aanjanam abhyanjanam uurNaastukam udakumbham /11/ aayavana used in the piNDapitRyajna. KauzS 87.24, 88.5 saMbhaaraan upasaadayati /23/ paryukSaNiim barhir udakumbhaM kaMsaM darvim aajyam aayavanaM caruM vaasaaMsy aanjanam abhyanjanam iti /24/ ... yad vo agnir iti (AV 18.4.64) saayavanaaMs taNDulaan /5/ saM barhir iti (AV 7.98.1) sadarbhaaMs taNDulaan paryukSya /6/ aayavasa see yavasa. aayavasa pazus do not stay at an aayavasa. MS 3.2.6 [25,1-2] pazavo vaa iSTakaa na vai pazavaa aayavase ramante25,1 yad duurveSTakaam upadadhaaty aayatanam iva vaa etat kriyate pazuunaaM yatyai (agnicayana, duurveSTakaa). aayavasa pazus do not stay at an aayavasa. KS 20.6 [24,19-20] athaiSaa duurveSTakaa pazur vaa agnir na pazava aayavase ramante pazubhya evai19tad aayatanaM karoti pazuunaaM dhRtyai (agnicayana, duurveSTakaa). aayavasa pazus do not stay at an aayavasa. TS 5.2.8.2-3 pazuH /2/ vaa eSa yad agnir na khalu vai pazava aayavase ramante duurveSTakaam upa dadhaati pazuunaaM dhRtyai (agnicayana, duurveSTakaa). aayavyaya kriyaasaMgrahapanjikaa 4.3. aayobhavya the fourth step is for aayobhavya, in a mantra used at the saptapadii in the vivaaha. ZankhGS 1.14.6 praagudiicyaaM dizi sapta padaani prakramayati /5/ iSa ekapady uurje dvipadii raayas poSaaya tripady aayobhavyaaya catuSpadii pazubhya pancapady RtubhyaH SaTpadii sakhaa saptapadii bhaveti /6/ (analysis) aayodhya a country suffered from disaster when the moon is cut through by Mars. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 4.27 [113.24, 114.2-3] tathaa ca paraazaraH / ... / kSitisutabhinnaH kuruzibimaalavatrigartakulindaayodhyaadhipatiin jayaarthinaH saha SaNmaasaan upataapayatiiti / aayodhyaka a country suffered from disaster when the moon is cut through by Mars. bRhatsaMhitaa 4.24 udyuktaan saha vaahanair narapatiiMs traigartakaan maalavaan kaulindaan gaNapungavaan atha zibiin aayodhyakaan paarthivaan / hanyaat kauravamatsyazuktyadhipatiin raajanyamukhyaan api praaleyaaMzur asRggrahe tanugate SaNmaasamaryaadayaa /24/ aayogava see jaatisaMkara. aayogava their occupations. agni puraaNa 151.15cd-16 caNDaalakarma nirdiSTaM vadhyaanaaM ghaatanaM tathaa / striijiivanaM tu tadrakSaa proktaM vaidehakasya ca /14/ suutakaanaam azvasaarathyaM pukkasaanaaM ca vyaadhataa / stutikriyaa maagadhaanaaM tathaa caayogavasya ca /15/ rangaavataraNaM proktaM tathaa zilpaiz ca jiivanam / bahirgraamanivaasaz ca mRtacailasya dhaaraNam /16/ na saMsparzas tathaivaanyaiz caNDaalasya vidhiiyate / (varNaazramadharma) aayu see puruuravas and uruvazii. aayu bibl. Eijiro Doyama, 2012, "taiji ga shaberu: kodai indo no eiyushinwa ni okeru ijoshussei ni kansuru shiryo," in Hiroshi Kato, ed., Shinwa shocho no allegorism: byngaku, tetsugaku, rhetoric ni sokushite (= 2011 nendo Osaka Daigaku Daigakuin Bungaku Kenkyuka Kyodokenkyu Seika Hokokusho), Osaka: Osaka Daigaku Daigakuin Bungaku Kenkyuka, pp. 36-38. aayu as agni. "A noteworthy characteristic of the aayuSya hymns is the special prominence of agni, whereby hangs a bit of ancient mythological history. agni himself is aayu `alive'; the personal aayu of the myths and legends, notably aayu, the son of puruuravas and urvazii, is not likely ever to divulge his true nature without the same naturalistic back-ground. (Note 5: Bergaigne, La religion ve'dique, I. 59ff.; II. 91ff. RV 4.2.18, martiinaaM cid urvaziir akRpran vRdhe cid arya uparasyaayoH `for mortals even many urvaziis (`fire-sticks') were prepared (root kRp = kLp) unto the production of the noble aayu (`fire') below. puruuravas and urvazii suggest the fire-sticls; aayu is their son: VS 5.2; TS 1.3.7.1; TS 6.3.5.3; MS 1.2.7; MS 3.9.5; ZB 3.4.1.22; KatyZS 5.1.30; ApZS 7.12.13; KauzS 69.20. M. Bloomfield, 1899, The atharvaveda, p. 64 with n. 5. aayu :: garbha. KS 26.7 [131,5]. aayudha for the various kinds of weapons, see aayudha: var. aayudha see brahmaNa aayudhaani. aayudha see kSatrasyaayudhaani. aayudha see praharaNamudraa. aayudha see rudra: as an archer. aayudha see weapon. aayudha see yajnaayudha. aayudha var. aadaana. aayudha var. akSu. aayudha var. arrow. aayudha var. asi. aayudha var. azman. aayudha var. azva. aayudha var. baahvanka. aayudha var. baaNavat (quiver). aayudha var. bhoga. aayudha var. bilma. aayudha var. bow. aayudha var. bow-string. aayudha var. daaman. aayudha var. dhanus. aayudha var. dundubhi. aayudha var. heti. aayudha var. iSudhanvin. aayudha var. iSudhi. aayudha var. jaala. aayudha var. kalaapa. aayudha var. kavaca. aayudha var. ketu. aayudha var. khaDga. aayudha var. kulmala. aayudha var. kuuTa. aayudha var. matya. aayudha var. meni. aayudha var. niSanga. aayudha var. paaza. aayudha var. parazu. aayudha var. patsanginii. aayudha var. ratha. aayudha var. saayaka. aayudha var. saMdaana. aayudha var. sword. aayudha var. tala. aayudha var. tanuupaana. aayudha var. vadha. aayudha var. varman. aayudha var. varuutha. aayudha var. zalya. aayudha var. zarman. aayudha var. zirastraaNa. aayudha bibl. Rajendralaala Mitra, 1881, Indo-Aryans: Contributions towards the elucidation of their Ancient and Mediaeval History, Vol. I, pp. 307-331. aayudha bibl. Gustav Oppert, 1967, On the Weapons, Army Organaisation, and Political Mazxims of the Ancient Hinuds: With Special Reference to Gunpowder and Firearms, Ahmedabad: New Order Book. [K17;12-4]. aayudha bibl. M.-A. Newid, 1986, Waffen und Ruestungen im Alten Indien, Dargestellt aufgrund der Quellen in Literatur, Kunst und Archaeologie, Muenchen. aayudha a suukta for the weapons, RV 6.75. aayudha an enumeration of weapons of maruts. RV 5.57.2b vaaziimanta RSTimanto maniiSiNaha sudhanvaana iSimanto niSanginaH / svazvaaH stha surathaaH pRznimaataraH svaayudhaa maruto yaathanaa zubham // aayudha soma and rudra have sharp aayudha. AV 5.6.5cd, 6cd, 7cd tigmaayudhau tigmahetii suzevau somaarudraav iha su mRDataM naH // aayudha declaration that I, the purohita, sharpen their aayudhas and increase their raaSTra. AV 3.19.5ab eSaam aham aayudhaa saMzyaamy eSaaM raaSTraM suviiraM vardhayaami / eSaaM kSatram ajaram astu jiSNv eSaaM cittaM vizve 'vantu devaaH // aayudha naras go forth while sharpening their aayudhas. AV 4.31.1c tvayaa manyo saratham aarujanto harSamaaNaa hRSitaaso marutvan / tigmeSava aayudhaa saMzizaanaa upa pra yantu naro agniruupaaH /1/ aayudha AV 11.9.1c ye baahavo yaa iSavo dhanvanaaM viiryaaNi ca / asiin parazuun aayudhaM cittaakuutaM ca yad dhRdi / sarvaM tad arbude tvam amitrebhyo dRze kuruudaaraaMz ca pradarzaya /1/ aayudha dhanus, jyaa, iSu. TS 6.5.5.2. aayudha an enumeration. AB 7.19.2 athaitaani kSatrasyaayudhaani yad azvarathaH kavaca iSudhanva. (raajasuuya, preparation) aayudha the puujaa of chattra, dhvaja and aayudhas. bRhatsaMhitaa 47.73cd chattradhvajaayudhaani ca tataH svapuujaaM prayunjiita /73/ (puSyasnaana) aayudha given by various gods to skanda/kaarttikeya at the time of his abhiSeka to senaapatya. mbh 9.45.41-47. aayudha agni puraaNa 245 bhadraasanalakSaNam, caamarachatraadilakSaNam, trailokyamohanamantrair dhanuHkhaDgapuujanavidhaanaM khaDgadhanurlakSaNaM khaDgaasyaM naalokayed ityaadidharmaaH. aayudha of bhadrakaalii, an enumeration of sixteen weapons, kaalikaa puraaNa 60.59cd-61 zuulaM cakraM ca khaDgaM ca zankhaM baaNaM tathaiva ca /59/ zaktiM vajraM ca daNDaM ca nityaM dakSiNabaahubhiH / bibhratii satataM devii vikaazidazanojjvalaa /60/ kheTakaM carma caapaM ca paazaM caankuzam eva ca / ghaNTaaM parzuM ca muSalaM bibhratii vaamapaaNibhiH /61/ (durgaapuujaa) aayudha of bhadrakaalii, an enumeration: khaDga, dhanus iSu, gadaa, zuula, zakti, parazu, churikaa, carma kheTaka, chatra, dhvaja, gaja, azva, go, vRSa, pustaka, tulaa, daNDa, paaza, cakra, zankha. naarada puraaNa 1.118.18cd-20 tato nizaayaaM praagyaame khaDgaM dhanur iSuun gadaam /18/ zuulaM zaktiM ca parazuM churikaaM carma kheTakam / chatraM dhvajaM gajaM caazvaM govRSaM pustakaM tulaam /19/ daNDaM paazaM cakrazankhau gandhaadyair upacaarakaiH / saMpuujya mahiSaM tatra bhadrakaalyai samaalabhet /20/ (durgaapuujaa) aayudha of devas made from the rays of the Sun by vizvakarman. padma puraaNa 1.77.35-39 ... aahuuya vizvakarmaaNaM kRtvaa vajramayiiM bhrami /36/ ciccheda ca raver bhuunuun pralayaanalasaMnibhaan / tair eva racitaM tatra viSNoz cakraM sudarzanam /37/ amoghaM yamadaNDaM ca zuulaM pazupates tathaa / kaalasya ca paraH khaDgaz zaktir gurupramodinii /38/ caNDikaayaaH paraM zastraM vicitraM zuulakaM tathaa cakre brahmaajnayaa ziighraM tenaiva vizvakarmaNaa /39/ (arkasaptamiivrata) aayudha of durgaa, an enumeration of eighteen aayudhas. agni puraaNa 185.9-10 kapaalaM kheTakaM ghaNTaaM darpaNaM tarjjaniiM dhanuH / dhvajaM DamarukaM paazaM vaamahasteSu /9/ zaktimudgarazuulaani vajraM khaDgaM ca kuntakam / zankhaM caktraM zalaakaaM ca hy aayudhaani ca puujayet /10/ (durgaapuujaavrata) aayudha of durgaa, an enumeration of eighteen aayudhas. garuDa puraaNa 1.38.4-5 aSTaadazabhujaaM kheTakaM ghaNtaaM darpaNaM tarjaniim / dhanur dhvajaM DamarukaM parazuM paazam eva ca /4/ zaktimudgarazuulaani kapaalazarakaankuzaan / vajraM cakraM zalaakaaM ca aSTaadazabhujaaM smaret /5/ (durgaapuujaa) aayudha of durgaa, an enumeration of eighteen aayudhas. garuDa puraaNa 1.133.9cd-11ab kapaalaM kheTakaM ghaNTaaM darpaNaM tarjaniiM dhanuH /9/ dhvajaM DamarukaM paazaM vaamahasteSu bhbhratii / zaktiM ca mudgaraM zuulaM vajraM khaDgaM tathaankuzam /10/ zaraM cakraM zalaakaaM ca durgaam aayudhasaMyutaam / ... /11/ (durgaapuujaa) aayudha of durgaa, an enumeration of twenty-three aayudhas. garuDa puraaNa 1.38.12-15 asikheTaanvitau hastau gadaadaNDayutau parau / zaracaapayutau caanyau khaDgamudgarasaMyutau /12/ zankhaghaNTaanvitau caanyau dhvajadaNDayutau parau / ayau paruzucakraaDhyau DamarudarpaNaanvitau /13/ zaktihastaazritau caanyau raToNiimusalaanvitau / paazatomarasaMyuktau DhakkaapaNavasaMyutau /14/ tarjayantii pareNaiva anyaM kalakaladhvanim / abhayasvastikaadyau ca mahiSaghnii ca siMhagaa /15/ (durgaapuujaa) aayudha an enumeration. amoghapaazakalparaaja 18b,6 saMgraamamadhye kSipet sarvazastrapraharaNadhanuzarazakti-asimusalamusuNDicakrakuntaayudhavarmakavacaa sarve paazabandhaa bhavanti // aayudhalakSaNa txt. agni puraaNa 245. aayudhapuujaa see khaDgapuujaa. aayudhapuujaa* navamii, worship of aayudha, txt. and vidhi. viSNudharmottara puraaNa 3.221.73ab aayudhaM puujayitvaa ca tathaa vijayam aapnuyaat / (tithivrata) aayudhapuujaa Census of India, 1961, Vol. XI (Mysore), Pt. VI, no. 10, p. 52. On the Ayudha puja day during the Dasara, the cultivators as well as the village artisans worship the tools and implements. aayudhapuujaa Census of India, Vol. XI, (Mysore) Pt. VI, no.18, p. 48. On the 9th day of the Dussera. No. 20, p.40. No. 24, p.46. No. 27, p.34. No. 34, p. 51. aayudhavrata txt. viSNudharmottara puraaNa 3.148.1-6. four months from zraavaNa to kaarttika, worship of zankha, cakra, gadaa and padma. (tithivrata) Kane 5: 271: (1) q. by HV II.831. (This is the twelfth example of the fifteen caturmuurtivratas in viSNudharmottara puraaNa 3.137-151.) (c) (v) aayudhavrata contents. viSNudharmottara puraaNa 3.148.1-6: 1ab introduction, 1cd-2 zankha, cakra, gadaa and padma are regarded as vaasudeva, saMkarSaNa, pradyumna and aniruddha, 3-4 in four months from zraavaNa to kaarttika puujaa of them, 4cd-5 at the end of kaarttika braahmaNabhojana and dakSiNaa, 6 effects. aayudhavrata vidhi. viSNudharmottara puraaNa 3.148.1-6 maarkaNDeya uvaaca // idam anyat pravakSyaami caturmuurtivrataM tava / zankhacakragadaapadmaz caturaatmaa prakiirtitaH /1/ vaasudevaH smRtaH zankhaz cakraM saMkarSaNas tathaa / pradyumnaz ca gadaa padmam aniruddho jagadguruH /2/ zraavaNaadiSu maaseSu bahiH snaanas tu bhaktabhuk / teSaaM saMpuujanaM kuryaat pratimaasam ataH kramaat /3/ gandhamaalyanamaskaaradhuupadiinaannasaMpadaa / tatas tu kaarttikasyaante samaapte tu tathaa vrate /4/ braahmaNaan bhojayed bhaktyaa dadyaac chaktyaa ca dakSiNaam / kaaMsyapaatraM ca saghRtaM sasuvarNaM tathaiva ca /5/ kRtvaa vrataM maasacatuSTayaM tu praapnoti lokaM tridazezvarasya / maanuSam aasaadya tatheha pazcaad vasuMdharezo bhavatiiha viiraH /6/ aayudhavrata(2) txt. viSNudharmottara puraaNa 3.155.1-7. caitra, zukla, pancamii, for one year, worship of zankha, cakra, gadaa, padma and pRthivii. (tithivrata) Kane 5: 271. (2) (This is the fourth example of the four pancamuurtivratas.) (c) (v) aayudhavrata(2) contents. viSNudharmottara puraaNa 3.155.1-7: 1ab introduction, 1cd-2ab zankha, cakra, gadaa, padma and pRthivii are worshipped in the maNDalakas, 2cd caitra, zukla, pancamii(?), 3-4a upavaasa, snaana and puujaa, 4bd homa, 5ab braahmaNabhojana, 5c for one year, 5d-6 dakSiNaa and effects, 7 effects. aayudhavrata(2) vidhi. viSNudharmottara puraaNa 3.155.1-7 maarkaNDeya uvaaca // athaaparaM pravakSyaami pancamuurtivrataM tava / zankhaM cakraM gadaaM padmaM pRthiviiM ca mahaabhuja /1/ gandhair maNDalakaan kRtvaa pancapancasu puujayet / caitrazuklaantam aarabhya pancamiiprabhRtiir nRpa /2/ sopavaaso bahiH snaatas tathaa zuklaambaraH zuciH / gandhamaalyanamaskaaradhuupadiipaannasaMpadaa /3/ sarveSaaM puujanaM kRtvaa juhuyaaj jaatavedasi / sarveSaam eva devaanaaM naamabhis tu tathaa ghRtam /4/ braahmaNaan bhojayec caatra tadaa madhurabhojanam / saMvatsaram idaM kRtvaa vrataante vastrapancakam /5/ azvamedham avaapnoti pancaraatravide dadat / pancavarNaM ca raajendra raajasuuphalaM labhet /6/ maanuSyam aasaadya bhavaty arogo balaanvito dharmaparo viniitaH / dhanena ruupeNa sukhena yukto raajaadhiraajo 'py atha vaa narendraH /7/ aayudhin an epithet of rudra. TS 4.5.7.1e namas tiikSNeSave caayudhine ca /e/ (zatarudriya) aayuHparyantasuutra edition. Hisashi Matsumura, 1989, "aayuHparyantasuutra: Das suutra von der Lebensdauer in den verschiedenen Welden, Text in Sanskrit und Tibetisch," Sanskrit-Texte aus dem Buddhistischen Kanon: Neuentdeckungen und Neueditionen, Erste Folge Sanskrit-Woerterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2, Goettingen: Vandenhoeck & Rupreht, pp. 70-100. aayuHpati (mantra) :: rathaMtara (mantra), see rathaMtara (mantra) :: aayuHpati (mantra) (ApZS). aayuH pra-tR- see vaya ud-tR-. aayuH pra-tR- aayuH pratirate. AB 7.33.6 zaM na edhi hRde piitaH pra Na aayur jiivase soma taariir ity aatmanaH pratyabhimarza /6/ iizvaro ha vaa eSo 'pratyabhimRSTo manuSyasyaayuH pratyavahartor anarhan maa bhakSayatiiti tad yad etenaatmaanam abhimRzaty aayur eva tat pratirate. (a soma sacrifice for the kSatriya in which the soma is substituted by the nyagrodha, udumbara, azvattha and plakSa) aayuH pra-tR- aayuH prataraaM kR-, a mantra recited when a daNDa is given to the boy in the upanayana. HirGS 1.2.7.14 agniS Ta aayuH prataraaM kRNotv agniS Te puSTiM vadhaatv indro marudbhir iha te dadhaatv aadityas te vasubhir aadadhaatv iti daNDaM pradaayaamatraM prayacchati // aayuH pra-tR- pra tiraa na aayus. RV 10.59.5b jiivaatave su pra tiraa na aayuH / aayuH pra-tR- pratirantv aayus. PS 15.6.8d anyad aadhatsva pari dhatsva vaasa imam ulbam apaluMpaami yas te / jarase tvaam RSayaH saM vyayantu suuryo bhagas te pra tirantv aayuH // (M. Kajihara, 2002, hand-out) (Mieko Kajihara, 2004, "The upanayana and Marriage in the atharvaveda," in Arlo Griffiths & Jan E.M. Houben, eds., The Vedas: Texts, Languages & Ritual: Proceedings of the Third International Vedic Workshop, Leiden 2002 = Groningen Oriental Studies, Vol. XX, p. 420.) aayuH pra-tR- it is confirmed that we will prolongs life of the house and the house is requested to prolong our life in a mantra used when the bride comes near to the husband's house in the vivaaha. KathGS 27.3 aparaahNe 'dhivRkSasuurye gRhaan upayaayorjaM bibhratiiti gRhaan pratidRzya japati / ... gRhaaNaam aayuH pra vayaM tiraama gRhaa asmaakaM pratirantv aayuH // ... /3/ (analysis) aayur asi a mantra used when the student put on an inner garment in the samaavartana. BharGS 2.20 [52,16] athaahatam antaraM paridhatta aayur asiiti jaraam aziiyety uttaram. aayurbhaaga see stages of life. aayurdaa = agni. AV 2.13.1 aayurdaa agne jarasaM vRNaano ghRtapratiiko ghRtapRSTho agne / ghRtaM piitvaa madhu caaru gavyaM piteva putraan abhi rakSataam imam // See a corresponding mantra: aayurdaa deva jarasaM gRNaano ghRtapratiiko ghRtapRSTho agne / ghRtaM pibann amRtaM caaru gavyaM piteva putraM jarase nayemaM svaahaa // BGS 2.5.9. BharGS 1.5 [5,9-11] (upanayana). AgnGS 1.1.2 [5,6-7]; for other occurrences, see Vedic Concordance. aayurdaa a mantra. VaikhGS 6.16 [99,18] aayurdaa agna ity aayurdaam. aayurdaa an aahuti with the mantra aayurdaa agne. BodhGPbhS 1.16.40. In the punaraadhaana. aayur daa- aayur me dehi: in a mantra for the mukhavimarzana in the upanayana, after the samidaadhaana. ParGS 2.4.7-8 paaNii pratapya mukha vimRSTe tanuupaa agne 'si tanvaM me paahy aayurdaa agne 'sy aayur me dehi vyarcodaa agne 'si vyarco me dehi / agne yan me tanvaa uunaM tan ma aapRNa /7/ medhaaM me devaH savitaa aadadhaatu medhaaM me devii sarasvatii aadadhaatu medhaam azvinau devaav aadhattaaM puSkarasrajaav iti /8/ aayur dhaa- dhattam aayuH: bhava and zarva are requested to be gracious, to give zarma, to drive away difficulty and to bestow aayus to a dying person in a Rc in a suukta of aayuSya. AV 8.2.7 adhi bruuhi maa rabhathaah sRjemaM tavaiva sant sarvahaayaa ihaastu / bhavaazarvau mRDataM zarma yachatam apasidhya duritaM dhattam aayuH /7/ aayur dhaa- aayur dadhaanaH: in a mantra recited by the unnetR when he leads the yajamaana and the patnii out of the water at the avabhRtha of the agniSToma. ApZS 13.22.1 ud eta prajaam aayur varco dadhaanaa adha syaamasur ubhayor gRheSu / gaayatriiM chandaaMsy anusaMrabhantaam asmaan raaya uta yajnaaH sacantaam / supriitaH suvar apa aavivezety unnetonnayati /22.1/ aayur dhaa- aayur mayi dhehi: in mantras used in the upaakaraNa and the utsarjana. ManGS 1.4.4, 8 praak sviSTakRto 'tha japati / RtaM vadiSyaami satyaM vadiSyaami tan maam avatu tad vaktaaram avatv avatu maam avatu vaktaaram / vaaG me manasi pratiSThitaa mano me vaaci pratiSThitam aavir aayur mayi dhehi vedasvya vaaNiiH stha / oM bhuur bhuvaH svas tat svitur iti /4/ ... atha japati Rtam avaadiSaM satyam avaadiSaM tan maaviit tad vaktaaram aaviin maam aaviid vaktaaram / vaaG me manasi pratiSThitaa mano me vaaci pratiSThaM aavir aayur mayi dhehi / devasya vaaNiiH stha / oM bhuur bhuvaH svas tat savitur iti /8/ aayur dhaa- aayur me dhehi: in a mantra used when the consecrated king wears a raajata maNi on his left hand in the raajasuuya. BaudhZS 12.14 [106.8] iyad asyaayur asyaayur me dhehi // aayurveda see bhaiSajya. aayurveda see bheSajjamanjuuSaa. aayurveda see cikitsaa. aayurveda see failure of the treatment. aayurveda see medicine. bibliographies are listed under the item of medicine. aayurveda see pancakarma. aayurveda see Tamil siddha medicine. aayurveda see veterinary medicine. aayurveda and atharvaveda, see bhaiSajya. aayurveda and atharvaveda. bibl. Dipak Bhattacharya, 1994, "On the Relation between the atharvaveda and aayurveda," in Manabendu Banerjee and Bijoya Goswami, eds., Science and Technology in Ancient India, pp. 27-32. aayurveda txt. agni puraaNa 279-281. aayurveda txt. brahmavaivarta puraaNa 1.16. aayurveda txt. devii puraaNa 108-110: the reproduction of caraka saMhitaa 1.25 with minor additions and alterations. aayurveda txt. garuDa puraaNa 1.146-196. aayurveda and dharmazaastra, bibl. S.G. Moghe, 1991, "Relation of indian Medical Science (aayurveda) to dharmazaastra," Studies in the dharmazaastra, Delhi: Ajanta Publications, pp. 27-35. aayurveda and veda, bibl. J. Filliozat, 1964, The Classical Doctrine of Indian Medicine, Delhi, Chapter 6: veda and aayurveda: pp. 186-195. aayurveda its education, bibl. A.S. Altekar, 1951, Education in Ancient India, pp. 185-191. aayurveda praamaaNya of aayurveda and mantra is acknowledged. nyaayasuutra 2.1.68 mantraayuurvedapraamaaNyavac ca tatpraamaaNyam aaptapraamaaNyaat // aayurvedasaukhya of toDaraananda, Basic principles of aayurveda, edited and translated by Vaidya Bhagwan Dash and Vaidya Lalitesh Kashyap, New Delhi, 1980, toDaraananda-aayurveda saukhyam Series. aayurvijaya in the aayurvijaya the names of snakes which were Rtvijs in the sarpasattra (see PB 25.15.3) are recited. ManZS 9.5.4.38 jarvaro gRhapatir dhRtaraaSTro airaavato brahmety evam aadiin sarpaan aayurvijaye 'dhiiyate /38/ (sarpasattra) aayurvrata txt. matsya puraaNa 101.21-22 (vrataSaSTi). aayurvrata txt. padma puraaNa 1.20.65cd-67ab (vrataSaSTi). aayurvrata contents. matsya puraaNa 101.21-22: 21 smearing with cow-dung of the place before the ziva and viSNu for one year and gives a cow together with a water pot, 22 effects. aayurvrata vidhi. matsya puraaNa 101.21-22 kRtvopalepanaM zaMbhor agrataH kezavasya ca / yaavad abdaM punar dadyaad dhenuM jalaghaTaanvitaam /21/ janmaayutaM sa raajaa syaat tataH zivapuraM vrajet / etad aayurvrataM naama sarvakaaamapradaayakam /22/ aayurvrata contents. padma puraaNa 1.20.65cd-67ab (almost the same with matsya puraaNa 101.21-22) aayurvrata vidhi. padma puraaNa 1.20.65cd-67ab kRtvopalepanaM zaMbhor agrataH kezavasya ca /65/ yaavad abdaM punar deyaa dhenur javaghaTas tathaa / janmaayutaM sa raajaa syaat tataH zivapuraM vrajet /66/ etad aayurvrataM naama sarvakaamapradaayakam / aayuSaa being connected with aayus is requested in a refrain in paada c of AV 3.31.1-11 vy ahaM sarveNa paapmanaa vi yakSmeNa sam aayuSaa. aayuSaa in a mantra recited at the samidaadhaana in the upanayana. JaimGS 1.12 [11,21-12,3] agnaye samidham aahaarSaM bRhate jaatavedase / yathaa tvam agne samidhaa samidhyasa evam aham aayuSaa varcasaa tejasaa sanyaa medhayaa prajnayaa prajayaa pazubhir brahmavarcasenaannaadyena dhanena samedhiSiiya svaahaa // aayuSaa in a mantra used at the samidaadhaana in the upanayana. ParGS 2.4.3 pradakSiNam agniM paryukSyottiSThant samidham aadadhaati agnaye samidham ahaarSaM bRhate jaatavedase / yathaa tvam agne samidhaa samidhyasa evam aham aayuSaa medhayaa varcasaa prajayaa pazubhir brahmavarcasena samindhe jiivaputro mamaacaaryo medhaavy aham asaany aniraakariSNur yazasvii tejasvii brahmavarcasy annaado bhuuyaasaM svaaheti /3/ aayuSe the gold is for aayus. RVKh 4.6.6d yad veda raajaa varuNo yad u devii sarasvatii / indro yad vRtrahaa veda tan me varcasa aayuSe /6/ (aayuSyasuukta) aayuSe the trivRt maNi is for aayus. AV 5.28.13b RtubhiS Tvaartavair aayuSe varcase tvaa / saMvatsarasya tejasaa tena saMhanu kRNmasi // (in a suukta to a trivRt maNi) (PW) aayuSe in a mantra used when the boy receives the daNDa in the upanayana. ParGS 2.2.12 daNDaM prayacchati /11/ taM pratigRhNaati yo me daNDaH paraapatad vaihaayaso 'dhi bhuumyaaM tam ahaM punar aadada aayuSe brahmaNe brahmavarcasaayeti /12/ aayuSe tvaa in a mantra used when the boy puts on an inner garment in the samaavartaha. BharGS 2.21 [54.2] ahataM antaraM paridhatta aayuSe tveti jaraam aziiyety uttaram. aayuSkaama PW. adj. Leben, Gesundheit wuenschend. aayuSkaama see aayurvijaya. aayuSkaama see aayuSya. aayuSkaama see amRtakaama. aayuSkaama see kaamyapazu: aayuSkaama. aayuSkaama see mRtyuMjaya. aayuSkaama see puSTikarma*. aayuSkaama see sarvam aayur i-. aayuSkaama a kaamyeSTi for an aayuSkaama. (Caland's no. 100) KS 11.4 [148,10-18] praajaapatyaM caruM nirvapec chatakRSNalaM ghRta aayuSkaamo devaa vai pramayaad abibhayus te prajaapataa anaathanta taan etayeSTyaayaajayad amRtaM vai hiraNyam amRtenaivaiSv amRtam adadhaat tato vai te 'mRtaa abhavann etayaa yajeta yaH pramayaad vibhiiyaad amRtaM vai hiraNyam amRtenaivaasminn amRtaM dadhaati zatakRSNalo bhavati zataayur vai puruSaz zataviirya aayur eva viiryam avarunddhe vaizvadevaH kaaryo vizvaan hi sa tad devaan ayaajayat praajaapatyaH kaaryaH prajaapatir yonir yonaa eva pratitiSThati // catvaari-catvaari kRSNalaany avadaanaM bhavati samRddhyai taM brahmaNe pariharanti brahma vai brahmaa brahmaNaivaasminn ekadhaayur dadhaati. aayuSkaama three variations for yaM kaamayeta: `sarvam aayur iyaat,' `alpam aayur iyaat,' and `uttaram aayur iyaat.' KS 28.1 [152,10-14]. (dhruvagraha) aayuSkaama a kaamyeSTi for an aayuSkaama. (Caland's no. 100) MS 2.2.2 [16,8-17] praajaapatyaM ghRte caruM nirvapeJ zatakRSNalam aayuSkaamo8 devaa asuraan hatvaa mRtyor bibhayus te devaaH prajaapatim evopaadhaavaM9s taan vaa etayaa prajaapatir ayaajayat tato devaa amRtatvam agacchan amRtaM vai10 hiraNyam amRtam aayur amRtenaivaiSv amRtam aayur aaptvaadadhaad ya aayuSkaamaH syaat ta11m etayaa yaajayed etad vai manuSyasyaamRtatvaM yat sarvam aayur ety amRtaM vai hiraNya12m amRtam aayur amRtenaivaasminn amRtam aayur aaptvaa dadhaati tena sa sarvam aayur eti na13 puraayuSaH pramiiyate zatakRSNalo bhavati zataayur vai puruSaH zataviiryaa aa14yur eva viiryam aapnoti catvaari-catvaari kRSNalaany avadyati samRddhyai sarva15M brahmane parihartavaa aaha sarvaM brahmaNi yajnaM pratiSThaapayati sarvam asmi16n brahmaa viiryaM dadhaaty atho brahma vai brahmaa brahmaNaivaasmin brahmaayur dadhaati /2/17 aayuSkaama a kaamyeSTi. (Caland's no. 83) TS 2.2.3.2-3 agnaye aayuSmate puroDaazam aSTaakapaalaM nirvaped yaH kaamayeta sarvam aayur iyaam ity agnim evaayuSmantaM svena bhaagadheyenopadhaavati sa evaasmin /2/ aayur dadhaati sarvam aayur eti. aayuSkaama a kaamyeSTi for an aayuSkaama. (Caland's no. 100) cf. TS 2.3.2.1-2 devaa vai mRtyor abibhayus te prajaapatim upaadhaavan tebhya etaaM praajaapatyaaM zatakRSNalaaM niravapat tayaivaiSv amRtam adadhaad yo mRtyor bibhiiyaat tasmaa etaaM praajaapatyaaM zatakRSNalaaM nirvapet prajaapatim eva svena bhaagadheyenopadhaavati sa evaasminn aayur dadhaati sarvam aayur eti zatakRSNalaa bhavati zataayuH puruSaH zatendriya aayuSy evendriye /1/ pratitiSThati ghRte bhavaty aayur vai ghRtam amRtaM hiraNyam aayuz caivaasmaa amRtaM ca samiicii dadhaati catvaari-catvaari kRSNalaany avadyati caturavattasyaaptyaa ekadhaa brahmaNa upaharaty ekadhaiva yajamaana aayur dadhaati. aayuSkaama a kaamyeSTi. AzvZS 2.2-4. aayuSkaama saMyaajye for the aayuSkaama in the diikSaNiiyeSTi. AB 1.5.4-6 uSNihaav aayuSkaamaH kurviita /4/ aayur vaa uSNik /5/ sarvam aayur eti ya evaM vidvaan uSNihau kurute /6/ aayuSkaama devaanaaM navaraatra. PB 22.12.1-5. aayuSkaama cf. to expel jaraa. ApZS 23.14.8 sarpaaNaaM sattreNaapa jaraaM ghnate / aadityaanaam ivaiSaaM prakaazaH /8/ aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. KausGS 4.4.17 ud iirdhvaM jiivo (asur na aagaad apa praagaat tama aa jyotir eti / aaraik panthaaM yaatave suuryaayaaganma yatra pratiranta aayuH // (RV 1.113.16)) utthaaya ... . aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. KathGS 60.7 aindraagnaM varma bahulaM yad ugraM vizve devaa naati vidhyanti zuuraaH / tan nas traayataaM tanvas sarvato mahad aayuSmanto jaraam upagacchema jiivaaH // (KS 38.14 [117,3-4])) ity ahataM vaasaH paridhaaya ... // aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. HirGS 2.7.3 atha sauviSTakRtiiM juhoti jyotiSmad dhehy ajaraM na aayur iti /3/ aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. HirGS 2.7.7 ud aayuSaa (svaayuSod oSadhiinaaM rasenot parjanyasya zuSmeNod asthaam amRtaaM anu) ity (TS 1.2.8.a) uttiSThanti /7/ aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. ParGS 3.2.10 brahmaaNam aamantrayate brahman pratyavarohaameti /10/ brahmaanujnaataaH pratyavarohanti aayuH kiirtiM yazo balam annaadyaM prajaam iti /11/ aayuSkaama in a mantra to be recited in the aagrahaayaNiikarma. ParGS 3.2.14 upod u tiSThanti ud aayuSaa svaayuSot parjanyasya vRSTyaa pRthivyaaH saptadhaamabhir iti /14/ aayuSkaama BaudhZS 28.3 [349,1-3] tatraiSo 'tyantapradezo havirucchiSTavrato yajamaano bhavatiiti vijnaayate 'pi vaa janmanakSatre kuryaad aayuSkaamasya yaavaj jiivaM tryavaraardhyo vaa prayogaH. (nakSatreSTi) aayuSkaama KauzS 59.1-2 vizve devaa iti (AV 1.30.1) vizvaan aayuSkaamo jayate /1/ upatiSThate /2/ aayuSkaama GobhGS 4.8.11-12 ekaakSaryaayaam (MB 2.6.9 aakuutiiM deviiM manasaa prapadye yajnasya maataraM suhavaa me astu / yasyaas ta ekam akSaraM paraM sahasraa ayutaM ca zaakhaas tasyai vaace nihave juhomy aa maa varo gacchatu zriir yazaz ca //) ardhamaasavrate dve karmaNii /11/ paurNamaasyaaM raatrau khadirazankuzataM juhuyaad aayuSkaamaH /12/ aayasaan vadhakaamaH /12/ aayuSkaama kRkaSaa is recommended for one who is aayuSkaama in the annapraazana. ParGS 1.19.10 bhaaradvaajyaa maaMsena vaakprasaarakaamasya /7/ kapinjalamaaMsenaannaadyakaamasya /8/ matsyair javanakaamasya /9/ kRkaSaayaa aayuSkaamasya /10/ aaTyaa brahmavarcasakaamasya /11/ sarvaiH sarvakaamasya/12/ aayuSkaama samidhs which are to be used in a rite for an aayuSkaama. AVPZ 26.5.4cd-5.5ab aayuSkaamo hi duurvayaa /5.4/ punnaagacampakau vRkSaa ye caanye kSiiriNaH zubhaaH / aayuSkaama aadityaa mahaazaanti is to be performed. zaantikalpa 17.3 aadityaaM zriitejodhanaayuSkaamasya. aayuSkaama Rgvidhaana 1.114 aayur iipsann imam iti kautsaM suuktam (RV 1.94) sadaabhyaset / aajyaahutiz ca juhuyaat pratyRcaM vaagyataH zuciH // aayuSkaama Rgvidhaana 2.81 hutvaa vahniruupastheyaH praaNaarthaM havyavaahanaH / agne tvam iti suuktena (RV 5.24) dhanam aayuz ca vaanchataa // aayuSkaama Rgvidhaana 2.144 tac cakSur ity Rcaa (RV 7.66.16) snaata upatiSThed divaakaram / udyantaM madhyagaM caiva diirgham aayur jijiiviSuH // (aayuSkaama, aaditya upasthaana) aayuSmantaH, aayuSkRtaH :: praaNaaH see praaNaaH :: aayuSmantaH, aayuSkRtaH. aayuSmat agni as amRta and aayuSmat. AV 8.2.13 agneS Te praaNam amRtaad aayuSmato vanve jaatavedasaH / yathaa na riSyaa amRtaH sajuur asas tat te kRNomi tad u te samRdhyataam /13/ aayuSmat devas who are aayuSmat. TS 2.3.10.f agnir aayuSmaant sa vanaspatibhir aayusmaan tena tvaayuSaayuSmantaM karomi soma aayuSmaant sa oSadhiibhir yajna aayuSmaant sa dakSiNaabhir brahmaayuSmat tad braahaNair aayuSmad devaa aayuSmantas te 'mRtena pitara aayuSmantas te svadhayaayuSmantas tena tvaayuSaayuSmantaM karomi // (a mantra used kaamyeSTi for a jyogaamayaavin) aayuSmat devas are aayuSmat due to amRta. ParGS 1.16.1 devaa aayuSmantas te 'mRtenaayuSmantaH. aayuSmat in a mantra recited by a boy at the medhaajanana in the upanayana. KauzS 10.22-23 yad agne tapasaa (tapa upatapyaamahe tapaH / priyaaH zrutasya bhuuyaasmaayuSmantaH sumedhasaH /1/ agne tapas tapyaamaha upa tapyaamahe tapaH / zrutaani zRNvanto vayam aayuSmantaH sumedhasaH /2/ AV 7.61.1-2) ity aagrahaayaNyaaM bhakSayati /22/ agnim upatiSThate /23/ aayuSmat in a mantra which is recited when the vaasas is clothed: yaa akRntann avayan yaa atanvata yaaz ca deviir antaan abhito 'dadanta / taas tvaa deviir jarase saMvyayantv aayuSmaan idaM paridhatsva vaasaH // (analysis) BharGS 1.5 [5,12-14] (upanayana). AgnGS 1.1.2 [6,6-7] (upanayana); 1.5.1 [26,1-2] (vivaaha). aayuSmat in a mantra recited by the boy when he puts on a vaasas in the upanayana. HirGS 1.1.4.2 athainam ahataM vaasaH paridhaapayati puurvaM nidhaaya, yaa akRntann avayan yaa atanvata yaaz ca deviir antaan abhito dadanta / taas tvaa deviir jarasaa saMvyayantv aayuSmaan idaM paridhatsva vaasaH / (analysis) aayuSmat wished to the husband in a mantra used when laajas are offered in the vivaaha. ParGS 1.6.2 kumaaryaa bhraataa zamiipalaazamizraaMl laajaan anjalinaanjalaav aavapati /1/ taaJ juhoti saMhatena tiSThatii ... iyaM naary upabruute laajaan aavapantikaa / aayuSmaan astu me patir edhantaaM jnaatayo mama svaahaa // (analysis) aayuSmat wished to the bride in a mantra used when the bridegroom puts on the bride a vasana/vaasas in the vivaaha. GobhGS 2.1.17, 18 ahatena vasanena patiH paridadhyaad yaa akRntann (avayan yaa atanvata yaaz ca devyo antaan abhito 'tatantha / taas tvaa devyo jarasaa saMvyayantv aayuSmatiidaM paridhatsva vaasaH //) (MB 1.1.5) ity etayaa Rcaa /17/ (analysis) aayuSmat wished to the bride in a mantra used when the bridegroom makes the bride put on a vaasas. KathGS 25.4 ... yaa akRntan yaa avayan yaa atanvata yaaz ca deviir antaaM abhito 'dadanta / taas tvaa deviir jarasaa saMvyayantv aayuSmatiidaM paridhatsva vaasa ity ahataM vaasaH paridhaapya ... /4/ (analysis) aayuSmat wished to the bride in a mantra used when the bridegroom gives a vaasas to the bride to put on in the vivaaha. ManGS 1.10.8 athaasyai vaasaH prayacchati yaa akRntan yaa atanvan yaa aavan yaa avaaharan yaaz caagnaa devyo 'ntaan abhito 'tatananta / taas tvaa devyo jarase saMvyayantv aayuSmatiidaM paridhatsva vaasaH ity ahataM vaasaH paridhaapya ... /8/ (analysis) aayuSmat wished to the bride in a mantra used when the bridegroom makes the bride put on an uttariiya in the vivaaha. ParGS 1.4.13 athottariiyam / yaa akRntann avayan yaa atanvata yaaz ca deviis tantuun abhito tatantha / taas tvaa deviir jarase saMvyayasvaayuSmatiidaM paridhatsva vaasa iti /13/ (analysis) aayuSmat wished to the bride in a mantra used when the groom and bride step down from a stone in the vivaaha. ManGS 1.10.17 yathendraH sahendraaNyaa avaaruhad gandhamaadanaat / evaM tvam asmaad azmano avaroha saha patnyaa // aarohasva same paadau pra puurvyaayuSmatii kanye putravatii bhava ity evam dvir aasthaapayati /17/ (analysis) aayuSmat aayuSmantaM kR-, in a mantra recited at the time of seizing the hand of the brahmacaarin in the upanayana. HirGS 1.1.5.14 athaasya dakSiNena hastena dakSiNaM hastaM saanguSThaM gRhNaaty agnir aayuSmaant (sa vanaspatibhir aayuSmaan tena tvaayuSaayuSmantam karomi soma aayuSmaant sa oSadhiibhir yajna aayuSmant sa dakSiNaabhir brahmaayuSmat tad braahmaNair aayuSmad devaa aayuSmantas te 'mRtena pitara aayuSmantas te svadhayaayuuSmantas tena tvaayuSaayuSmantaM karomi // TS 2.3.10.f) iti pancabhir paryaayaiH /14/ aayuSmatii a rite performed for one who comes back after his pitRmedha has been done. BaudhPS 3.7 [35,8] yadi jiiva3n punar aagacched ghRtakumbhe nimajjyottiirya snaapayitvaa jaatakarmaadi4 saMskaaraan kriyeran dvaadazaraatraantaani vrataani tryahaantaa5ni vaatha snaanaM tatas taam eva jaayaaM pratipadyeta6 tasyaam avidyamaanaayaam anyaaM kumaariiM vindetaathaagniin aadhaaya7 vraatyenaindraagnena pazuneSTvaa giriM gatvaayuSmatiim iSTiM8 nirvaped iipsitair yajnakratubhir yajeteti vijnaayate /7/9 (pitRmedha). aayuSmatii zatakRSNalaa cf. a kaamyeSTi for an aayuSkaama. (Caland's no. 100) MS 2.2.2 [16,8-17] praajaapatyaM ghRte caruM nirvapeJ zatakRSNalam aayuSkaamo8 devaa asuraan hatvaa mRtyor bibhayus te devaaH prajaapatim evopaadhaavaM9s taan vaa etayaa prajaapatir ayaajayat tato devaa amRtatvam agacchan amRtaM vai10 hiraNyam amRtam aayur amRtenaivaiSv amRtam aayur aaptvaadadhaad ya aayuSkaamaH syaat ta11m etayaa yaajayed etad vai manuSyasyaamRtatvaM yat sarvam aayur ety amRtaM vai hiraNya12m amRtam aayur amRtenaivaasminn amRtam aayur aaptvaa dadhaati tena sa sarvam aayur eti na13 puraayuSaH pramiiyate zatakRSNalo bhavati zataayur vai puruSaH zataviiryaa aa14yur eva viiryam aapnoti catvaari-catvaari kRSNalaany avadyati samRddhyai sarva15M brahmane parihartavaa aaha sarvaM brahmaNi yajnaM pratiSThaapayati sarvam asmi16n brahmaa viiryaM dadhaaty atho brahma vai brahmaa brahmaNaivaasmin brahmaayur dadhaati /2/17 aayuSmatii zatakRSNalaa cf. a kaamyeSTi for an aayuSkaama. (Caland's no. 100) cf. TS 2.3.2.1-2 devaa vai mRtyor abibhayus te prajaapatim upaadhaavan tebhya etaaM praajaapatyaaM zatakRSNalaaM niravapat tayaivaiSv amRtam adadhaad yo mRtyor bibhiiyaat tasmaa etaaM praajaapatyaaM zatakRSNalaaM nirvapet prajaapatim eva svena bhaagadheyenopadhaavati sa evaasminn aayur dadhaati sarvam aayur eti zatakRSNalaa bhavati zataayuH puruSaH zatendriya aayuSy evendriye /1/ pratitiSThati ghRte bhavaty aayur vai ghRtam amRtaM hiraNyam aayuz caivaasmaa amRtaM ca samiicii dadhaati catvaari-catvaari kRSNalaany avadyati caturavattasyaaptyaa ekadhaa brahmaNa upaharaty ekadhaiva yajamaana aayur dadhaati. aayuSmatii zatakRSNalaa a rite performed for one whose pitRmedha has been done comes back. BaudhPS 2.7 [13,6-9] tayaiva bhaaryayaagniin aadhaaya vraatyenaindraagnena pazunaa yajeta6 giriM gatvaagnaye kaamaayeSTiM nirvaped aayuSmatiiM zatakR7SNalaaM dizaam aveSTyaa vaa yajetaata uurdhvam iipsitair yajnakratu8bhir yajeteti vijnaayate (a rite for one whose pitRmedha has been done comes back/hiraNyagarbha). aayuSpaa (mantra) :: aahavaniiya, aahavaniiya :: aayuSpaa (mantra) (BaudhZS). aayuSSToma see aayuSToma. aayuSToma an ekaaha. aayuSToma see go'aayuSii. aayuSToma see trikadruka. aayuSToma txt. PB 16.3.1-9. aayuSToma txt. AzvZS 9.8.16 (aayus and go) (ekaaha). aayuSToma atiraatra txt. PB 20.7. aayuSToma atiraatra txt. and vidhi. ManZS 9.3.6.9 aayuSTomena svargakaamaH /9/ aayuSya see aayuSkaama. aayuSya see aayuSyasuukta. aayuSya see aayus. aayuSya see bhaiSajya. aayuSya see diirghaayutva. aayuSya see gara: not to die by gara. cf. viSabhaiSajya. aayuSya see jaradaSTi. aayuSya see jaras. aayuSya see pipaasaa: not to die from pipaasaa. aayuSya see tryaayuSya. aayuSya see vaarSazatika. aayuSya see varSavardhana. aayuSya see zataM zaradaH. aayuSya M. Bloomfield, 1899, The Atharvaveda, pp. 63-65. See SBE. XLII. 49ff., and notes; KauzS, Index B, p. 383a, s.v. aayuSyaaNi; cp. Meyer, Rgvidhaana, Indroduction, p. XII, under the heading `longa vita'. aayuSya main interest of the gRhya ritual from birth to upanayana. M. Bloomfield, 1899, The Atharvaveda, p. 64: The characteristic feature of such formulas, as also of the aayuSyaaNi in the AV., is not so much prayer for the cure of disease as the eager endeavor to secure life unto the ideal old age of a hundred years for a person, either a sacrificer, or still more frequently, a boy entering adult life through the various ceremonial stages attendant upon the development of the young Hindu from birth to confirmation (upanayana). Hence these hymns are employed very properly in the atharvan ritual under the rubric of aayuSyaaNi (sc. karmaaNi), beginning KauzS 52.18, and containing the ceremonies of tonsure (cuuDaakarman), shearing of the beard (godaana), and the upanayana. The gRhya-suutras exhibit them in much the same way on the same occasions: the atharvan materials show little originality and frequently coincide with the mantras of the other saMhitaas. aayuSya H. Oldenberg's note on AzvGS 3.8.21: On the hymn beginning with the words `Giving life,' see Prof. Stenzler's note on this suutra. Its first verse is identical with VS 34.50 (comp. also ZankGS 3.1.7), and so are most of its verses found in that saMhitaa or in the atharvaveda; the whole of it occurs among the Rig-veda Khilas (vol. vi, p. 25, 2-12). aayuSya RVkh 4.6. aayuSya three formulas for a long life. PS 15.6.1-3 : AV 2.13.2 = AV 19.24.4 + AV 19.24.5 + AV 2.13.3. (M. Kajihara, 2002, The brahmacaarin in the veda, p. 85-86.) aayuSya three formulas for a long life. PS 19.17.10-12 : AV 2.29.1-3. (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 69.) aayuSya a suukta for some one's continued life. AV 8.1. aayuSya a suukta to prolong some one's life. AV 8.2.1-28. aayuSya AV 14.1.47/PS 18.5.4 syonaM dhruvaM prajaayai dhaarayaami te 'zmaanaM devyaaH pRthivyaa upasthe / tam aa tiSThaanumaadyaa suvarcaa diirghaM taa aayuH savitaa kRNotu // (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 99.) aayuSya mekhalaa as a means of aayuSya in AV 6.133. Bloomfield, AV and GB, p. 64. aayuSya aanjana as a means of aayuSya in AV 4.9; AV 19.44; AV 19.45. Bloomfield, AV and GB, p. 64. aayuSya PSO 20.43.5cd taM tvaa yam akSitam akSitaye pibanti sa naH somaH pra tirad diirgham aayuH // (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 194.) aayuSya the use of the vaatsapra to worship the fire in the ukhaa is for the aayuSya. ZB 6.7.4.1 atha vaatsaprenopatiSThate / etad vai prajaapatir viSNukramaiH prajaaH sRSTvaa taabhyo vaatsapreNaayuSyam akarot tathaivaitad yajamaano viSNukramaiH prajaaH sRSTvaa taabhyo vaatsapreNaayuSyaM karoti. (agnicayana) aayuSya the performing the pazubandha is aayuSya. ZB 11.7.1.1-2 jiiryanti ha vai juhvato yajamaanasyaagnayo 'gniin jiiryato 'nu yajamaano yajamaanam anu gRhaaz ca pazavaz ca /1/ sa yat pazubandhena yajate / agniin evaitat punarNavaan kurute 'gniinaaM punarNavataam anu yajamaano yajamaanam anu gRhaaz ca pazavaz caayuSyo ha vaa asyaiSa aatmaniSkrayaNo bhavati. aayuSya in the jaatakarma. ZB 14.9.4.25 athaasyaayuSyaM karoti / dakSiNaM karNam abhinidhaaya vaag vaag iti triH. aayuSya in the jaatakarma. ParGS 1.16.5-9. aayuSya in the jaatakarma. AgnGS 2.2.1-2, a birthday rite. aayuSya a rite for securing long life. KauzS 52.18-19 vizve devaa ity (AV 1.31) aayuSyaaNi /18/ sthaaliipaake ghRtapiNDaan pratiniiyaaznaati /19/ aayuSya a rite for securing long life. KauzS 58.22-25. aayuSya saamavidhaana 2.1.2 [99,7-17] abodhy agnir mahi triiNaam iti dve tvaavata indraM naro graame geyam aayur iti caasya nidhanaM kuryaat tyam uu Su dve traataaram indraM havir ity etasya sthaane svasti na iti somaH punaantyaM sa suprathamaM vizvato daavann iti puurvaM rahasya ud uttamaM varuNapaazam ity eSo 'riSTavarga eteSaam ekam anekaM vaa sarvaaNi vaa prayunjaanaH zataM varSaaNi jiivati / jarayaiva visraMsate /2/ (aayuHsaadhanaprayoga) aayuSya saamavidhaana 2.1.1 [99,1] aayuSyaaNy eva prathamam // aayuSya not to go to saMbaadha. saamavidhaana 2.1.5 [103,1-2] ud uttamaM varuNapaazam ity etat sadaa prayunjaanaH saMbaadhaM na nigacchati / nigataz ca pramucyate // aayuSya to live long. saamavidhaana 2.1.5 [103,10-11] gauraant sarSapaaMs tuce tunaaya tat su na ity etena praazniiyaat / diirghaayur bhavati // aayuSya to live long. saamavidhaana 2.1.5 [104,1-3] triin vodakaanjaliin sadaacaamet pibaa somam indra mandatu tvety etaabhyaaM diirghaayur bhavati /5/ aayuSya to live one hundred years and to get rid of jaraa. saamavidhaana 2.2.1 [105,2-9] atha yasyaa jaataani pramiiyeran nyagrodhazungaaM zaramuulaM cotthaapya tadahas trivRtaM kaarayen maNim agniM pratiSThaapyaavRtaa hutvaa maNiM nidhaayaabodhy agnir ity etenaabhijuhuyaat / sahasrakRtvaH zataavaraM tRtiiye garbhamaasi / nidadhyaad aajyazeSam / mekhalaayaaM maNiM dhaarayet / pumaaMsaM ha janayati / jaatasya kaNThe 'vasajet / kumaaram aajyazeSaM praazayet / sarvaaNi srotaaMsi tarpayet / abhyanjiitaahar ahas tata uurdhvam / upayukte punaH prayogaH / zataM varSaaNi jiivati / jarayaiva visraMsate // homa. puMsavana. aayuSya saamavidhaana 2.2.1 [107,17-108,2] atha yo rakSasaa gRhiitaH syaad azanihatasya vRkSasyedhmaH, zuklaayaa goH saruupavatsaayaa anyasyaa vaajyaM, bailvaM maNim utthaapya tadahas trivRtaM kaarayen maNim / agniM pratiSThaapyaavRtaa hutvaa maNiM nidhaayendra tridhaatuzaraNam ity etenaabhijuhuyaat sahasrakRtvah tazaavaram / taM maNiM kaNThena zirasaa vaa dhaarayan mucyate rakSasaa / yad vaa u vizpatir iti caitat sadaa prayunjiita / svasti haasya bhavati / possession. aayuSya Rgvidhaana 1.53 aayuSyaaNy eva karmaaNi mantrayuktaH samaarabhet / zaMvatyaH svastimatyaz ca japeta trivRtaa RcaH // aayuSya Rgvidhaana 1.89 ambayo yanti yaa proktaa navarcas (RV 1.23.16-24) tv abhiSecaniiH / aayuSyaas taaH pariproktaa bhaiSajyaaH paapamocaniiH // aayuSya Rgvidhaana 1.93 aakRSNenety Rcaa (RV 1.35.2) yo nityaM suuryam arcati / praatar madhye 'stagaM vaapi sa jiived agadaH sukhii // aayuSya Rgvidhaana 1.94 aakRSNenety RcaM (RV 1.35.2) tv ekaaM dhyaayan nizi divaukasaH / agnau hutvaitayaa caajyaM diirgham aayur avaapnuyaat // aayuSya Rgvidhaana 1.108 aanobhadriiyam (RV 1.89) aayuSyaM vaizvadevaM japan muniH / mumuurSur api japtvaitat sarvam aayur avaapnuyaat // aayuSya Rgvidhaana 2.142-143 triraatraM niyato 'naznaJ chrapayet paayasaM carum / tenaahutizataM puurNaM juhuyaat sarpiSaa dvijaH /142/ samuddizya mahaadevaM tryambakaM tryambakety Rcaa / etat parvazataM kRtvaa jiived abdazataM sukhii /143/ (to live for one hundred years) aayuSya no disease originated from food. Rgvidhaana 1.147-148ab (1.27.4-5ab) dadyaac ca puujayec caiva juhuyaac ca zuciH sadaa (with RV 1.187) / kSudbhayaM naasya kiM cit syaan naannajaM vyaadhim aapnuyaat / aayuSya Rgvidhaana 2.11cd indraaparvateti suuktam (RV 3.53) aayuSyaM draaviNaM smRtam // aayuSya Rgvidhaana 2.119 ye ke ca jmety RcaM (RV 6.52.15) tv etaaM dhyaayan nizi divaukasaH / agnau hutvaitayaa caajyaM diirgham aayur avaapnuyaat // aayuSya a rite to live for one hundred years. Rgvidhaana 2.142-143 triraatraM niyato 'naznaJ chrapayet paayasaM carum / tenaahutizataM puurNaM juhuyaat sarpiSaa dvijaH /142/ samuddizya mahaadevaM tryambakaM tryambakety Rcaa (RV 7.59.12) / etat parvazataM kRtvaa jiived abdazataM sukhii /143/ aayuSya Rgvidhaana 2.144 tac cakSur ity Rcaa (7.66.16) snaata upatiSThed divaakaram / udyantaM madhyagaM caiva diirgham aayur jijiiviSuH // aayuSya a rite to live for one hundred years. Rgvidhaana 2.169cd-170ab samidheti (RV 8.44) juhoty agnau suuktena pratyRcaM ghRtam /169/ sa siddhim atulaaM praapya samaanaaM jiivate zatam / aayuSya Rgvidhaana 2.173cd-174ab zaM no bhaveti dvaabhyaaM (RV 8.48.4-5) tu bhuktvaannaM prayataH zuciH / hRdayaM paaNinaa spRSTvaa jyog jiived agadaH sukhii // aayuSya in the form of yama worship. Rgvidhaana 3.34-38 upatiSTheta raajaanaM yamaM suuktena vai dvijaH / sthaaliipaakaM ca kurviita pakSayor yamadaivatam /34/ aSTamyaaM ca caturdazyaaM yajeta haviSaa yamam / pareyivaaMsam ity etat suuktam (RV 10.14) atra prayojayet /35/ puraayuSaH pramiiyeta na jaatu sa kathaM cana / priiyate 'sya yamo raajaa smRtiM caante prayacchati /36/ dharmaraajaaya svaaheti mantraante juhuyaad dhaviH / vaizaakhyaaM paurNamaasyaam tu karma nityaM prayojayeta /37/ ayane parvasu snaatvaa yaH pradadyaat tilodakam / yamaaya sagaNaayaiva tadbhayaM na sa vindati /38/ aayuSya Rgvidhaana 3.39-40ab mRtyum eva prapadyeta paraM mRtyo (RV 10.18) japan dvijaH / naktabhojii mitaahaaraH parisaMvatsaraM sadaa /39/ nainaM puraayuSo mRtyur nayate sasutaprajam / aayuSya Rgvidhaana 3.58-59 (3.11.3-4) kSiiNaayur iti manyeta yaM kaM cit suhRdaM priyam / yat te yamam iti (RV 10.58) snaatas tasya muurdhaanam aalabhet /58/ sahasrakRtvaH pancaahaM japed aayur labheta saH / ghRtena sindhudviipasya (RV 10.9) suuktenainaM pralepayet /59/ aayuSya Rgvidhaana 3.116cd-117ab (3.22.4cd-5ab) imaam iti (RV 10.85.45) japet kanyaa naabhim aalabhya nityazaH /116/ evam eva japed bhartaa tato diirghaayuSau tu tau / aayuSya Rgvidhaana 3.231-4.1 (3.42.8-4.1.1) yaa oSadhiiH svastyayanaM (RV 10.97)japeta niyatavrataH / oSadhiiz ca yajen nityaM SaN maasaan eva nityazaH / iSTvaa zaradi vai rudram oSadhiiz ca yajet tathaa / tasyaamayaa na bhavanti tathaajiirNaani yaani ca /1/ aayuSya RVKh 4.6 is aayuSya and aayurvarcasya, to be recited when alaMkaara and hiraNya are obtained in order further to obtain zrii and anna. Rgvidhaana 4.9.1-2ab (Rgvidhaana 4.43-44ab) aayuSyam aayurvarcasyaM suuktaM daakSaayaNaM (RVKh 4.6) mahat / alaMkaaraM hiraNyaM vaa praapya daakSaayaNaM japet /1/ praayaz ca zriyam aadatte bahu caannaM samaznute / aayuSya of a newly born son, to make him to live for a hundred years. Rgvidhaana 4.95cd-98ab (4.18.5cd-18.3ab) uurdhvaM varSaat svastyayanaM punar eva vidhiiyate /5/ pura stanapradaanaat taM zraddhaasuuktena (RV 10.15) paayayet / medhaasuuktena (RVKh 4.8) caivainaM piSTaM vriihimayaM carum /19.1/ madhumizraM jaataruupaM medhaavii tena jaayate / zataM varSaaNi jiiveta mriyate na puraayuSaH /2/ aayuSya ghRtaavekSaNa. AVPZ 8.2.4-5 guruNaa vaacito yasmaad diirgham aayur avaapnuyaat / putraan pautraaMz ca maitraaMz ca labhate naatra saMzayaH /4/ aayuSyam atha varcasyaM saubhaagyaM zatrutaapanam / duHsvapnanaazanaM puNyaM ghRtasyaavekSaNaM smRtam iti /5/ aayuSyaa txt. TS 4.4.7 bhuuyaskRt, agniruupa, draviNoda, aayuSyaa, agner hRdaya and Rtavyaa bricks (m.). aayuSyacaru txt. BodhGS 3.7.1-29. aayuSyacaru txt. AgnGS 2.5.3 (Here this rite is called aayuSyahomacaruH [79,16]; in another manuscript ga. given in footnote it is named aayuSyacaru as in the BodhGS. a birthday rite. aayuSyacaru contents. BodhGS 3.7.1-29: 1. title, 2. time of the performance, 3-11 carukalpa, 12. pakvahoma, 13. aajyaahutis and the main offerings, 14-21 ghRtasuukta, 22. how to perform the sahasrahoma, 23-24. from the sviSTakRt to dhenuvarapradaana, 25 hutazeSa, 26 feast, 27-28 it is performed for boys who are possessed by demons, 29 concluding remarks. aayuSyacaru vidhi. BodhGS 3.7.1-29 (1-11) aahutaanukRtir aayuSyacaruH /1/ saMvatsare saMvatsare SaTsu SaTsu maaseSu caturSu caturSu Rtaav Rtau maasi maasi vaa kumaarasya janmanakSatre kriyeta /2/ atha devayajanollekhanaprabhRty aa praNiitaabhyaH kRtvaa vriihiin nirvapati 'agnaya aayuSmate vo juSTaM nirvapaami' iti / tuuSNiiM vaa /3/ dhaanyaan nirvapati 'praaNaaya vo juSTaM nirvapaami' iti / tuuSNiiM vaa /4/ taan abhyukSyaavahatya triH phaliikRtya triH prakSaalya nidadhaati /5/ taNDulaan vaa nirvapati /6/ taan abhyukSya triH prakSaalyaiva nidadhaatiiti /7/ atha tiraHpavitraM sthaalyaam apaH payo vaaniiyaadhizritya tiraHpavitraM taNDulaan aavapati /8/ athaajyaM nirvapaty athaajyam adhizrayaty ubhayaM paryagni kRtvaa mekSaNaM sruvaM ca saMmaarSTi /9/ athaitaM caruM zrapayitvaabhighaaryodancam udvaasya pratiSThitam abhighaarayati /10/ evam eva sarveSaaM sthaaliipaakaanaaM carukalpaH /11/ aayuSyacaru vidhi. BodhGS 3.7.1-29 (12-13) paridhaanaprabhRty aagnimukhaat kRtvaa pakvaaj juhoti 'aayuS Te vizvato dadhat' iti puro'nuvaakyaam anuucya 'aayurdaa agne haviSo juSaaNaH' iti yaajyayaa juhoti /12/ athaajyaahutiir upajuhoty athaantareNaagniM caajyathaaliiM ca sthaaliipaakaM nidhaaya tat sahasraM saMpaataabhihutaM karoti /13/ aayuSyacaru vidhi. BodhGS 3.7.1-29 (14-17) yo brahma brahmaNa ujjabhaara praaNezvaraH kRttivaasaaH pinaakii / iizaano devas sa na aayur dadhaatu tasmai juhomi haviSaa ghRtena svaahaa /14/ vibhraajamaanas sarirasya madhyaad rocamaano gharmarucir ya aagaat / sa mRtyupaazaad apanudya ghoraad ihaayuSe No ghRtam attu devas svaahaa /15/ brahmajyotir brahmapatniiSy garbhaM yam aadadhaat pururuupaM jayantam / suvarNaraM bhagnaham arkam arcaM tam aayuSe vardhayaamo ghRtena svaahaa /16/ zriyaM lakSmiim aupalaam ambikaaM gaaM SaSThiiM jayaam indrasenety udaahuH / taaM vidyaaM brahmayoniM saruupaam ihaayuSe tarpayaamo ghRtena svaahaa /17/ aayuSyacaru vidhi. BodhGS 3.7.1-29 (18-21) daakSaayaNyas sarvayonyas sayonyas sahasrazo vizvaruupaa viruupaaH / sasuunavas sapatayas sayuuthyaa ihaayuSe No ghRtam idaM juSantaaM svaahaa /18/ divyaa gaNaa bahuruupaaH puraaNaa aayuzchido naH pramathantu viiraan / tebhyo juhomi bahudhaa ghRtena maa naH prajaaM ririSo mota viiraan svaahaa /19/ ekaH purastaad ya idaM babhuuva yato babhuuvur bhuvanasya gopaaH / yam apy eti bhuvanaM saamparaaye sa no havir ghRtam ihaayuSe 'ttu devas svaahaa /20/ vasuun rudraan aadityaan maruto 'tha saadhyaan Rbhuun yakSaan gandharvaaMz ca pitRRMz ca vizvaan / bhRguun sarpaaMz caangiraso 'tha sarvaan ghRtaM hutvaa svaayuSyaa mahayaama zazvat svaahaa /21/ aayuSyacaru vidhi. BodhGS 3.7.1-29 (22-26) SaDviMzatizatakRtvas tadaahutiinaaM aSTasahasraM saMpadyate /22/ itarasmaat pakvaat sauviSTakRtaM juhoti /23/ jayaprabhRti siddham aa dhenuvarapradaanaat /24/ athaagreNaagniM duurvaastambeSu hutazeSaM nidadhaati 'maa no mahaantaM, maa nas toke' iti dvaabhyaam /25/ apareNaagniM praaGmukha upavizya vaagyataH sthaaliipaakaM sagaNaH praaznaati / aayur asi vizvaayur asi / sarvaayur asi sarvam aayur asi / sarvaM ma aayur bhuuyaat / sarvam aayur geSam iti praazyaapa aacamya jaTharam abhimRzati yata indra bhayaamahe svastidaa vizaspatiH iti dvaabhyaam /26/ aayuSyacaru vidhi. BodhGS 3.7.1-29 (27-29) kumaaraaNaaM grahagRhiitaanaaM jvaragRhiitaanaaM bhuutopasRSTaanaam aayuSyeNa ghRtasuuktena aharahas svastyayanaarthaM svaadhyaayam adhiiyiitaitair eva mantrair aahutiir juhuyaad etair eva mantrair baliin hared agado haiva bhavati /27/ tad etad Rddham ayanaM bhuutopasRSTaanaaM raaSTrabhRtaH pancacoDaas sarpaahutir gandharvaahutir aharahas svastyayanaarthaM svaadhyaayam adhiiyiitaitair eva mantrair aahutiir juhuyaat etair eva mantrair baliin hared agado haiva bhavati /28/ tad etad Rddham ayanaM hutaprahutaanukRtayo 'nye homaaH baliharaNaanukRtiiny abhyarcanaany aazramaanukRtayas saMzrayaa iti /29/ aayuSyagaNa a group of mantras. AVPZ 32.9 aayuSyo, yathaa dyauH (AV 2.15.1) praaNaapaanaav (AV 2.16.1) ojo 'si (AV 2.17.1) tubhyam eva (AV 2.28.1) akSiibhyaaM te (AV 2.33.1) muncaami tvaa (AV 3.11.1) uta devaa (AV 4.13.1) aavatas ta (AV 5.30.1) upa priyam (AV 7.32.1) antakaaya mRtyava (AV 8.1.1) aa rabhasva (AV 8.2.1) praaNaaya namo (AV 11.4.1) viSaasahim (AV 17.1.1-5) ity aayuSyaaNi. (See Bloomfield's note 6 in his edition of KauzS 54.12.) aayuSyagaNa used in the medhaajanana. KauzS 57.31 medhaajanana aayuSyair juhuyaat /31/ aayuSyagaNa used in the puSyaabhiSeka. AVPZ 5.3.5-4.1ab zarmavarmaa gaNaz caiva tathaa syaad aparaajitaH / aayuSyaz caabhayaz caiva tathaa svastyayano gaNaH /3.5/ etaan panca gaNaan hutvaa vaacayeta dvijottamaan / aayuSyagaNa used in the niiraajana. AVPZ 17.2.8 samaas tvaagne (AV 2.6.1) tvaM no agne (AV ?) maa no vidann (AV 1.19.1) abhayair aparaajitair aayuSyaiH svastyayanair apratiratheneti ca hutvaa saMsthaapya /8/ aayuSyagaNa mentionrd as aayuSya, used in the brahmayaaga. AVPZ 19b.4.1 homayet kutsasuuktena ucchuSmaiz ca yathaavidhi / japen mantraan tathaayuSyaan mangalyaaMz caapi yatnataH /4.1/ aayuSyagaNa used in the ghRtakambala. AVPZ 33.6.1-2 saavitraH zantaatiiyaz ca kRtyaaduuSaNa eva ca / abhayaaparaajitaayuSyaa varcasyaz ca tataH paraH /1/ saMsaktiiyaH suSuptiiyaH svastyayanaH zarmavarma ca / caatano maatRnaamaani bhaiSajyaM nyaaya eva ca /2/ ghRtalingau tathaa raudrau saMpaataan aanayed ghRte / aayuSyagaNa used in the ghRtakambala. AVPZ 33.6.6ab abhiSinced sarvamantrair aayuSyair abhayais tathaa / aayuSyagaNa as one of aavaapika mantras in the airaavatii mahaazanti. zaantikalpa 18.8 aayuSyaH zaantiH svastigaNa airaavatyaam. aayuSyagaNa used together with other gaNas in the amRtaa mahaazaanti. zaantikalpa 23.1-3ab prayojyaH zaantisaMjno 'taH kRtyaaduuSaNa eva ca / caatano maatRnaamaa ca vaastoSpatyo 'tha paapmahaa /1/ tato yakSmopaghaatas tu tatah svapnaantikaH paraH / gaNaav aayuSyavarcasyau tathaapratirathaM smRtam /2/ punas tad eva japyaM tu zantaatiiyam athaavataH / aayuSyahoma see aayuSyacaru. aayuSyamantra Kane 5:759 n.1221: aayuSyamantras are those like RV 2.38.5, 7.90.6 or AVPZ 32.9. it is called aayuSyagaNa, one of the panca gaNa of the mantras. Kane 5: 796 n. 128. aayuSyasuukta Kane 5:758 n.1218: the aayuSya hymn is a khila hymn after RV 10.128 and begins aayuSyaM varcasyaM raayaspoSam audbhidam. see also Kane 5: 802 n. 1306. aayuSyasuukta RVKh 4.6.1-10 (+ 11) is dedicated to the glorification of hiraNya. aayuSyasuukta text. RVKh 4.6.1-10 aayuSyaM varcasyaM raayaspoSam audbhidam / idaM hiraNyaM varcasvaj jaitraaya vizataad u maam /1/ uccair vaajii pRtanaaSaaT sabhaasaahaM dhanaMjayam / sarvaas samagraa Rddhayo hiraNye 'smin samaahRtaaH /2/ zunam ahaM hiraNyasvapitur naameva jagrabha / tena maaM suuryatvacam akaram puruSapriyam /3/ samraajaM ca viraajaM caabhiSTir yaa ca me dhruvaa / lakSmii raaSTrasya yaa mukhe tayaa maam indra saM sRja /4/ agneH prajaataM pari yad dhiraNyam amRtaM jajne adhi martyeSu / ya enad veda sa id enad arhati jaraamRtyur bhavati yo bibharti /5/ yad veda raajaa varuNo yad u devii sarasvatii / indro yad vRtrahaa veda tan me varcasa aayuSe /6/ na tad rakSaaMsi na pizaacaas taranti devaanaam ojaH prathamajaM hy etat / yo bibharti daakSaayaNaahiraNyaM sa deveSu kRNute diirgham aayus sa manuSyeSu kRNute diirgham aayuH /7/ yad aabadhnan daakSaayaNaa hiraNyaM zataaniikaaya sumanasyamaanaaH / tan ma aa badhnaami zatazaaradaayaayuSmaan jaradaSTir yathaasat /8/ ghRtaad ulluptaM madhumat suvarNaM dhanaMjayaM dharuNaM dhaarayuSNu / RNak sapatnaan adharaaM ca kRNvad aa roha maaM mahate saubhaagaaya /9/ priyaM maa kuru deveSu priyaM raajasu maa kuru / priyaM vizveSu goptreSu mayi dhehi rucaa rucam / naasad aasiin no sad aasiit /10/ (agnir yena viraajati suuryo yena viraajati / viraaD yena viraajati tenaasmaan bhrahmaNaspate viraaja samidhaM kuru /11/) aayuSyasuukta its ritual application, see pmantr11: aayuSyasuukta. aayuSyasuukta its ritual application: aayuSyasuukta in RVKh 4.6.1-4 are used in the samaavartana when five offerings are made with the two earrings. BaudhZS 17.41 [321,12-322,2] athaitau pravartau suutre protya darvyaam aadhaaya darvidaNDe suutreNa paryasya juhoty aayuSyaM varcasyaM suviiryaM raayaspoSam audbhidyam / idaM hiraNyaM varcase jaitryaayaavizataad imaM rayiM svaaheti dvitiiyaaM juhoti zunim ivaahaM hiraNyasya pitur iva naamaagrabhaiSam / tan maa karotu somavarcasaM suuryavarcasaM brahmavarcasvinam annaadaM karotu svaaheti tRtiiyaaM juhoty uccairvaaji pRtanaasahaM sabhaasaahaM dhanaMjayam / sarvaaH samRddhiir Rdhayo hiraNye yaaH samaahitaaH svaaheti caturthiiM juhoti viraajaM ca svaraajaM caabhiSTir yaa ca no hRhe / lakSmii raaSTrasya yaa mukhe tayaa maa saMsRjaamasi svaaheti pancamiiM juhoti yazo maa kuru braahmaNeSu yazo raajasu maa kuru / yazo vizyeSu zuudreSv aham asmi yazas tava svaahety athainaav udapaatre 'nupariplaavayati vizvaa uta tvayaa vayam ity etayaa tayor anyataram aadaaya dakSiNe karNa aabadhniita aayuSyaM varcasyam ity etaabhiH pancabhir athainam anuparivartayata Rtubhis tvaartavaiH saMvatsarasya dhaayasaa tais tvaa sahaanumaromiity evam evottaraM pravartam aabadhniite. (Kashikar's note: 2. RVKh 4.6.1; VS 35.50 read maam instead of imaM rayim. 3. Partly agrees with RVKh 4.6.3. 4. RVKh 4.6.2 reads pRtanaaSaaT instead of pRtanaasaham. 5. cf. RVKh 4.6.4. 6. cf. RVKh4.6.10.) aayuSyasuukta its ritual application at the time of wearing the two earrings in the samaavartana. BharGS 2.21-22 [54.3-15] ahatasya dazaayaaM pravartau prabadhya darvyaam aadhaayaajyasyopaghaataM juhoty aayuSyaM varcasyaM suviiryaM raayaspoSam audbhidyam idaM hiraNyam aayuSe varcase jaitriyaayaavizataan maaM svaahaa // uccairvaaji pRtanaajit satrasaahaM dhanaMjayam / sarvaaH samRddhir Rddhayo hiraNye 'smin samaahitaaH svaahaa // zunam ahaM hiraNyasya pitur iva naamaagrabhaiSam / taM maa hiraNyavarcasaM puruSu priyaM kuru svaahaa // priyaM maa deveSu kuru priyaM maa braahmaNe kuru / priyaM vizveSu zuudreSu priyaM raajasu maa kuru svaahaa // samraajaM ca svaraajaM caabhiSTiir yaa ca no gRhe / lakSmii raaSTrasya yaa mukhe tayaa maa saMsRjaamasi svaaheti /21/ uddhRtya prakSaalya dakSiNam evaagre pratimuncata aayuSyaM varcasyam ity etad eva maNikuNDalabandhane vidyaad. aayuSyasuukta its ritual application: to be recited when alaMkaara and hiraNya are obtained in order further to obtain zrii and anna. Rgvidhaana 4.9.1-2ab (Rgvidhaana 4.43-44ab) aayuSyam aayurvarcasyaM suuktaM daakSaayaNaM (RVKh 4.6) mahat / alaMkaaraM hiraNyaM vaa praapya daakSaayaNaM japet /1/ praayaz ca zriyam aadatte bahu caannaM samaznute / aayus an ekaaha, see aayuSToma. aayus a saaman. Caland's note 1 on PB 5.4.12: Ar.gaana 3.1.13, composed on SV 1.437. aayus a saaman. PB 5.4.12 aayurnavastobhaabhyaaM sada upatiSThante brahma caiva tat kSatraM ca jayanti // comm. haauu3 aa vizvato daavan vizvato na aa bhara ity aayuH. aayus see `aayuH pra-tR-'. aayus see `aayur asi'. aayus see `aayur dhaa-'. aayus see `aayur daa-'. aayus see `aayuSaa'. aayus see `aayuSe'. aayus see `ajaran na aayuH'. aayus see `ciraM jiiv-'. aayus see `diirghaayur as-'. aayus see `diirgham aayuH kR-'. aayus see `diirgham aayur dhaa-'. aayus see `diirgham aayur jiiv-'. aayus see `diirgham aayur nii-'. aayus see `draaghiiya aayuH'. aayus see `jaradaSTiM kR-'. aayus see `jaradaSTir as-'. aayus see `maa ma aayuH pra moSiiH'. aayus see `maa na aayuH pra moSiiH'. aayus see `nii- diirgham aayuH'. aayus see `sahasram aayuuMSi'. aayus see `sarvam aayur eti'. aayus see `sarvam aayur nii-'. aayus see `sarvam aayur vid-'. aayus see `vizvam aayur vi-az-'. aayus see `zataayuSaM kR-'. aayus see aayurdaa. aayus see aayuSkaama. aayus see aayuSmat. aayus see aayuSya. aayus see age. aayus see asu. aayus see ciraayus. aayus see diirghaayus. aayus see diirghaayutva. aayus see "hundred years". aayus see jaraa. aayus see jaras. aayus see jariman. aayus see life. aayus see manuSyaaNaam aayuSaH pradaatR. aayus see praaNa, aayus. aayus see saMvatsaraayus. aayus see stages of life. aayus see tryaayuSa. aayus see zataayus, zataviirya. aayus see zataM zaradaH. aayus try to find `na puraayuSaH pramiiyate' in other CARDs. aayus try to find `sarva + aayur eti' in other CARDs. aayus bibl. Ruprecht Geib, 1974, "Die Formel aayus pra tRR im Rg-veda," IIJ 16, pp. 269-283. aayus for that man's maximum life is one hudred years, see hundred years. aayus a person's entire life has one hundred and sixteen years: his first twenty-four years are the praataHsavana, the next forty-four years are the maadhyaMdina savana, and the next fourty-eight years are the tRtiiyasavana. JUB 4.2 = ChUp 3.16. (J.F. Sprockhoff, 1979, "Die Alten im alten Indien," Saeculum XXX, 4, p. 378, n. 7.) aayus one hundred twenty years or one hundred eight years. (Kane 5: 590-591: there is the doctrine of dazaas and antardazaas of the seven planets. In the viMzottarii system man's maximum life is supposed to be 120 years and in aSTottarii it is supposed to be 108 and those are distributed among the planets in varying numbers of years and it is said that dazaas have further divisions of antardazaas. This doctine is elaborated in the 8th chapter of the bRhajjaataka and utpala quotes numerous verses from yavanezvara on this.) aayus vaptR is requested not to steal away our aayus, in a suukta to prolong some one's life. AV 8.2.17 yat kSureNa marcayataa sutejasaa vaptaa vapasi kezazmazru / zumbhan mukhaM maa na aayuH pra moSiiH // aayus ZB 1.8.3.16 athaikaM tRNam apagRhNaati / yajamaano vai prastaraH sa yat kRtsnaM prastaram anupraharet kSipre ha yajamaano 'muM lokam iyaat tatho ha yajamaano jyog jiivati yaavad v evaasyeha maanuSam aayus tasmaa evaitad apagRhNaati // aayus (mantra) :: agni. ZB 7.2.1.15 (agnicayana, nairRtii iSTakaas). aayus :: amRta, see amRta :: aayus. aayus :: asau. TS 7.4.1.1. aayus (mantra) :: bRhat (mantra), see bRhat (mantra) :: aayus (mantra) (ApZS). aayus :: cakSus, see cakSus :: aayus. aayus :: dhruva, see dhruva :: aayus (KS, BaudhZS). aayus :: ghRta, see ghRta :: aayus (KS, TS). aayus :: hiraNya, see hiraNya :: aayus (KS, MS, TB). aayus :: iSiikaa, see iSiikaa :: aayus (TB). aayus :: kSattasaMgrahiitR, see kSattasaMgrahiitR :: aayus (TB). aayus :: praaNa, see praaNa :: aayus. aayus (mantra) :: praaNa. AB 2.38.13 (aajyazaastra, hotRjapa). aayus :: praaNaanaam uttamam. KS 21.3 [39,14-15] (agnicayana, svayamaatRNNaa and vikarNii); KS 28.1 [151,14] aayur vai dhruva uttamo gRhyate tasmaad aayuH praaNaanaam uttamam (soma, dhruvagraha) (Weber, IS 10, p. 157, n. 1). aayus :: saMvatsara, see saMvatsara :: aayus (MS, KS). aayus :: svayamaatRNNaa, see svayamaatRNNaa :: aayus (KS). aayus :: uSNih, see uSNih :: aayus (AB, AA). aayus :: udgaatR, see udgaatR :: aayus (TB). aayus :: uttama. MS 3.3.1 [33,2; 3-4] (agnicayana, svayamaatRNNaa); MS 3.10.3 [133,2-3; 4] (agniiSomiiyapazu, avadaana). aayus :: vaayavyaaH, see vaayavyaaH :: aayus (MS). aayus :: vikarNii, see vikarNii :: aayus (TS). aayus, yajnasya :: dhruva, see dhruva :: aayus, yajnasya (TS). aayus, viirya :: hiraNya, see hiraNya :: aayus, viirya. (MS) aayus addressed in the mantra when pounded grains of vriihi and yava are smeared on the jihvaa of the newly born child. GobhGS 2.7.18-19 vriihiyavau peSayet tayaivaavRtaa yayaa zungaam /18/ dakSiNasya paaNer anguSThenopakaniSThikayaa caangulyaabhisaMgRhya kumaarasya jihvaaM nirmaarSTi iyam aajne(dam annam idam aayur idam amRtam (mantrabraahmaNa 1.5.8) /19/ (jaatakarma) aayus lifetime of various beings. yogaratnaakara, p. 27, l. 31-p. 28, l.4 zataayuH puruSaz caiva vRkSaaNaaM tu sahasrakam /33/ dvaatriMzac ca turangaaNaaM zataM kunjarasihayoH / vyaaghraaNaaM ca catuHSaSTiH sahasraM phaNikaakayoH /34/ jambukaanaaM SoDazaabdaM zunaaM dvaadazavatsaram / caturviMzatir uktaM gomahiSyoH suukarasya ca / ajaanaaM dvaadaza proktaM matsyaanaam ayutaM tathaa / kukkuTaa nava varSaaNi mRgaaNaaM viMzatir bhavet /36/ pakSiNaaM daza varSaaNi kharaaNaaM dvaadazadvayam / caturviMzatir uSTraaNaaM raasabhaanaaM tathaiva ca /37/ aayus a nidhana for an aamayaavin. PB 7.1.11 iDaaM pazukaamaaya nidhanaM kuryaat svaH svargakaamaaya yazo brahmavarcasakaamaayaayur aamayaavine haMsiity abhicarate // (agniSToma, gaayatra) aayuta :: manuSyaaNaam. MS 3.6.2 [61,19-20] (diikSaa) ghRtaM devaanaam aayutaM manuSyaaNaaM niSpakvaM gandharvaanaaM svayaMviliinaM pitRRNaaM sarvadevatyaM vaa etat tasmaan. aayuta :: pitRRNaam. AB 1.3.5. aa-zaas- J. Gonda, 1989, Prayer and Blessing, p. 5: "to cause somebody or something to approach by means of words". aa-zaMs- ZB 1.6.4.17 tad vaa etaaM raatriim / devebhyo 'nnaadyaM pracyavate tad imaM lokam aagacchati te devaa akaamayanta kathaM nu na idaM punar aagacchet kathaM nv idaM paraag eva na pranazyed iti tad ya eva saMnayanti teSv aazaMsanta eta eva naH saMbhRtya pradaasyantiity aa ha vaa asmint svaaz ca niSTyaaz ca zaMsante ya evam etad veda yo vai paramataaM gacchati tasminn aazaMsante // aazaa see vizvaa aazaaH. aazaa :: haviSyesin, haviSyesin :: aazaa (PB). aazaa :: paSThauhii, see paSThauhii :: aazaa (MS). aazaa :: pasThauhii apraviitaa, see paSThauhii apraviitaa :: aazaa (KS). aazaa worshipped in the halaabhiyoga, a kRSikarma. GobhGS 4.4.28 siitaam aazaam araDaam anaghaaM ca yajeta /28/ aazaa worshipped in the vaizvadeva, around the fire. KauzS 74.9 samantam agner aazaayai zraddhaayai medhaayai zriyai hriyai vidyaayaa iti /9/ aazaa a kind of kapilaa cow. bhaviSya puraaNa 4.161.34cd-35 aazaa caiva tu yaa proktaa agnigarbhaanalaprabhaa /34/ agnijvaalojjvalaiH zRngaiH pradiiptaangaaralocanaa / agnipuSpaa agnilomaa tathaanyaa caanalaprabhaa /35/ In the kapilaadaanamaahaatmya. aazaadazamiivrata see digdazamiivrata. aazaadazamiivrata txt. bhaviSya puraaNa 4.64.1-46 zukla, dazamii, one month or six months or one year or two years or till wishes are fulfilled. aazaa as the wishes and the directions. paaraNa: vv.28-41. vratakathaa: 2-18. Kane 5: 272. (tithivrata) (c) (v) aazaadazamiivrata contents. bhaviSya puraaNa 4.64.1-46: 1 kRSNa begins relate the aazaadazamiivrata to yudhiSThira, 2ab in niSadha country there was a king named nala, 2cd-3a he was beaten in a dice play by his brother, 3bd he went away with his wife to a lonely forest, 4 he lived only drinking water and saw beautiful birds in the middle of the forest, 5ab he wanted to catch them, 5cd-6 he went away leaving sleeping damayantii behind, 7-8 she waked up, found hersel alone, wandered and went to caidyapura, 9-10 the mother of the king saw her, 11-18 a brahmin performed the aazaadazamii for the sake of her and she finally met her husband nala, 19 yudhiSThira wanted to know this vrata and asked kRSNa and kRSNa begun to relate it, 20-22 people who are eager to fulfill wishes are recommended to perfom it, 23ab whenever in any difficulty this vrata is to be performed, 23cd- vidhi: 23c zukla, dazamii, 23d snaana and puujaa of devataas, 24ab at night he worships aazaas with flowers and sandal paste which is colored with coccoidea, 24cf in the yard he draws aazaas with barley or perfumed powder and gives naivedya anointed with ghee, 25 a mantra, 26ab thus he worships, eats and gives dakSiNaa to a brahmin, 26cd-27ab thus he repeats it in every month till his wish is fulfilled, 27cd-29ab after one month or six months or one year or two years he makes an image of aazaa with silver or piSTaataka powder, bathes with his relatives, decorates himself worships it with long mantras, 29cd-38 mantra, 39 he worships with flowers, incense and others, covers(?) them with clothes and offers fruits, 40-41ab he spends the night with a festive moon with music, songs, praises and dancing girls, smelling with a multitude of saffron, giving and honoring, etc, 41cd at dawn he gives everything to a brahmin, 42 thus allowing everything and saluting affectionately, he eats with his friends and relatives, 43-46 concluding remarks. aazaadazamiivrata vidhi. bhaviSya puraaNa 4.64.1-46 (1-10) zriikRSNa uvaaca // paartha paarthivavRndaanaaM mukhapankaja sadrave / zRNuSvaavahito vacmi tavaazaadazamiivratam /1/ nalanaamaabhavat puurvaM niSadheSu mahiipate / sa bhraatraa nirjito raajye puSkareNeti naH zrutam /2/ akSair dyuutena raajendra niryayau bhaaryayaa saha / vanaM pratibhayaM zuunyaM jhillikagaNanaaditam /3/ sa gatvaa pratyahoraatraM jalamaatreNa vartayan / dadarza vanamadhyasthaaJ chakuniin kaancanacchaviin /4/ grahiitum icchaMs taan raajan samaacchaadya svavaasasaa / kham aapetuH khagaas tuurNaM gRhiitvaa vasanaM zubham /5/ aasasaada samaaH kaaz cid dhRtavaasaaH suduHkhitaH / damayantiiM samaapraapya nidrayaapahRtaaM tadaa / duHkhaad utsRjya gatavaan bhaagyataH praagdhanezvaram /6/ gate tu naiSadhe bhaimii prabuddhai vaancitaananaa / apazyantii nalaM viiraM viira bhiimasutaa vane / itaz cetaz ca babhraama haaheti rudatii muhuH /7/ duHkhazokasamaakraantaaM naladarzanalaalasaa / aasasaada dinaiH kaiz cit saa caidyupuram anjasaa /8/ unmattavat parivRtaa zizubhiH kautukaakulaiH / saa dRSTvaa cediraajasya jananyaa janaveSTitaa /9/ candralekheva patitaa bhuumau bhaasitadiGmukhaa / aaropya saa svabhavanaM pRSTaa kaa tvaM varaanane /10/ aazaadazamiivrata vidhi. bhaviSya puraaNa 4.64.1-46 (11-19) uvaaca bhaimii savriiDaM maaM nibodhataam / na dhaavayeyaM caraNau nocchiSTaM bhakSayaamy aham /11/ yadi praarthayate kaz cid daNDyas te saaMprataM bhavet / pratijnayaanayaa devi tiSTheyaM tava vezmani / evam astv anavadyaangi raajamaataapy uvaaca taam /12/ evaMvidhaa tadbhavane kaM cit kaalam aninditaa / uvaasa vasanaardhena pravRttaantaM kila dvijaH / aanayaam aasa mudito damayantiiM gRhaM pituH /13/ maatraa pitraa samaayuktaa sutair bhraatRbhir eva ca / damayantii tathaapy aaste duHkhaM naiSadhavarjitaa /14/ provaaca vimanaahuuya vrataM daanam athaapi vaa / kathayadhvaM yathaa me syaad iSTena saha saMgamaH /15/ tatretihaasakuzalo vipraH provaaca buddhimaan / bhadre tvam aazaadazamiiM kuruSvepsitassidddhidaam /16/ cakaara sarvaM tanvangii yat puraaNavidaa tadaa / khyaatam aakhyaanaviduSaa damanena purodhasaa /17/ vratasyaasya prabhaaveNa damayantyaa narottama / saMjaataH sukhado 'tyarthaM bhartraa saha samaagamaH /18/ yudhiSThira uvaaca // katham aazaadazamy eSaa govinda kriyate kadaa / sarvam etat samaacakSva maaM sarvajno 'si yaadava /19/ aazaadazamiivrata vidhi. bhaviSya puraaNa 4.64.1-46 (20-30) zriikRSNa uvaaca // raajyaazayaa raajaputraH kRSyarthaM tu kRSiivalaH / bhaaryaarthaM tu vaNikputraH putraarthe gurviNii tathaa /20/ dharmaarthakaamasaMsiddhyai lokakanyaa varaarthinii / yaSTukaamo dvijavaro rogii rogaapanuttaye /21/ cirapravaasite kaante kaalena dhRtipaNDitaa / eteSv anyeSu kartavyam aazaavratam idaM sadaa /22/ yadaa yasya bhaved aartaM kaaryate hi tadaa vratam / zuklapakSe dazamyaaM tu snaatvaa saMpuujya devataaH /23/ naktaM tadaazaaH saMpuujyaaH puSpaalaktakacandanaiH / gRhaangaNe lekhayitvaa yavaiH piSTaatakena vaa / dattvaa ghRtaaktaM naivedyaM punaH kaaryaM nivedayet /24/ aazaaz caazaaH sadaa santu vidyantaaM ca manorathaaH / bhavatiinaaM prasaadena sadaa kalyaaNam astv iti /25/ evaM saMpuujya bhunjiita dattvaa vipraaya dakSiNaam / anena kramayogena maasi maasi samaacaret /26/ yaavan manorathaH puurNas tataH pazcaat samudyamaat / maasi puurNe ca SaNmaase varSe varSadvaye gate /27/ sauvarNaaH kaarayed aazaa raupyapiSTaatakena vaa / jnaatibandhujanaiH saardhaM snaataH samyagalaMkRtaH /28/ puujayen mantrasaMdarbhair ebhir dhyaatvaa gRhaangaNe / tava saMnihitaH zakraH suraasuranamaskRtaH / puurvaa candreNa sahitaa aindriidigdevate namaH /29/ agneH parigrahaad aarye tvam aagneyiiti paThyase / tejomayii paraa zaktir aagneyii varadaa bhava /30/ aazaadazamiivrata vidhi. bhaviSya puraaNa 4.64.1-46 (31-41) devaraajaM samaasaadya lokaH saMyamayaty asau / tena saMyamanii yaasi yaamye kaamapradaa bhava /31/ khaDgasahaativikRtaa nairRtis tvam upaabhRtaa / tena nairRtanaamnii tvaM kRtavaan maghavaa sadaa /32/ tvayy aaste bhavanaadhaara varuNo yaadasaaM patiH / iSTakaamaarthasiddhyarthaM vaaruNiprabhavaa bhava /33/ adhizritaasi yasmaat tvaM vaayunaa jagadaayunaa / vaayavye tvam ataH zaantiM nityaM yaccha namo namaH /35/ sarpaaSTakakulena tvaM sivitaasi tathaapy adhaH / naagaanganaabhiH sahitaa hitaa naH sarvadaa bhava /36/ saptalokaiH parigataa sarvadaa tvaM zivaa yataH / sanakaadyaiH parivRtaa braahmii jihmaan apaakuru /37/ nakSatraaNi ca sarvaaNi grahaas taaraagrahaas tathaa / nakSatramaataro ye ca bhuutapretavinaayakaaH / sarve mamesTasiddhyarthe bhavantu praNataaH sadaa /38/ ebhir mantraiH samabhyarcya puSpadhuupaadinaa tataH / vaasobhir abhisaMsthaapya phalaani vinivedayet /39/ tat tuuryadhvanighoSeNa giitamangalaniHsvanaiH / nRtyantiibhir varastriibhis taaM raatrim ativaahayet /40/ kunkumakSodatiivreNa daanamaanaadibhiH sukham / prabhaate vedaviduSe sarvaM tat pratipaadayet /41/ aazaadazamiivrata vidhi. bhaviSya puraaNa 4.64.1-46 (42-46) anena vidhinaa sarvaM kSamayan praNipatya ca / bhunjiita mitrasahitaH suhRdbandhujanair api /42/ ya evaM kurute paartha dazamiivrata aadaraat / sa sarvakaamam aapnoti manasaabhiipsitaM naraH /43/ striibhir vizeSataH kaaryaM vratam anuttamam /45/ ye maanavaa manujapungavakaamakaamaaH saMpuujayanti dazamiiSu sadaa dazaazaaH / teSaam vizeSanihitaa hRdaye prakaamam aazaaH phalanty alam alaM bahunoditena /46/ aazaapaala see dikpaala. aazaapaala ZB 13.4.2.16 sa aaha devaa aazaapaalaaH / etaM devebhyo 'zvaM medhaaya prokSitaM rakSatety uktaa maanuSaa aazaapaalaa athaite daivaa aapyaaH saadhyaa anvaadhyaa marutas tam eta ubhaye devamanuSyaaH saMvidaanaa apratyaavartayantaH saMvatsaraM rakSanti. aazaapuuraka a mantra oM hriiM saH. kaalikaa puraaNa 52.19 oM hriiM sa iti mantreNa aazaapuuraNakena ca / toyair abhyukSayet sthaanaM bhuutaanaam apasaaraNe /19/ In kaalikaa puraaNa 52.25c it is called aazaabandhanamantra. aazaapuuravighnaraajamaahaatmya txt. skanda puraaNa 7.1.341. aazaavinaayaka to be worshipped on the manorathatRtiiyaa. skanda puraaNa 4.80.29d manorathatRtiiyaayaaM vrataM paulomi tac chubham / puujyaa vizvabhujaa gaurii bhujaviMzatizaalinii /28/ varado 'bhayahastaz ca saakSasuutraH samodakaH / devyaaH purastaad vratinaa puujya aazaavinaayakaH /29/ (manorathatRtiiyaavrata) aazaizava ? skanda puraaNa 2,2,7,22 raajann anekatiirthaani vyacaariSam ahaM prabho / aazaaizavaat kSititale zrutaany anyais tu yaani vai // aazankaa see danger. aazankaa when there is a fear of loss of two araNiis he puts the fire on himself. VarZS 1.5.4.44 yady araNyor naazam aazanketa sakSehi yaa te yajniyaa tanuus tayehy aarohety aatmani vihaaraM samaaropayati /44/ (pravaasa, samaaropaNa and upaavarohaNa) aazauca see antyeSTi. aazauca see jaatakaazauca. aazauca see suutaka. aazauca see vrata. aazauca see yamavrata (KauzS). aazauca see zaavaazauca. aazauca see zuddhi. aazauca bibl. H. Orenstein, 1968 "Toward a grammar of defilement in Hindu sarced law," in Structure and Change in Indian Society, M. Singer and B. Cohn, eds., Chicago: Univ of Chicago Press, pp. 115-131. aazauca txt. VaikhGS 6.4 [91,17-92,4]. aazauca txt. VaikhGS 7.5 [107,16-108,11]. aazauca txt. GautDhS 14. aazauca caused by death GautDhS 14.1-13; aazauca caused by birth GautDhS 14.14-16; aacauza for a miscarriage GautDhS 14.17-18; aazauca caused by death GautDhS 14.19-22; aazauca caused by the touch with a dead body GautDhS 14.23-29; aazauca caused by the touch with other defiled persons 14.30-33; udakakriyaa GautDhS 34-43; sadyaHzauca GautDhS 44-46. aazauca txt. VasDhS 4.9-37. aazauca txt. viSNu smRti 22. aazauca txt. manu smRti 5.57-104. aazauca txt. laghu-atrisaMhitaa 5 [9,21-12,9]. aazauca txt. vRddhaatreyasmRti 5 [55,14-58,17]. aazauca txt. agni puraaNa 157-158. aazauca brief remakrs on aazauca in the pretakalpa. txt. and vidhi. garuDa puraaNa 2.5.8-12 garuDa uvaaca / aazaucina iti proktam aazaucasya ca vai prabho / lakSaNam kiM kiyatkaalaM bhaavyaM vaa tadyutair naraiH /8/ zriikRSNa uvaaca / apanodyaM tv idaM kaalaadibhir aazu niSedhakRt / piNDaadhyayanadaanaadeH puMgato 'tizayo hi tat /9/ dazaahaM zaavam aazaucaM sapiNDeSu vidhiiyate / janane 'py evam eva syaan nipuNaM zuddhim icchataam /10/ janmany ekodakaanaaM tu triraatraac chuddhir iSyate / zaavasya zeSaac chudhyanti tryahaad udakadaayinaH /11/ aa dantajananaat sadya aa caulaan naizikii smRtaa / triraatram aa vrataadezaad dazaraatram ataH param /12/ aazauca txt. kuurma puraaNa 2.23. aazauca txt. viSNu puraaNa 3.13 jaatakarmaadividhaanavarNanam, azaucavicaarakaraNam, zraaddhaadivicaaraH. aazauca txt. viSNudharmottara puraaNa 2,75: maraNaazaucazuddhikaalakathanam. aazauca txt. viSNudharmottara puraaNa 3,232. aazauca txt. and vidhi. ziva puraaNa 2.5.28.28-29 zuddhyed vipro dazaahena jaatake mRtasuutake / kSatriyo dvaadazaahena vaizyaH pancadazaahataH /28/ zuudro maasena zuddhyet tu hiiti vedaanuzaasanam / na zuciH striijitaH kvaapi citaadaahaM vinaa pumaan /29/ aazauca txt. padma puraaNa 1.50 aazaucakaalanirNaya. aazauca note, when aazauca occurs in the zraaddha. skanda puraaNa 7.1.206.70 daive ca pitRzraaddhe caapy aazaucaM jaayate yadaa / aazaucaante 'tha vaa tatra tebhyaH zraaddhaM pradiiyate /70/ aazauca note, when aazauca occurs during the performance of vrata. agni puraaNa 175.42ab suutake mRtake kaaryaM praarbdhaM puujanojjhitam / (vrataparibhaaSaa) aazaya bibl. S. Einoo, 1988, Die caaturmaasya, p. 35, n. 206. aazaya abhihoma of aazaya on the ekakapaala puroDaza, bibl. S. Einoo, 1988, Die caaturmaasya, pp. 38-39. aazaya the aajya in which a havis has been lain. AzvGS 2.1.6 maa no agne avasRjo aghaayety (RV 1.189.5) enam aazayenaabhijuhoti /6/ (zravaNaakarma) aazaya seven aazayas in the body, see kalaa: seven kalaas in the body. aazaya seven aazayas in the body. viSNudharmottara puraaNa 2.115.49-51 saptaazayaaH smRtaa deha zRNu taan api bhaargava / aazayo rudhirasyaikaH kaphasya ca tathaa paraH /49/ aamapittaazayau caanyau jneyaH pakvaazayo 'paraH / vaayumaatraazayau caanyau aazayaaH sapta kiirtitaaH /50/ striiNaaM garbhaazayo raama pittapakvaazayaantare / aSTamaH sa bhavet taasaaM yatra garbhaH sa tiSThati /51/ aazaya seven aazayas and the yoni as the eighth aazaya of women, saMgiitaratnaakara 1.2.81-82ab. (Makoto Kitada's handout of his paper "The body of the musician" read on Dec. 22, 2007 at the annual meeting of the Indo shiso shi gakkai, p. 10.) aazcarya P. Tedesco, 1965, "Again, Sanskrit aazcarya- `wonderous'," JAOS 85: 86-88. aazcaryakarman bibl. Horst Brinkhaus, 2001, "aazcaryakarman and praadurbhaava in the harivaMza," Journal of Indian Philosophy 29, pp. 25-41. aaziirvaada try to find it with "aaziSo vaac" in other CARDs. aaziirvaada see gotravRddhi. aaziirvaada see puNyaahavaacana. aaziirvaada see svastivaacana. aaziirvaada bibl. Gonda, Vedic Ritual, p. 264. aaziirvaada bibl. Gonda, aaziiz in the vedic ritual, in Prayer and Blessing, 1989, pp.1-148. aaziirvaada = zriisuukta. bRhaddevataa 5.91. (J. Gonda, 1989, Prayer and Blessing, p. 15). aaziirvaada = RVKh 4.4. bRhaddevataa 8.44. (J. Gonda, 1989, Prayer and Blessing, p. 15f.). aaziirvaada = RVKh 5.3. bRhaddevataa 8.97. (J. Gonda, 1989, Prayer and Blessing, p. 20.) aaziirvaada at the responce of the abhivaadana of the snaataka. ZankhGS 4.12.6 ahar-ahar aacaaryaayaabhivaadayeta /1/ gurubhyaz ca /2/ sametya zrotriyasya /3/ proSya pratyetyaazrotriyasya /4/ asaav aham bho3 ity aatmano naamaadizya vyatyasya paaNii /5/ asaav ity asya paaNii saMgRhyaaziSam aazaaste /6/ aaziirvaada at the responce of the abhivaadana of the snaataka. KausGS 3.11.5 ahar-ahar aacaaryaayaabhivaadayiita /1/ abhigamya gurubhyaz ca /2/ sametya zrotriyaaya proSya pratyetyaazrotriyaaya /3/ asaav ahaM bho ity aatmano naama nirdizya vyatyasya paaNii dakSiNena dakSiNaM savyena savyaM dakSiNottaraabhyaaM paanibhyaam upasaMgRhya paadau /4/ asaa u ity asya paaNii saMgRhya aaziSam aazaaste /5/ aaziirvaada after the baliharaNa. VarGS 17.19 baliharaNasyaante yaam aaziSam icchet taam aazaasiita /19/ gRhapatiH om akSayam annam astv ity aaha /20/ aaziirvaada BodhGS 1.1.24 .. iDaa devahuuH iti japitvaa naandiimukhaaH pitaraH priyantaam iti vaacayitvaa adya vivaahaH iti braahmaNaan annena pariviSya puNyaahaM svasti Rddhim ity oMkaarapuurvaM tris trie ekaikaam aaziSo vaacayitvaa. In the vivaaha. aaziirvaada BodhGS 1.8.6-8 annaM saMskRtya braahmaNaan saMpuujyaaziSo vaacayitvaa jaanudaghnam udakam avatiirya praaciinadazenaahatena vaasasaa matyaan gRhNato brahmacaariNaM pRcchato brahmacaarin kiM pazyasi iti /6/ sa pRSTaH pratibruuyaat putraaMz ca pazuuMz ca iti /7/ athaitaan matsyaan udumbaramuule bakaanaaM balim upaharati diirghaayutvaaya varcase iti /8/ in the naapitakarma. braahmaNabhojana. aaziirvaada BodhGS 2.2.13 athopaniSkramya baahyaani citriyaaNy abhyarcya trivRtaannena braahmaNaan saMpuujyaaziSo vaacayitvaa pradakSiikRtya svaan gRhaan aanayati /13/ in the upaniSkramya. braahmaNabhojana. aaziirvaada BodhGS 2.4.19 athainaM snaapyaacchaadyaalaMkRtya trivRtaannena braahmaNaan saMpuujyaaziSo vaacayati // In the cuuDaakarma. braahmaNabhojana. aaziirvaada BodhGS 2.5.54 uttareNaagniM dve striipratikRtii kRtya gandhair maalyena caalaMkRtya (in the text: caasaMkRtya) trivRtaannena braahmaNaan saMpuujyaaziSo vaacayitvaa zraddhaamedhe priyetaam iti // in the upanayana. aaziirvaada BodhGS 2.5.69 tathaiva suzravasam abhyarcya trivRtaannena braahmaNaan saMpuujyaaziSo vaacayitvaa. In the upanayana. aaziirvaada BodhGS 3.10.7 trivRtaannena braahmaNaan saMpuujya aaziSo vaacayitvaa /7/ (sarpabali) aaziirvaada BharGS 1.28 [13-14] athaannaM saMskRtya braahmaNaan bhojayitvaaziSo vaacayitvaa. In the cauDa. aaziirvaada BharGS 3.16 [85,11] braahmaNaan bhojayitvaaziSo vaacayati. In the naandiizraaddha. aaziirvaada BodhGS 3.5.20 annaM saMskRtya braahmaNaan saMpuujyaaziSo vaacayitvaa zivaM vaastu zivaM vaastv iti // In the vaastuzamana. braahmaNabhojana. aaziirvaada BodhGS 3.6.7 annaM saMskRtya braahmaNaan saMpuujyaaziSo vaacayitvaa zivaM zivam iti prokSati // In the adbhutazaanti. aaziirvaada BodhGS 3.11.5 athaite upasaMgRhya paarzve dattvaa pravaahya trivRtaannena braahmaNaan saMpuujyaaziSo vaacayitvaa ... . In the yakSiibali. aaziirvaada BodhGPbhS 1.4.13 zaantir astu / puSTir astu / tuSTir astu / Rddhir astu / avighnam astu / aayuSyam astu / aarogyam astu / zivaM karmaastu ity aaziSam evaitaam aazaaste /13/ In the puNyaaha. aziirvaada after coming back from the cremation ground and the udakakriyaa. GautPS 1.4.22 braahmaNaan bhojayitvaaziSo vaacayitvaa yathaazakti dakSiNaaM dadaamiiti kRzahaariitaH /22/ (pitRmedha) aaziirvaada at the end of the zraaddha, for the mantras beginning with aghoraaH pitaraHa and with daataaro no, see pmantra11 and pmantra12. agni puraaNa 117.25-27ab aacaanteSuudakaM puSpaaNy akSataani pradaapayet / akSayyodakam evaatha aaziSaH praarthayen naraH /24/ aghoraaH pitaraH santu gotraM no vardhataaM sadaa / daataaro no 'bhivardhantaaM vedaaH saMtatir eva ca /25/ zraddhaa ca no maavyagamad bahu deyaM ca no 'stv iti / annaM ca no bahu bhaved atithiiMz ca labhemahe /26/ yaacitaaraz ca naH santu maa ca yaaciSma kaM cana / aaziirvaada at the end of the worship of the brahmins and aacaarya. bhaviSya puraaNa 1.50.20cd-25 aacaaryaaya rathaM chattraM graamaM gaaz ca mahiiM zubhaam /20/ azvaan maasaadhipebhyas tu dvaadazabhyo nivedayet / evaM bhaktyaa yathaazaktyaa hemaratnaadibhuuSaNam /21/ dattvaa tasya namaskRtya vrataM puurNaM nivedayet / ata uurdhvaM na doSo 'tra vratasyaakaraNeSv api /22/ evam astv iti viprendraiH sahaacaaryaH punaH punaH / bahviiz caivaaziSo dattvaa pravadet priiyataam iti /23/ aadityo yena kaamena tvayaa aaraadhito vrataiH / tubhyaM dadaatu taM kaamaM saMpuurNaM bhavatu vratam /24/ aacaaryaan vipraruupais tu praviSTo bhaaskaraH svayam / daasyaty eva paraM kartum ity uktaM bhaanunaa svayam /25/ (rathasaptamiivrata) aaziirvaada the namaskaara is to the senior persons and the aaziirvaada is to the junior persons. padma puraaNa 6.218.22ab guruun prati namaskaaro vaacyo aaziir laghuun prati. aaziirvaada benedictions from the boys and puSpaanjali and namaskaaras to the boys on the udyaapana of the gaNezapuujaa. ziva puraaNa 2.4.18.54-55ab kumbham ekaM ca saMsthaapya puujyaa muurtis tvadiiyikaa /50/ sthaNDileSTapalaM kRtvaa tadaa vedavidhaanataH / homaz caivaatra kartavyo vittazaaThyavivarjitaiH /51/ striidvayaM ca tathaa caatra baTukadvayam aadaraat / bhojayet puujayitvaa vai muurtyagre vidhipuurvakam /52/ nizi jaagaraNaM kaaryaM punaH praataH prapuujayet / visarjanaM tataz caiva punaraagamanaaya ca /53/ baalakaac caaziSo graahyaas svastivaacanam eva ca / puSpaanjaliM pradadyaac ca vratasaMpuurNahetave /54/ namaskaaraaMs tataH kRtvaa naanaakaaryaM prakalpayet / (gaNezapuujaa) aaziiviSa appears in a yuddhakarma to destroy the enemy. amoghapaazakalparaaja 29b,7-30a,1 saMgraame yudhyamaane krodharaajaM japataa paazaM saMgraamadhye kSeptavyam / mahaantaM aaziiviSaM praadurbhavati / vikaTaakSaM lolajihvam angaaradiiptinayanaM saha darzanamaatraaNi caturangaM balakaaya dizividizaani (30a,1) prapalaayante / (naagapaazasaadhana) aaziiyo vaacaH manas, see manas :: aaziiyo vaacaH. aazir bibl. Caland-Henry, 1906, L'agniSToma, #220 (pp. 336-337) aazir milk mixed with soma, bibl. Kane 2: 1192. aazir the soma mixture for the soma drink, bibl. Jamison, Sacrificed Wife/Sacrificer's Wife, pp. 129ff. aazir txt. KS 29.5 [174,1-2]. aazir txt. TS 6.1.4-5. aazir txt. AB 3.27.1b-3. aazir txt. PB 8.4.1. aazir txt. ZB 4.3.3.19. aazir txt. ManZS 2.5.1.25. aazir txt. BaudhZS 8.10 [247,6-13]. aazir txt. ApZS 11.4.10b (milking) (upasad, vratana); ApZS 13.10.8-10. aazir txt. HirZS 9.3 [919]. aazir txt. KatyZS 10.5.2. aazir txt. VaitS 22.1, 6. aazir in the tRtiiyasavana aazir is added to the soma. vidhi. PB 8.4.1 ... tasya ye hriyamaaNasyaaMzavaH paraapataMs te puutiikaa abhavan yaani puSpaaNy avaaziiyanta taany arjunaani yat praaprothat te praprothaas tasmaat tRtiiyasavana aaziram avanayanti yam eva taM gaavaH somam adanti tasya taM rasam avanayanti sasomatvaaya /1/ (agniSToma, aarbhava pavamaana) (Caland's note 6 hereon: Viz. in the puutabhRt to the pressed soma, cp. C. H. section 220 nd AB 3.27.2.) aazir contents. BaudhZS 8.10 [247,6-13]<262> aazir vidhi. BaudhZS 8.10 [247,6-13] etasmin kaale pratihartaa puutabhRto bile pavitraM vitatya6 dvau vaa triin vaa raajna udacanaan aanayaty aagrayaNam evaadhvaryur aadatta7 aadityasthaaliiM pratiprasthaataa sopazayaaM saMpragRhNaati taasaaM8 tisRNaaM catasRNaaM vaa dhaaraaNaM tathopariSTaad aagrayaNam aaniiyaadha9staad upagRhNaati taM tathaiva trir abhihiMkRtya parimRjya saadaya10ty apoddhRtya pavitraM barhiSii andtardhaayaaziram avanayaty anvaarabdhaayaaM11 patnyaam asme devaaso vapuSe cikitsateti catasRbhir anucchanda12sam apoddhRtya barhiSii puutabhRtsqo bile drapsaan anumantrayate. aazir vidhi. ApZS 11.4.10b sarvaan saayam aazire /10/ aazir contents. ApZS 13.10.8-10: 8a the patnii churns the aazir in the aagniidhra and brings it to the havidhaana trough the west-door, 8b for the gatazrii through the east-door, 9 the yajamaana goes there through the east-door, 10 the yajamaana, together with patnii, puts a pavitra on the puutabhRt and pours aazir therein. C<334> aazir vidhi. ApZS 13.10.8-10 aagniidhre patny aazira mathitvaaparayaa dvaaraa havirdhaanaM prapaadayati / puurvayaa gatazriyaH /8/ puurvayaa yajamaanaH prapadyate /9/ puutabhRto bila udiiciinadazaM pavitraM vitatya tasmin yajamaanaH purastaat pratyaG tiSThan saha patnyaaziram avanayaty asme devaaso vapuSe cikitsateti catasRbhiH (TS 3.2.8.i-m) /10/ aazir note, milk for the aazir is milked from the cow for the vrata of the patnii. BaudhZS 6.34 [198,16-17] yaa patnyai tasyaa16 aazire payaz ca saktuuMz ca kuruta . (agniSToma, saayaMdoha) aazir note, milk for the aazir is milked from all stanas of the cow. ApZS 11.4.9-10 aaraagraam iti (TS 6.2.3.5) stanakalpaH /9/ yad ahaH somaM kriiNiiyuz caturaH saayaM duhyus triin praatar dvau saayam ekam uttame / sarvaan saayam aazire /10/ (agniSToma, stanakalpa) aazir note, milk for the aazir is milked from the cow for the vrata of the yajamaana. ApZS 11.21.7-9 yaa yajamaanasya vratadhuk tasyaa aaziraM kuruta (agniSToma, saayaMdoha) aaziSTha see chanda aaziSTham. aaziSTha see sarveSaaM bhuutaanaam aaziSThaH. aaziSTha see stomaanaam aaziSThaH. aazis see aaziirvaada. aazis see saMkalpa. aazis see yaacanaa. aazis ritual device for that the the aazis of the yajna falls equally to the yajamaanas: he recites the vyaahRtiis after the half verse of the puronuvaakyaa and before the yaajyaa and after the half-verse of the yaajyaa; this device is explained by two examples, that parjanya gives rains and that the embankment of the water is beneficial. TS 1.6.10.5 yaan kaamyeta yajamaanaant samaavaty enaan yajnasyaaziir gached iti teSaam etaa vyaahRtiiH puro'nuvaakyaayaa ardharca ekaam dadhyaad yaajyaayai purastaad ekaam yaajyaayaa ardharca ekaaM tathaivaant samaavatii yajnasyaaziir gachati / yathaa vai parjanyaH suvRSTaM varSaty evaM yajno yajamaanaaya varSati sthalayodakaM parigRhNanty aaziSaa yajnaM yajamaanaH parigRhNaati. (yaajamaana) aazis ritual device for that the the aazis of the yajna falls equally to the yajamaanas: he recites the vyaahRtiis after the half verse of the puronuvaakyaa and before the yaajyaa and after the half-verse of the yaajyaa; this device is explained by two examples, that parjanya gives rains and that the embankment of the water is beneficial. BaudhZS 3.17 [89,4-10] atha vai bhavati "yaan kaamyeta yajamaanaant sa4maavaty enaan yajnasyaaziir gacched iti teSaam etaa vyaahRtiiH puronu5vaakyaayaa ardharca ekaam dadhyaad yaajyaayai purastaad ekaam yaajyaayaa6 ardharca ekaaM tathaivaant samaavatii yajnasyaaziir gacchati"iti braahmaNam (TS 1.6.10.5) atha7 vai bhavati yathaa vai parjanyaH suvRSTaM varSaty evaM yajno yajamaanaaya8 varSati sthalayodakaM parigRhNanty aaziSaa yajnaM yajamaanaH pari9gRhNaatiiti braahaNam (TS 1.6.10.5). (yaajamaana) aazis only for the benefit of the yajamaana, ZB 1.3.1.26: `whatever aaziSaH the officiants invoked at a sacrifice is for the benefit of the yajamaana', this is a yaajnavalkya's opinion. Cf. ZB 1.9.1.21. (J. Gonda, 1989, Prayer and Blessing, p. 42.) ZB 1.3.1.26 athaajyam avekSate / tad dhaike yajamaanam avakhyaapayanti tad u hovaaca yaajnavalkyaH kathaM nu na svayam adhvaryavo bhavanti kathaM svayaM naanvaahur yatra bhuuyasya ivaaziSaH kriyante kathaM nv eSaam atraiva zraddhaa bhavatiiti yaaM vai kaaM ca yajna Rtvija aaziSam aazaasate yajamaanasyaiva saa tasmaad adhvaryur evaavekSeta /26/ aazis the part from "upahuuto" upto "iti tasminn upahuutaH" is called aazis (see Caland's translation and note 2 on ZankhZS 5.3.7: the wishes at the iDaa ceremony (note hereon: "Called is the sacrificer unto the subsequent God-worship ... to this he is called". ZankhZS 1.12.1 ... upahuuto 'yaM yajamaana uttarasyaaM devayajyaayaam upahuuto bhuuyasi haviSkaraNa idaM me devaa havir juSataam iti tasminn upahuuta ity upahuuya /1/ (darzapuurNamaasa, iDopahvaana) aazis ZankhZS 5.3.7 upahuuto 'yaM yajamaano 'sya yajnasyaagura udRcam aziiyety aazaaste 'yaM yajamaano 'sya yajnasyaagura udRcam aziiyety aazaasta ity aaziSaaM sthaana ilaayaaM suuktavaake ca praak taartiiyasavanikyaaH purolaazeyaaH /7/ (agniSToma, diikSaNiiyeSTi) aazis also for the Rtvij, officiant, J. Gonda, 1989, Prayer and Blessing, p. 49f. aazleSaaH see aazreSaaH. aazleSaaH the adhidevataa is serpent. aazleSaaH the starting point of the dakSiNaayana was the half point of aazleSaa. bRhatsaMhitaa 3.1 aazleSaardhaad dakSiNam uutaram ayanaM raver dhaniSThaadyam / nuunaM kadaa cid aasiid yenoktaM puurvazaastreSu /1/ aazleSaaH when the sun moves toward south before arriving at aazleSaa there will occur mahad bhaya. garga quoted by utpala in his commentary on bRhatsaMhitaa 3.4 [84.23-25] tathaa ca gargaH / yadaa nivartate 'praapto dhaniSThaam uttaraayaNe / aazleSaaM dakSiNe 'praaptas tadaa vindyaan mahad bhayam -- iti // aazleSaaH when the sun moves toward south before arriving at aazleSaa there will occur mahad bhaya. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 3.4 [84.26-28] tathaa ca paraazaraH / yady apraapto vaiSNavam udagmaargaM prapadyate / dakSiNam aazleSaaM vaa mahaabhayaaya -- iti // aazleSaaH griiSma is when the sun moves from the beginning of mRgaziirSa to the middle of aazleSaaH. paraazaratantra quoted by utpala in his commentary on bRhatsaMhitaa 3.1 [83.1-4] yad uktaM paraazaratantre / zraviSThaadyaat pauSNaantaM carataH ziziraH / vasantaH pauSNaantaad rohiNyantam / saumyaadyat saarpaardhe griiSmaH / praavRT saarpaardhaad dhastaantam / citraadyaad indraardhe zarad dhemanto jyeSThaardhaad vaiSNavaantam iti / aazleSaaH varSaa is when the sun moves from the middle of aazleSaaH to the end of hasta. paraazaratantra quoted by utpala in his commentary on bRhatsaMhitaa 3.1 [83.1-4] yad uktaM paraazaratantre / zraviSThaadyaat pauSNaantaM carataH ziziraH / vasantaH pauSNaantaad rohiNyantam / saumyaadyat saarpaardhe griiSmaH / praavRT saarpaardhaad dhastaantam / citraadyaad indraardhe zarad dhemanto jyeSThaardhaad vaiSNavaantam iti / aazleSaaH the heart of saMvatsarapuruSa. bRhatsaMhitaa 8.19 rohiNyo 'nalabhaM ca vatsaratanur naabhis tv aaSaaDhaadvayaM saarpaM hRt pitRdaivataM ca kusumaM zuddhaiH zubhaM taiH phalam / dehe kruuranipiiDite 'gnyanilajaM naabhyaaM bhayaM kSutkRtaM puSpe muulaphalakSayo 'tha hRdaye sasyasya naazo dhruvam // aazleSaaH one of the good opportunies for a theft. muhuurtamuktaavalii verse 42 (ms. in the Bombay Asiatic Society) saarpendraantakasvaatii(>saarpendvantaka??) dhaniSThaa zaakramaitrabham (>bhe??) / zanau ca bhauma(>me??) riktaayaaM cauryakarma prasidhyati // (Kane 5: 558 with n. 828.) aazleSaaH one of the unauspicious nakSatras for the visit of a bhiSaj by a duuta. suzruta saMhitaa, suutrasthaana 29.18bd kRttikaasu ca / aardraazleSaamaghaamuulapuurvaasu bharaniiSu ca // aazleSaaH a nakSatra recommended for the rangadaivatapuujana. naaTyazaastra 3.16 aardraayaaM vaa maghaayaaM vaa yaamye puurveSu vaa triSu / aazleSaamuulayor vaapi kartavyaM rangapuujanam /16/ aazleSaaH a child born on the muula nakSatra is to be abandoned. nirNayasindhu, p. 244: bhallaaTaH / abhuktamuulasaMbhavaM parityajet tu baalakam / samaaSTakaM pitaathavaa na tan mukhaM vilokayet / tadaadyapaadake pitaa dvitiiyake janany atha / dhanakSayas tRtiiyake caturthakaH zubhaavahaH / pratiipam antyapaadataH phalaM tad eva saarpabhe // quoted by Kane 5: 633, n. 981. aazleSaajananazaanti bibl. Kane 5: 771-772. The description is different from that given in HirGZS 1.5.3. aazleSaajananazaanti txt. ManZS 11.4. (aazleSaavidhi) aazleSaajananazaanti txt. HirGZS 1.5.3 [51.17-53.25]. aazraavaNa see aazrutapratyaazruta. aazraavam being addressed by the aagniidhra. ManZS 1.3.2.2 abhikraamam aazraavaM panca prayaajaan yajati / ... /2/ (darzapuurNamaasa, prayaaja) aazraavaya see aa zraavaya, etc. aa zraavaya, astu zrauzaT, yaja, ye yajaamahe, vaSaTkaara see aa zraavaya, etc. aa zraavaya, etc. see aazrutapratyaazruta. aa zraavaya, etc. bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, Jena: Gustav Fischer (Reprint: 1977, Graz: Akademische Druck- u. Verlagsanstalt), pp. 104-105: the adhvaryu say to the aagniidhra: oM zraavaya, the aagniidhra says: astu zrauSaT, the adhvaryu says to the hotR: agniM yaja, and the hotR recites the yaajyaa by saying: ye yajaamaha agnim and at the vaSaT by the hotR the adhvaryu offers the main oblation. aa zraavaya, etc. txt. TS 1.6.11.1-4. (c) (v) aa zraavaya, etc. txt. JB 2.261-262 [272,9-273,2] two explanations of the formulas of dialogue: aazraavaya, etc. (triraatra) aa zraavaya, etc. contents. TS 1.6.11.1-4: 1 the number of syllables of aa zraavaya, astu zrauSaT, yaja, ye yajaamahe and vaSaT is seventeen and they represent saptadaza prajaapati, 1-2 aa zraavaya, astu zrauSaT, yaja, ye yajaamahe and vaSaT are praayaNa, pratiSThaa and udayana of yajna, 2-3 aa zraavaya, astu zrauSaT, yaja, ye yajaamahe and vaSaT represent the process of acts of milking a cow named suunRtaa, namely yajna, 3-4 aa zraavaya, astu zrauSaT, yaja, ye yajaamahe and vaSaT represent the process of producing rain, 4 aa zraavaya, astu zrauSaT, yaja, ye yajaamahe and vaSaT are chandasya prajaapati. aa zraavaya, etc. vidhi. TS 1.6.11.1-4 (1-3) yo vai saptadazam prajaapatiM yajnam anvaayattaM veda prati yajnena tiSThati na yajnaad bhraMzata aa zraavayeti caturakSaram astu zrauSaD iti caturakSaraM yajeti dvyakSaraM ye yajaamaha iti pancaakSaraM dvyakSaro vaSaTkaara eSa vai saptadazaH prajaapatir yajnam anvaayatto ya evaM veda prati yajnena tiSThati na yajnaad bhraMzate / yo vai yajnasya praayaNam pratiSThaam /1/ udayanaM veda pratiSThitenaariSTena yajnena saMsthaaM gachaty aa zraavayaastu zrauSaD yaja ye yajaamahe vaSaTkaara etad vai yajnasya praayaNam eSaa pratiSThaitad udayanaM ya evaM veda pratiSThitenaariSTena yajnena saMsthaaM gachati / yo vai suunRtaayai dohaM veda duha evainaaM yajno vai suunRtaa zraavayety aivainaam ahvad astu /2/ zrauSaD ity upaavaasraag yajety ud anaiSiid ye yajaamaha ity upaasadad vaSaTkaareNa dogdhy eSa vai suunRtaayai doho ya evaM veda duha evainaaM / aa zraavaya, etc. vidhi. TS 1.6.11.1-4 (3-4) devaa vai sattram aasata tesaaM dizo 'dasyan ta etaam aardraam panktim apazyann aa zraavayeti purovaatam ajanayann astu zrauSaD ity abhraM sam aplaavayan yajeti vidyutam /3/ ajanayan ye yajaamaha iti praavarSayan abhy astanayan vaSaTkaareNa tato vai tebhyo dizaH praapyaayanta ya evaM veda praasmai dizaH pyaayante / prajaapatiM tvo veda prajaapatis tvaM veda yam prajaapatir veda sa puNyo bhavaty / eSa vai chandasyaH prajaapatir aa zraavayaastu zrauSaD yaja ye yajaamahe vaSaTkaaro ya evaM veda puNyo bhavati / aa zraavaya, etc. note, they are chandasaaM viirya. TS 3.3.7.1-3. aa zraavaya, etc. note, yajnasyaayaatayaaman, the formulas: o zraavaya, astu zrauSaT, yaja, ye yajaamahe vaSat has seventeen syllables and prajaapati is saptadaza. ZB 12.3.3.3-4 tad etad yajnasyaayaatayaama / o zraavayaastu zrauSad yaja ye yajaamahe vauSad iti taasaaM vaa etaasaaM pancaanaaM vyaahRtiinaaM saptadazaakSaraaNy o zraavayeti caturakSaram astu zrauSad iti caturakSaraM yajeti dvyakSaraM ye yajaamaha iti pancaakSaram /3/ dvyakSaro vaSaTkaaraH / sa eSa saptadazaH prajaapatir adhidevataM caadhyaatmaM ca pratiSThitaH sa yo haivam etaM saptadazaM prajaapatim adhidevataM caadhyaatmaM ca pratiSThitaM veda pratitiSThati prajayaa pazubhir asmiM loke 'mRtatvenaamusmin /4/ aa zraavaya, etc. (?) AB 1.26.2 sakRd atikramyaazraavayati yajnasyaabhikraantyaa anapakramaaya /2/ (agniSToma, upasad) aazraavya pratyaazraavite see aazrutapratyaazruta. aazRta the slightly cooked pazu is kravya. MS 3.10.1 [130,13-14] kravyaM vaa etarhi pazur yarhy aa13zRto. (pazubandha, vapaahoma) aazrama see. hermitage for the main information. aazrama var. aarSTiSeNa's aazrama (a tiirtha). aazrama var. agastyaazrama (a tiirtha). aazrama var. auddaalaki zvetaketu's aazrama (a tiirtha). aazrama var. baka's aazrama (a tiirtha). aazrama var. bharatasya aazrama (a tiirtha). aazrama var. cyavanasya aazrama (a tiirtha). aazrama var. dadhiicasya aazrama (a tiirtha). aazrama var. dakSaazrama (a tiirtha). aazrama var. dulikaazrama (a tiirtha). aazrama var. gautamaazrama (a tiirtha). aazrama var. kaalikaazrama (a tiirtha). aazrama var. kaazyapasya aazrama (a tiirtha). aazrama var. kaNvaazrama (a tiirtha). aazrama var. kanyaazrama (a tiirtha). aazrama var. kinkiNiikaazrama (a tiirtha). aazrama var. kumbhakarNaazrama (a tiirtha). aazrama var. mahaazrama (a tiirtha). aazrama var. matangasya aazrama (a tiirtha). aazrama var. naaraayaNaazrama (a tiirtha). aazrama var. pingaa's aazrama (a tiirtha). aazrama var. pitRRNaam aazrama (a tiirtha). aazrama var. raibhyaazrama (a tiirtha). aazrama var. rukmiNii's aazrama (a tiirtha). aazrama var. ruSangu's aazrama (a tiirtha). aazrama var. somaazrama (a tiirtha). aazrama var. sthuulaziras's aazrama (a tiirtha). aazrama var. taNDulikaazrama (a tiirtha). aazrama var. vasiSThasya aazrama (a tiirtha). aazrama var. viiraazrama (a tiirtha). aazrama var. vizvaamitraazrama (a tiirtha). aazrama var. zarabhangaazrama (a tiirtha). aazrama var. zyaamaa's aazrama (a tiirtha). aazrama life stage. aazrama see brahmacaarin. aazrama see gRhastha. aazrama see life, its threefold divisions. aazrama see saMnyaasin. aazrama see vaanaprastha. aazrama bibl. Winternitz, M. 1926. "Zur Lehre von den aazramas." In Beitraege zur Literaturwissenschaft und Geistesgeschichte Indien. Festgabe Hermann Jacobi, ed. W. Kirfel, 215-27. Bonn: F. Klopp. aazrama bibl. Modi, P. M. 1935. "The Development of aazramas." Proceedings and Transactions of the Seventh All India Oriental Conference (Baroda, 1933), pp. 315-16. aazrama bibl. Liebich, B. 1936. Die vier indischen aazramas. Breslau: Preuss & Juenger. aazrama bibl. Altekar, A. S. 1955. "The Ashrama System." Professor Ghurye Felicitation Volume, ed. K. M. Kapadia. Bombay: Popular Book Depot. aazrama bibl. Wayman, A. 1963. "The Stages of Life according to varaahamihira." JAOS 83: 360-61. aazrama bibl. Ghosh Chaudhury, S. K. 1967. "Chaturasrama -- A Composite Feature of Life in Pre-Buddhist India." Proceedings of the Indian History Congress (37th sesseion, 1965): 130-33. aazrama bibl. Olivelle, P. 1974. "The Notion of aazrama in the dharmasuutras." WZKS 18: 27-35. aazrama bibl. N. Watase, 1982. "dharmasuutra ni oite miidasareru aazrama kan," Tokai Daigaku Bungakubu Kiyou 36: pp. 76-59. aazrama bibl. Hara, Minoru. 1988. Kachouki to yugyouki. -- Seitouha ni yoru shamondou hihan no ichisokumen--. Taishou-dai, Ishigami Zenou Sougou kenkyuu A "zramaNa (shamon) no seiritu, tenkai narabini shisou no sougouteki kenkyuu" seika houkokusho. pp.3-12. gRhastha, aazrama. aazrama bibl. P. Olivelle, 1993, The aazrama System: The History and Hermeneutics of a Religious Institution, New York, Oxford: Oxford University Press. aazrama bibl. Weinrich, F. "Entwicklung und Theorie der aazrama-Lehre im Umriss." Archiv fuer Religionswissenschaft 27: 77-92. aazrama txt. GautDhS 3.1-35. aazrama txt. BaudhDhS 2.6.11.11-34, BaudhDhS 2.10.17.1-16. aazrama txt. ApDhS 2.9.21-24. aazrama txt., in the saMvaada between asitaka? and yayaati. mbh 1.86. aazrama txt., is discussed in mbh 12.169, mbh 12.184-185, mbh 12.226, mbh 12.234-237, and mbh 12.260-262. aazrama note, an enumeration of the four aazramas. BodhGPbhS 1.1.22 brahmacaarigRhasthavanasthayatiinaam avizeSeNa pratyekazaH /22/ (RNatraya, yajna) aazrama note, an enumeration of the four aazramas. VasDhS 7.1-2. aazrama note, an enumeration of the four aazramas. agni puraaNa 166.4cd brahmacaarii gRhii caapi vaanaprastho yatir nRpaH /4/ (varNaazramadharma) aazrama note, an enumeration of the four aazramas. brahmaaNDa puraaNa 1.7.168cd-169ab tataH sthiteSu varNeSu sthaapayaam aasa hy aazramaan /168/ gRhastho brahmacaarii ca vaanaprastho yatis tathaa / (varNaazramadharma) aazrama note, two kinds: sakaama and niSkaama. VaikhDhS 1.9 [118,7-119,6]. aazramadharma txt. kuurma puraaNa, subject-concordance <964> (caaturvarNotpattir varNaazramadharmaaz ca). aazramadharma txt. matsya puraaNa 40. aazramadharma txt. padma puraaNa 1.15. aazramadharma txt. viSNu puraaNa 3.9 (brahmacaryaadyaazramacatuSTayadharmaadharmavyavahaarapaddhativarNana, mokSaadhikaaripuruSavarNana, kaamaadijayavidhaana). aazramakaraNaprazaMsaa naarada puraaNa 1.13.18-19. aazramavrata see caturmuurtivrata in naarada puraaNa 1.113.1-7. aazramavrata bibl. Kane 5: 272. viSNudharmottara puraaNa 3.142.1-7 q. by HV I.505, VP (folio 59). aazramavrata txt. viSNudharmottara puraaNa 3.142.1-7. zukla, caturthii, three paaraNas, the first paaraNa are performed in caitra, vaizaakha, jyeSTha and aaSaaDha, worship of the caturvyuuha: vaasudeva, saMkarSaNa, pradyumna and aniruddha (tithivrata) (This is the sixth examples of the fifteen caturmuurtivratas in viSNudharmottara puraaNa 3.137-151.) (c) (v) aazramavrata contents. viSNudharmottara puraaNa 3.142.1-7: 1ad introduction, 1ef-2 caitra, zukla, caturthii, worship of vaasudeva, 3 vaizaakha, puujaa of saMkarSaNa, 4 jyeSTha, puujaa of pradyumna, 5 aaSaaDha, puujaa of aniruddha, 6-7ab three paaraNas, 7cd the title and effect. aazramavrata vidhi. viSNudharmottara puraaNa 3.142.1-7 idam anyat pravakSyaami caturmuurtivrataM tava / sarvaatmanaaM tu kartavya yathaa puujaa jagadguroH / caitrazuklacaturthyaaM tu sopavaaso jitendriyaH /1/ caturthyaaM vaasudevasya kRtvaa saMpuujanaM zubham / kaancanaM dakSiNaaM dadyaad dvijaaya brahmaciirNe /2/ tathaa saMkarSaNaM devaM puujayitvaa jagadgurum / vaizaakhe tu gRhasthaaya dadyaac chayyaaM susaMskRtaam /3/ saMpuujya devaM pradyumnaM jyeSThe maasi yathaavidhi / vanasthaaya tathaa dadyaat phalamuulaM sagorasam /4/ aniruddhaM tathaaSaaDhe puujayitvaa jagadgurum / dadyaad alaabupaatraM ca yogasthaaya dvijaataye /5/ ity evaM paaraNaM proktaM svargaloke mahiiyate / dvitiiye paaraNe praapte zakraloke mahiiyate /6/ saalokyam aayaaty atha kezavasya praapte tRtiiye tv atha paaraNe ca / ity aazramaakhyaM vratam uttamaM te mayeritaM kalmaSanaazakaari /7/ aazreSaa see aazleSaa. aazreSaa follow the mind of sarpas. TB 5.1.1.5-6 idaM sarpebhyo havir astu juSTam (/ aazreSaa yeSaam anuyanti cetaH /5/ ye antarikSaM pRthiviiM kSiyanti te naH sarpaaso havam aagamiSThaaH // aazreSaa a nakSatra whose adhidevataa is sarpa, sarpabali is to be performed. BodhGS 3.10.2 saMvatsare saMvatsare SaTsu SaTsu maaseSu caturSu caturSu Rtaav Rtau maasi maasi vaa varSaasv aazreSaaSu kriyeta /2/ (sarpabali) aazreSaa worshipped by offering karambha prepared in aajya to sarpas and aazreSaas. TB 3.1.4.7 devaasuraaH saMyattaa aasan / te devaaH sarpebhya aazreSaabhya aajye karambhaM niravapan / taan etaabhir eva devataabhir upaanayan / etaabhir ha vai devataabhir dviSantaM bhraatRvyam upanayati / ya etena haviSaa yajate / ya u cainad evaM veda / so 'tra juhoti / sarpebhyaH svaahaazreSaayaabhyaH svaahaa / dandazuukebhyaH svaaheti /7/ (nakSatreSTi) aazreSaa worshipped in the sarpabali. BodhGS 3.10.5 sarpebhyas svaahaazreSaabhyas svaahaa dandazuukebhyas svaahaa iti trayas svaahaakaaraaH /5/ aazrutapratyaazruta see aa zraavaya, etc. aazrutapratyaazruta see atyaazraavayati. aazrutapratyaazruta try to find "o zraavaya" in pmantr11. aazrutapratyaazruta txt. KS 31.13 [15,10-18] (srucaaM yoga). aazrutapratyaazruta txt. ManZS 1.3.1.24-25. (darzapuurNamaasa, within the hotuH pravara) (v) aazrutapratyaazruta txt. VarZS 1.3.4.18a. (darzapuurNamaasa) (just before the hotuH pravara) (v) aazrutapratyaazruta txt. BaudhZS 1.15 [23,181-24,2]. (darzapuurNamaasa, within the hotuH pravara) (v) aazrutapratyaazruta txt. BharZS 2.14.8-15.7. (darzapuurNamaasa, just before the hotuH pravara) (c) (v) aazrutapratyaazruta txt. ApZS 2.15.1-6 (darzapuurNamaasa, just before the hotuH pravara) (c) (v) aazrutapratyaazruta txt. HirZS 2.1 [186-187]. (darzapuurNamaasa, within the hotuH pravara) (c) (v) aazrutapratyaazruta txt. VaikhZS 6.4 [63,1-5]. (darzapuurNamaasa, within the hotuH pravara) (c) (v) aazrutapratyaazruta txt. VarZS 1.1.5.11e and 12. (darzapuurNamaasa, brahmatva) aazrutapratyaazruta vidhi. ManZS 1.3.1.24-25 prakRSya dakSiNaM paadaM barhiSas tRNaM saMtatam upodyamya brahman pravaraayaazraavayiSyaamiity uktvo zraavayety aazraavayati /24/ sphyasaMmaargapaaNir aagniidhraH pazcaad utkarasyordhvas tiSThann astu zrauSaD iti pratyaazraavayati /25/ aazrutapratyaazruta vidhi. VarZS 1.3.4.18 ... abrahman pravaraayaazraavayiSyaamiity aamantryaazraavya pratyaazruta aaha agnir devo daivyo hotaa devaan yakSad vidvaaMz cikitvaan manuSvad bharatavad amuvad amuvad iti /18/ aazrutapratyaazruta vidhi. BaudhZS 1.15 [23,18-24,2] atha18 yathaayatanaM srucau saadayitvaa pravaraM pravRNiite utkara idhma19saMnahanaani sphya upasaMgRhya pRSTham aagniidhro 'nuupazliSyaty athaazraavayaty o24,1 zraavayaastu zrauSaD agnir devo hotaa ... . aazrutapratyaazruta contents. BharZS 2.14.8-15.7: 14.8-15.2 the adhvaryu and the aagniidhra stand to the north of the utkara, 15.3 the adhvaryu announces to the brahman priest, 15.4 two alternatives of the aazravaNa formulas, 15.5 the response by the aagniidhra, 15.6 the aazrutapratyaazruta is always performed in this way, 15.7 in the soma sacrifice it is performed in the aagniidhraagaara. aazrutapratyaazruta vidhi. BharZS 2.14.8-15.7 nidhaaya zrucau veder avyantaM tRNam aadaayottarata utkare praancau pravaraayaavatiSThet ka idam adhvaryur bhaviSyati sa idam adhvaryur bhaviSyati / yajno yajnasya viSNoH sthaane tiSThaami / vaag aartvijyaM karotu mana aartvijyaM karotu / vaacaM prapadye bhuur bhuvaH suvaH iti puurvo 'dhvaryuH / ka idam agniid bhaviSyati sa idam agniid bhaviSyati / yajno yajnasya viSNoH sthaane tiSThaami / vaag aartvijyaM karotu mana aartvijyaM karotu / vaacaM prapadye bhuur bhuvaH suvaH iti /8/ apara aagniidhraH /15.1/ sphyaM cedhmasaMnahanaani caanvaarabhete /2/ brahmaaNam aamantrayate brahman pravaraayaazraavayiSyaami iti /3/ prasuuto brahmaNaazraavayati aa zraavaya iti o zraavaya iti vaa /4/ astu zrauSaT ity aagniidhraH pratyaazraavayati /5/ tataiSo 'tyantapradezo yatra kva caadhvaryur aazraavayen nityam evaagniidhro 'pareNotkaraM dakSiNaamukhas tiSThan sphyaM sedhmasaMnahanam uurdhvaM dhaarayaamaNaH pratyaazraavayati /6/ aagniidhraagaare tu some /7/ aazrutapratyaazruta contents. ApZS 2.15.1-6: 1-2 the adhvaryu and the aagniidhra stand to the north of the vedi while holding idhmasaMnahanas and sphya, 3a the adhvaryu announces to the brahman priest, 3b alternatives of aazravaNa formulas (three according to Caland's interpretation: aa3 zraa3vaya, o3 zraa3vaya, o3M zraa3vaya, Garbe's reading aazraavayo zraavaya zraavayom aa zraavaya may be changed into aazraavayo zraavaya oMzraavaya(?!)), the aagniidhra who stands to the west of the utkara facing the south and holds sphya and saMmaargas responces with astu zrauSaT, 5 in the soma sacrifices the aagniidhra stands within the aagniidhra hut, 6 the aazruta and pratyaazruta are performed like this. aazrutapratyaazruta vidhi. ApZS 2.15.1-6 ka idam adhvaryur bhaviSyati sa idam adhvaryur bhaviSyati yajno yajnasya vaag aartvijyaM karotu mana aartvijyaM karotu vaacaM prapadye bhuur bhuvaH suvar viSNo sthaane tiSThaamiitiidhmasaMnahanaani sphya upasaMgRhya vedyaaz ca tRNam avyantam aadaayottarataH pravaraayaavatiSThete puurvo 'dhvaryur apara aagniidhraH /1/ idhmasaMnahanaany aagniidhro 'nvaarabhya ka idam agniid bhaviSyati sa idam agniid bhaviSyatiiti mantraM saMnamati /2/ brahman pravaraayaazraavayiSyaamiiti brahmaaNam aamantryaazraavayo zraavaya zraavayom aa zraavayeti vaazraavayati /3/ astu zauSaD ity aagniidro 'pareNotkaraM dakSiNaamukhas tiSThan sphyaM saMmaargaaMz ca dhaarayan pratyaazraavayati /4/ aagniidhre some /5/ sarvatraivam aazrutapratyaazrute bhavataH /6/ aazrutapratyaazruta contents. HirZS 2.1 [186-187] [186,16] the adhvaryu announces to the brahman priest, [186,21] two alternatives of aazravaNa: aa zraavaya and o zraavaya, [186,25] aagniidhra's response, [186,6; 187,11-12] on other occasions than the pravara the aagniidhra responces while he stands at the uktara and holds sphya. aazrutapratyaazruta vidhi. HirZS 2.1 [186-187] [186,16] brahman pravaraayaazraavayiSyaamiity aamantrayate / [186,21] aazraavayozraavayeti vaazraavayati / [186,25] astu zrauSaD ity aagniidhraH pratyaazraavayati / [187,6] evam aazrutapratyaazrute bhavataH / [187,11-12] utkare dakSiNaamukhas tiSThann aagniidhraH sphyaM dhaara11yan pratyaazraavayaty annyeSv aazraavaNeSu pravaraat / aazrutapratyaazruta contents. VaikhZS 6.4 [63,1-5]: [1-2] the adhvaryu announces to the brahman, {2] the brahman replies, [2-3] three variations of aazruta, [3-4] the aagniidhra responds standing on the utkara, facing to the south, holding a sphya, [4-5] aazrutapratyaazruta is done thus everywhere. aazrutapratyaazruta vidhi. VaikhZS 6.4 [63,1-5] adhvaryur brahman pravaraayaazraavayi1Syaamiity aamantrya vaacaspate vaacam aazraavayeti tena prasuuta aazraavayo2zraavaya zraavayeti vaazraavayaty astu zrauSaD ity agniid utkare dakSiNaa3mukhas tiSThan sphyaM dhaarayan pratyaazraavayati / sarvatraivam aazrutapratyaazrute4 bhavataH. aazrutapratyaazruta vidhi. VarZS 1.1.5.11e and 12 ... aamantrita aazraavaNaaya samidhe ca ... vaacaspate vaacam aazraavayaitaam aazraavaya yajnaM devebhyaH (prajaapate pratiSTha yajnam) iti yathaaruupam /11/ devataa vardhaya tvam ity anuSajet /12/ (brahmatva) aazrutapratyaazruta txt. TS 3.1.2.2-4. (aupaanuvaakya, agniSToma, before the offerings of the dvidevatyagrahas). (c) (v) aazrutapratyaazruta contents. TS 3.1.2.2-4: 2-3 the place from which the adhvaryu can offer somaahutis without stepping forward is pratiSThaa of adhvaryu; he gives order with "aa zraavaya" standing on this place, 3-4 the sruc. the vaayavya paatra and the camasa are svas of the adhvaryu, he gives order with "aa zraavaya" while holding one of his svas. aazrutapratyaazruta vidhi. TS 3.1.2.2-4 yaH /2/ vaa adhvaryoH pratiSThaaM veda praty eva tiSThati yato manyetaanabhikramya hoSyaamiiti tat tiSThann aa zraavayed eSaa vaa adhvaryoH pratiSThaa ya evaM veda praty eva tiSThati / yad abhikramya juhuyaat pratiSThaayaa iyaat tasmaat samaanatra tiSThataa hotavyam pratiSThityai / yo vaa adhvaryoH svaM veda svavaan eva bhavati srug vaa asya svaM vaayavyam asya /3/ svaM camaso 'sya svaM yad vaayavyaM vaa camasaM vaanvanvaarabhyaazraavayet svaad iyaat tasmaad anvaarabhyaazraavyaM svaad eva naiti / (aupaanuvaakya) aazrutapratyaazruta txt. AzvZS 1.4.12-13. (darzapuurNamaasa, hautra) (after the hotuH pravara) (v) aazrutapratyaazruta vidhi. AzvZS 1.4.12-13 samaapte 'smin nigade 'dhvaryur aazraavayati /12/ pratyaazraavayed aagniidhraM utkaradeze tiSThan sphyam idhmasaMnahanaaniity aadaaya dakSiNaamukha iti zaaTyaayanakam astu zrau3Sad ity aukaaraM plaavayan /13/ (darzapuurNamaasa, hautra) aazrutapratyaazruta txt. MS 1.4.11 [59,13-60,3]. (darzapuurNamaasa, yaajamaana) aazrutapratyaazruta txt. TS 1.6.11.1-4. (darzapuurNamaasa, yaajamaana) aazrutapratyaazruta txt. ManZS 1.4.1.26a. (darzapuurNamaasa, yaajamaana) aazrutapratyaazruta vidhi. ManZS 1.4.1.26a aazraavite mahyaM devaan iti bruuyaat pratyaazrute mahyaM devaM yajety ... /26 (darzapuurNamaasa, yaajamaana) aazrutapratyaazruta note, he stands in a place from where he can offer he makes aazruta while he holds a sruc or vaayavya graha of a camasa. ApZS 12.20.22a yato manyetaanabhikramya hoSyaamiiti tat tiSThan srucaM vaayavyaM camasaM vaanvaarabhyaazraavayet / /22/ (agniSToma, offering of dvidevatyagrahas) aazu see devaanaam aazu saarasaaritama. aazu see pazuunaam aazu saarasaaritama. aazu an epithet of rudra. TS 4.5.5.2m nama aazave ca ajiraaya ca /m/ (zatarudriya) aazu an item of praazana, see praazana. aazuratha an epithet of rudra. TS 4.5.6.2 l nama aazuSeNaaya caazurathaaya ca /l/ (zatarudriya) aazuSeNa an epithet of rudra. TS 4.5.6.2 l nama aazuSeNaaya caazurathaaya ca /l/ (zatarudriya) aazus trivRt (mantra) :: vaayu. ZB 8.4.1.9 (agnicayana, akSNayaastomiiyaa). aazutoSa a story of guNanidhi which explains the origin of ziva'z epithet, aazutoSa. ziva puraaNa 2.1.17-18: zivasya kailaasagamanakuberamitrataakathanaprasangena guNanidhicaritravarNanam (17), tadudaaraacaareNa tannayanaarthaM samaagatair yamaduutaiH saha zivagaNaanaaM saMvaadaH zivagaNaiH saardhaM guNanidheH kailaasagamanavarNanam, punar bhuumau raajaputrii bhuutasya zivopaaMstyaiva?? tasyaalakaapurapraaptyuktidvaaraa zivasyaalpatoSitvavarNanam (18). aazutoSa = ziva. bhRngiiza saMhitaa 290, 9; 12. aazutoSa = ziva. brahmavaivarta puraaNa 2.47.15c. aazutoSa an epithet of ziva. deviibhaagavata puraaNa 9.21.25a; 48.15a. aazutoSa mahaabhaagavata puraaNa 10.96b. aazutoSa = ziva. ziva puraaNa 2.3.53.30d; 5.35.5c. aazu vriihi see vriihi. aazu vriihi puroDaaza for savitR satyaprasava is made of aazu vriihi. TS 1.8.10.1 savitre satyaprasavaaya puruDaazaM dvaadazakapaalam aazuunaaM vriihiiNaaM . (raajasuuya, devasuvaaM haviiMSi) aazva a saaman? sung when the braahmaNas eat food in the zraaddha. JaimGS 2.1 [27,2] akraan samudra ity aazvaM giitvaa. aazvalaayanagRhyapariziSTa edition, ed. by K. P. Aithal, The Adyar Library Bulletin, Vol. 27, pp. 217-287, 1963. aazvalaayanagRhyapariziSTa ed. by K. P. Aithal abbreviation: AzvGPA. aazvalaayanagRhyapariziSTa ed. by K. P. Aithal contents.: 1-2 [235,12-236,12] zraaddha, 3 [236,15-238,2] aabhyudayikazraaddha, ... , 5 [239,2-3] naamakaraNa, 6-8 [239,11-242,11], 9 [242,14-243,7] garbhalambhana/garbhaadhaana, ... 11 [243,16-244,2] anavalobhana, 12 [244,5-9] vedavrata, ... 14 [246,6-247,3] punaraadheya, 15 [247,6-17] samaaropaNa and upaavarohaNa, 16-17 pavitreSTi, 18 [250,8-251,2] antyeSTi, 19 [251,5-14] paalaazavidhi, 20-21 [251,18-253,9] ekoddiSTa, 22 [253,12-254,9] sapiNDiikaraNa, 23 praaNaahuti, 26 vRSotsarga, 27-28 grahaaNaam aatithyakalpa/grahazaanti, 29 [261,6-263,7] vaaruNavidhi/taDaagaadividhi, 30 [263,10-15] praayazcitta of the damaged araNis aazvalaayanagRhyapariziSTa, Ananda Ashrama Sanskrit Series edition see aazvalaayaniiyagRhyapariziSTa. aazvalaayanagRhyasuutra abbreviation: AzvGS. aazvalaayanagRhyasuutra edition. aazvalaayanagRhyasuutra-bhaaSyam of devasvaamin, critically edited with introduction by Pandit K.P. Aithal, Madras: The Adyar Library and Research Centre, 1980. aazvalaayanagRhyasuutra contents. 1.1.1 introduction, 1.1.2-4 three kinds of the paakayajna, 1.2.1-10 vaizvadeva, 1.3.1-10 prakRti of the gRhya ritual, 1.4.1-8 paribhaaSaa of the saMskaara, 1.5.1-8.15 vivaaha, 1.9.1-6 gRhyaagni, 1.9.5-8 saayaMpraatarhoma, 1.10.1-27 darzapuurNamaasa, 1.11.1-15 pazukalpa, 1.12.1-6 caityayajna, 1.12.7 dhanvantariyajna, 1.13.1-7 puMsavana, 1.14.1-9 siimantonnayana, 1.15.1-8 jaatakarma, 1.15.9-10 return from a journey, 1.16.1-9 annapraazana, 1.17.1-18 cuuDaakaraNa/caula, 1.18.1-9 godaana, 1.19.1-22.29 upanayana, 1.23.1-23 RtvigvaraNa, 1.24.1-26 madhuparka, 2.1.1-15 zravaNaakarma, 2.2.1-3 aazvayujiikarma, 2.2.4-5 aagrayaNasthaaliipaaka, 2.3.1-12 pratyavarohaNa, 2.4.1-16 aSTakaa (with pazubandha and ancestor worship), 2.5.1-15 anvaSTakya (2.5.1-9 a form of the zraaddha, 2.5.10-15 monthly zraaddha and aabhyudayika*), aazvalaayanagRhyasuutra contents. 2.6.1-15 rathaarohaNa, 2.7.1-9.9 gRhakaraNa, 2.10.1-2 return from a journey, 2.10.3-4 kRSikarma, 2.10.5-8 pazupaalana, 3.1.1-4 panca mahaayajna, 3.2.1-3.4 svaadhyaaya, 3.4.1-5 tarpaNa, 3.5.1-19 upaakaraNa, 3.5.20-23 utsarjana, 3.6.1-7.10 rites on various occasions (3.7.1-2 aaditya upasthaana when he sleeps at sunset and at sunrise, 3.7.3-6 saMdhyopaasana), 3.8.1-9.4 samaavartana, 3.9.5-8 snaatakadharma, 3.10.1-11.2 pravaasa, 3.12.1-20 yuddhakarma, 4.1.1-6.19 pitRmedha, 4.7.1-31 paarvaNa zraaddha, 4.8.1-44 zuulagava. aazvalaayanagRhyasuutra bibl. Patyal, Hukam Chand. 1968. On the baliharaNa rite in the aazvalaayana gRhyasuutra. Journal of the University of Poona. Humanities Section, No. 29, p.61-67. vaizvadeva, panca mahaayajna. aazvalaayanasaMhitaa bibl. B.B. Chaubey, 1992, "The aazvalaayana-saMhitaa of the Rgveda," Vishveshvarananda Indological Journal, 30: 7-28. aazvalaayanazrautasuutra abbreviation: AzvZS. aazvalaayanazrautasuutra edition. H.G. Ranade, 1981, aazvalaayana zrauta suutram, Poona: Deccan College. aazvalaayanazrautasuutra translation of the chapter of the agniSToma, T. Sabbathier, JA 1890, p. 1ff. aazvalaayanazrautasuutra translation. Klaus Mylius, 1994, aazvalaayana-zrautasuutra, erstmalig volstaendig uebersetzt, erlaeutert und mit Indices versen, Wichtrach: Institute fuer Indologie. aazvalaayanazrautasuutra bibl. P.D. Nawathe, 1968, "The Ritual Teachers cited in the AzvZS," Journal of the Univ. of Poona, 27, pp. 137-144. aazvalaayanazrautasuutra bibl. J.F. Sprockhoff, 1994, "Zum Verstaendnis des aazvalaayanazrautasuutra," IIJ 37-4: 317-324.txt. AzvZS 12.10-15. aazvalaayanazrautasuutra contents. (translation by Klaus Mylius, 1994, pp. 22-26) AzvZS 1.1-11 hautra, 1.12-13 brahmatva, 2.1.1-8 paribhaaSaa, 2.1.9-36 agnyaadheya, 2.2-4 agnihotra, 2.5 (pravaasa), 2.6-7 piNDapitRyajna, 2.8.1-3 anvaarambhaNiiyeSTi, 2.8.4-14 punaraadheya, 2.9 aagrayaNa, 2.10-13 kaamyeSTi, 2.14 iSTyayana, 2.15-20 caaturmaasya, 3.1-6 niruuDhapazubandha, 3.7.1-8.2 aikaadazina, 3.8.3-8 vikRtis of the niruuDhapazubandha, 3.9 sautraamaNii, 3.10-14 praayazcitta, 4-5 agniSToma, 6.1 ukthya, 6.2-3 SoDazin, 6.4-5 atiraatra, 6.6-10 praayazcitta of the soma sacrifices, 6.11-14 yajnapuccha, 7-8 sattra, 9 ekaaha (9.3-4 raajasuuya, 9.9 vaajapeya, 9.11 aptoryaama), 10 ahiina (10.5 dvaadazaaha, 10.6-10 azvamedha), 11-12 sattra (11.7 gavaamayana), 12.10-15 pravara. aazvalaayaniiyagRhyapariziSTa abbreviation: AzvGPZ. aazvalaayaniiyagRhyapariziSTa edition. aazvalaayaniiyaM gRhyapariziSTam, ed. by V.G. Apte, Ananda Ashrama Sanskrit Seires 105, pp. 141-183, Varanasi, 1936. aazvalaayaniiyagRhyapariziSTa contents. AzvGPZ 1.1-7 saMdhyopaasana; 1.8 RSi, devataa, chandas of mantras used in the saMdhyopaasana; 1.9 snaanavidhi; 1.10 madhyaahnasnaanavidhi; 1.11 mantrasnaana; 1.12 [146.12-20] vaizvadeva; 1.13 [146,22-147,7] puNyaahavaacana; 1.14 sthaNDila, 1.15 preparations of the ritual utensils; 1.16 brahmaNaH panca karmaaNi; 1.17 [148,21-149,4] sthaaliipaaka; 1.18 saayaMpraatarhoma; 1.19 punaraadhaana; 1.20 anekabhaaryasyaagnivicaara; 1.21-24 vivaaha; 1.25 RtumatiikRtyaadi/garbhaadhaana; 1.26 [152,27-28] jaatakarma; 2.1-9 [153,7-158,27] grahayajna; 2.10 [158,28-160,7] homavidhaanaadiprayoga (2.10 [159,26-160,7] vaizvadeva with rudra worship); 2.11 [160,8-19] bhojana; 2.12 [160.20-161.2] zayana; 2.13-18 [161,3-166,5] piNDapitRyajna and zraaddha; 2.19 [166,6-22] aabhyudayikazraaddha; aazvalaayaniiyagRhyapariziSTa contents. 3.1-8 pitRmedha, 3.9-10 [170,6-171,2] ekoddiSTa; 3.11 [171,3-19] sapiNDiikaraNa; 3.12 [171,20-172,2] aamazraaddha; 3.13-14 [172,17-27] paalaazavidhi; 3.15 [172,28-173,15] naaraayaNabali; 3.16 [173.17-27] naagabali; 3.17 [173,28-174,3] puraaNa ekoddiSTa; 3.18 vRSotsarga; 4.1-9 pratiSThaavidhi; 4.9 taDaagaadividhi/vaapyaadividhi; 4.10 [180,1-10] aaraamotsargavidhi; 4.11-22 [180,11-183,14] adbhutazaanti ([180,11-19] zaantihoma). aazvalaayaniiyagRhyapariziSTa bibl. K.P. Aithal, 1963, aazvalaayanagRhyapariziSTa, The Adyar Library Bulletin, Vol. 27, pp. 230-232. aazvalaayaniiyagRhyapariziSTa bibl. Aithal, AzvGPA, p. 230: `Its authenticity has never been suspected and nibandha-writers, at least from the fifteenth century onwards, have quoted from it. But earlier writers like vijnaanezvara, lakSmiidhara, aparaarka, devaNabhaTTa, hemaadri and maadhavaacaarya did not quote from or refer to GP. nRsiMha, the author of the prayogapaarijaata was the first writer who profusely quoted from GP.' aazvalaayaniiyagRhyapariziSTa bibl. Aithal, AzvGPA, p. 231: `Considering the subject matter, the language, style and structure of its composition, which betray its later origin, one can see for certain that it is more a practical manual, popularly termed as prayoga or paddhati, on domestic rituals than a pariziSTa.' aazvalaayaniiyagRhyapariziSTa bibl. Aithal, AzvGPA, p. 231: `It is to be noted that there is no comparison between AzvGPA and AzvGPZ. The author of AzvGPZ does not seem to know of the existence of AzvGPA. Out of thirty sections of AzvGPA only seven are paraphrased in AzvGPZ. The subjects of the other sections are not touched upon at all, though they deserve to be dealt with in a pariziSTa which claims to supplement the gRhyasuutra.' I cannot agree with his assertion that `the author of AzvGPZ does not seem to know of the existence of AzvGPA.' There are several mantras which show verbatim correspondence between two texts: `naandiimukhaaH pitara idaM vo arghyam' AzvGPZ 2.19 [166,11-12] and AzvGPA 3 [237,3-4]; `devapitRmanuSyaadayaH priiyantaam' AzvGPZ 4.9 [179,25-26], cf. AzvGPA 29 [263,5-6]; `yavo 'si somadevatyo ... ' AzvGPZ 2.19 [166,9-10], cf. AzvGPA 3 [237,1-3]; `zaantaa pRthivii ... ' AzvGPZ 2.10 [160,4-6], 3.18 [174,14-15], cf. AzvGPA 26 [258,4-5]. aazvalaayaniiyagRhyapariziSTa data which suggest the later compostion: the ekaadazii is mentioned as the day of the performance of the naaraayaNabali. AzvGPZ 3.15 [172,29] atha naaraayaNabalir arvaak saMskaaraac chuddhe kaale zuklaikaadazyaaM snaataH zucau deze29 viSNuM vaivasvataM pretaM ca yathaavad abhyarcya. (For the day of BodhGZS, AgnGS and VaikhGS, see naaraayaNabali: note, the time.) aazvamedhikaparvan of the mahaabharata bibl. Eggeling, SBE 44, p. xxviff. aazvamedhikii diikSaa txt. ManGS 1.23.14-20. aazvamedhikii diikSaa vidhi. ManGS 1.23.14-20 atha diikSaazvamedhikii dvaadazaraatram /14/ vaitasam idhmam upasamaadhaaya navamenaanuvaakena (MS 3.12.9) hutvaa SaSThena (MS 3.12.6) upasthaapya vrataM pradaayaadita ekaviMzaty anuvaakaan (MS 3.12.1-21) anuvaacayet /15/ triSavaNam azvasya ghaasam aaharet triiMs triin puulaan /16/ ekena vaasasaantarhitaayaaM bhuumau zayiita bhasmani kariiSe sikataasu vaa /17/ yaa oSadhayaH (MS 2.7.13 [93,1]) sam anyaa yanti (MS 2.13.1 [151,3]) punantu maa pitaro (MS 3.11.10 [155,6]) 'gner manva iti (MS 3.16.5 [190,6]) iti caturbhir anuvaakair apo 'bhimantrya snaanam aacaret /18/ evam evoddkiikSaaM juhuyaat /19/ zaadaM dadbhir iti (MS 3.15.1 [177,7]) caturdazaanuvaakaan anuvaacayet /20/ aazvasuukta see saaman. aazvasuukta see gauSuukta. aazvasuukta a saaman: graam. 3.2.19, comp. on SV 1.122 (Caland's note 1 on PB 19.4.9). aazvattha in the sense of aaSaaDha. VadhS, Eine dritte Mittilung, AO 4, 1924, p. 172, l. 9: atha tataz caturSu maaseSu prahiNoty aazvatthe praavRSiiNe. aazvayuja see aazvina. aazvayuja paurNamaasii for the performance of the hastiniiraajana. AVPZ 18.1.1 athaazvayuje maase paurNamaasyaam aparaahne hastiniiraajanaM kuryaat // aazvayujii see azvazaanti. aazvayujii see dhruvaazvakalpa. aazvayujii see pRSaatakaa. aazvayujii bibl. Kane 2: 826-827. aazvayujii bibl. Akira Takahashi, 1980, "aazvayujii: gRhya saishik kenkyu II," Indogaku Bukkyogaku Kenkyu 28-2, pp. 676-677. aazvayujiikarma txt. AzvGS 2.2.1-5 (as a rudra worship). (v) (c) aazvayujiikarma txt. ZankhGS 4.16.1-5 (aindra paayasa). (v) (c) aazvayujii txt. KausGS 4.3 (aindra paayasa). (v) (c) aazvayujii txt. GobhGS 3.8.1-8 (as a rudra worship). (v) (c) aazvayujii txt. KhadGS 3.3.1-5 (as a rudra worship). (v) (c) aazvayujii txt. ManGS 2.3.4-8 (as a rudra worship). (v) (c) aazvayujii txt. KathGS 57.1-9 (azvazaanti). This is a royal ceremony: see devala: tasyaaM nRpatiprabhRtiinaam azvaprabhRtiinaam azvaadisvastyayanam idaM kartavyam ucyate // aazvayujii txt. VaikhGS 4.9 [62,3-10] (as a rudra worship). (v) (c) aazvayujii txt. ParGS 2.16.1-6 (it is called pRSaatakaa). (aindra paayasa) (v) (c) aazvayujii txt. VarGP 6.1-20 (azvazaanti). aazvayujii txt. karmapradiipa 3.7.8-9. aazvayujii contents. AzvGS 2.2.1-3: 1 the title and the time of the performance, the house is decorated and sthaaliipaaka is offered, 3 pRSaataka offering. aazvayujii vidhi. AzvGS 2.2.1-5 aazvayujyaam aazvayujiikarma /1/ nivezanam alaMkRtya snaataaH zucivaasasaH pazupataye sthaaliipaakaM niruypa juhuyuH pazupataye zivaaya zaMkaraaya pRSaatakaaya svaaheti /2/ pRSaatakam anjalinaa juhuyaad uunaM me puuryataaM puurNaM me mopasadat pRSaatakaaya svaaheti /3/ sajuur RtubhiH sajuur vidhaabhiH sajuur indraagnibhyaaM svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur vizvebhyo devebhyaH svaahaa / sajuur RtubhiH sajuur vidhaabhiH sajuur dyaavaapRthiviibhyaaM svaahety aahitaagner aagrayaNasthaaliipaakaH /4/ anaahitaagner api zaalaagnau /5/ aazvayujii contents. ZankhGS 4.16.1-5: 1 the time of the performance and main offering, 2 aajya offerings, 3 pRSaataka offerings, 4 sahavatsavaasanaa, 5 braahmaNabhojana. aazvayujii vidhi. ZankhGS 4.16.1-5 aazvayujyaaM paurNamaasyaam aindraH paayasaH /1/ azvibhyaaM svaahaa azvayugbhyaaM svaahaa aazvayujyai paurNamaasyai svaahaa zarade svaahaa pazupataye svaahaa pingalaaya svaaheti aajyasya hutvaa /2/ atha pRSaatakasya aa gaavo agmann iti etena suuktena (RV 6.28.1-8) pratyRcaM juhuyaat /3/ maatRbhir vatsaaM saMsRjanti taaM raatriim /4/ atha braahmaNabhojanam /5/ aazvayujii contents. KausGS 4.3.1-2: 1 the time of the performance and main offering, 2a aajya offerings, 2b pRSaataka offerings, 2c sahavatsavaasanaa, 2d braahmaNabhojana. aazvayujii vidhi. KausGS 4.3.1-2 aazvayujyaaM paurNamaasyaam aindraM paayasaH /1/ azvibhyaaM svaahaa, azvayugbhyaaM svahaa, aazvayujyai paurNapaamsyai svaahaa, zarade svaahaa, pazupataye svaahaa, pingalaaya svaahaa iti SaT pRSaatakasya aa gaavo agman iti suuktena pratyRcaM sthaaliipaakasya hutvaa maatRbhir vatsaan saMsRjati taaM raatrim / atha braahmaNabhojanam /2/ aazvayujii contents. GobhGS 3.8.1-8: 1 the time of the performance and main offering, 2 two mantras for the offerings, 3 mantras named gonaamas are used, 4 the other offering is done according to the sthaaliipaaka(?), 5-6 pRSaataka is carried round the fire, braahamaNas and the sacrificer look at it and they eat it, 6 the participants(?) bind a jaatuSa maNi, 7-8 calves are allowed to stay with their mothers. aazvayujii vidhi. GobhGS 3.8.1-8 aazvayujyaaM paurNamaasyaaM pRSaatake paayasaz caruu raudraH /1/ tasya juhuyaad aa no mitraavaruNaa (ghRtair gavyuutim ukSatam / madhvaa rajaaMsi sukratuu //) iti prathamaaM maa nas toke (tanaye maa na aayau maa no goSu maa na azveSu riiriSaH / viiraan maa no rudra bhaamito vadhiir haviSmantaH sadam it tvaa havaamahe //) iti dvitiiyaam /2/ gonaamabhiz ca pRthak kaamyaasiity etatprabhRtibhiH /3/ sthaaliipaakaavRtaanyat /4/ pRSaatakaM pradakSiNam agniM paryaaNiiya braahmaNaan avekSayitvaa svayam avekSeta tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiivema zaradaH zatam iti /5/ braahmaNaan bhojayitvaa svayaM bhuktvaa jaatuSaan maNiin sarvauSadhimizraan aabadhniiran svastyayanaartham /6/ saayaM gaaH pRSaatakaM praazayitvaa sahavatsaa vaasayet /7/ svasti haasaaM bhavati /8/ aazvayujii contents. KhadGS 3.3.1-5: 1 the time of the performance and main offering, 2 mantra for the offering, 3 preparation of pRSaataka, 4 cows are sprinkled with pRSaataka when they come back, 5 sahavatsavaasanaa. aazvayujii vidhi. KhadGS 3.3.1-5 aazvayujiiM rudraaya paayaso /1/ maa nas toka iti juhuyaat /2/ payasy avanayed aajyaM tat pRSaatakam /3/ tenaabhyaagataa gaa ukSed aa no mitraavaruNeti /4/ vatsaaMz ca maatRbhis saha vaasayet taaM raatrim /5/ aazvayujii contents. KathGS 57.1-9: 1 the time of the performance and the purpose, 2 the place of the performance, 3 worship of varuNa, agni and the azvins, 4-7 pradakSiNa of the sacrificial place, 8-9 dakSiNaas. aazvayujii vidhi. KathGS 57.1-9 aazvayujyaam azvaan mahayanti sarvaaNi ca vaahanaani /1/ uttarato graamasya vedyaakRtiM kRtvaa zaakhaabhiH parivaaryaahataiz ca vaasobhiH sarvarasair ghaTaan puurayitvaa dikSu nidadhyaat sarvabiijaiz ca paatraaNy avaantaradikSu /2/ tam apareNa yathoktam upasamaadhaaya jayaprabhRtibhir hutvaa tisro devataa yajeta varuNam agnim azvinaav aazvayujiiM ca /3/ ijyamaane 'zvaan yojayanti sarvaaNi ca vaahanaani /4/ pradakSiNaM devayajanaM kavacinaH triH pariyanti /5/ praharSaan kurvanti /6/ iSTe yathaarthaM saMprayaanti /7/ gaur vaasaH kaMso hiraNyaM ca dakSiNaa /8/ rasaa biijaani vaasaaMsi /9/ aazvayujii contents. ManGS 2.3.4-8: 4 the time of the performance, 5 deities to be worshipped, 6 he offers pRSaataka and feeds the cows with it, 7 sahavatsavaasanaa, 8 braahmaNabhojana. aazvayujii vidhi. ManGS 2.3.4-8 aazvayujyaaM paurNamaasyaaM praatar nityeSu sthaaliipaakeSu sthaaliipaakam anvaayaatayati /4/ tasyaagniM rudraM pazupatim iizaanaM tryambakaM zaradaM pRSaatakaM gaa iti yajati /5/ dadhighRtamizraH pRSaatakas tasyaa no mitraavaruNaa pra baahaveti ca hutvaambhaH sthaambho vo bhakSiiyeti gaaH praazaapayati /6/ avasRSTaaz ca vaseyuH /7/ braahmaNaan ghRtavad bhojayet /8/ aazvayujii contents. VarGP 6.1-20: 1 the time of the performance and the effect, 2 something of azvattha and azvakarNa wood is put in the kumbhas, 3-4 four kumbhas filled with praNiitaa water are put in the four corner of the fire and a mantra is recited on each of them, 5 various kinds of food are prepared, 6 a pratisara is of white, yellowish, red and yellow colors, 7 the fire is enclosed(?), 8a horses stand to the east of the fire and honored with various things, 8b offering of the sthaaliipaaka, 9 two mantras are recited on the horses before the sviSTakRt offering, 10 fodder is given to the horses, 11-12 the fire is worshipped, 13 he hangs the pratisara on the neck, 14 he pours water on the horses which are white, 15 dakSiNaa, 16 he leads the horse around the fire, 17 braahmaNabhojana and feast, 18-20 at the junction of varSaa and zarad a paayasa is offered to the azvins and a pRSaataka to Rtumukha. aazvayujii vidhi. VarGP 6.1-20 (1-9) aazvayujyaam azvaan mahayanti /1/ azvatthaazvakarNazeko kumbheSv aavapaty /2/ aparistiirNe 'gnau sraktiSu pradakSiNaM praNiitodakumbhaan khaateSu pratiSThaapayisyann ekaikam abhimantrayet /3/ atiSThantiinaam anivezanaanaaM kaaSThaanaaM madhye nihitaM zariiram / vRtrasya niNyaM vi caranty aapo diirghaM tama aazayad indrazatrur iti (RV 1.32.10) sarvaan sahaabhimantrayeta /4/ daasapatniir ahigopaa atiSThan niruddhaa aapaH paNineva gaavaH / apaaM bilam apihitaM yad aasiid vRtraM jaghanvaaM apa tad vavaara // iti (RV 1.32.10) bahuun annavikaaraan upakalpayet /5/ zuklaharitaraktapiita(H) pratisaraH /6/ parizrayad agnin (>agnim??) /7/ snaataan hayaan purastaad agneH pratiico 'vasthaapya taan gandhamaalyasragvasanaiH pratipuujya sthaaliipaakasya juhuyaat /8/ agniH prathamo (vasubhir no avyaat somo rudraih abhi rakSatu tmanaa / indro marudbhir Rtuthaa kRNotv aadityair no varuNaH zarma yaMsat // (MS 4.12.2 [180,1-2]) tad vaayaami yad aayaatam prathame yayaam iti ca purastaat sviSTakRto 'zvaan abhimantrayet /9/ aazvayujii vidhi. VarGP 6.1-20 (10-15a) iirmaantaasaH silikamadhyamaasaH saM zuuraNaaso divyaaso atyaaH / haMsaa iva zreNizo yatante yad aakSiSur divyam ajman azvaaH // (RV 1.163.10) vaajaM vaajino jayataadhvaanaM skabhnuvanto yojanaa mimaanaaH / kaaSThaaM gachata iti (MS 1.11.2 [162,8-9]) ca SaDbhis (MS 1.11.2 [162,8-163,5) teSaaM yavasam upaharet /10/ apsv antar agnir varuNo 'psujaazvaa yad vo hemantaziziramaaso mudram / prajaapatir vizvaruupo aanmaho mahimaamanaM ca dhaatu iti praanjalir agnim upatiSTheta /11/ agnir azvo vahatu havyakavyam devyo nakSatraaNi vahate maatarizvaa saMvatsararaktatuun vahatu maasapakSair aadityo tejo vahate mayuukhaiH namo vaahanebhyaH iti /12/ pratisaraM kaNThe 'vasRjet / zuklaM zivaM haritaM raktaM piitaM brahma kSatraM vardhataaM paatu lokam / vaayur agniH savitaa viSNur indraH pratisarantu prasRtaan rakSitaaraH iti /13/ zuklaangaan hayaan praNiitakumbhair abhiSincet sarvaaNi vaahanaani (ca) / priiNiitaazvaan hitaM jayaatha svastivaahaM ratham it kRNudhvam / droNaahaavam avatam azmacakram aMsatrakozam sincataa nRpaaNam // (RV 10.101.7) apsv antar amRtam apsu bheSajam apaam uta prazastiSu / azvaa bhavata vaajinaH // (MS 1.11.1 [161,11-12]) /14/ iti ca aazvayujii vidhi. VarGP 6.1-20 (15b-20) saMsthite 'zvo dakSiNaa yad vaa kaamayeta /15/ pariime gaam aneSata pary agnim ahRSata / deveSv akrata zravaH ka imaam aa dadharSati // (RV 10.155.5) iti pradakSiNam agniM pariNayet /16/ annena braahmaNaan amaatyaaMz ca tarpayet /17/ varSaazaratsaMdhaav azvibhyaaM paayasam Rtumukhaaya pRSaatakas tasya juhoti /18/ azvinaa yajnam aagatam (daazuSaH purudaMsasaa / puuSaa rakSatu no rayim) // (MS 4.12.6 [198,4-5]) imau yajnam (azvinaa vardhayantemau viiryam yajamaanaaya dhattaam / imau pazuun rakSataaM vizvato naH puuSaa naH paatu sadam aprayuchan) (MS 4.12.6 [198,6-7]) iti sthaaliipaakasya /19/ pRSadazvaa marutaH pRznimaataraH zubhaMyaavaaho vidatheSu jagmayaH / agnijihvaa manavaH suuracakSaso vizve no devaa avasaa gamann iha // (RV 1.89.7) iti pRSaatakasya /20/ aazvayujii contents. VaikhGS 4.9 [62,3-10]: [62,3] the title, [62,3] the time, [62,3-4] the place, [62,4] aaghaara, [62,4] aavaahana and abhyarcana, [62,4-5] grasses are collected and cows are brought together, [62,5] caru is cooked, [62,6] pariSeka round the fire, [62,6-8] aajyahoma, [62,8-9] offering of caru, [62,9] caru is given as naivedya, [62,9-10] cows are feeded and worshipped. aazvayujii vidhi. VaikhGS 4.9 [62,3-10] athaazvayujii, aazvayujvaaM paurNamaasyaaM goSThe 'gniM samaa3dhaayaaghaaraM juhuyaad, agneH praacyaaM bhavaM devam aavaahyaabhyarcya tRNaani4 saMbhRtya gaaH sthaapayati, bhavaayeti sthaalyaaM nirvaapazrapaNaM5 kRtvaagnau pariSekaM kuryaat, bhavaaya zarvaayezaanaaya pazupataya6 ugraaya rudraaya bhiimaaya mahaadevaaya svaaheti rudramanyaM tryambaka7m ity aajyahomaante mekSaNena carum avadaayaabhighaaryaavadaanaM saMgRhya8 puurvavac juhuyaad arkapatrair devaM caruM nivedyaajyazeSeNa tRNaany abhyukSya9 gobhya pradaaya pradakSiNanamaskaarau karotiiti vijnaayate /9/10 aazvayujii contents. ParGS 2.16.1-6: 1 the time of the performance and the title, 2 main offering, 3 eating and offering of dadhipRSaataka, 4 avekSaNa of the pRSaataka by the amaatyas, 5 sahavatsavaasanaa, 6 braahmaNabhojana. aazvayujii vidhi. ParGS 2.16.1-6 aazvayujyaaM pRSaatakaaH /1/ paayasam aindraM zrapayitvaa dadhimadhughRtamizraM juhotiindraayendraaNyaa azvibhyaam aazvayujyai paurNamaasyai zarade ceti /2/ praazanaante dadhipRSaatakam anjalinaa juhoti uunaM me puuryataaM puurNaM me maa vyagaat svaaheti /3/ dadhimadhughRtamizram amaatyaa avekSante aayaatv indra ity anuvaakena /4/ maatRbhir vatsaan saMsaRjya taaM raatrim aagrahaayaNiiM ca /5/ tato braahmaNabhojanam /6/ aazvayujii vidhi. karmapradiipa 3.7.8-9 pRSaatakaprekSaNayor nyancasya haviSas tathaa / ziSTasya praazane mantras tatra sarve 'dhikaariNaH /8/ braahmaNaanaam asaannidhye svayam eva pRSaatakam / avekSed dhaviSaH zeSaM navayajne 'pi bhakSayet /9/ quoted by bhaTTanaaraayaNa on GobhGS 3.8.5 [675,3-4; 6-7]. aazvayujii vidhi. karmapradiipa 3.7.10-11 aazvayujyaaM tathaa kRSyaaM vaastukarmaNi yaajnikaaH / yajnaarthaM tattvavettaaro homam evaM pracakSate /10/ dvipanca dvikrameNaitaa haviraahutayaH smRtaaH / zeSaad aajyena hotavyaa iti kaatyaayano 'braviit /11/ quoted by bhaTTanaaraayaNa on GobhGS 3.8.2 [673,6-9]. aazvayujii note, the title: aazvayujii. VaikhGS 4.9 [62,3] athaazvayujii. aazvayujii note, the title: aazvayujiikarma. AzvGS 2.2.1 aazvayujyaam aazvayujiikarma /1/ aazvayujii note, the title: pRSaatakaa. ParGS 2.16.1 aazvayujyaaM pRSaatakaaH /1/ aazvayujii note, the time of the performance: aazvayujii. AzvGS 2.2.1 aazvayujyaam aazvayujiikarma /1/ aazvayujii note, the time of the performance: aazvayujii. KhadGS 3.3.1 aazvayujiiM rudraaya paayaso /1/ aazvayujii note, the time of the performance: aazvayujii. KathGS 57.1 aazvayujyaam azvaan mahayanti sarvaaNi ca vaahanaani /1/ aazvayujii note, the time of the performance: aazvayujii. VarGP 6.1 aazvayujyaam azvaan mahayanti /1/ aazvayujii note, the time of the performance: aazvayujii. ParGS 2.16.1 aazvayujyaaM pRSaatakaaH /1/ aazvayujii note, the time of the performance: aazvayujii paurNamaasii. ZankhGS 4.16.1 aazvayujyaaM paurNamaasyaam aindraH paayasaH /1/ aazvayujii note, the time of the performance: aazvayujii paurNamaasii. KausGS 4.3.1 aazvayujyaaM paurNamaasyaam aindraM paayasaH /1/ aazvayujii note, the time of the performance: aazvayujii paurNamaasii. GobhGS 3.8.1 aazvayujyaaM paurNamaasyaaM pRSaatake paayasaz caruu raudraH /1/ (aazvayujii) aazvayujii note, the time of the performance: aazvayujii paurNamaasii. VaikhGS 4.9 [62,3] aazvayujvaaM paurNamaasyaaM goSThe 'gniM samaa3dhaayaaghaaraM juhuyaad. aazvayujii note, the time of the performance: aazvayujii paurNamaasii after the nitya sthaaliipakas. ManGS 2.3.4 aazvayujyaaM paurNamaasyaaM praatar nityeSu sthaaliipaakeSu sthaaliipaakam anvaayaatayati /4/ aazvayujii note, the place of the performance: in the north of the village. KathGS 57.2 uttarato graamasya vedyaakRtiM kRtvaa zaakhaabhiH parivaaryaahataiz ca vaasobhiH sarvarasair ghaTaan puurayitvaa dikSu nidadhyaat sarvabiijaiz ca paatraaNy avaantaradikSu /2/ aazvayujii note, the place of the performance: in the goSTha. VaikhGS 4.9 [62,3-4] aazvayujvaaM paurNamaasyaaM goSThe 'gniM samaa3dhaayaaghaaraM juhuyaad. aazvayujii note, the main offering: sthaaliipaaka to pazupati. AzvGS 2.2.2 nivezanam alaMkRtya snaataaH zucivaasasaH pazupataye sthaaliipaakaM niruypa juhuyuH pazupataye zivaaya zaMkaraaya pRSaatakaaya svaaheti /2/ aazvayujii note, the main offering: paayasa to indra. ZankhGS 4.16.1 aazvayujyaaM paurNamaasyaam aindraH paayasaH /1/ aazvayujii note, the main offering: paayasa to indra. KausGS 4.3.1 aazvayujyaaM paurNamaasyaam aindraM paayasaH /1/ aazvayujii note, the main offering: paayasa to indra. ParGS 2.16.2 paayasam aindraM zrapayitvaa dadhimadhughRtamizraM juhoti ... /2/ aazvayujii note, the main offering: paayasa caru cooked in pRSaataka to rudra. GobhGS 3.8.1 aazvayujyaaM paurNamaasyaaM pRSaatake paayasaz caruu raudraH /1/ (aazvayujii) aazvayujii note, the main offering: paayasa to rudra. KhadGS 3.3.1 aazvayujiiM rudraaya paayaso /1/ aazvayujii note, devataas to be worshipped: varuNa, agni, the azvins and aazvayujii. KathGS 57.3 tam apareNa yathoktam upasamaadhaaya jayaprabhRtibhir hutvaa tisro devataa yajeta varuNam agnim azvinaav aazvayujiiM ca /3/ aazvayujii note, devataas to be worshipped: agni, rudra, pazupati, iizaana, tryambaka, zarad, pRSaataka, cows. ManGS 2.3.5 ... praatar nityeSu sthaaliipaakeSu sthaaliipaakam anvaayaatayati /4/ tasyaagniM rudraM pazupatim iizaanaM tryambakaM zaradaM pRSaatakaM gaa iti yajati /5/ aazvayujii note, the effect of the performance: svastyayana of the participants and svasti of the cows. GobhGS 3.8.6 ... jaatuSaan maNiin sarvauSadhimizraan aabadhniiran svastyayanaartham /6/ saayaM gaaH pRSaatakaM praazayitvaa sahavatsaa vaasayet /7/ svasti haasaaM bhavati /8/ (aazvayujii) aazvayujii note, the effect of the performance: horses and vaahanas are magnified. KathGS 57.1 aazvayujyaam azvaan mahayanti sarvaaNi ca vaahanaani /1/ aazvayujii note, the effect of the performance: horses are magnified. VarGP 6.1 aazvayujyaam azvaan mahayanti /1/ aazvayujii a goddess worshipped in the aazvayujii. KathGS 57.3 tam apareNa yathoktam upasamaadhaaya jayaprabhRtibhir hutvaa tisro devataa yajeta varuNam agnim azvinaav aazvayujiiM ca /3/ aazvayujiikarma see aazvayujii. aazvayujii paurNamaasii a day recommended for the aagrayaNa. AgnGS 1.7.4 [44,5] vriihyaagrayaNena vaa yakSyamaaNo bhavati aazvayujyaaM paurNamaasyaaM5 kaarttikyaaM zaatabhiSajyaaM vaa / (aagrayaNa) aazvayujii paurNamaasii a day recommended for the aazvayujii, see aazvayujii: note, the time of the perfromance. aazvayujii paurNamaasii a day recommended for the vRSotsarga. AVPZ 18b.9.1 atha kaarttikyaaM paurNamaasyaaM raivatyaam aazvayujyaaM vRSotsargaH /9.1/ puurNimaa. (tithivrata) aazvayujii paurNamaasii a goddess worshipped in the aazvayujii. ZankhGS 4.16.2 azvibhyaaM svaahaa azvayugbhyaaM svaahaa aazvayujyai paurNamaasyai svaahaa zarade svaahaa pazupataye svaahaa pingalaaya svaaheti aajyasya hutvaa /2/ (aazvayujii) aazvayujii paurNamaasii a goddess worshipped in the aazvayujii. KausGS 4.3.2 azvibhyaaM svaahaa, azvayugbhyaaM svahaa, aazvayujyai paurNapaamsyai svaahaa, zarade svaahaa, pazupataye svaahaa, pingalaaya svaahaa iti SaT ... /2/ aazvayujii paurNamaasii a goddess worshipped in the aazvayujii by offering paayasa.ParGS 2.16.2 paayasam aindraM zrapayitvaa dadhimadhughRtamizraM juhotiindraayendraaNyaa azvibhyaam aazvayujyai paurNamaasyai zarade ceti /2/ (pRSaatakaa/aazvayujii) aazvina :: vaac. JB 3.11 [312,11] (dvaadazaaha). aazvina :: zrotra. KS 27.5 [144,12] (agniSToma, dvidevatyagrahas, he carries the aazvinagraha round all the grahas and eat it). aazvina :: zrotra. BaudhZS 14.8 [165,14] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships the aazvinagraha with TS 3.2.3.h which mentions zrotra). aazvina :: zrotra, aatman. KS 27.5 [144,6] (agniSToma, dvidevatyagrahas, the dvidevatyagrahas are eaten before iDopahvaana). aazvina see azvayuja. aazvina see iSa. aazvina the second month of zarad (aazvayuja: KauzS 140), (aazvayujya: ZankhGS 3.11). A. Weber, 1862, Die vedischen Nachrichten von den naxatra, p. 327. aazvina godaana and dadhidaana in aazvina month. viSNudharmottara puraaNa 3.306.64cd-65ab tatra vaazvayuje maase yas tu dadyaad dvijaatiSu /64/ aarogyaM mahad aapnoti yatra yatraabhijaayate / tathaa dadhnaH pradaanena mangalaany aapnute sadaa /65/ (godaana) aazvinagraha see aazvinapaatra. aazvinagraha see dvidevatyagraha (for the offering of the graha). aazvinagraha bibl. Caland-Henry, 1906, L'agniSToma, #137 (pp. 182-183). (agniSToma) aazvinagraha txt. KS 27.4 [143,8-14]. aazvinagraha txt. TS 1.4.6 (mantra). aazvinagraha txt. TS 6.4.9.1-2. aazvinagraha txt. ZB 4.1.5.1-19. aazvinagraha txt. ManZS 2.3.6.14. aazvinagraha txt. BaudhZS 7.8 [213,11-15]. aazvinagraha txt. ApZS 12.18.9-11 (drawing). aazvinagraha txt. HirZS 8.5 [854-855]. aazvinagraha txt. KatyZS 9.7.8. aazvinagraha contents. KS 27.4 [143,8-14]: [143,8-12] the head of yajna was cut off and the azvins put it again, therefore the azvins got a somagraha, [143,12-13] the aazvinagraha is drawn after the bahiSpavamaana, [143,13-14] an abhicaara: one whom he hates should be excluded from the bahiSpavamaana. aazvinagraha vidhi. KS 27.4 [143,8-14] yajnasya vai ziro 'cchidyataatha tarhy azvinaa asomapau bhiSajau de8vaanaam aastaaM tau devaa abruvan bhiSajau vai stha idaM yajnasya ziraH paridha9ttam iti taa abruvataaM vaaryaM vRNaavahai somapiitho nau deveSv astu graho10 nau gRhyataam iti tau devaa bahiSpavamaanena paavayitvaa taabhyaaM zuci11bhyaaM medhyaabhyaaM bhuutaabhyaaM graham agRhNaMs tasmaat stute bahiSpavamaana aazvina12no gRhyate tasmaad braahmaNo bahiSpavamaanam aasiita paivtraM hi tat tasmaad yaM13 dviSyaat taM bahiSpavamaanaat paribaadheta pavitraad evainaM paribaadhate. aazvinagraha contents. TS 6.4.9.1-3: 1 the head of yajna was cut off and the azvins put it again, therefore the azvins got a graha, 1-2 bhiSaj is impure and a brahmin should not practise bheSaja, 3 the aazvinagraha is drawn after the bahiSpavamaana. aazvinagraha vidhi. TS 6.4.9.1-2 yajnasya ziro 'chidyata te devaa azvinaav abruvan bhiSajau vai stha idaM yajnasya ziraH pratidhattam iti taav abruutaaM varaM vRNaavahai graha eva naav atraapi gRhyataam iti taabhyaam etam aazvinam agRhNan tato vai tau yajnasya ziraH pratyadhattaaM yad aazvino gRhyate yajnasya niSkRtyai tau devaa abruvann apuutau vaa imau manuSyacarau /1/ bhiSajaav iti tasmaad braahmaNena bheSajaM na kaaryam apuuto hy eSo 'medhyo yo bhiSak tau bahiSpavamaanena pavayitvaa taabhyaam etam aazvinam agRhNan tasmaad bahiSpavamaane stuta aazvino gRhyate tasmaad evaM viduSaa bahiSpavamaana upadasyaH pavitraM vai bahiSpavamaana aatmaanam eva pavayate. aazvinagraha note, the aazvinagraha is drawn first for an aanujaavara. KS 30.3 [184,5-7] aazvinaagraan gRhNiitaanujaavaro 'zvi5nau vai devaanaam aanujaavarau taa agraM paryaitaam azvinaa etasya devataa ya6 aanujaayavas taa evaanvaarabhate taa enam agraM pariNayataH. (dvaadazaaha, kaamya grahaagra) aazvinagraha note, the aazvinagraha is drawn first for an aanujaavara. TS 7.2.7.2 aazvinaagraan gRhNiitaanujaavaro 'zvinau vai devaanaam anuujaavarau pazcevaagram pary aitaam azvinaav etasya devataa ya aanujaavaras taav evainam agram pariNayataH. (dvaadazaaha, kaamya grahaagra) aazvinagraha note, the aazvinagraha is drawn first for one who drinks soma later. MS 4.8.9 [117,9-10] yaH pazcaat somapiithaH sa aazvinaagraan pazceva hy etau somapiitham aaznu9vaataaM. (agniSToma, kaamya grahaagra) aazvinamaasavrata txt. viSNu smRti 90.24-25. aazvina, for one month, worship of the azvins. (maasavrata) aazvinamaasavrata contents. viSNu smRti 90.24-25: 24 aazvina, for one month, ghRtadaana, worship of the azvins, 25 aazvina, for one month, braahmaNabhojana with gorasas. aazvinamaasavrata vidhi. viSNu smRti 90.24-25 aazvinaM sakalaM maasaM braahmaNebhyaH pratyahaM ghRtaM pradaayaazvinau priiNayitvaa ruupabhaag bhavati /24/ tasminn eva maasi pratyahaM gorasair braahmaNaan bhojayitvaa raajyabhaag bhavati /25/ aazvinapaatra see dvidevatyapaatra. aazvinapaatra its form, as the aazvinapaatra is one of the vaayavya paatras, for their general feautures, see vaayavya paatra: their forms. aazvinapaatra its form. ZB 4.1.5.19 auSTham aazvinapaatraM tat tasya dvitiiyaM ruupaM tena tad dvidevatyam atha yad azvinaav iti mukhyau vaa azvinaav auSTham iva vaa idaM mukhaM tasmaad auSTham aazvinapaatraM bhavati // aazvinapaatra its form. ManZS 2.3.1.15 vikarNam aazvinasya. aazvinapaatra its form. BaudhZS 7.6 [210,4-5] athopaatiityaazvinapaatraM zukrapaatram aadatte tad etad bailvaM vaa paalaazaM vaa zlakSNaM bhavati. aazvinapaatra its form. ApZS 12.1.11c azvinau devateti (TS 3.1.6.c(e)) dvisrakty aazvinasya /11/ (agniSToma, paatrasaMsaadana) aazvinapaatra its form. KatyZS 9.1.7 auSTham aazvinam // oSThaakaarakaaSThaavayavayuktam aazvinagrahasya. aazvina paurNamaasii txt. and vidhi. AVPZ 18b.4.1 atha paurNamaasyaam aparaahNe paurNamaasikaM karma /4.1/ puurNimaa. (tithivrata) aazvina puurNimaa see aazvayujii. aazvinatiirthamaahaatmya txt. skanda puraaNa 5.3.199. aazvinazastra in the atiraatra. Kane 2: 1205. aazvinazastra a kaamyapazu as a praayazcitta: the sun does not become visible when the aazvinazastra is recited; a bahuruupa. TS 2.1.10.3 paraacii vaa etasmai vyucchantii vyucchati tamaH paapmaanaM pravizati yasyaazvine zasyamaane suuryo naavir bhavati sauryaM bahuruupam aalabhetaamum evaadityaM svena bhaagadheyenopadhaavati sa evaasmaat tamaH paapmaanam apahanti pratiicy asmai vyucchanti vyucchaty apa tamaH paapmaanaM hate. aazvinii see iSTakaa. aazvinii txt. TS 4.3.4 aazvinii bricks (in the second citi) (m.), 5.3.1 aazvinii, Rtavyaa, praaNabhRt, apasyaa and vayasyaa bricks (in the second citi). aazvinii in the second citi. MS 3.2.9 [29,3-6] utsannayajno vaa eSa yad agniz cityaH ko ha tad veda yad etasya kriyate3 yan naazvinau vai devaanaaM bhiSajaa akLptasya kalpayitaarau yad etaa aa4zviniir upadhiiyante 'kLptasya kLptyai pancopadadhaati paankto yajno yaavaan eva5 yajnas tam aalbdhaatho yaavaan eva yajnas tam aciikLpad. aazvinii in the second citi. KS 20.10 [29,15-19] athaitaa aazviniir utsannayajno vaa eSayad agniH ko ha tad veda yaava15d etasya na kriyate yaavan na ciiyate tad etaabhiH kalpayati tad bhiSajyati16 pancaitaa upadadhaati paankto 'gnir yaavaan evaagnis tasmai bheSajaM karoty agner e17vaitaabhir dizaH kalpayaty adityaas tvaa pRSThe saadayaamiitiimaan evaitayaa lokaa18n daadhaara. aazvinii in the second citi. TS 5.3.1.1 utsannayajno vaa eSa yad agniH kiM vaahaitasya kriyate kiM vaa na yad vai yajnasya kriyamaaNasyaantaryanti puuyati vaa asya tad aazviniir upa dadhaaty azvinau vai devaanaaM bhiSajau taabhyaam evaasmai bheSajaM karoti pancopa dadhaati paankto yajno yaavaan eva yajnas tasmai bheSajaM karoti. aazvinii in the second citi. ZB 8.2.1.8 taa etaa(aazvinyaH) dizaH / taa retaHsicor velayopadadhaatiime vai retaHsicaav anayos tad dizo dadhaati tasmaad anayor dizaH sarvata upadadhaati sarvatas tad dizo dadhaati tasmaat sarvato dizaH sarvataH samiiciiH sarvatas tat samiiciir dizo dadhaati tasmaat sarvataH samiicyo dizas taa naanopadadhaati naanaa saadayati naanaa suudadohasaadhivadati naanaa hi dizaH /8/ aazvinii in the second citi. ZB 8.2.1.10-15 (10-12) adityaas tvaa pRSThe saadayaamiiti / iyaM vaa aditir asyaam evainam etat pratiSThaayaaM pratiSThaapayaty antarikSasya dhartriiM viSTambhaniiM dizaam adhipatniiM bhuvanaanaam ity antarikSasya hy eSa dhartaa viSTmbhano dizaam adhipatir bhuvanaanaam uurmir drapso 'paam asiiti raso vaa uurmir vizvamarmaa ta RSir iti prajaapatir vai vizvakarmaa prajaapatisRSTaasiity etad azvinaadhvaryuu saadayataam iha tvety azvinau hy adhvaryuu upadhattaam /10/ yad v evaitaa aazviniir upadadhaati / prajaapatiM visrastaM devataa aadaaya vyudakraamaMs tasya yad uurdhvaM pratiSThaayaa avaaciinaM madhyaat tad asyaazvinaav aadaayotkraamyaatiSThataam /11/ taav avraviit / upa metaM prati ma etad dhattaM yena me yuvam udakramiSTam iti kiM nau tato bhaviSyatiiti yuvaddevatyam eva ma etad aatmano bhaviSyatiiti tatheti tad asminn etad azvinau pratyadhattaam /12/ ZB 8.2.1.15 (agnicayana, aazvinii). aazvinii in the second citi. ZB 8.2.1.10-15 (13-15) tad yaa etaaH pancaazvinyaH / etad asya tad aatmanas tad yad etaa atropadadhaati yad evaasyaitaa aatmanas tad asminn etat pratidadhaati tasmaad etaa atropadadhaati /13/ dhruvakSitir dhruvayonir dhruvaasiiti / yad vai sthiraM yat pratiSThitaM tad dhruvam atha vaa asyaitad asthiram ivaadhruvam ivaatmana aasiit tad evaitat sthiraM dhruvaM kRtvaa pratyadhattaam /14/ kulaayinii ghRtavatii puraMdhir iti kulaayam iva vaa asyaitad aatmanaH svair dakSair dakSapiteha siidety adakSayataam evaasyaitad aatmanah pRthivyaaH puriiSam asiiti puriiSasaMhitam iva vaa asyaitad aatmano retaHsicor velayaa pRSTayo vai retaHsicau pRSTisaacayam iva vaa asyaitad aatmanaH sarvata upadadhaati sarvato hy asyaitad azvinaav aatmanaH pratyadhattaam /15/ aazvinyaH :: dizaH. ZB 8.2.1.8 (agnicayana, aazvinii). abaadhakavrata txt. bhaviSya puraaNa 4.87.1-16 zukla, trayodazii, every month. abaadhakavrata contents. bhaviSya puraaNa 4.87.1-16: 1-2 yudhiSThira's question which deity is to be worshipped when in dangerous situations, 3-4 kRSNa's answer: by meditating on durgaa abaadhakavrata vidhi. bhaviSya puraaNa 4.87.1-16 yudhiSThira uvaaca // kaantaaravanadurgeSu suprasannaaTaviiSu ca / samudrataraNe daane saMgraame taskaraardane /1/ kaaM devataaM smaret kRSNa paritraaNakariim iha / kathaM ca devaH puruSaH paritraaNaM smRto janaiH /2/ zriikRSNa uvaaca // sarvamangalamaangalyaaM durgaaM bhagavatiim imaam / naapnoti duHkhaM puruSaH saMsmaran sarvamangalaam /3/ alakSmyaaM lakSmyabhuutaanaaM saMsmarann sarvamangalaam / na bhayaM samavaapnoti puruSaH paartha kutra cit /4/ yadaa taaM pratijijnaasur avantyaam aham aagataH / puraa saMdiipaniH paartha balena saha bhaarata /5/ praaptavidyena ca mayaa pratijnaataasya dakSiNaa / divyaM stavaM viditvaa me tenaahaM yaacitaH prabho /6/ prabhaasatiirthe putro me gataH kenaapy asau hataH / tam aanaya mahaabaaho satyaM kuru vaco mama /7/ upaadhyaayasya vacanaad vaivasvatapure mayaa / praaptaH saMdiipane putraH samaaniitaH kSaNaad asau /8/ dakSiNaaM taam udaahRtya prasthitau punar aagatau / sthaanam etat svapaadaankaM kRtvaavaaM gRham aagatau /9/ tataHprabhRti putraarthaaH puujayanti janaaH sadaa / maaM caiva balabhadraM ca madhyasthaaM sarvamangalaam /10/ vaame naaraayaNo haMsa evam eva ca ke bhavet / abaadhakaM yo 'rcayate tRtiiyaM kuntinandana /11/ trayodazyaaM site pakSe maasi maasi yatavrataH / naktenaivopavaasena evabhaktena vaa punaH /12/ gandhapuSpaiz ca madhubhiH siidhubhiz ca suraasavaiH / mRnmayiiM kaancaniiM vaapi kRtvaa pratikRtiM tu yaH /13/ yakSagandhabalikSepaiH palalaudanasaMsRjaiH / yo 'bhyarcayati raajendra sarvapaapaiH pramucyate /14/ naarii vaa bhartRsahitaa svargaloke mahiiyate /15/ ambaabike dvidazame 'hni site sadaiva yaH puujayet kusumamaaMsasuropahaaraiH / nazyanti tasya bhavaneSv atibhiiSaNaani cauraagniraajajanitaani bhayaani sadyaH /16/ abaddhaa :: ayataa. TS 6.1.7.5 (of anustaraNii). abahirjaanu see jaanu. abahirjaanu ritual acts in which the performer is abahirjaanu. gRhyasaMgrahapariziSTa 1.45cd-46 homaH pratigraho daanaM bhojanaacamanaani ca /45/ abahirjaanukarmaaNi saanguSThaany evam aacaret / aarambhaH sarvahomaanaam aahur yajnavido janaaH /46/ abala zulba see release of a sacrificial animal. abaliSTha iva :: ayaM madhyamo lokaH, see ayaM madhyamo lokaH :: abaliSTha iva. `abdu al-qudduus gangohii Kazuyo Sakaki, 2000, "Kanro no Suibyou `amRtakuNDa' to .suufii shuudouhou," Toubunken Kiyou, 139, p. 254. abbreviation in Sanskrit bRhajjaataka 2.12d dreSkaaNaiH ziziraadayaH zazurucajnagvaadiSuudyatsu vaa /12/ utpala hereon [41,9-10] zanaizcarazukrarudhiracandrabudhaguruSuudyatsu lagnagateSu ziziraadayaH9 SaDRtavo jneyaaH. abbreviation in Sanskrit bRhajjaataka 2.21d zarubuguzucasaadyaa vRddhito viiryavantaH // Kane 5: 577, n. 864: zarubuguzucasa stand for zani, rudhira (angaaraka), budha, guru, zukra, candra and savitR. abbhriNa to be prepared without reciting yajus. BodhGS 3.5.6-9 tad u haike yajuSaa sthuuNaa ucchrayanti yajuSaa vaMzaan yajuSaa chadiiMSi yajuSaabbhriNaM yajuSaa talpadezaM yajuSaa vaastumadhyaM yajuSaa'juSaagninidhaanam (>yajuSaagninidhaanam??) /6/ sa yady u haivaM kuryaad yathaa yajuSocchriyante sadasyarksaamayajuuMSy atharvaNaany aangirasaani mithuniisaMbhavantiiti tad yad adhyavasyed yathaa mithuniisaMbhavantaav adyavasyet taadRk tad yad yajuSkRtaM syaat /7/ aadhayo vyaadhayo grahaa upasargaaz caahanyuH /8/ tasmaat tuuSNiim agaaraM kaarayitvaa ... . abbhriNa a place of the vaizvadeva: acalaa devii vaastupaalii sagaNaa. BodhGS 2.8.13 abbhriNyaavakaaze(>abbhriNaavakaaze??) acalaayai devyai svaahaa vaastupaalyai sagaNaayai svaahaa iti /13/ abbhriNa a place of the vaizvadeva: aapaH and varuNa. BodhGS 2.8.14 abbhriNadeze adbhyas svaahaa varuNaaya svaahaa iti /14/ abbhriNyaa a place of the vaizvadeva: aapaH. AgnGS 2.6.4 [99.13-14] zaM no deviiH ity abhriNyaadikSu(>abbhriNyaadikSu?). abda (mantra) :: saMvatsara. KS 22.6 [61,11] (agnicayana, measurement of the site). abda (mantra) :: saMvatsara. TS 5.6.4.1 (agnicayana, measurement of the site). abhaava see dravyaabhaava. abhaava see poverty. abhaava see substitute. abhakSya see abhojya. abhakSya see bhakSyaabhakSya. abhakSya see bhojyaanna. abhakSya bibl. P. Olivelle, 2002, gabhakSya and abhojya: An Exploration in Dietary Language,h JAOS 122, pp. 345-355. abhakSya one of things which the aacaarya should not see. cf. ZankhGS 2.12.10 aacaaryo 'maaMsaazii brahmacaarii /8/ triraatre nirvRtte raatryaaM vaa graamaan niSkraaman naitaan iikSetaanadhyaayaan /9/ pizitaamaM caNDaalaM suutikaaM rajasvalaaM tedanim apahastakaan zmazaanaM sarvaani ca zavaruupaaNi yaany aasye na pravizeyuH svasya vaasaan nirasan /10/ (vedavrata) abhakSya one of things which the aacaarya should not see. cf. KausGS 2.7.23 aacaaryo 'maaMsaazii brahmacaarii graamaan niSkraaman naitaaniikSetaanadhyaayaan spRzataamuM caNDaalaM suutikaaM tejaniim (>tedaniim? see ZankhGS 6.1.3) apahastakaaM zmazaanaM sarvaaNi ca zyaamaruupaaNi yaany aasye na pravizeyuH /23/ (vedavrata/zukriyabrahmacarya) abhakSya persons whose food is not to be eaten: a rich brahmin or vaizya from whose house the fire has been brought as the dakSiNaagni. KS 8.12 [96,7-9] yo braahmaNo vaa vaizyo vaa puSTo 'sura iva7 syaat tasya gRhaad aahared yaiva saa puSTir yad annaM tad avarunndhe gRhe tv asya tato8 naazniiyaat. (agnyaadheya, dakSiNaagni) abhakSya persons whose food is not to be eaten: a rich brahmin or raajanya or vaizya or zuudra from whose house the fire has been brought as the dakSiNaagni. ApZS 5.14.1-2 yo braahmaNo raajanyo vaizyaH zuudro vaasura iva bahupuSTaH syaat tasya gRhaad aahRtyaadadhyaat puSTikaamasya /1/ gRhe tv asya tato naazniiyaat /2/ (agnyaadheya, dakSiNaagni) abhakSya persons whose food is not to be eaten: a rich brahmin or raajanya or vaizya or zuudra from whose house the fire has been brought as the dakSiNaagni. HirZS 3.4.23-24 [315] yo braahmaNo raajanyo vaizyaH zuudro vaasura iva [315,3] bahupuSTaH syaat tasya gRhaad aahRtyaadadhyaat /23/[315,4] ata uurdhvam asyaannaM naadyaat /24/[315,11] abhakSya txt. manu smRti 4.205-226 (persons whose food is not to be eaten). abhakSya txt. yaajnavalkya smRti 1.161-166 (persons whose food is not to be eaten). abhakSya txt. padma puraaNa 3.56.1-19 (persons whose food is not to be eaten). abhakSya txt. yaajnavalkya smRti 1.167-176 (for the text and contents, see bhakSyaabhakSya). abhakSya vidhi. manu smRti 4.205-226 (205-211ab) naazrotriyatate yajne graamayaajikRte tathaa / striyaa kliibena ca hute bhunjiita braahmaNaH kva cit /205/ azliikam etat saadhuunaaM yatra juhvaty amii haviH / pratiipam etad devaanaaM tasmaat tat parivarjayet /206/ mattakruddhaaturaaNaaM ca na bhunjiita kadaa cana / kezakiiTaavapannaM ca padaa spRSTaM ca kaamataH /207/ bhruuNaghnaavekSitaM caiva saMspRSTaM caapy udakyayaa / patatriNaavaliiDhaM ca zunaa saMspRSTam eva ca /208/ gavaa caannam upaaghraataM ghuSTaannaM ca vizeSataH / gaNaannaM gaNikaannaM ca viduSaa ca jugupsitam /209/ stenagaayanayoz caannaM takSNo vaardhuSikasya ca / diikSitasya kadaryasya baddhasya nigaDasya ca /210/ abhizastasya SaNDhasya puMzcalyaa daambhikasya ca / manu smRti 4.219cd kaarukaannaM prajaaM hanti balaM nirNejakasya ca / gaNaannaM gaNikaannaM ca lokebhyaH praikRntati /219/ (abhakSya) abhakSya vidhi. manu smRti 4.205-226 (211cd-217) zuktaM paryuSitaM caiva zuudrasyocchiSTam eva ca /211/ cikitsakasya mRgayoH kruurasyocchiSTabhojinaH / ugraannaM suutikaannaM ca paryaacaantam anirdazam /212/ anircitaM vRthaamaaMsam aviiraayaaz ca yoSitaH / dviSadannaM nagaryannaM patitaannam avakSutam /213/ pizunaanRtinoz caannaM kratuvikrayiNas tathaa / zailuuSatunnavaayaannaM kRtaghnasyaannam eva ca /214/ karmaarasya niSaadasya rngaavataarakasya ca / suvarNakartur veNasya zastravikrayiNas tathaa /215/ zvavataaM zauNDikaanaaM ca cailanirNejakasya ca / ranjakasya nRzaMsasya yasya copapatir gRha /216/ mRSyanti ye copapatiM striijitaanaaM ca sarvazaH / anirdazaM ca pretaannam atuSTikaram eva ca /217/ abhakSya vidhi. manu smRti 4.205-226 (218-222) raajaannaM teja aadatte zuudraanaM brahmavarcasam / aayuH suvarNakaaraannaM yazaz carmaavakartinaH /218/ kaarukaannaM prajaaM hanti balaM nirNejakasya ca / gaNaannaM gaNikaannaM ca lokebhyaH praikRntati /219/ puuyaM cikitsakasyaannaM puMzcalyaas tv annam indriyam / viSThaa vaardhuSikasyaannaM zastravikrayiNo malam /220/ ya ete 'nye tv abhojyaannaaH kramazaH parikiirtitaaH / teSaam tvagasthiromaaNi vadanty annaM maniiSiNaH /221/ [amRtaM braahmaNasyaannaM kSatriyaannaM payaH smRtam / vaizyaannam annam ity. abhakSya vidhi. manu smRti 4.205-226 (223-226) aahuH zuudrasya rudhiraM smRtam /14/] bhuktvaato 'nyatamasyaannam amatyaa kSapaNaM tryaham / matyaa bhuktvaacaret kRcchraM retoviNmuutram eva ca /222/ naadyaac chuudrasya pakvaannaM vidvaan azraaddhino dvijaH / aadadiitaamam evaasmaad avRttaav ekaraatrikam /223/ [candrasuuryagrahe naadyaad adyaat snaatvaa tu muktayoH / amuktayor agatayor adyaac caiva pare 'hani /15/] zrotriyasya kadaryasya vadaanyasya ca vaardhuSeH / miimaaMsitvobhayaM devaaH samam annam akalpayan /224/ taan prajaapatir aahaitya maa kRdhvaM viSamaM sama / zraddhaapuutaM vadaanyasya hatam azraddhayetarat /225/ zraddheSTaM ca puurtaM ca nityaM kuryaad atandritaH / zraddhaakRte hy akSaye te bhavataH svaagatair dhanaiH /226/ abhakSya persons whose food is not to be eaten, txt. and vidhi. brahmavaivarta puraaNa 1.27.41-43ab udakyaviirayor annaM puMzcalyannam abhakSakam / zuudraannaM yaajakaannaM ca zuudrazraaddhaannam eva ca /41/ abhakSyaannaM ca viprarSe yad annaM vRSaliipateH / brahman vaardhuSikaannaM ca gaNakaannam abhakSakam /42/ agradaanidvijaannaM ca cikitsaakaarakasya ca / (bhakSyaabhakSya) abhakSya vidhi. padma puraaNa 3.56.1-19 (1-9) vyaasa uvaaca // naadyaac chuudrasya vipro 'nnaM mohaad vaa yadi kaamataH / sa zuudrayoniM vrajati yas tu bhunkte tv anaapadi /1/ SaN maasaan yo dvijo bhunkte zuudrasyaannaM vigarhitam / jiivann eva bhavec chuudro mRtaH zvaa caabhijaayate /2/ braahmaNakSatriyavizaaM zuudrasya ca muniizvaraaH / yasyaannenodarasthena mRtas tadyonim aapnuyaat /3/ raajaannaM vartakaannaM ca SaNDhaannaM carmakaariNaam / gaNaannaM gaNikaannaM ca SaD annaM ca varjayet /4/ cakropajiivirajakataskaradhvajinaaM tathaa / gaandharvalohakaaraannaM mRtakaannaM vivarjayet /5/ kulaalacitrakaaraannaM vaardhuSeH patitasya ca / paurnarbhavacchatrikayor abhizastasya caiva hi /6/ suvarNakaarazailuuSavyaadhavandhyaaturasya ca / cikitsakasya caivaannaM puMzcalyaa daNDakasya ca /7/ stenanaastikayor annaM devataanindakayasya ca / somavikrayiNaz caannaM zvapaakasya vizeSataH /8/ bhaaryaajitasya caivaannaM yasya copapatir gRhe / utsRSTasya kadaryasya tathaivocchiSTabhojinaH /9/ (bhakSyaabhakSya) abhakSya vidhi. padma puraaNa 3.56.1-19 (10-16ab) paapii yo 'nnaM ca saMghaannaM zastraajiivaysa caiva hi / bhiitasya ruditasyaannam avakruSTaM parikSatam /10/ brahmadviSaH paaparuceH zraaddhaannaM mRtakasya ca / vRthaapaakasya caivaannaM zaavaannaM caaturasya ca /11/ aprajaanaaM tu naariiNaaM kRtaghnasya tathaiva ca / kaarukaannaM vizeSeNa zastravikriNas tathaa /12/ zauNDaannaM ghaaNTikaannaM ca bhiSajaam annam eva ca / vidvatprajananasyaannaM parivetrannam eva ca /13/ punarbhuvo vizeSeNa tathaiva didhiSuupateH / avajnaataM caavadhuutaM saroSavismayaanvitam /14/ guror api na bhoktavyam annaM saMskaaravarjitam / duSkRtaM hi manuSyasya sarvam anne vyavasthitam /15/ yo yasyaannaM samaznaati sa tasyaaznaati kilbiSam / (bhakSyaabhakSya) abhakSya vidhi. padma puraaNa 3.56.1-19 (16cd-19) ardhakaakulaM mitraM ca gopaalo vaahanaapitau /16/ ete zuudreSu bhojyaannaa yaz caatmaanaM nivedayet / kuziilavaH kumbhakaz ca kSetrakarmaka eva ca /17/ ete zuudreSu bhojyaannaa dRSTvaa svalpaguNam budhaiH / paayasaM snehapakvaM ca gorasaz caiva saktavaH /18/ piNyaakaM caiva tailaM ca zuudraad graahyaM dvijaatibhiH / vRntaakaM naalikaazaakaM kusumbhaM bhasmakaM tathaa /19/ (bhakSyaabhakSya) abhakSya persons whose food is not to be eaten, txt. and vidhi. viSNudharmottara puraaNa 3.230.1-4 kiinaazabaddhacauraaNaaM kliibarangaavataariNaam / patitavraatyaduSTaanaaM tathaa bandharakSiNaam /1/ udakyaavidhavaavaapapaaSaNDavadhajiivinaam / cikitsaajiivakavyaadhapuMzcaliinRpavidviSaam /2/ carmakaaraayudhajiivizastravikrayakaariNaam / cailadhaavanRzaMsaartastriijitagraamayaajinaam /3/ tunnavaayakadambasya kuuTakRcchuudrayaajinaam / eSaam annaM na bhoktavyaM yaz ca dadyaad anarcitam /4/ (bhakSyaabhakSya) abhakSya the rule of the abhakSya food is to be applied only to the zrotriya braahmaNas. kaazyapiiyakRSisuukti 805cd-807 atas tu zrotriyo vipraH dharmavid braahmasiddhaye /805/ bhojyaabhojyakramaM jnaatvaa paakaM kuryaad yathaavidhiH / kSatriyaaNaaM ca vaizyaanaam zuudraaNaam api bhuutale /806/ noktaH sa eSa niyamo munibhis tattvadarzibhiH / maaMsabhojanam apy eSaaM na doSaayeti nizcitam /807/ abhakSya txt. and vidhi. brahmavaivarta puraaNa 4.85.30-33 pipiilikaamizritaM ca madhu gavyaM guDaM tathaa / yat kiM cid vastu vaa taata na bhakSyaM ca zrutau zrutam /30/ pakSibhakSyaM kiiTabhakSyaM zuddhaM pakvaphalaM tathaa / kaakabhakSyam abhakSyaM ca sarveSaaM dravyam eva ca /31/ ghRtapakvaM tailapakvaM miSTaannaM zuudrasaMskRtam / abhakSyaM braahmaNaanaaM ca zuudrabhakSyaM ca piiThakam /32/ sarveSaam azuciinaaM ca jalam annaM parityajet / aazaucaantaat paradine zuddham eva na zaMzayaH /33/ (bhakSyaabhakSya) abhakSya txt. and vidhi. padma puraaNa 1.49.108cd-109ab zuSkaM miinaM na bhakSayeta puutigandhim amedhyakam /108/ vighasaM caanyad ucchiSTaM paakaarthaM ca parasya ca / (sadaacaara) abhakSya for a vaiSNava, txt. and vidhi. padma puraaNa 6.253.110-111ab lazunaM madyapaanaadi muulakaM gRnjanaM tathaa / tilapiSTaM zigrubilvaM tathaa kozaatakiiM tathaa /110/ alaabuM caiva vaartaakaM biijaaliiM kavacaani ca / (vaiSNavaacaara) abhakSya in the kaarttika maasa: skanda puraaNa 2.4.6,2-7: enumeration: tailaabhyanga, paraanna, tailabhojana, bahubiija, dvidala, alaabu, gRnjara, vRntaaka, bRhatiiphala, paryuSita, bhissaTa, masuurika, punarbhojana, maadhva, paraanna, kaaMsyabhojana, nakha, carma,chatraaka, kaanji, durgandha, gaNaanna, gaNikaanna, graamayaajina, zuudraanna, zuudrasaMparka, suutakaanna, zleSmaatakaphala. abhakSya kaazyapiiyakRSisuukti 782-792 tataH prajaarakSaNaM ca nizcitaM tu muniizvaraiH / dharmavid braahmaNas tasmaad dravyaaNaaM bahuruupiNaam /782/ bhojyaabhojyakramaM jnaatvaa paake saadhviiM niyojayet / piilvannam kodravaannaM ca na devabraahmaNaarhakam /783/ zubhaM ca zvetavaartaakam lazunaM granjanaM tathaa / palaaNDuM kavakaM caiva niryaasaM ca tathaakramam /784/ abhakSyaM ca braahmaNaanaaM kusthalaprabhavaani ca / bRhatkuuSmaaNDakaM vaapi pannaaM zigruuM ca piilukam /785/ varjayed braahmaNas tatra caasthalaprabhavaM tathaa / pipiilikaamakSikaadyaiH kramibhiz caapi yad gRhe /786/ duuSitaM tac caannamukhyaM varjayed yatnato dvijaH / saarameyaiH kukkuTaadyaiH dRSTam annaM tathaiva ca /787/ vizvaasahiinaM dattaM ca duuSitaM tu nakhaadibhiH / tuSatantvaadiduSTaM ca dvijo 'nnaM parivarjayet / maarjaarair duuSitaM yac ca padaaghraataM ca vezmani / cucundariimuuSakaadyaiH yac caannaadyaM hi duuSitam /789/ tat sarvam varjayed yatnaad braahmaNas tu vizeSataH / annaadyaM niicaduSTaM tu tathaaghraataM tu vaa kvacit /790/ spRSTaM vaa na tu bhunjiita zreyo 'rthaH sarvataH kSitau / azuddhasthaladattaM ca sarvaM tac ca vivarjayet /791/ kavalaadavaziSTaM ca caasyaat(?) patitam eva ca / abhakSyam aahur munayaH yazase kSemasiddhaye /792/ abhakSya kaazyapiiyakRSisuukti 793-799ab adattam atithibhiz(atithibhyaz?) ca devataabhyo vizeSataH / akaaladattaM ca tathaa yad annaadyaM gRhaadiSu /793/ asthale ca tathaa paktaM jalenaakSaalitaM tathaa / annaM vaa zaakaraaziM vaa bhakSyaM vaa khaadyam eva ca /794/ abhakSyam eva nirdiSTaM braahmaNaanaaM vizeSataH / akuliinena paktaM ca malamuutraadiduuSitam /795/ romaadiduuSitaM yac ca svenaadau bhakSitaM tathaa / asnaatapaktaM ca tathaa varjayed bhojanaadikam /796/ hastadattaM caapasavyakaradattaM ca yat tathaa / ayaHkhaNDena dattaM vaa daarukhaNDakaraNDakaiH /797/ tathaa paryuSitaM caannaM varjayed dvijasattamaH / gRhaantare tu yat paktam aaniitaM svagRhaM tataH /798/ tac caabhojyam ihaadiSTaM munibhiH zaastrapaaragaiH / abhakSya in the night. kaazyapiiyakRSisuukti 799cd-801ab dadhyannaM ca tilaannaM ca raatrau bhunjiita no dvijaH /799/ candrikaabhojanaM caiva pradiipena vivarjite / sthale ca bhojanaM tadvad bhojanaM tamasi kramaat /800/ nindyam etac ca nirdiSTaM muniindraiz ca surair api / abhakSya different kinds of food prohibited on the different tithis. brahmavaivarta puraaNa 1.27.29-36ab pratipatsu ca kuuSmaaNDam abhakSyaM hy arthanaazanam / dvitiiyaayaaM ca bRhatiibhojanena smared dharim /29/ abhakSyaM ca paTolaM ca zatruvRddhikaraM param / tRtiiyaayaaM caturthyaaM ca muulakaM dhananaazanam /30/ kalankakaaraNaM caiva pancamyaaM bilvabhakSaNam / tiryagyoniM praapayet tu SaSThyaaM vai nimbabhakSaNam /31/ rogavRddhikaraM caiva naraaNaaM taalabhakSaNam / saptamyaaM ca tathaa taalaM zariirasya naazakam /32/ naarikelaphalaM bhakSyam aSTamyaaM buddhinaazanam / tumbii navamyaaM gomaaMsaM dazamyaaM ca kalambikaa /33/ ekaadazyaaM tathaa zimbii dvaadazyaaM puutikaa tathaa / trayodazyaaM ca vaarttaakii na bhakSyaa putranaazanam /34/ caturdazyaaM maaSabhakSyaM mahaapaapakaraM param / pancadazyaaM tathaa maaMsam abhakSyaM gRhiNaaM mune /35/ gRhiNaaM prokSitaM maaMsaM bhakSyam anyadineSu ca / (bhakSyaabhakSya) abhakSyabhakSaNa praayazcitta. AzvGS 3.6.9-11 agamaniiyaaM gatvaayaajyaM yaajayitvaabhojyaM bhuktvaapratigraahyaM pratigRhya caityaM yuupaM vopahatya punar maam aitv indriyaM punar aayuH punar bhagaH / punar draviNam aitu maaM punar braahmaNam aitu maaM svaahaa / ime ye dhiSNyaaso agnayo yathaasthaanam iha kalpataam / vaizvaanaro vaavRdhaano 'ntaryacchatu me mano hRdy antar amRtasya ketuH svaahety aajyaahutii juhuyaat /9/ samidhau vaa /10/ japed vaa /11/ abhakSyabhakSaNa praayazcitta. Rgvidhaana 1.88 saptajanmakRtaM paapaM kRtvaa caabhakSyabhakSaNam / tad viSNor ity (RV 1.22.20) apaaM madhye sakRj japtvaa vizudhyati // abhakSyabhakSaNa praayazcitta. Rgvidhaana 3.7 (2.2) (praayazcitta for apeyapaana). abhakSyabhakSaNa praayazcitta. Rgvidhaana 3.14cd-15ab pratigRhyaapratigraahyaM bhuktvaa caannaM vigarhitam /14/ japaMs taratsamandiiyaM pravizyaapaH tryahaac chuciH / abhakSyabhakSaNa praayazcitta. Rgvidhaana 3.129cd-130 (3.25.3cd-4) haviSyapaantiiyam ity etat suuktam (RV 10.88) atra prayojayet /129/ garhitaannaaghayoge ca haviSyapaantiiyam abhyaset / pavitraM paramaM hy etad dhyaatavyaM caabhiikSNazaH /130/ abhakSyabhakSaNapraayazcitta txt. padma puraaNa 4.19. abhaktikarma mahaabhaagavata puraaNa 2.11 yac chrutvaa na punar janma labhante manujaa bhuvi / mahaapaatakino martyaa bhaktidharmavivarjitaaH /11/ abhaktikarma mahaabhaagavata puraaNa 6.20ac tvaaM nityaM paripuujayanti bhuvi ye gaayanti naamaani te mantraM saMprati saMjapanti satataM bhaktyaapy abhaktyaatha vaa / te 'pi tvatpadaviim upetya satataM svarge ramante prabho. abhaktikarma mahaabhaagavata puraaNa 46.26cd-27 navamyaaM balidaadena priitir me mahatii bhavet /26/ ato deyo balis tatra mama priitim abhiipsubhiH / bhaktyaa vaapy athaabhaktyaa jaanataa vaapy ajaanataa /27/ abhaktikarma mahaabhaagavata puraaNa 68.27 tavaambukaNikaaM bhaktyaapy abhaktyaa vaapi yaH spRzet / so 'pi muktim avaapnoti gange devi namo 'stu te /27/ (in the stotra of gangaa by dharaNii.) abhaktikarma mahaabhaagavata puraaNa 73.2cd-3ab vinaa mantraadibhiz caapi sadbhaktividhuro 'pi ca /2/ sakRt snaatvaa naro jnaanaad ajnaanaad api mucyate. abhaktikarma mahaabhaagavata puraaNa 81.22 zivaM yaH puujayed bhaktyaapy abhaktyaa vaapi naarada / sa naiva yamadaNDyaH syaat satyaM satyaM na saMzayaH // abhangura commentary on HirZS 10.1 [1012,4-5] abhanguraM yatra nadiipravaahaadibhir bhango na saMbhaavyate tad abhanguram / idam asuziropalakSaNam / abhaya see abhaya, anaaSTra. abhaya see abhayagaNa. abhaya see agni as a protector from dangers originating in various directions. abhaya see amnesty. abhaya see anamitra. abhaya see avRka. abhaya see ariSTi. abhaya see azatru. abhaya see bhaya. abhaya see chasing away. abhaya see digupasthaana. abhaya see invincible. abhaya see nivaata. abhaya see "obstacle to an evil power". abhaya see paridaana. abhaya see pazvabhaya* or abhaya from dangerous animals. abhaya see protection. abhaya see raajaabhaya. abhaya see "request to an evil power". abhaya see sarpa: a rite to ward off sarpabhaya. abhaya see udakabhaya: a rite to ward of it. abhaya see zastrabhaya: a rite to ward off it. abhaya from all directions, see digupasthaana. abhaya from all directions, see dikpaala. abhaya from all directions, see protection. abhaya bibl. Klaus Mylius, 1994, "The janyabhayaapanodana: A Vedic Sacrificial Rite," in Das altindische Ofer: Ausgewaehlten Aufsaetze und Rezensionen, pp. 436-444. abhaya bibl. Lambert Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, Oesterreichische Akademie der Wissenschaften, Philos.-histor. Klasse, Sitzungsberichte, 652; Veroeffentlichungen zu den Sprachen und Kulturen Suedasiens, 30, Vienna: Verlag der Oesterreichischen Akademie der Wissenschaften. abhaya from all directions, see dizaH pradizaH. abhaya from all directions. Gonda, purohita, Sel. St., II, p. 322-325. abhaya from all directions. Goudriaan and Hooykaas, 1971, stuti and stava, p. 17, p. 579. abhaya RV 7.77.4 antivaamaa duure amitram uchorviiM gavyuutim abhayaM kRdhii naH / yaavaya dveSa aa bharaa vasuuni codaya raadho gRNate maghoni // (a suukta to uSas) abhaya RV 9.78.5 etaani soma pavamaano asmayuH satyaani kRNvan draviNaany arSasi / jahi zatrum antike duurake ca ya urviiM gavyuutim abhayaM ca nas kRdhi // abhaya RV 9.90.4 urugavyuutir abhayaani kRNvant samiiciine aa pavasvaa puraMdhii / apaH siSaasann uSasaH svar gaaH saM cikrado maho asmabhyaM vaajaan // abhaya from all directions, RV 10.42.11bd; AV 7.51.1bd '(bRhaspati) must protect us from above, from below, against the malignant one; indra must make wide space for us from the front and from the centre ...' abhaya from the all directions. cf. RV 10.131.1 apa praaca indra vizvaan amitraan apaapaaco abhibhuute nudasva / apodiico apa zuuraadharaaca urau yathaa tava zarman madema // This Rc is called amitraaNaaM vyapanutti in AB 8.10.8. abhaya a suukta of abhaya for my praaNa. AV 2.15.1-6 yathaa dyauz ca pRthivii ca na bibhiito na riSyataH / evaa me praaNa ma bibheH /1/ yathaahaz ca raatrii ca na bibhiito ... / ... /2/ yathaa suuryaz ca candraz ca ... / ... /3/ yathaa brahma ca kSatraM ca ... / ... /4/ yathaa satyaM caanRtaM ca ... / ... /5/ yathaa ca bhuutaM ca bhavyaM ca na bibhiito na riSyataH / evaa me praaNa maa bibheH /6/ abhaya from demons. AV 6.32.3 abhayaM mitraavaruNaav ihaastu no 'rciSaatriNo nudataM pratiicaH / maa jnaataaraM maa pratiSThaaM vindanta mitho vighnaanaa upa yantu mRtyum // abhaya from zatru, from raajans and from amitra. AV 6.40 abhayaM dyaavaapRthivii ihaastu no 'bhayaM somaH savitaa naH kRNotu / abhayaM no astuurv antarikSaM saptaRSiiNaaM ca haviSaabhayaM no astu /1/ asmai graamaaya pradizaz catasra uurjaM subhRtaM svasti savitaa naH kRNotu / azatrv indro abhayaM naH kRNotv anyatra raajnaam abhi yaatu manyuH /2/ anamitraM no adharaad anamitraM na uttaraat / indraanamitraM naH pazcaad anamitraM puraskRdhi /3/ abhaya for grain from aakhu, etc. who eat grain. AV 6.50.1 hataM tardaM samankam aakhum azvinaa chinttaM ziro api pRSTii zRNiitam / yavaan ned adaan api nahyataM mukham athaabhayaM kRNutaM dhaanyaaya /1/ abhaya indra as an abhayaMkara. RV 10.152.2 svastidaa vizas patir vRtrahaa vimRdho vazii / vRSendraH pura etu naH somapaa abhayaMkraH // abhaya indra is requested to make abhaya for us. AV 7.91.1 indraH sutraamaa svavaaM avobhiH sumRDiiko bhavatu vizvavedaaH / baadhataaM dveSo abhayaM naH kRNotu suviiryasya patayaH syaama // abhaya AV 11.2.31 namas te ghoSiNiibhyo namas te deziniibhyaH / namo namaskRtaabhyo namaH saMbhunjatiibhyaH / namas te deva senaabhyaH svasti no abhayaM ca naH // abhaya from all directions, cf. by putting indra's arms. AV 6.99.2 yo adya senyo vadho jighaaMsan na udiirate / indrasya tatra baahuu samantaM pari dadhmaH // abhaya from all directions. AV 19.15.5 abhayaM naH karaty antarikSam abhayaM dyaavaapRthivii ubhe ime / abhayaM pazcaad abhayaM purastaad uttaraad adharaad abhayaM no astu /5/ abhaya from all directions: six directions, pRthivii is requested as a devataa to protect the dead body. AV 18.3.30-35 praacyaaM tvaa dizi puraa saMvRtaH svadhaayaam aadadhaami baahucyutaa pRthivii dyaam ivopari / lokakRtaH pathikRto yajaamahe ye devaanaaM hutabhaagaa iha stha /30/ dakSiNaayaaM tvaa dizi puraa ... /31/ pratiicyaaM tvaa dizi puraa ... /32/ udiicyaaM tvaa dizi puraa ... /33/ dhruvaayaaM tvaa dizi puraa ... /34/ uurdhvaayaaM tvaa dizi puraa saMvRtaH svadhaayaam aadadhaami baahucyutaa pRthivii dyaam ivopari / lokakRtaH pathikRto yajaamahe ye devaanaaM hutabhaagaa iha stha /35/ (for its use see KauzS 80.53 praacyaaM tvaa diziiti pratidizam /53/) abhaya from all directions: four directions. AV 19.16.1 = AV 19.27.14 asapatnaM purastaat pazcaan no abhayaM kRtam / savitaa maa dakSiNata uttaraan maa zaciipatiH // abhaya from all directions: ten directions. AV 19.17.1-10. abhaya from all directions: ten directions. AV 19.18.1-10. abhaya from all directions. AV 20.20.7 = AV 20.57.10 indra aazaabhyas pari sarvaabhyo abhayaM karat / jetaa zatruun vicarSaNiH // abhaya from various beings. AV 19.15.6 abhayaM mitraad abhayam amitraad abhayaM jnaataad abhayaM parokSaat / abhayaM naktam abhayaM divaa naH sarvaa aazaa mama mitraM bhavantu /6/ abhaya from all directions; aanjana is requested. AV 19.45.4 caturviiraM badhyata aanjanaM te sarvaa dizo abhayaas te bhavantu / dhruvas tiSThaasi saviteva vaarya imaa vizo abhi harantu te balim /4/ abhaya from all directions. cf. PS 2.1.1 arasaM praacyaM viSam arasaM yad udiicyam / athedam adharaacyaM karambheNa vikalpate /1/ abhaya from all directions, cf. the devas expelled the rakSas from the four directions. KS 10.7 [132,10-133,2] devaaH pitaro manuSyaas te 'nyata aasann asuraa rakSaaMsi pizaacaas te 'nyatas te samayatanta te yad devaanaam apy alpakaM lohitam asuraa akurvaMs tad raatriibhii rakSaaMsy asumbhaMs taan subdhaan mRtaan abhivyaucchat te devaa avidur ye vai na ime ke ca mriyante rakSaaMsi vaavaitaan sumbhantiiti taany upaamantrayanta taany abruvan vaaryaM vRNaamahai yad evemaan asuraaJ jayaama tan nas sahaasad iti tato devaa asuraan ajayaMs te 'suraaJ jitvaa rakSaaMsy apaanudanta taany anRtam akarteti samantaM devaan paryavizaMs te devaa agnaa evaanaathanta te 'gnaye pravate 'STaakapaalaM niravapann agnaye vibaadhavate 'STaakapaalam agnaye pratiikavate 'STaakapaalaM yad agnaye pravate yaany eva purastaad rakSaaMsy aasaMs taani tena praaNudanta yad vibaadhavate yaany evaabhita aasaMs taani tena vyabaadhanta yat pratiikavate yaany eva pazcaad rakSaaMsy aasaMs taani tenaapaanudanta. abhaya from all directions, cf. the devas expelled the rakSas from the four directions. TS 2.4.1.1-3 devaa manuSyaaH pitaras te 'nyata aasann asuraa rakSaaMsi pizaacaas te 'nyatas teSaaM devaanaam uta yad alpaM lohitam akurvan tad rakSaaMsi raatriibhir asubhnan taant subdhaan mRtaan abhivyauchat te devaa avidur yo vai no 'yaM mriyate rakSaaMsi vaa imaM ghnantiiti te rakSaaMsy upaamantrayanta taany abruvan varaM vRNaamahai yat /1/ asuraaJ jayaama tan naH sahaasad iti tato vai devaa asuraan ajayan te 'suraaJ jitvaa rakSaaMsy apaanudanta taani rakSaaMsy anRtam akarteti samantaM devaan paryavizan te devaa agnaav anaathanta te 'gnaye pravate puroDaazam aSTaakapaalaM niravapann agnaye vibaadhavate 'gnaye pratiikavate yad agnaye pravate niravapan yaany eva purastaad rakSaaMsi /2/ aasan taani tena praaNudanta yad agnaye vibaadhavate yaany evaabhito rakSaaMsy aasan taani tena vyabaadhanta yad agnaye pratiikavate yaany eva pazcaad rakSaaMsy aasan taani tenaapaanudanta tato devaa abhavan paraasuraaH. abhaya from all directions. RVKh 4.5.24 asapatnaM purastaan naz zivaM dakSiNatas kRdhi / abhayaM satataM pazcaad bhadram uttarato gRhe /24/(in the suukta to kRtyaa) abhaya AB 8.9.12-13 kLptir asi dizaaM mayi devebhyaH kalpata / kalpataaM me yogakSemo 'bhayaM me 'stv /12/ iti aparaajitaaM dizam upatiSThate jitasyaivaapunaHparaajayaaya. abhaya three aajyaahutis for indra to secure anaarti, ariSTi, ajyaani and abhaya. AB 8.10.9-11.4. abhaya PB 15.4.3 yata indra bhayaamahe tato no abhayaM kRdhi maghavan chragdhi tava tan na uutaye vi dviSo vi mRdho jahiiti dviSaz caiva mRdhaz ca navamenaahnaa vihatya dazamenaahnottiSThanti. See AV 19.15.1. abhaya for abhayas in the yuddhakarma by using AV 7.118.1 which is mentioned in the preceding suutra. KauzS 16.8 abhayaanaam apyayaH /8/ abhaya from all directions. KauzS 46.54 ... bhadraM vada dakSiNato bhadram uttarato vada / bhadraM purastaan no vada bhadraM pazcaat kapinjala // zunaM vada dakSiNataH zunam uttarato vada / zunaM purastaan no vada zunaM pazcaat kapinjala // bhadraM vada putrair bhadraM vada gRheSu ca / bhadram asmaakaM vada bhadraM no abhayaM vada // ... . Cf. RVKh 2.2.1-3. abhaya from all directions. KauzS 47.16 ... sa na indra purohita vizvataH paahi rakSasaH / abhi gaavo anuuSataabhi dyumnaM bRhaspate // .. In the so-called diikSaa for the abhicaara. abhaya KauzS 49.12 naapohananiveSTanaani sarvaaNi khalu zazvad bhuutaani /11/ braahmaNaad vajram udyacchamaanaac chankante maaM haniSyasi maaM haniSyasiiti tebhyo 'bhayaM vadec cham agnaye zaM pRthivyai zam antarikSaaya zaM vaayave zaM dive zaM suuryaaya zaM candraaya zaM nakSatrebhyaH zaM gandharvaapsarobhyaH saM sarpetarajanebhyaH zivam mahyam iti /12/ in a rite of abhicaara. abhaya the pupil is entrusted in the upanayana. KauzS 56.13 athainaM bhuutebhyaH paridadaaty agnaye tvaa paridadaami brahmaNe tvaa paridadaamy udankyaaya tvaa zuulvaaNaaya paridadaami zatruMjayaaya tvaa kSaatraaNaaya paridadaami maartyuMjayaaya tvaa maartyavaaya paridadaamy aghoraaya tvaa paridadaami takSakaaya tvaa vaizaaleyaaya paridadaami haahaahuuhuubhyaaM tvaa gandharvaabhyaaM paridadaami yogakSemaabhyaaM tvaa paridadaami bhayaaya ca tvaabhayaaya ca paridadaami vizvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa devebhyaH paridadaami vizvebhyas tvaa bhuutebhyaH paridadaami sarvebhyas tvaa bhuutebhyaH paridadaami saprajaapatikebhyaH /13/ abhaya five Rtus are requested to bestow security (nivaata/abhaya). ZankhGS 4.18.1 griiSmo hemanta uta vaa vasantaH zarad varSaaH sukRtaM no astu / teSaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye syaama svaahaa / (pratyavarohaNa) abhaya from snakes. AzvGS 2.3.5 abhayaM naH praajaapatyebhyo bhuuyaad ity agnim iikSamaaNo japati /5/ (pratyavarohaNa) abhaya from snakes, expected as effects of the zaantivrata. bhaviSya puraaNa 4.34.9-10 evaM yaH kurute bhaktyaa vratam etan naraadhipa / tasya zaantir bhaven nityaM naagaanaam abhayaM tathaa /9/ zeSaahibhogazayanastham ayogasuutiM saMpuujya yajnapuruSaM patagendranaatham / ye puujayanti madhuraiH sitapancamiiSu teSaaM na naagajanitaM bhayam abhyupaiti /10/ (zaantivrata) abhaya from snakes, expected as effects of the zaantivrata. varaaha puraaNa 60.8 evaM yaH kurute bhaktyaa vratam etan naraadhipaH / tasya zaantir bhaven nityaM naagaanaaM na bhayaM tathaa /8/ (zaantivrata) abhaya AzvGS 3.10.7-8 samaapyoM praak svastiiti japitvaa mahitriiNaam ity anumantrya /7/ evam atisRSTasya na kutaz cid bhayaM bhavatiiti vijnaayate /8/ after the samaavartana. abhaya AzvGS 3.10.11 yasyaa dizo bibhiiyaad yasmaad vaa taaM dizam ulmukam ubhayataH pradiiptaM pratyasyen manthaM vaa prasavyam aaloDyaabhayaM mitraavaruNaa mahyam astv arciSaa zatruun dahantaM pratiitya maa jnaataaraM maa pratiSThaaM vindantu mitho bhindaanaa upayantu mRtyum iti saMsRSTaM dhanam ubhayaM samaakRtam iti manthaM nyancaM karoti // abhaya AzvGS 3.11.1-2 sarvato bhayaad anaajnaataad aSTaav aajyaahutiir juhuyaat pRthivii vRtaa saagninaa vRtaa tayaa vRtayaa vartryaa yasmaad bhayaad vibhemi tad vaaraye svaahaa / antarikSaM vRtaM tad vaayunaa vRtaM tena vRtena vartreNa yasmaad bhayaad bibhemi tad vaaraye svaahaa / dyaur vRtaa saadityena vRtaa tayaa tRtayaa vartryaa yasmaad bhayaad bibhemi tad vaaraye svaahaa / dizo vRtaas taaz candramasaa vRtaas taabhir vRtaabhir vartriibhir yasmaad bhayaad bibhemi tad vaaraye svaahaa / aapo vRtaas taa varuNena vRtaas taabhir vRtaabhir vartriibhir yasmaad bhayaad bibhemi tad vaaraye svaahaa / prajaa vRtaas taaH praaNena vRtaas taabhir vRtaabhir vartriibhir yasmaad bhayaad bibhemi tad vaaraye svaahaa / vedaa vRtaas te chandobhir vRtaas tair vartrair yasmaad bhayaad bibhemi tad vaaraye svaahaa / sarvaM vRtaM tad brahmaNaa vRtaM tena vRtena vartreNa yasmaad bhayaad bibhemi tad vaaraye svaahaa iti /1/ athaaparaajitaayaaM dizy avasthaaya svastyaatreyaM japati yata indra bhayaamaha iti ca suuktazeSam /2/ abhaya five Rtus are requested to bestow security (nivaata/abhaya). KausGS 4.4.9 griiSmo hemanta uta no vasantaz zarad varSaas suvitaM no 'stu / teSaaM pazuunaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye syaama svaahaa // ... . (aagrahaayaNiikarma) abhaya from paaparoga and abhicaara. GobhGS 4.6.1-2 bhuur ity (MB 2.4.14) anakaamamaaraM nityaM prayunjiita /1/ na paaparogaan naabhicaaraad bhayam /2/ abhaya good results by performing the gRhazaanti. JaimGS 2.6 [31.17-32.1] evaM prayunjaano 'nantaM mahaantaM poSaM puSyati bahavaH putraa bhavanti na ca baalaaH pramiiyante naagnir dahati na daMSTriNaH khaadayeyur na taskaraaH sapatnaa rakSaaMsi pizaacaa api baadhante. abhaya from various things is requested to agni in the vaastuzamana. BodhGS 3.5.12-14 gRhyaM bhayaM yac ced dvipaatsu yad u cec catuSpaatsu bhayaM yad asti / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /12/ akSispande 'ngacale ca yad bhayaM yad vazite yad u ced durukte / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /13/ dussvapne paapasvapne ca yad bhayaM svapnaazanaM yad amedhyadarzane / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /14/ abhaya requested in a mantra recited to the end of the vaizvadeva. BharGS 2.14 [82.14-83.1] bhaye me 'bhayam astu durbhikSe ca subhikSam / jananamaarake mRtyujaatipraaye ca kaalyataaM svaaheti paatrasaMkSaalanaM ninayati. abhaya the brahmacaarin takes a daNDa for abhicaara and abhaya. BharGS 2.22 [55.10-11] daNDam aadatte loke vedaayaasmi dviSato vadhaaya sapatnaaJ chvaapadaan sariisRpaan hastinaz ceti. abhaya BharGS 3.14 [82,14-83,1] bhaye me 'bhayam astu durbhikSe ca subhikSaNam / jananamaarake mRtyujaatipraaye ca kaalyataaM svaahaa // a mantra used in the vaizvadeva. abhaya implored from the Rtus. ParGS 3.2.2 griiSmo hemanta uta no vasantaH zivaa varSaa abhayaa zaran naH / teSaam RtuunaaM zatazaaradaanaaM nivaata eSaam abhaye vasema svaahaa // (aagrahaayaNiikarma) abhaya vaivasvata is requested to give abhaya and not to injure our prajaas and viiras, in a mantra used in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo ity etatprabhRtibhiH (... paraitu mRtyur amRtaM ma aagaad vaivasvato no abhayaM kRNotu / paraM mRtyo anuparehi panthaaM yatra no anya itaro devayaanaat / cakSuSmate zRNvate te braviimi maa naH prajaaM riiriSo mota viiraant svaahaa /15/ (MB 1.1.15)) /23// (analysis) abhaya for the vaahanas. AVPZ 17.2.17 bahir niHsRtyottareNa gatvaa baahyenopaniSkramya suhRde kuryaac chraddadhate kuryaad vaahanaanaam abhayaM karma /2.17/ abhaya a rite to secure safety from other evil doersRgvidhaana 1.139-140 triraatropoSito raatrau japed aasuryadarzanaat / aaplutya prayataH sauriir upatiSThed divaakaram /139/ nainaM pazyanti vai cauraas tathaanye paapavRttayaH / ekaH zataani traayeta taskarebhyaz caran pathi /140/ (abhaya, a rite to secure safety from other evil doers) abhaya a rite to secure it. Rgvidhaana 2.39 yaaM dizaM saptajaptena loSTena saMpracaaTayet / cauraagnimaarutotthaani bhayaani na bhavanti vai /39/ (gaayatriividhi) abhaya a rite to secure abhaya from rakSas, bhuutas and vyaadhi. Rgvidhaana 2.133 zaMvatiiH zaM na indraagnii ity ete (RVKh 2.13; RV 7.35) satataM japet / na rakSobhyo na bhuutebhyo vyaadhibhyo vaa bhayaM bhavet // (bhaiSajya) abhaya a rite to secure it. Rgvidhaana 2.163 nahiiti (RV 8.30) yaz catuSkeNa snaatvaa vai praatar utthitaH / dvau maasaav upatiSTheta sa traayati bhayaat svayam // abhaya a rite to secure it. Rgvidhaana 2.174cd-176ab yato bhayaM vijaaniiyaat tasyaaM dizi yatavrataH /174/ zucau deze 'gnim aadhaaya juhuyaad indram arcya ca / yata ity (RV 8.61.13-18) aajyam utpuutaM SaDbhir gandhaan nivedya /175/ paayasaM dadhi manthaM vaapuupaan vaapy upahaarayet / abhaya a spell to prevent something unpleasat: abhayaM vo 'bhayaM me. AzvZS 2.5.19 viditam apy aliikaM na tadahar jnaapayeyuH /18/ vijnaayate 'bhayaM vo 'bhayaM me 'stv ity evopatiSTheta pravasan pratyetyaahar ahar veti /19/ (pravaasa, when something unpleasant is known to him who returns home or daily everytime) abhaya H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 216: According to yaajnavalkya the brahman is abhaya, the state of salvation in which one need not fear any longer (cf. BAU 4.2.4). abhaya abhayadaana. bibl. L. Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, p. 32, n. 66: This would seem to hold good equally for the reciprocal pattern of 'giving freedom from danger-and-fear' (abhayadaana) to all beings and receiving it from them in return (e.g. BaudhDhS 2.10.17.30; mbh 12.185.4; mbh 12.237.26; mbh 12.254.29f; mbh 12.261.32; mbh 13.117.22; AN 4: 246). ... Sprockhoff's view on abhayadaana (WZKS 38 (1994); 77ff.) seems to be somewhat different ... . abhaya mbh 13.116.23-25. Alsdorf, Beitraege zur Geschichte von Vegetarismus, p. 590, n. 2. abhaya the saMnyaasin gives abhaya to all beings. BaudhDhS 2.10.17.29-30. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 210. (abhayadaana) abhayadaana VaikhDhS 2.8 [127,6-7] jalaanjaliM visRjyaabhayaM sarvabhuutebhyo6 dadyaad. (aahnika) abhaya manu 6.39 yo dattvaa sarvabhuutebhyaH pravrajaty abhayaM gRhaat / tasya tejomayaa lokaa bhavanti brahmavaadinaH // (H.-P. Schmidt, 1968, ahiMsaa, p. 636, n. 2.)abhaya abhayadaana. VasDhS 10.1-3 parivraajakaH sarvabhuutaabhayadakSiNaaM dattvaa pratiSThete /1/ athaapy udaaharanti / abhayaM sarvabhuutebhyo dattvaa carati yo muniH / tasyaapi sarvabhuutebhyo na bhayaM jaatu vidyate /2/ abhayaM sarvabhuutebhyo dattvaa yas tu nivartate / hanti jaataan ajaataaMz ca dravyaaNi pratigRhya ca /3/ abhaya abhayadaana. viSNu smRti 92.1-2 sarvadaanaadhikam abhayapradaanam /1/ tatpradaanenaabhiipsitaM lokam aapnoti /2/ abhaya abhayadaana. saura puraaNa 10.61 abhayaM sarvabhuutebhyo dadyaad daanaM paraM smRtam / na tasmaad adhikaM daanaM vidyate ca dhanair vinaa /61/ abhaya an udvartana for abhaya used in a vaziikaraNa performed on a zmazaana. viiNaazikhatantra 283cd-286ab meSalocanamuulaM tu kambalyaa kSiirasaadhitam /283/ zmazaane saadhayen mantrii raatrau kaaSThais tadudbhavaiH / kapaalair guNDayed angaM raktavaasoparicchadam /284/ udvartano 'bhayo hy eSa vajravat syaankuzopamaH / bhakSayed dezayet kaMcit kaamaankuzavinirgataH /285/ puruSo vazam aayaati strii vaa madanagarvitaa / abhaya from various beings by honouring them (apa-ci/apaciti). jaataka 4: 75. (L. Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, p. 40.) abhaya from various beings by giving them bali and satyakriyaa. ratanasutta. (L. Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, p. 40, n. 82: khuddakapaaTha no. 6 = Sn vss. 222ff.) abhaya In chapter 19 of the aSTaasaahasrikaa prajnaapaaramitaasuutra, gangadevii made a vow as follows: "I will never be afraid of a wilderness with savage beasts, robbers, without water, which has plague, without food, nor being in any other unpleasant situation. Without any fear, I will preach the dharma for all sentient beings (sattavas)". (Naomi Sato, 2004, "Some Aspects of the Cult of akSobhya in mahaayaana Scriptures," Journal of Indian and Buddhist Studies, 52-2, p. 936.) abhaya an enumeration of abhayas from various things. manjuzriimuulakalpa 54 [655,7-8; 13-20] dazaanuzaMsaa manjuzriiH kumaara veditavyaH / ... katame daza / na caasya paracakrabhaya durbhikSo vaa / na yaasya(>caasya?) tatra mahaamaaryopadravaM bhavati amaanuSabhayo vaa / na caasyaagnibhyaM bhavati sarvapratyarthikabhayo vaa / na caasya tatraanaavRSTibhayaM bhavati ativRSTibhayo vaa / na caasya zakrabhayaM bhavati sarvadhuurtataskarabhayo vaa / na caasya mRtyubhayaM bhavati yamaraajopaniitabhayaM vaa / na caasyaasurabhayaM vaa bhavati sarvadevanaagayakSagandharvaasurabhayo vaa / na caasya mantrabhayaM bhavati sarvagaraviSabhayaM vaa / na caasya rogabhayaM bhavati jvaraatiisaarajiirNaangapratyangabhayo vaa / ime dazaanuzaMsaa veditavyaa. abhaya from all upadravas. manjuzriimuulakalpa 55 [676,1-4] saptaraatraM kSiirayaavakaahaaraH poSadhikena aamalitaghRtena paatraM puurayitvaa zuklavartinaa diipaM prajvaalya kumaarakumaarikaanaaM darzaapayet / tatraivaalpajnaanaM saMpannaM pazyati / sarvopadravebhyaH bhanaM na bhavati / abhaya from viSa. manjuzriimuulakalpa 55 [680,14-16] kumaariitartitasuutreNa saptaabhimantritena granthaH kartavyaaH bandhitavyaaH / sthaavaragangamaa vizaa naatra prabhavanti / abhaya a ketu which indicates good rain and abhaya. AVPZ 52.9.2cd-3ab yaH saMdhivelaasv arkaabho dikSu sarvaasu dRzyate /2/ naatiduure raveH snigdhaH sa varSaayaabhayaava ca / abhaya for puNDra, when kaala's sons, a group of ketus, named kabandha, ninety-six in number, appear. bRhatsaMhitaa 11.27 SaNNavatiH kaalasutaaH kabandhasaMjnaaH kabandhasaMsthaanaaH / puNDraabhayapradaaH syur viruupataaraaz ca te zikhinaH /27/ abhaya for puNDra, when kaala's sons, a group of ketus, named kabandha, ninety-six in number, appear. garga quoted by utpala in his commentary on bRhatsaMhitaa 11.27 [252.10-14] tathaa ca gargaH / taaraapunjaviruupaaz ca kabandhaakRtisaMsthitaaH / piitaaruNasavarNaaz ca bhasmakarpuurarazmayaH // kaalaputraaH kabandhaaz ca navatiH SaT ca te smRtaaH / loke mRtyukaraa ghoraaH puNDraaNaam abhayapradaaH // abhaya, anaaSTra ZB 1.1.2.4 atha praiti / urv antarikSam anv emiity antarikSaM vaa anu rakSaz caraty amuulam ubhayataH paricchinnaM yathaayaM puruSo 'muula ubhayataH paricchinno 'ntarikSam anucarati tad brahmaNaivaitad abhayam anaaSTraM kurute // abhaya, anaaSTra ZB 7.3.2.5 athaahaagnibhyaH prahriyamaaNebhyo 'nubruuhiiti / etad vai devaan upapraiSyata etaM yajnaM taMsyamaanaan rakSaaMsi naaSTraa ajighaaMsan na yakSyadhve na yajnaM taMsyadhva iti tebhya etaan agniin etaa iSTakaa vajraan kSurapaviin kRtvaa praaharaMs tair enaan astRNvata taant stRtvaabhaye 'naaSTraa eta yajnam atanvata // abhaya, anaaSTra from the all directions: to expel rakSaaMsi from all directions. ZB 7.4.1.33 yad v evainam abhijuhoti / etad vai devaa etam aatmaanam upadhaayaabibhayur yad vai na imam iha rakSaaMsi naaSTraa na hanyur iti ta etaan raakSoghnaan pratisaraan apazyan kRNuSva paajaH prasitiM na pRthviim iti raakSoghnaa vai pratisaraas ta etaiH pratisaraiH sarvaabhyo digbhyo rakSaaMsi naaSTraa apahatyaabhaye 'naaSTra etam aatmaanaM samaskurvata ... // (agnicayana) abhaya, anaaSTra, nivaata ZB 1.1.1.16-17 yad v evaapaH praNayati / devaan ha vai yajnena yajamaanaaMs taan asurarakSasaani rarakSur na yakSyadhva iti tad yad arakSaMs tasmaad rakSaaMsi /16/ yad apo vajro vaa aapo vajro hi vaa aapas tasmaad yenaitaa yanti nimnaM kurvanti yatropatiSThante nirdahanti tata etaM vajram udayacchaMs tasyaabhaye 'naaSTre nivaate yajnam atanvata tatho evaiSa etaM vajram udyacchati tasyaabhaye 'naaSTre nivaate yajnaM tanute tasmaad apaH praNayati /17/ abhaya, anaaSTra, nivaata ZB 2.1.4.15-16 devaan ha vaa agnii aadhaasyamaanaan / taan asurarakSasaani rarakSur naagnir janiSyate naagnii aadhaasyadhva iti tad yad arakSaMs tasmaad rakSaaMsi /15/ tato devaa etaM vajraM dadRzuH / yad azvaM taM purastaad udazrayaMs tasyaabhaye 'naaSTre nivaate 'gnir ajaayata tasmaad yatraagniM manthiSyant syaat tad azvam aanetavai bruuyaat sa puurveNopatiSThate vajram evaitad ucchrayati tasyaabhaye 'naaSTre nivaate 'gnir jaayate /16/ abhayaa PW. 3) f. yaa N. einer Pflanze, Terminalia citrina. AK 2,4,2,39. Trk. 3,3,315. H. 1146. an. 3,477. Med.j. 70. suzr. 1,139,14. 214,21. abhayaa utpala on bRhatsaMhitaa 47.39: abhayaaM hariitakiim. abhayaa thrown into the kalaza in the puSyasnaana. bRhatsaMhitaa 47.39b jyotiSmatiiM traayamaaNaam abhayaam aparaajitaam / jiivaaM vizvezvariiM paaThaaM samangaaM vijayaaM tathaa /39/ sahaaM ca sahadeviiM ca puurNakozaaM zataavariim / ariSTikaaM zivaaM bhadraaM teSu kumbheSu vinyaset /40/ braahmiiM kSemaam ajaaM caiva sarvabiijaani kaancaniim / mangalyaani yathaalaabhaM sarvauSadhyo rasaas tathaa /41/ ratnaani sarvagandhaaz ca bilvaM ca savikankatam / prazastanaamnyaz cauSadhyo hiraNyaM mangalaani ca /42/ abhayaa a name of devii, see devii: an enumeration of her ... . abhayaakaragupta see aamnaayamanjarii. abhayaakaragupta see jyotirmanjarii. abhayaakaragupta see vajraavalii. abhayaakaragupta bibl. G. Buehnemann, 1992, "Some Remarks on the Date of abhayaakaragupta and the Chronology of his Works," ZDMG 142, pp. 120-127. abhayaakaragupta M. Mori, pratiSThaa, manuscript, p. 2: abhayaakaragupta (11-12th) was a famous abbot of the vikramaziila and naalandaa monasteries in the paala dynasty. abhayaa mahaazaanti to be performed for a bhayaarta. zaantikalpa 17.5 abhayaaM bhayaartasya. abhayaa mahaazaanti its aavaapika mantra. zaantikalpa 18.8 abhayagaNo 'bhayaayaam iti /8/ abhayadaana see abhaya. abhayagaNa a collection of mantras, usually referred to as abhaya. abhayagaNa one of the panca gaNa of the mantras. AVPZ 32.12, 29. Kane 5: 796 n. 1289. abhayagaNa a group of mantras. AVPZ 32.12 abhayaH svastidaa vizaaM (AV 1.21.1) braahmaNena paryuktaasi (AV 4.19.2) na taa arvaa reNukakaaTo (AV 4.21.4) abhayaM mitraavaruNaav (AV 6.32.3) abhayaM dyaavaapRthivii (AV 6.40.1) asmai graamaaya (AV 6.40.2) hataM tardaM (AV 6.50.1) puuSemaa aazaa (AV 7.9.2) indraH sutraamaa (AV 7.91.1) maitaM panthaaM (AV 8.1.10) svastidaa vizaaM patir (AV 8.5.22) namas te ghoSiNiibhya (AV 11.2.31) aa te raaSTram (AV 13.1.5) idam uc chreyo (AV 19.14.1) yata indra bhayaamaha (AV 19.15.1) ity abhayaani // abhayagaNa a group of mantras. AVPZ 32.29 yaa asuraa manuSyaa (?) maa no vidan (AV 1.19.1) namo devavadhebhya (AV 6.13.1) ity abhayagaNaH. abhayagaNa used in the puSyaabhiSeka. AVPZ 5.3.5-4.1ab zarmavarmaa gaNaz caiva tathaa syaad aparaajitaH / aayuSyaz caabhayaz caiva tathaa svastyayano gaNaH /3.5/ etaan panca gaNaan hutvaa vaacayeta dvijottamaan / abhayagaNa used in the niiraajana. AVPZ 17.2.8 samaas tvaagne (AV 2.6.1) tvaM no agne (AV ?) maa no vidann (AV 1.19.1) abhayair aparaajitair aayuSyaiH svastyayanair apratiratheneti ca hutvaa saMsthaapya /8/ abhayagaNa used in the ghRtakambala. AVPZ 33.6.1-2 saavitraH zantaatiiyaz ca kRtyaaduuSaNa eva ca / abhayaaparaajitaayuSyaa varcasyaz ca tataH paraH /1/ saMsaktiiyaH suSuptiiyaH svastyayanaH zarmavarma ca / caatano maatRnaamaani bhaiSajyaM nyaaya eva ca /2/ ghRtalingau tathaa raudrau saMpaataan aanayed ghRte / abhayagaNa used in the ghRtakambala. AVPZ 33.6.6ab abhiSinced sarvamantrair aayuSyair abhayais tathaa / abhayagaNa as aavaapika mantra in the abhayaa mahaazaanti. zaantikalpa 18.8 abhayagaNo 'bhayaayaam iti /8/ abhayakaama a kaamyeSTi. (Caland's no. 140) MS 2.2.10 [23,17-24,2] indraayaabhimaatiSaahaa ekaadazakapaalaM nirvaped yaH kaamayeta viSaheyaabhayaM me syaad itiindro vai vRtraaya vajram udayacchat taM daanavaa naanvamanyanta tam etena bhaagadheyenaanvamanyanta tato vai 'so 'bhimaatiir ahan vRtram ahan vRtraM khalu vaa eSa hanti yaH saMgraamaM jayati tad vaartraghnam evaitat. abhayakaama KauzS 59.24-26 savapurastaaddhomaa yujyante /24/ doSo gaayety atharvaaNaM samaavRtyaaznaati /25/ abhayaM dyaavaapRthivii zyeno 'siiti (AV 6.40.1; AV 6.48.1) pratidizaM saptarSiin abhayakaamaH /26/ (abhaya from the all directions) abhayaMkara a deity to be worshiiped in the grahazaanti. BodhGZS 1.16.20cd-21 ... lokapaalaan durgavighnakSetravaastutriyambakaan /20/ abhayaMkaramRtyuu ca hy agniM vaizvaanaraM kramaat / aavaahayed vyaahRtibhir yajed dvyaSTopacaarakaiH /21/ abhayamudraa HirGZS 1.5.9 [57,4-5] pratimaaM kaarayec chaMbhoH sarvalakSaNasaMyutam / vRSabheNa samaasiinaM varadaabhayapaaNikam // abhayapaddhati a commentary on the buddhakapaalatantra. abhayapaddhati bibl. Harunaga Isaacson, 1999, "Citations from the ratnaavalii and bodhicittavivaraNa in the abhayapaddhati," StII 22: 55-58. abhayaprada karma for the king in the night. AVPZ 6.1.13-16 abhayapradaM karma /13/ pazcaat sarveSu koNeSu dvimukhiim ekamukhiiM vaa / sarvatovijayaaM rakSaam ekaaM vaa teSu caturmukhiim /14/ ekamukhiiM vaa sarvatraapratirathajapa ity eke /15/ sarvatra zarkaraakSepaz ceti /1.16/ (piSTaraatryaaH kalpa) abhayasaptamiivrata txt. naarada puraaNa 1.116.52-54. pauSa, zukla, saptamii, worship of suurya. (tithivrata) (c) (v) abhayasaptamiivrata contents. naarada puraaNa 1.116.52-54: 52a pauSa, zukla, saptamii, 52b abhaya vrata, 52 upavaasa and worship of suurya at three saMdhyaas, 53-54ab dakSiNaa, 54b eating by himself, 54c abhaya vrata, 54d effects. abhayasaptamiivrata vidhi. naarada puraaNa 1.116.52-54 pauSasya zuklasaptamyaaM vrataM cabhayasaMjnitam / upoSya bhaanuM triHsaMdhyaM samabhyarcya dharaasthitaH /52/ kSiirasiktaannasaMbaddhaM modakaM prasthasaMmitam / dvijaaya datvaa bhojyaanyaan saptaaSTabhyaz ca dakSiNaam /53/ pRthivii vaa suvarNaM vaa visRjyaazniita ca svayam / abhayaakhyaM vrataM tv etat sarvasyaabhayaaM smRtam /54/ abhayavrata see abhayasaptamiivrata. (tithivrata) abhayezvaralingamaahaatmya skanda puraaNa 5.2.48. The 48. of the caturaziitilingas. abhedya a saadhana to become abhedya by all vidyaadharas. manjuzriimuulakalpa 55 [670,16-20] aayasaM pradezamaatraM khaDgaM kRtvaa sadhaatuke caitye paTaM pratiSThaapya udaaraaM puujaaM kRtvaa azvatthapatraiH pradakSiNaavartaiH khaDgaM pratiSThaapya taavaj japed yaavaj jvalita iti / tena gRhiita saprivaarotpatati / vidyaadharasahasraparivRtaH abhedyaH sarvavidyaadharaaNaaM varSakotiM jiivati / abhedya, acchedya blood of a mahaakRSNapuruSa is smeared on the body to become abhedya and acchedya. amoghapaazakalparaaja 23a,4-5 tato vidyaadhareNa na bhetavyam / dRDhena bhavitavyaM krodharaajaa smaarayitavyaH / cakrapaazaM moktavya ziraM cchetavya mahaarudhiraM sravati / taM ca rudhiraM vidyaadhareNa sarvazariiraM leptavyaH saha lipitamaatreNa aatmazariiraM vajramayam adhiSThito bhaviSyati (4) abhedya acchedya / abhi- H.W. Bodewitz, 1990, The jyotiSToma ritual, p. 215, n. 20: In abhiiva kaamayate the aggressive and dynamic aspect (the usurpation) is expressed by abhi. abhi (mantra) :: rathaMtarasya ruupa. PB 13.5.2. abhi-aa-anj- JB 1.94 [41,26-27] abhi saubhagaa ity evainaan jaataan saubhaagyenaabhyanak ... atho hainaas tat saubhaagyenaivaabhyaanakti. abhi-aa-yam- KB 6.1.15 (udaya's commentary hereon: sa ittham utpanno devaH svasya pitaraM prajaapatim abhilakSya kena cid abhipraayeNa hantum iva dhanuH sajyam aakarNapuurNam aakRSTavaan). abhi-anj- see abhyanjana. qbhi-arc- see puujaa. abhi-arc- VaikhGS 1.14 [14.10-11] samidho gRhiitvaa muulaagraabhyaaM ghRtaM sparzayitvaabhyarcyaakSataajyacarubhiH. abhi-arc- BodhGZS 4.20.[376,10-18]; HirGZS 1.6.22 [89,10-18] graamasyottarapuurvadeze devaagaare catuSpathe vaa zucau same deze gomayena gocarmamaatraM caturazraM sthaNDilam upalipya tilasarSapalaajair gandhapuSpaakSatair avakiirya sthaNDilaM kalpayitvaa kumbhasthaapanaM kRtvaagnim upasamaadhaaya saMparistiiryaapraNiitaabhyaH kRtvopotthaayaagreNaagniM devataaz caavaahayati vyaahRtiibhiH yajnapuruSam aavaahayaami devasya dakSiNato brahmaaNam aavaahayaami uttarataH triyambakam aavaahayaami devasyaagne vaastupuruSam aavaahayaami indraadidevataaz caavaahayaami ity aavaahya puruSasuuktena viSNum abhyarcya brahmasuuktena caturmukhaM rudrasuuktaM triyambakaM caabhyarcyaanyeSaaM devaanaam aavaahanaadikrameNa svais svair naamabhir abhyarcya. (graamasya utpaatazaanti) abhibhaara W. Rau, 1974, Metalle und Metalgeraete, p. 42. abhi-bhuu- PW. (s.v. bhuu-) 1) uebertreffen, ueberlegen sein, ueberwaeltigen, hart bedraengen, heimsuchen. abhi-bhuu- devas overwhelmed asuras by making agni as their shield. TS 6.2.2.6-7 devaasuraaH saMyattaa aasan te devaa bibhyato 'gnim praavizan tasmaad aahur agniH sarvaa devataa iti te /6/ agnim eva varuuthaM kRtvaasuraan abhy abhavan. (agniSToma, avaantaradiikSaa) abhibhu see abhibhuu. abhibhuu adj. ueberlegen, uebermaechtig (mit dem acc.). abhibhuu AV 6.97.1 abhibhuur yajno abhibhuur agnir abhibhuuH somo abhibhuur indraH / abhy ahaM vizvaaH pRtanaa yathaasaany evaa vidhemaagnihotraa idaM haviH /1/ abhibhuu txt. JB 2.104-107. (abhibhuu and vinutti) (ekaaha) abhibhuu txt. AzvZS 9.8.19-20. (vinutti and abhibhuuti, iSu and vajra) (ekaaha) abhibhuu txt. ApZS 22.5.18. (abhibhuu and vinutti) (ekaaha) abhicaara PW. m. Behexung, Bezauberung. abhicaara see aabhicaarika. abhicaara see aabhicaaruka. abhicaara see aakarSaNa. abhicaara see aasurigavya. abhicaara see aasuriikalpa. abhicaara see abhicaraNiiya soma. abhicaara see abhicaryamaaNa. abhicaara see abhizasyamaana. abhicaara see adhvarakalpaa (iSTi). abhicaara see anunirvaapyaa. abhicaara see badhira: an abhicaara. abhicaara see bhraatRvya. abhicaara see bhraatRvyavat. abhicaara see black magic. abhicaara see brahmaNaH parimara. abhicaara see chaayaa: as an object of an abhicaara. abhicaara see curse. abhicaara see demon. abhicaara see diikSaa: for the performance of the abhicaara. abhicaara see dveSas. abhicaara see enemy (where many Sanskrit words meaning enemy are collected). abhicaara see haras daivya. abhicaara see the mantra `idam ahaM taM valagam ut kiraami.' abhicaara see the mantra 'idam aham amum aamuSyaayaNam amuSyaaH putram.' abhicaara see gaayatriiSTi. abhicaara see indragraha. abhicaara see jaara. abhicaara see kaamyapazu: abhicaara. abhicaara see karmaaNi. abhicaara see khaarkhoda vidyaa. abhicaara see kRkalaasa. abhicaara see kRtyaa. abhicaara see kRtyaapratiharaNa. abhicaara see kSudra. abhicaara see magic. abhicaara see magical substances. abhicaara see mantra: to order to kill. abhicaara see muulakriyaa, muulakarma. abhicaara see nigraha. abhicaara see ni-khan- (a repeated action in the abhicaaras). abhicaara see pratikriyaa. abhicaara see pratyabhicaara. abhicaara see puruSa: of two kinds: yaM caiva dveSTi, yaz cainaM dveSTi. abhicaara see saMdaMza, an ekaaha. abhicaara see sapatna. abhicaara see sapatnaghna. abhicaara see sapatnakSayaNii. abhicaara see sorcery. abhicaara see spardhamaana. abhicaara see trivRdagniSToma: an ekaaha. abhicaara see vajra: an ekaaha. abhicaara see viiraacaara. abhicaara see witchcraft. abhicaara see yo 'smaan dveSTi yaM ca vayaM dviSmaH. (With this phrase other expressions are also found.) abhicaara see yaM kaamayeta: variations. abhicaara see zatrunaazana, zatrubali. abhicaara see zyena: an ekaaha. abhicaara bibl. Ludwig, Der Rig-Veda, III. 338ff. abhicaara bibl. M. Winternitz, 1868, "Witchcraft in Ancient India," New World, September. abhicaara bibl. Burnell, saamavidhaana-braahmaNa, Introduction. p. XXIIff. abhicaara bibl. Hardy, Die Vedisch-Brahmanische Periode, p. 193ff. abhicaara bibl. R. Meyer, 1877, Rgvidhaana, Introduction, p. XIIIff. abhicaara bibl. M. Bloomfield, 1897, Hymns of the Atharvaveda, SBE. 42, p6. 64ff., and notes. abhicaara bibl. A. Hillebrandt, 1897, Ritual-Litteratur, p. 167ff., 174ff. abhicaara bibl. M. 1899, Bloomfield, the atharvaveda and the gopathabraahmaNa, pp. 65-69. abhicaara bibl. H.W. Magoun, 1899, an edition of atharvavedapariziSTa 35 dealing with the aasuriikalpa, AJPh. X. 165ff. abhicaara bibl. W. Caland, 1900, Altindisches Zauberritual, pp. 157f. abhicaara bibl. V. Henry, 1904, La magie dans l'inde antique, pp. 220-239: chapitre x: Rites de magie noire. abhicaara bibl. W. Caland, 1908, Altindische Zauberei, pp. 3-4. abhicaara bibl. H. Oldenberg, 1919, Die Weltanschauung, pp. 152f. abhicaara bibl. H. Oldenberg, 1923, Die Religion des Veda, p. 262ff.; 476ff. abhicaara bibl. Caland, Een Indogermaansch Lustratiegebruik, Versl. en Meded. Kon. Ak. v. Wetensch., Aft. Lett., 4e Reeks, vol. II, p. 276 quotes SB 2.10 yathaa zmazaanakaraNaM tathaabhicaaraNiiyaanaam. abhicaara bibl. W. Caland, 1931, the translation of the pancaviMzabraahmaNa, introduction, III, section 1,a. abhicaara bibl. Viman Ch. Bhattacharyya, 1959, "Magical kaamya-rites in the saamavidhaana-braahmaNa, IHQ 35-4: 312-326. sorcery bibl. C. Jaques, 1966, "Le monde du sorcier en Inde," in Le monde du sorcier, Paris, Sources Orientales, 7. abhicaara bibl. Vibhuti Bhushan Mishra. 1973. Religious Beliefs and Practices of North India during the early mediaeval Period, pp. 116-119. abhicaara bibl. Vibhuti Bhushan Mishra. 1973. Religious Beliefs and Practices of North India during the early mediaeval Period, p. 116. "medhaatithi, in his commentary on the manu smRti 9.20, reflects on abhicaara (malevolent rites), magic rites and kRtyaa (sorcery) for which manu had prescribed a fine." abhicaara bibl. Ganesh Umakant Thite, 1975, Sacrifice in the braahmaNa-Texts, pp. 175-183. abhicaara bibl. T. Goudriaan, 1978, mayaa divine and human, pp. 364-387. abhicaara bibl. Beni Gupta, 1979, Magical Beliefs and Superstitions, Delhi. abhicaara bibl. S. Gupta, D.J. Hoens, T. Goudriaan, 1979, Hindu Tantrism, pp. 159-161. abhicaara bibl. R.N. Saletore, 1981, Indian Witchcraft, New Delhi. abhicaara bibl. N.J. Shende, 1985, The Religion and Philosophy of the atharvaveda, pp. 153-177: Chapter VI: The Witchcraft in the AV. abhicaara bibl. Hans-Georg Tuerstig, 1985, "The Indian Sorcery called abhicaara," WZKS 29, pp. 69-117. abhicaara its classification. M. Bloomfield, 1899, AV and GB, p. 66 with n. 5. abhicaara Gonda, Grasses, p. 15: A withered tree-stump or clump of grass is used in pronouncing a curse. Schwab, Thieropfer, p. 108. abhicaara a braahmaNa can perform the abhicaara to defeat his enemy. manu smRti 11.32-33 svaviiryaad raajaviiryaac ca svaviiryaM balavattaram / tasmaat svenaiva viiryeNa nigRhNiiyaad ariin dvijaH /32/ zrutiiH atharvaangirasiiH kuryaad avicaarayan / vaak zastraM vai braahmaNasya tena hanyaad ariin dvijaH /33/ (A.B. Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, p. 380, n. 2.) abhicaara is closely related with bhuutas and mRtyu; the abhicaara cannot be performed against an agnicit. TS 5.6.3.1 bhuuteSTakaa upadadhaaty atraatra vai mRtyur jaayate yatra yatraiva mRtyur jaayate tata evainam avayajate tasmaad agnicit sarvam aayur eti sarve hy asya mRtyavo 'veSTaas tasmaad agnicin naabhicaritavai pratyag enam abhicaara stRnute. abhicaara an enumeration of four abhicaara ekaahas, cf. SB 3.8-11, where each chapter prescribes the zyena, trivRdagniSToma, saMdaMza and vajra respectively. abhicaara an enumeration of four abhicaara ekaahas, cf. ManZS 9.3.2.22-29 prescribes the zyena, ManZS 9.3.3.19 refers to the prajaapater apuurva for one who has the bhraatRvya, ManZS 9.3.3.20 mentions jamadagner iSu and ManZS 9.3.5.31-35 treats briefly saMdaMza. abhicaara an enumeration of four abhicaara ekaahas. BaudhZS 18.36 [386,3-9] sa eSa trivRdagniSToma ekastoma ekahavirdhaanas taM zyena ity aacakSate 'theSuH samaanam abhicaraNiiyaM zilpaM tisRSu tisRSu stuvate ratho havirdhaanam atha saMdaMzaH samaanam abhicaraNiiyaM zilpaM dvau trastriMzau madhyata stomau bhavato dve havirdhaane athendravajraH samaanam abhicaraNiiyaM zilpaM pancadaza eSa bhavati. abhicaara an enumeration of 11 abhicaara ekaahas. ZankhZS 14.22.4 saMdaMzaanustomaav iSuvajrau zyenaajirau mRtyvantakau kSurapaviziirSacchidau mahaH zyenaz caabhicaraNiiyaaH /4/ abhicaara explanation, commentary on KatyZS 5.4.13 karmabalena parasya piiDanam abhicaaraH. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, , Rituallitteratur, p. 108, 2-3, in the agnyaadheya. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 121-122. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 123,4-5: "Wer seinen Feind vernichten will, legt jenen Strick auf einen duerren Baumstumpf oder Grasbueschel und verflucht ihn (Schwab 108)." in the pazubandha. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 123,10-12: "In das beim ersten Schnitt herausfliessende Blut taucht man ein Stueck eines Helmes und wirft es, den Feind in tiefste Finsternis verwuenschend, nach NW. oder SW. (Schwab, TO. 112)." in the niruuDhapazubandha. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 124: ein von dem prastara zuvor abgesonderter Halm wird, nach Hersagung des suuktavaaka, mit einer Verwuenschung gegen die Feinde nachgeworfen und der aagniidhra dreimal auf den brennenden Halm mit dem Zeigefinger hingewiesen (S. 158). in the pazubandha. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 124, 7-10: der hRdayasuula wird in Gegenwart des Opferers, seiner Frau und der Priester am Rande einer mit Wasser gefuellten Grube oder einem aehnlichen Ort mit einem die Feinde verwuenschenden und einen varuNa um Suendenvergebung anflehenden Verse versteckt. in the pazubandha. Kane 2: 1131. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 136: Der upazaya wird mit zwei Stricken umwunden und bei dem suedlichen yuupa under Nennung und Verwuenshung einers Feindes niedergelegt. in the aikaadazina. ... weist man dem upazaya im Geist ein Tier des Waldes, einen Maulwurf oder seinen Feind ("NN. ist dein Tier") zu. abhicaara in the zrauta ritual, bibl. A. Hillebrandt, 1897, Rituallitteratur, p. 164, 25. abhicaara in the ritual literature see the formula: yo 'smaan dveSTi yaM ca vayaM dviSmaH. Bloomfield, AV and GB, p. 66. Note 8, p. 69: Burnell, saamavidhaana-braahmaNa, Intr. p. XXIII; L. v. Schroeder, Indiens Litteratur, p. 121ff. abhicaara in the abhicaara-hymns see the formula: idam ahaM taM valagam utkiraami. Bloomfield, AV and GB, p. 66. Note 9, p. 69: VS 5.23; TS 1.3.2.1; MS 1.2.10; ApZS 11.11.8, etc. abhicaara see the formulas: idam aham amum aamuSyaayaNam amuSyaaH putram. Bloomfield, AV and GB, p. 66. Note 10, p. 69: E.g. MS 4.7.9 [166,3]; ApZS 14.6.12. abhicaara W. Caland, 1908, Altindische Zauberei, p. vi-vii, X.: abhicaara. abhicaara RV 7.104; RV 10.84; RV 10.128; RV 10.155. Bloomfield, AV and GB, p. 66. abhicaara AV 1.7; AV 1.8; AV 1.28. the offending power is rather of the demoniac sort. They are directed against yaatudhaana, kimiidin (atrin), pizaaca, etc. Bloomfield, AV and GB, p. 66. abhicaara AV 2.19; AV 2.20; AV 2.21; AV 2.22; AV 2.23: the abhicaara-litany is developed secondarily in accordance with specific atharvanic cosmogonic ideas out of formulas in MS 1.5.2; ApZS 6.21.1. Bloomfield, AV and GB, p. 66. abhicaara unmocanapramocana of abhicaara and other evil acts. AV 5.30.2-3 yat tvaabhiceruH puruSaH svo yad araNo janaH / unmocanapramocane ubhe vaacaa vadaami te /2/ yad dudrohitha zepiSe striyai puMse acittyaa / unmocanapramocane ubhe vaacaa vadaami te /3/ abhicaara a suukta. AV 16.8.1-27: the construction of each verse is identical. verse 1 jitam asmaakam udbhinnam asmaakam amRtam asmaakaM tejo 'smaakaM brahmaasmaakam svar asmaakaM yajno 'smaakaM pazavo 'smaakaM prajaa asmaakaM vaarii asmaakam / tasmaad amuM nirbhajaamo 'mum aamuSyaayaNam amuSyaaH purtam asau yaH / sa graahyaaH paazaan maa moci / tasyedaM varcas tejaH praanaM aayur ni veSTayaamiidam enam adharaancaM paadayaami /1/ in the following verses the deities whom the paazas belong change: ... nirRtyaaH ... /2/ ... abhuutyaaH ... /3/ nirbhuutyaaH ... /4/ ... paraabhuutyaaH ... /5/ ... devajaamiinaaM ... /6/ ... bRhaspateH ... /7/ ... prajaapateH ... /8/ ... RSiiNaaM ... /9/ ... aarSeyaaNaaM ... /10/ ... angirasaaM ... /11/ ... aangirasaanaaM ... /12/ ... atharvaNaaM ... /13/ ... aatharvaNaanaaM ... /14/ ... vanaspatiinaaM ... /15/ ... vaanaspatyaanaaM ... /16/ ... RtuunaaM ... /17/ ... aartavaanaaM ... /18/ ... maasaanaaM ... /19/ ... ardhamaasaanaaM ... /20/ ... ahoraatrayoH ... /21/ ... ahnoH saMyatoH ... /22/ ... dyaavaapRthivyoH ... /23/ ... indraagnyoH ... /24/ ... mitraavaruNayoH ... /25/ ... raajno varuNasya ... /26/ ... mRtyoH paDviizaat ... /27/ abhicaara a suukta of abhicaara: against sorcery. PS 2.5.1-8 dyaavaapRthivii urv antarikSaM kSetrasya patny urugaayo adbhutaH / utaantarikSam uru vaatagopaM te gha tapyantaaM mayi tapyamaane /1/ idam indra zRNuhi somapa yat tvaa hRdaa zocataa johaviimi / vRzcaami taM kulizeneva vRkSaM yo asmaakaM mana idaM hinasti /2/ idaM devaaz zRNuta ye yajniyaa stha bharadvaajo mahyam ukthaani zaMsatu / paaze sa baddho durite ni yujyataaM yo asmaakaM mana idaM hinasti /3/ aziitibhis tisRbhis saamagebhir aadityebhir vasubhir angirobhiH / iSTaapuurtam avatu naH pitRRNaam aamuM dade harasaa daivyena /4/ dyaavaapRthivii anu maa diidhiithaaM vizve devaaso anu maa rabhadhvam / angirasaH pitaras somyaasaH paapam aarchatv apakaamasya kartaa /5/ atiiva yo maruto manyate no brahma vaa yo nindiSat kriyamaaNam / tapuuMSi tasmai vRjinaani santu brahmadviSam abhi taM zocatu dyauH /6/ aa dadhaami te padaM samiddhe jaatavedasi / agniz zariiraM veveSTu yamaM gacchatu te asuH /7/ PS 2.5.8 (AV 2.12.7) sapta praaNaaM aSTau majnas taaMs te vRZcaami brahmaNaa / yamasya gaccha saadanam agniduuto araMkRtaH /8/ abhicaara a kaamyapazu, see kaamyapazu: abhicaara. abhicaara a kaamyeSTi: aSTaakapaala to agni rudravat. KS 10.6 [130,8-20] naimiSyaa vai sattram aasata ta utthaaya saptaviMzatiM kurupancaaleSu vatsa8taraan avanvata taan vako daalbhir abraviid yuuyam evaitaan vibhajadhvam imam ahaM dhR9taraaSTraM vaicitraviiryaM gamiSyaami sa mahyaM gRhaan kariSyatiiti tam aagaccha10t tan naasuurkSat taM praakaalayataitaa gaa brahmabandha ity abraviit pazupatir gaa hanti11 taaH paraH pacamaanaz careti taasaaM devasuur me raajaannaM praasuSod iti sa12kthaany utkartam apacata tasmin pacamaane vyadasyat so 'gnaye rudravate 'STaaka13paalaM niravapat kRSNaanaaM vriihiiNaaM tasya yat kiM ca dhRtaraaSTrasyaasiit tat sarva14m avakarNaM vidraaNam abhivyaucchat taa vipraznikaa avindan braahmaNo vai tvaaya15m abhicarati tasmin naathasveti tam upaazikSat tasmai bahv adadaat so 'gnaye sura16bhimate 'STaakapaalaM niravapac chuklaanaaM vriihiiNaaM tato vai tad vyadasyad a17gnaye rudravate 'STaakapaalaM nirvapet kRSNaanaaM vriihiinaam abhicaran agnir vai rudro18 rudraayaivainam apidadhaati kRSNaanaaM vriihiiNaaM bhavati kRSNam iva vai tamas ta19mo mRtyur mRtyunaivainaM grahayati. (Caland, no. 73, H. Falk, Bruderschaft, pp. 58ff., N. Nishimura, 2002, Dissertation Tohoku Univ, p. 138.) KS 10.6 [130,17-20] a17gnaye rudravate 'STaakapaalaM nirvapet kRSNaanaaM vriihiinaam abhicaran agnir vai rudro18 rudraayaivainam apidadhaati kRSNaanaaM vriihiiNaaM bhavati kRSNam iva vai tamas ta19mo mRtyur mRtyunaivainaM grahayati. (kaamyeSTi, abhicaara) abhicaara a kaamyeSTi: aSTaakapaala to agni rudravat. TS 2.2.2.3 agnaye rudravate puroDaazam aSTaakapaalaM nirvaped abhicarann eSaa vaa asya ghoraa tanuur yad rudras tasmaa evainam aavRzcati taajag aartim aarcchati. (Caland, no. 73.) abhicaara a kaamyeSTi: ekaadazakapaala to agni and viSNu, caru to sarasvatii, caru to bRhaspati. KS 10.1 [124,13-125,2] aagnaavaiSNavam ekaadazakapaalaM nirvapet saarasvataM caruM baarhaspatyaM carum abhicaran vaabhicaryamaaNo vaagnir vai sarvaa devataa viSNur yajno vaak sarasvatii brahma bRhaspatir agninaivaasya devataabhir devataaH praticarati viSNunaa yajnena yajnaM sarsvatyaa vaacaa vaacaM bRhaspatinaa brahmaNaa brahma samam eva kRtvaa yat kiM ca tataH karoti tenaatiprayunkta etaam eva nirvaped abhicarann agnir vai sarvaa devataa viSNur yajno vaak sarasvatii brahma bRhaspatir agninaivainaM devataabhir abhiprayunkte viSNunaa yajnena sarasvatyaa vaacaa bRhaspatinaa brahmaNaa stRNuta enam. (Caland's no. 46.) abhicaara a kaamyeSTi: ekaadazakapaala to agni and viSNu, aajya to sarasvatii. MS 2.1.7 [8,5-8] aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarann abhicaryamaaNo vaa sarasvatiim apy aajyasya yajed agnir vai sarvaa devataa devataabhir evaasya devataaH praticarati viSNur yajno yajnena yajnaM vaak sarasvatii vaacaa vaacaM tad abhicaryaabhipraayuktaatho praticaryaaty eva praayukta. (Caland's no. 46.) abhicaara a kaamyeSTi: ekaadazakapaala to agni and viSNu, aajyabhaaga to sarasvati, caru to bRhaspati. TS 2.2.9.1-2 aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarant sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad aagnaavaiSNava edaakazakapaalo bhavaty agniH sarvaa devataa viSNur yajno devataabhiz caivainaM yajnena caabhicarati sarasvaty aajyabhaagaa bhavaty vaag vai sarasvatii vaacaivainam abhicarati baarhaspatyaz carur bhavati brahma vai devaanaaM bRhaspatir brahmaNaivanam abhicarati /1/ prati vai parastaad abhicarantam abhicarati dve-dve puro'nuvaakye kuryaad ati prayuktyai. (Caland's no. 46.) abhicaara a kaamyeSTi: caru to soma and rudra. KS 11.5 [150,6-11] saumaa6raudraM caruM nirvapet kRSNaanaaM vriihiiNaam abhicarant somo vaa aasaaM prajaanaa7M adhipatii rudro 'gnir adhipatir vadhyasya caavadhyasya ceze 'dhipatim evainaM8 niryaacya rudraayaapidadhaati kRSNaanaaM vriihiiNaaM bhavati kRSNam iva vai9 tamas tamo mRtyur mRtyunaivainaM graahayati zaramayaM barhiz ziirtyai vaibhiitaka10 idhmo vibhittyai (Caland's no. 42.) abhicaara a kaamyeSTi: caru to soma and rudra. MS 2.1.6 [7,13-17] saumaaraudraM caruM nirvapet kRSNaanaaM vriihiiNaam abhicarant saumiir vaa o13Sadhayas tata enaM niryaacya rudraayaasya pazuun apidadhaati kRSNaa vriihayo bhava14nti tamo vai kRSNaM mRtyus tamo mRtyunaivainaM graahayati zaramayaM barhir bhava15ti vaibhiidaka idhmaH zRNaad iti zaramayaM bharhir bhavati vibhittyai vaibhiidaka16 idhmaH. (Caland's no. 42.) abhicaara a kaamyeSTi: caru to soma and rudra. TS 2.2.10.4 somaaraudraM caruM nirvaped abhicarant saumyo vai devatayaa puruSa eSa rudro yad agniH svaayaa evainaM devataayai niSkriiya rudraayaapidadhaati taajag aartim aarcchati. (Caland's no. 42.) abhicaara a kaamyeSTi: caru yavamaya to varuNa and dvaadazakapaala to agni vaizvaanara. KS 10.4 [128,14-18] vaaruNaM yavamayaM caruM nirvaped agnaye vaizvaanaraaya dvaadazakapaalaM raajanyaayaabhicarate vaa bubhuuSate vaa varuNagRhiito vaa eSa yo 'nyasyaadadaana upaharamaaNaz carati yad vaaruNo varuNaad evainaM muncati yavamayo bhavati praadezamaatro bhavati saMvatsaro vaa agnir vaizvaanaro viiryaM saMvatsaras saMvatsara evainaM viirye pratiSThaapayati bhuutyai bhavati. (Caland's no. 20) abhicaara a kaamyeSTi: caru to soma and rudra. KS 11.5 [150,11-15] saumaaraudraM caruM nirvaped bhraatRvyataayai vaa dvitiiyataayai vaa11 tasyaardham ardhaM sarvaM syaad ardhaM zuklaanaaM vriihiiNaaM syaad ardhaM kRSNaanaam ardhaM12 zaramayaM barhiSo 'rdhaM darbhamayam ardhaM vaibhiitakam idhmasyaardham anyasya vRkSasya13 somo vai braahmaNasya svaa devataa svaayaam evaasmai devataayaaM dvitiiyaM14 janayati yad ardham ardhaM dvitiiyatvaayaiva. (Caland's no. 43.) abhicaara a kaamyeSTi: caru to soma and rudra. MS 2.1.6 [7,17-20] saumaaraudraM caruM nirvaped udazvity avicitaanaaM vriihiiNaaM yaH kaa17mayete dvitiiyam asya loke janeyam iti saumiir vaa imaaH prajaaH dvitiiya18m evaasya loke janayati nemaM zaramayaM barhir bhavati nemam azaramayaM nemo19 vaibhiidaka idhmo nemo 'vaidhiidako dvitiiyam evaasya loke janayati. (Caland's no. 43.) abhicaara a kaamyeSTi: caru to soma and rudra. TS 2.2.10.5 somaaraudraM caruM nirvaped yaH kaamayeta sve 'smaa aayatane bhraatRvyaM janayeyam iti vedim parigRhyaardham uddhanyaad ardhaM naardhaM barhiSaa stRNiiyaad ardhaM naardham idhmasyaabhyaadadhyaad ardhaM na sva evaasmaa aayatane bhraatRvyaM janayati. (Caland's no. 43) abhicaara yaM dviSyaat: he recites a special mantra. KS 21.2 [39,11-13] etaa vai11 devataa abhicaraNiiyaa yaM dviSyaat taM bruuyaad amuM vo jambhe dadhaamiity etaabhya12 evainaM devataabhya aavRzcati taajak pradhanvati /2/13. (agnicayana, pancacuuDaa) abhicaara yam eva dveSTi: he recites a specific mantra. KS 21.7 [45,11-12] azman te kSud yaM dviSmas taM te zug Rcchatv iti (KS 17.17 [260,14-17(d)]) yam eva dveSTi11 tam asya kSudhaa ca zucaa caarpayati. (agnicayana, pariSecana) abhicaara yady abhicaret: he goes round three times without pouring water and mutters a mantra for destroying. KS 21.7 [45,14-17] yady abhicaret triH punar apariSi14ncan pariitya yaa dakSiNaa zroNis tasyaaM prakSiiyaad idam aham amum aamuSyaa15yaNam amuSya putraM prakSiNaamiiti yaivaagnau zuk taam aadaaya tayainam arpayati taM16 bhidyamaanam anvaartim aarchati yan naama gRhNaati muulam evaasya cchinatti //17 (agnicayana, pariSecana) abhicaara yaM dviSyaat: he places only one of the two retaHsic iSTakaas. KS 20.6 [25,4-5; 10] athaite4 retassicaa asau vai svaraaD iyaM viraaD ... anyataraam upadadhyaad yaM dviSyaat tasya retasaivainaM vyardhayati (agnicayana, retaHsic). abhicaara yaM dviSyaat: he mutters a special mantra. KS 22.6 [62,19-21] etaa vai devataa abhicaraNiiyaa yaM19 dviSyaad amuM vo jambhe dadhaamiity etaabhya evainaM devataabhya aavRzcati20 taajak pradhanvati /6/21. (agnicayana, SaSThii citi) abhicaara yaM dviSyaat: he places the iSTakaa which has its mark on the back side. KS 20.6 [25,18-19] adharalakSmaaNam upadadhyaad yaM dviSyaat tasyaasurayonim evainam anu paraabhaavaya18ti. (agnicayana, tryaalikhitaa) abhicaara loSTas are brought from the direction of the janataa which one hates. KS 20.4 [21,16-18] digbhyo loSTaan samasyati digbhya uurjaM saMbharaty uurjy evaagniM cinute yaaM16 janataaM dviSyaat tasyaa diza aahared iSam uurjam aham ita aadiitiiSam evaasyaa17 uurjam aadatte kSodhukaa bhavaty (agnicayana, uttaravedi, loSTa). abhicaara an inserted variation: abhicaratas: he places each nine zarkaraas aroung the place of the uttaravedi. KS 20.4 [22,6-7] navabhi6 navabhir abhicaratas trivRd vajro vajram eva bhraatRtyaaya praharati (agnicayana, uttaravedi, zarkaraa). abhicaara yaM kaamayetaazapus syaat: he mixes zarkaraas and sikataas. KS 20.4 [22,9-10] aparimitya zarkaraas sikataa vyuuhed yaM kaamayetaapazus syaad ity apa9rigRhiitam evaasya retaH paraasincaty apazur bhavati (agnicayana, uttaravedi, zarkaraa). abhicaara yaM kaamayetaapazus syaat: after the vayasyaa iSTakaas he piles the apasyaa iSTakaas. KS 20.10 [30,10-12] vayasyaa upadhaayaapasyaa upadadhyaad yaM kaamayetaapazus syaad iti pazuunaam evaasaMjnaane 'gniM cinute 'pazur bhavati. (agnicayana, vayasyaa) abhicaara inserted variations. TS 5.3.1.4 yaM kaamayetaapazuH syaad iti vayasyaas tasyopadhaayaapasyaa upadadhyaad asaMjnaanam evaasmai pazubhiH karoty apazur eva bhavati. (agnicayana, the second citi, vayasyaa) abhicaara yaM kaamayetaapazuH syaat. MS 3.2.7 [27,4-6] atha yaM kaamayetaapazuH syaad iti tasya viSuuciinaani pazuziirSaaNy upadadhyaad viSuuca evaasmai pazuun upadadhaaty apazur bhavati. (agnicayana, ziirSaani) abhicaara yaM kaamayetaapazuH syaat. TS 5.2.6.3 yaM kaamayetaapazuH zyaad ity aparimitya tasya zarkaraaH sikataa vy uuhed aparigRhiita evaasya viSuuciinaM retaH paraa sincaty apazur eva bhavati /3/ (agnicayana, sikataa) abhicaara yaM kaamayetaapazuH syaat. TS 6.3.3.3-4 anakSasaMgam /3/ vRzced yaM kaamayetaapazuH syaad ity aparNaM tasmai zuSkaagraM vRzced eSa vai vanaspatiinaam apazavyo 'pazur eva bhavati. (agniSToma, agniiSomiiyapazu, yuupa, cutting of the tree, characteristics of the tree of the yuupa) abhicaara yaM kaamayetaapazuH syaat. TB 3.2.1.2 yaM kaamayetaapazuH syaad iti / aparNaaM tasmai zuSkaagraam aaharet / apazur eva bhavati / /2/ (darzapuurNamaasa, vatsaapaakaraNa, he brings a twig which has no leaves and the top of which is dry) abhicaara yaM kaamayetaapazuH syaat. ApZS 1.1.9a saMnayataH palaazazaakhaaM zamiizaakhaaM vaaharati bahuparNaaM bahuzaakhaam apratizuSkaagraam asuSiram /8/ yaM kaamayetaapazuH syaad ity aparNaaM tasmai zuSkaagraam aahared apazur eva bhavati / yaM kaamayeta pazumaan syaad iti bahuparNaaM tasmai bahuzaakhaam aaharet pazumantam evainaM karotiiti vijnaayae (TB 3.2.1.2) /9/ saa yaa praacy udiicii praagudiicii vaa bhavati ... /10/ (darzapuurNamaasa, vatsaapaakaraNa, zaakhaaharaNa) abhicaara yaM kaamayetaapazuH syaat. HirZS 1.2 [76,13] yaM kaamayetaapazuH syaad ity aparNaaM tasmai zuSkaagraam /13 <[76,18] yaM kaamayeta pazumaan syaad iti bahuparNaaM tasmai bahuzaakhaam azuSkaagraam /18>. (darzapuurNamaasa, vatsaapaakaraNa, zaakhaaharaNa) abhicaara an inserted variation: yaM kaamayeta kSatraan nudeya. KS 21.10 [50,21-51,2] yaM kaamayeta kSatraan nudeyeti yo 'raNye 'nuvaakyo gaNas tenaagniSThaM ratha21vaahanaM vicaalayed etad vai raajanyasya kSatraM bibharti kSatram eva marutaaM kSatre51,1NaivainaM kSatraan nudate. (agnicayana, vaizvaanara tantra) abhicaara an inserted variation: yaM dviSyaat: he cuts the stream of the vasor dhaaraa. KS 21.11 [51,7-8] (satataM juhoty annaadyasya6 saMtatyaa avicchedaaya) yaM diSyaat tasya vicchindyaad annaadyam evaasya vi7cchinatti. (agnicayana, vasor dhaaraa) abhicaara yaM dviSyaat: he throws down the leaf of arka in his pasture. KS 21.6 [45,4-5] (yad arkaparNena juhoti sayo3nitvaaya) yaM dviSyaat tasya saMcare pazuunaaM nyasyed yaH prathamaH pazur aakraamati ta aartim aarchanti. (agnicayana, zatarudriyahoma) abhicaara yaM dviSyaat: the use of the last three verses of the zatarudriya mantras. KS 21.6 [45,5-8] yaa uttamaas (KS 17.16 [260,5-13]) taa yajamaanaM vaacayed etaa vai devataa5s svargyaas taabhir eva svargaM lokam ety etaa vai devataa abhicaraNiiyaa yaM6 dviSyaat taM bruuyaad amuM vo jambhe dadhaamiity etaabhya evainaM devataabhya aavRzcati7 taajak pradhanvati /6/8 (agnicayana, zatarudriyahoma) abhicaara one whom he hates should be excluded from the bahiSpavamaana, yaM dviSyaat ... . KS 27.4 [143,13-14] tasmaad yaM13 dviSyaat taM bahiSpavamaanaat paribaadheta pavitraad evainaM paribaadhate. (agniSToma, aazvinagraha) abhicaara devayajana is a place where ther is no grass for one whom he hates. KS 25.2 [104,19-21] yad RkSam 19alomakaM tasmin yaajayed yaM dviSyaad vyRddhaM vaa etad oSadhibhir yad RkSam aloma20kam oSadhayaH pazavaH pazubhir evainaM vyardhayati // (agniSToma, devayajana) abhicaara devayajana: nirvraska. MS 3.8.4 [98,20-99,1] nirvaske20 'bhicaran yajeta yathaivaitaM nirNayaty evaM taM nirNayati yam abhicarati. (agniSToma, devayajana) abhicaara devayajana named nirvraska: a place from which trees and anthills are taken away and it is dug out. ApZS 10.20.6-7 nirvraske 'bhicaran yajeta /6/ yasmaad vRkSaad(>vRkSaan??Caland) valmiikaan iti nirhareyur atho abhikhaneyuH /7/ (agniSToma, devayajana) abhicaara devayajana named nirvraska: a devayajana for the zyena. KatyZS 22.3.5 yatrauSadhayo na jaayeraMs tad devayajanam /2/ vidaahi vaa /3/ vRkSastambacchinnam /4/ vaa nirvraskam /5/ vaa nirvRkNamuulaa vRkSaa bhavanti vaa anirvRkNamuulaaH /6/ dakSiNaapravaNam /6/ (ekaaha, zyena) abhicaara devayajana named parivatman: for one whom he wishes that one cannot perform further yajna he makes the devayajan where a road runs between water the devayajana. KS 25.2 [105,2-4] yad antaraapaz ca2 devayajanaM ca panthaa vidhaavet tasmin yaajayed yaM kaamayeta nainam aparo yajna3 upanamed ity etad vai parivartma naama devayajanaM pary eNam aparo yajno vRnakti4. (agniSToma, devayajana) abhicaara devayajana named vicchinna: for one whom he wishes that one will be deprived of prajaa and pazus he makes the devayajana where a road runs through the place. KS 25.2 [104,21-105,2] yat samayaa devayajanaM panthaa21 vidhaavet tasmin yaajayed yaM kaamayeta vy enaM prajayaa pazubhiz chindyaam ity etad vai105,1 vicchinnaM naama devayajanaM vy enaM prajayaa pazubhiz chinatti. (agniSToma, devayajana) abhicaara devayajana/sacrificial ground of the abhicaara is like in the pitRyajana or a zmazaana. BaudhZS 2.2 [36,2-3] yathaa pitRyajanaM tathaa36,1 zmazaanakaraNaM yathaa zmazaanakaraNaM tathaabhicaraNiiyeSv iSTi2pazusomeSv /2/5 (agnyaadheya, general remarks on the devayajana) abhicaara an inserted variation: so that he dies. KS 23.1 [74,14-15] anvaG vai puruSaM praaNo yadaa vai praaNas tiryaG bhavaty atha pramiiyate yat tiryancaM14 paavayet tiryancam asya praaNaM kuryaad pramiiyeta. (agniSToma, diikSaa, paavana of the diikSita) abhicaara an inserted variation: he brings the sacrificial animal by a twig with dried leaves, yaM dviSyaat ... . KS 26.7 [130,14-15] yaa zuSkaaparNaa tayopaakuryaad yaM dviSyaat tasyauSadhayo vai vanaspatayaH pazava oSadhayaH pazubhir evainaM vyardhayati. (agniSToma, agniiSomiiyapazu, pazuupaakaraNa) abhicaara an inserted variation: yaM dviSyaat; the recommended order that the puro'nuvaakyaas of the praayaNiiyeSTi are the yaajyaas of the udayaniiyeSTi and the yaajyaas of the praayaNiiyeSTi are the puro'nuvaakyaas of the udayaniiyeSTi is disturbed(?). KS 23.9 [85,9-11] yaa praayaNiiyasyaanuvaakyaas taa udaya7niiyasya yaajyaa yaa yaajyaas taa anuvaakyaa yenaiva prayanti tenodyanti8 pratipadatvaaya pratiprajnaatyai vyatiSajed yaayyaanuvaakyaa yaM dviSyaat tasya prai9nam asmaal lokaac cyaavayati naamuM praapayati yathaa patha udety evaM tad ubhayata10 evainaM chinatty (agniSToma, praayaNiiyeSTi). abhicaara an inserted variation: he throws the prastara obliquely for one whom he hates, yaM dviSyaat ... . KS 25.5 [108,8] yaM dviSyaat tasya huurchyet svargaad evainaM lokaad dhuurchayati // (agniSToma, mahaavedi, prastarapraharaNa) abhicaara an inserted variation: a tree the tip of which is dry, which has no branches and leaves is to be cut down for one whome he hates, yaM dviSyaat ... . KS 26.3 [125,6-7] yaz zuSkaagro 'zaakho 'parNas taM vRzced yaM dviSyaat tasyauSadhayo va6naspatayaH pazava oSadhayaH pazubhir evainaM vyardhayati. (agniSToma, agniiSomiiyapazu, yuupa, characteristics of the tree for the yuupa) abhicaara an inserted variation: a tree which grows on other tree is to be cut for one whom he hates, yaM dviSyaat ... . KS 26.3 [125,15-16] ya aarohas taM vRzced yaM dviSyaat tasyaayonir vaa eSo 'naa15yatano ya aaroho 'yonim evainam anaayatanaM karoti. (agniSToma, agniiSomiiyapazu, yuupa, cutting down of the tree) abhicaara an inserted variation: when he anoints the side of the yuupa which faces the fire with ghRta, he interrupts the line of ghRta, yaM dviSyaat ... . KS 26.5 [128,1-2] (ghRtenaagniSThaam anakti tejo vai ghRtaM yajamaano 'gniSThaas tejasaiva22 yajamaanaM samardhayaty aantaM saMtatam anakti tejasas saMtatyaa avicchedaaya yaM128,1 dviSyaat tasya vicchindyaat tejasaivainaM vyardhayati sarvato 'nakti sarvata evainaM2 tejasaa samardhayati. (agniSToma, agniSomiiyapazu, yuupa, yuupaanjana) abhicaara an inserted variation: when he fixes the yuupa in the hole, he faces the agniSThaa side not properly, yaM dviSyaat ... . KS 26.5 [128,8-9] agniM praty agniSThaaM kuryaat tejo vai agnir yajamaano7 'gniSThaas tejasaiva yajamaanaM samardhayati yaM dviSyaat tasyetthaM vetthaM vaa nama8yet tejasaivainaM vyardhayati. (agniSToma, agniiSomiiyapazu, yuupa) abhicaara an inserted variation: when he binds the yuupa with a razanaa, he does not bind, yaM dviSyaat ... . KS 26.6 [128,17-18] arazanaM minuyaad yaM17 dviSyaat tasyorg vai razanorjaivainaM vyardhayati. (agniiSomiiyapazu, yuupa) abhicaara an inserted variation: when he binds the yuupa with a razanaa, he binds it under the middle of it, yaM dviSyaat ... . KS 26.6 [128,18-19] avaaciiM yaM dviSyaat tasyo18rg vai razanorjaivainaM vyardhayati. (agniSToma, agniiSomiiyapazu, yuupa) abhicaara dveSyaM manasaa dhyaayan: the adhvaryu and the pratiprasthaatR remove dust from the bottoms with two unsprinkled zakalas. ApZS 12.22.2 tau prokSitaabhyaaM zakalaabhyaam apidhaayaaprokSitaabhyaam adhastaat paaMsuun apadhvaMsayato 'panuttau zaNDaamarkau sahaamuneti (TS 6.4.10.2) / apanuttaH zaNDa iti vaadhvaryur dveSyaM manasaa dhyaayan / apanutto marka iti pratiprasthaataa /2/ (agniSToma, zukraamanthigrahas, offering) abhicaara yaM yajamaano dveSTi taM manasaa dhyaayati: the adhvaryu and the pratiprasthaatR throw the unsprinkled zakalas out of the vedi while they think on him whom the yajamaana hates. BaudhZS 7.14 [222,5-8] athaaprokSitau zakalau bahirvedi nirasyato nirastaH5 zaNDaH sahaamunety adhvaryur yaM yajamaano dveSTi taM manasaa dhyaayati6 nirasto markaH sahaamuneti pratiprasthaataa yaM yajamaano dveSTi taM7 manasaa dhyaayaty. (agniSToma, zukraamanthigrahas, offering) abhicaara dveSyaM manasaa dhyaayan: the adhvaryu and the pratiprasthaatR throw the unsprinkled zakalas out of the vedi while they think on him whom the they hate.ApZS 12.23.2 aprokSitau zakalau bahirvedi nirasyato nirastau zaNDaamarkau sahaamuneti / nirastaH zaNDa iti (TB 1.1.1.5) vaadhvaryur dveSyaM manasaa dhyaayan / nirasto marka iti (TB 1.1.1.5) pratiprasthaataa /2/ prokSitaav aadhattaH / zukrasya samid asiity (TB 1.1.1.5) adhvaryuH / manthinaH samidasiiti (TB 1.1.1.5) pratiprasthaataa /3/ (agniSToma, zukraamanthigrahas, offering) abhicaara paapavasiiyasaM karoti: he places the paatras of the adhvaryu on the place of the pratiprasthaatR and places the paatras of the pratiprasthaatR on the place of the adhvaryu. KS 27.5 [145,8-13] vyatyuuhet paatraaNi yadi kaamayeta paa8pavasiiyasaM syaad ity adhvaryoH paatraaNaaM loke pratiprasthaatuH paatraaNi9 saadayet pratiprasthaatuH paatraaNaaM loke 'dhvaryoH paatraaNi saadayed adhvaryur vai10 zreyaan paapiiyaan pratiprasthaataa paapiiyaaMsam eva vasiiyaso loke saadayati11 vasiiyaaMsaM paapiiyasaH paapavasiiyasaM karoty etad dha vai vipuujanas sauraakiH12 paapavasiiyasaM vidaaM cakaara /5/13. (agniSToma, praataHsavana, dvidevatyagrahas) abhicaara yaM kaamayeta alpam aayur iyaad iti. KS 28.1 [152,12-13]. (dhruvagraha) abhicaara an inserted variation: yaM dviSyaat, for one whom he hates grahas without the marutvatiiyagrahas are offered. KS 28.3 [155,13-14] yaM dviSyaad ama13rutvatiiyaaMs tasya gRhNiiyaad viiryaM vai maruto viiryeNaivainaM vyardhayati. (agniSToma, maadhyaMdina savana, marutvatiiyagraha) abhicaara an inserted variation: yaM dviSyaat ... . KS 28.3 [156,7-8]. abhicaara he draws aajya nine times and offers it one by one without yajus, so that the yajamaana may die soon. KS 29.3 [170,10-13] saMtataM juhoti10 praaNaaNaaM saMtatyaa avicchedaaya yaM kaamayeta pramiiyeteti nava kRtvo gR11hiitvaayauSkenaikaikaM juhuyaat praaNaa vai saMsthitayajuuMSi praaNebhya evainam a12ntar eti taajak pradhanvati. (agniSToma, saMsthitayajus) abhicaara in the mantra used to put razanaa on the upazaya yuupa he mentions the name of his enemy. KS 29.8 [178,1-3] yady abhicaret puruSapazuM kuryaad idam aham amu178,1m aamuSyaayaNam amuSyaaH putraM niyunajmiiti razanaaM yuupe 'dhinyasyed vajro vai2 yuupo vajra evainaM niyunakti taajak pradhanvati. (agniSomiiyapazu, aikaadazina, upazaya) abhicaara an inserted variation: abhicaran, the manthigraha is drawn first for an abhicaran. MS 4.8.9 [117,11] yo 'bhicaret sa manthyagraan aartaM vaa etat paatraM yan manthipaatraM. (agniSToma, kaamya grahaagra) abhicaara an inserted variation: abhicaran, the manthigraha is drawn first for an abhicaran. KS 30.3 [184,10-11] manthyagraan gRhNiitaabhicarann aartapaatraM vaa etad yan manthipaatraM mRtyu10naivainaM graahyaty. (dvaadazaaha, kaamya grahaagra) abhicaara an inserted variation: abhicaran, the manthigraha is drawn first for an abhicaran. TS 7.2.7.3 manthyagraan gRhNiitaabhicarann aartapaatraM vaa etad yan manthipaatram mRtyunaivainaM graahayati taajag aartim aarchaty. (dvaadazaaha, kaamya grahaagra) abhicaara an inserted variation: abhicaryamaaNas. KS 30.3 [184,11-15]. abhicaara a ritual application of the raaSTrabhRt-homa. KS 37.12 [92,20-93,16] devaaz ca asuraaz ca samaavad eva yajne 'kurvata yad eva devaa akurvata tad asuraa akurvata te devaa etaan raaSTrabhRto 'pazyaMs teSaam agniM cauSadhiiz ca prathamenaavRnjata suuryaM ca manaaMsi ca dvitiiyena candramasaM ca nakSatraaNi ca tRtiiyena yajnaM ca dakSiNaaM ca caturthena te 'suraa ayajnaa adakSiNaa anakSatraa yat kiM caakurvata taaM kRtyaam evaakurvata tasmaan naadakSiNaM gRhe haviS kurviita yat kurute kRtyaaM kurute prajaapatiM carksaamaani ca pancamena vaayum apa oSadhiir uurjaM SaSThenaitaavad vaavaasti yaavad evaasti tad eSaam etair avRnjata ya eSa saptathah prajaapatir evaiSa tenainaan praaNudanta tato devaa abhavan paraasuraa abhavann etair yajeta bhraatRvyavaan etaavad vaavaasti yaavad evaasti tad etair bhraatRvyasya vRnkte ya eSa saptathaH prajaapatir evaiSa tenainaM praNutade bhavaty aatmanaa paraasya bhraatRvyo bhavati. abhicaara for the yajamaana who has sapatnas and bhraatRvyas the rathacakra is rolled back three turns. MS 1.6.6 [96,13-18] agninaa vai devatayaa viSNunaa yajnena devaa asuraan pravliiya13 vajreNaanvavaasRjan yaH sapatnavaan bhraatRvyavaan vaa syaat tasya rathacakraM trir anupa14rivartayeyus tad yathaiva devaa asuraan agninaa devatayaa viSNunaa yajnena15 pravliiya vajreNaanvavaasRjann evam eva yajamaanaH sapatnaM bhraatRvyam agninaa16 devatayaa viSNunaa yajnena pravliiya vajreNaanvavasRjati ya evaM vidvaan a17gnim aadhatte /6/ (agnyaadheya, setting up of the aahavaniiya) abhicaara by using the dazahotR. KS 9.16 [119,7-10] abhicaran dazahotraa juhuyaan nava vai puruSe praaNaa naabhi7r dazamii praaNaan evaasyopadaasayati svakRta iriNe pradare vaa juhuyaad etad vaa8 asyaa nirRtigRhiitaM nirRtyaivainaM graahayati vaSaT karoty etad vai vaacaH kruuraM9 vaaca evainaM kruureNa pra vRzcati. (caturhotR, caaturmaasya, dazahotR) abhicaara by using the dazahotR. TB 2.2.1.7 abhicaran dazahotaaraM juhuyaat. nava vai puruSe praaNaaH. naabhir dazamii. sapraaNam evainam abhicarati. etaavad vai puruSasya svaM yaavat praaNaaH. yaavad evaasyaasti tad abhicarati. svakRta iriNe juhoti pradare vaa. etad vaa asyai nirRtigRhiitam. nirRtigRhiita evainaM nirRtyaa graahayati. yad vaacaH kruuraM tena vaSaT karoti vaaca evainaM kruureNa pravRzcati taajag aartim aarchati. (caturhotR, dazahotR) abhicaara (prayutaa dveSaaMsi) a mantra used when the vapaazrapaNii is pulled out of the vapaa; for other passages, see vapaahoma. MS 1.2.16 [27,1]. (agniiSomiyapazu, vapaahoma) abhicaara ekaadazakapaala to agni and viSNu, caru to sarasvatii and caru to sarasvat, after the paurNamaasa. TS 2.5.4.1-3 devaa vai yad yajne 'kurvata tad asuraa akurvata te devaa etaam /1/ iSTim apazyann aagnaavaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate caruM taam paurNamaasaM saMsthaapyaanu nir avapan tato devaa abhavan paraasuraa / yo bhraatRvyavaant syaat sa paurNamaasaM saMsthaapyaitaam iSTim anu nir vapet paurNamaasenaiva vajram bhraatRvyaaya prahRtyaagnaavaiSNavena devataaz ca yajnaM ca bhraatRvyasya vRnkte mithunaan pazuunt saarasvataabhyaaM yaavad evaasyaasti tat /2/ sarvaM vRnkte / paurNamaasiim evayajeta bhraatRvyavaan naamaavaasyaaM hatvaa bhraatRvyaM naapyaayati. (darzapuurNamaasa) abhicaara ekaadazakapaala to agni and viSNu, caru to sarasvatii and caru to sarasvat, after the paurNamaasa. BaudhZS 17.47 [328,3-11] atha vai bhavati "devaa vai yad yajne3 'kurvata tad asuraa akurvata te devaa etaam iSTim apazyann aagnaa4vaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate caruM taaM5 paurNamaasaM saMsthaapyaanuniravapan tato devaa abhavan paraasuraa yo6 bhraatRvyavaant syaat sa paurNamaasam saMsthaapyaitaam iSTim anunirvapet pau7rNamaasenaiva vajraM bhraatRvyaaya prahRtyaagnaavaiSNavena devataaz ca yajnaM ca8 bhraatRvyasya vRnkta" (TS 2.5.4.1-2) iti braahmaNaM. (kaamya darzapuurNamaasa) abhicaara (dviSato vadhaH) in a mantra used when the sphya is sharpend with a grass. TS 2.6.4.1 zatabhRSTir asi6 vaanaspatyo dviSato vadhaH // (BaudhZS 1.11 [14,6-7] athainaM barhiSaa saMzyati vaayur asi tigmatejaaH (TS 1.1.9.c) zatabhRSTir asi6 vaanaspatyo dviSato vadha ity (TS 2.6.4.1).) (darzapuurNamaasa, vedikaraNa) abhicaara he replaces bhraatRvya with the name of his enemy. ZB 1.2.1.7 sa upadadhaati yady u abhicared amuSya vadhaayeti bruuyaad abhinihitam eva savyasya paaNer angulyaa bhavati /7// (darzapuurNamaasa, kapaalopadhaana) abhicaara he replaces bhraatRvya with the name of his enemy. KatyZS 2.4.27-28 aa devayajam ity (VS 1.17.c) angaaram aahRtya kapaalenaavachaadayati dhruvam asiiti (VS 1.17.d) /27/ amuSyeti dviSachabde 'bhicaran /28/ (darzapuurNamaasa, kapaalopadhaana) abhicaara (yaM dviSyaat taM dhyaayet) he thinks on one whom he hates. TS 2.6.4.4 sphyasya vartmant saadayati yajnasya saMtatyai / yaM dviSyaat taM dhyaayec chucaivainam arpayati. (darzapuurNamaasa, prokSaNyaasaadana) abhicaara (yaM dviSyaat taM dhyaayet) he thinks on his enemy when he puts a blade of grass to the south of the sphya without touching it. BharZS 2.3.13-14 upaniniiya prokSaNiiH sphyasya vartman dakSiNena sphyam asaMspRSTaa barhir aasaadayati /13/ yaM dviSyaat taM dhyaayet /14/ (darzapuurNamaasa, prokSanyaasaadana) abhicaara (dveSyaM manasaa dhyaayan) while thinking on his enemy. ApZS 2.3.13 ... sphyasya vartman saadayaty Rtasadhastheti dveSyaM manasaa dhyaayan /13/ (darzapuurNamaasa, prokSaNyaasaadana) abhicaara (yaM dviSyaat taM dhyaayet) he thinks on one whom he hates. HirZS 1.6 [154,116-17; 23] sphyasya16 vartmann upaniniiyartasadhaH stheti sphyapade saadayati /17 [154,23] yaM dviSyaat taM dhyaayet /23 (darzapuurNamaasa, prokSaNyaasaadana) abhicaara (yaM dviSyaat taM dhyaayet) he thinks on one whom he hates. VaikhZS 5.2 [53,3-6] aagniidhro havanyaaM tiraH pavitram apa aaniiyodancaM sphyam apa3kRSyaantarvedi havaniiM dhaarayan sphyasya vartmany upaniniiyartasadhaH4 stheti sphyapade saadayati yaM dviSyaat taM dhyaayec chatabhRSTir asiity (TS 2.6.4.1) utkare5 sphyam udasyati yaM dviSyaat taM dhyaayet. (darzapuurNamaasa, prokSaNyaasaadana) abhicaara (dviSato vadho 'si) he beats the utkara with the sphya facing the west from the east ManZS 1.2.4.26-27 dviSato vadho 'siiti (cf. VS 1.28.c (badho)) purastaat pratyaGmukhaH sphyenotkaram abhihanti /26/ abhyukSya pratyaasaadayati /27/ (darzapuurNamaasa, prokSaNyaasaadana) abhicaara he throws the sphya in the utkara with a mantra of an abhicaara. BaudhZS 1.11 [16,2-4] athotkare sphyaM nihanti yo maa hRdaa manasaa yaz ca2 vaacaa yo brahmaNaa karmaNaa dveSTi devaaH / yaH zrutena hRdayene3SNataa ca tasyendra vajreNa ziraz chinadmiiti (TB 3.7.6.4-5). (darzapuurNamaasa, prokSaNyaasaadana) abhicaara he names his enemy when he throws the sphya from the east to the west in the utkara. BharZS 2.3.15-16 utkare purastaat pratyancaM sphyam udasyati zatabhRSTir asi vaanaspatyo dviSato vadhaH iti (TS 2.6.4.1) /15/ yaM dveSTi tasya naama gRhNaati /16/ (darzapuurNamaasa, prokSanyaasaadana) abhicaara he throws the sphya in the utkara while thinking on his enemy. ApZS 2.3.14 zatabhRSTir asi vaanaspatyo dviSato vadha iti (TS 2.6.4.1) purastaat pratyancam utkare sphyam udasyati dveSyaM manasaa dhyaayan /14/ (darzapuurNamaasa, prokSanyaasaadana) abhicaara the hotR proceeds to the spot between the vedi and utkara: in the mantra a phrase "pancadazena vajreNa dviSantaM bhraatRvyam avakraamaami yo10 'smaan dveSTi yaM ca vayaM dviSmo". BaudhZS 3.27 [98,8-12] athaantareNa vedyutkarau prapadyate satyaM prapadya8 RtaM prapadye 'mRtaM prapadye prajaapateH priyaaM tanuvam anaartaaM prapadya9 idam ahaM pancadazena vajreNa dviSantaM bhraatRvyam avakraamaami yo10 'smaan dveSTi yaM ca vayaM dviSmo bhuur bhuvaH suvar viSNo sthaane tiSThaa11miiti dakSiNena prapadenottaraM vedyantam avakramya tiSThati. (darzapuurNamaasa, hautra, saamidhenii) abhicaara he sits down raising his knees, moves blades of grass toward the north from the vedi and puts the span of his thumb and the forefinger on the ground. AzvZS 1.3.22 uurdhvajaanur upavizyodag veder vyuuhya tRNaani bhuumau praadezaM kuryaat aditir maataasy aantarikSaan maa chetsiir idam aham agninaa devena devatayaa trivRtaa stomena rathaMtareNa saamnaa gaayatreNa chandasaagniSTomena yajnena vaSaTkaareNa vajreNa yo 'smaan dveSTi yaM ca vayaM dviSmas taM hanmiiti /22/ (darzapuurNamaasa, hotuH pravara) abhicaara the hotR sits with his knees raised, touches the earth with the span of the thumb and the forefinger. ApZS 24.12.6b athordhvajnuH praadezena bhuumim abhinidhaaya japatiidam ahaM trivRtaa stomena rathaMtareNa saamnaa vaSaTkaareN vajreNaasyai pRthivyaa asyai pratiSThaayaa asmaad aayatanaad yo 'smaan dveSTi yaM ca vayaM dviSmas taM hanmi // ... /6/ (darzapuurNamaasa, hautra, hotuH pravara) abhicaara he takes a blade of grass from the hotRsadana, cuts the tips of it in both sidesand throws it to the south-west. ZankhZS 1.6.6 nirastaH paraavasur yo 'smaan dveSTi yaM ca vayaM dviSmas tena saheti hotRSadanaac chuSkaM tRNam ubhayataH praticchidya dakSiNaaparam avaantaradezaM nirasya /6/ (darzapuurNamaasa, hotuH pravara) abhicaara TS 1.6.10.2 yajnasya vai samRddhena devaaH suvargaM lokam aayan yajnasya vyRddhenaasuraan paraabhaavayan yan me agne asya yajnasya riSyaad ity (TS 1.6.2.e) aaha yajnasyaiva tat samRddhena yajamaanaH suvargaM lokam eti yajnasya vyRddhena bhraatRvyaan paraa bhaavayati. (darzapuurNamaasa, yaajamaana, paridhiparidhaana) abhicaara yaM dviSyaat: the aaghaara is poured downward. MS 1.4.12 [61,6-7] yaM dviSyaat tasya nya6ncam aaghaarayet paapiiyaan bhavaty. (darzapuurNamaasa, aaghaarau) abhicaara TS 2.5.11.7. (darzapuurNamaasa, aaghaarau) abhicaara ApZS 2.14.2 yaM kaamayeta pramaayukaH syaad iti jihmaM tasyety uktam (TS 2.5.11.7) /2/ (darzapuurNamaasa, aaghaarau) abhicaara ApZS 2.14.3-4, 6 uurdhvam aaghaarya vicchindyaad dveSyasya /3/ vyRSaN vaa /4/ dveSyasyety eke /6/ (darzapuurNamaasa, aaghaarau) abhicaara yaM dviSyaat: he offers the puroDaaza while piercing it in mind. MS 1.4.13 [63,8-10] vyRSateva hotavyaM deveSavo vaa etaa8 yad aahutayo yaM dviSyaat taM tarhi manasaa dhyaayed deveSubhir evainaM vyRSati9 stRNuta eva. (darzapuurNamaasa, pradhaanahoma) abhicaara yaM dviSyaat, at the time of the pradhaanahoma. ApZS 2.19.10 yaM dviSyaat taM vyRSan manasaahutiir juhuyaat /10/ (darzapuurNamaasa, pradhaanahoma) abhicaara at the disposal of the upaveza, darzapuurNamaasa. TB 3.3.11.2-4 dhRSTir vaa upaveSaH / zucarto vajro brahmaNaa saMzitaH / yopaveSe zuk saamum Rcchatu yaM dviSma iti (2) / athaasmai naama gRhya praharati / nir amuM nuda okasaH / sapatno yaH pRtanyati / nirbaadhyena haviSaa / indra eNaM paraazariit / ihi tisraH paraavataH / ihi panca janaaM ati / ihi tisro 'ti rocanaa yaavat / suuryo asad divi / paramaaM tvaa paraavatam /3/ indro nayatu vRtrahaa / yato na punar aayasi / zazvatiibhyaH samaabhya iti / trivRd vaa eSa vajro brahmaNaa saMzitaH / zucaivainaM viddhvaa / ebhyo lokebhyo nirNudya / vajreNa brahmaNaa stRNute / hato 'saav avadhiSmaamum ity aaha stRtyai / yaM dviSyaat taM dhyaayet / zucaivainam arpayati /4/ (darzapuurNamaasa, upaveSopaguuhana) (See ApZS 3.14.1-3.) abhicaara to exel enemies from these worlds. ZB 1.9.3.11 apasaraNato ha vaa agre devaa jayanto 'jayan / divam evaagre 'thedam antarikSam atheto 'napasaraNaat sapatnaan anudanta tatho evaiSa etad apasaraNata evaagre jayan jayati divam evaagre 'thedam antarikSam atheto 'napasaraNaat sapatnaan nudata iyaM vai pRthivii pratiSThaa tad asyaam evaitat pratiSThaayaaM pratitiSThati /11/ (darzapuurNamaasa, viSNukrama) abhicaara the four mantras recited at the viSNukrama proper contain a refrain "nirbhaktaH sa yaM dviSmaH". BaudhZS 3.20-21 [93,1-4] athopotthaaya dakSiNena1 padaa viSNukramaan kramate /20/2 viSNoH kramo 'sy abhimaatihaa gaayatreNa chandasaa pRthivii3m anu vikrame nirbhaktaH sa yaM dviSma iti (TS 1.6.5.e) caturbhir (TS 1.6.5.e-h) anuchandasaM4. (darzapuurNamaasa, yaajamaana, viSNukrama) abhicaara at the time of the viSNukrama. BaudhZS 3.21 [93,9-12] athaibhyo lokebhyo bhraatRvyaM9 nirbhajatiidam aham amuM bhraatRvyam aabhyo digbhyo 'syai divo 'smaa10d antarikSaad asyai pRthivyaa asmaad annaadyaan nirbhajaami nirbhaktaH sa11 yaM dviSma ity (TS 1.6.6.d). (darzapuurNamaasa, yaajamaana, viSNukrama) abhicaara at the time of the viSNukrama. ApZS 4.15.3 aindriim aavRtam anvaavartata iti (TS 1.6.6.f) pradakSiNam aavartate /2/ yady abhicared idam aham amuSyaamuSyaayaNasya praaNaM niveSTayaamiiti dakSiNasya padaH paarSNyaa nimRdniiyaat /3/ (darzapuurNamaasa, yaajamaana, viSNukrama) abhicaara a kaamyeSTi. (Caland's no. 65) MS 2.1.9 [11,5-12] maarutam ekaviMzatikapaalaM nirvaped abhicaran devavizaa vai maruto na vai vizaa prattaM ghnanti devaviza evainaM niryaacya stRNute taM barhiSadaM kRtvaa samayaa sphyena vihanyaat / idam aham amuSyaamuSyaayaNasyendravajreNa ziraz chinadmi // itiindravajreNaiavaasya ziraz chinatty atha yat sphyo vajro vai sphyo vajreNaivainaM stRNute // enaa vyaaghraM pariSasvajaanaaH siMhaM mRjanti mahate dhanaaya / mahiSaM naH subhvaM tasthivaaMsaM marmRjyante dviipinam apsv antaH // iti vajro vaa aapo yad etad apsumad yajur bhavati vajreNaivainaM stRNute. abhicaara a kaamyeSTi. MS 2.1.9 [11,20-12,2] aindram ekaadazakapaalaM nirvapen maarutaM saptakapaalam abhicarann upariSTaad aindrasyaavadyed adhastaan maarutasyobhayata evainaan aadiipayati jyeSThataz ca kaniSThataz ca. (Caland's no. 61.) abhicaara yadi kaamayeta paapavasiiyasaM syaat. MS 3.1.3 [3,19-21] (agnicayana, ukhaa). abhicaara yaM dviSyaat: an inserted variation. MS 3.1.4 [5,6-7] vikzaaya cakSuSaa tvam abhitiSTha pRtanyata iti pRtanyantam evaabhitiSThati6 yaM dviSyaat taM bruuyaat // amum abhitiSTha // iti tam evaabhitiSThaty. (agnicayana, ukhaa) ManZS 6.1.1.17 aakramyaaNe yajamaano yaM dviSyaat taM bruuyaad amum abhitiSTheti. abhicaara MS 3.1.9 [12,17-20] tailvakii17m abhicarann aadadhyaad eSa vai vanaspatiinaaM vajras taajag gha pramiiyate yaM dvi18Syaat taM tarhi manasaa dhyaayen mano vaa aaziir yo(>aaziiyo? Izawa's emendation) vaaca aahutim evainaM bhuuta19m agnaye 'pidadhaati (agnicayana, samidh for the ukhaa). abhicaara loSTas are collected from a janataa about which one wishes that it becomes kSodhuka. MS 3.2.5 [21,19-22,3] athaite saMbhaaraa digbhyo vaa19 etat pRthivyaa uurjaM saMbharaty uurjy agniz ciiyate yaaM janataaM kaamayeta kSo22,1dhukaa syaad itiiSam uurjam aham ita aadiiti tasyaa ardhaad aadadiita kSodhukaa2 ha saa janataa bhavati (agnicayana, loSTa). abhicaara MS 3.2.7 [26,12] yad riktaam avekSeta kSodhuko yajamaanaH syaat. abhicaara an inserted variation: yaM dviSyaat. MS 3.2.9 [30,12-13] yaM dviSyaat tasyaakSNayaa saadayet praaNaa12n asya mohayati pramaayuko bhavati (agnicayana, vaalakhilyaa). abhicaara MS 3.3.5 [37,17-38,3]. abhicaara yaM dviSyaat: an inserted variation. MS 3.6.3 [62,13-14] uurdhvaM caavaancaM ca paavayaty uurdhvaz ca hy ayam avaaG ca praaNo yaM dviSyaat tam akSNayaa paavayet praaNaan asya mohayati pramaayuko bhavati. (diikSaa) abhicaara yaM dviSyaat: an inserted variation. MS 3.8.9 [108,15-16] yaM dviSyaat tasyaakSNayaa miniyaat praaNaan asya mohayati pramaayuko bhavati. abhicaara he erects the yuupa without binding it with a razanaa: prajaas suffer from hunger. MS 3.9.4 [118,13-14] yadi kaamayeta kSudhaM prajaa niiyur ity arazanaan yuupaan minuyaat kSudhaM prajaa niyanti (agniSomiiyapazu, yuupa, he binds the yuupa with a razanaa). abhicaara avarSuka; he moves the razanaa downwards. MS 3.9.4 [118,16-119,1] yadi kaamayeta na varSet parjanya uurjaa yajamaanaM vyardhayeyam iti pariviiyaavaaciim avohed vRSTyaivemaaM nyuuhaty uurjaa yajamaanaM vyardhayati. (agniiSomiiyapazu, yuupa, he binds the yuupa with a razanaa) abhicaara the caSaala is made of a tree another than that of the yuupa so that other people come up to the loka of the yajamaana. MS 3.9.4 [119,9-10] yadi kaamayetaanye 'sya lokam anvaarohayeyur ity anyasya vRkSasya svaruM kuryaad anye 'sya lokam anvaarohanti. (agniiSomiiyapazu, yuupa, svaru) abhicaara MS 4.1.14 [19,11-12]. (puroDaaza) abhicaara MS 4.5.5 [71,4-5] yaM dviSyaat tasya jihmas tiSThan juhuyaat praaNaan asya vlinaati vihvaaruko bhavati. (upaaMzugraha) abhicaara MS 4.5.5 [71,5-6] yady abhicared aa tamitos tiSThed agnir aahutim abhitvaramaaNas taajag anugacchati. (upaaMzugraha) abhicaara MS 4.5.5 [71,10-15] naapidheyo yad apidadhyaat praaNam asyaapidadhyaat pramaayukaH syaad yaM dviSyaa10t tasyaapidadhyaat praaNam evaasyaapidadhaati yady abhicaret // idam aham amuSyaa11muSyaayaNasya praaNam apidadhaami // ity apidadhyaat praaNam evaasyaapidadhaa12ti / idam aham amuSyaamuSyaayaNasya praaNe saadayaami // ity abhicarant saada13yet praaNa evaasya saadayati pramaayuko bhavati praaNaaya tvety anabhicara14nt saadayet /5/15 (upaaMzugraha) abhicaara yaM dviSTaat. MS 4.8.4 [111,9-10]. (agniSToma, samiSTayajus) abhicaara yaM dviSTaat. MS 4.8.4 [111,12]. (agniSToma, samiSTayajus) abhicaara yo 'bhicaret. MS 4.8.9 [117,11]. abhicaara TS 1.7.1.3-4. abhicaara TS 1.8.22.3. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, p. 177, n. 100. abhicaara TS 2.1.5.7. abhicaara TS 2.1.7.7. abhicaara TS 2.1.8.2-3. abhicaara TS 2.2.9.1. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, p. 177, n. 100. abhicaara TS 2.2.9.7. Somebody whose rival performs a soma-sacrifice in order to harm him should offer a counter sacrifice in which a sacrificial cake is substituted for the cow to mitra and varuNa. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 224. pratikriyaa. abhicaara TS 2.4.11.2-3 traidhaataviiyena yajetaabhicarant sarvo vai eSa yajno yat traidhaataviiyaM sarveNaivainam yajnenaabhicarati stRNuta evainam. abhicaara by using the raaSTrabhRthomas. TS 3.4.8.5 abhicarataa pratilomaM hotavyaaH praaNaan evaasya pratiicaH pratiyauti taM tato yena kena ca stRNute svakRta iriNe juhoti pradare vaitad vaa asyai nirRtigRhiitaM nirRtigRhiita evainaM nirRtyaa graahayati yad vaacaH kruuraM tena vaSaT karoti vaaca evainaM kruureNa pravRzcati taajag aartim aarcchati. abhicaara inserted variations. For this case, see `yaM kaamayeta: variations of ....' abhicaara inserted variations. TS 5.1.1.1-2. abhicaara TS 5.1.2.6 vajrii vaa eSa yad azvo dadbhir anyatodadbhyo bhuuyaaG lomabhir ubhayaadadbhyo yaM dviSyaat tam adhaspadam dhyaayed vajreNaivainaM stRNute /6/ (agnicayana, ukhaa). BaudhZS 10.2 [2,16-19] athaasya pRSThaM marmR16yate dyaus te pRSThaM pRthivii sadhastham aatmaantarikSaM samudras te yoniH /17 vikhyaaya cakSuSaa tvam abhitiSTha pRtanyata ity atra yaM yajamaano18 dveSTi tam azvasyaadhaspadaM dhyaayaty. ApZS 16.2.9-10 dyaus te pRSTham ity azvasya pRSThaM saMmaarSTi /9/ abhitiSTha pRtanyato 'dhare santu zatravaH / indra iva vRtrahaa tiSThaapaH zretraaNi saMjayan / abhiSThito 'siiti yaM dveSTi tam adhaspadam azvasya manasaa dhyaayati /10/ abhicaara inserted variations: yaM dviSyaat. TS 5.2.5.6 digbhyo loSTaant sam asyati dizaam eva viiryam avarudhya dizaaM viirye 'gniM cinute yaM dviSyaad yatra sa syaat tasyai dizo loSTam aa hared iSam uurjam aham ita aa dada itiiSam evorjaM tasyai dizo 'va runddhe kSudhuko bhavati yas tasyaaM dizi bhavaty (agnicayana, kRSikarma). abhicaara inserted variations. TS 5.1.6.6. abhicaara inserted variations. TS 5.2.5.6. abhicaara inserted variations. TS 5.2.8.4. abhicaara inserted variations. TS 5.2.9.1-2. abhicaara inserted variations. TS 5.2.9.3-4. abhicaara yam eva dveSTi. TS 5.4.4.4 anyaM te asmat tapantu hetaya ity (TS 4.6.1.m(c)) aaha yam eva dveSTi tam asya zucaarpayati. (agnicayana, ascending and descending, he ascends the agniciti) abhicaara asapatnaa-iSTakaas. TS 5.3.5.1-3. abhicaara dhyaana of one's enemy when the pancacoDaa-iSTakaas are put down. TS 5.3.7.2. abhicaara dhyaana of one's enemy when the adhipatnii-iSTakaas are put down. TS 5.4.2.2-3. abhicaara the rest of the zatarudriiya offerings is thrown in the pasture of the enemy. TS 5.4.3.5 yaM dviSyaat tasya saMcare pazuunaaM nyasyed yaH prathamaH pazur abhitiSThati sa aartim aarchati. abhicaara TS 5.4.4.1-2; TS 5.4.4.5. abhicaara (against one who dveSTi, .. ) TS 6.1.8.4. abhicaara dhyaana on one's enemy when the rest of water for sprinkling on the uttaravedi is poured out in the south. TS 6.2.7.5 yat prokSaNiinaam ucchiSyeta tad dakSiNata uttaravedyai ni nayed yad eva tatra kruuraM tat tena zamayati yaM dviSyaat taM dhyaayec chuzaivainam arpayati /5/ (agniSToma, uttaravedi) abhicaara (dveSTi) TS 6.2.10.2. abhicaara (dveSTi) TS 6.3.9.2-3. abhicaara yaM kaamayetaapratiSThitaH syaat. TS 6.3.3.4 anakSasaMgam /3/ vRzced yad akSasaMgaM vRzced adha-iiSaM yajamaanasya pramaayukaM syaad yaM kaamayetaapratiSThitaH syaad ity aarohaM tasmai vRzced eSa vai vanaspatiinaam apratiSThito 'pratiSThita eva bhavati . (agniSToma, agniiSomiiyapazu, yuupa, cutting of the tree, characteristics of the tree of the yuupa) abhicaara (inserted variation) TS 6.3.4.4 yaM kaamayeta tejasainaM devataabhir indriyeNa vyardhayeyam ity agniSThaaM tasyaazrim aahavaniiyaad itthaM vetthaM vaatinaavayet tejasaivainaM devataabhir indriyeNa vyardhayati. (agniiSomiiyapazu, yuupa, erection of the yuupa) abhicaara (inserted variation) for one he wishes that he deprives uurj of him moves the razanaa upwards or downwards from the height of his navel. TS 6.3.4.5-6 yaM kaamayetorjainam /5/ vyardhayeyam ity uurdhvaaM vaa tasyaavaaciiM vaavohed uurjaivainaM vyardhayati. (agniiSomiiyapazu, yuupa, he binds the yuupa with a razanaa) abhicaara (inserted variation) if he wishes that it will not rain, he moves the razanaa upwards. TS 6.3.4.6 yadi kaamayetaavarSukaH syaad ity uurdhvaam uduuhed vRSTim evodyacchati. (agniiSomiiyapazu, yuupa, he binds the yuupa with a razanaa) abhicaara dhyaana on one's enemy when one deposits the hRdayazuula. TS 6.4.1.5. abhicaara (inserted variations) TS 6.4.5.5-7. abhicaara (dveSTi) TS 6.4.10.2. abhicaara (inserted variations) TS 6.6.4.2. abhicaara (dveSTi) upazaya. TS 6.6.4.5-6 asuraa vai devaan dakSiNata upaanayan taan devaa upazayenaivaapaanudanta tad upazayasyopazayatvaM yad dakSiNata upazaya upazaye bhraatRvyaapanuttyai sarve vaa anye yuupaaH pazumanto ethopazaya evaapazus tasya yajamaanaH pazur yan na nirdized aartim aarcched yajamaano esau te pazur iti nirdized yaM dviSyaad yam eva /5/ dveSTi tam asmai pazuM nirdizati yadi na dviSyaad aakhus te pazur iti bruuyaan na graamyaan pazuun hinasti naaraNyaan. (eikaadazinakratupazu) abhicaara yaM dviSyaat: one assigns one's enemy to rudra. TB 1.6.10.2 rudro vaa apazukaayaa aahutyai naatiSThata / asau te pazur iti yaM dviSyaat / yam eva dveSTi / tam asmai pazuM nirdizati / aakhus te pazur iti bruuyaat /2/ na graamyaan pazuun hinasti / naaraNyaan / (caaturmaasya, traiyambakahoma) abhicaara yaM caiva dveSTi / yaz cainaM dveSTi. TB 3.2.9.3-4. abhicaara yaM dviSyaat taM dhyaayet: when the sphya is raised up after the prokSaNii waters are place on the trace of the sphya, in the iSTi. TB 3.2.9.14-15 prokSaNiir aasaadaya / idhmaabarhir upasaadaya / sruvaM ca srucaz ca saMmRDDhi / patniiM saMnahya / aajeynodehiity aahaanupuurvataayai / prokSaNiir aasaadayati / aapo vai rakSoghniiH /14/ rakSasaam apahatyai / sphyasya vartmant saadayati / yajnasya saMtatyai / uvaaca haasito daibalaH / etaavatiir vaa amuSmiMl loka aapa aasan / yaavatiiH prokSaNiir iti / tasmaad bahviir aasaadyaaH / sphyam udasyan / yaM dviSyaat taM dhyaayet / zucaivainam arpayati /15/ abhicaara TB 3.3.9.1. abhicaara PB 8.1.1-2. abhicaara AB 3.19.8-11. abhicaara one burns yaM dviSyaat. KB 7.3 [29,15-16] tad aahuH12 kasmaad diikSitasyaanye naama na gRhNantiity agniM vaa aatmaanaM diikSamaaNo13 'bhidiikSate tad yad asyaanye naama na gRhNanti ned agnim aasiidaameti yad u so14 'nyasya naama na gRhNaati ned enam agnir bhuutaH pradahaaniiti yam eva dviSyaat tasya15 diikSitaH san naama grasetaiva tad evainam agnir bhuutaH pradahaty. (agniSToma, diikSaa) abhicaara is taught by (uddaalaka) aaruNi. ZB 1.1.2.10-11 = ZBK 2.1.2.11; JB 1.248. abhicaara ZB 5.5.5.14 atho hainayaapy abhicaret / etayaa vai bhadrasenam aajaatazatravam aaruNir abhicacaara kSipraM kilaastRNuteti ha smaaha yaajnavalkyo 'pi ha vaa enayendro vRtrasyaasthaanam acchinat. (I. Ickler, 1977, "Die vedische Partikel kila," KZ 90, p. 72.) abhicaara ZB 6.6.3.11 etad vai devaaH / yaz cainaan adveD yaM caadviSus tam asmaa annaM kRtvaapy adadhus tenainam apriiNann annam ahaitasyaabhavad adahad u devaanaaM paapmaanaM tathaivaitad ayajamaano yaz cainaM dveSTi yaM ca dveSTi tam asmaa annaM kRtvaapidadhaati tenainaM priiNaaty annam ahaitasya bhavati dahaty u yajamaanasya paapmaanam /11/ (agnicayana, samidh for the ukhaa) abhicaara yaM dviSmaH: one places zuc of pazus the heads of which are used. ZB 7.5.2.32 ... mayuM te zug Rchatu yaM dviSmas taM te zug Rchatv iti tan mayau ca zucaM dadhaati yaM ca dveSTi tasmiMz ca /32/ (agnicayana, ziirSaaNi). abhicaara yute dviSantaM bhraatRvya, of the puruSamedha which is called yavamadhya pancaraatra. ZB 13.6.1.9 (tasyaagniSTomaH pratham ahar bhavati / athokthyo 'thaatiraatro 'thokthyo 'thaagniSTomaH sa vaa eSa ubhayatojyotir ubhayata'ukthyaH /8/) yavamadhyaH pancaraatro bhavati / ime vai lokaaH puruSamedha ubhayatojyotiSo vaa ime lokaa agnineta aadityenaamutas tasmaad ubhayatojyotir annam ukthya aatmaatiraatras tad yad etaa ukthyaav atiraatram abhito bhavatas tasmaad ayam aatmaannena parivRDho 'tha yad eSa varSiSTho 'tiraatro 'hnaaM sa madhye tasmaad yavamadhyo yute ha vai dviSantaM bhraatRvyam ayam evaasti naasya dviSan bhraatRvya ity aahur ya evaM veda /9/ abhicaara to injure a lover of one's woman (jaara). ZB 14.9.4.10 = BAU 6.4.12. M. Bloomfield, 1899, AV and GB, p. 69, n. 7. abhicaara inserted variations. JB 1.81 [35,35-36,5]. abhicaara is performed by the brahman priest. JB 1.93 [41,5-6] etaam eva pratipadaM kurviitaabhicaran / agnir vai devaanaaM brahmaa / agninaiva devaanaaM brahmaNaa yaM dveSTi taM stuNute // abhicaara JB 1.129. abhicaara inserted variations. JB 1.133 (the last but one part). abhicaara the use of the saaman called "sevenfold killer of jamadagni". JB 1.152. abhicaara is taught by (uddaalaka) aaruNi. JB 1.248; ZB 1.1.2.10-11 = ZBK 2.1.2.11. abhicaara dhyaana on one's enemy. JB 1.190 (the 2nd part). abhicaara JB 1.202 (Caland Auswahl 80). abhicaara JB 1.323 [135,29-32]. abhicaara JB 1.324 [136,1-4]. abhicaara JB 1.325 [136,8-20] (Caland Auswahl 124-125). abhicaara JB 1.331 [138,12-17]. abhicaara JB 2.232 [259,30-32]. (saakamedha in the caaturmaasya as an ekaaha) abhicaara JB 2.232 [259,33-38]. (saakamedha in the caaturmaasya as an ekaaha) abhicaara JB 2.233 [260,6-8]. (saakamedha in the caaturmaasya as an ekaaha) abhicaara SB 3.8.13 yaM kaamayeta jiiyeteti tasya bRhat pRSThaM kuryaad rathamtaraM brahmasaama kSatraM bRhat pazavo rathaMtaraM kSatreNaivaasya pazuun hanty apazur bhavati jiiyate // abhicaara kaamya variation of the aaruNaketukacayana. TA 1.26.5-6. abhicaara TA 5.8.7 yady abhicaret / amuSya tvaa praaNe saadayaamy amunaa saha nirarthaM gaccheti bruuyaad yaM dviSyaat [yo 'smaan dveSTi / yaM ca vayaM dviSmaH]/ yam eva dveSTi / tenainaM saha nirarthaM gamayati / (pravargya) abhicaara TA 5.10.5 yaM dviSyaat / yatra sa syaat / tasyaaM dizy udvaasayet / eSa vaa agnir vaizvaanaraH / yat pravargyaH / agninaivainaM vaizvaanareNaabhipravartayati / (pravargya) abhicaara TA 5.10.5-6 audumbaryaaM zaakhaayaam udvaasayet / uurg vaa udumbaraH / annaM praaNaH / zug gharmaH /5/ idam aham amuSyaamuSyaayaNasya zucaa praaNam apidahaamiity aaha / zucaivaasya praaNam apidahati / taajag aartim aarcchati / (pravargya) abhicaara one against whom abhicaara is performed shall not live more than twelve days. ZankhZS 14.22.21 na haitaM kaz caneziiteyat so 'dvaadazaahaM jiivet /21/ (Caland's n. 1 on KauzS 47.1.) abhicaara is closely related with yuddhakarmas, the appearance of the performer of the abhicaara seems to be a warrior equipped with weapons. ZankhZS 14.22.20 upotaparuSaa adhijyadhanvaano lohitoSNiiSaa asibaddhaaH pracareyuH /20/ abhicaara the stone used in the zatarudriya homa is thrown down with VS 17.1d yaM dviSmas taM te zug Rcchatu. Kane 2: 1253. abhicaara the form of the kuNDa used in the abhicaara is trikoNa. AVPZ 25.1.6cd nairRtyaaM ca trikoNaM syaad abhicaaravidhau zubham /6/ abhicaara Kane 2: 670. `.. in sacrifices performed for abhicaara (harm to one's enemies) the priests should wear clothes and turbands dyed red. He refers to zabara on miimaaMsaasutra 3.8.12 zyene zruuyate lohitoSNiiSaa lohitavasanaa RtvijaH pracarantiiti / Kane 2: 670 n. 1595. abhicaara Caland, Altindische Zauberei, p. 3-4: "Bei Behexungsfeiern (abhicaara) sollen die Rtvijas rote Kopfbinden und rote Kleider tragen und das Gewand bzw. die Schnur (yajnopaviita) vom Halse herabhangend tragen: sie sollen weder "opfermaessig" behaengt sein wie bei rebus faustis, noch "rechtsbehaengt" wie beim Manenopfer (pitryeSu). Die Streu soll von Rohr (zara) (note 31: zara und vibhiidaka werden bloss des Wortklanges haber gewaehlt, weil beide an "zerbrechen" (zRNaati, vibhinatti) denken lassen.), die Holzscheite sollen von der Terminalia bellerica (vibhiidaka) genommen werden. (note 32: BaudhZS 23.1; ApZS 19.16.6; HirZS 22.1.)" abhicaara yaM yajamaano dveSTi taM manasaa dhyaayati. BaudhZS 3.18 [90,6-8] upaaMzuyaajam iSTam anumantrayate6 dabdhir asy adabdho bhuuyaasam amuM dabheyam ity (TS 1.6.2.s) atra yaM yajamaano dveSTi taM7 manasaa dhyaayaty. (darzapuurNamaasa, yaajamaana, upaaMzuyaaja) abhicaara yaM yajamaano dveSTi: the adhvaryu think about him under the foot of the horse. BaudhZS 10.2 atra yam yajamaano18 dveSTi tam azvasyaadhaspadaM dhyaayaty. (agnicayana) abhicaara yaM dveSTi: arkaparNa by which the zatarudriyahoma is offered is placed on the saMcara of the pazus of one whom the yajamaana hates. BaudhZS 10.48 [49,3-5] griivadaghne dhaarayan namo rudrebhyo ye divii3ty etad yajamaanaM vaacayaty atraitad arkaparNaM yaM dveSTi tasya saMcare pazuunaaM4 nyasyati yady u vai na dveSTy aakhvavaTe nyasyaty. (agnicayana) For other passages see "arkaparNa" and "abhicaara". abhicaara he transfers zuc of the ukhaa into his enmey by pouring some drops of dadhi in the ukhaa. BaudhZS 10.22 [20,4-5] taaM naavekSetety aahuH zugvaty eva hi bhavatiiti tasyaa3m anyatraavekSamaaNo dadhidrapsaan praasyaty amuM te zuci dadhaamiiti4 vaa tuuSNiiM vaa. (agnicayana, nairRtii iSTakaa) abhicaara dveSya: the yajamaana send 'agner ghoraaH tanuvaH' to his enemy. ApZS 5.15.3 yaas te agne ghoraas tanuvas taabhir amuM gaccheti (TB 1.1.7.3) yajamaano dveSyaaya prahiNoti taabhir enaM paraabhaavayati (TB 1.1.8.6) /3/ (agnyaadheya, setting of the aahavaniiya) abhicaara dveSya: when an ekakapaala is thrown into an aakhuutkara. ApZS 8.17.10 uttarapuurvam avaantaradezaM gatvaakhus te rudra pazur ity (TS 1.8.6.3) aakhuutkara ekaM puroDaazam upavapati /9/ asau te pazur iti vaa dveSyaM manasaa dhyaayan /10/ yadi na dviSyaad aakhus te pazur iti bruuyaat /11/ (caaturmaasya, traiyambakahoma) abhicaara yaM dviSyaat: in the purification of the diikSita in the diikSaa of the agniSToma. ApZS 10.7.9 anvancaM paavayatiity eke /8/ yaM dviSyaat taM tiryancam akSNayaa vaa paavayet /9/ (Caland's note: Die erste Vorschrift aus dem KS 23.1 [74.13], die zweite aus MS 3.6.3 [62.14].) abhicaara bhraatRvyaapanuttyai. TS 3.5.9.2 apendra dviSato mana ity (TS 3.5.8.b(a)) aaha bhraatRvyaapanuttyai. (aupaanuvaakya, agniSToma, dadhigraha) abhicaara yaM dviSyaat. ApZS 12.11.2 yaM dviSyaat tasya prahvo juhuyaat /2/ (agniSToma, upaaMzugraha) abhicaara dveSya. ApZS 12.15.1 eSa te yoniH prajaaH paahiiti (TS 1.4.9.b(cd)) saadayati /16/ markaaya tveti (TS 1.4.9.b(b)) dveSyasya /15.1/ (agniSToma, grahagrahaNa, manthigraha, saadana) abhicaara to expel some from the graama and to bring someone out of the graama. ApZS 12.15.2 yadi kaamayeta yo graame taM graamaan niruuheyaM yo bahir graamaat taM graame kuryaam itiidam aham amum aamuSyaayaNam amuSya putram amuSyaa viza uduuhaamiiti (cf. MS 4.6.3 [81,11-12]) zukram uduuhyedam aham amum aamuSyaayaNam amuSya putram amuSyaaM vizi saadayaamiiti (cf. MS 4.6.3 [81,13-14]) tasmin manthinaM saadayet /2/ (agniSToma, grahagrahaNa, manthigraha, saadana) (Caland's note: Das Ganze beruht auf MS 4.6.3 [81.9ff.] ... .) abhicaara dhyaana on dveSya, try to find "dveSyaM manasaa dhyaayan" in other CARDs. abhicaara dhyaana on dveSya. ApZS 12.22.2 tau prokSitaabhyaaM zakalaabhyaam apidhaayaaprokSitaabhyaam adhastaat paaMsuun apadhvaMsayato 'panuttau zaNDaamarkau sahaamuneti (TS 6.4.10.2) / apanuttaH zaNDa iti vaadhvaryur dveSyaM manasaa dhyaayan / apanutto marka iti pratiprasthaataa /2/ (agniSToma, prataHsavana, zukraamanthigraha, offering, the adhvaryu and the pratiprasthaatR remove dust from the bottom of the zukragraha and manthigraha respectively) abhicaara dhyaana on dveSya. ApZS 12.23.2 aprokSitau zakalau bahirvedi nirasyato nirastau zaNDaamarkau sahaamuneti / nirastaH zaNDa iti (TB 1.1.1.5) vaadhvaryur dveSyaM manasaa dhyaayan / nirasto marka iti (TB 1.1.1.5) pratiprasthaataa /2/ (agniSToma, prataHsavana, zukraamanthigraha, offering, the adhvaryu and the pratiprasthaatR throw the unsprinkled shavings out of the vedi) abhicaara yaM dviSyaat: rejected dakSiNaa is to be given to one whom he hates. ApZS 13.7.11-12 yaam anyo diiyamaanaaM na kaamayeta yaM dviSyaat tasmai dadyaat sahaanyena dhanena /11/ yat pratinuttaaM dakSiNaaM goSu caarayet prati vaa gRhNiiyaat salaavRky enaM bhuutvaa pravliniiyaat /12/ (agniSToma, maadhyaMdina savana, dakSiNaa) (In the parallel old texts, namely KS 28.44 [158,12-159,3] and MS 4.8.3 [110,8-10] there is no mention of abhicaara.) abhicaara ApZS 19.16.6 sarveSv abhicaraNikeSu lohitoSNiiSaa lohitavasanaa niviitaa RtvijaH pracaranti malhaa iti /6/ (Calandfs note 2: Beruht aus SB 3.8.22, vgl. Unten ApZS 22.4.18-25. Das Kleid wird also nicht wie bei der Verehrung der Goetter ofer wie beim Dienste der Vaeter getragen. abhicaara ManZS 9.5.5.6 yaM dviSyaat tasya gavaaM madhye 'raNye 'dhiitair gonaamabhir aahvayet // (gonaamika) abhicaara ZankhZS 14.22.4-22 saMdaMzaanustomaav iSuvajrau zyenaajirau mRtyvantakau kSurapaviziirSacchidau mahaH zyenaz caabhicaraNiiyaaH /4/ manyusuukte nividdhaane lingakLpte /5/ yatpRSThenaabhicareyus tatpRSThaH praakRto 'bhicaryamaaNasya /6/ iSau bRhad brahmasaama /7/ abhiivarta itareSu /8/ zikharaiH sadaz cchannaM bhavati /9/ kaarmukaaNy upazerate /10/ baaNavadbhir aagniidhram /11/ dhaanvanaany upazerate /12/ zaramayaM barhiH /13/ baadhaka idhmaH paridhayaz ca /14/ vaibhiidako yuupaH /15/ upataapiniinaaM gavaam aajyam /16/ anustaraNyaa goz carmaadhiSavaNam /17/ zavanabhye adhiSavaNaphalake /18/ zavacamvaam aapaH saMsrutaas taabhir vasatiivariiH pRncanti /19/ upotaparuSaa adhijyadhanvaano lohitoSNiiSaa asibaddhaaH pracareyuH /20/ na haitaM kaz caneziiteyat so 'dvaadazaahaM jiivet /21/ abhicaara BaudhZS 2.2 [36,2-3] yathaa zmazaanakaraNaM tathaabhicaraNiiyeSv iSTipazusomeSu. Caland's note 1 to KauzS 47.1. abhicaara in the samaavartana when the mekhalaa worn by the brahmacaarin during his brahmacarya is disposed at the root of a nyagrodha tree or a udumbara tree. BaudhZS 17.40 [320,5-10] apareNaagniM praanmukha upavizya mekhalaaM visraMsayata imaaM viSyaami varuNapaazam iti yo 'sya tatra raateH putro vaantevaasii vaa bhavati tasmai prayacchann aahemaaM hRtvaa nyagrodhe vodumbaramuule vaa nidhattaad iti taam u sa tatra nidadhaatiidam aham amuSyaamuSyaayaNasya zucaa paapmaanam avaguuhaamy uttarasya dviSadbhya iti. abhicaara in the samaavartana when the mekhalaa is taken away and buried at a stamba. BharGS 2.19 [51,16-52,3] pazcaardhe vrajasyopavizya mekhalaaM visrasya parikarmaNe prayacchatiimaaM hRtvaa stamba upaguuheti taaM sa hRtvaa stamba upaguuhatiidam aham amuSyaamuSyaayaNasya dviSantaM bhraatRvyam upaguuhaamy uttaro 'sau dviSadbhya iti. abhicaara in the samaavartana when a vaadara maNi is worn by the brahmacaarin. BaudhZS 17.41 [321,5-321,12] athaitaM vaadaraM maNiM suvarNopadhaanaM suutre protya darvyaam aadhaaya darvidaNDe suutreNa paryasya juhotiiyam oSadhe traayamaaNaa sahamaanaa sahasvatii / saa maa karotu somavarcasaM suuryavarcasaM brahmavarcasvinam annaadam karotu svaahety athainam udapaatre 'nupariplaavayati vizvaa uta tvayaa vayaM dhaaraa udanyaa iva / atigaahemahi dviSa ity apaazo 'siity uktvaakSNayaa pariharati vadhyaM hi pratyancaM pratimuncanti vyaavRttyaa ity etasmaad braahmaNaat. abhicaara at the time of the final treatment of the upaveSa. ApZS 14.1-3 yady abhicared yopaveSe zuk saamum Rcchatu yaM dviSma ity athaasmai naamagRhya praharati /14.1/ nir amuM nuda okasaH sapatno yaH pRtanyati / nirbaadhyena haviSendra eNaM paraazariit // ihi tisraH paraavata ihi panca janaaM ati / ihi tisro 'ti rocanaa yaavat suuryo asad divi // paramaaM tvaa paraavatam indro nayatu vRtrahaa yato na punar aayasi zazvatiibhyaH samaabhya iti hotaa 'saav avadhiSmaamum ity etaabhiH pancabhir nirasyen nikhaned vaa /2/ avasRSTaH paraapata zaro brahmasaMzitaH / gacchaamitraan praviza maiSaaM kaM canocchiSa iti vaa /3/ abhicaara ApZS 7.5.3. abhicaara ApZS 12.11.6-10 athaitaany abhicarataH /6/ upaaMzuM gRhiitvaamuSya tvaa praaNe saadayaamiiti saadayitvaa devasya tvaa savituH prasava ity aadaayaamuSya tvaa praaNam apidadhaamiiti hastenaapidhaayaamuM jahy atha tvaa hoSyaamiiti bruuyaat /7/ yadi duure syaad aa tamitos tiSThet /8/ praharSiNo madirasya made mRSaasaav astv iti jihmas tiSThan hutvaamuSya tvaa praaNe saadayaamiiti saadayet /9/ yo vastre baahaav urasi vaaMzur aazliSTas tam abhicarato juhotiity eke devaaMzo yasmai tveDe tat satyam aparisrutaa bhangyena hato 'sau phaD iti /10/ (agniSToma, upaaMzugraha) abhicaara ApZS 15.19.7-10. pravargya. abhicaara ApZS 16.2.6 agniM puriiSyam angirasvad acchema iti (TS 4.1.2.g) yena dveSyeNa saMgacchate tam abhimantrayate / pazyan(>'pazyann Caland, ZDMG 53, p. 266) nirdizati /6/ (The interpretation that this ritual act can be regarded as an abhicaara is based on the statement of TS 5.1.2.4-5 agnim puriiSyam angirasvad achema ity (TS 4.1.2.g) aaha yena /4/ saMgachate vaajam evaasya vRnkte.) (agnicayana, ukhaa, going to the clay, he recites it toward his dveSya) abhicaara he meditates on his enemy under the foot of the horse. ApZS 16.2.10 aagatya vaajy adhvana aakramya vaajin pRthiviim iti dvaabhyaaM (TS 4.1.2.l-m) mRtkhanam azvam aakramayya dyaus te pRSTham ity (TS 4.1.2.n) azvasya pRSThaM saMmaarSTi /9/ abhi tiSTha pRtanyato 'dhare santu zatravaH / indra iva vRtrahaa tiSThaapaH kSetraaNi saMjayan / (TB 2.4.2.9) abhiSThito 'siiti yaM dveSTi tam adhaspadam azvasya manasaa dhyaayati /10/ (agnicayana, ukhaa, going to the clay) abhicaara in the vasor dhaara, agnicayana. ApZS 17.17.9 yaM kaamayeta praaNaan asyaannaadyaM vi chindyaam iti vigraahaM tasyety uktam (TS 5,4,8,1-2) /9/ abhicaara in the agnihotra. HirZS 3.7.82. (Dumont, 1935, L'agnihotra, p. 101.) (T. Goudriaan, 1978, maayaa divine and human, p. 276.) abhicaara the paaza which bound the slaughtered animal was put on a dry stump or darbhastamba. HirZS 4.4.4 [423] abhicarato 'raatiiyantam adharaM kRNomiiti zuSke sthaaNau darbhastambe vaabhinidadhaati /4/ (niruuDhapazubandha, pazuvimocana) abhicaara ApZS 19.16.6 sarveSv aabhicaraNikeSu lohitoSNiiSaa lohitavasanaa niviitaa RtvijaH pracaranti. general rules for the kaamyapazu. (Caland's note 1 to KauzS 47.1.) abhicaara HirZS 22.1.3 sarveSv aabhicaarikeSu zaramayaM barhir vaibhiitaka idhmo lohitoSNiiSaa lohitavasanaa niviitaa RtvijaH pracaranti /3/ general rules for the kaamyapazu. (Caland's note 1 to KauzS 47.1.) abhicaara when an ekakapaala is thrown into an aakhumuuSaa. VaikhZS 9.11 [10,3] uttarapuurvaM catuSpathaM yanty aa99,1khus te rudra pazur ity (TS 1.8.6.e) aakhumuuSaayaam ekaM puroDaazam upavapati /10/2 asau te rudra pazur iti vaa nirdized yaM dviSyaat. (caaturmaasya, traiyambaka) abhicaara when the palaazaparNa which is used as juhuu is disposed. VaikhZS 9.11 [99,6-7] etat parNaM yaM dviSyaat tasya saMcare6 pazuunaaM nyasyed. (caaturmaasya, traiyambaka). abhicaara abhicaara is to be done on the marman. KauzS 39.31 abhicaaradezaa mantreSu vijnaayante taani marmaaNi /31/ in the kRtyaapratiharaNa. Caland's note: und zwar besonders in AV 5.31. AV 5.31.1-8 yaaM te cakrur aame paatre yaaM cakrur mizradhaanye / aame maaMse kRtyaaM cakruH punaH prati haraami taam /1/ yaaM te cakruH kRkavaakaav aje vaa yaaM kuriiriNi / avyaaM te kRtyaaM yaaM ... /2/ yaaM te cakrur ekazaphe pazuunaam ubhayaadati / gardabhe kRtyaaM yaaM ... /3/ yaaM te cakrur amuulaayaaM valagaM vaa naraacyaam / kSetre te kRtyaaM yaaM ... /4/ yaaM te cakrur gaarhapatye puurvaagnaav uta duzcitah / zaalaayaaM kRtyaaM yaaM ... /5/ yaaM te cakruH sabhaayaaM yaaM cakrur adhidevane / akSeSu kRtyaaM yaaM ... /6/ yaaM te cakruH senaayaaM yaaM cakrur iSvaayudhe / dundubhau kRtyaaM yaaM ... /7/ yaaM te kRtyaaM kuupe 'vadadhuH zmazaane vaa nicakhnuH / sadmani kRtyaaM yaaM cakruH punaH prati haraami taam /8/ abhicaara KauzS 47.1-49.27. abhicaara paribhaaSaa. KauzS 47.1-11 ubhayataH paricchinnaM zaramayaM barhir aabhicaarikeSu /1/ dakSiNataH saMbhaaram aaharaty aangirasam /2/ ingiDam aajyam /3/ savyaani /4/ dakSiNaapavargaaNi /5/ dakSiNaapravaNa iiriNe dakSiNaamukhaH prayunkte /6/ saagniini /7/ agne yat te tapa iti (AV 2.19-23) purastaddhomaaH /8/ tathaa tad agne kRNu jaataveda ity (AV 5.29.2 and 3) aajyabhaagau /9/ nir amuM nuda iti (AV 6.75) saMsthitahomaaH /10/ kRttikaarokaarodhaavaapyeSu /11/ See J. Gonda, 1980, Vedic Ritual, pp. 250-251. abhicaara KauzS 3.11-15 oM bhuuH zaM bhuutyai tvaa gRhNe bhuutaya iti prathamaM grahaM (of caru) gRhNaati /11/ oM bhuvaH zaM puSTyai tvaa gRhNe puSTaya iti dvitiiyam /12/ oM svaH zaM tvaa gRhNe sahasrapoSaayeti tRtiiyam /13/ oM janac chaM tvaa gRhNe 'parimitapoSaayeti caturtham /14/ raajakarmaabhicaarikeSv amuSya tvaa praaNaaya gRhNe 'paanaaya vyaanaaya samaanaayodaanaayeti pancamam /15/ abhicaara KauzS 47.23-24 ye 'maavaasyaam iti (AV 1.16) saMnahya siisacuurNaani bhakte 'laMkaare /23/ paraabhuutaveNor yaSTyaa baahumaatryaalaMkRtayaahanti /24/ abhicaara KauzS 47.25-29 dyaavaapRthivii urv iti (AV 2.12) parazupalaazena dakSiNaa dhaavataH padaM vRzcati /25/ anvat tris tiryak triH /26/ akSNayaa saMsthaapya /27/ aavraskaanyaaMzuun (Caland aavraskaat paaMzuun) palaazam (Caland palaaza) upanahya bhraSTre 'bhyasyati /28/ sphoTatsu stRtaH /29/ abhicaara KauzS 47.30-38 pazcaad agneH karSvaaM kuudyupastiirNaayaaM dvaadazaraatram aparyaavartamaanaH zayiita /30/ tata utthaaya trir ahna udavajraan praharati /31/ nadyaa anaamasaMpannaayaa azmaanaM praasyati /32/ uSNe 'kSatasaktuun anuupamathitaan anucchvasan pibati /33/ kathaM triiMs triin kaaziiMs triraatram /34/ dvau dvau triraatraM /35/ ekaikaM SaDraatram /36/ dvaadazyaaH praataH kSiiraudanaM bhojayitvocchiSTaanucchiSTaM bahumatsye prakirati /37/ saMdhaavatsu stRtaH /38/ abhicaara by using kRkalaasa. KauzS 47.39-57 lohitazirasaM kRkalaasam amuun hanmiiti hatvaa sadyaH kaaryo bhaange zayane /39/ lohitaalaMkRtaM kRSNavasanam anuuktaM (AV 2.12) dahati /40/ ekapadaabhir (AV 2.19-23) anyo 'nutiSThati /41/ angazaH sarvahutam anyam /42/ pazcaad agneH zarabhRSTiir nidhaayodag vrajaty aa svedajananaat /43/ nivRtya svedaalaMkRtaa juhoti /44/ koza uraHziro 'vadhaaya padaat paaMsuun /45/ pazcaad agner lavaNamRDiiciis tisro 'ziitiir vikarNiiH zarkaraaNaam /46/ viSaM zirasi /47/ baadhakenaavaagagreNa praNayann anvaaha /48/ paaze sa iti (AV 2.12.2cd) koze granthiin udgrathnaati /49/ aamum ity (AV 2.12.4d) aadatte /50/ marmaNi khaadireNa sruveNa gartaM khanati /51/ baahumaatram atiiva ya iti (AV 2.12.6) zarair avajvaalayati /52/ avadhaaya saMcitya loSTaM sruveNa samopya /53/ amum unnaiSam ity uktaavalekhaniim /54/ chaayaaM vaa /55/ upaninayate /56/ anvaaha /57/ abhicaara by using a maNi made of the azvattha forth from the khadira. KauzS 48.3-4. abhicaara paapiiyaan syaat. ApZS 16.1.5 /4/ yaM kaamayeta paapiiyaan syaad ity ekaikaM tasya juhuyaaj jihmas tiSThan /5/ (agnicayana, saavitrahoma) abhicaara paapman bhraatRvya. ZankhZS 1.5.8-9 upavizyordhvajaanur dakSiNena praadezena bhuumim anvaarabhya japati /8/ asyai pratiSThaayai maa chitsi pRthivi maatar maa maa hiMsiir maa modoSiir madhu maniSye madhu vaniSye madhu janiSye madhumatiim adya devebhyo vaacaM vadiSyaami caaruM manuSyebhya idam ahaM pancadazena vajreNa paapmaanaM bhraatRvyam avabaadha iti / saptadazena vaa /9/ abhicaara KauzS 48.1-2 bhraatRvyakSaNam ity (AV 2.18) araNye sapatnakSayaNiir aadadhaati /1/ graamam etyaavapati /2/ abhicaara KauzS 48.3-6 pumaan puMsa iti (AV 3.6) mantroktam abhihutaalaMkRtaM badhnaati /3/ yaavantaH sapatnaas taavataH paazaan ingiDaalaMkRtaan saMpaatavato 'nuuktaan sasuutraaMz camvaa marmaNi nikhanati /4/ naavi praiNaan nudasva kaameti (AV 3.6.8 or AV 9.2.4) mantroktaM zaakhayaa praNudati /5/ ta 'dharaanca iti (AV 3.6.7) praplaavayati /6/ abhicaara KauzS 48.7 bRhann eSaam ity (AV 4.6) aayantaM zapyamaanam anvaaha /7/ abhicaara KauzS 48.8 vaikankateneti (AV 5.8) mantroktam /8/ abhicaara KauzS 48.9-10 dadirhiiti (AV 5.13) saagniini /9/ dezakapuTu prakSiNaati /10/ (Hoffmann 566) abhicaara KauzS 48.11-12 te 'vadann iti (AV 5.17) netRRNaaM padaM vRzcati /11/ anvaaha /12/ abhicaara KauzS 48.13-22 brahmagaviibhyaam (AV 5.18, AV 5.19 or AV 12.5) anvaaha /13/ ceSTaam /14/ vicRtati /15/ uubadhye /16/ zmazaane /17/ trir amuun hanasvety aaha /18/ dvitiiyayaa (AV 12.5) azmaanam uubadhye guuhayati /19/ dvaadazaraatraM sarvavrata upazraamyati /20/ dvirudite stRtaH /21/ avaagagreNa nivartayati /22/ abhicaara KauzS 48.23-26 upa praagaad iti (AV 6.37) zune piNDaM paaNDuM prayacchati /23/ taarchaM badhnaati /24/ juhoti /25/ aadadhaati /26/ abhicaara KauzS 48.27-28 idaM tad yuje yat kiM caasau manasety (AV 6.54 and AV 7.70) aahitaagniM pratinirvapati /27/ madhyamapalaazena phaliikaraNaan juhoti /28/ abhicaara KauzS 48.29-31 nir amum ity (AV 6.75) anguSThena trir anuprastRNaati /29/ zaraM kadvindukoSThair anunirvapati (Caland's emendation: zarakandvindu- (or iNDa) koSThair anunivartayati ) /30/ lohitaazvatthapalaazena viSaavadhvastaM juhoti /31/ abhicaara to make someone impotent. KauzS 48.32-34 tvaM viirudhaam iti (AV 6.138) muutrapuriiSaM vatsazepyaayaaM kakucair apidhaapya saMpiSya nikhanati /32/ zepyaanaDe /33/ zepyaayaam /34/ abhicaara KauzS 48.35-36 yathaa suurya ity (AV 7.13.1) anvaaha /35/ uttarayaa (AV 7.13.2) yaaMs (Caland's emendation: uttarayaayaaMs) taan pazyati /36/ abhicaara KauzS 48.37 indrotibhir agne jaataanyo na staayad dipsati yo naH zapaad iti (AV 7.31 or AV 7.34 or AV 7.108 or AV 7.59) vaidyuddhatiiH /37/ abhicaara KauzS 48.38-39 saaMtapanaa ity (AV 7.77) uurdhvazuSiiH /39/ ghraMsazRtaM puroDaazaM ghraMsviliinena sarvahutam /39/ abhicaara KauzS 48.40 ud asya zyaavaav iti (AV 7.95) iSiikaanjimaNDuukaM niilalohitaabhyaaM suutraabhyaaM sakakSaM baddhvoSNodake vyaadaaya pratyaahuti maNDuukam apanudaty abhinyubjati /40/ abhicaara KauzS 48.41-43 upadhaavantam asadan gaava iti (AV 7.96) kaampiilaM saMnahya kSiirotsikte paayayati lohitaanaaM caikkazam /41/ aziziSoH kSiiraudanam /42/ aamapaatram abhyavanenekti /43/ abhicaara KauzS 49.1-2 sapatnahanam ity (AV 9.2) RSabhaM saMpaatavantam atisRjati /1/ aazvatthiir avapnnaaH /2/ abhicaara it is called udavajra in v. 13. KauzS 49.3-14 svayam indrasyauja iti (AV 10.5) prakSaalayati /3/ jiSNave yogaayety (AV 10.6.5cd) apo yunakti /4/ vaatasya raMhitasyaamRtasya yonir iti pratigRhNaati /5/ uttamaaH prataapyaadharaaH pradaayainam enaan adharaacaH paraaco 'vaacas tapasas tam unnayata devaaH pitRbhiH saMvidaanaH prajaapati prathamo devataanaam ity atisRjati /6/ idam ahaM yo maa praacyaa dizo 'ghaayur abhidaasaad apavaadiidiSuuguhaH tasyemau praaNaapaanaav apakraamaami brahmaNaa /7/ dakSiNaayaaH pratiicyaa udiicyaa dhruvaayaa vyadhvaayaa uurdhvaayaaH /8/ idam ahaM yo maa dizaam antardezebhya ity apakraamaamiiti /9/ evam abhiSTvaa /10/ naapohananiveSTanaani sarvaaNi khalu zazvad bhuutaani /11/ braahmaNaad vajram udyacchamaanaac chankante maaM haniSyasi maaM haniSyasiiti tebhyo 'bhayaM vadec cham agnaye zaM pRthivyai zam antarikSaaya zaM vaayave zaM dive zaM suuryaaya zaM candraaya zaM nakSatrebhyaH zaM gandharvaapsarobhyaH saM sarpetarajanebhyaH zivam mahyam iti /12/ yo va aapo 'paaM yaM vayam apaam asmai vajram ity (AV 10.5.15-21, AV 10.5.42 and AV 10.5.50) anvRcam udavajraan /13/ viSNoH kramo 'siiti (AV 10.5.25-36) viSNukramaan /14/ abhicaara KauzS 49.15-17 mamaagne varca iti (AV 5.3) bRhaspatizirasaM (AV 11.3) pRSatakenopasicyaabhimantryopanidadhaati /15/ pratijaanan naanuvyaaharet /16/ uttamena (AV 11.3.50-56?) upadraSTaaram /17/ abhicaara KauzS 49.18-27 udehi vaajin ity (AV 3.1.1ab) ardharcena naavaM majjatiim /18/ samiddho 'gnir ye ime dyaavaapRthivii ajaiSmety (AV 13.1.28, AV 13.3, AV 16.6) adhipaazaan aadadhaati /19/ pade pade paazaan vRzcati /20/ adhipaazaan baadhakaan chankuuMs taan saMkSudya saMnahya bhraSTre 'bhyasyati /21/ aziziSoH kSiiraudanaadiini triiNi /22/ gartedhmaav antareNaavalekhaniiM sthaaNau nibadhya dvaadazaraatraM saMpaataan abhyatininayati /23/ SaSThyodavajraan praharati /24/ saptamyaacaamati /25/ yaz ca gaam ity (AV 13.1.56 and 57) anvaaha /26/ nirdurmaNya iti (AV 16.2) saMdhaavyaabhimRzati /27/ (udavajra) abhicaara cf. in a mantra used in the garbhaadhaana to cause other women to give birth of a female child. ZankhGS 1.19.6 ... prajaapatir vy adadhaat savitaa vy akalpayat / striiSuuyam anyaant svaadadhat pumaaMsam aa dadhaad iha // ... . abhicaara to send paapman and agha to ones who hate, in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo ity etatprabhRtibhiH (... aprajasyaM pautramartyaM paapmaanam uta vaa agham / ziirSNaH srajam ivonmucya dviSadbhyaH pratimuncaami paazaM svaahaa /14/ (MB 1.1.14)) ... /23/ abhicaara to send paapman and agha to ones who hate, in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / ... aprajastaaM pautramRtyuM paapmaanam uta vaagham / ziirSNaH srajam ivonmucya dviSadbhyaH pratimuncaami paapaM svaahaa // ... /7/ abhicaara samidhs to be used in an abhicaara. AVPZ 26.3.5ab navaangulaa tu kartavyaa tailaabhyaktaabhicaarike / abhicaara variation of the koTihoma with the reverse gaayatrii for the abhicaara. AVPZ 31.8.4cd-9.5. Cf. Caland7S Addenda 4 to KauzS 47. note 1. Caland's transl. of the KauzS, pp. 183-184, giving the translation of the referred text with some notes. abhicaara variation of the koTihoma with the reverse gaayatrii for the abhicaara. AVPZ 31.8.4cd-9.5 eSa eva vidhir dRSTo abhicaare vidhiiyate /4/ pratilomayaatra homaH saavitryaa tilasarSapaiH / aarambhaM tasya ghoreSu nakSatreSu dineSu ca /5/ kaarayet kRSNapakSasya tithichidreSu sarvadaa / maghaazleSaa tathaa muulaM revaty aardraa ca sarvadaa /8.6/ darbhaarthe tu zaraan kuryaad ghRtaarthe tailam ucyate / svaahaakaare tu phaTkaaro veNyaadyaaH syuz caturdaza /9.1/ caaNDaalaagnau citaagnau vaa suutikaagnaav athaapi vaa / haavayed ghoravRkSaaNaaM samidhas tailasaMyutaaH /2/ raktoSNiiSii raktavaasaaH kRSNaambaradharo 'pi vaa / juhuyaad vaamahastena samidho dakSiNaamukhaH /3/ khaadiraagnau madhuucchiSTe kRtvaa pratikRtiM ripoH / taapayet pratilomaaM tu saavitriiM manasaa japet /4/ kaNThe zuulaarpitaaM kRtvaa taapayet tu dine dine / yaavac chatrur vazaM yaati viliinaayaaM vinazyati /5/ abhicaara an inserted variation in the ghRtakambala. AVPZ 33.7.6cd-9 mRnmayaz caatra bhavati dveSyasya ca paraakRtiH /6/ tasyopariSTaad abhiSicya kuryaan maatraatalekhaniim / angaad-angaad athaanyena pra pateti (AV 7.115.1) catasRbhiH /7/ bhraatRvyaham iti (?) vaizvaanaroyanty avasaanena / dyaav-aadinaa paryaayeNa samalaMkRtam ullikhet /8/ dviSantaM me paraavad vi dviSantaM nir dahantu me / bhraatRvyataan iti dvaabhyaaM paryaayaaz ca trayaH paraaH /9/ abhicaara against the four varNas. AVPZ 36.8.2cd evaM saty abhicaaraz ca caturNaam api darzitaH /8.2/ (ucchuSmakalpa) abhicaara? the purpose is unkown. AVPZ 36.11.1 kaNaiH puttalikaaM kRtvaa gozRngeNaarghadhuupane / aSTasahasraabhijaptaM madanasya tu kaNTakam / tenaaSTaadazavedhaat tu muulakSiiraan nivartanam /11.1/ (ucchuSmakalpa) abhicaara baarhaspatyaa mahaazaanti is to be performed. zaantikalpa 17.1 baarhaspatyaaM raajyaarthazriibrahmavarcasakaamasyaabhicarato 'bhicaryamaanasya ca /1/ abhicaara aangirasii mahaazaanti is to be performed. zaantikalpa 17.2 aangirasiiM saMpatkaamasyaabhicarato 'bhicaryamaamasya ca. abhicaara the reverse gaayatrii is to be used. Rgvidhaana 1.75-78 eSaiva pratilomoktaa pacchaH zatruvinaazinii / akSarapratilomeyam abhicaareSu zasyate /75/ akSarapratilomeyaM yasmin yujyate karmaNi / tad amoghaM vijaaniiyaad etad vai brahmaNo balam /76/ vyaaghaatakedhmasamidho akSarapratilomayaa / juhuyaat saarSapaM tailaM vaibhiitakakRtasrucaa /77/ ya icchet piiDanaM zatror apivaa-uccaaTanaM punaH / pacchaH saMpiiDayec chatruun varNazaz ca pramaapayet /78/ abhicaara Rgvidhaana 2.16-20 kRSNapakSe caturdazyaaM triraatropoSitaH zuciH / dakSiNapravaNe deze zmazaanasthaH samaahitaH /16/ raktoSNiiSy asipaaNiz ca bailvakedhmo 'nilaazanaH / saptaahaM juhuyaat tailaM saarSapaM lavaNaanvitaM /17/ samidho raajavRkSasya vasiSThadveSaNiiH (RV 3.53.21-24) paThan / yaM dviSyaat tasya kRtvaa tu zamyaakenaakRtiM nizi /18/ adhiSThaaya ca taaM kuryaad Rgbhiz catasRbhir dvijaH / uddizya naama homo 'yaM saptaraatraM na jiivati /19/ vasiSThaan antato hanti brahmaitat kuzikoditam / naasya kaz cid avadhyo 'sti japato juhvato 'pi vaa /20/ effigy of the enemy. abhicaara Rgvidhaana 3.92cd-96ab zmazaanadagdhapaaMsuunaaM kuryaad vediM vilakSaNaam /92/ vaibhiitakedhme jvalite lohapratikRtiM nyaset / ardharaatre sthite tailaM sarSapaM lavaNaanvitam /93/ tatra zaramayaM kuryaat prastaraM pratilomataH / triSu zankuSu caasiino juhuyaad ugradarzanaH /95/ muktadezo vadhaM prepsur acireNa prasaadhayet / athavaabhicared evaM juhuyaad aatmazoNitam /95/ vazaM nayati raajaanaM kSipraM janapadaM puram / effigy. abhicaara Rgvidhaana 4.119ab praag naye (RV 10.187) 'tha dviSaddveSyaM japed dveSasya niSkRtim / abhicaara saamavidhaana 2.6.6 [137,4-10] (2.6.16) triraatropoSitaH kRSNacaturdazyaaM zavaad angaaram aahRtya catuSpathe baadhakam idhmam upasamaadhaaya matsyaM kRkaram ity etau juhuyaat / agne mRDa mahaaM asiiti puurveNaagnir vRtraaNiiti dvitiiyaam / te aahutii koze kRtvaa haritaalena gohRdayazoNitena cottareNa saMnayed yaM dviSyaat pramaMhiSThiiyenaasya zayyaam avakired agaaraM ca bhasmanaa / naikagraame vasati /6/ homa. abhicaara saamavidhaana 3.6.3 [193,9-13] triraatropoSitaH kRSNacaturdazyaaM zavaad angaaram aahRtya catuSpathe baadhakam idhmam upasamaadhaaya vaibhiitakena sruveNa sarSapatailenaahutisahasraM juhuyaat saMmiilyena yatra vRScazabdah syaat (aa.gaa. 2.7.51.6) / tatra puruSaH zuulahasta uttiSThati / taM bruuyaad amuM jahiiti / hanty enam / aamagarbhasya (effigy) vaa kSureNaangaany avadaayaagnau juhuyaat kakSavargaadyaiz caturbhiH sapatnaM manasaa dhyaayant sadyo na bhavati /3/ abhicaara GautDhS 11.15-17 yaani ca daivotpaatacintakaaH prabruuyus taany aadriyeta /15/ tadadhiinam api hy eke yogakSemaM pratijaanate /16/ zaantipuNyaahasvastyayanaayuSyamangalasaMyuktaany aabhyudayikaani vidveSaNasamvananaabhicaaradviSadvyrddhiyuktaani ca zaalaagnau kuryaat /17/ Modak, The Ancillary literature of the atharva-veda, p. 477, n. 60. abhicaara gaaruDopaniSad. M. Bloomfield, 1899, AV and GB, p. 69, n. 7. abhicaara txt. agni puraaNa 166 ... kuNDapramaanavidhiH, abhicaarakarmasu trikoNakuNDasya vidhiH, abhicaarakarmavarNana, ... . abhicaara a vikRti of the grahayajna. agni puraaNa 167.42-44. abhicaara matsya puraaNa 93.140-154. the grahayajna/grahazaanti is performed for the purpose of the abhicaara. abhicaara with the reversed gaayatrii/saavitrii. viSNudharmottara puraaNa 1.165.54cd-67. abhicaara six varieties of the abhicaara: vaziikaraNa, aakarSaNa, maaraNa, uccaaTana, vidveSaNa and stambhana. saura puraaNa 1. Hazra, UpapuraaNa, vol.1, 35. abhicaara a measure against abhicaara. GobhGS 4.6.1-2 bhuur ity (MB 2.4.14) anakaamamaaraM nityaM prayunjiita /1/ na paaparogaan naabhicaaraad bhayam /2/ abhicaara T. Goudriaan, 1978, maayaa divine and human, p. 95: the enumeration of the objects which spread evil influence (abhicaara); it is constituted by all objects and actions which run contrary to the usual prescriptions, such as an image not installed in the correct method, a fire kindled in a skull, fire-wood taken from trees of bad renown. abhicaara tantraraajatantra 31 (Katsu Ida, 2003, "'tantraraaja' ni okeru homa girei," Shakai Kankyo Kenkyu 8, pp. 18-19, Katsuyuki Ida, 2012, Hindu tantrism ni okeru girei to kaishaku, Kyoto: Showado, p. 248, n. 24. abhicaara general remark. amoghapaazakalparaaja 44b,4 [60,4-5] caturdazyaaM karaviirapuSpam ca saptalavaNamizritaM kaNTakakaaSThasamidhaaM kaTukatailaaktaabhicaarukam / (aahutividhi) abhicaara definition. amoghapaazakalparaaja 31a,4 zaantikaM sarvasattvaanaam arthaaya sarvapaapazamanam / pauSTike puSTikem aapnoti sarvam avaikalyataa bhavet / zatrubhir vinaayakaduSTaiz ca yakSaraakSasaguhyakaiH raudracittaa bhayaat traasaa nigrahaNaM caabhicaarukaM mantrasiddhir anuttaram / abhicaara mantrapaada 47.1-39. yama/yamaantaka is addressed. (Buehnemann, 1999, IIJ 42, p. 314) abhicaara tantrasaarasaMgraha 17.1-29. yama/yamaantaka is addressed. (Buehnemann, 1999, IIJ 42, p. 314) abhicaaraabhizaapayor lakSaNa caraka saMhitaa, cikitsaasthaana, 3.118-121 abhicaaraabhizaapayor lakSaNam. abhicaaradeza see marman. abhicaararata as a personality ruled by Mercury. bRhatsaMhitaa 16.18ab carapuruSakuhakajiivakazizukavizaThasuucakaabhicaararataaH / duutanapuMsakahaasyajnabhuutatantrendrajaalajnaaH /18/ abhicaararata as a personality ruled by Jupiter. bRhatsaMhitaa 16.23ab pauramahaadhanazabdaarthavedaviduSo'bhicaaraniitijnaaH / abhicaaravid bRhatsaMhitaa 68.37 maNDalakalakSaNam ato rucakaanucaro 'bhicaaravid kuzalaH / kRtyaavetaalaadiSu karmas vidyaasu caanurataH /37/ bhaTTotpala: abhicaaravid abhicaarajnaH / vidveSoccaaTanavaziikaraNeSv abhijnaH. abhicaraNiiya soma bibl. J. Gonda, 1982, The haviryajnaaH somaaH, p. 76. abhicaraNiiya soma JB 1.202 [83,16-21] yady abhicaraNiiyas somas syaad dhiraNmayaM vajraM bhRStimantaM kRtvaa yo ya eva karma kuryaat tasmai tasmaa upapravartayet / sa sa evaasmai vajraM praharati stRtyai / saMsthite some nyancaM droNakalazaM paryasya karambhamayaan vaa puruSaan (note) kRtvaa haritaanaaM vaa tRNaanaaM teSaaM naamagraahaM griivaa apikRntet idam aham griivaa apikRntaamiidaM amuSyedam amuSya iti / yaavataam eva naamaani gRhNaati taavataaM griivaa apikRntati / taM brahmaNe dadaati / brahma vai brahmaa / brahma vajraH / brahmaNy evaitad vajraM pratiSThaapayati // note: in Caland's Auswahl 75, he reads puroDaazaan and Bodewitz follows this reading. abhicaraNiiya soma BaudhZS 18.36 [385,9-386,9]: zyena [385,9-386,4], iSu [386,5-6], saMdaMza [386,6-7], indravajra [386,8-9]. abhicaryamaaNa see abhicaara. abhicaryamaaNa see kRtyaapratiharaNa. abhicaryamaaNa a kaamyeSTi. KS 10.1 [124,13-125,2] aagnaavaiSNavam ekaadazakapaalaM nirvapet saarasvataM caruM baarhaspatyaM carum abhicaran vaabhicaryamaaNo vaagnir vai sarvaa devataa viSNur yajno vaak sarasvatii brahma bRhaspatir agninaivaasya devataabhir devataaH praticarati viSNunaa yajnena yajnaM sarsvatyaa vaacaa vaacaM bRhaspatinaa brahmaNaa brahma samam eva kRtvaa yat kiM ca tataH karoti tenaatiprayunkta etaam eva nirvaped abhicarann agnir vai sarvaa devataa viSNur yajno vaak sarasvatii brahma bRhaspatir agninaivainaM devataabhir abhiprayunkte viSNunaa yajnena sarasvatyaa vaacaa bRhaspatinaa brahmaNaa stRNuta enam. (Caland's no. 46.)(kaamyeSTi, abhicaryamaaNa, ghRte caru to agni and viSNu) abhicaryamaaNa a kaamyeSTi, ghRte caru to agni and viSNu. KS 10.1 [125,8-11] aagnaavaiSNavaM ghRte caruM nirvaped abhicaryamaa8No 'gnir vai sarvaa devataa viSNur yajno devataaz caiva yajnaM ca madhyataH pravi9zati mithunaM vaa etad yad ghRtaM ca taNDulaaz ca dhenvaa ghRtaM payo 'naDu10has taNDulaa mithunenaivaatmaanam bhitaH pryuuhate stRtyai. (Caland's no. 47.) abhicaryamaaNa a kaamyeSTi. KS 10.7 [131,18-23] agnaye yaviSThaayaaSTaakapaalaM nirvaped abhicaran vaabhicaryamaaNo vaa devaaz ca vaa asuraaz ca vyabhyacaranta te 'suraa devebhyo visRSTiir vyasRjaMs te devaa avidur visRSTiir vai no 'suraa vyasraakSur iti te 'gnaye yaviSThaayaaSTaakapaalaM niravapaMs tena vai te taa visRSTiir ayaavayantaatmano 'dhi visRSTim etasmai visrjanti yam abhicaranti yad agnaye yaviSThaaya nirvapati tenaiva taaM visRSTiM yaavayata aatmanaH. (Caland's no. 69.) abhicaryamaaNa a kaamyeSTi. MS 2.1.7 [8,5-8] aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarann abhicaryamaaNo vaa sarasvatiim apy aajyasya yajed agnir vai sarvaa devataa devataabhir evaasya devataaH praticarati viSNur yajno yajnena yajnaM vaak sarasvatii vaacaa vaacaM tad abhicaryaabhipraayuktaatho praticaryaaty eva praayukta. (Caland's no. 46.) abhicaryamaaNa a kaamyeSTi. MS 2.1.7 [8,15-17] aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicaryamaaNo 'gnir vai sarvaa devataa viSNur yajno devataaz caiva yajnaM caastRtyai madhyataH pravizati. (Caland's no. 47.) abhicaryamaaNa a kaamyeSTi. MS 2.1.10 [12,1-3] agnaye yaviSThaayaaSTaakapaalaM nirvaped abhicaryamaaNo yaabhir evainam itaraH prayuktibhir abhiprayunkte taa asmaad yaviSTho yoyaava. (Caland's no. 69.) abhicaryamaaNa a kaamyeSTi. TS 2.2.3.2 agnaye yaviSThaaya puroDaazam aSTaakapaalaM nirvaped abhicaryamaaNo 'gnim eva yaviSThaM svena bhaagadheyenopadhaavati sa evaasmaad rakSaaMsi yavayati nainam abhicarant stRNute. (Caland's no. 69.) abhicaryamaaNa ekaadazakapaala to agni and viSNu in a kaamyeSTi for an abhicaryamaaNa. TS 2.2.9.2 (aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicaran) ... etayaiva yajetabhicaryamaaNo devataabhir eva devataaH praticarati yajnena yajnaM vaacaa vaacaM brahmaNaa brahma sa devataaz caiva yajnaM ca madhyato vyavasarpati tasya na kutaz canopaavyaadho bhavati nainam abhicarant stRNute. (Caland, no. 47.) abhicaryamaaNa a kaamyeSTi. TS 2.4.11.3 etayaiva yajetaabhicaryamaaNaH sarvo vaa eSa yajno yat tridhaataviiyaM sarveNaiva yajnena yajate nainam abhicarant stRNute. (traidhaataviiyeSTi) abhicaryamaaNa dazaraatra. TS 7.2.5.3. abhicaryamaaNa the ukthyagraha is drawn first for an abhicaryamaaNa. KS 30.3 [184,11-15] ukthyaagraan gRhNiitaabhicaryamaaNas sarveSaaM vaa etat paatraa11Naam indriyaM viiryaM yad ukthyapaatraM sarveNaivainam indriyeNaatiprayunkte // maa tvat kSetraaNy araNaani ganma maapasphariiH payasaa maa na aadhak /13 maa vayam eno 'nyakRtaM bhujema sarasvaty abhi no neSi vasyaH //14 iti mRtyor vai kSetraaNy araNaani tenaiva mRtyoH kSetraaNi na gacchaty. (dvaadazaaha, kaamya grahaagra) abhicaryamaaNa the ukthyagraha is drawn first for an abhicaryamaaNa. TS 7.2.7.4 ukthyaagraan gRhNiitaabhicaryamaaNaH sarveSaaM vaa etat paatraaNaam indriyaM yad ukthyapaatraM sarveNaivainam indriyeNaati pra yunkte sarasvaty abhi no neSi vasya iti (RV 6.61.14) purorucaM kuryaad vaag vai /4/ sarasvatii vaacaivainam ati pra yunkte maa tvat kSetraaNy araNaani ganmety (RV 6.61.14d) aaha mRtyor vai kSetraaNy araNaani tenaiva mRtyoH kSetraaNi na gachati. (dvaadazaaha, kaamya grahaagra) abhicaryamaaNa PB 2.10.5 etaam evaabhicaryamaanaaya kuryaat prajaapatir vai saptadazaH prajaapatim eva madhyataH pravizaty astRtyai // abhicaryamaaNa JB 1.93 [41,9-11] etaam eva pratipadaM kurviitaabhicaryamaaNaH / yo vaa abhicarati yo 'bhidaasati yaH paapaM kaamayate sa vai ducchunaH / aare baadhasva ducchunaam ity aaraad evaitena dviSantaM paapmaanaM bhraatRvyam avaancam apabaadhate // abhidadi TS 6.6.7.1-2 ava /1/ iikSante pavitraM vai saumya aatmaanam eva pavayante ya aatmaanaM na paripazyed itaasuH syaad abhidadiM kRtvaavekSeta tasmin hy aatmaanam paripazyati. For the interpretation, see Keith's note on this place. abhidakSiNa PW. adv. rechtshin: KatyZS 6.3.26. KauzS 1.6 (see KauzS 1.19). abhidakSiNa see pradakSiNa. abhidakSiNa paakayajnaparibhaaSaa. KauzS 1.19 abhidakSiNam aacaaro devaanaaM prasavyaM pitRRNaam /19/ abhidakSiNa KauzS 6.15 suuryasyaavRtam ity (AV 10.5.37) abhidakSiNam aavartate /15/ (viSNukrama) abhidakSiNa KauzS 69.23 abhidakSiNaM jyeSThas trir abhimanthati. (agnyaadheya) abhidakSiNa KathGS 41.8 agnim abhidakSiNam aaniiyehy azmaanam aatiSThaazmeva tvaM sthiro bhava / kRNvantu vizve devaa aayuS Te zaradaH zatam iti dakSiNena padaazmaan aasthaapayati /8/ (upanayana) abhidakSiNa KathGS 54.4 gRhyaabhyo nandini subhage sumangali bhadraMkariiti sraktiSv abhidakSiNam /4/ (vaizvadeva) abhidakSiNa ManGS 1.22.12 abhidakSiNam aaniiyaagneH pazcaat ehy azmaanam aatiSThaazmeva tvaM sthiro bhava / kRNvantu vizve devaa aayuS Te zaradaM zatam // iti dakSiNena paadenaazmaanam aasthaapayati /12/ (upanayana) abhidhaanacintaamaNi edition. O. Boehtlingk. 1847. hemacandra's abhidhaanacintaamaNi, ein systematisch angeordnetes synonymisches Lexicon. (Reprint: 1972. Osnabrueck: Biblio Verlag) hemacandra, 1089-1172. (Luois Renou, Litterature Sanskrite, 1945, Paris: Maisonneuve, p. 48.) abhidhaanii PW. f. Halfter. abhidhaanii bibl. W. Rau, 1983, "Zur vedischen Altertumskunde," p. 25 with n. 40. abhidhaanii rudradatta on ApZS 1.11.5 abhidhaanii vatsabandhanii rajjuH. abhidhaanii used to hold a calf at the saaMnaayyadohana. ApZS 1.12.7-9 adityai raasnaasiity (TS 1.1.2.m(a)) abhidhaaniim aadatte /7/ trayastriMzo 'si tantuunaaM pavitreNa sahaagahi / ziveyaM rajjur abhidhaany aghniyaam upasevataam ity (TB 3.7.4.12) aadiiyamaanaam abhimantrayate yajamaanaH /8/ puuSaasiiti (MS 1.8.5 [122,1]) vatsam abhidadhaati /9/ (darzapuurNamaasa, saaMnaayyadohana) abhidhaanii abhidhaanii is used to bind the horse to lead it to a river to wash it, abhidhaanii is paraphrased as razanaa. ManZS 9.2.1.15 maunjiiM darbhamayiiM vaa dvaadazaaratniM trayodazaaratniM vaabhidhaaniiM brahmaudanena nyudyemaam agRbhNann iti (MS 3.12.1 [159,13-14]) razanaam aadatte /15/ brahmann azvaM bhantsyaamiiti brahmaaNam aamantrayate /16/ taM badhaana devebhya ity anujaanaati /17/ abhidhaa asiiti (MS 3.12.1 [160,1]) trihaayaNam azvam abhinidadhaati kRSNaM pizangam aruNapizangaM vaa somapaM somapayoH putram /18/ (azvamedha, preparatory acts of the horse) abhidhaanii kezarapaazaa a dakiSiNaa of the gaaviidhuka caru in the raajasuuya, ratninaaM haviiMSi: asi vaalaapitastha or zabala trivatsa or abhidhaanii kezarapaazaa. MS 2.6.5 [66,11-13] raudro gaaviidhuka11z carur akSaavaapasya gRhe govikartasya caasir vaalaapitastho dakSiNaa zaba12lo vaa trivatso 'bhidhaanii vaa kesarapaazaa /5/13. abhidhaanottaratantra ms. Matsunami No. 10, No. 11, No. 12. LTT, DAP. abhi-dhi- PW. saettigen. abhi-dhi- he satisfies himself/aatman with aayus. KS 29.6 [174,14-15] hira14Nyam abhivyanity aayur vai hiraNyam aayuSaivaatmaanam abhidhinoti. (agniSToma, aMzugraha) abhi-vi-an- he satisfies himself/aatman. TS 6.6.10.2 hiraNyam abhi vy anity amRtaM vai hiraNyam aayuH praaNa aayuSaivaamRtam abhi dhinoti. (agniSToma, aMzugraha) abhi-dhyaa- of dakSiNaa by yajna. TS 6.1.3.6 yajno dakSiNaam abhy adhyaayat taaM sam abhavat ... . abhidyavaH :: ardhamaasaaH. TS 2.5.7.4 (darzapuurNamaasa, hautra, saamidhenii, he recites "pra vo vaajaa abhidyavo" (RV 3.27.1ab)). abhidyotana bibl. Gonda, Grasses, p. 13: a match or a small torch. abhidyotana BaudhZS 3.5 [73,8-11] atha prada8kSiNam aavRtya pratyaGG aadrutya jaghanena gaarhapatyam upavizyodiico 'ngaa9raan niruuhya vyantaan kRtvaa teSv adhizrityaabhidyotanenaabhidyaatayaty a10gnis te tejo maa pratidhaakSiid iti (agnihotra). abhigamana see temple. abhigamana Bhandarkar, vaiSnavism zaivism, p. 40. zaMkaraacaarya, in his notice of the bhaagavata school under brahmasuutra 2.2.42, gives five methods of worshipping the supreme lord, bhagavat vaasudeva, in his fourhold form, which, along with the explanations given by the commentators are as follows: -- (1) abhigamana or going to the temple of the deity with the speech, the body and the mind centred on him; (2) upaadaana or collecting the materials of worship; (3) ijyaa or worship; (4) svaadhyaaya or the muttering of the usual mantra, (5) yoga or meditation. See also Vibhuti Bhushan Mishra. 1973. Religious Beliefs and Practices of North India during the early mediaeval Period, p. 45. abhigantR the reason why the abhigantR kills fish. KS 25.7 [111,7-11] catvaara vai devaanaaM hotaara aasan bhuupatir bhuvanapatir bhuutaanaaM patir bhuu7tas teSaaM trayo hotreNa praamiiyantaatho yad bhuuta udaziSyata sa pramayaad a8bibhet sa nyalayata sa samudraM praavizat sa yat samudre bhasmaakuruta sa eSa ka9rdamas taM matsyaH praabraviit tam azapad abhigantaa tvaa hataad iti tasmaan matsya10m abhigantaa hanti zapto hi sa. (agniSToma, praayazcitta for skanna out of the paridhis) abhigara and apagara in the mahaavrata. P. Rolland, 1973, le mahaavrata, pp. 67-68. abhigara and apagara in the mahaavrata. KS 34.5 abhigaraapagarau bhavataH pra vaa anyaH sattrinaH zaMsati nindaty anyo yaH prazaMsati yad evaiSaaM suSTutaM suzastaM tat sa prazaMsaty atha yo nindati yad evaiSaaM suSTutaM sauzastaM tat so 'pahanti. (P. Rolland, 1973, le mahaavrata, p. 67.) abhigara and apagara. PB 5.5.13 abhigaraapagarau bhavato nindaty enaan anyaH praanyaH zaMsati ya enaan nindati paapmaanam eSaaM so 'pahanti yaH prazaMsati yad evaiSaaM suSTutaM suzastaM tat so 'bhigRNati // (mahaavrata) abhigara a sadasya. BaudhZS 2.3 [37,1-2] abhi37,1garo dhruvagopaH saMzraava iti sadasyasya. (agnyaadheya, RtvigvaraNa) abhigara a sadasya. VaikhZS 12.1 [133,2]. abhighaaraNa of the pradhaanahoma; he pours butter on the portions of the pradhaanahomas. BaudhZS 1.16 [24,17-25,6] athopastiirya dakSiNasya puroDaazasya puurvaardhaad avadya17nn aahaagnaye 'nubruuhiity athainam upatiSThate maa bher maa saMvikthaa maa tvaa18 hiMsiSaM maa te tejo 'pakramiid ity (TB 3.7.5.5) athainam abhimRzati bharatam uddha25,1rem anuSincaavadaanaani te pratyaadaasyaami namas te astu maa maa2 hiMsiir iti (TB 3.7.5.5) puurvaardhaad avadaayaaparaardhaad avadyaty abhighaarayati pratya3nakti yad avadaanaani te 'vadyan vilomaakaarSam aatmanaH / aajyena4 pratyanajmy enat tata aapyaayataaM punar ity. (darzapuurNamaasa, pradhaanahoma) abhighaaraNa of the pradhaanahoma; he pours butter on the portions of the pradhaanahomas. ApZS 2.19.6 avadaanaany abhighaarya yad avadaanaani te 'vadyan vilomaakarSam aatmanaH / aajyena pratyanajmy enat tat ta aapyaayataaM punar iti (TB 3.7.5.5-6) haviH pratyabhighaaryaagnaye 'nubruuhy agniM yajeti saMpraiSau /6/ (darzapuurNamaasa, pradhaanahoma) abhighaaraNa of the sviSTakRt; he pours butter two times on the portion of the sviSTakRt. TS 2.6.6.6 dvir abhighaarayati caturavattasyaaptyai / (darzapuurNamaasa, sviSTakRt) abhighaaraNa of the sviSTakRt; he pours butter two times on the portion of the sviSTakRt, and he pours butter on the puroDaaza from which he cuts off the sviSTakRt. ManZS 1.3.2.23 avattaM dvir abhighaarya haviiMSi pratyabhighaarayati /23/ (darzapuurNamaasa, sviSTakRt) abhighaaraNa of the sviSTakRt; he pours butter two times on the portion of the sviSTakRt, but he does not pour butter on the puroDaaza from which he cuts off the sviSTakRt. ApZS 2.21.5 dvir abhighaarya na haviH pratyabhighaarayati /5/ (darzapuurNamaasa, sviSTakRt) abhighaaraNa a discussion whether abhighaaraNa is to be done on the ekakapaalas of the traiyambakahoma of the caaturmaasya. KS 36.14 [80,18-20] abhighaaryaa3 naabhighaaryaa3 iti18 miimaaMsante abhighaaryaa eva na hi havir anabhighRtaM yad abhighaarayed rudraM pazuu19n anvavanayet tasmaan naabhighaaryaaH. abhighaaraNa a discussion whether abhighaaraNa is to be done on the ekakapaalas of the traiyambakahoma of the caaturmaasya. MS 1.10.20 [159,17-19] abhighaaryaa# naabhighaaryaa3 iti17 miimaaMsante yad abhighaarayed rudraayaasya pazuun apidadhyaat tan na suurkSyam abhighaaryaa18 eva na hi havir anabhighRtam asti. abhighaaraNa a discussion whether abhighaaraNa is to be done on the ekakapaalas of the traiyambakahoma of the caaturmaasya. TB 1.6.10.1 naabhighaarayati / yad abhighaarayet / antaravacaariNaM rudraM kuryaat / abhighaaraNa after the last prayaaja. ZB 1.5.3.25 sa yaj juhvaam aajyaM pariziSTam aasiit / yena yajnaM samasthaapayaMs tenaiva yathaapuurvam haviiMSy abhyaghaarayan punar evainaani tad aapyaayayann ayaatayaamaany akurvann ayaatayaama hy aajyaM tasmaad uttamaM prayaajam iSTvaa yathaapuurvaM haviiMSy abhighaarayati punar evainaani tad aapyaayayaty ayaatayaamaani karoty ayaayataam hy aajyaM tasmaad yasya kasya ca haviSo 'vadyati punar eva tad abhighaarayati sviSTakRta eva tat punar aapyayaty ayaatayaama karoty ... // abhighaaraNa water is used for abhighaaraNa. KauzS 65.11-12 paaNaav udakam aaniiya /11/ athaamuSyaudanasyaavadaanaanaaM ca madhyaat puurvaardhaac ca dvir avadaayopariSTaad udakenaabhighaarya juhoti somena puuto jaThare siida brahmaNaam (AV 11.1.25c) aarSeyeSu nidadha odana tveti (AV 11.1.33a) /12/ (savayajna, zataudanaa) abhighnant an epithet of rudra. TS 4.5.9.2n namo 'paguramaaNaaya caabhighnate ca /n/ (zatarudriya) abhi-ghR- see abhighaaraNa. abhi-ghraa- see sniff-kiss. abhigraahiNii in a mantra used in the samaavartana: namaH zaakajanjabhaabhyaaM namas taabhyo devataabhyo yaa abhigraahiNiiH. For the passages see Vedic Concordance and PMANTR12. abhihaara BaudhZS 24.9 [192,13-14] yadabhihaaraM tantraM syaat tadabhihaaraM kuryaad agnyabhihaarau darzapuurNa13maasau soma indraabhihaaraH.(??) (karmaantasuutra) abhihiMkaara 'bhuur buvaH svar om' or 'bhuur buvaH svaH' after the hiMkaara. AzvZS 1.2.3 hiM 3 iti hiMkRkRtya bhuur buvaH svar om iti japati /3/ eSo 'bhihiMkaaraH /4/ bhuur bhuvaH svar ity eva japitvaa kautso hiMkaroti /5/ (darzapuurNamaasa, saamidhenii) abhihiMkaara prohibited at the zastra, anuvacana, abhiSTavana and saMstavana in the soma sacrifice after the cremation of a diikSita. AzvZS 6.10.12 pratyetyaahaH samaapayeyuH /11/ praatar anabhyaasam anabhihiMkRtaani zastraanuvacanaabhiSTavanasaMstavanaani /12/ Mylius' note 337: Dreimaliges Ausstossen des Lautes him, gefolgt von der Formel bhuur bhuvaH svar o3m. abhiiddha see ukhaa abhiiddhaa. abhiiddha :: varuNameni. MS 3.1.8 [10,14] (agnicayana, ukhaa). abhiiSanga bibl. T. Goto, "utsanga," section 2.14. abhiiSTa see arthavaada. abhiiSTa rudras become abhiiSTa by offering the traiyambakahoma. KS 36.14 [14-16] etad vaa asya saMvatsaro ebhiiSTo ebhuud abhiiSTaaH pitaro ethaasya rudraa anabhiiSTaa rudraas tryambakaa yad ete tryambakaas tenaasya rudraa abhiiSTaaH priitaa bhavanti. abhiiSTa rudras become abhiiSTa by offering the traiyambakahoma. MS 1.10.20 [159.14-16] etad vaa asya saMvatsaro ebhiiSTo ebhuud abhiiSTaa Ratavo etha vaa asya rudraa anabhiiSTaa yad ete tryambakaas tenaivaasya rudraa abhiiSTaa priitaa bhavanti. abhiiSTadeva deviibhaagavata puraaNa 9.48.93cd bhaktir asty adhikaa kaante 'bhiiSTadeve gurau tathaa. abhiiSTadevataa bhaviSya puraaNa 4.205.114cd abhiiSTadevataanaaM ca kurviita smaraNaM naraH. In the sadaacaaradharma. abhiiSTadevataa deviibhaagavata puraaNa 9.47.29ab puujye mangalavaare ca mangalaabhiiSTadevate. abhiiSTadevii deviibhaagavata puraaNa 9.47.4cd mangalaabhiiSTadevii yaa saa vaa mangalacaNDikaa. abhiiSTadevii deviibhaagavata puraaNa 9.47.5cd tasya puujyaabhiiSTadevii ten amngalacaNDikaa. abhiiSTi dative abhiiSTyai means "in order to honour," H.W. Bodewitz, 1990, jyotiSToma, p. 216, n. 33. abhiivarta a suukta for abhiivarta of a king. RV 10.174. abhiivarta bibl. H. Oertel, JAOS 18, p. 45. abhiivarta a saaman. PB 4.3.1-3 abhiivarto brahmasaama bhavati /1/ abhiivartena vai devaaH svargaM lokam abhyavartanta yad abhiivarto brahmasaama bhavati svargasya lokasyaabhivRtyai /2/ ekaakSaraNidhano bhavaty ekaakSaraa vai vaag vaacaiva tad aarabhya svargaM lokaM yanti /3/ abhiivarta a saaman, nirvacana, cf. PB 8.2.7-8 abhiivartaM bhraatRvyavate brahmasaama kuryaat /7/ abhiivartena vai devaa asuraan abhyavartanta yad abhiivarto brahmasaama bhavati bhraatRvyasyaabhivRtyai /8/ abhiivarta a saaman, nirvacana. JB 2.380 [324,16-17] abhiivartena vai devaa imaan lokaan abhyavartanta / yad abhyavartanta tad abhiivartasyaabhiivartatvam / (gavaam ayana) abhiivarta a saaman, nirvacana. JB 3.294 [475,30-32] devaasuraa aspardhanta / te devaa akaamayantaabhiimaan asuraan bhavemeti / ta etam abhiivartam apazyan / tenaasuraan abhyavartanta / yad abhyavartanta tad abhiivartasyaabhiivartatvam / abhiivarta a saaman. JB 2.378. abhiivarta :: vaac. JB 2.225 [256,20]. abhiivarta :: vajra. JB 3.294 [475,32]. abhiivarta :: vRSan retodhaa. PB 4.3.8 vRSaa vaa eSa retodhaa yad abhiivartaH pragaatheSu reto dadhad eti. abhiivarta a mantra beginning with abhiivartena, RV 10.174.1-5 (leaving aside verse 4 = RV 10.159.4 this suukta appears in AV 1.29; in RV abhiivarta refers to havis, but in AV it refers to maNi.) abhiivartena haviSaa yenendro abhivaavRte / tenaasmaan brahmaNas pate 'bhi raaSTraaya vartaya /1/ abhivRtya sapatnaan abhi yaa no araatayaH / abhi pRtanyantaM tiSThaabhi yo na irasyati /2/ abhi tvaa devaH savitaabhi somo aviivRtat / abhi tvaa vizvaa bhuutaany abhiivarto yathaasasi /3/ yenendro haviSaa kRtvy abhavad dyumny uttamaH / idaM tad akri devaa asapatnaH kilaabhuvam /4/ asapatnaH sapatnahaabhiraaSTro viSaasahiH / yathaaham eSaaM bhuutaanaaM viraajaani janasya ca /5/ abhiivarta a mantra beginning with abhiivartena. AzvGS 3.12.12 athainaM saarayamaaNam upaaruhyaabhiivartaM (RV 10.174.1-5) vaacayati pra yo vaaM mitraavaruNeti ca dve (RV 8.101.3-4) // In the yuddhakarma. abhiivarta a saaman used in the abhicaara rites. ZankhZS 14.22.8 abhiivarta itareSu // abhi-druh- see deception. abhi-hu- baudhZS 10.3 [2,22-3,4] atha sruci caturgRhiitaM22 gRhiitvaa dakSiNe 'vaantarazaphe hiraNyaM nidhaaya saMparistiiryaabhi3,1 juhoti jigharmy agniM manasaa ghRtenety aparaM caturgRhiitaM gRhiitvottare2 'vaantarazaphe hiraNyaM nidhaaya saMparistiiryaivaabhijuhoty aa tvaa3 jigharmi vacasaa ghRtenety. abhi-jap- see pari-jap-. abhi-jap- see kumaariikartikasuutra: is incanted. abhi-jap- see mariicaphala: is incanted. abhi-jap- see siddhaarthaka: is incanted. abhi-jap- see suutraka: is incanted. abhi-jap- see zataavariimuula. abhijayati amuM lokam. TS 5.2.1.7 yad vaatsaprenopatiSThate /6/ imam eva tena lokam abhijayati yad viSNukramaan kramate 'mum eva tair lokam abhijayati. (agnicayana, ukhaa, vaatsapra) abhijayati amuM lokam. TS 2.5.7.2 baarhatiim uttamaam anvaaha baarhato vaa asau loko 'mum eva lokam abhijayati. (darzapuurNamaasa, saamidhenii) abhijayati amuM lokam. TS 7.2.1.4 yadaa zatam sahasraM kurvanty athaikam utthaanaM sahasrasaMmito vaa asau loko 'mum eva lokam abhijayanti. (saarasvatasattra) abhijayati amuM lokam, imaM lokam. TS 6.5.11.1 praanyaani paatraaNi yujyante naanyaani yaani paraaciinaani prayujyante 'mum eva tair lokam abhijayati paraan iva hy asau loko yaani punah prayujyanta imam eva tair lokam abhijayati punaH-punar eva hy ayaM lokaH. (agniSToma, paatras) abhijayati amuM lokam, imaM lokam. TS 7.3.4.1-2 yat paraaciinaani pRSThaani /1/ bhavanty amum eva tair lokam abhijayanti yat pratiiciinaani pRSThaani bhavantiimam eva tair lokam abhijayanti. (caturdazaraatra) abhijayati anabhijita. TS 5.4.6.4 yad apratirathaM dvitiiyo hotaanvaahaapraty eva tena yajamaano bhraatRvyaan jayaty atho anabhijitam evaabhijayati. (agnicayana, apratiratha) abhijayati anabhijitam. TS 3.4.3.4 praajaapatyaam aalabheta yaH kaamayetaanabhijitam abhijayeyam iti prajaapatiH sarvaa devataa devataabhir evaanabhijitam abhijayati. (kaamyapazu, ajaa vazaa kalpa) abhijayati anabhijitasya abhijityai. ApZS 22.1.12 indrasyaabhijid agniSTomo 'nabhijitasyaabhijityai /12/ (indrasya abhijit) abhijayati devalokaan. TS 2.5.11.5-6 paridhiint saMmaarSTi punaaty evainaan / trir madhyamaM trayo vai praaNaaH praaNaan evaabhijayati / trir dakSiNaardhyaM trayaH /5/ ime lokaa imaan eva lokaan abhijayati trir uttaraardhyaM trayo vai devayaanaaH panthaanas taan evaabhijayati / trir upavaajayati trayo vai devalokaa devalokaan evaabhijayati. (darzapuurNamaasa, aaghaarau) abhijayati devalokam, manuSyalokam. TS 2.5.5.3-4 devalokam eva /3/ puurvayaabhijayati manuSyalokam uttarayaa. (darzapuurNamaasa, abhyudayeSTi) abhijayati devalokam, manuSyalokam. TS 2.5.11.2-3 atho /2/ devalokaM caiva manuSyalokaM caabhijayati. (darzapuurNamaasa, how the hotR recites) abhijayati devalokam, manuSyalokam. TS 7.5.8.4 pancabhis tiSThanta stuvanti devalokam evaabhijayanti pancabhir aasiinaa manuSyalokam evaabhijayanti. (mahaavrata) abhijayati dizaH. TS 5.6.4.4-5 ya evaM vidvaan agniM cinute praty eva /4/ tiSThaty abhi dizo jayati. (agnicayana, pancaahuti on the place of the aahavaniiya) abhijayati dizaH. TS 5.4.9.3-4 bhuvanasya pata iti rathamukhe pancaahutiir juhoti vajro vai ratho vajrenaiva dizaH /3/ abhijayati. (agnicayana, vaajaprasavaniiya) abhijayati dizaH. TS 3.5.10.2 yasyaite gRhyante jyaiSThyam eva gacchaty abhi dizo jayati. (gavaamayana, atigraahyagrahas) abhijayati imaan lokaan. TS 5.3.11.2 yasyaitaa upadhiiyante bhuuyaan eva bhavaty abhiimaan lokaan jayati bhavaty aatmanaa paraasya bhraatRvyo bhavati. (agnicayana, bhuuyaskRt bricks) abhijayati imaan lokaan. TS 5.7.5.7 ya evaM vidvaan agniM cinute bhuuyaan eva bhavaty abhiimaan lokaan jayati vidur enaM devaa atho etaasaam eva devataanaam saayujyaM gacchati. (agnicayana, five citis) abhijayati imaan lokaan. TS 5.2.1.1 yad viSNukramaan kramate viSNur eva bhuutvaa yajamaanaz chandobhir imaan lokaan anapajayyam abhijayati. (agnicayana, viSNukrama) abhijayati imaan lokaan. TS 2.5.11.5-6 ,paridhiint saMmaarSTi punaaty evainaan / trir madhyamaM trayo vai praaNaaH praaNaan evaabhijayati /> trir dakSiNaardhyaM trayaH /5/ ime lokaa imaan eva lokaan abhijayati . (darzapuurNamaasa, aaghaarau) abhijayati imaan lokaan. TS 2.5.7.2 trir vigRhNaati traya ime lokaa imaan eva lokaan abhijayati / . (darzapuurNamaasa, saamidhenii) abhijayati imaan lokaan. TS 1.7.5.4 yad viSNukramaan kramate viSNur eva bhuutvaa yajamaanaz chandobhir imaan lokaan anapajayyam abhijayati. (darzapuurNamaasa, viSNukrama) abhijayati imaM lokam. TS 5.2.1.6-7 yad vaatsaprenopatiSThate /6/ imam eva tena lokam abhijayati yad viSNukramaan kramate 'mum eva tair lokam abhijayati. (agnicayana, ukhaa, vaatsapra) abhijayati imaM lokam. TS 2.5.7.2 raathaMtariiM prathamaam anvaaha raathaMtaro vaa ayaM loka imam eva lokam abhijayati / . (darzapuurNamaasa, saamidhenii) abhijayati imaM lokam, amuM lokam. TS 3.3.6.1 yaM prathamaM gRhNaatiimam eva tena lokam abhijayati yaM dvitiiyam antarikSaM tena yam tRtiiyam amum eva tena lokam abhijayati. (gavaamayana, paragrahas) abhijayati imaM lokam, antarikSam, amuM lokam. TS 5.6.8.2-3 saahasraM cinviita prathamaM cinvaanaH sahasrasaMmito vaa ayaM loka imam eva lokam abhijayati dviSaahasram cinviita dvitiiyaM cinvaano dviSaahasraM vaa antarikSam antarikSam evaabhijayati triSaahasraM cinviita tRtiiyam cinvaanaH /2/ triSaahasro vaa asau loko 'mum eva lokam abhijayati. (agnicayana, various number of the iSTakaas) abhijayati praaNaan. TS 2.5.11.5 paridhiint saMmaarSTi punaaty evainaan / trir madhyamaM trayo vai praaNaaH praaNaan evaabhijayati / . (darzapuurNamaasa, aaghaarau) abhijayati puroDaazaan amuSmiM loke. TS 2.6.3.4 sarvaaNi kapaalaany abhiprathayati taavataH puroDaazaan amuSmiM loke 'bhijayati. (darzapuurNamaasa, aSTaakapaala to agni) abhijayati sarvaa dizaH. TS 5.7.9.4 yo vaa agnim sarvatomukhaM cinute sarvaasu prajaasv annam atti sarvaa dizo 'bhijayati. (agnicayana, agni sarvatomukha) abhijayati suvargaM lokam. TS 6.2.6.1 purohaviSi devayajane yaajayed yaM kaamayetopainam uttaro yajno named abhi suvargaM lokaM jayed ity etad vai purohavir devayajanaM yasya hotaa praataranuvaakam anubruvann agnim apa aadityam abhivipszyaty upainam uttaro yajno namaty abhi suvargaM lokaM jayati. (agniSToma, devayajana) abhijayati ubhau lokau. TS 5.6.3.3-4 indrasya tvaa saamraajyenaabhiSincaamiity aahendriyam evaasminn upariSTaad dadhaaty etat /3/ vai raajasuuyasya ruupaM ya evam vidvaan agniM cinuta ubhaav eva lokaav abhijayati yaz ca raajasuuyenejaanasya yaz caagnicataH. (agnicayana, abhiSeka) abhijayati ubhau lokau. TS 5.6.2.1 apaaM grahaan gRhNaaty etad vaava raajasuuyaM yad ete grahaaH savo 'gnir varuNasavo raajasuuyam agnisavaz cityas taabhyaam eva suuyate 'tho ubhaav eva lokaav abhijayati yaz ca raajasuuyenejaanasya yaz caagnicitaH. (agnicayana, kumbheSTakaas) abhijayati TS 2.1.3.1 vaiSNavaM vaamanam aalabheta spardhamaano viSNur eva bhuutvemaan lokaan abhijayati. (kaamyapazu of a spardhamaana) abhijit a vedic ritual, of later origin. K. Mylius, 1968, "Die Identifikationen der Metren in der Literatur des Rgveda," Wissenschaftliche Zeitschrift der Karl-Marx-Universitaet Leipzig, 17. Jahrgang, Gesellschafts- und Sprachwissenschaftliche Reihe, Heft 2/3, p. 269. abhijit a vedic ritual. together with the vizvajit and sarvamedha, they can be regarded as precursors of the later vaanaprastha and paarivraajaka. H.-P. Schmidt, 1968, ahiMsaa, p. 651; he refers to J.C. Heesterman, 1964, WZKSO 8, pp. 24ff. abhijit see abhijit atiraatra. abhijit see indrasya abhijit (ekaaha). abhijit txt. AB 4.19 svarasaaman, abhijit and vizvajit and viSuvat. abhijit txt. PB 4.5.11-21 abhijit, pRSThya and svarasaamans. abhijit txt. JB 2.7-8 svarasaamans, vizvajit and abhijit. (gavaamayana) abhijit txt. JB 2.387-388 abhijit, pRSThya and svarasaamans. abhijit txt. ZankhZS 11.10. (gavaamayana) abhijit txt. PB 16.4.6-8. (ekaaha) abhijit txt. JB 2.178-179. (ekaaha) abhijit txt. ManZS 9.3.1.14-24 abhijit and vizvajit. (ekaaha) abhijit :: agni. JB 2.300 [289,6]. abhijit :: ayaM loka. JB 2.8 [156,30]; JB 2.300 [289,2]. abhijit :: dakSiNa baahu. ZB 12.1.4.2 (sattra/gavaamayana). abhijit :: dakSiNa karNa. ZB 12.2.4.15 (sattra/gavaamayana). abhijit :: gaadha pratiSThaa. ZB 12.2.1.3 (sattra/gavaamayana). abhijit the abhijit as a constituent sacrifice of the gavaamayana is created by the gods from agni. ZB 12.1.2.2 zraddhaayaa vai devaaH / diikSaaM niramimata ... /1/ ... agner abhijitam ... /2/ (sattra/gavaamayana) abhijit a nakSatra. abhijit bibl. A. Weber, 1862, Die vedischen Nachriten von den naxatra, p. 279, p. 288, pp. 305ff. abhijit nirvacana. TB 1.5.2.3-4 devaasuraaH saMyattaa aasan / te devaas tasmin nakSatre 'bhyajayan /3/ yad abhyajayan / tad abhijito 'bhijittvam / abhijit nirvacana. JB 2.178 [236,30-34] athaiSo 'bhijit / devaasuraa vaa eSu lokeSv aspardhanta / asmin bhuvane te devaa akaamayantaabhiimaan lokaan jayemaasuraan spardhaaM bhraatRvyaan iti / ta etaM yajnam apazyan / tam aaharan / tenaajayanta / tenemaan lokaan abhyajayann ajayan svardhaaM bhraatRvyaan asuraan / tad yad imaan lokaan abhyajayaMs tad abhijito 'bhijittvam. (Max Deeg, 1995, Die altindische Etymologie, p. 193.) abhijit AV 19.7.4c abhijin me raasataaM puNyam eva. abhijit brahmaa and abhijit are worshipped by offering caru by a brahmalokakaama. TB 3.1.5.6 brahmaa vaa akaamayata / brahmalokam abhijayeyam iti / tad etaM brahmaNe 'bhijite caruM niravapat / tato vai tad brahmalokam abhyajayat / brahmalokaM ha vaa abhijayati / ya etena haviSaa yajate / ya u cainad evaM veda / ... /6/ (nakSatreSTi) abhijit brahmaa is worshipped as the devataa of the nakSatra abhijit. AVPZ 1.40.5 yaH sarvajnaH sarvakRt sarvabhuutabhRd yasmaad anyan na paraM kiM canaasti / anirmitaH satyajitaH puruSTutaH sa no brahmaabhijitaa no 'bhirakSatu // (nakSatradaivata mantra). abhijit a nakSatra recommended for one who wishes anapajayya victory. TB 1.5.2.4 yaM kaamayetaanapajayyaM yajed iti / tam etasmin nakSatre yaatayet / anapajayyam eva jayati / paapaparaajitam iva tu. abhijit a nakSatra recommended to yoke animals to a chariot. AVPZ 1.10.6c abhijity abhiyunjiita. (nakSatrakalpa) abhijit a nakSatra recommended to duhitrdaana. AVPZ 1.49.8 abhijid duhitaraM dadyaan madhuparkapurogamaam / uttame brahmaNaH sthaane sarvakaamaiH pramodate /8/ (nakSatradaana) abhijit mentioned in a mantra to worship the jarjara in the rangadaivatapuujana that the jarjara was created on the day of the nakSatra abhijit. naaTyazaastra 3.81 nakSatre 'bhijiti tvaM hi prasuuto 'hitasuudana / jayaM caabhyudayaM caiva paarthivasya samaavaha /81/ abhijit recommended for zaanti in jnaanaarNava tantra 20. 163. abhijit a muhuurta for the beginning of the performance of the hiraNyagarbha. AVPZ 13.1.9 zvo bhuute 'bhijinmuhuurte hiraNyamayaM maNDalaakRti naabhimaatraM paatram aadhaaya saapidhaanaM /9/ abhijit a muhuurta. AVPZ 33.1.7 puNye nakSatre baarhaspatye muhuurte 'bhijity audumbaraM kumbhaM droNena saaDhakena puurayitvaa tasminn eva vaasaprabhRtayaH oSadhayo darbhaprabhRtayaz ca bilvagaurasarSapaaz cety etaan saMbhaaraan saMbhRtya ghRtakumbhaM barhiSy aadhaayaitair gaNair aajyaM juhuyaat /7/ (ghRtakambala) abhijit atiraatra txt. PB 20.8. abhijit atiraatra txt. and vidhi. ManZS 9.3.6.10 abhijitaa bhraatRvyavaan /10/ abhijiti see abhijayati. abhijitsnaana viSNudharmottara puraaNa 2.100. 1-6. abhijnaa see panca lokilaabhiJJaa. abhijnaa see siddhi. abhijnaa bibl. S. Lindquist, 1935, siddhi und abhinnaa, Upsala. abhijnaa panca lokikaabhiJJaa, visuddhimagga 12.2 [314,14-16] iddhividhaM dibbasotadhaatuJaaNaM cetopariyaJaaNaM pubbenivaasaanussatiJaaNaM sattaanaM cutuupapaate JaaNan ti panca lokikaabhiJJaa vuttaa. abhijnaa saundarananda 16.1-2 [112,1-4] evaM manodhaaraNayaa krameNa vyapohya kiM cit samupohya kiM cit / dhyaanaani catvaary adhigamya yogii praapnoty abhijnaa niyamena panca /1/ RddhipravekaM ca bahuprakaaraM parasya cetazcaritaavabodham / atiitajanmasmaraNaM ca diirghaM divye vizuddhe zruticakSuSii ca /2/ abhi-krand- M. Kajihara, 2002, The brahmacaarin in the Veda, p. 127: The words "to raor (abhi-krand)" and "to thunder (stan)" are commonly used, since the Rgveda, to describe both the noise of rainstorms and that of excited animals in their mating season, which coincides with the rainy season (note 177: For example, see RV 5.83.7, RV 7.5.7, AV 11.4.2, AV 11.4.3, AV 11.4.4, PS 11.1.9-19, JB 2.2, JUB 2.2.9; see also K. Hoffmann, Aufsaetze, p. 181 with notes 1-2. The rainy season coincides with the mating season for many animals in India, and the noise of storm synchronizes with that of excited animals. Cf. S.W. Jamison, 1993, "Natural History Notes on the Rigvedic `Frog' Hymn," ABORI, vols. 72 and 73, pp. 137-144 on the coincidence of rainy season and mating season behind the Rgvedic frog hymn.). abhilaaSa a planet which stands in the second or in the twelfth sthaana against the udayaraazi is called udayalagnaabhilaaSuka. utpala on (bRhajjaataka 4.6 abhilaSadbhir udayarkSam asadbhir maraNam eti zubhadRSTim ayaate / udayaraazisahite ca yame strii vigalitoDupatibhuusutadRSTe /6/) [68,16-20] udayarkSam udayalagnam asadbhiH paapagrahair abhilaSadbhiH tatroda16lagnaabhilaaSukaiH kaiz cil lagnaad dvitiiyasthagrahasya vyaakhyaatam / teSaam abhimataM17 yathaa udayalagnaad anantaraM tad udayasya pratyaasannatayaabhilaSaty udayarkSam iti / anye18 punar lagnaad dvaadazasthaanasya grahasyodayarkSaabhilaaSaM kathayanti / yasmaat tad vihaayodaya19raazigamanaM grahaH karoti. abhilaaSaaSTaka skanda puraaNa 4.10. viirezvara. abhilaaSaaSTaka see stotra of ziva (viirezvara), by vizvaanara, a braahmaNa. ziva puraaNa 3.13.42-49. abhimaa see yajnasya abhimaa. abhimaati PW. (von maa = man mit abhi) 1) adj. nachstellend, feindlich: RV 5.23.4 abhimaati saho dadhe. 2) f. Anschlag, Nachstellung: RV 8.25.15 abhimaatiM kayasya cit / tigmaM na kSodaH pratighnanti bhuurNayaH. RV 10.69.5, RV 10.84.3. Weit haeufiger concr. Nachsteller, Angreifer (m. Feint H. 729): RV 3.24.1 agne sahasva pRtanaa abhimaatiir apaasya. RV 10.18.9 vizvaa spRdho abhimaatiir jayema. RV 1.25.14, RV 3.62.15, RV 10.102.4, RV 10.116.6, AV 2.7.4, AV 19.32.6. ZB 5.2.4.16 sapatno vaa abhimaatiH. Oft ist zwischen beiden Auffassungen nicht zu scheiden. abhimaati :: paapman bhraatRvya, see paapman bhraatRvya. abhimaati :: paapman. KS 13.3 [183.2, 3] (kaamyapazu, bhraatRvyavat*). abhimaati :: paapman. TS 2.1.3.5. abhimaati (mantra) :: sapatna. ZB 3.9.4.9 (agniSToma, upaaMzugraha); ZB 14.2.2.8 (pravargya, offerings to the wind). abhimangala put into the avaTa of the maNika. ParGS 3.5.2 uttarapuurvasyaaM dizi yuupavad avaTaM khaatvaa kuzaan aastiiryaakSataan ariSTakaaMz caanyaani caabhimangalaani tasmin minoti maNikaM samudro 'siiti /2/ abhimantraNa objects to be recited to. KauzS 7.15-16 aazyabandhyaaplavanayaanabhakSyaaNi saMpaatavanti /15/ sarvaaNy abhimantryaaNi /16/ abhimantraNa is performed when the performer is taken hold from behind. KauzS 7.21 anvaarabdhaayaabhimantraNahomaaH /21/ abhimantraNa of a kiilaka, astra, etc. is to be done a thousand times. AVPZ 36.30.3cd kiilakaastraadi yac caanyat tat sahasraabhimantritam /30.3/ abhimanyeta TS 7.5.15.1-2 eSa eva rudro 'zaanta upotthaaya prajaaM pazuun yajamaanasyaabhimanyeta. abhimarjana of the pRthivii. KausGS 4.4.10 ... syonaa pRthivii bhava iti pRthiviim anumantrya zaM no bhavantu vaajinaH iti zamiizaakhayaabhimRjya samudraad uurmiH ity abhyukSya ... . (aagrahaayaNiikarma) abhimarzana see medical treatment: abhi-mRz-. abhimarzana see zraddhaabhimarzana. abhimarzana of a sick part by the hand as medical treatment. AV 4.13.6-7 ayaM me hasto bhagavaan ayaM me bhagavattaraH / ayaM me vizvabheSajo 'yaM zivaabhimarzanaH /6/ hastaabhyaaM dazazaakhaabhyaaM jihvaa vaacaH purogavii / anaamayitnubhyaaM hastaabhyaaM taabhyaaM tvaabhi mRzaamasi /7/ abhimarzana of various places and utensils, bibl. Caland-Henry, 1906, L'agniSToma, #112 (125). (agniSToma, waking up) abhimarzana of various places and utensils, bibl. Caland-Henry, 1906, L'agniSToma, #114. (agniSToma) abhimarzana of various places and utensils, bibl. Kane 2: 1161. abhimarzana of various places and utensils, txt. TS 3.1.6.1 (b., m.). (agniSToma, aupaanuvaakya) (v) abhimarzana of various places and utensils, txt. LatyZS 1.6.40. (agniSToma) abhimarzana of various places and utensils, txt. ManZS 2.3.1.1-2. (agniSToma) (upasthaana of some items) (c) (v) abhimarzana of various places and utensils, txt. BaudhZS 7.1-2 [200,1-14]. (agniSToma) (c) (v) abhimarzana of various places and utensils, txt. BharZS 13.1.2-5. (agniSToma) (c) (v) abhimarzana of various places and utensils, txt. ApZS 12.1.1-3. (agniSToma) (c) (v) abhimarzana of various places and utensils, txt. HirZS 8.1 [763-765]. (agniSToma, there is no abhimarzana) (c) (v) abhimarzana of various places and utensils, txt. VaikhZS 14.20 [189,13-14], 15.1 [190,4-11]. (agniSToma) (c) (v) abhimarzana of various places and utensils, txt. KatyZS 9.1.1. (agniSToma, waking up, no abhimarzana) (c) (v) abhimarzana of various places and utensils, txt. VaitS 16.4. (agniSToma, waking up, no abhimarzana)(c) (v) abhimarzana of various places and utensils, vidhi. TS 3.1.6.1 yo vaa ayathaadevataM yajnam upacaraty aa devataabhyo vRzcyate paapiiyaan bhavati yo yathaadevataM na devataabhya aa vRzcyate vasiiyaan bhavaty aagneyyarcaagniidhraM abhimRzed vaiSNavyaa havirdhaanam aagneyyaa sruco vaayavyayaa vaayavyaany aindriyaa sado yathaadevatam eva yajnam upacarati na devataabhya aa vRzcyate vasiiyaan bhavati / abhimarzana of various places and utensils/upasthaana of some items, contents. ManZS 2.3.1.1-2: 1 at dawn he worships the sadas with a Rc to indra, the aagniidhra with a Rc to agni and the havirdhaana with a Rc to viSNu, 2 an offering to the aagniidhriiya. abhimarzana of various places and utensils/upasthaana of some items, vidhi. ManZS 2.3.1.1-2 upatiSThate vyuchantyaam aindryaa sada aagneyyaagniidhraM vaiSNavyaa havirdhaanam /1/ aasanyaan maa mantraat paahi puraa kasyaaz cid abhizastyaa ity aagniidhriiye juhoti /2/ abhimarzana of various places and utensils, contents. BaudhZS 7.1 [200,1-14]: [200,1] they get up at mahaaraatra, [200,1-5] an enumeration of the Rtvijs, [200,5] they wash their hands and feet and meet with the yajamaana in the aagniidhra hut, [200,6] the adhvaryu wipes his hands, [200,6-10] the adhvaryu gives orders to different Rtvijs and they perform their works, [200,10-11] he touches the aagniidhra hut, [200,11-12] he touches the havirdhaana hut, [200,12] he touches the srucs, [200,12-13] he touches the vaayavya paatras, [200,13-14] he touches the sadas. abhimarzana of various places and utensils, vidhi. BaudhZS 7.1 [200,1-14] athaato mahaaraatra eva budhyante saMbodhayanty etaan Rtvijo 'dhvaryuM1 hotaaraM brahmaaNam udgaataaraM pratiprasthaataaraM prastotaaraM prazaastaaraM2 braahmaNaacchaMsinam acchaavaakaM neSTaaraM potaaraM sadasyam unnetaara3m aagniidhraM graavastutaM subrahmaNyaM pratihartaaraM ye caanye parikarmiNo4 bhavanti te hastapaadaan prakSaalyaagniidhre yajamaanam upasaMgacchante5 'thaadhvaryur hastau saMmRzate karmaNe vaaM devebhyaH zakeyam ity (TS 1.1.4.a) athaatraiva6 tiSThan saMpraiSam aahonnetar graavNo vaayavyaani droNakalaze dazaapavitre7 samavadhaaya dakSiNasya havirdhaanasya puro 'kSaM saMsaadayaagniid aajya8m adhizraya pratiprasthaataH srucaH saMmRDDhy aajyenodehi pRSadaajyaaya9 dadhy aahareti yathaasaMpraiSaM te kurvanty athaadhvaryur aagneyyarcaagniidhram abhi10mRzaty agnir muurdhaa diva iti (TS 1.5.5.c), vaiSNavyaa havirdhaanaM viSNo tvaM no11 antama ity (TS 3.1.10.k), aagneyyaa sruco 'yam agniH sahasriNa iti (TS 2.6.11.d), vaayavyayaa12 vaayavyaani vaayo zataM hariiNaam ity (TS 2.2.12.bb), aindryaa sada indraM vizvaa13 aviivRdhann ity (TS 4.6.3.m). abhimarzana of various places and utensils, contents. BharZS 13.1.2-5: 1 he gets up at mahaaraatra, 2 aagniidhra, havirdhaana, srucs, vaayavyapaatras, sadas, (mantras used are not identified), 3a the time here mentioned is one opinion, 3b according to the other abhimarzana is done at each different time. 4-5 thirty-three yajnatanuu offerings in the aagniidhra. prajaapatir manasaandho 'cchetaH // (TS 4.4.9 (a) (agnicayana)) ApZS 12.1.3 (agniSToma, abhimarzana, yajnatanuu offerings). abhimarzana of various places and utensils, vidhi. BharZS 13.1.1-5 mahaaraatre budhyante /1/ aagneyyarcaagniidhram abhimRzet / vaiSNavyaa havirdhaanam / aagneyyaa srucaH / vaayavyayaa vaayavyaani / aindryaa sadaH /2/ atraivaabhimRzed ity ekam / karmaagame karmaangam ity aparam /3/ aagniidhre yajnatanuur juhoti prajaapatir manasaandho 'cchetaH ity (TS 4.4.9) etaas trayastriMzatam / yajnaartiM ca pratijuhoti (cf. KS 34.17 [48,3] (agnicayana)) / puurvaam anudrutyottarayaa juhotiiti vijnaayate (?) /4/ ekayaa tu prathamam /5/ abhimarzana of various places and utensils, contents. ApZS 12.1.1-3: 1a he gets uo in at mahaaraatra, 1b the aagniidhra hut, 2a havirdhaana cart, 2c srucs, 2d vaayavya paatras, 2e sadas, 3 thirty-three yajnatanuu offerings in the aagniidhra fire. abhimarzana of various places and utensils, vidhi. ApZS 12.1.1-3 mahaaraatre buddhvaagne nayety (TS 1.1.14.i) aagniidhram abhimRzati /1/ idaM viSNur vi cakrama iti (TS 1.2.13.e) havirdhaanam / agna aayuuMSi pavasa iti srucaH / aa vaayo bhuuSa zicipaa iti (TS 1.4.4.a) vaavavyaani / aa ghaa ye agnim indhata iti (TB 2.4.5.7) sadaH /2/ prajaapatiranasaandho 'ccheta iti (TS 4.4.9) trayastriMzatam aagniidhre yajnatanuur juhoti / prathamena mantreNa hutvaa puurvaM puurvam anudrutyottareNottareNa juhoti /3/ abhimarzana of various places and utensils, contents. HirZS 8.1 [763-765]: [763,1] they get up at mahaaraatra, [763,28] so that ritual acts proceed and the praataranuvaaka begins before the voices of people rise, [764,11; 17; 765,1] thirty-three yajnatanuu offerings. abhimarzana of various places and utensils, vidhi. HirZS 8.1 [763-765] [763,1] mahaaraatre budhyante / [763,28] tathaa karmaaNy upakramante yathaa puraa vaacaH pravaditoH praataranuvaako bhavati / [764,11] prajaapatir manasaandho 'ccheta iti trayastriMzataM yajnatanuur aagniidhre juhoti / [764,17] puurvaaM puurvaam anudrutyottarayottarayaikayaanu prathamayaa / [765,1] yajnaartiM prati juhotiity ekeSaam / abhimarzana of various places and utensils, contents. VaikhZS 14.20 [189,13-14], 15.1 [190,4-11]: 14.20 [189,13-14] they get up at mahaaraatra so that the praataranuvaaka begins before the birds sing, 15.1 [190,4-5] saMpraiSa to the pratiprasthaatR, [190,5-6] the aagniidhra hut, [190,6] the havirdhaana cart,[190,6-7] srucs, [190,7-8] the vaayavya paatras, [190,8] the sadas, [190,8-11] yajnatanuu offering. abhimarzana of various places and utensils, vidhi. VaikhZS 14.20 [189,13-14], 15.1 [190,4-11]: 14.20 [189,13-14] mahaaraatre budhyeran yathaa puraa zakunipravaadaa13t praataranuvaako bhavati bhavati /20/14 (15.1 [190,1-4] savaniiyapazu) 15.1 [190,4-11] paaNiprakSaalanaprastaraaharaNaadyaajyasaadanaantaM4 kurv iti pratiprasthaataaram uktvaadharyur agne nayety (TS 1.1.14.i) aagneyyarcaagniidhram abhi5mRzed idaM viSNur vi cakrama iti (TS 1.2.13.e) vaiSNavyaa havirdhaanam ayam agniH saha6sriNa ity (TS 2.6.11.d) aagneyyaa sruco vaayo zataM hariiNaam iti (TS 2.2.12.bb) vaayavyayaa7 vaayavyaaniindraM vizvaa aviivRdhann ity (TS 4.6.3.m) aindriyaa sadaH prajaapati8r manasaandho 'ccheta iti (TS 4.4.9 (a)) trayastriMzataM yajnatanuur aagniidhre juhoti9 prathamayaa yajnatanvaa puurvaaM puurvaaM yajnatanuum anudrutyottarayottarayaa10 yajnatanvaa juhoti /1/11. abhimarzana of various places and utensils: they wake up the priests at apararaatra, contents. and vidhi. KatyZS 9.1.1 apararaatra RtvijaH prabodhayanti /1/ abhimarzana of various places and utensils, contents. VaitS 16.4-5: 4 the priests who are waken up at apararaatra touch water, 5 before beginning of the ritual acts the brahman priest offer with yajnatanuu mantras. abhimarzana of various places and utensils, vidhi. VaitS 16.4-5 apararaatra RtvijaH prabodhitaaH zaalaadvaarye 'pa upaspRzanti /4/ havir upaavahRtaH (KS 34.15 [46,19] ityaadi vaizvaanaro 'gniSToma (KS 34.16 [47,10]) ityantaabhir yajnatanuubhiH puraa pracaritor aagniidhriiye juhoti /5/ abhimatadevataa see devataa. abhimatadevataa one's own abhimatadevataa together with yama may be chosen as devataas to be worshipped of the naaraayaNabali. AzvGPZ 3.15 [173,13-14] evam anyaam api svaabhimatadevataaM yamadvitiiyaam abhyarcya vidhim imaM13 kuryaat so 'py enam apaapaM karoti (naaraayaNabali). abhinavacandraarghyavrata txt. bhaviSya puraaNa 4.119.1-10. zukla, dvitiiyaa. (tithivrata) (c) (v) abhinavacandraarghyavrata contents. bhaviSya puraaNa 4.119.1-10: 1 indroduction, 2-3ab zukla, dvitiiyaa, after the saMdhyopaasana, 3cd-5ab an image of candra with rohiNii is worshipped, 5cd ingredients of arghya(?), 6 mantra, 7 in every month, 8-9 effects, 10 brief description. abhinavacandraarghyavrata vidhi. bhaviSya puraaNa 4.119.1-10 zriikRSNa uvaaca // paartha paarthiva divyastriimukhapankajasendave / zRNuSvaabhinavasyendor udaye 'rghyavidhiM param /1/ ravir dvaadazabhir bhaagair vaaruNyaaM dRzyae yadi / pradoSasamaye paartha arghyaM dadyaat tadaa vibhoH /2/ dvitiiyaayaaM site pakSe saMdhyaakaale hy upasthite / saMsthaapyaabhinavaM candraM sa bhuumyaaM dRzyate yadi /3/ gomayaM maNDalaM kRtvaa candanena suzobhitam / rohiNyaa sahitaM devaM kumudaamodasaMbhavam /4/ puSpacandanadhuupaiz ca diipaakSatajalair zubhaiH /5/ duurvaankurai ratnavarair dadhnaa vasraiz ca paaNDuraiH /5/ mantreNaanena raajendra kSatriyaH sapurohitaH / navo navo 'si maasaante jaayamaanaH punaH punaH / aapyaayasva sametv evaM somaraaja namo namaH /6/ anena vidhinaacaaryaM sarvakaamaphalapradam / yaH prayacchati kaunteya maasi maasi samaahitaH /7/ sa kiirtyaa yazasaa kaantyaa dhanyaz ca bhuvi maanavaH/ putrapautraiH parivRto godhaanyadhanasaMkulaH /8/ sthitvaa varSazataM martye tataH somapuraM vrajet / tatraaste divyavapuSaa bhogaan bhunjan nRpottama / varastriibhiH sahaatyarthaM yaavad aabhuutasaMpluvam /9/ dharmaM samRddhim atulaaM yadi vaanchasi tvaM maasaanumaasam iha madvacanaM kuruSva / somasya somakulanandana dhuupapuSpair arghaM prayaccha natajaanu navoditasya /10/ abhinavagupta see bRhadvimarzinii. abhinavagupta see giitaarthasaMgraha. abhinavagupta see Kashmir zaivism. abhinavagupta see maaliniizlokavaarttika. abhinavagupta see paramaarthasaara. abhinavagupta see tantraaloka. abhinavagupta see tantravaTadhaanikaa. abhinavagupta bibl. K.C. Pandey, 1963, abhinavagupta: an historical and philosophical study, Varanasi: Chowkhamba Sanskrit Series Office. abhinavagupta bibl. Navjivan Rastogi, 1985, "abhinavagupta's notion on tantra in the tantraaloka," Indian Theosophist 82,10-11: 110-120. abhinavagupta bibl. Paul E. Muller-Ortega, 1989, The triadic heart of ziva: kaula tantricism of abhinavagupta in the non-dual Shaivism of Kashmir, AlBany: SUNY Press. abhinavagupta bibl. J. Hanneder, 1998, abhinavagupta's Philosophy of Revelation, Groningen: Egbert Forsten. abhinavagupta bibl. Paul E. Muller-Ortega, 2000, "On the Seal of zambhu: A Poem of abhinavagupta," in Tantra in Practice, ed. David Gordon White, Princeton University Press, pp. 573-586. abhinavagupta bibl. Lyne Bansat-Boudon, 2001, "<> Contribution d'abhinavagupta a` la question de la be'ne'diction liminaire dans le the'atre," in R. Torella, ed., Le Parole e i Marmi, Gnoli Vol., pp. 37-84. abhinavagupta date. around A.D. 1000. (T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta Literature, p. 162.) abhinavagupta date. A. Sanderson, 2001, "History through textual criticism, p. 3, n. 1: [saptarSisaMvat 40]66 for his kramastotra, [saptarSisaMvat 40]68 for his bhairavastotra, and [saptarSisaMvat 40]90/kalisaMvat 4115 for his iizvarapratyabhijnaavivRtivimarzinii, that is to say, A.D. 990/1, 992/2 and 1014/5. abhinavamaadhavanidhaana bibl. Jinadasa Liyanaratne, 1993, "The abhinava-maadhavanidaana of raajaguru kavicandra," JEAS 3: 112-136. abhipitva "Abendpressung des soma". A. Hillebrandt, 1897, Ritual-Litteratur, p. 15. abhipitva prapitva and abhipitva denote the later praataHsavana and the tRtiiyasavana. (A.B. Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, p. 255 with n. 1 : Bloomfield, JAOS xvi, pp. 24ff.; Oldenberg, SBE, xlvi, pp. 183ff.) abhiplava see pRSThyaabhiplavau. abhiplava txt. PB 4.1.4-17 a tale about prajaapati (about atiraatra, abhiplavaSaDaha and pRSThyaSaDaha). abhiplava txt. JB 2.375-376 a tale about prajaapati (about atiraatra, abhiplavaSaDaha and pRSThyaSaDaha). abhiplava :: prasneya. ZB 12.2.1.3, 4 (sattra/gavaamayana). abhiplava :: putraaH. ZB 12.2.3.4 (sattra/gavaamayana). abhiplava :: uras. ZB 12.1.4.1 (sattra/gavaamayana). abhiplava nirvacana. ZB 12.2.2.9-10 athaadityaaz ca ha vaa angirasaz ca / ubhaye praajaapatyaa aspardhanta vayaM puurve svargaM lokam eSyaamo vayaM puurva iti /9/ ta aadityaaH / caturbhi stomaiz caturbhiH pRSThair laghubhiH saamabhiH svargaM lokam abhyaplavanta yad abhyaplavanta tasmaad abhiplavaaH /10/ anvanca ivaangirasaH / sarvai stomaiH sarvaiH pRSThair gurubhiH saamabhi svargaM lokam aspRzan yad aspRzaMs tasmaat pRSThyaH /11/ (sattra/gavaamayana) abhiplava its interpretation as a SaDaha up to as an ekaaha. ZB 12.2.2.12 abhiplavaH SaDahaH / SaD Dhy ahaani bhavanty abhiplavaH pancaahaH panca hy ahaani bhavanti yad dhy eva prathamam ahas tad uttamam abhiplavaz caturahaz catvaaro hi stomaa bhavanti trivRt pancadaza saptadaza ekaviMza ity abhiplavas tryahas tryaavRd dhi jyotir gaur aayur abhiplavo dvyaho dve hy eva saamanii bhavato bRhadrathantare evaabhiplava ekaaha ekaahasyo hi stomais taayate caturNaam ukthyaanaaM dvaadaza stotraaNi dvaadaza zastraaNy atiyanti sa saptamo 'gniSToma evam u saptaagniSTomaaH sampadyante /12/ (sattra/gavaamayana) abhiplava abhiplavas float and pRSThya stands fest. ZB 12.2.4.8 etad dha sma vai tad vidvaan aaha paingyaH / plavanta iva vaa abhiplavaas tiSThatiiva pRSThya iti plavata iva hy ayam angais tiSThatiivaatmaneti /8/ (sattra/gavaamayana) abhiplavaaH :: ime lokaaH. ZB 12.2.2.1 (sattra/gavaamayana). abhiplavaaH :: ubhayatojyotiSaH. ZB 12.2.2.1 (sattra/gavaamayana). abhiplava and pRSThya in the first half of the gavaamayana the abhiplava is performed first. ZB 12.2.3.4 abhiplavaM puurvaM purastaad viSuvata upayanti / pRSThyam uttaraM putraa vaa abhiplavaH pitaa pRSThyas tasmaat puurvavayase putraaH pitaram upajiivanti pRSThyam upariSTaad viSuvataH puurvam upayanty abhiplavam uttaraM tasmaad uttaravayase putraan pitopajiivaty upa ha vaa enaM puurvavayase putraa jiivanty upottaravayase putraan jiivati ya evam etad veda /4/ (sattra/gavaamayana) abhiplava SaDaha of the gavaamayana. JB 2.375-376; JB 421; JB 438-442. abhiplava SaDaha definition. W. Caland, 1908, Der aarSeyakalpa des saamaveda, p. 4, n.2: jyotir gaur aayur gaur aayur jyotir iti SaDaho 'bhiplava ity ucyate. abhiplava SaDaha bibl. A. Hillebrandt, 1928, Vedische Mythologie, II, p. 290, n. 6. abhiplava SaDaha txt. JB 2.4 four abhiplava SaDahas and pRSThya SaDaha (gavaamayana). abhiplava SaDaha txt. JB 2.31 pRSThya SaDaha and abhiplava SaDaha (gavaamayana). abhiplava SaDaha txt. JB 2.438-442. (gavaamayana) abhiplava SaDaha txt. ZankhZS 11.4-9. (gavaamayana) abhiplava SaDaha txt. VaitS 31.21-26. (gavaamayana) abhiplava SaDaha :: dakSiNa hasta. ZB 12.2.4.2 (sattra/gavaamayana). abhiplava SaDaha :: muula. JB 2.376 [322,21]. abhiplava SaDaha :: pazavaH. JB 2.376 [322,19]. abhiplava SaDaha :: pariyad devacakra. AB 4.15.6 pariyad vaa etad devacakraM yad abhiplavaH SaLahas tasya yaav abhito 'gniSTomau tau pradhii ye catvaaro madhya ukthyaas tan nabhyam. abhiplava SaDaha note, the abhiplava SaDaha as a constituent sacrifice of the gavaamayana is created by the gods from brahman. ZB 12.1.2.2 zraddhaayaa vai devaaH / diikSaaM niramimata ... /1/ ... brahmaNo 'bhiplavaM ... /2/ (sattra/gavaamayana) abhiplava SaDaha note, each day has its particular verse. ZB 12.2.4.2-7 (12.2.4.2-4) ayam eva dakSiNo hasto 'bhiplavaH SaDahaH / tasyedam eva prathamam ahas tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanaM gaayatryaa aayatane tasmaad iyam aasaaM hrasiSThaa /2/ idam eva dvitiiyam ahaH / tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanaM triSTubha aayatane tasmaad iyam asyai varSiiyasii /3/ idam eva tRtiiyam ahaH / tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanaM jagatyaa aayatane tasmaad iyam aasaaM varSiSThaa /4/ abhiplava SaDaha note, each day has its particular verse. ZB 12.2.4.2-7 (12.2.4.5-7) idam eva caturtham ahaH / tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanaM viraaja aayatane 'nnaM vai viraaT tasmaad iyam aasaam annaaditamaa /5/ idam eva pancamam ahaH / tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanaM pankter aayatane pRthur iva vai panktis tasmaad ayam aasaaM prathiSThaH /6/ idam eva SaSTham ahaH / tasyedam eva praataHsavanam idaM maadhyandinaM savanam idaM tRtiiyasavanam atichandasa aayatane tasmaad ayam aasaaM varSiSTho gaayatram etad ahar bhavati tasmaad idaM phalakaM hrasiSThaM sa ito 'bhiplavaH SaDahaH sa itaH sa itaH sa ita aatmaa pRSThyaH /7/ (sattra/gavaamayana) abhipuurvam try to find in other CARDs. abhipuurvam PW. (von abhi + puurva) adv. der Reihe nach AV 11.2.22. ZB 6.1.3.9. abhipuurvam AV 11.2.22 yasya takmaa kaasikaa hetir ekam azvasyeva vRSaNaH kranda eti / abhipuurvaM nirNayate namo astv asmai // abhiruupa see ruupasamRddha. abhiruupa bibl. Stanislav Schayer, 1925, "Die Struktur der magischen Weltanschauung nach dem atharvaveda und den braahmaNa-Texten," Zeitschrift fuer Buddhismus 6, p. 276. abhiruupa :: samRddha. AB 1.16.21 yad yajne 'bhiruupaM tat samRddham (agniSToma, aatithyeSTi, agnimanthana, the first sixth verse RV 6.16.41 is abhiruupa verse for the agni prahriyamaaNa). abhiruupa :: saMRddha. KB 3.2 [9,14] (darzapuurNamaasa, saamidhenii), KB 3.9 [13,25] yad yajne 'bhiruupaM tat samRddham (patniisaMyaaja). abhiruupa of the saamidhenii. KB 3.2 [9,14] abhiruupaa bhavanti yad yajne 'bhiruupaM tat samRddhaM yajnasyaiva samRddhyai14. (darzapuurNamaasa, saamidhenii) abhiruupa of the agnimanthaniiyaa. AB 1.16.13-14: 13 sa yady ekasyaam evaanuuktaayaaM jaayeta yadi dvayor athota bruvantu jantava iti (RV 1.74.3) jaataaya jaatavatiim abhiruupam anubruuyaad 14 yad yajne 'bhiruupaM tat samRdham. (agniSToma, aatithyeSTi, agnimanthaniiyaa, the six of the agnimanthaniiyaa verses, recited when the fire is born) abhiruupa of the agnimanthaniiyaa. AB 1.16.20-21: 20 pra devaM devaviitaye bharataa vasuvittamam iti (RV 6.16.41ab) prahriyamaaNaayaabhiruupaa 21 yad yajne 'bhiruupaM tat samRddham. (agniSToma, aatithyeSTi, agnimanthaniiyaa, recited when the fire is carries to the aahavaniiya) abhiruupa of the agnimanthaniiyaa. AB 1.16.28-29: 28 agninaagniH samidhyate kavir gRhapatir yuvaa / havyavaaD juhvaasya ity (RV 1.12.6) abhiruupaa 29 yad yajne 'bhiruupaM tat samRddhaM. (agniSToma, aatithyeSTi, agnimanthaniiyaa, recited when fire wood is added) abhiruupa of the apratiratha mantra. ZB 9.2.3.6 aazuH zizaano vRSabho na bhiima iti (VS 17.33) / aindryo 'bhiruupaa dvaadaza bhavanti ... /6/ (agnicayana, apratiratha) abhiruupa gRhyasaMgrahapariziSTa 2.12 yatra vidyaa ca vittaM ca satyaM dharmaH zamo damaH / abhiruupaH sa vijneyaH svaazrame yo vyavasthitaH // abhiSava PW. 1) m. a) das Ausdrueken des soma,Keltern. abhiSava see mahaabhiSava (for the soma pressing in the praataHsavana). abhiSava see somaabhiSava (for the soma pressing in the maadhyaMdina savana and tRtiiyasavana. abhiSava after the aadityagraha in the tRtiiyasavana. W. Caland et V. Henry, 1906, L'agniSToma, section 218. abhiSavaNa on the kSullaabhiSavaNa. W. Caland et V. Henry, 1906, L'agniSToma, section, k). abhiSecaniiya see arhaNiiyaa aapaH. abhiSecaniiya in the raajasuuya, J.C. Heesterman, 1957, The Ancient Indian Royal Consecration, chapters VIII-XX. abhiSecaniiya paatra one made of palaaza for the braahmaNa, one made of palaaza wood for the sva, one made of nyagrodhapaada for the mitrya raajanya and one made of azvattha wood for the vaizya. ZB 5.3.5.10-14 agreNa maitraavaruNasya dhiSNyam / abhiSecaniiyaani paatraaNi bhavanti yatraitaa aapo 'bhiSecaniiyaa bhavanti /10/ paalaazaM bhavati / tena braahmaNo 'bhiSincati brahma vai palaazo brahmaNaivainam etad abhiSincati /11/ audumbaraM bhavati / tena svo 'bhiSincaty annaM vaa uurg udumbara uurg vai svaM yaavad vai puruSasya svaM bhavati naiva taavad azanaayati tenork svaM tasmaad audumbareNa svo 'bhiSincati /12/ naiyagrodhapaadaM bhavati / tena mitryo raajanyo 'bhiSincati padbhir vai nyagrodhaH pratiSThito mitreNa vai raajanyaH pratiSThitas tasmaan naiyagrodhapaadena mitryo raajanyo 'bhiSincati /23/ aazvatthaM bhavati / tena vaizyo 'bhiSincati sa yad evaado tiSThata indro maruta upaamantrayata tasmaad aazvatthena vaizyo 'bhiSincaty etaany abhiSecaniiyaani paatraaNi bhavanti /14/ abhiSecaniiya ukthya txt. ApZS 18.12.1-20.6 (the second ekaaha in the raajasuuya). abhiSikta = snaata? HDhS 2.5.142: abhiSiktaz ca juhuyaat. Comm.: yadaa juhuyaat tadaa 'bhiSiktaH snaato juhuyaat. abhiSeka see aacaaryaabhiSeka. abhiSeka see abhi-ukS-. abhiSeka see abhiSecaniiya. abhiSeka see aindra mahaabhiSeka. abhiSeka see ava-sic-. abhiSeka see bRhatsnapana. abhiSeka see caturthaabhiSeka. abhiSeka see devasnaana. abhiSeka see devataabhiSeka. abhiSeka see garuDazaantyabhiSeka. abhiSeka see head: water is poured on the head of the yajamaana. abhiSeka see jayaabhiSekavidhi. abhiSeka see mRj- in causative: maarjaya-. abhiSeka see naksatrasnaana. abhiSeka see pariSecana. abhiSeka see pra-ukS-. abhiSeka see prajnaacaturthaabhiSekau. abhiSeka see punarabhiSeka. abhiSeka see puSyasnaana. abhiSeka see raajaabhiSeka. abhiSeka see sava. abhiSeka see snaana. abhiSeka see snaanazeSa toya. abhiSeka see snapana. abhiSeka see snapanotsava. abhiSeka see waters. abhiSeka see zataabhiSeka. abhiSeka try to find with abhiSecana. abhiSeka bibl. H. Oldenberg, 1923, Die Religion des Veda, p. 469. abhiSeka bibl. Sharma, B.N. 1971/72. "abhiSeka in Indian art." Journal of Oriental Institute, Baroda, XXI: 108-111. abhiSeka bibl. Heesterman, raajasuuya, p. 85-86. The raajasuuya is also known as varuNasava. This latter name indicates that the royal sacrificer being anointed impersonates the god varuNa: "It is varuNa whom they anoint", as ZankhZS 15.13.4 asserts. Therefore the waters, being the spesific domain of varuNa, hold a great place in the raajasuuya: "the waters are of varuNa's nature, anointing him with the waters he has made him (identical with) varuNa." (Note 24: MS 4 [49,17]. For the waters as varuNa's domain, H. Lueders, varuNa, p. 41ff.) In this respect the present unction differs from other unction ceremonies, where it is the remainder of the oblatory fluids by means of which the unction is administered. (Note 25: Cf. ApZS 17.19.5 (agnicayana); 18.6.6 (vaajapeya); 19.19.13 (sautraamaNii, cf. also Dumont, azvamedha, no. 677); 20.20.3 (azvamedha, cf. also Dumont, o.c., no. 331 and pp. 280f., 343.) The unction with the waters can therefore be taken as the characteristic feature of the raajasuuya unction. abhiSeka bibl. Masahide Mori, 1992, "Indo Mikkyo ni okeru nyumon girei," JJASAS4: 15-32. abhiSeka bibl. Masahide Mori, 1993, "abhayaakaragupta no kanjoron," Inbutsuken 41-2, pp. (234)-(242). abhiSeka bibl. M. Sakurai, 1996, Indo Mikkyou Girei Kenkyuu: Kouki Indo Mikkyou no Kanjou Shidai, Kyoto: Houzoukan. abhiSeka bibl. M. Mori, 1998, "Mikkyou girei no seiritsu ni kansuru ichi kousatsu: abhiSeka to pratiSThaa," in Y. Matsunaga, ed., Indo Mikkyou no keisei to tenkai," Kyoto: Houzoukan, pp. 305-328. abhiSeka bibl. Y. Tsuchiyama, 1999, "Kodai Indo no Kanjou Girei: veda saishiki kara Hindu girei he," Hokkaido Journal of Indological and Buddhist Studies, no. 14, pp. 88-101. abhiSeka bibl. Y. Tsuchiyama, 2001, "The Ritual Meaning of the abhiSeka in Ancient India," Hokkaido Journal of Indological and Buddhist Studies, no. 16, pp. 1-18. abhiSeka bibl. Ryugen Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, pp. 123-111. abhiSeka bibl. Yasuhiro Tsuchiyama, 2005, "abhiSeka in the Vedic and post-Vedic Rituals," S. Einoo and J. Takashima, eds., From Material to Deity, pp. 51-93. abhiSeka bibl. R.M. Davidson, 2010, "The place of abhiSeka visualization in the yogalehrbuch and related texts," in E. Feranco and M. Zin, eds., From Turfan to Ajanta: Festschrift for Dieter Schlingloff on the occasion of his eightieth birthday, Lumbini: Lumbini International Research Institute, pp. 183-196. abhiSeka bibl. Harunaga Isaacson, 2010, "Observations on the development of the ritual of initiation (abhiSeka) in the Higher Buddhist Tantric Systems," in Astrid Zotter and Christof Zotter, eds., Hindu and Buddhist Initiations in India and Nepal, Wiesbaden: Harrassowitz Verlag, pp. 261-279. abhiSeka the posture of the one who is to be sprinkle over, N. Tsuji, 1977, veda gaku ronshuu, p. 213. abhiSeka with varcas of waters in heaven, antarikSa and pRthivii. AV 4.8.5 (- PS 4.2.6) yaa aapo divyaaH payasaa madanty antarikSa uta vaa pRthivyaam / taasaaM tvaa sarvaasaam abhi Sincaami varcasaa // (Yasuhiro Tsuchiyama, handout delivered at the abhiSeka symposium held in Kanazawa on 5-6 Nov., 2011.) abhiSeka an abhiSikta is requested to do abhiSeka. PS 10.5.12 (- AV 19.31.12) graamaNiir asi graamaNiithyaayaabhiSikto abhi maa sinca varcasaa / tejo 'si tejo may dhaarayaadhi rayir asi rayiM mayi dhehi // (Yasuhiro Tsuchiyama, handout delivered at the abhiSeka symposium held in Kanazawa on 5-6 Nov., 2011.) abhiSeka in the agnicayana, txt. MS 3.4.3 [47,8-18]. abhiSeka in the agnicayana, txt. TS 5.6.3.2-4. abhiSeka in the agnicayana, txt. ZB 9.3.4.10-18. abhiSeka in the agnicayana, txt. ManZS 6.2.5.28-30. abhiSeka in the agnicayana, txt. BaudhZS 10.57-58 [60,8-61,2]. abhiSeka in the agnicayana, txt. ApZS 17.19.5-11. abhiSeka in the agnicayana, txt. HirZS 12.6.8-13. abhiSeka in the agnicayana, txt. KatyZS 18.5.6-13. abhiSeka in the agnicayana, txt. VaitS 29.21. abhiSeka in the agnicayana, contents. BaudhZS 10.57-58 [60,8-61,2]: 57 [60,8-9] he spreads the kRSNaajina on the place of yajamaana and causes him to sit on it, 57 [60,9-10] he places two rukmas around him, 57 [60,10-11] he sprinkles sarvauSadha on the yajamaana, 58 [60,12-15] mantra, 58 [60,15-16] they cry out that he is just consecrated, 58 [60,16-61,1] he releases his speech, 58 [61,1] he wipes his face, 58 [61,1-2] viSNukrama and paarthahoma. abhiSeka in the agnicayana, vidhi. BaudhZS 10.57-58 [60,8-61,2] atha yajamaanaayatane kRSNaajinaM praaciinagriivam uttaralomopa8stRNaati tad yajamaanaM praancam upavezya suvarNarajataabhyaaM rukmaabhyaaM9 paryupaasya sarvauSadhena purastaat pratyancam abhiSincati ziirSato 'bhi10Sincaty aa mukhaad anvavasraavayati /57/11 devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM12 sarasvatyai vaaco yantur yantreNaagnes tvaa saamraajyenaabhiSincaamiindrasya13 tvaa saamraajyenaabhiSincaami bRhaspates tvaa saamraajyenaabhiSincaa14miiti samunmRSTe samutkrozanty abhyaSecy ayam asaav aamuSyaayaNo 'muSya15 putro 'muSya pautro 'muSya naptaagnisavenety atha bhuur bhuvaH suvar iti vaacaM16 visRjate dvaabhyaaM mukhaM vimRSTe gaayatraan viSNukramaan kramate61,1 'thopariSTaad abhiSekasya SaT paarthaani juhoti /58/2 abhiSeka in the agnicayana, vidhi. ApZS 17.19.5-11 dakSiNaM pratyapipakSam audumbariim aasandiiM pratiSThaapya tasyaaM kRSNaajinaM praaciinagriivam uttaralomaastiirya tasminn aasiinaM yajamaanam agnim anvaarabdhaM saMpaatair abhiSincati /5/ vyaaghracarmaNi raajanyam / bastaajine vaizyam / kRSNaajine brahmavarcasakaamam /6/ bastaajine puSTikaamam ity eke /7/ devasya tvety anudrutyaagnes tvaa saamraajyenaabhiSincaamiiti braahmaNam / indrasyeti raajanyam / bRhaspater iti vaizyam /8/ raajanyavaizyayor mantraviparyaasam eke samaamananti /9/ praaGmukham aasiinaM pratyaGmukhas tiSThaJ ziirSato 'bhiSicyaa mukhaad anvavasraavayati /10/ tadaahur hotavyam eva na hi suSuvaaNaH kaM cana pratyavarohatiiti /11/ abhiSeka in the azvamedha, txt. ManZS 9.2.5.6-8. Dumont, 1927, azvamedha, p. 92. abhiSeka in the azvamedha, txt. BaudhZS 15.32 [238,5-6]. Dumont, 1927, azvamedha, p.343. abhiSeka in the azvamedha, txt. ApZS 20.19.11-20.11 (Caland's note on ApZS 20.24.14). abhiSeka in the bRhaspatisava and sthapatisava, txt. TB 2.7.1.4 abhiSeka in the bRhaspatisava and sthapatisava, txt. PB 17.11.8-9. abhiSeka in the bRhaspatisava and sthapatisava, txt. JB 2.130 [215,20-25]. abhiSeka in the bRhaspatisava and sthapatisava, txt. BaudhZS 18.1 [343,10-18]. abhiSeka in the bRhaspatisava and sthapatisava, txt. ApZS 22.7.11. abhiSeka in the bRhaspatisava and sthapatisava, vidhi. PB 17.11.8-9 kRSNaajine 'dhy abhisicyata etad vai pratyakSaM brahmavarcasaM brahmavarcasa evaadhy abhiSicyate /8/ aajyenaabhiSicyate teja aajyaM teja aatman dhatte /9/ (bRhaspatisava) abhiSeka in the bRhaspatisava and sthapatisava, vidhi. TB 2.7.1.4 kRSNaajine 'bhiSincati / brahmaNo vaa etad ruupam / yat kRSNaajinam / brahmavarcasenaivainaM samardhayati / aajyenaabhiSincati / tejo vaa aajyam / teja evaasmin dadhaati /4/ (bRhaspatisava) abhiSeka on the kRSNaajina by rubbing the face with the hand with which he wipes the camasas, in the bRhaspatisava, vidhi. JB 2.130 [215,20-25] tad yadaa maadhyaMdiniiyaaz camasaaH pratiSTherann atha jaghanenaahavaniiyaM20 praaciinagriivaM kRSNaajinam upastRNiiteti bruuyaad udiiciinagriivaM vaa / tad yajamaana21 aaste / sa hutaanaaM camasaanaam unmaarSTi devasya tvaa savituH prasave 'zvinor baahubhyaaM22 puuSNo hastaabhyaaM sarasvatyai tvaa vaaco yantur yantreNa bRhaspates tvaa saamraajyena brahmaNaabhiSincaamiiti /23 mukhaM vimaarSTi / sa somaabhiSiktas tejasvii brahmavarcasvii bhavati / trir utkrozanti trayo vaa ime lokaa eSv evaasya tal lokeSu zrutiM dadhati /130/25 abhiSeka in the bRhaspatisava and sthapatisava, vidhi. BaudhZS 18.1 [343,10-18] samaanam aabhiSekasya kaalaad abhiSekasya10 kaale yajamaanaayatane kRSNaajinaM praaciinagriivam uttaralomopa11stRNaati tad yajamaanaM praancam upavezya suvarNarajataabhyaaM rukmaabhyaaM12 paryupaasya parNamaye paatra aajyam aaniiyaabhiSincati bRhaspatiH13 prathamaM jaayamaano maho jyotiSaH parame vyoman / saptaasyas tu14vijaato raveNa vi saptarazmir adhamat tamaaMsi // (TB 2.8.2.7) devasya tvaa15 savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai vaaco16 yantur yantreNa bRhaspatisavenaabhiSincaamiiti samunmRSTe samutkro17zantiiti samaanam aa mukhasya vimaarjanaat /1/18. abhiSeka in the bRhaspatisava. ManZS 9.3.3.25 maahendrakaale 'nuddhata aajyasya vaajaprasavyaM hutvottaraveder aasandyaam aasiinaM bRhaspatiM purodhayeti yathaakaamam abhiSincati /25/ (bRhaspatisava) abhiSeka with ghRta or with the saMsraava of zukraamanthin, in the bRhaspatisava, vidhi. ApZS 22.7.11 praataHsavane sanneSu naaraazaMseSv ekaadaza dakSiNaa vyaadizati /10/ aajyena maadhyaMdine savane kRSNaajina aasiinam abhiSincati zukraamanthinor vaa saMsraaveNa bRhaspate yuvam indraz ca vasvo divyasyezaathe uta paarthivasya / dhattaM rayiM stuvate kiiraye cid yuuyaM paata svastibhiH sadaa na iti (TB 2.5.6.3) /11/ (bRhaspatisava) (Gonda, 1965, The savayajnas, p. 14) abhiSeka in the diikSaa, see snaana: in the diikSaa. abhiSeka in the diikSaa of the agniSToma, txt. AB 1.3.1-3. abhiSeka in the gosava. txt. PB 19.13.7-9. (c) (v) abhiSeka in the gosava. contents. PB 19.13.7-9: 7 pratiduh or fresh milk is used at the abhiSeka, 8 the abhiSeka takes place at the chanting of bRhat, 9 the abhiSeka takes place at the anuddhata place. abhiSeka in the gosava. vidhi. PB 19.13.7-9 pratiduhaabhiSicyate tad dhi svaaraajyaM svaaraajyaM gacchati ya evaM veda /7/ bRhataH stotraM pratyabhiSicyate tad dhi svaaraajyaM svaaraajyaM gacchati ya evaM veda /8/ anuddhate dakSiNata aahavaniiyasyaabhiSicyate 'syaam evaanantarhite 'dhy abhiSicyate /9/ abhiSeka in the kaukiliisautraamaNii, txt. ManZS 5.2.11.24-26. (v) abhiSeka in the kaukiliisautraamaNii, txt. ApZS 19.9.10-10.2. (v) abhiSeka in the kaukiliisautraamaNii, vidhi. ManZS 5.2.11.24-26 pratiduho vaajaprasavyaM hutvottarata uttaraveder aasandyaam aasiinaM devasya tvaa savituH prasava iti (MS 3.11.8 [151,6]) saMpaatenaabhiSincati ziraso 'dhy aa mukhaad avasraavayati / zeSaM pratiprasthaataa dakSiNasmin bhuuH svaaheti (MS 3.11.8 [151,15]) juhoti /24/ ziro me zriir yazo mukham iti (MS 3.11.8 [151,16-152,12]) yathaalingam angaani saMmRzati /25/ prati brahmann iti (MS 3.11.8 [152,12]) pratyavarohati /26/ abhiSeka in the kaukiliisautraamaNii, vidhi. ApZS 19.9.10-10.2 (9.10-15) audumbary aasandy aratnimaatraziirSaNy aanuucyaa naabhidaghnapaadaa maunjavivaanaa /10/ mitro 'si varuNo 'siiti (TB 2.6.5.1a) taaM yajamaanaayatane pratiSThaapayati /11/ aasaadanopavezanaabhimantraNaani raajasuuyavat /12/ tasyaaM praaGmukham aasiinaM pratyaGmukhas tiSThann aazvinasaMpaatair abhiSincati devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam azvinor bhaiSajyena tejase brahmavarcasaayaabhiSincaamiiti (TB 2.6.5.2) /13/ evam uttareNa mantreNa (TB 2.6.5.2-3) saarasvatasya /14/ uttamenaindrasya (TB 2.6.5.3) /15/ abhiSeka in the kaukiliisautraamaNii, vidhi. ApZS 19.9.10-10.2 (10.1-2) ko 'si katamo 'siiti (TB 2.6.5.3a) paaNii saMmRzyaadhvaryur vyaahRtiir juhoti /1/ atra raajasuuyavan mangalyanaamna (TS 1.8.16.k) aahuuya ziro me zriir iti (TB 2.6.5.3-6(a)) yathaalingam angaani saMmRzya janghaabhyaaM padbhyaam iti (TB 2.6.5.6) pratyavaruhya prati kSatre pratitiSThaami raaSTra iti (TB 2.6.5.6) japitvaa trayaa devaa ity (TB 2.6.5.7-8) aahutiir hutvaa lomaani prayatir mamety (TB 2.6.5.8) yathaalingam angaani saMmRzate /2/ abhiSeka in the puruSamedha, vidhi. ApZS 20.24.14 etasminn evaahany azvamedhavad abhiSekaH /14/ abhiSeka in the raajasuuya, bibl. Tsuchiyama, manuscript, abhiSeka, p. 8ff. abhiSeka in the raajasuuya, bibl. Kane 2: 1216. abhiSeka in the raajasuuya, txt. KS 15.6 (mantra). abhiSeka in the raajasuuya, txt. MS 2.6.8 (mantra). abhiSeka in the raajasuuya, txt. TS 1.8.11 waters for the abhiSeka (mantra), 1.8.12 preparation of waters (mantra), 1.8.13 digvyaasthaapana (mantra), 1.8.14 abhiSeka (mantra), 1.8.15 mock battle (mantra), 1.8.16 mantras addressed to the king (mantra). abhiSeka in the raajasuuya, txt. VS 10.1-4 (mantra). abhiSeka in the raajasuuya, txt. TB 1.7.5. abhiSeka in the raajasuuya, txt. AB 8.5-9. (punarabhiSeka) (c) (v) abhiSeka in the raajasuuya, txt. ManZS 9.1.3.18-24. abhiSeka in the raajasuuya, txt. VarZS 3.3.2.48-51. abhiSeka in the raajasuuya, txt. BaudhZS 12.10-11 [100,13-102,3]. abhiSeka in the raajasuuya, txt. ApZS 18.15.5-16.8. abhiSeka in the raajasuuya, txt. HirZS 13.5.26-35. abhiSeka in the raajasuuya, contents. AB 8.5-9: 5.1-2 the punarabhiSeka is performed after the udavasaaniyeSTi, 5.3 saMbhaaras are prepared: aasandii made of udumbara, a camasa made of udumbara, an udumnarazaakhaa, eight items in the camasa: dadhi, madhu, sarpis, aatapavarSyaa aapaH, zaSpas, tokmas, suraa and duurvaa, 5.4 the aasandii is placed so that the the two legs are within the vedi and the other two legs are outside the vedi, 6.1 the aasandii is covered with a tiger-skin, 6.2-3 the priest recites a mantra on the king who sits to the west of the aasandii, 6.3-4 the king mounts the aasandii with a mantra, 6.5-8 interpreation of these two mantras, 6.9-11 the priest causes the king to recite the apaaM zaanti, 7.1 he sprinkles water on the king, 7.2-5 four mantras of the abhiSeka, 7.6 different effects of the use of vyaahRti, 7.7-9 the vyaahRti is sarvaapti and it is to be recited at the end of the main mantra of abhiSeka, 7.10 the effect of the previous two aahutis (not prescribed) that by that the kSatraruupa which has gone away from the king who performed the abhiSeka is recovered, 8.1 the use of udumbara, 8.2 the use of dadhi, madhu and ghRta, 8.3 the use of aatapavarSyaa aapaH, 8.4 use of zaSpa and tokma, 8.5 use of suraa, 8.6 use of duurvaa, 8.7 by using these items what has gone away from the king when he is consecrated is recovered, 8.8 he places a suraakaMsa on the hand of the king, 8.9 its mantra, 8.10-12 zaanti of suraa and soma, 8.13-14 the rest of suraa is given to a raati, 9.1 he descends on the udumbarazaakhaa, 9.2-3 he recites the mantra called pratyavaroha, 9.4 effects of this mantra, 9.5 obeisance to the brahman and release of speech by the offer of vara, 9.6 effects of the obeisance to the brahman, 9.7 effects of release of speech by the offer of vara, 9.8-10 he puts a samidh on the aahavaniiya, 9.11-13 worship of the aparaajitaa diz. abhiSeka in the raajasuuya, vidhi. AB 8.5-9 (5.1-4) (1) athaataH punarabhiSekasyaiva (2) suuyate ha vaa asya kSatraM yo diikSate kSatriyaH san sa yadaavabhRthaad udetyaanuubandhyayeSTvodavasyaty athainam udavasaaniyaayaaM saMSThitaayaam punar abhiSincanti (3) tasyaite purastaad eva sambhaaraa upakLptaa bhavanty audumbary aasandii tasyai praadezamaatraaH paadaH syur aratnimaatraaNi ziirSaNy aanuucyaani maunjaM vivayanaM vyaaghracarmastaraNam audumbaraz camasa udumbarazaakhaa tasminn etasmiMz camase 'STaatayaani niSutaani bhavanti dadhi madhu sarpir aatapavarSyaa aapaH zaSpaaNi ca tokmaani ca suraa duurvaa (4) yad yathaa dakSiNaa sphyavartani veder bhavati tatraitaam praaciim aasandiim pratiSThaapayati tasyaa antarvedi dvau paadau bhavato bahirvedi dvaav iyaM vai zriis tasyaa etat parimitaM ruupam yad antarvedy athaiSa bhuumaaparimito yo bahirvedi tad yad asyaa antarvedi dvau paadau bhavato bahirvedi dvaa ubhayoH kaamayor upaaptyai yaz caantarvedi yaz ca bahirvedi /5/ abhiSeka in the raajasuuya, vidhi. AB 8.5-9 (6.1-11) (1) vyaaghracarmaNaastRNaaty uttaralomnaa praaciinagriiveNa kSatraM vaa etad aaraNyaanaam pazuunaaM yad vyaaghraH kSatraM raajanyaH kSatreNaiva tat kSatraM samardhayati (2) taam pazcaat praaG upavizyaacya jaanu dakSiNam abhimantrayata ubhayaabhyaam paaNibjhyaam aalabhya (3) agniS Tvaa gaayatryaa sayuk chandasaarohatu savitoSNihaa somo 'nuSTuhaa bRhaspatir bRhatyaa mitraavaruNau panktyendras triSTubha vizve devaa jagatyaa taan aham anu raajyaaya saamraajyaaya bhaujyaaya svaaraajyaaya vaivaajyaaya paarameSThyaaya raajyaaya maahaaraajyaayaadhipatyaaya svaavazyaayaatiSThaayaarohaami (4) ity etaam aasandiim aarohed dakSiNenaagre jaanunaatha savyena (5) tat tad itii3G / (6) caturuttarair vai devaaz chandobhiH sayug bhuutvaitaaM zriyam aarohan yasyaam eta etarhi pratiSThitaa agnir gaayatryaa savitoSNihaa somo 'nuSTubhaa bRhaspatir bRhatyaa mitraavaruNau panktyendras triSTubhaa vizve devaa jatatyaa (7) te ete abhyanuucyete agner gaayatry abhavat sayugveti (RV 10.130.4-5) (8) kalpate ha vaa asmai yogakSema uttarottariNiiM ha zriyam aznute 'znute ha prajaanaam aizvaryam aadhipatyaM ya evam etaa anu devataa etaam aasandiim aarohati kSatriyaH sann (9) athainam abhiSekSyann apaaM zaantiM vaacayati (10) zivena maa caksuSaa pazyataapaH zivayaa tanvopaspRzata tvacaM me / sarvaaG agniiGr apsuSado huve vo mayi varco balam ojo nidhatteti (11) naitasyaabhiSiSicaanasyaazaantaa aapo viiryaM nirhaNann iti /6/ abhiSeka in the raajasuuya, vidhi. AB 8.5-9 (7.1-10) (1) athainam udumbarazaakhaam antardhaayaabhiSincati (2) imaa aapaH zivatamaa imaaH sarvasya bheSajiiH / imaa raaSTrasya vardhaniir imaa raaSTrabhRto 'mRtaaH // (3) yaabhir indram abhyaSincat prajaapatiH somaM raajaanaM varuNaM yamam manum / taabhir adbhir abhiSincaami tvaam ahaM raajnaaM tvam adhiraajo bhaveha // (4) mahaantaM tvaa mahiinaaM samraajaM carSaNiinaaM devii janitry ajiijanad bhadraa janitry ajiijanad // (5) devasya tvaa savituH prasave 'zvinor baahubhyaam puuSNo hastaabhyaam agnes tejasaa suuryasya varcasendrasyendriyeNaabhiSincaami / balaaya zriyai yazase 'nnaadaaya // (6) bhuur iti ya icched imam eva praty annam adyaad ity atha ya icched dvipuruSaM bhuur bhuva ity atha ya icchet tripuruSaM vaapratimaM vaa bhuur bhuvaH svar iti (7) tad dhaika aahuH sarvaaptir vaa eSaa yad etaa vyaahRtayo 'tisarveNa haasya parasmai kRtaM bhavatiiti tam etenaabhiSinced devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnes tejasaa suuryasya varcasendrasyendriyeNaabhiSincaami / balaaya zriyai yazase 'nnaadyaayeti (8) tad u punaH paricakSate yad asarveNa vaaco 'bhiSikto bhavatiizvaro ha tu puraayuSaH praitor iti ha smaaha satyakaamo jaabaalo yam etaabhir vyaahRtibhir naabhiSincantiiti (9) iizvaro ha sarvam aayur aitoH sarvam aapnod vijayenety u ha smaahoddaalaka aaruNir yam etaabhir vyaahRtibhir abhiSincantiiti tam etenaivaabhisinced devasya tvaa savituH prasave 'zvinor baahubhyaam puuSNo hastaabhyaam agnes tejasaa suuryasya varcasendrasyendriyeNaabhisincaami / balaaya zriyai yazase 'nnaadyaaya bhuur bhuvaH svar ity (10) athaitaani ha vai kSatriyaad iijaanaad vyutkraantaani bhavanti brahmakSatre uurg annaadyam apaam oSadhiinaaM raso brahmavarcasam iraa puSTiH prajaatiH kSatraruupaM tad atho annasya rasa oSadhiinaaM kSatram pratiSThaa tad yad evaamuu purastaad aahutii juhoti tad asmin brahmakSatre dadhaati /7/ abhiSeka in the raajasuuya, vidhi. AB 8.5-9 (8.1-14) (1) atha yad audumbary aasandii bhavaty audumbaraz camasa udumbarazaakhorg vaa annaadyam udumbara uurjam evaasmiMs tad annaadyaM dadhaaty (2) atha yad dadhi madhu ghRtam bhavaty apaaM sa oSadhiinaaM raso 'paam evaasmiMs tad oSadhiinaaM rasaM dadhaaty (3) atha yad aatapavarSyaa aapo bhavanti tejaz ca ha vai brahmavarcasaM caatapavarSyaa aapas teja evaasmiMs tad brahmavarcasaM ca dadhaaty (4) atha yac chaSpaaNi ca tokmaani ca bhavantiiraayai tat puSTyai ruupaM atho prajaatyaa iraam evaasmiMs tat puSTiM dadhaaty atho prajaatim (5) atha yat suraa bhavati kSatraruupaM tad atho annasya rasaH kSatraruupam evaasmiMs tad dadhaaty atho annasya rasam (6) atha yad duurvaa bhavati kSatraM vaa etad oSadhiinaaM yad duurvaa kSatraM raajanyo nitata iva hiiha kSatriyo raaSTre vasan bhavati pratiSThita iva nitateva duurvaavarodhair bhuumyaam pratisThiteva tad yad duurvaa bhavaty oSadhiinaam evaasmiMs tat kSatraM dadhaaty atho pratiSThaam (7) etaani ha vai yaany asmaad iijaanaad vyutkraantaani bhavanti taany evaasmiMs tad dadhaati tair evainaM tat samardhayaty (8) athaasmai suraakaMsaM hasta aadadhaati (9) svaadiSThayaa madiSThayaa pavasva soma dhaarayaa / indraaya paatave suta (10) ity (RV 9.1.1) aadhaaya zaantim vaacayati (11) naanaa hi vaaM devahitaM sadas kRtam maa sa sRkSaathaam parame vyomani / suraa tvam asi zuSmiNii soma eSa raaja mainaM hiMsiSTaM svaaM yonim aavizantaav iti (12) somapiithasya caiSa suraapiithasya ca vyaavRttiH (13) piitvaa raatim manyeta tasmaa enaam prayachet tad dhi mitrasya ruupam mitra evainaaM tad antataH pratiSThaapayati tathaa hi mitre pratitiSThati (14) pratitiSThati ya evaM veda /8/ abhiSeka in the raajasuuya, vidhi. AB 8.5-9 (9.1-13) (1) athoumbarazaakhaam abhi pratyavarohaty uurg vaa annaadyam udumbara uurjam eva tad annaadyam abhi pratyavarohaty (2) upary evaasiino bhuumau paadau pratiSThaapya pratyavaroham aaha (3) prati tiSThaami dyaavaapRthivyoH prati tiSThaami praaNaapanayoH prati tiSThaamy ahoraatrayoH prati tiSThaamy annapaanayoH prati brahman prati kSatre praty eSu triSu lokeSu tiSThaamiity (4) antataH sarveNaatmanaa pratitiSThati sarvasmin ha vaa etasmin pratitiSThaty uttarottariNiiM ha zriyam aznute 'znute ha prajaanaam aizvaryam aadhipatyaM ya evam etena punarabhiSekenaabhiSiktaH kSatriyaH pratyavarohaty (5) etena pratyavaroheNa pratyavaruuhyopasthaM kRtvaa praaG aasiino namo brahmaNe namo brahmaNe namo brahmaNa iti triSkRtvo brahmaNe namaskRtya varaM dadaami jityaa abhijityai vijityai saMjityaa iti vaacaM visRjate (6) sa yan namo brahmaNe namo brahmaNe namo brahmaNa iti triSkRtvo brahmaNe namaskaroti brahmaNa eva tat kSatraM vazam eti tad yatra vai brahmaNaH kSatraM vazam eti tad raaSTraM samRddhaM tad viiravad aa haasmin viiro jaayate (7) 'tha yad varaM dadaami jityaa abhijityai vijityai saMjityaa iti vaacaM visRjata etad vai vaaco jitaM yad dadaamiity aaha yad eva vaaco jitaa3m / tan ma idam anu karma saMtiSThata iti (8) visRjya vaacam upotthaayaahavaniiye samidham abhyaadadhaati (9) samid asi sam v enkSvendriyeNa viiryena svaaheti(10)indriyeNaiva tad viiryeNaatmaanam antataH samardhayaty (11) aadhaaya samidhaM triiNi padaani praaG udaGG abhyutkraamati (12) kLptir asi diSaam mayi devebhyaH kalpata / kalpataam me yogakSemo 'bhayam me 'stv (13) ity aparaajitaM dizam upatiSThate jitasyaivaapunaHparaajayaaya. abhiSeka in the sautraamaNii, txt. KatyZS 19.4.8-14?. abhiSeka in the vaajapeya, txt. BaudhZS 11.7 [74,6-18]. Weber, 1892, vaajapeya, p. 39. abhiSeka in the vaajapeya, txt. ManZS 7.1.3.17-22. abhiSeka in the vaajapeya, txt. KatyZS 14.5.13-22?. abhiSeka note, dangerous: the kSatraruupa of the king goes away when he is consecrated by the abhiSeka. AB 8.7.10 athaitaani ha vai kSatriyaad iijaanaad vyutkraantaani bhavanti brahmakSatre uurg annaadyam apaam oSadhiinaaM raso brahmavarcasam iraa puSTiH prajaatiH kSatraruupaM tad atho annasya rasa oSadhiinaaM kSatram pratiSThaa tad yad evaamuu purastaad aahutii juhoti tad asmin brahmakSatre dadhaati /7/ (punarabhiSeka) abhiSeka note, dangerous. ZB 5.4.3.2 varuNaad dha vaa abhiSiSicaanaat / indriyaM viiryam apacakraama. S. Levi, La doctrine du sacrifice, p. 153, n. 2. abhiSeka in the samaavartana, bibl. Heesterman, 1968, samaavartana, p. 438. abhiSeka in the samaavartana, bibl. Tsuchimaya, manuscript, abhiSeka, p. 20f. abhiSeka in the vivaaha, Kane 2: 534, muurdhaabhiSeka. abhiSeka in the vivaaha, Tsuchimaya, manuscript, abhiSeka, p. 18ff. abhiSeka in the samaavartana, vidhi. BaudhZS 17.40 [320,12-16] ubhayiir apaH saMniSincaty uSNaasu ziitaa aanayati daivamaanuSasya vyaavRttyaa iti taasaam anjalinopahatyaabhiSincaty aapo hi SThaa mayobhuva iti tisRbhir hiraNyavarNaaH zucayaH paavakaa iti tisRbhiHsoDhaavihito vai puruSa ity etasmaad braahmaNaat. abhiSeka in the vivaaha, vidhi. KauzS 75.26-26 yad aasandyaam iti (AV 14.2.65) puurvayor uttarasyaaM sraktyaaM tiSThantiim aaplaavayati /26/ yac ca varco yathaa sindhur ity (AV 14.1.35; AV 14.1.43) utkraantaam anyenaavasincati /27/ abhiSeka cf. ZankhGS 1.11.2 tasyaa raatryaam atiite nizaakaale sarvauSadhiphalottamaiH surabhimizraiH saziraskaaM kanyaam aplaavya /2/ (vivaaha) abhiSeka ZankhGS 1.14.8-9 aapohiSThiiyaabhis tisRbhiH stheyaabhir adbhir maarjayitvaa /8/ muurdhany abhiSicya /9/ In the vivaaha, after the saptapadakramaNa. abhiSeka ZankhGS 3.1.3-5. samaavartana. abhiSeka cf. AzvGS 1.7.20 ubhayoH saMnidhaaya zirasii udakumbhenaavasicya. In the vivaaha. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka AzvGS 1.11.10 ... vapaam utkhidya vapaam avadaaya vapaazrapaNiibhyaaM parigRhyaadbhir abhiSicya zaamitre prataapya. abhiSeka cf. KausGS 1.8.29 muurdhany avasicya. abhiSeka KausGS 3.1.1-2 snaanaM samaavartsyamaanasya /1/ aanaDuhe carmaNy upavizya kezazmazrulomanakhaani vaapayitvaa vriihiyavais tilasarSapair apaamaargaiH sadaapuSpaabhir ity ucchaadyaapohiSThiiyenaabhiSicyaalaMkRtya ... . (samaavartana) abhiSeka GobhGS 2.1.9 kliitakair yavair maaSair vaaplutaaM suhRt surottamena sazariiraaM trir muurdhany abhiSincet kaama veda te naama mado naamaasiti samaanayaamum iti patinaama gRhNiiyaat svaahaakaaraantaabhir upastham uttaraabhyaaM plaavayet /9/ In the vivaaha. abhiSeka cf. GobhGS 2.2.15 muurdhadezo 'vasincati. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka GobhGS 3.4.10-18 sarvauSadhiviphaaNTaabhir adbhir gandhavatiibhiH ziitoSNaabhir aacaaryo 'bhiSincet /10/ svayam iva tu /11/ mantravarNo bhavati /12/ ye 'psv antar agnayaH praviSTaa ity apaam anjalim avasincati /13/ yad apaaM ghoraM yad apaaM kruuraM yad apaam azaantam iti ca /14/ yo rocanas tam iha gRhNaamity aatmaanam abhiSincati /15/ yazase tejasa iti ca /16/ yena striyam akRNutam iti ca /17/ tuuSNiiM caturtham /18/in the aaplavana. abhiSeka cf. KhadGS 1.3.28-29 muurdhany avasincet. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka KhadGS 3.1.7-9 sarvauSadhenaapaH phaaNayet /7/ surabhibhiz ca /8/ taabhiz ziitoSNaabhir aacaaryo 'bhiSincet /9/ In the aaplavana/samaavartana. abhiSeka BodhGS 2.7.9 tasyai saMjnaptaayaa adbhir abhiSekam /9/ (zuulagava) abhiSeka BharGS 2.19 [52,5]. samaavartana. abhiSeka cf. HirGS 1.21.5. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka cf. VaikhGS 3.4 [72,6-8] prokSaNaiH prokSya. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka in the vivaaha. KathGS 25.9-10 aajyabhaagaantaM hutvaapareNaagnim ano rathaM vaavasthaapya yoge yoga iti yunakti dakSiNam itaram uttaraam itaraam /8/ tuuSNiiM vimucya khe rathasya khe 'nasaH khe yugasya zatakrato / apaalaam indras triS puutvaa karotu suuryavarcasaam iti hiraNyaM niSTarkyaM baddhvaadhy adhi muurdhani dakSiNasmin yugatardmany adbhir avakSaarayate zaM te hiraNyam iti / zaM te hiraNyaM zam u santy aapaH zaM te methii bhavatu zaM yugasya tardma / zaM ta aapaH zatapavitraa bhavantv enaa patyaa tanvaa saMsRjasveti /9/ dakSiNataH pumaan bhavati /10/ abhiSeka in the vivaaha. ManGS 1.8.11 khe rathasya khe 'nasah khe yugasya zatakrato apaalaam indras trih puurtyavakRNot suuryatvacam iti tenodakaaMsyena kanyaam abhiSuncaet /11/ in the vivaaha. abhiSeka in the vivaaha, of the bride. ManGS 1.10.7 uttareNa rathaM vaa 'no vaanuparikramyaantareNa jvalanavahanaav atikramya dakSiNasyaaM dhury uttarasya yugatardmano 'dhastaat kanyaam avasthaapya zamyaam utkRSya hiraNyam antardhaaya hiraNyavarNaaH zucaya iti tisRbhir adbhir abhiSicya ... /7/ abhiSeka ManGS 2.14.23-26 mRgaakharakulaayamRttikaarocanaaguggulaaH /23/ caturbhyaH prasravaNebhyaz caturudakumbhaan avyangaan aaharet /24/ sarvagandhasarvarasasarvauSadhiiH sarvaratnaani copakalpya pratisaradadhimadhughRtam iti /25/ etaan saMbhaaraan samsRjya RSabhacarmaaruhyaathainaM sahasraakSaM zatadhaaram RSibhiH paavanaM kRtam / taabiS TvaabhiSincaami paavamaaniiH punantu tvaa // agninaa dattaa indreNa dattaa somena dattaa varuNena dattaa, vaayunaa dattaa viSNunaa dattaa bRhaspatinaa dattaa vizvair devair dattaa sarvair devair dattaa oSadhaya aapo varuNasaMmitaas taabhiS TvaabhiSincaami paavamaaniiH puantu tveti sarvatraanuSajati, yat te kezeSu daurbhaagyaM siimante yac ca muurdhani / lalaaTe karNayor akSNor aapas tad ghnantu te sadaa // bhagaM te varuNo raajaa bhagaM suuryo bRhaspatiH / bhagam indraz ca vaayuz ca bhagaM saptarSayo daduH // iti /26/ abhiSeka VarGS 12.6 kanyaam udakenaabhiSincet /6/ no mention of mantra. in the vivaaha. abhiSeka BharGS 2.19 [52,5] saMsRSTaabhir adbhir abhiSincati. In the samaavartana. abhiSeka ParGS 1.8.5 tata enaaM muurdhany abhiSincati. In the vivaaha. Tsuchimaya, manuscript, abhiSeka, p. 19. abhiSeka in the vivaaha, caturthiikarma. ParGS 1.11.4 hutvaa hutvaitaasaam aahutiinaam udapaatre saMsravaant samavaniiya tata enaaM muurdhany abhiSincati / yaa te patighnii prajaaghnii pazughnii gRhaghnii yazoghnii ninditaa tanuur jaaraghniiM tata enaaM karomi saa jiirya tvaM mayaasaav iti /4/ abhiSeka ParGS 2.6.9-14 upasaMgRhya guruM samidho 'bhyaadhaaya parizritasyottarataH kuzeSu praagagreSu purastaat sthitvaaSTaanaam udakumbhaanaam /9/ ye apsv antar agnayaH praviSTaa gohya upagohyo mayuuSo manohaas khalo virujas tanuuduuSur indriyahaa taan vijahaami yo racanas tam iha gRhNaamiity ekasmaad apo gRhiitvaa /10/ tenaabhiSincate / tena maam abhiSincaami zriyai yazase brahmaNe brahmavarcasaayeti /11/ yena zriyam akRNutaaM yenaavamRzataaM suraam / yenaakSyaav abhyasincataaM yad vaaM tad azvinaa yaza iti /12/ aapo hi STheti ca pratyRcam /13/ tribhis tuuSNiim itaraiH /14/ samaavartana. abhiSeka Rgvidhaana 3.123cd-125 (3.24.1cd-3) priyanguvaTanaagaanaaM kaSaayodghRSTakesaram /123/ saMpaataabhihutaM kRtvaa sarvauSadhisamanvitam / abhimantrya hi suuktaante navabhis tu vi hiiti (RV 10.86.1-9) vai /124/ stheyaabhir adbhiH puurNena abhiSinced upositaam / yaaH? patighnyaH striyas tanvaH zaamyante taas tv anena vai /125/ (vivaaha) abhiSeka in the vinaayakazaanti. zaantikalpa 5-6, JAOS 1913, pp. 269-272 (5.1-6) mRgaakharaat kuulaat kulaalamRttikaa guggulu vRSabhacarma rocanaa sarvabiijaani sarvaratnaany upahRtya /5.1/ puradvaaraad valmiikaad adhidevataavezyaa(>adhidevataavezma??)raajaangaNaabhyaaM ca mRttikaa madhusarpiSii ca /2/ etaan saMbhaaraan saMbhRtya /3/ pavane kRtvaa /4/ graamacatuSpathe nagaracatuSpathe vaa vRSabhacarmaastiirya /5/ tatrainaM snaapayet paavamaaniibhiH /6/ abhiSeka in the vinaayakazaanti. zaantikalpa 5-6, JAOS 1913, pp. 269-272 (6.1-4) pavitraM zatadhaaraM RSibhiH paavana kRtam / tena tvaam abhiSincaami paavamaaniiH punantu tvaa /1/ yena devaaH pavitreNaatmaanaM punate sadaa / tena tvaam abhiSincaami paavamaaniiH punantu tvaa /2/ yaa te 'lakSmiir yaz ca paapmaa hRdaye yaz ca canodare / uurvor upasthe paayau ca taam ito naazayaamy aham /3/ yaa zirasi griivaayaaM paanipaadau ca sevate / zroNyaaM pRSThe tu yaalakSmiis taam ito naazayaamy aham /4/ abhiSeka in the vinaayakazaanti. zaantikalpa 5-6, JAOS 1913, pp. 269-272 (6.5-21) praaciiM dizam avadhaayendraM daivatam aindriiM pariSadaM yaaH kanyaa ye siddhaaH /5/ indreNa dattaa oSadhaya aapo varuNasaMmitaaH / taabhiS Tvaam abhiSincaami paavamaaniiH punantu tvaa /6/ dakSiNaaM dizam avadhaaya yamaM daivataM yaamiiM pariSadaM yaaH kanyaa ye siddhaaH /7/ yamena dattaa oSadhaya aapo ... /8/ pratiiciiM dizam avadhaaya varuNaM daivataM vaaruNiiM pariSadaM yaaH kanyaa ye siddhaaH /9/ varuNena dattaa oSadhaya aapo ... /10/ udiiciiM dizam avadhaaya somaM daivataM somiiM pariSadaM yaaH kanyaa ye siddhaaH /11/ somena dattaa oSadhaya aapo ... /12/ dhruvaaM dizam avadhaaya viSNu daivataM vaiSNaviiM pariSadaM yaaH kanyaa ye siddhaaH /13/ viSNunaa dattaa oSadhaya aapo ... /14/ vyadhvaaM dizam avadhaaya vaayuM daivataM vaayaviiM pariSadaM yaaH kanyaa ye siddhaaH /15/ vaayunaa dattaa oSadhaya aapo ... /16/ uurdhvaaM dizam avadhaaya bRhaspatiM daivatam baarhaspatyaaM pariSadaM yaaH kanyaa ye siddhaaH /17/ bRhaspatinaa dattaa oSadhaya aapo ... /18/ sarvaa dizaH sarvaan antaradezaan avadhaaya brahmaaNaM daivataM braahmiim pariSadaM yaaH kanyaa ye siddhaaH /19/ brahmaNaa dataa oSadhaya aapo varuNasaMmitaaH / taabhiS Tvaam abhiSincaami paavamaaniiH punantu tvaa /20/ pra patetaH paapi lakSmiiti catasraH (AV 7.115.1-4) /21/ abhiSeka in the zataabhiSeka. BodhGZS 1.24.7 athainam adbhir abhiSekaM karoti yaasu gandhaa rasaa varNaa iti catasRbhiH pratyRcaM pradhaanakalazenaabhiSincati aindraadikramena yaaH praacii iti catasRbhir anucchandasam abhiSekaM karoti / yaa uurdhvaaH iti pradhaanakalazenaabhiSincati /7/ abhiSeka of yajamaana oneself, in the ugrarathazaanti. BodhGZS 5.8.5 athaagreNaagniM duurvaastambeSu hutazeSaM nidadhaati /4/ apreNaagniM praaGmukha upavizya mRtyusuuktapuraaNayantraiH(>puraaNamantraiH??) kalazodakenaatmaanam abhiSicyaacaaryaM saMpuujya Rtvigbhyo yathaazakti dakSiNaaM dattvaa braahmaNaan bhojayed ity aaha bhagavaan bodhaayanaH /5/ abhiSeka of the pratimaa in the pratimaapratiSThaavidhi. bRhatsaMhitaa 59.7cd-10 bhadraasanakRtaziirSopadhaanapaadaaM nyaset pratimaam /7/ plakSaazvatthodumbaraziriiSavaTasaMbhavaiH kaSaayajalaiH / mangalyasaMjnitaabhiH sarvauSadhibhiH kuzaadyaabhiH /8/ dvipavRSabhoddhataparvatavalmiikasaritsamaagamataTeSu / padmasaraHsu ca mRdbhiH sapancagavyaiz ca tiirthajalaiH /9/ puurvaziraskaaM snaataaM suvarNaratnaambubhiz ca sasugandhaiH / naanaatuuryaninaadaiH puNyaahair vedanirghoSaiH /10/ abhiSeka in the vRkSaaropaNa. agni puraaNa 70.4d-6ab indraader adhivaaso 'tha homaH kaaryo vanaspateH / vRkSamadhyaad utsRjed gaaM tato 'bhiSekamantrataH /4/ RgyajuHsaamamantraiz ca vaaruNair mangalaaravaiH / vRkSavedikakumbhaiz ca snapanaM dvijapuMgavaaH /5/ taruuNaaM yajamaanasya kuryuz ca yajamaanakaH / bhuuSito dakSiNaaM dadyaad gobhuuSaNavastrakam /6/ abhiSeka element: kaala. BodhGZS 1.23.2 puurvapakSasya pancamyaaM trayodazyaaM tiSye zroNaayaaM vaa yaani caanyaani zubhaani nakSatraaNi teSu. abhiSeka element: seat of the king. KauzS 17.3 talpaarSabhaM carmaarohayati. In the raajaabhiSeka 1. abhiSeka element: seat of the king. KauzS 17.12-13 talpe darbheSv abhiSincati /12/ varSiiyasi vaiyaaghraM carmaarohayati /13/ abhiSeka element: seat of the king. AVPZ 5.2.5-3.1 dharaNii paadapiiThaM syaad duurvaamuulaankuraan zubhaan / tasya-upari nyaset piiThaM haimaM raupyam athaapi vaa /5/ anaDudvyaaghrasiMhaanaaM mRgasya ca yathaakramam / catvaari carmaaNy etaani puurvaad aarabhya vinyaset /3.1/ abhiSeka element: seat for the king. BodhGZS 1.23.6 .. upakalpayate .. audumbaraM bhadraasanaM vyaaghracarma .. . abhiSeka element: seat for a king. devii puraaNa 67.9-30. abhiSeka element: seat for the king. kaalikaa puraaNa 86.90-102. very complicated structure. abhiSeka element: kalaza. see "kalaza". abhiSeka element: kalaza. AVPZ 5.1.2 sauvarNaraajatais taamraiH kalazaiH paarthivair api / sahasreNa zatenaatha toyagrahaNam iSyate // (puSyaabhiSeka) abhiSeka element: kalaza's decoration. AVPZ 5.2.2-3 azvatthaplakSabilvaanaaM nyagrodhapanasasya ca / ziriiSaamrakapitthaanaaM pallavaiH samalaMkRtaan /2/ hemaratna-oSadhiibilvapuSpagandhaadhivaasitaan / aacchaaditaan sitair vastrair abhimantrya purohitaH /3/ abhiSeka element: waters for the abhiSeka. AV 4.8. used in KauzS 17.1 in the preparation of the zaantyudaka. abhiSeka element: waters for the abhiSeka. a list of waters used at the time of the abhiSeka in the raajasuuya, Heesterman, raajasuuya, pp. 84-85. abhiSeka element: waters for the abhiSeka. Cf. Tsuchiyama, manuscript, abhiSeka, p. 12-13: In the abhiSeka belonging to the agnicayana, vaajapeya and azvamedha, the remnants of the vaajaprasaviiya offering are used. abhiSeka element: waters for the abhiSeka. waters used in the punarabhiSeka are mixed with eight items, i.e. dadhi, madhu, sarpis, aatapavarSyaa aapas, zaSpa, tokman, suraa and duurvaa. (Tsuchiyama, manuscript, abhiSeka, p. 10.) AB 8.5-7 somewhere. abhiSeka element: waters for the abhiSeka. waters used in the aindra mahaabhiSeka are mixed with nyagrodha, udumbara, azvattha, plakSa, vriihi with tokman, mahaavriihi with ankura?, priyangu and yava and the same ingredients used for the waters of the punarabhiSeka are added. AB 8.16-18 somewhere. (Tsuchiyama, manuscript, abhiSeka, p. 10.) abhiSeka element: waters for the abhiSeka. waters preparation of unction fluids to be used in the abhiSeka, Tsuchiyama, manuscript, abhiSeka according to the zrautasuutras of the yajurveda, p. 8. abhiSeka element: waters for the abhiSeka. waters in the mRtyusava are brought from the four directions, BaudhZS 18.16 [361,3-7]. (Tsuchiyama, manuscript, abhiSeka, p. 9.) abhiSeka element: waters for the abhiSeka. waters in the raajaabhiSeka are mixed with young leaves or the leaves of duurvaa, ApZS 22.28.13. (Tsuchiyama, manuscript, abhiSeka, p. 9.) abhiSeka element: waters for the abhiSeka. AVPZ 5.1.3-4 caturNaam saagaraaNaaM tu nadiinaaM ca zatasya tu / abhiSekaaya raajnas tu toyam aahRtya yatnataH /3/ ekadvitricaturNaaM vaa saagarasya tu pancamam / oSadhiis teSu sarveSu kalazeSuupakalpayet /4/ (puSyaabhiSeka) abhiSeka element: waters for the abhiSeka. BodhGZS 1.23.6 .. upakalpayate .. saamudraaz caapo nadyaaz ca .. . abhiSeka element: waters for the abhiSeka. waters in the raajaabhiSeka (BodhGZS 1.23.6, 14) are of variety: water of river or ocean with yava, tila, pancagavya and so on. (Tsuchiyama, manuscript, abhiSeka, p. 11.) abhiSeka element: oSadhis to be thrown into the waters. AVPZ 5.1.5-2.1 sahaa ca dahadevii ca balaa caatibalaa tathaa / madayantii vacaa zvetaa vyaaghradantii sumangalaa /5/ zataavarii jayantii ca zatapuSpaa sacandanaa / priyanguu rocano aziiram amRtaa ca sasaarikaa /2.1/ abhiSeka element: waters for the abhiSeka. waters an enumeration of waters used in the pratiSThaavidhi. saamba puraaNa 32.1cd-3ac saamudraM toyam aahRtya jaahnavyaM yaamunaM tathaa /1/ saarasvataM jalaM puNyaM caandrabhaagaM sasaindhavam / pauSkaraM ca jalaM zreSThaM giri prasavaNodkam /2/ anyad vaa zuci yat toyaM nadiinadataDaagajam / yathaazaktyaa tad aahRtya. abhiSeka element: materials to be thrown into a kalaza. devii puraaNa 67.1-8 ratnaani biijapuSpaani phalaani kalaze kSipet / puSpamaalyaaz ca vastraante sitacandanacarcitaaH /1/ vajramauktikavaiduuryamahaapadmendraphaaTikaiH / sarvadhaatuphalabilvanaarangoDumbarais tathaa /2/ biijapuurakajambiiraamraamraatadaaDimaiH / yavazaaliniivaaraiz ca godhuumasitasarSapaiH /3/ kunkumaagurukarpuuramadarocanacandanam / maaMselaakuSThakarpuurayatracaNDaambaraanjanam /4/ jaatiipatrakaNagandhapRkkaagauriisaparNakam / vacaaraatrisamanjiSThaaturuSkaM mangalaaSTakam /5/ duurvaamohanimRngaankazatamuuliisataavarii / valaa naagavalaa devii sahadevaa gajadhvaraa /6/ puurNakozaa sitaa paaThaa gunjaa surasikaalataam / vyaapakaM gajadantuzatapuSpaapunarnavaa /7/ braahmii devii zivaa rudraa sarvagandhaani kaancanam / samaahRtya zubhaany etaan kalazeSu nidhaapayet /8/ In the puSyasnaana. abhiSeka element: various materials to be thrown into the waters. kaalikaa puraaNa 86.73cd-81. abhiSeka element: materials to be thrown into kalazas. saamba puraaNa 32.4-6 tatas tu maNiratnaani sarvabiijauSadhiis tathaa / sugandhaani ca maalyaani sthalajaany ambujaani ca /4/ candanaani ca mukhyaani gandhaaMz ca vividhaan varaan / braahmiiM suvarcalaaM mustaaM viSNukraantaaM zataavariim /5/ duurvaaM ca zankhapuSpiiM ca priyaguuM rajaniiM vacaam / saMbhRtya taaMs tu saMBharaan naanaakarmavidhaanavit /6/ In the pratiSThaavidhi of suurya. abhiSeka with ghRta. In the braahmaNasava. Gonda, 1965, The savayajnas, p. 14. abhiSeka with payas or fresh milk. In the gosava. Gonda, 1965, The savayajnas, p. 15. abhiSeka with water mixed with mantha in the odanasava. ApZS 22.26.11 apaaM grahaan gRhNanti ye manthaan kalpayanty apaaM yo dravaNe rasa ity (TB 2.7.7.7) etaiH pratimantram /10/ tair enaM saMsRSTair abhiSincati yato vaato manojavaa iti (TB 2.7.7.6) /11/ samudra ivaasi gahmanety (TB 2.7.7.6) enam abhimantryaathainaM tribhir darbhapunjiilaiH pavayati /12/ avabhRthapratyaamnaayo bhavatiiti vijnaayate /13/ (odanasava) abhiSeka with dadhi. In the vaizyasava. Gonda, 1965, The savayajnas, p. 14. abhiSeka element: with sthaaliikaaka. KauzS 17.1-2 bhuuto bhuuteSv (AV 4.8) iti raajaanam abhiSekSyan mahaanade zaantyudakaM karoty aadiSTaanaam /1/ sthaaliipaakaM zrapayitvaa dakSiNataH parigRhyaayaa darbheSu tiSThantam abhiSincati / abhiSeka element: devataapuujana. kaalikaa puraaNa 86.82-87. abhiSeka element: homa. AVPZ 5.3.2-5 and 4.1-2 caaturhotravidhaanena juhuyaac ca purohitaH / caturdikSu sthitair viprair vedavedaangapaaragaiH /3.2/ bilvaahaarah phalaahaaraH payasaa vaapi vartayet / saptaraatraM ghRtaazii va tato homaM prayojayet /3.3/ gavyena payasaa kuryaat sauvarNena sruveNa tu / vedaanaam aadibhir mantrair mahaavyaahRtipuurvakaiH /3.4/ zarmavarmaa gaNaz caiva tathaa syaad aparaajitaH / aayuSyaz caabhayaz caiva tathaa svastyayano gaNaH /3.5/ etaan panca gaNaan hutvaa vaacayeta dvijottamaan / hiraNyenaakSataargheNa phalaiz ca madhusarpiSaa /4.1/ puNyaahaM vaacayitvaasya aarambhaM kaarayed budhaH / tiSyanakSatrasaMyukte mahuurte karaNe zubhe /4.2/ abhiSeka element: homa. kaalikaa puraaNa 86.88-89. abhiSeka element: caturdiz. AVPZ 5.3.2 caaturhotravidhaanena juhuyaac ca purohitaH / caturdikSu sthitair viprair vedavedaangapaaragaiH // In the puSyasnaana. abhiSeka element: caturdiz. AVPZ 5.4.5ab mattadvipacatuSkaM ca caturdikSu prakalpayet. In the puSyasnaana. abhiSeka element: maNDala, see "maNDala". abhiSeka element: pratisara, see "pratisara." abhiSeka can mean snaana or bath. Kane 5: 780 translates gangaabhiSeka with bath in the Ganges. abhiSeka synonymous with snaana. Mori, manuscript, pratiSThaa, p. 19. abhiSeka agni puraaNa 28 raajaadiinaam abhiSekavizeSavidhi. abhiSeka agni puraaNa 166: abhiSekamantraniruupaNam. abhiSeka in the bhuumidaana. AVPZ 10.1.1 atha rohiNyaaM sakalaayaam upoSito brahmaa sarvabiijarasaratnagandhaavakiirNaM tiirthodakapuurNakalazam aadaayaatisRSTo apaam ity abhiSekamantrair yathoktair daataaram abhiSincati // abhiSeka in the tulaapuruSavidhi. AVPZ 11.1.6-8 agne gobhir agne 'bhyaavartinn agneH prajaatam iti saMpaataan udapaatraaniiyaabhiSekakalazeSu ninayed /6/ athaasyendro graavabhyaam ity (AV 6.138.2c) abhiSecayed /7/ idam aapo (AV 7.89.3) yathendro baahubhyaam (AV 6.58.2) ity abhiSecayitvaa /8/ abhiSeka in the gosahasravidhi. AVPZ 16.1.7 tvaramaaNo 'nyaaH samabhyukSya sahasratamyaaH snaanodakenemam indra vardhaya kSatriyaM ma iti raajaanam abhiSicya. abhiSeka in the vaahanazaanti. AVPZ 17.2.3 niHsaalaam iti suuktaM (AV 2.14.1-6) japan pratyetyaabhiSincayed enam. abhiSeka in the brahmayaaga. AVPZ 19b.3.4 .. abhiSekaaya kalpayet. The abhiSeka is later expressed by the word snaana: AVPZ 19b.4.2cd-3a snaapayet pancagavyena tathaa zaantyudakena ca /2/ phalasnaanaM ca kurviita. abhiSeka in the bRhallakSahoma. AVPZ 30b.2.1 atha puurNaayaaM koTyaaM lakSe vaayute vaanvaarabdhe yajamaane nizi mahaabhiSekaM kRtvaa vasor dhaaraaM juhvati // abhiSeka in the ghRtakambala. AVPZ 33.3.7 caturbhaago (of ghRta) 'bhiSekaaya. AVPZ 33.6.5- etair mantrair abhiSinced ghRtena praanmukhaH sthitaH / praavRtaM kambalenaivam abhiSinced udanmukhaH /5/ abhiSincet sarvamantraiH. The person who received the abhiSeka is later in 32.7.4 called snaata: zaramavarmaitad uktaM snaatasya rakSobhyo 'bhayaMkaram iti. abhiSeka=snaana. In the colophon ghRtakambala is called mahaabhiSeka. ghRtakambalaakhyaayo mahaabhiSekaH samaaptaH. abhiSeka in the grahayajna. AzvGPZ 2.9 [158.14-21] atha yajamaanaabhiSeko grahavedeH praagudiicyaaM zucau deze saMmRSTaalaMkRte praakpravaNe catu14SpaadaM diirghaM caturasraM sottaracchadaM piiThaM nidhaaya tatrodagagraan amuulaan haritadarbhaan aastiirya15 praaGmukhaM kartaaraM saamaatyam upavezyaacaaryaH sahartvigbhir abhiSekakakumbham aadaaya pratyaGmu16khas tiSThann audumbaryaardrayaa zaakhayaa sapalaazayaa hiraNmayyaa sakuzaduurvayaantardhaaya17kumbhodakapRSadbhir abhiSincet / ablingaabhir vaaruNiibhiH paavamaaniibhiH anyaabhiz ca zaanti18pavitralingaabhir grahaabhiSekamantraiH smudrajyeSThaa iti suuktena suraas tvaam iti suuktena (sto19treNa) ca zriisuuktenemaa aapaH zivatamaa ity Rcena devasya tveti ca yajuSaa bhuurbhuvaH20 svar iti ca vyaahRtibhir abhiSiktas. abhiSeka in the vaapyaadividhi. AzvGPZ 4.9 [179,21-22] zaantikalazair yajamaanaM caabhiSinceyuH / abhiSeka in the aaraamotsargavidhi. AzvGPZ 4.10 [180,7-8] karmazeSaM samaapya zaantikalazair yajamaanaM caabhiSinceyuH / abhiSeka initiatory consecration. tantraraajatantra 2.52-79. (T. Goudriaan, 1981, Hindu Tantric and zaakta Literature, p. 65.) abhiSeka of the Buddha when he was born, lalitavistara, Lefmann ed., 93,1-4. abhiSeka guhyasamaajatantra 18.113 abhiSekaM tridhaabhedam asmin tantre prakalpitam / kalazaabhiSekaM prathamaM dvitiiyaM guhyaabhiSekataH / prajnaajnaanaM tRtiiyaM tu caturthaM tat punas tathaa / abhiSeka kriyaasaMgrahapanjikaa 6.5. abhiSeka nine abhiSekas and those Buddhist texts which prescribe the nine abhiSekas. Ryugen Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, p. 115, notes 4-7. abhiSekagaNa AVPZ 32.30 bhuuto bhuuteSv (AV 4.8.1) iti raajaanam abhiSekagaNaH. abhiSekakumbha see kumbha. abhiSekakumbha preparation of the abhiSekakumbha in the grahayajna. AzvGPZ 2.2 [153.21-25] udiicyaaM dhaanyapiiThe taijasaM mRnmayaM vaa navam anuliptaa21laMkRtaM zubham abhiSekakumbhaM nidhaaya prasuva aapo mahimaanam ity RcaadbhiH puurayitvaa pancaga22vyaani pancaamRtaani navaparvatadhaatuun navapavitramRdo navaratnaani prakSipya duurvaapallavair mukham aa23cchaadya vastrayugmena veSTayitvaa samudraadiini puNyatiirthaany aavaahya kumbham abhimRzyaablingaa24 vaaruNiiH paavamaaniiz ca japet /2/25 abhiSekamaNDala bibl. Mori, manuscript, pratiSThaa, p. 3, a detailed description. abhiSekamaNDala a detailed description. susiddhikara suutra 31 [Giebel's tr., p. 253-257] (diikSaamaNDala). abhiSekamudraa amoghapaazakalparaaja 15a,2-3 samaangulii dRDhiikRtya padmaakaaraM tu paNDitaH / tarjanyaa maNiikRtya madhyamamaatraa nikuncaya mahaanintaamaNidhvajaagraM tu uurdhva baahuuM prasaarayam / abhiSeka zire dadyaan mantram etaam udaaharam // oM tryadhvaanuga(2)taabhiSincatu sarvatryadhvaabhiSekaih padmamaNi supadme amoghe sarvatathaagataadhiSThite huuM // cf. sarvatathaagatatattvasaMgraha 15.4: 1597. abhiSektR W. Rau, 1957, Staat und Gesellschaft, p. 70. abhiSTi K. Geldner, note on RV 1.158.1b: abhiSTi ist ein fruehzeitig ausgestorbenes Wort, im RV aber noch lebendig, jedoch nur im Dat. Lok. Sg., Nom. Instr. Pl. gebraucht. Es geht von abhi-as aus, zu dem es mehrfach den Infin. bildet, hat aber seine eigene Beduetungsentwicklung. abhi-as beduetet 1) absol. ueberlegen sein, die Oberhand, Geltung bekommen RV 1.105.19 u. oe.; 2) ueberlegen sein an (Instr.) RV 4.27.2; RV 4.12.1; RV 7.48.2; ueberragen, uebertreffen, mehr sein als (Akk.) RV 9.59.4; RV 2.28.1; RV 10.48.7; RV 1.71.10; RV 7.18.2; ueberbieten RV 8.1.32; 4) ueberwinden, besiegen, bestehen, es aufnehmen mit (Akk.) RV 10.53.4; RV 7.1.10; RV 7.1.13; RV 8.17.15; RV 1.94.8; RV 3.16.2; RV 3.16.5; 5) mehr wert sein, mehr gelten als (Akk.), den Vorzug haben vor, lieber sein als RV 10.117.7; RV 2.26.1; RV 7.56.24; 6) nahe sein, bevorstehen, drohen RV 2.23.9; RV 2.41.10; 7) nahe, gegenwaertig, zur Stelle sein RV 7.39.4. abhiSTi K. Geldner, note on RV 1.158.1b: Wie hier der Sinn von abhi zwischen 'ueber' und 'nahe' schwankt, so bei abhiSTi. Dies bedeutet das Ueber- und das Nahe-Sein. Es stehen parallel im Lok. zaraNe RV 7.19.8; zarman RV 10.6.1 (vgl. RV 5.38.5), im Nom. Pl. uutayaH (RV 4.31.10; RV 1.119.8), im Instr. uutibhiH (RV 8.53.5), im Dat. uutaye (RV 8.68.5), avase und vaajasaataye (RV 8.27.13), svastaye (RV 5.17.5). Es wird mit av (RV 1.47.5; RV 8.3.2), mit paa (RV 1.129.9; RV 5.17.5; RV 10.93.11; AV 6.3.2) verbunden. Man sagt paahy abhiSTibhiH (RV 1.129.9) bez. paahy abhiSTaye (RV 10.93.11) wie avaa no ... uutibhiH (RV 1.79.7) bez. avatuutaye (RV 6.9.7). Beide Begriffe -- 'ueber' und 'nahe' -- fliessen zusammen. So ergeben sich als Bedeutungen: Ueberlegenheit, ueberlegene Kraft, bes. zu Schutz udn Hilfe, Hilfsbereitschaft, nahe Hilfe, nahe Obhut, Zuflucht, Beistand. abhi-mRz- see ritual act. abhi-mRz- the husband touches the udara of his pregnant wife in the siimantonnayana. ZankhGS 1.22.14 athaasyaa udaram abhimRzet /14/ suparNo 'si garutmaaMs trivRt te ziro gaayatraM cakSuH / chandaaMsy angaani yajuuMSi naama saama te tanuur /15/ modamaaniiM gaapayen /16/ mahaahemavatiiM vaa /17/ abhi-mRz- one touches the udara of the pregnant woman in the kSipraprasavana. HirGS 2.1.2.8-3.1 (HirGS 2.1.11) vijananakaale kSipraprasavanaM zirasta udakumbhaM nidhaaya pattas tuuryantiim athaasyaa udaram abhimRzati /8/ yathaiva vaayuH pavate yathaa samudra ejati / evaM te garbha ejatu saha jaraayuNaavasarpatv ity avaaG avamaarSTi /3.1 (11)/ abhi-mRz- one touches the right kukSi before the prasavana. VarGS 2.2 reto muutraM (vijahaati yoniM pravizad indriyam / garbho jaraayuNaavRtaa ulbaM jahaati janmanaa (MS 3.11.6 [149,4-5])) cyaavaniibhyaaM? dakSiNaM kukSim abhimRzet /2/ abhi-ni-dhaa- KS 25.4 [106.15-16] indro vai vRtraM hatvaa tam anayaabhinyadadhaad yaM tuuSNiiM caturthaM haraty anayaiva bhraatRvyam abhinidadhaati. (stambayajurharaNa) abhi-ni-dhaa- MS 3.8.9 [108.8-10] yajamaano vaa audumbarii varSiSThaa kaaryaa varSmainaM samaanaanaaM gamayati vizvajanasya chaayaasiiti chadir abhinidadhaati gotraad gotraad dhi prasarpanti. (audumbarii) abhi-ni-dhaa- TB 3.7.2.5 yat puraa prayaajebhyaH praaG angaaraH skandeta / ... /5/ ... /6/ sruvasya budhnenaabhinidadhyaat ... /7/ abhi-ni-dhaa- KB 8.4 [37.1-2] ... yaan evaadhvaryuH zakalaan paricinoti taan puurvayaanuvadati yam uttamam abhinidadhaati tam uttarayaa ... . (pravargya) (Keith: Moreover, the number of splinters the adhvaryu gathers round, those he accompanies with the first, the last which he deposits with the last.) abhi-ni-dhaa- ZB 1.2.4.11 sa haagnir uvaaca / aham uttarataH paryeSyaamy atha yuuyam ita upasaMrotsyatha taant saMrudhyaibhiz ca lokair abhinidhaasyaamo yad u cemaaMl lokaan ati caturthaM tataH punar na saMhaasyanta iti /11/ (darzapuurNamaasa, vedikaraNa, stambayajurharaNa) (Eggeling: we will put them down by these (three) worlds.) abhi-ni-dhaa- ZB 1.2.4.16 ... vrajaM gaccha goSThaanam ity abhinidhaasyann evaitad anapakrami kurute tad dhy anapakrami yad vraje 'ntas tasmaad aaha vrajaM gacha goSThaanam iti ... . (darzapuurNamaasa, vedikaraNa, stambayajurharaNa) (Eggeling: when he is about to throw it away.) abhi-ni-dhaa- ZB 1.3.4.12-13 tam (prastaram) abhinidadhaati / aa tvaa vasavo rudraa aadityaaH sadantv ity ete vai trayaa devaa yad vasavo rudraa aadityaa ete tvaasiidantv ity evaitad aahaabhinihita eva savyena paaNinaa bhavati /12/ atha dakSiNena juhuuM pratigRhNaati / ... // (Eggeling: He presses it down ... . While it is still being held down with his left hand, ... .) abhi-ni-dhaa- ZB 3.1.2.7 atha darbhataruNakam antar dadhaati / oSadhe traayasveti vajro vai kSuras tatho hainam eSa vajraH kSuro na hinasty atha kSureNaabhinidadhaati svadhite mainaM hiMsiir iti vajro vai kSuras tatho hainam eSa vajraH kSuro na hinasti // (cutting the hair in the diikSaa) (Eggeling: Thereto he applies the razor, ... .) abhi-ni-dhaa- ZB 3.8.2.12-13 athottaanaM pazuM paryasyanti / sa tRNam antar dadhaaty oSadhaye traayasveti vajro vaa asis tatho hainam eSa vajro 'sir na hinasty athaasinaabhinidadhaati svadhite mainaM hiMsiir iti vajro vaa asis tatho hainam eSa vajro 'sir na hinasti /12/ saa yaa prajnaataazriH / tayaabhinidadhaati saa hi yajuSkRtaa medhyaa ... /13/ (pazu in the agniSToma) (Eggeling: He then applies the edge of the knife to it ... .) abhi-ni-dhaa- ZB 3.4.1.22 athaadharaaraNiM nidadhaati / urvasy asiity athottaraaraNyaajyavilaapaniim upaspRzaty aayur asiiti taam abhinidadhaati puruuravaa asiity ... . (agnimanthana at the aatithya in the agniSToma) (Eggeling: He then touches the (thee in the) ghee-pan with the upper churning-stick, with, `Thou art aayu,' he puts it down (on the lower araNi) ... .) abhi-ni-mruc- see abhi-ud-i-. abhi-ni-mruc- see abhi-vi-vas-. abhi-ni-mruc- see svapna: one should not sleep when the sun rises or the sun sets. abhi-ni-mruc- K. Hoffmann, Aufsaetze, p. 235. abhi-ni-mruc- of the diikSita. KS 23.2 [74.18-21] garbho diikSito yonir diikSitavimitam ulbaM diikSitavasanaM jaraayu kRSNaajinam etasmaad vai yoner indro 'jaayata kulaayam evaitad aasiivanaM kRtvopacarati tasmaad diikSitaM naanyatra diikSitavimitaat suuryo 'bhinimrocen naanyatraabhyudiyaat svaad eva yoneH prajaayate. abhi-ni-mruc- of the performer of the agnihotra. TB 1.4.4.1-3 ni vaa etasyaahavaniiyo gaarhapatyaM kaamayate / ni gaarhapatya aahavaniiyam / yasyaagnim anuddhRtaM suuryo 'bhinimrocati / darbheNa hiraNyaM prabadhya purastaad dharet / athaagnim / athaagnihotram / yad dhiraNyaM purastaad dharati / jyotir vai hiraNyam / jyotir evainaM pazyann uddharati / yad agniM puurvaM haraty athaagnihotram /1/ bhaagadheyenaivanaM praNayati / ... / antam eSa yajnasya gacchati / yasyaagnim anuddhRtaM suuryo 'bhinimrocati /2/ ... varuNo vaa etasya yajnaM gRhNaati / yasyaagnim anuddhRtaM suuryo 'bhinimrocati / (praayazcitta of the agnihotra: when the sun sets, before the fire is taken out of the gaarhapatya) abhi-nis-vRt- (caus.) GobhGS 2.9.20 undanaprabhRti tv evaabhinirvartayet /20/ (Oldenberg's translation: He should repeat, beginning from the moistening of the hair.) (cuuDaakaraNa) abhi-ni-ubj- in the hiraNyagarbha. AVPZ 13.3.9 tathaiva sadasyaan asadasyaan anujnaapyotthaapayed /8/ utthitaM hiraNmayena cakreNaabhinyubjayet /9/ maa te praaNa ity uddhared /10/ uddhRtaM hiraNyanaamno pravimucya yas tvaa mRtyur ity apaasyet /11/ abhi-ni-vas- K. Hoffmann, Aufsaetze, p. 97, n. 12. abhi-nud-/apa-nud- see saaman. abhi-nud-/apa-nud- H.W. Bodewitz, 1990, The jyotiSToma Ritual, pp. 232-233, n. 52 on JB 1.102 [44,30-32]: ... It is not clear to me what is meant by arvaaciim abhinudan (and paraaciim apanudan). Perhaps SB 2.2.12 ... saMkSNuty eva gaayet saMkSNuty eva hi vaacaM puruSo refers to the same. Bollee renders: "He should sing her with power as it were. With power as it were man speaks the word". Probably this is wrong, since kSNu means 'to sharpen, stimulate'. The stimulations applied to this verse seem to be fourfold (SB 2.2.12 caturdhaa vyaavRjya gaayet). The fifth verse should be sung with a slur (SB 2.1.22. ninardann iva), i.e. probably with a similar sort of raising and lowering or protraction as discussed in n. 26. See also SB 2.2.12 uccaavacaam iva gaayet. According to the commentary on SB 2.1.22 this so-called slur is fourfold, three before the hiM-sound and one after. See CH, 179 .. om aa vaajaM vaajy akramii1212t siidanto vaa1212nuSaal1212 / hum aa, where the notation1212 is not found after the hiM-sound. However, the syllable aa2 of the hiM-sound hum aa2 also seems to be taken as a 'slur'. See PB 7.1.2 dvir avanarded dhiM kuryaat tRtiiyaam, where two slurs before the hiM-sound are mentionded and aa2 is regarded as the third. Perhaps a particular 'slur' after the hiM-sound forms a stimulation which pushes the verse "in this direction" (arvaacii), because the stimulation lies at the end of the verse whereas 'slurs' only applied before the hiM-sound drive it away (paraacii). The idea of pushing and stimulation is also present in the text of this verse (hinvaano hetRbhir ..). For the idea that one may drive away something by a particular sound (svara) and for the measure to be taken against it (the placing of a particular svara at the end of a verse, which encloses the verse) see also JB 1.140-141 (= Auswahl no. 36; see author, JRAS 177, 154ff.). abhi-nud-/apa-nud- JB 1.102 [44,30-32] anuSTubhaM gaayati / vaag vaa anuSTup / taam arvaaciim abhinudan gaayati vaaco30 anapakramaaya / yat paraaciim apanudan gaayed vaacaM pradhamed vaag asmaad apakraamukaa31 syaat / taaM yad arvaaciim abhinudan gaayaty aatmann eva tad vaacaM pratiSThaapayati / (bahiSpavamaana, dhur) abhi-paa- PW. (of 3. paa-) behueten; beobachten. abhi-sad- PW. drohend gegenueberstehen, im Zaume halten. abhi-sad- KS 24.10 [102,1] na tisro102,1 'hiinasyopariSTaad yajnakratur gariiyaan abhiSiided griivaa nizzRNiiyaad aartim aa2rched dvaadazaahiinasya kuryaac chaantyaa anirmaargaaya. (agniSToma, upasad) abhi-sam-pad- PB 7.4.5 ... sapta caturuttaraaNi chandaaMsi taani bRhatiim abhisaMpadyante tasmaad bRhaty ucyate /5/ (agniSToma, maadhyaMdina pavamaana) Caland's note 2 hereon: Taking together the gaayatrii and the jagatii we obtain 72 syllables, the double of the bRhatii; the same is the fall with uSNih and triSTubh, with anuSTubh and pankti. To this passage kaatyaayana refers to his upagranthasuutra 1.1 sapta caturuttaraaNiiti gaayatriijagatyau dve bRhatyaav uSNihtriSTubhau ca dve panktyanuSTubha (ca dve) saiva (the bRhatii itself) saptamii. (agniSToma, maadhyaMdina savana, maadhyaMdina pavamaana, verses) abhi-sam-pad- PB 7.4.8 yair u kaiz ca chandobhir madhyaMdine stuvanti taani triSTubham abhisaMpadyante tasmaat triSTubho nayanti maadhyaMdinaat savanaat /8/ Caland's note 1 hereon: This passage is treated by kaatyaayana in the upagranthasuutra 1.1: yair u kaiz ca chandobhir iti SaSTis triSTubhas taasaaM siddhis trayoviMzatir gaayatryaH pancacatvaariMzataH bRhatyo dvaadaza kakubhaz catasRbhir gaayatriibhis taa bRhatyas taaH saptapancaazataM taavanty akSaraaNi gaayatryas tais taa triSTubhas tisraz cauzane, which means: 'as to (the words of the braahmaNa): 'with whichever of the metres (they chant)': there are sixty triSTubhs in the whole midday-service; these are attained (by the following reckoning): there are 23 gaayatriis (the gaayatra and aamahiiyava yield 6, and the second pRSThastotra 17 gaayatriis, together 23); 45 bRhatiis (the raurava and yaudhaajaya of the maadhyaMdina pavamaana, consisting each of 3 bRhatiis, yield 6 bRhatiis; the first pRSThastotra (contained in the first viSTaava of each paryaaya) yield 5 bRhatiis; the third pRSTha and the fourth pRSTha comprise each 17 bRhatiis: 6 + 5 + 17 + 17 = 45); the twelve kakubhas (left over from the first pRSTha in the two last paryaayas, see C.H., p. 308) together with 4 (of the) gaayatriis (mentioned first) yield ((12 x 28 = 336) + (4 x 24 = 96) = 432; 432 * 36 = 12 bRhatiis; (45 + 12 =) 57 bRhatiis (on the whole): by the fact the (remaining 19) gaayatriis contain the same number (viz. 57) of padas (3 x 19), they are also equal to triSTubhs, and lastly, the auzana (in the maadhyaMdina pavamaana) has 3 triSTubhs; that makes 60 triSTubhs (for the whole midday-service)'. abhi-sam-stabh- the teacher touches? the navel of the pupil in the upanayana. KauzS 55.apakraaman pauruSeyaad vRNaana ity (AV 7.105.1) enaM baahugRhiitaM praancam avasthaapya dakSiNena paaNinaa naabhideze 'bhisaMstabhya japati /16/ abhisaara a country belonging to the north-eastern part of the kuurmavibhaaga. bRhatsaMhitaa 14.29 aizaanyaaM merukanaSTaraajyapazupaalakiirakaazmiiraaH / abhisaaradaradataGgaNakuluutasairindhravanaraaSTraaH /29/ abhisaMdhi an example. asaare saaramatayo viparyaase ca susthitaaH / klezena ca susaMkliSTaa labhante bodhim uttamaam // (mahaayaanasuutraalaMkaarabhaaSya 12.16-17; mahaayaanasaMgraha 2.31; abhidharmasamuccaya, p. 107, quoted by D. Seyfort Ruegg, 1989, "Allusiveness and Obliqueness in Buddhist Texts: saMdhaa, saMdhi, saMdhyaa and abhisaMdhi," in Colette Caillat, ed., Dialectes dans les litte'ratures indo-aryennes, p. 303.) abhisaMdhi an example. maataraM pitaraM hatvaa raajaanaM dvau ca zrotriyau / raaSTraM saanucaraM hatvaa naro vizuddha ucyate // (abhidharmasamuccaya, p. 107, quoted by D. Seyfort Ruegg, 1989, "Allusiveness and Obliqueness in Buddhist Texts: saMdhaa, saMdhi, saMdhyaa and abhisaMdhi," in Colette Caillat, ed., Dialectes dans les litte'ratures indo-aryennes, p. 304.) abhisaMdhi an example. azraaddho 'kRtajnaz ca saMdhicchedii ca yo naraH / hatvaavakaazo(>hataavakaazo??) vaantaazaH sa vai uttamapuruSaH // (abhidharmasamuccaya, p. 107, quoted by D. Seyfort Ruegg, 1989, "Allusiveness and Obliqueness in Buddhist Texts: saMdhaa, saMdhi, saMdhyaa and abhisaMdhi," in Colette Caillat, ed., Dialectes dans les litte'ratures indo-aryennes, p. 304.) abhisaMpadam see abhi-sam-pad-. abhisaMpadam ZB 7.2.2.6 ... SaDgavaM bhavati dvaadazagavaM vaa caturviMzatigavaM vaa saMvatsaram evaabhisampadam /6/ (agnicayana, kRSikarma). abhisamaacaarikaa edition. abhisamaacaarikaa (bhikSuprakiirNaka), ed. by B. Jinananda = Tibetan Sanskrit Works Series 9, Patna: Kashi Prasad Jayaswal Research Institute. abhisamaacaarikaa bibl. Maulichand Prasad, 1984, A Comparative Study of abhisamaacaarikaa: abhisamaacaarikaa-dharma-vinaya of the aarya mahaasaaMghika-lokottaravaadins and the Pali vinaya of the theravaadins = Tibetan Sanskrit Works Series 26, Patna: K.P. Jayaswal Research Institute. abhisamaacaarikaa bibl. Ryoshu Kouda, 2003, "abhisamaacaarika-dharma ni okeru shomondai," Indogaku Bukkyogaku Kenkyu, 52-1, pp. 342-340. abhisamaacaarikaa bibl. Ryoshu Kouda, 2004, "abhisamaacaarika-dharma dai 3 sho yakuchuu," Indogaku shoshisou to sono shuuen, Tokyo: Sankibo Busshorin, pp. (105)-(126). abhisamaacaarikaa bibl. Ryoshu Kouda, 2005, "abhisamaacaarika-dharma dai 7 sho yakuchuu," Konkobunkakenkyujo Nenpo, 36, pp. 15-43. abhisamaahaaram see abhyaakaaram. abhisamaahaaram Caland's note 3 on ApZS 2.4.4 sruvam agrair antarato 'bhyaakaaraM sarvato bilam abhisamaahaaram: 3 mit den Graesern wird also nicht hin und her gerieben, sondern nach jeder Auswishung wird das Gras aufgehoben und wieder in den inneren Teil des sruvakopfes gelegt und dan damit nach der linken Seite hingewisht (bilam abhi samaahaaram zu trennen?) abhisamaahaaram BharZS 2.4.4 vedaagraiH prativibhajya saMmaarSTi / aprativibhajya vaa /3/ sruvam agra uttaanaM dhaarayamaaNo 'grair antarato 'bhyaakaaraM sarvato vilam abhisamaahaaraM tanmuulair daNDaM goSThaM maa nirmRkSam iti /4/ abhi-sam-bhuu- JRAS, 1911, p. 957. abhi-sam-bhuu- Minard I, 150b. abhi-sam-bhuu- TS 6.3.5.4 agniH puraa bhavaty agnim mathitvaa pra harati tau sambhavantau yajamaanam abhi sam bhavato bhavataM naH samanasaav ity aaha zaantyai. abhi-sam-bhuu- AA 1.3.8 [93,8-9] evam u haivaMvid etayaiva saMpadaamRtam evaatmaanam abhi saMbhavati saMbhavati /8/ abhi-sam-skR- ZB 10.4.2.22 atha sarvaaNi bhuutaani paryaikSat / sa trayyaam eva vidyaayaaM sarvaaNi bhuutaany apazyad atra hi sarveSaaM chandasaam aatmaa sarveSaaM stomaanaaM sarveSaaM praaNaanaaM sarveSaaM devaanaam etad vaa asty etad dhy amRtaM yad dhy amRtaM tad dhy asty etad u tad yan martyam /21/ sa aikSata prajaapatiH / trayyaaM vaava vidyaayaaM sarvaaNi bhuutaani hanta trayiim eva vidyaam aatnaanam abhisaMskaravaa iti /22/ (diikSaa, agnicayana) abhi-sam-sthaa- caus. he covers the images of aazaa with clothes.(?) bhaviSya puraaNa 4.64.39c ebhir mantraiH samabhyarcya puSpadhuupaadinaa tataH / vaasobhir abhisaMsthaapya phalaani vinivedayet /39/ (aazaadazamiivrata) abhi-sic- in the daily life: to pour water (on the hands) after eating. ZB 2.6.1.41 athodapaatram aadaaya / punaH prasalavi triH pariSincan paryeti sa yajamaanasya pitaram avanejayaty asaav avanenikSvety asaav avanenikSveti pitaamaham asaav avanenikSveti prapitaamahaM tad yathaa jakSuSe 'bhiSinced evaM tat ... // (mahaapitRyajna) abhi-sthaa- PW. 1) treten --, den Fuss setzen auf (acc.). abhi-sthaa- if pazus tread on it (sruuksaMmaarjana), it can harm them. TB 3.3.2.3 yady enaani pazavo 'bhitiSTheyuH / na tat pazubhyaH kam / (sruksaMmaarjanapraharaNa) abhi-tap- H. Oldenberg, 1919, Die Weltanschauung, p. 147. abhi-tRd- drill/bore to. RV 2.24.4; RV 9.110.5, in the prose: one digs for something khan- and finally uncovers it. PB 6.6.8; ZB 2.3.2.14. abhi-ud-i- TB 1.4.4.3-6 ni vaa etasyaahavaniiyo gaarhapatyaM kaamayate / ni gaarhapatya aahavaniiyam / yasyaagnim anuddhRtaM suuryo 'bhyudeti / caturgRhiitam aajyaM purastaad dharet /3/ athaagnim / athaagnihotram / yad aajyaM purastaad dharati / etad vaa agneH priyaM dhaama / yad aajyam / priyeNaivainaM dhaamnaa samardhayati / yad agniM puurvaM haraty athaagnihotram / bhaagadheyenaivainaM praNayati / braahmaNa aarSeya uddharet / braahmaNo vai sarvaa devataaH /4/ sarvaabhir evainaM devataabhir uddharati / paraacii vaa etasmai vyucchantii vyucchati / yasyaagnim anuddhRtaM suuryo 'bhyudeti / uSaa ketunaa juSataam / yajnaM devebhir anvitam / devebhyo madhumattamaM svaaheti pratyaG nipadyaajyena juhuyaat / pratiiciim evaasmai vivaasayati / agnihotram upasaadyaatamitor aasiita / vratam eva hatam anu mriyate / antaM vaa eSa aatmano gacchati /5/ yas taamyati / antam eSa yajnasya gacchati / yasyaagnim anuddhRtaM suuryo 'bhyudeti / punaH samanya juhoti / antenaivaantaM yajnasya niSkaroti / mitro vaa etasya yajnaM gRhNaati / yasyaagnim anuddhRtaM suuryo 'bhyudeti / maitraM caruM nirvapet / tenaiva yajnaM niSkriiNiite / (praayazcitta of the agnihotra: when the sun rises, before the fire is taken out of the gaarhapatya) abhi-ukS GobhGS 3.7.15 savyaM baahum anvaavRtya camasadarvyaav abhyukSya prataapyaivaM dakSiNaivaM pratiicy evam udiicii yathaalingam avyaavartamaanaH /15/ (zravaNaakarma) abhi-ukS- main act in a rite for zaanti. manjuzriimuulakalpa 55 [689,29-690,1] atha zaantiM kartukaamaH bhagavato 'grataH kSiiraahutyaaSTasahasraM gandhodakena vaabhyukSayet / zaantir bhavati / abhi-upa-aa-vRt- bibl. K. Hoffmann, Aufsaetze I, p. 93. abhi-vad- PW. 1) Jmd anreden, begruessen. abhi-vad- PW. 2) in Bezug auf --- sagen, erwaehnen, Etwas (mit einem Worte u. s. w.) meinen. abhi-vad- here abhi-vad- seems to mean to recite a saamidhenii verse.? TS 2.5.8.3-4 nRmedhaz ca paruchepaz ca brahmavaadyam avadetaam asmin daaraav aardre 'gniM janayaava yataro nau brahmiiyaan iti nRmedho 'bhy avadat sa dhuumam ajanayat paruchepo 'bhy avadat so 'gnim ajanayad RSa ity abraviit /3/ yat samaavad vidva kathaa tvam agnim ajiijano naaham iti saamidheniinaam evaahaM varNaM vedety abraviid yad ghRtavat padam anuucyate sa aasaaM varNas taM tvaa samidbhir angira ity (RV 6.16.11) aaha saamidheniiSv eva taj jyotir janayati /. (darzapuurNamaasa, hautra, saamidhenii) abhi-vad- all verses of RV 9.3.1-10 begin with "eSa", ...? JB 1.96 [42,24] eSa devo amartyaH iti (RV 9.3.1) pratipadaM kurviita ya kaamayetaaham evaikadhaa zreSThas svaanaaM syaaM23 rucam aznuviiyeti / eSa eSa ity evainaaM jyaiSThyaaya zraiSThyaayaabhivadati / ekadhaiva zreSThas24 svaanaaM bhavati rucam aznute /. (agniSToma, bahiSpavamaana, kaamyasoma, different pratipad according to kaamas). abhi-vi-aa-hR- PW. aussprechen, hersagen. abhi-vi-aa-hR- see vi-aa-hR-. abhi-vi-aa-hR- ZankhZS 1.4.14-15 agne mahaaM asi braahmaNa bhaarateti (KB 3.2 [9,15-16]) praNavena saMdhaaya /14/ amuto 'rvaanci yajamaanasya triiNy aarSeyaaNy abhivyaahRtya /15/ (darzapuurNamaasa, hotuH pravara) abhi-vi-an- PW. durchathmen. abhi-vi-an- he breathes on gold. KS 29.6 [174,14-15] hira14Nyam abhivyanity aayur vai hiraNyam aayuSaivaatmaanam abhidhinoti. (agniSToma, aMzugraha) abhi-vi-an- he breathes on gold. TS 6.6.10.2 hiraNyam abhi vy anity amRtaM vai hiraNyam aayuH praaNa aayuSaivaamRtam abhi dhinoti. (agniSToma, aMzugraha) abhi-vi-han- BaudhZS 11.10 [79,1-4] tad brahmaa pratigRhyopaavarohaty athaahaajisRto dakSiNaapathenopaatiitya dakSiNaaM zroNim abhinizrayadhvaM maarutaa agreNaahavaniiyaM pariitya dakSiNam aMsaM upasaMzrayadhvam iti tad enaan vimitaabhyaam abhivighnanti. (vaajapeya) Kashikar's translation: Having received them the brahman climbs down (the chariot-wheel). (The sacrificer) says, "O participants of the race, having gone along the southern route, do you assemble at the southern buttock of the mahaavedi; O coachmen (note 1: By maarutaaH BaudhZS 25.34 understands kSattasaMgrahiitaaraH.), having gone around along the front of the aahavaniiya do you remain at the southern shoulder (of the mahaavedi)." These (persons belonging to two groups) are separetely covered together in two separate sheds. abhi-vi-han- BaudhZS 16.20 [266,14-267,1] jaghanenaagniidhraM gartaM khaanayitvaarSabheNa kruuracarmaNottaralomnaabhivighnanti. (gavaamayana) abhi-vi-han- to cover? the vraja, the place of the samaavartana, is covered by the carman so that the sun does not heat the vedic student on that day. BaudhZS 17.39 [318,7-10 eteSaam ekasminn aapuuryamaaNapakSe puraadityasyodayaad vrajam abhi prapadyate nainam etad ahar aadityo 'bhitapet tad aha snaataanaam u ha vaa eSa etat tejasaa yazasaa tapaty antarlomnaa carmaNaa vrajam abhivighnanti. abhi-vi-han- BaudhZS 18.18 [364,5] atraasmaa etac chataM (Kashikar's ed. etat sataM) dadaaty athainaM vimitenaabhivighnanti. Kashikar's translation: At this stage the sacrificer gives the pan to the adhvaryu. He is covered with a square shed. abhi-vi-vas- K. Hoffmann, Aufsaetze, p. 97, n. 12. abhi-vi-vas- KS 10.6 [130,13-15] so 'gnaye rudravate 'STaakapaalaM niravapat kRSNaanaaM vriihiiNaaM tasya yat kiM ca dhRtaraaSTrasyaasiit tat sarvam avakarNaM (>avakiirNaM) vidraaNam abhivyaucchat. (K. Hoffmann, Aufsaetze, p. 97, n. 12.) abhi-vi-vas- KS 10.7 [132,10-14] devaaH pitaro manuSyaas te 'nyata aasann asuraa rakSaaMsi pizaacaas te 'nyatas te samayatanta te yad devaanaam apy alpakaM lohitam asuraa akurvaMs tad raatriibhii rakSaaMsy asumbhaMs taan subdhaan mRtaan abhivyaucchat te devaa avidur ye vai na ime ke ca mriyante rakSaaMsi vaavaitaan sumbhantiiti. (K. Hoffmann, Aufsaetze, p. 97, n. 12.) abhi-vi-vas- TS 2.4.1.1 devaa manuSyaaH pitaras te 'nyata aasann asuraa rakSaaMsi pizaacaas te 'nyatas teSaaM devaanaam uta yad alpaM lohitam akurvan tad rakSaaMsi raatriibhir asubhnan taant subdhaan mRtaan abhivyauchat te devaa avidur yo vai no 'yaM mriyate rakSaaMsi vaa imaM ghnantiiti. (K. Hoffmann, Aufsaetze, p. 97, n. 12.) abhi-vi-vas- JB 1.348 [144,14] yady ekasmin paryaaye 'stute 'bhivyucchet pancadazabhir hotre stuyuH. (K. Hoffmann, Aufsaetze, p. 97, n. 12.) abhi-vRdh- it is requested that the husband may grow superior to his wife in rasa, payasa and raaSTra in a mantra used when the rest of offerings is poured down on the head of the bride in the vivaaha. KauzS 78.10 tena bhuutena (haviSaayam aa pyaayataaM punaH / jaayaaM yaam asmaa aavaakSus taaM rasenaabhi vardhataam /1/ abhi vardhataaM payasaabhir raaSTreNa vardhataam / ) (AV 6.78.1-3) ... /10/ (analysis) abhivyaadhin AV 1.19.1b maa no vidan vivyaadhino mo abhivyaadhino vidan / aaraac charavyaa asmad viSuuciir indra paataya // (against enemies) abhizaapa a rite against an abhizaapa. KauzS 29.15-17 madhulaavRSalingaabhiH (AV 5.15 and AV 5.16) khalatulaparNiiM saMkSudya madhumanthe paayayati /15/ uttaraabhir bhunkte /16/ dvaaraM sRjati /17/ abhi-zabday- AzvZS 6.10.23 saMsthite 'vabhRtham eke gamayanty etasyaitad ahar abhizabdayantaH /23/ commentary: etasminn ahani samaapte etaany asthiini avabhRthakaale avabhRthaarthaM saMkalpitaasv apsu kumbhena saha prakSipeyuH etasya pretasya tad ahar iti vadantaH sarve sattriNa iti suutraarthaH. (pitRmedha of a diikSita) abhivaada a kind of homa to the pitRs. AgnGS 1.6.2: 36.20 (in the vivaaha). abhivaadana see address. abhivaadana see namaskaara. abhivaadana see paadopasaMgrahaNa. abhivaadana see pathadaana*. abhivaadana see pratyabhivaada. abhivaadana see pratyavarohaNa. abhivaadana see pratyutthaana. abhivaadana see salutation. abhivaadana bibl. E. W. Hopkins. "Hindu salutations." Bulletin of the School of Oriental Studies, Univ. of London 6: 369-383. abhivaadana bibl. Kane 2: 336-339. abhivaadana bibl. M. Hara, 1969. "A Note on the Epic Folk-etymology of raajan," The Journal of the Ganganatha Jha Research Institute 25, p. 489 note 1. abhivaadana bibl. A. Padoux, vaac, The Concept of the Word in Selected Hindu Tantras, translated by J. Gontier (Albany 1990), pp.1-29. abhivaadana diikSitavrata: the diikSita addresses even honorable persons. JB 2.63 [183,29-30] tasmaad u sarvam evaabhivadaty aacaaryaM pitaraM kSatriyam / evaM hy etad29 indriyaM jyaiSThyaM zraiSThyam abhi diikSito bhavati /63/30. (Caland's note on ApZS 10.12.14.) abhivaadana diikSitavrata: the diikSita is not to be addressed, only he addresses. BharZS 10.9.2 naasya naama gRhNiiyaat / na paapaM kiirtayet / nainam abhivadet / diikSita evaabhivadet /2/ abhivaadana diikSitavrata: the diikSita, when addressed, does not address in return even honorable persons. ApZS 10.12.14 abhivadati naabhivaadayate 'py aacaaryaM zvazuraM raajaanam iti zaaTyaayanakam /14/ abhivaadana diikSitavrata: the diikSita does not address. KatyZS 7.5.5 zuudrasaMpravezasaMbhaaSaapratyutthaanaabhivaadanodakaavaayavarSaaNi varjayet praag avabhRthaat /5/ abhivaadana diikSitavrata: the diikSita does not address. VaitS 11.18 apratyutthaayikaH / anabhivaadukaH /18/ abhivaadana a brahmacaaridharma: a rule how the brahmacaarin replies to his aacaarya. GB 1.2.4 [36,8-10] taM cec chayaanam aacaaryo 'bhivadet sa8 pratisaMhaaya pratizRNuyaat taM cec chayaanam utthaaya taM ced utthi9tam abhiprakramya taM ced abhiprakraantam abhipalaayamaanam. abhivaadana a brahmacaaridharma: a rule how the brahmacaarin replies to his aacaarya. ParGS 2.5.29-30 aacaaryeNaahuuta utthaaya pratizRNuyaat /29/ zayaanaM ced aasiina aasiinaM cet tiSThaMs tiSThantaM ced abhikraamann abhikraamantaM ced abhidhaavan /30/ abhivaadana a brahmacaaridharma. viSNu smRti 28.14-22 kRtasaMdhyopaasanaz ca gurvabhivaadanaM kuryaat /14/ tasya ca vyatyastakaraH paadaav upaspRzet /15/ dakSiNaM dakSiNenetaram itareNa /16/ svaM ca naamaasyaabhivaadanaante bhoHzabdaantaM nivedayet /17/ tiSThann aasiinaH zayaano bhunjaanaH paraaGmukhaz ca naasyaabhibhaaSaNaM kuryaat /18/ aasiinasya sthitaH kuryaad abhigacchaMs tu gacchataH / aagacchataH pratyudgamya pazcaad dhaavaMs tu dhaavataH /19/ paraaGmukhasyaabhimukhaH /20/ duurasthasyaantikam upetya /21/ zayaanasya praNamya /22/ abhivaadana a snaatakadharma. ZankhGS 4.12.1-6 ahar-ahar aacaaryaayaabhivaadayeta /1/ gurubhyaz ca /2/ sametya zrotriyasya /3/ proSya pratyetyaazrotriyasya /4/ asaav aham bho3 ity aatmano naamaadizya vyatyasya paaNii /5/ asaav ity asya paaNii saMgRhyaaziSam aazaaste /6/ abhivaadana a snaatakadharma. KausGS 3.11.1-5 ahar-ahar aacaaryaayaabhivaadayiita /1/ abhigamya gurubhyaz ca /2/ sametya zrotriyaaya proSya pratyetyaazrotriyaaya /3/ asaav ahaM bho ity aatmano naama nirdizya vyatyasya paaNii dakSiNena dakSiNaM savyena savyaM dakSiNottaraabhyaaM paanibhyaam upasaMgRhya paadau /4/ asaa u ity asya paaNii saMgRhya aaziSam aazaaste /5/ abhivaadana to a guru with the gotra name, in the vivaaha after the dhruvadarzana. GobhGS 2.3.8-14 hutvopotthaayopaniSkramya dhruvaM darzayati /8/ dhruvam asi dhruvaahaM patikule bhuuyaasam amuSyaasaav iti patinaama gRhNiiyaad aatmanaz ca /9/ arundhatiiM ca /10/ ruddhaaham asmiity evam eva /11/ athainaam anumantrayate dhruvaa dyaur (dhruvaa pRthivii dhruvaM vizvam idaM jagat / dhruvaasaH parvataa ime dhruvaa strii patikule iyam // (MB 1.3.7)) ity etayarcaa /12/ anumantritaa guruM gotreNaabhivaadayate /13/ so 'sya vaagvisargaH /14/ abhivaadana gurus are addressed by the bride with the gotra name, in the vivaaha after the dhruvaa aajyaahutis. GobhGS 2.4.10 utthaapya kumaaraM dhruvaa aajyaahutiir juhoty aSTaav iha dhRtir (iha svadhRtir iha rantir iha ramasva / mayi dhRtir mayi svadhRtir mayi ramo mayi ramasva // (MB 1.3.14)) iti /9/ samaaptaasu samidham aadhaaya yathaavayasaM guruun gotreNaabhivaadya yathaartham /10/ abhivaadana txt. HirGZS 1.1.15. abhivaadana txt. HirDhS 1.2.16-23. abhivaadana txt. HirDhS 1.4.40-53. abhivaadana txt. GautDhS 6.1-25. abhivaadana txt. VaikhDhS 2.10-11 (9,10-11) [128,11-129,1]. abhivaadana txt. manu smRti 2.117-139. abhivaadana txt. saura puraaNa 17.11-14ab (brahmacaaridharma). abhivaadana a brahmacaaridharma, vidhi. saura puraaNa 17.11-14ab abhivaadanaziilaH syaad vRddheSu ca yathaakramam / kRte 'bhivaadane kuryaan naiva pratyabhivaadanam /11/ karoti naabhivaadyo 'sau yathaa zuudras tathaiva saH / aadhyaatmikaM vaidikaM vaa tathaa laukikam eva vaa /12/ aadadiita guror yasmaat taM puurvam abhivaadayet / asaav aham iti bruuyaat pratyutthaaya yaviiyasaH /13/ naabhivaadyaas tu vipreNa kSatriyaadyaaH kathaM cana / abhivaadana note, different words used at the abhivaadana to different varNas, Kane 2: 344: kuzala is used asking his health on a braahmaNa, anaamaya on a kSatriya, kSema on a vaizya, and aarogya on a zuudra. abhivaadana note, different words used at the abhivaadana to different varNas: to brahmin with kuzala, to kSatriya with anaamaya, to vaizya with kSema and to zuudra with aarogya. manu smRti 2.127 braahmaNaM kuzalaM pRcchet kSatrabandhum anaamayam / vaizyaM kSemaM samaagamya zuudram aarogyam eva ca /127/ (abhivaadana) abhivaadana note, different words used at the abhivaadana to different varNas: to brahmin with kuzala, to kSatriya with anaamaya, to vaizya with sukha and to zuudra with saMtoSa.skanda puraaNa 4.40.64 braahmaNaM kuzalaM pRcched baahujaatam anaamayam / vaizyaM sukhaM samaagamya zuudraM saMtoSam eva ca /64/ (gRhasthadharma) abhivaadana note, nine elements at the receiving a guest. skanda puraaNa 4.40.72-74ab navaitaani gRhasthasya kaaryaaNy abhyaagate sadaa / mudhaavyayaani(?) yat saumyaM vaakyaM cakSur mano mukham /72/ abhyutthaanam ihaayaata sasnehaM puurvabhaaSaNam / upaasanam anuvrajyaa gRhasthonnatihetave /73/ tatheSadvyayayuktaani kaaryaaNy etaani vai nava / (gRhasthadharma) abhivaadana note, bad effects of the neglect of the abhivaadana. HirGZS 1.1.15 [7,3-4] abhivaadanahiinasya catvaari na vardhante prajnaayur yazo balam. abhivaadana note, persons to whom one should not do abhivaadana. padma puraaNa 1.49.112cd-114ab tailaabhyaktaM tathocchiSTam aardravastraM ca rogiNam /112/ paaraavaaragatodvignaM vahantaM naabhivaadayet / yajnasyaantargataM naSTaM kriiDantaM striijanaiH saha /113/ baalakriiDaagataM caapi puSpayuktaM kuzair yutam / (sadaacaara) abhivaadaniiya naama see naama. abhivaadaniiya naama bibl. A. Weber, 1862, Die vedischen Nachriten von den naxatra, p. 318. abhivaanyaa see abhivaanyaayai dugdhe mantha. abhivaanyaa see abhivaanyavatsaa. abhivaanyaa see nityavatsaa. abhivaanyaa see nivaanyavatsaa. abhivaanyaa see mantha: used in the pitRyajna in the caaturmaasya. abhivaanyaa bibl. T. Burrow, BSOAS, 44-2, p. 393: 'having a foster-calf'. abhivaanyaa definition. ManZS 8.19.2 abhivaanyaanyasyaa gor vatsena yaa gaur duhyate saabhivaanyaa gauH /2/ (pitRmedha) abhivaanyaa definition, rudradatta on ApZS 8.11.17 abhivaanyam abhivananiiyaM vatsaantaraM yasyaaH saabhivaanyavatsaa yaa mRtavatsaa vatsaantareNa duhyata iti yaavat. abhivaanyaa definition, vaijayantii on HirS 5.3 [473] abhivaanyo vatso yasyaa yaa mRtavatsaanyena vatsenodhaHprasutaa saa tathaa. abhivaanyaa :: pitRNaam. MS 1.10.17 [157,6] (caaturmaasya, pitRyajna). abhivaanyaa its milk is offered (in the aahavaniiya) in which a samidh is put, when an aahitaagni dies. ManZS 8.19.2-3 abhivaanyaanyasyaa gor vatsena yaa gaur duhyate saabhivaanyaa H /2/ dugdham adhastaatsrugdaNDe samidhaM dhaarayamaaNo hRtvaa juhoti /3/ (pitRmedha) abhivaanyaa its milk is poured on the gaarhapatya and the aahavaniiya, when an aahitaagni dies in a foreign country, pitRmedha. BaudhPS 1.10 [15,1-2] atha yady aahitaagnir anyatra preyaad diipyamaanair ahuuyamaanair aasiiran yaavad asya12 zariiram agnibhiH samaagamayerann ity athaitad abhivaanyaayai payo dohayitvaa gaarha15,1patye 'bhiviSyandayitvaahavaniiye 'bhiviSyandayed adhastaat samidham aahared upariSTaad dhi2 devebhyo haratiiti vijnaayate 'thainam aadaayaantareNa vedyutkarau prapaadya prasi3ddham upoSeyur ity. abhivaanyaa its milk is given as svadhaa in the loSTaciti. BaudhPS 1.15 [24,4-6] athaitad abhivaanyaayai dugdham ardhapaatraM dakSiNata upadadhaaty eSaa te yamasaadane svadhaa nidhiiyate gRhe / akSitir naama te asaav ity atra yajamaanasya naama gRhNaati. abhivaanyaayai dugdhe mantha abhivaanyaa's milk is used for the mantha in the pitRyajna in the caaturmaasya. S. Einoo, 1988, Die caaturmaasya, p. 217 with notes 1173 and 1174. abhivaanyaayai dugdhe mantha abhivaanyaa's milk is used for the mantha in the pitRyajna in the caaturmaasya. MS 1.10.17 [157,5-6] yad eSa manthas tena pitRyajno5 'bhivaanyaayaa gor dugdhe syaat saa hi pitRNaam. (caaturmaasya, mahaapitRyajna) abhivaanyaayai dugdhe mantha abhivaanyaa's milk is used for the mantha in the pitRyajna in the caaturmaasya. TB 1.6.8.3 abhivaanyaayai dugdhe bhavati saa hi pitRdevatyaM duhe. (caaturmaasya, mahaapitRyajna) abhivaanyaayai dugdhe mantha to pitR agniSvaatta in the raajasuuya, caaturmaasya, mahaapitRyajna. TS 1.8.5.1 pitRbhyo 'gniSvaattebhyo 'bhivaanyaayai dugdhe mantham / ... /5/ (raajasuuya, caaturmaasya, mahaapitRyajna) abhivaanyavatsaa :: pitRRNaam. KS 36.11 [78,12] (caaturmaasya, pitRyajna). abhivaanyavatsaa its milk is used for the mantha in the pitRyajna in the caaturmaasya. KS 36.11 [78,11-12] yad eSa11 manthas tena pitRyajno 'bhivaanyavatsaayaa dugdhe bhavati saa hi pitRRNaam. abhivaanyavatsaa its milk is used for the agnihotra of the aahitaagni who died in absence. AB 7.2.4-5 tad aahur ya aahitaagniH pravasan mriyeta katham asyaagnihotraM syaad ity abhivaanyavatsaayaaH payasaa juhuyaad anyad ivaitat payo yad abhivaanyavatsaayaa anyad ivaitad agnihotraM yat pretasya /4/ api vaa yata eva kutaz ca payasaa juhuyur /5/ abhivaanyavatsaa its milk is used for the mantha in the pitRyajna in the caaturmaasya. HirZS 5.4 [480,25-27] abhivaanyavatsaayai dugdhe vaaraNe paatre 'rdhazaraave vekSuzalaakayaa dakSiNaasiino 'naarabhamaanas triH prasavyaM mantham upamanthati zalaakaastambaM manthaM karoti. abhivaata 'sick', W. Caland's note 5 on KauzS 31.6: hinsiechend: 5) apavaataayaaH macht Schwierigkeit. Dass das Wort eine Kuh andeutet, "whose calf has been weaned" (Bloomfield, S. 482) kommt mir eben so unwahrscheinlich vor, als dass abhivaataa, LatyZS 8.5.3, bedeuten sollte: "a cow that nourishes her calf" (Bloomfield l.c.). Beim zyena, einem Behexungszauber, sollte also das normale: "eine Kuh die ihr eigenes Kalb naehrt," vorkommen? Das is schon a priori unwahrscheinlich. Dass aber ferner agnisvaamin zu LatyZS 8.5.3 Recht hat, wenn er abhivaata mit vyaadhita gleichsetzt, lehrt ZankhZS 14.22.16: "von (der Milch von) fieberhaften Kuehen (nimmt er beim zyena) die Butter", KatyZS 22.3.23: upataptaasv anupataptaanaam aajyaM, SB 1.8.13: manuSyeSv abhivaateSu. Ohne Zweifel bedeutet also abhivaataa an der laaTyaayana-Stelle: "fieberkrank". Diese Beduetung passt nun sehr gut fuer apavaataa an unserer kauzika-Stelle (vgl. apavaayate GB 2.2.4: "er nimmt ab", apavaata also eigentlich: "hinkraenkelnd"). abhivaata praayazcitta, when a disaster occurs among men. saamavidhaana 1.8.2 [95,4-8] manuSyeSv abhivaateSu ghRtaaktaanaaM yavaanaam aaDhakaM juhuyaad agne tvaM no antama iti (SV 1.448) caturvargeNa saamaanteSu svaahaakaarair agnaye svaahaa vaayave svaahaa suuryaaya svaahaa candraaya svaaheti ca snehavad amaaMsam annaM braahmaNaan bhojayitvaa svasti vaacayitvaa svasti haiSaaM bhavati // homa. abhivaata praayazcitta, when a disaster occurs among cows. saamavidhaana 1.8.2 [96,8-10] goSv abhivaataasu ghRtaaktaanaaM yavaanaam aaDhakaM juhuyaad aa vo raajaanam ity (SV 1.69) etena rudraaya svaaheti ca yaavatiir dhuumaH spRzati svasti haasaaM bhavati // homa. abhivaata praayazcitta, when a disaster occurs among horses. saamavidhaana 1.8.2 [96,17-20] azveSv abhivaateSu ghRtaaktaanaaM yavaanaam aaDhakaM juhuyaad azvii rathii (SV 1.277) dvitiiyenaazvibhyaaM svaaheti ca yaavato dhuumaH spRzati svasti haiSaaM bhavati // homa. abhivandana persons to whom one should do abhivandana. padma puraaNa 1.49.111d-112ab kaniSThaM naabhivandeta pitRvyaM maatulaM tathaa /111/ utthaaya caasanaM dadyaat kRtaanjaly agrataH sthitaH / (sadaacaara) abhivandana persons to whom one should not do abhivandana. padma puraaNa 1.49.111c kaniSThaM naabhivandeta pitRvyaM maatulaM tathaa /111/ utthaaya caasanaM dadyaat kRtaanjaly agrataH sthitaH / (sadaacaara) abhivandana special objects to be honored in the tantras, like a jar of intoxicating liquor (suraa/madya), women wearing red garments or painted red, a group of lovely young women, a severed head, a corpse, etc. also zmazaana: Kooij 1972: 29-30. kaalikaa puraaNa, kulacuuDaamaNi tantra, kulaarNava tantra. abhivarta (mantra) :: anna. TS 5.3.3.3 (agnicayana, akSNayaastomiiyaa). abhivarta :: brahman. TS 7.5.7.4. abhivRddhikalpa txt. BodhGZS 3.12 [313-314]; HirGZS 1.6.18 [86,17-30]. agriculture. abhi-zaMs- see abhizasta. abhi-zaMs- see abhizasti. abhi-zaMs- see abhizasyamaana. abhi-zaMs- see yam abhizaMsanti. abhi-zaMs- W. Rau, 1957, Staat und Gesellschaft, p. 97, n. 1: 'schelten', see also abhi-aa-khyaa, pari-cakS-. abhi-zaMs- K. Hoffmann, Aufsaetze, p. 291 with n. 8, 'beschuldigen, verleumden'. abhi-zaMs- AB 5.30.11 anenasam enasaa so 'bhizastaad enasvato vaapaharaad enaH / ekaatithim apa saayaM ruNaddhi bisaani steno apa so jahaara // abhi-zaMs- JB 3.190 [433,19-20] atho aahur indram eva tad devataa abhyazaMsan na indraM paryacakSata tvayi satas tavo maarimlavo 'miimarad iti. abhizasta see kaamyapazu: abhizasta. abhizasta bibl. Buehler, SBE II, p.11, n.25. abhizasta bibl. a person from whom the brahmacaarin should not receive bhikSaa. Kane 2: 310, n. 734. abhizasta when purified people take food from him (a kaamyeSTi for an abhizasyamaana. (Caland's no. 26)) TS 2.2.5.1 aadyam asyaannaM bhavati. abhizasti vaatsapra used to worship the fire in the ukhaa conquers abhizasti. KS 19.12 [14,5, 6-8] athaitad vaatsapram ... etena vai sa RSiiNaam adhivaadam apaa6jayat paapmaanam evaitenaadhivaadam apajayaty etena vai so 'bhizastiir ajayad a7bhizastiir eva jayati ya evaM vidvaan etenopatiSThate. (agnicayana) abhizasyamaana see kaamyapazu: abhizasyamaana. abhizasyamaana devayajana for an abhizasyamaana, see guhaakya. abhizasyamaana devayajana for an abhizasyamaana, secretly in a vana. MS 3.8.4 [98,12-14] abhizasyamaanaM12 yaajayet parokSaM guhaa vane parokSaM pRSThaany apeyuH parokSaM vaa eSa yam a13bhizaMsanti parokSam evaasmaad guhaa paapiiyaaM vaacaM karoty. (agniSToma, devayajana) abhizasyamaana devayajana for an abhizasyamaana, secretly in a vana. ApZS 10.20.8-9 parokSaM guhaa vane yaajayed abhizasyamaanam /8/ parokSaM pRSThaany upeyuH / sarvam upaaMzu kriyeta / ... /9/ (agniSToma, devayajana) abhizasyamaana a kaamyeSTi for one whom people accuse. (Caland's no. 26) KS 10.6 [131,5-7] agnaye surabhimate 'STaakapaalaM nirvaped yam ajaghnivaaMsam abhizaMseyuz zamalagRhiito vaa eSa yam ajighnivaaMsam abhizaMsanti yaivaagnes surabhimatii tanuus taam eva bhaagadheyenopadhaavati tayainaM punaati. abhizasyamaana a kaamyeSTi for an abhizasyamaana. (Caland's no. 26) MS 2.1.3 [4,2-10] agnaye surabhimate 'STaakapaalaM nirvaped abhizasyamaanaM yaajayed rathaprotaM daarbhyam abhyazaMsaMs taM kaulakaavatii abruutaaM tathaa tvaa yaajayiSyaavo yathaa te 'nnam atsyanti yatra graamyasya pazor nopazRNavas tad gaccha yas tvaa kaz copaayaat tuuSNiim evaasveti taM ha sma vai vyaaghraa upaghraayaM tuuSNiim evaapakraamanti tau vai tatraiva zvo bhuute yajnaayudhair anvetyaagniM mathitvaagnaye surabhimate 'STaakapaalaM niravapataaM tato vaa enaM na paryavRnjan yam abhizaMseyus tam etayaa yaajayed durabhi vaa etam aarad yam abhizaMsanty eSaa vaa agner bheSajaa tanuur surabhir bheSajam evaasmaa akaH surabhim enam akaH zamayaty eva. abhizasyamaana a kaamyeSTi for an abhizasyamaana. (Caland's no. 26) TS 2.2.5.1 vaizvaanaraM dvaadazakapaalaM nirvaped vaaruNaM caruM dadhikraavNe carum abhizasyamaano yad vaizvaanaro dvaadazakapaalo bhavati saMvatsaro vaa agnir vaizvaanaraH saMvatsareNaivainaM svadayaty apa paapaM varNaM hate vaaruNenaivainaM varuNapaazaan muncati dadhikraavNaa punaati hiraNyaM dakSiNaa pavitraM vai hiraNyaM punaaty evainam aadyam asyaannaM bhavati. abhizasyamaana recommended to perform sarvapRSThaa, a kaamyeSTi. ManZS 5.2.3.1 sarvapRSThayaa bhuutikaamo yajetaabhizasyamaano vaa /1/ (Caland's no. 175) abhizasyamaana recommended to perform upahavya, an ekaaha. PB 18.1.10-12 abhizasyamaanaM yaajayet /10/ devataa vaa etaM parivRncanti yam anRtam abhizaMsanti devataa evaasyaannam aadayanti /11/ tasya puutasya svaditasya manuSyaa annam adanti /12/ abhizasyamaana PB 6.10.6-7 apaghnan pavate medho 'pa somo araavna ity anRtam abhizasyamaanaaya pratipadaM kuryaat /6/ araavaano vaa ete ye 'nRtam abhizaMsanti taan evaasmaad apahanti /7/ (agniSToma, bahiSpavamaana, different pratipads according to kaamas) abhizasyamaana JB 1.96 [42,13-16] apaghnan pavate mRdhaH ity (RV 9.61.25) abhizasyamaanasya pratipadaM kuryaat / mRdho vaa etam ajuSTaas13 sacante yam abhizaMsanti / apa paapiir mRdho hate / apa somo araavNaH iti / araavaaNa14 iva hy etaM sacante yam abhizaMsanti / gacchann indrasya niSkRtam iti / anindriyo vaa eSo15 'padevo bhavati yam abhizaMsanti / indriyaavantam evainam etena sadevaM kurvanti //16 (kaamyasoma, bahiSpavamaana, different pratipads according to kaamas) abhizravaNa see listening to a story. abhizravaNa see recitation. abhizravaNa see zraaddha: mantra used: recited when the braahmaNas eat food. abhizravaNa many mantras are recited while the pitRs eat food, in the monthly zraaddha. ZankhGS 4.1.8 asaav etat ta ity anudizya bhojayed /7/ bhunjaaneSu mahaavyaahRtiiH saavitriiM madhuvaatiiyaaH pitRdevatyaaH paavamaaniiz ca japed /8/ abhizravaNa mantras are recited after piNDas are given to the pitRs, in the anvaSTakya/zraaddha. GobhGS 4.3.11-12 nidhaaya japaty atra pitaro maadayadhvaM yathaabhaagam aavRSaayadhvam iti /11/ apaparyaavRtya purocchvaasaad abhiparyaavartamaano japed amiimadanta pitaro yathaabhaagam aavRSaayiSateti /12/ abhizravaNa many mantras are recited when the braahmaNas eat food in the aSTakaa/zraaddha. BodhGS 2.11.40 sarvais kaamais tarpayan svadhaayuktaani brahmaaNy abhizraavayan raakSoghnaani ca nairRtaani ca /40/ abhizravaNa many mantras are recited when the braahmaNas eat food in the zraaddha. AVPZ 44.4.1-2 pavitrapaaNir darbheSv aasiino madhu vaataa iti (KauzS 91.1.a) japet /4.1/ pavitraM dharmazaastram apratirathaM praaNasuuktaM puruSasuuktam upaniSadam anyad vaadhyaatmikaM kiM cit /2/ abhizravaNa story telling at the time of braahmaNabhojana in the pancamiizraaddha. BodhGZS 2.1.10 vastraabharaNakuNDalaadyair alaMkRtya siddhaM bhavatu iti vaacayitvaa taan bhojayet /9/ bhojanavelaayaaM divaakiirtyapaThanaM puNyakathanaM smRtipaThanaM ca /10/ (pancamiizraaddha) abhizravaNa many mantras are recited when the braahmaNas eat food in the zraaddha. ParGSPZ 3 [456,29-31] tilaan prakiiryoSNaM sviSTam annaM dadyaac chaktyaa29 vaaznatsu japed vyaahRtipuurvaaM gaayatriiM sapraNavaaM sakRt trir vaa raakSoghniiH pitrya30mantraan puruSasuuktam apratiratham anyaani ca pavitraaNi. abhizravaNa many mantras are recited when the braahmaNas eat food in the zraaddha. karmapradiipa 1.3.7-8 madhu madhv iti yas tatra trir japo 'zitum icchataam / gaayatryanantaraM so 'tra madhumantravivarjitaH /7/ na caaznatsu japed atra kadaa cit pitRsaMhitaam / anya eva japaH kaaryaH somasaamaadikaH zubhaH /8/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. VadhSm 205 abhizravaNahiinaM tu yaH zraaddhaM kurute naraH / tad annaM maaMsasadRzam tad rasaM surayaa samam /205/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. yaajnavalkya smRti 1.238-240 dattvaannaM pRthiviipaatram iti paatraabhimantraNam / kRtvedaM viSNur ity anne dvijaanguSThaM nivezayet /238/ savyaahRtikaaM gaayatriiM madhu vaataa iti tryRcam / japtvaa yathaasukhaM vaacya bhunjiiraMs te 'pi vaagyataaH /239/ annam iSTaM haviSyaM ca dadyaad akrodhano 'tvaraH / aa tRptes tu pavitraaNi japtvaa puurvajapaM tathaa /240/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. agni puraaNa 117.19d-20 ... atha gaayatryaadi tato japet /19/ devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svadhaayai svaahaayai nityam eva namo namaH /20/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. kuurma puraaNa 2.22.65 svaadhyaayaM zraavayed eSaaM dharmazaastraaNi caiva hi / itihaasapuraaNaani zraaddhakalpaaMz ca zobhanaan /69/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. matsya puraaNa 16-22 (17.37-40ab) svaadhyaayaM zraavayet pitryaM puraaNaany akhilaani ca / brahmaviSNvarkarudraaNaaM suuktaani vividhaani ca /37/ indraagnisomasuuktaani paavanaani svazaktitaH / bRhadrathantaram tadvaj jyeSThasaama sarauhiNam /38/ tathaiva zaantikaadhyaayaM madhubraahmaNam eva ca / maNDalaM braahmaNaM tadvat priitikaari tu yat punaH /39/ vipraaNaam aatmanaz caiva tat sarvaM samudiirayet / abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. naarada puraaNa 1.28.66cd-69ab rakSoghnaan vaiSNavaaMz caiva paitRkaaMz ca vizeSataH /66/ japec ca pauruSaM suuktaM naaciketatrayaM tathaa / trimadhu trisuparNaM ca paavamaanaM yajuuMSi ca /67/ saamaany api tathoktaani vadet puNyapradaaMs tathaa / itihaasapuraaNaani dharmazaastraani caiva hi /68/ bhunjiiran braahmaNaa yaavat taavad etaan japed dvija / (zraaddha) abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. saura puraaNa 19.27 dharmazaastraM puraaNaM ca tathaatharvaziras tathaa / rudraaMz ca pauruSaM suuktaM braahmaNaaJ zraavayet tataH /27/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. viSNu smRti 73.15-16 tadadatsu braahmaNeSu yan me prakaamaad ahoraatrair yad vaH kravyaad iti japet /15/ itihaasapuraaNadharmazaastraaNi ceti /16/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. varaaha puraaNa 14.25-31 rakSoghnamantrapaThanaM bhuumer aastaraNaM tilaiH / kRtvaaadhyeyaaz ca pitaras ta eva dvijasattamaaH /25/ pitaa pitaamahaz caiva tathaiva prapitaamahaH / mama tRptiM prayaantv adya homaapyaayitamuurtayaH /26/ pitaa pitaamahaz caiva tathaiva prapitaamahaH / mama tRptiM prayaantv adya vipradeheSu saMsthitaaH /27/ pitaa pitaamahaz caiva tathaiva prapitaamahaH / tRptiM prayaantu piNDeSu mayaa datteSu bhuutale /28/ pitaa pitaamahaz caiva tathaiva prapitaamahaH / tRptiM prayaantu me bhaktyaa yan mayaitad udaahRtam /29/ maataamahas tRptim upaitu tasya tathaa pitaa tasya pitaa tu yo 'nyaH / vizve 'tha devaaH paramaaM prayaantu tRptiM praNazyantu ca yaatudhaanaaH /30/ yajnezvaro havyasamastakavyabhoktaavyayaatmaa harir iizvaro 'tra / tatsaMnidhaanaad apayaantu sadyo rakSaaMsy azeSaaNy asuraaz ca sarve /31/ abhizravaNa mantras are recited when the braahmaNas eat food in the zraaddha. viSNudharmottara puraaNa 1.140.25cd-26 yan me prakaamaahoraatrair yad vaa kravyaat tathaiva ca /25/ itihaasapuraaNaani dharmazaastraani caapy atha / saptarcaM paramaM mantraM zraavayed agrato dvijaan /26/ abhojaniiya see zuudra. abhojaniiya when a cow to which a calf is brought near sits down, he gives the cow to a person in the house of which he does not eat food. MS 1.8.8 [127,5-7] yaagnihotraayopasRSTaa niSiided yasyaannaM naadyaat tasai taaM dadyaad avartiM5 vaa eSaa yajamaanasyaanutsahya niSiidati tayaivainaaM saha niravadayate6 gRhe tu tasya tataH paro naazniiyaad yad azniiyaad aavartim aarchet. (praayazcitta) abhojaniiya he should further receive water from a person whose food otherweise he should not receive in this year. ApZS 9.3.3 and 13 yadi kaalazaMkarSe 'gnir mathyamaano na jaayeta yatraanyaM pazyet tata aahRtya juhuyaat /3/ ... yadi darbhaan na vinded apsu hotavyam /11/ aapas tu na paricakSiitemaa bhojaniiyaa imaa abhojaniiyaa iti /12/ apy abhojaniiyasyaitaM saMvatsaraM parigRhNiiyaad evaapaH /13/ adbhis tu na paadau prakSaalayiita /14/ (praayazcitta when the fire is not produced, even if it is to be produced in haste) abhojya see abhakSya. abhojya praayazcitta when the snaataka eats food of an abhojya. AzvGS 3.6.9-11 agamaniiyaaM gatvaayaajyaM yaajayitvaabhojyaM bhuktvaapratigraahyaM pratigRhya caityaM yuupaM vopahatya punar maam aitv indriyaM punar aayuH punar bhagaH / punar draviNam aitu maaM punar braahmaNam aitu maaM svaahaa / ime ye dhiSNyaaso agnayo yathaasthaanam iha kalpataam / vaizvaanaro vaavRdhaano 'ntaryacchatu me mano hRdy antar amRtasya ketuH svaahety aajyaahutii juhuyaat /9/ samidhau vaa /10/ japed vaa /11/ abhojya praayazcitta when the snaataka eats food of an abhojya. ManGS 1.3.4 yam evaMvidvaaMsam abhyudiyaad vaabhyastamiyaad vaa pratibudhya japet, punar maam aitv indriyaM punar aayuH punar bhagaH punar draviNam aitu maaM punar braahmaNam aitu maam atho yatheme dhiSNyaaso agnayo yathaasthaanaM kalpayantaam ihaivety abhyuditaH /1/ punar maatmaa punar aayur aitu punaH praaNaH punar aakuutir aitu vaizvaanaro vaavRdhaano vareNaantas tiSThato me mano amRtasya ketuH ity abhyastamitaH /2/ ubhaav evaabhyudito japed ubhaav eva vaabhyastamitaH /3/ yady acaraNiiyaan vaacared anaakrozyaan vaakrozed abhojyasya vaannam azniiyaad akSi vaa spandet karNo vaa krozed agniM vaa citim aarohet zmazaanaM vaa gacched yuupaM vopaspRzed retaso vaa skanded etaabhyaam eva mantraabhyaam aahutiir juhuyaad api vaajyalipte samidhaav aadadhyaad api vaa mantraav eva japet /4/ (snaatakadharma) abhojya persons who are tyaajya are abhojya. viSNu smRti 57.1-5 atha tyaajyaaH /1/ vraatyaaH /2/ patitaaH /3/ tripuruSaM maatRtaH pitRtaz caazuddhaaH /4/ sarva evaabhojyaaz caapratigraahyaaH /5/ abhojya braahmaNaanna is abhojya for a zuudra and zuudraanna is abhojya for a braahmaNa. bhaviSya puraaNa 1.184.18-19 abhojyaM braahmaNasyaannaM vRSalena nimantritam / tathaiva vRSalasyaannaM braahmaNena nimantritam /18/ braahmaNaannaM dadac chuudraH zuudraannaM braahmaNo dadat / ubhaav etaav abhojyaannau bhuktvaa caandraayaNaM caret /19/ abhra see cloud. abhraatR see daughter. abhraatR H.-P. Schmidt, 1987, Some Women's Rites and Rights in the Veda, p. 30ff. RV 4.5.5; RV 1.124.7; RV 9.46.2. abhraatRghnii bRhaspati is requested to make the bride abhraatRghnii in a mantra used to raise the bride from a talpa in the vivaaha. KauzS 76.32 udyacchadhvam (apa rakSo hanaathemaaM naariiM sukRte dadhaata / dhaataa vipazcit patim asyai viveda bhago raajaa pura etu prajaanan /59/) bhagas tatakSa (caturaH paadaan bhagas tatakSa catvaary uSyalaani / tvaSTaa pipeza madhyato 'nu vardhraant saa no astu sumangalii /60/) abhraatRghniiM (varuNaapazughniiM bRhaspate / indraapatighniiM putriNiim aasmabhyaM savitar vaha /62/) ity (AV 14.1.59, 60, 62) ekaikayotthaapayati /32/ (analysis) abhrayantii worshipped in the vaizvadeva, to the east of the fire. KathGS 54.3 puurveNaagnim ambaa naamaasi (dulaa naamaasi nitatnii naamaasi cupuNiikaa naamaasy abhrayantii naamaasi meghayantii naamaasi varSayantii naamaasi KS 40.4 [137,13-15] mantra used in the agnicayana) iti sapta /3/ abhri see farm implement. abhri S. Jamison, 1991, The ravenous hyenas, p. 201f. abhri PS 1.93.4c tiikSNaabhir abhribhiH khaataH, of the plant kuSTha. (Zehnder's note on PS 2.1.4.) abhri PS 2.1.4 pari graamam ivaacitaM pari tvaa sthaapayaamasi / tiSThaa vRkSa iva sthaamann abhrikhaate na ruurupaH /4/ abhri :: hiMkaara, see hiMkaara :: abhri. abhri :: vaac. ZB 6.4.1.5 (agnicayana, ukhaa). abhri :: vajra iva. TS 6.2.10.1 (agniSToma, audumbarii). abhri :: vajra. ZB 3.7.1.2 (agniSToma, agniiSomiiyapazu, digging of the hole of the yuupa, he draws an outline of the hole); ZB 6.3.3.24 (agnicayana, ukhaa). abhri :: yoSaa. ZB 3.7.1.1 (agniSToma, agniiSomiiyapazu, digging of the hole of the yuupa, he takes an abhri). abhri used in the agnicayana. txt. KS 19.1 [1,1-11]. abhri used in the agnicayana. txt. MS 3.1.2 [2,13-3,8]. abhri used in the agnicayana. txt. TS 4.1.1 (m.). abhri used in the agnicayana. txt. TS 5.1.1.4. abhri used in the agnicayana. txt. ZB 6.3.1.31-32. abhri used to draw lines around the caatvaala and digs it up. BharZS 7.3.3-4 saavitreNaabhrim aadaaya parilikhati parilikhitaM rakSaH parilikhitaa araatayaH iti (TS 1.3.1.b) /3/ jaanudaghnaM khaatvaa trivitastaM vaa puriiSaM harati vider agniH iti (TS 1.2.12.b) /4/ (niruuDhapazubandha, uttaravedi) abhri used to draw lines around the caatvaala and digs it up. ApZS 7.4.2 ... devasya tvaa savituH prasava ity (TS 1.3.1.a) abhrim aadaaya parilikhitaM rakSaH parilikhitaa araataya iti (TS 1.3.1.b) triH pradakSiNaM parilikhya tuuSNiiM jaanudaghnaM trivitastaM vaa khaatvottaravedyarthaan paaMsuun harati vider iti (TS 1.2.12.b) /2/ (niruuDhapazubandha, uttaravedi) abhri used to draw lines around the place of the earth for the ukhaa and digs it up. ApZS 16.1.7, 3.1-2 Rcaa stomaM samardhayety (TS 4.1.1.i(a)) aparaM caturgRhiitaM gRhiitvaa devasya tvaa savituH prasava iti (TS 4.1.1.k(a)) caturbhir (TS 4.1.1.k-n) abhrim aadatte vaiNaviiM kalmaasiiM suSiraam asuSiraaM vobhayataHkSNuum anyatarataHkSNuuM vaa praadezamaatriim aratnimaatriiM vyaayaamamaatriim aparimitaaM vaa / khaadiriiM paalaaziim audumbariim arkamayiiM kaarSmaryamayiiM vaikankatiiM zamiimayiiM vaa yo vaa yajniyo vRkSaH phalagrahiH /7/ ... jigharmy agnim (TS 4.1.2.r) aa tvaa jigharmiiti (TS 4.1.2.s) manasvatiibhyaam ekaam aahutiM hiraNye hutvaapaadaaya hiraNyaM pari vaajapatiH kavir agnir iti tisRbhir (TS 4.1.2.t, v, w) abhriyaa mRtkhanaM parilikhati / baahyaaM baahyaaM varSiiyasiim /1/ devasya tvaa savituH prasava iti dvaabhyaaM (TS 4.1.3.a, b) khanati /2/ (agnicayana, ukhaa) abhri used in the loSTaciti. BaudhPS 1.14-15 [21,3-4] athaite braahmaNaa3 abhriir aadaayottarato gatvaa loSTaan upasaMharantiiSTakaa vaa. abhri note, its qualifications. ApZS 16.1.7 devasya tvaa savituH prasava iti (TS 4.1.1.k(a)) caturbhir (TS 4.1.1.k-n) abhrim aadatte vaiNaviiM kalmaasiiM suSiraam asuSiraaM vobhayataHkSNuum anyatarataHkSNuuM vaa praadezamaatriim aratnimaatriiM vyaayaamamaatriim aparimitaaM vaa / khaadiriiM paalaaziim audumbariim arkamayiiM kaarSmaryamayiiM vaikankatiiM zamiimayiiM vaa yo vaa yajniyo vRkSaH phalagrahiH /7/ abhriNyaadikSu ? AgnGS 2.6.4 [99,13-14]. abhri ubhayataHkSuNu a dazaraatra for the annaadyakaama, pazukaama, svargakaama and for one who wishes to obtain the jyotiSmat lokas. JB 2.332-333 [302,26-303,9]. (cf. kalpa.) abhuktamuula Kane 5: 633 n. 981: bhalaaTaH / abhuktamuulasaMbhavaM parityajet tu baalakam / samaaSTakaM pitaathavaa na tan mukhaM vilokayet / tadaadyapaadake pitaa dvitiiyake janany atha / dhanakSayas tRtiiyake caturthakaH zubhaavahaH / pratiipam antyapaadataH phalaM tad eva saarpabhe // abhuktamuulaM tv aaha vRddhavasiSThaH / jyeSThaante ghaTikaa caikaa muulaadau ghaTikaadvayam / abhuktamuulam ity aahus tatra jaataM zizuM tyajet // nirNayasindhu p. 244. The great Hindi poet Tulsidas (born in 1532 A.D.) was an abhuktamuula child and was abandoned by his parents and was brought up by a saadhu. Vide Grierson in I. A., vol. XXII at p. 265. abhuva see rakSas. abhuva an adjective describing rakSas or a substantive for a demonic being? MS 4.1.12 [16,17-19] yad agreNa mukhaM daNDaM17 ca saMmRjyaad rakSobhyaz caabhuvebhyaz ca samadaM dadhyaad agreNa mukhaM saMmaarSTi ja18ghanena daNDaM na rakSobhyaz caabhuvebhyaz ca samadaM dadhaati. (darzapuurNamaasa, sruksaMmaarjana) abhyaadaahya see fire. abhyaadaahya agni zuci is worshipped when the sacrificial fire comes in contact with the forest fire or the fire of the house burning or the cremation fire. ApZS 9.3.22a agnaye zucaye 'STaakapaalaM yadi pradaavyenaabhyaadaahyena zavaagninaa vaa // (praayazcitta) abhyaadaavya see forest fire. abhyaadaavya a kaamyeSTi/praayazcitta performed when the fire is mingled with the abhyaadaavya fire. MS 1.8.9 [129,15-17] agnaye zucaye15 'STaakapaalaM nirvaped yasyaabhyaadaavyena saMsRjyetaazucitara iva vaa eSa16 yad abhyaadaavyo yag agnaye zucaye zucim evainaM medhyaM karoty. abhyaadaavya :: azucitara iva. MS 1.8.9 [129,16-17]. abhyaakaaram see abhisamaahaaram. abhyaakaaram rudradatta on ApZS 2.4.4 (... abhyaakaaraM sarvato bilam abhisamaahaaram ) abhyaakaaraM saMmaarSTi punaH punaH saMmaarsTiity arthaH / (darzapuurNamaasa, sruksaMmaarjana) abhyaakaaram vaijayantii on HirZS 1.7 [156,28-29] katham abhyaakaaram aabhiikSNye Namul / punaH puna28r ity arthaH. (darzapuurNamaasa, sruksaMmaarjana) abhyaakhyaata a rite to rehabilitate an abhyaakhyaata. KauzS 46.1-3 utaamRtaasuH zivaas ta ity (AV 5.1.7 and AV 7.43) abhyaakhyaataaya prayacchati /1/ drughaNaziro rajjvaa badhnaati /2/ pratiruupaM palaazaayolohahiraNyaanaam /3/ reproach, censure. abhyaaroha see anvaaroha. abhyaaroha see ahnaam abhyaaroha. abhyaaroha see pavamaanaam abhyaaroha. abhyaasanga bibl. T. Goto, 1980, "utsanga-", section 2.12. abhyaasangya see pancaaha. abhyaasangya bibl. T. Goto, 1980, "utsanga-", section 2.12. abhyaasangya txt. PB 21.13. abhyaasangya txt. JB 2.291-293 (for JB 2.291-292, see Caland Auswahl 198-200, cf. ZB 1.5.4.6-11). abhyaasangya txt. ApZS 22.20.5-8. abhyaasangya SaDaha txt. PB 22.3. abhyaasangya SaDaha txt. ApZS 22.22.8-9. abhyaataana see jaya, abhyaataana, raaSTrabhRt. abhyaataana txt. TS 3.4.5.1 (mantra), TS 3.4.6.1-2 (braahmaNa) (3.4.4.1 jayahoma (m. and b.), 3.4.5.1 abhyaataanahoma (m.), 3.4.6.1-2 abhyaataanahoma (b.), 3.4.7.1-3 raaSTrabhRt (m.), 3.4.8.1-7 raaSTrabhRt (b.)). (aupaanuvaakya) abhyaataana txt. TS 3.4.6.1-2 (together with jayas and raaSTrabhRts). abhyaataana txt. BaudhZS 14.16 [181,9-20]. (aupaanuvaakya) abhyaataana mantra. TS 3.4.5.1 (a) agnir bhuutaanaam adhipatiH sa maavatv indro jyeSThaanaaM yamaH pRthivyaa vaayur antarikSasya suuryo dizaz candramaa nakSatraanaam bRhaspatir brahmaNo mitraH satyaanaaM varuNo 'paaM samudraH srotyaanaam annaM saamraajyaanaam adhipati tan maavatu soma oSadhiinaaM savitaa prasavaanaaM rudraH pazuunaaM tvaSTaa ruupaaNaaM viSNuH parvataanaaM maruto gaNaanaam adhipatayas te maavantu, (b) pitaraH pitaamahaaH pare 'vare tataas tataamahaa iha maavata, (c) asmin brahmann asmin kSatre 'syaam aaziSy asyaam purodhaayaam asmin karmann asyaaM devahuutyaam /1/ abhyaataana mantra, cf. ZankhZS 4.10.1 ... agne pRthivyaa adhipate vaayo 'ntarikSasyaadhipate savitaH prasavaanaam adhipate suurya nakSatraaNaam adhipate somauSadhaanaam adhipate tvaSTaH samidhaaM ruupaaNaam adhipate mitra satyaanaam adhipate varuNa dharmaaNaam adhipata indra jyeSThaanaam adhipate prajaapate prajaanaam adhipate devaa deveSu paraakramadhvam /1/ abhyaataana together with jayas and raaSTrabhRts, vidhi. TS 3.4.6.1-2 devaa vai yad yajne 'kurvata tad asuraa akurvata te devaa etaan abhyaataanaan apazyan taan abhyaatanvata yad devaanaaM karmaasiid aardhyata tad yad asuraaNaaM na tad aardhyata yena karmaNertset tatra hotavyaa Rdhnoty eva tena karmaNaa. yad vizve devaaH samabharan tasmaad abhyaataanaa vaizvadevaa yat prajaapatir jayaan praayacchat tasmaaj jayaaH praajaapatyaaH /1/ yad raaSTrabhRdbhii raaSTram aadadata tad raaSTrabhRtaaM raaSTrabhRttvaM yad devaa abhyaataanair asuraan abhyaatanvata tad abhyaataanaanaam abhyaataanatvaM yaj jayair ajayan taj jayaanaaM jayatvaM yad raaSTrabhRdbhii raaSTram aadadata tad raaSTrabhRtaaM raaSTrabhRttvaM tato devaa abhavan paraasuraa yo bhraatRvyavant syaat sa etaan juhuyaad abhyaataanair eva bhraatRvyaan abhyaatanute jayair jayati raaSTrabhRdbhirr raaSTram aadatte bhavaty aatmanaa paraasya bhraatRvyo bhavati /2/ abhyaataana vidhi. BaudhZS 14.16 [181,9-20] atha vai bhavati yena karmaNertset tatra hotavyaa iti sa9 yat karmertsed idaM me samRdhyeteti tasminn abhyaataanaaJ juhuyaad ity a10byaataanaan hoSyann upakalpayate parNamayaM sruvaM ca srucaM ca parNamayaa11n paridhiin kuzamayaM barhiH parNamayam idhmam ity atha vRthaagnim upasamaa12dhaaya kuzamayaM barhi stiirtvaa parNamayaan paridhiin paridhaaya parNa13mayam idhmam abhyajya svaahaakaareNaabhyaadhaaya parNamayena sruveNopaghaataM14 juhoty agnir bhuutaanaam adhipatiH sa maavatv iti (TS 3.4.5.a(a)) saptadaza sruvaahutii15r hutvaa vaacayati pitaraH pitaamahaa ity (TS 3.4.5.b) api vaa parNamayena sruveNa16 parNamayyaaM sruci caturgRhiitaM gRhiitvaa sarvaan mantraan samanudruty17 hutvaantato vaacayati pitaraH pitaamahaa ity atha samastaanaam eva18 homo 'bhyaataanaan evaagre juhuyaad atha jayaan atha raaSTrabhRto19 braahmaNam uttaram /16/20 abhyaataana nirvacana. TS 3.4.6.2 yad devaa abhyaataanair asuraan abhyaatanvata tad abhyaataanaanaam abhyaataanatvam abhyaataanaaH :: vaizvadevaaH. TS 3.4.6.1 (abhyaataana). abhyaataanahoma in the vivaaha. ManGS 1.11.15 ... praacii dig vasanta Rtur ity (MS 2.7.20 [104,16-106,2]) abhyaataanaaH / ... /15/ abhyaataanahoma HirGS 1.1.52-53 agnir bhuutaanaam adhipatiH sa maavatv ity abhyaataanaan /52/ asmin brahmann asmin kSatra ity abhyaataaneSv anuSajati. abhyaataanahoma VaikhGS 1.17 [16,20-17,4] (prakRti of the gRhya ritual). abhyaataanahoma AgnGS 1.1.2 [5,18-21] agnir bhuutaanaam adhipatis sa18 maavatu ity abhyaataanaan / asmin brahmann asmin kSatra ity abhyaataaneSv anu19yunjati / pitaraH pitaamahaaH pare 'vare iti praaciinaaviitii juhoty upa20tiSThati /21 (upanayana, the prakRti of the gRhya ritual, after the sviSTakRt, together with jayahoma and raaSTrabhRts) abhyaataanahoma AgnGS 1.6.2 [36.18-21] (in the vivaaha). abhyaataanahoma in the vivaaha. ParGS 1.5.10 ... agnir bhuutaanaam adhipatiH sa maavatv indro jyeSThaanaaM yamaH pRthivyaa vaayur antarikSasya suuryo divaz candramaa nakSatraaNaaM bRhaspatir brahmaNo mitraH satyaanaaM varuNo 'paaM samudraH srotyaanaam annaM saamraajyaanaam adhipati tan maavatu soma oSadhiinaaM savitaa prasavaanaaM rudraH pazuunaaM tvaSTaa ruupaaNaaM viSNuH pravataanaaM maruto gaNaanaam adhipatayas te maavantu pitaraH pitaamahaaH pare 'vare tataas tataamahaaH / iha maavantv asmin brahmaNy asmin kSatre 'syaam aaziSy asyaaM purodhaayaam asmin karmaNy asyaaM devahuutyaaM svaaheti sarvatraanuSajati /10/ abhyaataanahoma BodhGZS 1.1.20 trayodaza sruvaahutiir hutvaabhyaataanaan juhoti agnir bhuutaanaam adhipatis sa maavatv asmin brahmann asmin kSatre 'syaam aaziSy asyaaM purodhaayaam asmin karmann asyaaM devahuutyaaM svaahaa iti /20/ abhyaatmam PW. adv. gegen sich, zu sich hin ... ZB 7.1.1.21, ZB 9.1.2.30 abhyaatmam ZB 9.1.2.30 (athainaM vikarSati / maDuukenaavakayaa vetasazaakhayaa ... /20/ ... ) ... abhyaatmaM pakSapuchaani vikarzati / ... /30/ (Eggeking's translation: 30. Over the wings and tail he draws them (a frog, a lotus-flower, and a bamboo-shoot) in the direction of the body (self) ... . (drawing of frog, lotus-flower and bamboo-shoot round the altar) abhyaatmam AzvZS 1.3.28 saMmaargatRNais trir abhyaatmaM mukhaM saMmRjiita saMmaargo 'si saM maaM prajayaa pazubhir mRDDhiiti /28/ (darzapuurNamaasa, hotuH pravara) (commentary hereon: abhyaatmam aatmaabhimukhaM paaNitalam avaag apavargaM ca saMmaarjanam iti. abhyaavartanii see abhyaavartinii. abhyaavartinii a kind of aahuti. BharGS 3.2 [69,14-16] aparaM caturgRhiitaM gRhiitvaa catasro 'bhyaa14vartiniir juhoty agne 'bhyaavartinn (TS 4.2.1.c) agne angiraH (TS 4.2.1.d) punar uurjaa (TS 4.2.1.e) saha15 rayyety (TS 4.2.1.f). (punaraadheya) abhyaavartinii HirGS 1.7.35 [590,5-7] catasro 'bhyaavartiniir juhoty agne 'bhyaavartinn (TS 4.2.1.c) agne angiraH (TS 4.2.1.d) punar juurjaa saha rajjyeti (TS 4.2.1.f) / (punaraadheya) abhyaavartinii a kind of aahuti. VaikhGS 6.16 [99,14-15] agne14 'bhyaavartinn (TS 4.2.1.c) agne 'ngiraH (TS 4.2.1.d) punar uurjaa (TS 4.2.1.e) saha rayyety (TS 4.2.1.f) abhyaavartiniiz catasro. (punaraadheya) abhyaavartinii a kind of aahuti, cf. AgnGS 2.4.4 [63,6-7] agne 'bhyaavartin (TS 4.2.1.c) agne angiraH (TS 4.2.1.d) punar uurjaa6 saha rayyaa iti (TS 4.2.1.f) catasra aahutiir hutvaa. (kuuSmaaNDahoma) abhyaavartinii a kind of aahuti (abhyaavartanii). AgnGS 2.7.2 [108,14-15] atha catasro 'bhyaavartaniir juhoti agne 'bhyaavartin (TS 4.2.1.c) agne angiraH (TS 4.2.1.d) punar uurjaa (TS 4.2.1.e) saha rayyaa iti (TS 4.2.1.f) / (punaraadheya) abhyaavartinii a kind of aahuti. BodhGPbhS 1.16.34 aparaM caturgRhiitaM gRhiitvaa catasro 'bhyaavartiniir vigraahaM juhoti agne 'bhyaavartin (TS 4.2.1.c), agne angiraH (TS 4.2.1.d), punar uurjaa (TS 4.2.1.e), saha rayyaa iti (TS 4.2.1.f) /34/ (punaraadheya) abhyaavartinii a kind of aahuti. HGZS 1.8.6. [121,14-15] agne 'bhyaava14rtin (TS 4.2.1.c) agne angiraH (TS 4.2.1.d) punar uurjaa (TS 4.2.1.e) saha rayyeti (TS 4.2.1.f) catasro 'bhyaavartiniir hutvaa. (kuuSmaaNDahoma) abhyaazraavaNa diikSitavrata: the diikSita should not be far from the praagvaMza at the addressing by the aagniidhra. ManZS 2.1.2.33 aaraat praagvaMzaad udayaastamayaav abhyaazraavaNaM ca na syaat /33/ abhyanga a set of mantras? mentioned at the end of the zraaddha. AzvGPZ 2.18 [165,17-18] upaviitii braahmanebhyo mukhavaasataambuulaadi dakSiNaaM ca dattvaa taany aadaav abhyangaa17dibhiH priyoktibhiz ca paritoSya. abhyanga see tailaabhyanga. abhyanga recommended on the amaavaasyaa/indukSaya, saMkraanti, when the sun falls(?) in the evening/dinakSaya or in the morning/praataH(??). skanda puraaNa 2.4.9.46 indukSaye 'pi saMkraantau ravau paate dinakSaye / atraabhyango na doSaaya praataH paapaapanuttaye /46/ (diipaavaliivrata) abhyanga recommended on aazvina, kRSNa, caturdazii. skanda puraaNa 2.4.9.47cd iSe bhuute ca darze ca kaarttike prathame dine /43/ ... indukSaye 'pi saMkraantau ravau paate dinakSaye / atraabhyango na doSaaya praataH paapaapanuttaye /46/ maaSapattrasya zaakaM vai bhuktvaa tasmin dine naraH / pretaakhyaayaaM caturdazyaaM sarvapaapaiH pramucyate /47/ (diipaavaliivrata) abhyanga on kaarttika, zukla, pratipad. skanda puraaNa 2.4.10.1 pratipady atha caabhyangaM kRtvaa niiraajanaM tataH / suveSaH satkathaagiitair daanaiz ca divasaM nayet /1/ (diipaavaliivrata) abhyanga on kaarttika, zukla, pratipad, on the day of baliraajya. skanda puraaNa 2.4.10.16cd-17ab aartikyaM tatra saMsthaapya evaM kuryaad vidhaanataH / abhyangaM ye na kurvanti tasyaaM tu munipuMgava /16/ na maangalyaM bhavet teSaaM yaavat syaad vatsaraM dhruvam / (diipaavaliivrata, baliraajya) abhyanga to be avoided for four months from aaSaaDha. agni puraaNa 198.1cd aaSaaDhaadicaturmaasam abhyangaM varjayet sudhiiH /1/ (maasavrata) abhyangasaptamii(vrata) see avyangasaptamii(vrata). abhyangasnaana Kane 2: 666. When a man applies oil on his body, uses myrobalans (aamalaka) and engages in a bath solely for cleaning the body (and with no idea of performing an obligatory duty or securing religious merit) that is called malaapakarSaka or abhyanga-snaana. See smRticandrikaa I, p. 125, aparaarka pp. 195-196. abhyangasnaana skanda puraaNa 2.4.9.44b. abhyanjana PW. n. 1) Einreibung mit oeligen Stoffen. abhyanjana see aanjana. abhyanjana see aanjana and abhyanjana. abhyanjana see abhyanga. abhyanjana see anjanaabhyanjanaanulepana. abhyanjana see anulepana. abhyanjana see apsudiikSaa. abhyanjana see ranjana. abhyanjana bibl. W. Caland et V. Henry, 1906, L'agniSToma, no. 14, c). abhyanjana in the apsudiikSaa of the agniSToma: aanjana, abhyanjana and vaasa make up the tanuu. KS 22.13 [69.2-3] aankte 'bhyankte 'znaati vaasaH paridhatta etaa vai puruSasya tanvas sarvatanuur eva bhuutvaa diikSaam upaiti. (agniSToma, diikSaa, apsudiikSaa*) abhyanjana in the diikSaa of the agniSToma. KS 23.1 [73.1-5]. abhyanjana in the apsudiikSaa* of the agniSToma: aanjana, abhyanjana and vaasa make up the tanuu. MS 3.6.2 [61,18-19] aankte 'bhyankte vaasaH paridhatta etaa vai puruSasya tanvaH satanuur eva medham upaiti. (agniSToma, diikSaa, apsudiikSaa*) abhyanjana in the diikSaa of the agniSToma. MS 3.6.2 [61.19-62.4] navaniitenaabhyankte ghRtaM devaanaam aayutaM manuSyaaNaaM niSpakvaM gandharvaanaaM svayaMviliinaM pitRRNaaM sarvadevatyaM vaa etat tasmaan navaniitenaabhyankte darbhapinjuulaabhyaaM samaayauti tat svid abhyanjanam akar atho abhy evaitad ghaarayati medhyatvaaya mahiinaaM payo 'siity aaha mahiinaaM hy etat payo 'paam oSadhiinaaM rasaa ity apaaM hy eSa oSadhiinaaM raso varcodhaa asi varco me dhehiity aaziSam evaazaaste /2/ (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. TS 6.1.1.4-5 ghRtaM devaanaam mastu pitRNaaM niSpakvam manuSyaaNaaM tad vai /4/ etat sarvadevatyaM yan navaniitaM yan navaniitenaabhyankte sarvaa eva devataaH priiNaati pracyuto vaa eSo 'smaal lokaad agato devalokaM yo diikSito 'ntareva navaniitaM tasmaan navaniitenaabhyankte 'nulomaM yajuSaa vyaavRttyai. (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. AB 1.3.4-5. abhyanjana in the diikSaa of the agniSToma. ZB 3.1.3.7-9 athaagreNa zaalaaM tiSThann abhyankte / arur vai puruSo 'vacchito 'narur evaitad bhavati yad abhyankte gavi vai puruSasya tvag gor vaa etan navaniitaM bhavati svayaivainam etat tvacaa samardhayati tasmaad vaa abhyankte /7/ tad vai navaniitaM bhavati / ghRtaM vai devaanaaM phaaNTaM manuSyaaNaam athaitan naahaiva ghRtaM no phaaNTaM syaad eva ghRtaM syaat phaaNTam ayaatayaamataayai tad enam ayaatayaamnaivaayaatayaamaanaM karoti /8/ tam abhyanakti / ziirSato 'gra aa paadaabhyaam anulomaM mahiinaaM payo 'siiti mahya iti ha vaa etaasaam ekaM naama yad gavaaM taasaaM vaa etat payo bhavati tasmaad aaha mahiinaaM payo 'siiti varcodaa asi varco me dehiiti naatra tirohitam ivaasti /9/ (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma, the yajamaana applies fresh butter from the face up to his feet, another person does on his back. BaudhZS 6.1 [157,19-158,2] athaasyaitan nava19niitaM vicitam udazaraava upazete tasya paaNibhyaaM saMpramlaaya20 mukham eva prathamam abhyankte mahiinaaM payo 'si varcodhaa asi varco158,1 mayi dhehiity (TS 1.2.1.h) anulomam aa paadaabhyaam anyo 'sya pRSTham abhyanakty. (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. ApZS 10.6.11-13 mahiinaaM payo 'siiti (TS 1.2.1.h(a)) darbhapunjiilaabhyaaM navaniitam udyauti /11/ varcodhaa asiiti (TS 1.2.1.h(b)) tena paraaciinaM trir abhyankte / mukham agre /12/ anulomam angaani / svakto bhavati /13/ (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. VaikhZS 12.7 [137.7-10] athainam mahiinaaM payo esiiti paaNibhyaaM pramlaaya varcodhaa asi varco mayi dhehiiti mukham aarabhyaanulomam aa paadaabhyaaM triH paraaciinam angaani sarvaaNy abhyankte pRSTham anyo esyaabhyanakti. (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. KatyZS 7.2.33 zaalaaM puurveNa tiSThann abhyankte kuzeSu navaniitena ziirSNo edhy anulomaM sapaadako mahiinaaM payo esiiti (VS 4.3) // (agniSToma, diikSaa, apsudiikSaa) abhyanjana in the diikSaa of the agniSToma. VaitS 11.9 diikSitaH abhyanjanam ity (AV 6.124.3) abhyajyamaano japati // (agniSToma, apsudiikSaa) abhyanjana of the horse with pautadrava, gaulgulava and mausta in the azvamedha. Baudh ZS 15.24-25 [228.12-229.2]. abhyanjana in a rite to cure wounds like bone fructure. KauzS 28.5-6 rohiNiity (AV 4.12) avanakSatre 'vasincati /5/ pRSaatakaM paayayaty abhyanakti /6/ abhyanjana in a rite for bhaiSajya. a rite. KauzS 31.9-10 dyauz ca ma ity (AV 6.53) abhyajyaavamaarSTi /9/ sthuuNaayaaM nikarSati /10/ abhyanjana GobhGS 2.5.5-6 aahuter aahutes tu saMpaatam udapaatre 'vanayet /5/ tenainaaM sakezanakhaam abhyajya hraasayitvaa plaavayanti /6/ In the vivaaha. Gonda, Change and Continuity, p. 407. abhyanjana given as bali to sarpas. ApGS 7.18.11 tuuSNiiM saMpuSkaa dhaanaa laajaan aanjanaabhyanjane sthagaroziiram iti /11/ (zravaNaakarma) abhyanjana of the limbs of the elephant in the hastiniiraajana. AVPZ 18.3.3 yasyaaM dizi sa ripur bhavati taaM dizaM gatvaa hastinam aanayed dhiraNyena rajatena vajramaNimuktaadibhiH zankhena candanena bhadradaaruNayaa kuSThena naladena rocanenaanjanena manaHzilayaa padmakumudotpalair /3.1/ mamaagne varca iti suuktaM (AV 5.3) dakSiNottaramukhaM pratijapec /2/ cheSeNa gaatraaNy abhyanjayet /3/ abhyanjana tilataila is material of abhyanjana. AVPZ 23.5.4ab abhyanjanaM ca tat proktaM tilatailaM ca yad viduH / (yajnapaatralakSaNa) abhyanjana used as an alaMkaara in the ghRtakambala. AVPZ 33.7.1cd-2ab rocanaa guggulu ghRtam abhyanjanam athaanjanam /7.1/ tata etair alaMkRtya iikSayetaadarze mukham / abhyanjana (antaraalavrata of the caaturmaasya) prohibited. BaudhZS 28.8 [357,4] naanjiita naabhyanjiita. abhyanjana (antaraalavrata of the caaturmaasya) prohibited. HirZS 6.8 [546,27] caturo24 maasaan ... naanjiita naabhyanjiita ... . abhyanjana of a boy possessed by skanda. suzruta saMhitaa, uttaratantra 28.4ab teSaaM[vaataghnadrumaanaaM] muuleSu siddhaM ca tailam abhyanjane hitam / abhyanjana of a boy possessed by zakunii. suzruta saMhitaa, uttaratantra 30.4ab kaSaayamadhurais tailaM kaaryam abhyanjane zizoH / abhyanjana of a boy possessed by mukhamaNDikaa. suzruta saMhitaa, uttaratantra 35.4 svarasair bhRngavRkSaaNaaM tathaajaharigandhayoH / tailaM vasaaM ca saMyojya paced abhyanjane zizoH /4/ abhyanjana taila to be used for the abhyanjana of a boy possessed by andhapuutanaa. suzruta saMhitaa, uttaratantra, 33.3cd-4ab suraa sauviirakaM kuSThaM haritaalaM manaHzilaa /3/ tathaa sarjarasaz caiva tailaartham upadizyate / abhyanjana taila to be used for the abhyanjana of a boy possessed by ziitapuutanaa. suzruta saMhitaa, uttaratantra, 34.4 bastamuutraM gavaaM muutraM mustaM ca suradaaru ca / kuSThaM ca sarvagandhaaMz ca tailaartham avacaarayet /4/ abhyanjana taila to be used for the abhyanjana of a boy possessed by naigameSa. suzruta saMhitaa, uttaratantra, 36.4 priyangusaralaanantaazatapuSpaakuTannaTaiH / pacet tailaM sagomuutrair dadhimastvamlakaanjikaiH /4/ abhyanjana used in the worship of the pitRs in the puSyasnaana. bRhatsaMhitaa 47.30cd abhyanjanaanjanatilaiH pitaro maaMsaudanaiz caapi /30/ abhyanjana preparation of a miraculous abhyanjana which makes one an annabhaaj, cures one's disease and helps one's digestion). Rgvidhaana 4.46-48 (4.9.4-6) ghRtakumbhaM nidhaapaatha juhuyaaj jaatavedasi (with RV 10.137)/ kumbhaat saMpaatam anyasmin kaaMsyapaatre nidhaapayet /46/ yo 'nnaayaalaM na caannaM syaat sa idaM saMprakalpayet / tenaajyenaangam abhyajya zanakair annabhaag bhavet /47/ rogaartasyaapy anenaiva gaatram anktvaa japed idam / ajiirNaanno 'py anjayiita sukhaM bhavati tena ha /48/ abhyanjana a miraculous abhyanjana: not to be burnt. manjuzriimuulakalpa 55 [670,14-15] navaniitaaSTazatajaptenaabhyakta agniM pravizati / na ca dahyate / abhyanjana is prohibited on the dvitiiyaa, dazamii and caturdazii. muhuurtacintaamaNi 1.7c naabhyanjanaM vizvadazadvike tithau. abhyanjana is used as a synonym of upagamana by the laaTas. kumaarila's tantravaarttika on miimaaMsaasuutra 3.4.19 laaTaanaam apy abhyanjanaparyaayaantaravaacyalakSaNam upagamanaM prasiddham. (Slaje, 1995, "Rtu, Rtviya, aartava," JEAS 4: 137, n. 69.) abhyantara rudradatta on ApZS 10.5.11: yathaangulyagrebhyo 'bhyantaraM bhavati tathaa kaarayati. abhyardha KS 10.11 [138,20-139,] aindram e20kaadazakapaalaM nirvapen maarutaM praiyangavaM caruM taM pazcaa zRtaM kuryur yasmaa21t kSatriyaad viD abhyardhaz caret kSatraM vaa indro viN marutaH kSatraayaiva vizam anu139,1niyunakti. (kaamyeSTi) abhyardha MS 2.5.4 [52,13-] dyaavaapR13thiviiyaaM dhenuM paryaariNiim aalabheta yo raajanyo 'bhyardho vizaz cared dyaa14vaapRthiviibhyaaM hi vaa eSa nirbhakto 'thaiSo 'bhyardho vizaz carati dyaa15vaapRthivii evainaM vizi pratiSThaapayataH. (kaamyapazu) abhyardha the Rc and the saaman were on the other side of the yajna, namely concealed from it. MS 3.6.6 [67,6-8] abhyardho vaa R6ksaame yajnaad aastaaM tayor yau mahimaanaa aastaaM taa apinidhaaya yajna7m upaavartetaam (agniSToma, diikSaa, kRSNaajina). abhyardha MS 3.8.3 [94,15] abhyardho vai devebhyo yajna aasiit. W. Rau, 1976, "pur," no. 8: The sacrifice, verily, was on the other side of the gods [i.e concealed from them]. abhyardha TS 2.3.7.1 devaasuraaH saMyattaa aasan taan devaan asuraa ajyan te devaaH paraajigyaanaa asuraaNaaM vaizyam upaayan tebhya indriyaM viiryam apaakraamat tad indro 'caayat tad anv apaakraamat tad avarudhaM naazaknot tad asmaad abhyardho 'carat sa prajaapatim upaadhaavat tam etayaa sarvapRSThayaayaajayat tayaivaasminn indriyaM viiryam adadhaat (sarvapRSThaa). abhyardhaat W. Caland, Index of words to the BaudhZS, p. 36: abhyardhaat XI.5: 71.5; XIV.14: 178.9; XVIII.40: 391.7 (thus is probably to be read instead of -rdhaan); XX.2: 7.19, 8.2; XXII.11: 133.10: pRthak. abhyardhe an expression peculiar to the kaaNva recension, a synonym for prativezam, meaning "near to". abhyudaya see aabhyudayikazraaddha: various occasions. abhyuddRSTeSTi txt. KB 4.2. abhyuddRSTeSTi txt. ZankhZS 3.3.1-9. abhyudita see suuryaabhyudita. abhyudita KauzS 59.18 yasyedam aa rajo 'tharvaaNam aditir dyaur diteH putraaNaam bRhaspate savitar ity (AV 6.33.1; AV 7.2.1; AV 7.6.1; AV 7.7.1; AV 7.16.1) abhyuditaM brahmacaariNaM bodhayati /18/ praayazcitta. bRhaspate savitaH // (AV 7.16.1a) KauzS 59.18 (he awakes the brahmacaarin who still sleeps at sunrise). abhyuditeSTi txt. KB 4.3. abhyuditeSTi txt. ZankhZS 3.2.1-9. abhyuditeSTi txt. BaudhZS 20.1 [5,1-8]. (dvaidhasuutra) abhyukSaNa see udakaabhyukSaNa. abhyukSaNa to be done to the havis. gRhyasaMgrahapariziSTa 1.104 dravyaaNaam upakLptaanaaM homiiyaanaaM yathaavidhi / prasincan viikSaNaM kuryaad adbhir abhyukSaNaM tathaa // abhyuuha see uduuha. abhyuuha used to wash the horse: BaudhZS 15.5 [210,7-16] 6 [210,7-9] he binds a rein at two ends of an abhyuuha made of iziika respectively which is bound with a twig of vetasa, 6 [210,9-10] (?), 6 [210,10-11] two hundred raajaputras seize one end and another two hundred raajaputras seize the other end, 6 [210,11-12] he directs them to wash the horse by giving waves fromwest to east by this abhyuuha, 6 [210,12-15] he causes the yajamaana to recite a mantra when the horse is washed, 6 [210,15-16] he rolls up the abhyuuha and let it flow towards south. BaudhZS 15.5 [210,7-16] atraitam aiSiikam abhyuuhaM7 maunjiibhyaaM rajjubhyaam antayor abhidadhaati tatsaha vetasazaakho8pasaMbaddhaa bhavati tad etena zataM talpyaa raajaputraa vivicyante9 teSaam anu vivekam itare dve anyataram antaM zate gRhNiito dve10 anyataram ante zate athainaan saMzaasty anenaiSiikeNaabhyuuhenaabhyu11duuhanta iva purastaat pratyancam uurmiNaazvam abhidhaavayaataa ity abhi12dhaavyamaane 'dhvaryur yajamaanaM vaacayaty abhi kratvendra bhuur adha jman na te13 vivyaG mahimaanaM rajaaMsi / senaa hi vRtraM zavasaa jaghantha14 na zatrur antaM vividad yudha ta ity (TS 7.4.15.c) athainaM saMveSTya dakSiNaapaplaavaya15ty. (azvamedha, preparatory acts of the horse) abiiSTakaa bibl. Charles Malamoud, 2004, "A Note on abiiSTakaa (taittiriiya aaraNyaka I), in Arlo Griffiths & Jan E.M. Houben, eds., The Vedas: Texts, Languages & Ritual: Proceedings of the Third International Vedic Workshop, Leiden 2002 = Groningen Oriental Studies, Vol. XX, pp. 449-455, Groningen: Egbert Forsten. abiiSTakaa TA 1.26.1 agnim praNiiyopasamaadhaaya tam abhita etaa abiiSTakaa upadadhaati. abjakula see padmakula. aboriginal see black woman. aboriginal or of South India? BodhGZS 3.19.6; HirGZS 1.8.4 [119,29-30] catuSpathaM gatvaa suuciim ankuzaM kanthaaM rajjum iti kRSNatanave hrasvaaya braahmaNaaya dattvaa priiyantaaM yamakiMkaraa iti vaacyitvaa. in the jiivazraaddha. aboriginal ? Rgvidhaana 3.107 (3.20.5) bhuktvaa vaa paayasaM sadyaH chardayitvaa nidhaapayet / taccuurNaM kRSNajaayaayai deyaM saMvananaM smRtam /107/ aboriginal in zaaradaatilaka 19.? tumburu is meditated upon as being of red complexion, four-faced, three-eyed and flat-nosed and he bears the attributes khaTvaanga, noose, elephant hook, zuula and kapaala (?, five attributes). (T. Goudriaan, 1985, The viiNaazikhatantra, intr., p. 20.) The adjective flat-nosed suggests his aboriginality? aboriginal In the description of tumburu, there are reminiscences of a folk deity of the little tradition: a flat nose (zaaradaatilaka, tantrasaarasaMgraha); a protruding belly (manjuzriimuulakalpa). But these may be conventional yakSa-like features, ... . (T. Goudriaan, 1985, The viiNaazikhatantra, intr., p. 55.) abortion see bhruuNahatyaa. abortion see miscarriage. abortion see prasuuti. abortion cf. striikarma. abortion S. Jamison, 1991, The ravenous hyenas, pp. 223-228. abortion see ni-veST-. abortion MS 1.6.12 [104.16-17] tayor aadityaa nirhantaaram aichaMs taa aMzaz ca bhagaz ca nirahataaM tasmaad etau yajne na yajante. K. Hoffman, Aufsaetze I, pp. 424-425. abortion TS 5.6.9.1 garbho vaa eSa yad ukhyo yoniH zikyam yac chikyaad ukhaam niruuhed yoner garbhaM nirhaNyaat. abortion ZB 3.2.1.27-28 sa ha saMvatsare jaayamaana iikSaaM cakre / mahaaviiryaa vaa iyaM yonir yaa maam adiidharata yad vai meto mahad evaabhvaM naanuprajaayeta yan maa tan naabhibhaved iti /27/ taaM pratiparaamRzyaaveSTyaacchinat / taaM yajnasya ziirSan pratyadadhaad ... /28/ (diikSaa, kRSNaviSaaNaa) abortion ZB 3.2.1.31 atha na diikSitaH / kaaSThena vaa nakhena vaa kaNDuuyeta garbho vaa eSa bhavati yo diikSate yo vai garbhasya kaaSThena vaa nakhena vaa kaNDuuyed apaasyan mrityet tato diikSitaH paamano bhavitor ... . (diikSaa, kRSNaviSaaNaa) abortion the garbha, when it is found in the vazaa, is taken out through vagina. ZB 4.5.2.3 ... adhvaryuz ca yajamaanaz ca punar etaH sa aahaadhvaryur niruuhaitaM garbham iti taM ha nodarato niruuhed aartaayaa vai mRtaayaa udarato niruuhanti yadaa vai garbhaH samRddho bhavati prajananena vai sa tarhi pratyaGG aiti tam api virujya zroNii pratyancaM niruuhitavai bruuyaat /3/ (agniSToma, anuubandhyaa) abortion ZB 9.5.1.62 yo nv eva maanuSaM garbhaM nirhanti taM nv eva paricakSate. K. Hoffman, Aufsaetze I, p. 425, n. 10. abortion a rite for a woman who desired a son and aborted. KauzS 32.28-29 puurvasya (AV 1.1) putrakaamaavatokayor udakaante zaantaa adhiziro 'vasincati /28/ aavrajitaayai puroSaazapramandaalaMkaaraan saMpaatavataH prayacchati /29/ abortion a rite to cause an abortion. Rgvidhaana 2.89cd-90ab striyaM garbhapramuuDhaaM vaa paayayed anumantritam /89/ udakaM cyaavanenaiva garbho 'dhaH cyavate sukham / abortion a description. abhidharmakozabhaaSya 3.19 yadi punaH kadaa cin maatur aahaaravihaarakriyaapacaareNa ca puurvakarmaaparaadhena garbha eva vyaapaadaM praapnoti / tata enaM tajjnaastriyaH kumaarabhRtyakaa vaa sukhoSNena sarpistailena supiSTena vaa zaalmaliikalkenaanyena vaa hastam abhyajya tiikSNaM tanukaM caatra zastrakam upanibadhya tasmin varcaskuupa ivogradurgandhaandhakaraarasamalapalvale subahukrimikulasahasraavaase nityasraaviNi satatapratikriye zukrazonitalakikaamalasaMklinnaviklinnakvathitapicchile paramabiibhatsadarzane chidratanucarmaavacchaadite puurvakarmavipaakaje mahati kaayanaaDiivraNe hastaM pravezyaangam angaM nikRtyaadhyaaharanti / saa caapy aparaparyaayavedaniiyena karmaNaa puurvakena kaam api gatiM niiyate / abortion suggested in a mantra recited at the piNDadaana in gayaa: ajaatadantaa ye ke cid ye ca garbhe prapiiDitaaH / teSaam uddharaNaarthaaya imaM piNDaM dadaamy aham // garuDa puraaNa 1.85.5 (piNDadaana in gayaa). vaayu puraaNa 2.48.36 (gayaazraaddha). vaayu puraaNa (A) 110.37 (gayaazraaddha). abridgement of an original large text, see composition. abridgement of an original large text, see transmission of the text. abridgement of an original large text. R.P. Kangle, 1965, The kauTiliiya arthazaastra, part III, A Study, pp.5-6: story of origin of the arthazaastra in mbh 12.59. abridgement of an original large text. P. Olivelle, 2005, Manufs Code of Law, p. 19 with notes 24, 25 and 26. absence of the deity Census of India 1961, Vol. XX, Pt. VI, no. 11, p. 50. In a village Kanum the devta dabla is absent from the temple for a fortnight from the day of the magh sankrant. Any religious ceremonies are suspended. abraahmaNa a praayazcitta for that an abraahmaNa/non-brahmin eats an aahuti. KS 32.2 [20,14-19]. (darzapuurNamaasa) abraahmaNa a praayazcitta for that an abraahmaNa/non-brahmin eats an aahuti. MS 1.4.12 [62,3-8] yaam abraahmaNaH praaznaati saa skannaahutis taasyaa vasiSTha eva praaya3zcittiM vidaaM cakaara ... . (darzapuurNamaasa) abraahmaNa KS 9.16 [119,18-120,1] yo 'braahmaNo vidyaam anuucya naiva rocate sa etaaMz catur18hotRRn araNyaM paretya darbhastambam udgrathya braahmaNaM dakSiNato niSaadya vyaaca19kSiita / etad vai devaanaaM brahmaaniruktaM yac caturhotaaras tad enaM nirucyamaanaM pra20kaazaM gamayati // (A.S. Altekar, 1951, Education in Ancient India, p. 41, n. 1.) (caturhotR) abraahmaNa a person to whom there is no share of the caturdhaakaraNa, in a mantra recited when the yajamaana touches the puroDaaza put on the barhis before caturdhaakaraNa. TB 3.7.5.9-10 braahmaNaanaam idaM haviH somyaanaaM somapiithinaam / nirbhakto 'braahmaNo nehaabraahmaNasyaasti // BharZS 4.16.2 (darzapuurNamaasa, yaajamaana). abraahmaNa a person to whom dakSiNaa is not to be given. ApZS 13.7.6 na kaNvakazyapebhyaH /5/ naabraahmaNaaya /6/ braahmaNaayaapy aviduSe na deyam / (agniSToma, maadhyaMdina savana, dakSiNaa) abraahmaNa an ucchiSTa is not to be given to an abraahmaNa. KauzS 91.20 tasya bhuuyomaatram iva bhuktvaa braahmaNaaya zrotriyaaya prayacchet /18/ zrotriyaalaabhe vRSalaaya prayacchet /19/ athaapy ayaM nigamo bhavati / somam etat pibata yat kiM caazniita braahmaNaaH / maabraahmaNaayocchiSTaM daata maa somaM paatv asomapa iti /20/ abraahmaNa ApDhS 1.2.40.1 abraahmaNaad adhyayanam aapadi / zuzruuSaanuvarjyaa ca yaavad adhyayanam // (A.S. Altekar, 1951, Education in Ancient India, p. 42, n. 3.) abraahmaNa vidyaavid see vidyaavid. abraahmanokta AB 1.16.40, AB 2.17.5. abuse see parivadana of prajaapati. abuse bibl. J. Gonda, 1961, "Ascetics and courtesans," = Kl. Schrif., p. 224ff. 372ff. (M. Hara, paazupata Studies, ed. by J. Takashima, p. 63, n. 42, where he also refers to the story of sadaaparibhuuta in the saddharmapuNDariikasuutra.) abuse bibl. Y. Tokita-Tanabe, 1999, "Women and Tradition in India," Senri Ethnological Studies 50, p. 206: "It is a telling fact that a way of humiliating a man is to call him zalaa, meaning "wife's brother," since this indicates that the speaker has had sexual relations with the sister of the man he is insulting." abvatii a set of Rcas, mantra = RV 10.9. M.S. Bhat, Vedic Tantrism, p. 292, tr. 1.55. acaara see pickle. acaara preparation of acaara, see zabdakalpadruma s.v. saMdhaanii. acakravartaa of the agnihotrasthaalii: rudradatta hereon: acakravartaa vartanaM vartaH na cakre vartanaM tasyaaH saa tathoktaa na cakrabhramaNena nirmitety arthaH. ApZS 6.3.7 prasRtaakRtir aaryakRtaagnihotrasthaaly uurdhvakapaalaacakravartaa bhavati /7/ (agnihotra) acalaa devii worshipped in the vaizvadeva, near to the abbhriNa. BodhGS 2.8.13 abbhriNyaavakaaze(>abbhriNaavakaaze??) acalaayai devyai svaahaa vaastupaalyai sagaNaayai svaahaa iti /13/ acalaasaptamiivrata see maaghasnaana, it is considered as a substitute of the maaghasnaana. acalaasaptamiivrata txt. bhaviSya puraaNa 4.53.1-48. maagha, zukla, saptamii, praataHsnaana, worship of ziva, paarvatii, suurya, by women. vratakathaa: vv. 7-27. Kane 5: 256-257. (tithivrata) (see arkasaptamiivrata, maaghavrata) acalaasaptamiivrata maagha, zukla, saptamii. txt. and vidhi. naarada puraaNa 1.116.60cd maaghasya zuklasaptamyaam acalaakhyaM vrataM smRtam /60/ (tithivrata) acalaasaptamiivrata contents. bhaviSya puraaNa 4.53.1-48: 1-6 introduciton, 7-27 vratakathaa, 28ab acalaasaptamiisnaana, 28cd effects, 29 yudhiSThira's question, 30ab on the SaSThii ekabhakta and worship of suurya/aaditya/bhaaskara, 30cd-31ab on the saptamii praataHsnaana in any place of water, 31cd-32 description of any place of water for snaana, 33-35 mantras to be recited during the snaana, 36a snaana, 36b tarpaNa, 36cd-39ab painting of a lotus as a maNDala, 39cd-40ab worship of suurya/aaditya/bhaaskara, 40cd visarjana, 41-45ab dakSiNaa of a golden taalaka put in a copper vessel or in a earthen vessel smeared with tilacuurNa, ghRta and guDa, 45cd braahmaNabhojana, 45d she goes home, 46-47 effects, 48 phalazruti. acalaasaptamiivrata vidhi. bhaviSya puraaNa 4.53.1-48 (1-6) yudhiSThira uvaaca // adhruveNa zariireNa supakvenaapi kiM phalam / maaghasnaanavihiinena yat tyaktaM yadunandana /1/ praataHsnaanaasamarthaanaaM zariiraM pazya dehinaam / kiM tena vada kartavyaM maaghe saMsaarabhiiruNaa /2/ kaayaklezasahaa naaryo na bhavanti yaduuttama / saukumaaryaM zariirasya acalatvaat tathaiva ca /3/ kathaM ca taaH suruupaaH syuH subhagaaH suprajaas tathaa / sukRtasyeha puNyasya sarvam etat phalaM yataH /4/ alpaayaasena sumahad yena puNyam aapyate / striibhir maaghe mama bruuhi snaanaM tattvaM ramaadhava /5/ zriikRSNa uvaaca // zruuyataaM paaNDavazreSTha rahasyam RSibhaaSitam / yan mayaa kasya cin noktam acalaasaptamiivratam /6/ ... /27/ acalaasaptamiivrata vidhi. bhaviSya puraaNa 4.53.1-48 (28-40) acalaasaptamiisnaanaM kathitaM ca vizaaM pate / sarvapaapaprazamanaM sukhasaubhaagyavardhanam /28/ yudhiSThira uvaaca // saptamiisnaanamaahaatmyaM zrutaM na ca vizeSataH / saaMprate zrotum icchaami vidhimantrasamanvitam /29/ zriikRSNa uvaaca // ekabhaktena saMtiSThet SaSTyaaM saMpuujya bhaaskaram / saptamyaaM tu vrajet praataH sugambhiiraM jalaazayam /30/ saritsaMgaM taDaagaM ca devakhaatam athaapi vaa / sukhaavagaahasalilaM duSTasattvair aduuSitam /31/ pazubhiH pakSibhiz caiva jalajair matsyakacchapaiH / na jalaM caalyate yaavat taavan snaanaM samaacaret /32/ namas te rudraruupaaya rasaanaaM pataye namaH / varuNaaya namas te 'stu harivaasa namo 'stu te /33/ yaavajjanma kRtaM paapaM mayaa janmasu saptasu / tan me rogaM ca zokaM ca maarakii hantu saptamii /34/ jananii sarvabhuutaanaaM saptamii saptasaptike / sarvavyaadhihare devi namas te ravimaNDale /35/ jaloparitaraM diipaM snaatvaa saMtarpya devataaH / candanena likhet padmam aSTapattraM sakarNikam /36/ madhye zarvaM sapatniikaM praNavena tu puujayet / bhaanuM zakre dale puujya raviM vaizvaanare dale /37/ yaamye vivasvaan nairRtye bhaaskarasyeti puujayet / pazcime savitaa puujyaH puujyo 'rko vaayunaa jale /38/ saumye sahasrakiraNaH zeSe sarvaatmaneti ca / puujyaaH praNavapuurvaas tu namaskaaraantayojitaaH /39/ puSpaiH sugandhadhuupaiz ca vastreNaacchaadya bhaaskaram / visarjayet tataH pazcaat svasthaanaM gamyataam iti /40/ acalaasaptamiivrata vidhi. bhaviSya puraaNa 4.53.1-48 (41-48) taamrapaatre suvistiirNe mRnmaye vaa yudhiSThiraH / sthaapayet tilacuurNaM ca saghRtaM saguDaM tathaa /41/ kaancanaM taalakaM kRtvaa hy asiktas tilacuurNakam / saMsthaapya raktavastrais tu puSpair dhuupais tathaarcayet /42/ tatas taM braahmaNe dadyaad dattvaa mantreNa taalakam / aadityasya prasaadena praataHsnaanaphalaM bhajet /43/ duSTadaurbhaagyasuHkhebhyo mayaa dattaM taalakam / tatas tat taalakaM kRtvaa braahmaNaayopapaadayet /44/ saputrapazubhRtyaaya me 'rko 'yaM priiyataam iti / tato vratopadeSTaaraM puujayed vastragotilaiH /45/ vipraan anyaan yathaazaktyaa puujayitvaa gRhaM vrajet / etat te kathitaM kaaryaM ruupasaubhaagyakaarakam /46/ acalaasaptamiisnaanaM sarvakaamaphalapradam /47/ iti paThati ya itthaM yaH zRNoti prasangaat kalikaluSaharaM va saptamiisnaanam etat / matim api nayanaanaaM yo dadaati prasangaat surabhavanagato 'sau puujyate devasanghaiH /48/ acaladaana see parvatadaana. acalanaatha his episode: when the Buddha got the enlightenment, mahezvara rejected to visit him; acalanaathe subdued him after seven trials. Taisho 21.13c-14a. (Tanaka Kimiaki, 2008, Indo ni okeru maNDala no seiritsu to hatten, Part I, p. 58.) acaleza, acalezvara see arbudaacala. acaleza ziva puraaNa 3.28.32d. acalezvaramaahaatmya txt. skanda puraaNa 7.3.4. (arbudakhaNDa) acalezvaratiirthamaahaatmya txt. skanda puraaNa 7.3.7. (arbudakhaNDa) acalezvaratiirthamaahaatmya txt. skanda puraaNa 7.3.39. (arbudakhaNDa) acaraNiiya praayazcitta when a snaataka does a prohibited deed. ManGS 1.3.4 yam evaMvidvaaMsam abhyudiyaad vaabhyastamiyaad vaa pratibudhya japet, punar maam aitv indriyaM punar aayuH punar bhagaH punar draviNam aitu maaM punar braahmaNam aitu maam atho yatheme dhiSNyaaso agnayo yathaasthaanaM kalpayantaam ihaivety abhyuditaH /1/ punar maatmaa punar aayur aitu punaH praaNaH punar aakuutir aitu vaizvaanaro vaavRdhaano vareNaantas tiSThato me mano amRtasya ketuH ity abhyastamitaH /2/ ubhaav evaabhyudito japed ubhaav eva vaabhyastamitaH /3/ yady acaraNiiyaan vaacared anaakrozyaan vaakrozed abhojyasya vaannam azniiyaad akSi vaa spandet karNo vaa krozed agniM vaa citim aarohet zmazaanaM vaa gacched yuupaM vopaspRzed retaso vaa skanded etaabhyaam eva mantraabhyaam aahutiir juhuyaad api vaajyalipte samidhaav aadadhyaad api vaa mantraav eva japet /4/ (snaatakadharma) accent see indrazatru. accent see vedic accent. achaavaaka, etc. see acchaavaaka, etc. acchaavaaka see acchaavaakyaa. acchaavaaka see maitraavaruNa, acchaavaaka. acchaavaaka a Rtvij. bibl. Klaus Mylius, 1982, "acchaavaaka, acchaavaakiiya. Skizze eines vedischen Opferpriesteramtes," in T.N. Dharmadhikari, ed., Golden Jubilee Volume, Poona, pp. 177-184. acchaavaaka bibl. K. Mylius, 1982, "acchaavaakiiya and potra," Altorientalische Forschungen 9: 115ff. = in Das altindische Ofer: Ausgewaehlten Aufsaetze und Rezensionen, pp. 355-377. acchaavaaka bibl. K. Mylius, 1986, "acchaakiiya und potra: Ein Vergleich," in W. Morgenroth, ed., Sanskrit and World Culture, Proceedings of the Fourth World Sanskrit Conference, Berlin, pp. 471-474. acchaavaaka :: iirma iva. JB 2.378 [323,11-12] tad aahur iirma iva vaa eSa hotraaNaaM yad acchaavaakam yad acchaavaakam anusaMtiSTheterma iva tuSTuvaanaas syur iti. acchaavaaka :: viSNu. Vadhula 84 (W. Caland, 1928, "Eine vierte Mitteilung ueber das vaadhuulasuutra", AO 6, p. 199 [13-14] (= Kl. Schrif., p. 499) acchaavaaka carries the yajna by becoming viSNu. tad aahur na vai mRtyumaan anyam aatmano 'mRtam arhati2 kartuM yadaa hy eva sa aatmanaamRto bhavaty atha haivaanyam3 aatmano 'mRtam arhati kartuM tad aahuH kaa devataa bhuutvartvijo4 yajnamukhe yajamaanaM vahantiity ... viSNur havia bhuut13vaacchaavaako yajnaM vahati. acchaavaaka :: yazas. PB 25.18.4 (vizvasRjaaM sahasrasaMvatsara, an enumeration of the Rtvijs). acchaavaaka :: yazas. TB 3.12.9.4 azaMsad brahmaNas tejaH (vizvasRjaaM sahasrasaMvatsara). acchaavaaka :: yazas. BaudhZS 17.19 [298,13-299,1] (vizvasRjaaM sahasrasaMvatsara, an enumeration of the Rtvijs). acchaavaaka bibl. Caland-Henry, 1906, L'agniSToma, #148, (pp. 220-223). (acchaavaakapraveza) acchaavaaka txt. KB 13.8. acchaavaaka txt. AzvZS 5.7 (roles of the acchaavaaka in the praataHsavana). acchaavaaka txt. ZankhZS 7.6-7. acchaavaaka txt. BaudhZS 7.15 [225,9-17] (the acchaavaaka takes part). acchaavaaka txt. BharZS 13.28.1-15 (acchaavaakapraveza). acchaavaaka txt. ApZS 12.26.1-8 (the acchaavaaka takes part). acchaavaaka txt. HirZS 8.7 [889-890] (the acchaavaaka takes part). acchaavaaka his zastra, see AzvZS 5.10.28, ZankhZS 7.18.1-4, Caland-Henry, L'agniSToma, 1906, pp. 262-263 (A.B. Keith's note 2 on AB 2.36.4). acchaavaaka the fourth aajyazastra in the praataHsavana is called acchaavaakasyaajyam. Caland's note 1 on PB 7.2.2: The four aajya lauds are 1. aagneyam (hotur aajyam), C.H. section 155; 2. mitraavaruNam (maitraavaruNasyaajyam) c.h. section 160; 3. aindram (braahmaNaacchaMsina aajyam) C.H. section 164; 4. aindraagnam (acchaavaakasyaajyam) C.H. section 169. acchaavaaka txt. ZankhZS 7.13 aajyazastra of the acchaavaaka. acchaavaaka txt. ZankhZS 7.14.1-3 aajyazastra of the acchaavaaka on the bRhat-pRSTha. acchaavaaka aajyazastra of the acchaavaaka on the bRhat-pRSTha, vidhi. ZankhZS 7.14.1-3 mitraM vayam (RV 1.23.4-6) indram id gaathina (RV 1.7.1-3) indre agneti (RV 7.94.4-6) stotriyaa bRhatpRSThasya /1/ raathaMtaram acchaavaakaH stotriyam anuruupaM kurute /2/ anuruupam ukthamukham /3/ Caland's translation: 1. For an agniSToma, at which the (first) pRSTha-(laud) is (chanted not no the rathaMtara melody but) on the bRhat (memlody) the laud-verse (triplets are successively for these three zastras): "Mitra do we call"; "Indra have the singers"; and "In Indra, in Agni". (Caland's note: RV 1.23.4-6, RV 1.7.1-3, RV 7.94.4-6. This agrees, as is to be expected with the modification of the verses used by the chanters for a bRhat-pRSTha agniSToma, see aarSeyakalpa Anhang 1. where the verses on which the three aajya-laud are chanted are successively AV 2.143-154 (=RV 1.23.4-6), SV 2.146-148 (=RV 1.7.1-3), SV 2.150-152 (=RV 7.94.4-6).) 2, 3. The acchaavaaka (in this case) takes as his antistrophe-triplet the stotriya-triplet belonging to the rathaMtara-rite (the rite at which the pRSTha-laud is chanted on the rathaMtara) and the antistrophe as entrance of the zastra (instead of that of the rathaMtara-rite). (Caland's note: So that after RV 7.94.4-6 (see suutra 1) follows as antistrophe RV 3.12.1-3 (see ZankhZS 7.3.1 -- if I see well!).) acchaavaaka the fourth pRSThastotra in the maadhyaMdina savana is called acchaavaakasya pRSTha, see pRSTha: the fourth pRSTha. acchaavaaka not to be elected, only invoked. KS 26.9 [133,10-12] pazcaajam iva vaa etac chando yad anuSTup pazcaajevaiSaa hotraa yad acchaavaakyaa tasmaad acchaavaakam upaiva hvayante na vRNiite. (agniSToma, agniiSomiiyapazu, RtvigvaraNa) acchaavaaka not to be elected. MS 3.9.7 [126,5-6] naachaavaakaM vRNiite pazcaajeva vaa eSaa hotraaH svargyaa. (agniSToma, agniiSomiiyapazu, RtvigvaraNa) acchaavaaka he enters the sadas last. AB 2.36.5 tasmaad u purastaad anye hotrakaaH sadaH prasarpanti pazcaachaavaakaH pazceva hi hiino 'nusaMjigamiSati /5/ (aajyazaastra) acchaavaaka he enters the sadas last. ZankhZS 6.13.2 adhvano adhipatir asi svasti no 'dyaasmin devayaane pathi staad(>syaad(Updated Vedic Concordance) ity aadityam upasthaaya maitraavaruNaprabhRtaya udanco 'cchaavaakaM parihaapya puurvayaa dvaaraa sadaH prasarpanti /2/ (agniSToma, prasarparaNa) acchaavaaka the acchaavaaka takes part after naaraazaMsagraha. txt. ApZS 12.26.1-8. (agniSToma, praataHsavana) acchaavaaka a very learned braahmaNa becomes acchaavaaka. AB 2.36.6 tasmaad yo braahmaNo bahvRco viiryavaan syaat so 'syaachaakiiyaaM(>achaavaakiiyaaM??) kuryaat tenaiva saahiina bhavati /6/ (aajyazaastra) acchaavaaka he recites a suukta to indra and agni in the praataHsavana. AB 2.36.4 taasaaM vai hotraaNaam aayatiinaam aajayantiinaam achaavaakiiyaahiiyata tasyaam indraagnii adhyaastaam indraagnii vai devaanaam ojiSThau baliSThau sahiSThau sattamau paarayiSNutamau tasmaad aindraagnam achaavaakaH praataHsavane zaMsatiindraagnii hi tasyaam adhyaastaaM /4/ (aajyazaastra) acchaavaaka GB 2.5.15 [241,6-11] zaasad vahnir duhitur naptyaM gaad ity aacchaavakas tad aahuH kasmaad acchaavaako vahnivad etat suuktam ubhayatra zaMsati sa paraakSu caivaahasv arvaakSu ceti viiryavaan vaa eSa bahvRco yad acchaavaako vahati ha vai vahnir dhuro yaasu yujyate tasmaad acchaavaako vahnivad etat suuktam ubhayatra zamsati sa paraakSu caivaahaHsv arvaakSu ceti. acchaavaakasaaman PB 8.8.26 kakup prathamaathosNig atha pura'uSNig anuSTup tenaanuSTubho nayanty acchaavaakasaamnaH /26/ Caland: The first (verse) (RV 8.98.7 = SV 2.60) is a kakubh; then (comes) an uSNih (RV 8.98.8 = SV 2.61), then a pura'uSNih anuSTubh (RV 8.98.9 (pura'uSNih), whilst SV 2.62 at the end has four syllables more). They therby do not deviate from the anuSTubh: (the metre of) the acchaavaaka's chant. (three ukthas, naarmedha saaman) acchaavaakasaaman Caland's note 4 on PB 8.8.26: This refers, according to saayaNa, to the fact that the acchaavaaka, before partaking of the soma, has to recite certain anuSTubh-verses (RV 5.25.1-3, RV 6.42, cp. C.H., section 148), cp. AB 3.13.2 athaasya yat svaM chanda aasiid anuSTup taam udantam abhyauhad acchaavaakiiyam abhi. acchaavaakasaaman Caland's note 4 on PB 8.8.26: To our braahmaNa refers a remarkable passage in the nidaanasuutra (2.11): atha naarmedhastoriye vadati: kakup prathamaathoSNig atha pura'uSNig anuSTub iti kakub eva prathamoSnig dvitiiyaa pura-uSNik tRtiiyaa daazatayenaadhyaayena taaM bahvRcaa adhiiyate (namely in RV 8.98.9): yunjanti harii iSirasya gaathayorau ratha uruyuge / indravaahaa vacoyugeti. tatra vayaM catvaary akSaraaNy upaaharaamaH: svarvideti (i.e. suvarvidaa iti), saanusTub bhavaty upariSTaajjyotiH. acchaavaakasaaman Caland's note 4 on PB 8.8.26: I subjoin the parallel passage of JB 1.188: 'They argue: from the anuSTubh, forsooth, they, who perform the acchaavaaka's chant on uSNih-verses, deviate'. One of these (uSNih-verses, which are the same as uttaraarcika 2.60-62 of the kauthuma-raaNaayaniiyas = RV 8.98.7-9) is an arvaaguSNih, one a madhya-uSNih, one a pura'uSNih, anavadhRtaM chando 'navadhRtaM vaag vadati, and the anuSTubh is the voice. Thereby, they do not deviate from the anuSTubh. (Moreover) the last of these (verses) is a visible anuSTubh. Therby, also, they do not deviate from the anuSTubh. acchaavaakasya dhiSNya :: avasyu duvasvat (mantra: TS 1.3.3.g) BaudhZS 6.29 [193,11-12] (agniSToma, dhiSNya). acchaavaakasya dhiSNya its position: in the sadas, the fourth to the north of the hotriiya which is situated on the pRSThyaa line. ApZS 11.14.3, 5 sadasiitaraan puurvaardhe purastaat saMcaraM ziSTvaa /3/ pRSThyaayaaM hotriiyam / taM dakSiNena prazaastriiyam /4/ uttareNa hotriiyam itaraan udiica aayaatayati / braahmaNaacchaMsinaH potur neSTur acchaavaakasyeti /5/ (agniSToma, dhiSNya) acchaavaakiiyaa :: dhiiteva. JB 2.203 [248,16-17] dhiiteva ha vaa16 eSaa hotraa yaatayaamnii yad acchaavaakiiyaa / (raajasuuya, dazapeya). acchaavaakiiyaa :: yaatayaamnii. JB 2.203 [248,16-17] dhiiteva ha vaa16 eSaa hotraa yaatayaamnii yad acchaavaakiiyaa / (raajasuuya, dazapeya). acchaavaakyaa :: iirma iva. PB 4.2.10 tad aahur iirma iva vaa eSaa hotraa yad acchaavaakyaa yad acchaavaakam anusaMtiSThata iizvarermaa bhavitor iti. acchaavaakyaa :: pazcaajeva. KS 26.9 [133,11] pazcaajevaiSaa hotraa yad acchaavaakyaa (agniSToma, agniSToma, RtvigvaraNa). acchaavaakyaa :: pazcaajeva. MS 3.9.8 [127,5] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, the acchaavaaka is not chosen). acchaavaakyaa :: sthuuriir iva. MS 4.4.7 [59,8] sthuuri yavaaci7tam acchaavaakasya sthuuriir iva hy eSaa hotraa (raajasuuya, dazapeya). acchaavaakyaa :: sthuurir iva. PB 18.9.17 sthuuri yavaacitam acchaavaakasya sthuurir iva hy eSaa hotraa ... /17/ (dazapeya, raajasuuya). Caland's explanation in n. 1 hereon: In that the function of the acchaavaaka is, at least during the morning service, isolated from the others; cp. C.H. section 148 with note 1. acchaavaakyaa :: svargyaa. MS 4.4.7 [59,8] (raajasuuya, dazapeya). accompanyment cf. vaadya. accompanyment in the religious ceremony. AVPZ 21.6.6-7 samantaad dikSu vinyastaiH pradiipaiz caapy alaMkRtam / dhuupair balyupahaaraiz ca jayaghoSaiz ca bandhinaam /6/ zankhatuuryaninaadaiz tu viiNaadundubhisasmitaiH / puujyamaano hi nRpatiH pravizet sapurohitaH /7/ In the saMbhaaralakSaNa. acchidra see achidra. acchidra :: retas, see retas :: acchidra (AB). acchidraM pavitram :: ayaM pavate, see ayaM pavate :: acchidraM pavitram. acchidraM pavitram :: suuryasya razmayaH, see suuryasya razmayaH :: acchidraM pavitra. acchodaa story of acchodaa who will become satyavatii and aSTakaa. padma puraaNa 1.9.10cd-31 (9.10cd-18) pitRRNaaM lokasaMgiitaM kathayaami zRNuSva tat /10/ lokaaH somapathaa naama yatra maariicanandanaaH / vartante yena pitaro yaan devaa bhaavayanty alam /11/ agniSvaataa iti khyaataa yajvaano yatra saMsthitaaH / acchodaa naama teSaaM tu kanyaa bhuud varavarNinii /12/ acchodaM ca saras tatra pitRbhir nirmitaM puraa / acchodaatha tapaz cakre divyaM varSasahasrakam /13/ aajagmuH pitaras tuSTaa daasyantaH kila te varam / divyaruupadharaaH sarve divyamaalyaanulepanaaH /14/ sarve pradhaanaa balinaH kusumaayudhasaMnibhaaH / tan madhye 'maavasuM naama pitaraM viikSya saanganaa /15/ vavre varaarthinii saMgaM kusumaayudhapiiDitaa / yogaad bhraSTaa tu saa tena vyabhicaareNa bhaaminii /16/ dharaaM na sprzate puurvaM prayaataatha bhuvas tale / tathaivaamaavasur yo 'yam icchaaMcakre na taaM prati /17/ dhairyeNa tasya saa loke amaavaasyeti vizrutaa / pitRRNaaM vallabhaa yasmaad dattasyaakSayakaarikaa /18/ acchodaa story of acchodaa who will become satyavatii and aSTakaa. padma puraaNa 1.9.10cd-31 (9.19-26) acchodaadhomukhii diinaa lajjitaa tapasaHkSayaat / saa pitRRn praarthayaam aasa punar aatmasamRddhaye /19/ vilajjamaanaa pitRbhir idam uktaa tapasvinii / bhaviSyam atha caalokya devakaaryaM ca te tadaa /20/ idam uucur mahaabhagaaH prasaadazubhayaa giraa / divi divyazariireNa yat kiM cit kriyate budhaiH /21/ tenaiva tat karmaphalaM bhujyate varavarNini / sadyaH phalanti karmaaNi devatve pretya maanuSe /22/ tasmaat tvaM sukRtaM kRtvaa praapsyase pretya yat phalam / aSTaaviMze bhavitrii tvaM dvaapare matsyayonijaa /23/ vyatikramaat pitRRNaaM tu kaSTaM kulam avaapsyasi / tasmaad raajno vasoH kanyaatvam avasyaM bhaviSyasi /24/ kanyaatve devalokaaMs taan punaH praapsyasi durlabhaan / paraazarasya viiryeNa putram ekam avaapsyasi /25/ dviipe tu badariipraaye vaadaraayaNam apy uta / sa vedam ekaM bahudhaa vibhajisyati te sutaH /26/ acchodaa story of acchodaa who will become satyavatii and aSTakaa. padma puraaNa 1.9.10cd-31 (9.27-31) pauravasyaatmajau dvau tu samudraaMzasya zaMtanoH / vicitraviiryas tanayas tathaa citraangado nRpaH /27/ imaav utpaadya tanayau kSetrajau tasya dhiimataH / prauSThapady aSTakaa bhuuyaH pitRloke bhaviSyasi /28/ naamnaa satyavatii loke pitRloke tathaaSTakaa / aayuraarogyadaa nityaM sarvakaamaphalapradaa /29/ bhaviSyasi pare loke nadiitvaM ca gamiSyasi / puNyatoyaa saricchreSThaa lokeSv acchodanaamikaa /30/ ity uktaa saa gaNais tu tatraivaaMtaradhiiyata / saapy aapa caaritraphalaM mayaa yad uditaM puraa /31/ acchodaa a tiirtha in gayaa. skanda puraaNa 5.1.59.6cd phalguz ca saritaaM zreSThaa tathaiva phaladaayinii / aadigayaa buddhagayaa tathaa viSNupadii smRtaa /4/ gayaakoSThas tathaa prokto gadaadharapadaani ca / vedikaa SoDazii proktaa tathaiva caakSayo vaTaH /5/ pretamuktikarii nityaM zilaa coktaa tathaiva ca / acchodaa nimnagaa proktaa pitRRNaaM caazramottamaH /6/ (gayaamaahaatmya) acchoTikaa? to be given in a vaziikaraNa of a cora. manjuzriimuulakalpa 55 [693,10-14] gomayamaNDalakaM kRtvaa puSpaavatiirNaM(>puSpaavastiirNaM?) lohabhaajanaM bhasmanaa paripuurayitvaa maNDalamadhye sthaapya tuulikaaSTazatavaaraan parijapya tasyopari sthaatavyam / gugguludhuupaM dattvaa mantraM japataa acchoTikaa daatavyaa / yatra coras tatra gacchati bhasmanaa maNDalakaM kRtvaa sa vazyo bhavati / achidraa.iSTakaa :: saMyat, see saMyat :: achidraa.iSTakaa (MS). acyuta worshipped in the vaizvadeva, in the gRhya agni. viSNu smRti 67.1-2 athaagniM parisamuhya paryukSya paristiirya pariSicya sarvataH paakaad agram uddhRtya juhuyaat /1/ vaasudevaaya saMkarSaNaaya pradyumnaayaaniruddhaaya puruSaaya satyaayacyutaaya vaasudevaaya /2/ acyuta bhauma see acyuta dhruva bhauma. acyuta bhauma see dhruva bhauma? acyuta bhauma worshipped in the zravaNaakarma by offering an ekakapaala. AzvGS 2.1.4 astamite sthaaliipaakaM zrapayitvaikakapaalaM ca puroDaazam agne naya supathaa raaye asmaan iti catasRbhiH (RV 1.189.1-4) pratyRcaM hutvaa paaNinaikakapaalam acyutaaya bhaumaaya svaahaa iti /4/ acyuta bhauma worshipped in the gRhakaraNa when water is poured into a pit of the middle-post of the house. AzvGS 2.8.15 (garteSv avakaaM ziipaalam ity avadhaapayen naasyaagnir daahuko bhavatiiti vijnaayate /14/) madhyamasthuuNaayaa garte 'vadhaaya praagudagagraan kuzaan aastiirya vriihiyavamatiir apa aasecayet / acyutaaya bhaumaaya svaahaa iti /15/ acyuta bhauma worshipped in the gRhakaraNa when an abhihoma is offered to the pit of the house. ParGS 3.4.3 tasyaa (zaalaayaa) avaTam abhijuhoty acyutaaya bhaumaaya svaaheti /3/ acyuta dhruva bhauma worshipped in the gRhakaraNa when an aajya offering is performed into the pit of the house. ManGS 2.11.7 idam ahaM vizam annaadyaaya tejase brahmavarcasaaya parigRhNaamiiti vezma parigRhya garte hiraNyaM nidhaayaacyutaaya dhruvaaya bhaumaaya svaaheti juhoti /7/ (gRhakaraNa) acyuta dhruva bhauma worshipped in the sarpabali when bhauma ekakapaala is offered in the sarpabali. ManGS 2.16.1 sarpebhyo bibhyat zraavaNyaaM tuuSNiiM bhaumam ekakapaalaM zrapayitvaa 'kSatasaktuun piSTvaa svakRta iriNe darbhaan aastiiryaacyutaaya dhruvaaya bhaumaaya svaaheti juhoti /1/ acyutakSiti worshipped in the vaizvadeva, in the gRhya agni. BodhGS 2.8.9 avagraahazo hastena homaH -- agnaye svaahaa somaaya svaahaa dhruvaaya svaahaa dhruvaaya bhuumaaya svaahaa dhruvakSitaye svaahaa acyutakSitaye svaahaa iizaanaaya svaahaa jayantaaya svaahaa dharmarucaye svaahaa dhanvantaraye svaahaa vidyaayai svaahaa ambikaayai svaahaa haraye svaahaa gaNebhyas svaahaa gaNapatibhyas svaahaa pariSadbhyas svaahaa vizvebhyo devebhyas svaahaa saadhyebhyo devebhyas svaahaa sarvebhyo devebhyas svaahaa sarvaabhyo devataabhyas svaahaa bhuus svaahaa bhuvas svaahaa suvas svaahaa bhuur bhuvas suvas svaahaa /9/ agnaye sviSTakRte svaahaa ity uttaraardhapuurvaardhe /10/ acyutakSiti worshipped in the vaizvadeva, in the gRhya agni. BharGS 3.12 [79.12-17] vyaahRtiibhiz catasraH samidho 'bhyaadhaaya pariSicya hastena juhoty agnaye svaahaa somaaya svaahaa prajaapataye svaahaa dhanvantaraye svaahaa dhruvaaya svaahaa dhruvaaya bhaumaaya svaahaa dhruvakSitaye svaahaacyutakSitaye svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaagnaye svaahaagnaye 'mavate svaahaagnaye 'nnaadaaya svaahaagnaye sviSTakRte svaaheti. acyutakSiti worshipped in the vaizvadeva, in the gRya agni. HirDhS 2.1.47 aupaasane pacane vaa SaDbhir aadyaiH (agnaye svaahaa, vizvebhyo devebhyaH svaahaa, dhruvaaya bhuumaaya svaahaa, dhruvakSitaye svaahaa, acyutakSitaye svaahaa, agnaye sviSTakRte svaahaa) pratimantraM hastenaitaa aahutiir juhuyaat /47/ acyutasthala a tiirtha. mbh 3.129.9-10 yugaMdhare dadhi praazya uSitvaa caacyutasthale / tadvad bhuutilaye snaatvaa saputraa vastum icchasi /9/ ekaraatram uSitveha dvitiiyaM yadi vatsyasi / etad vai te divaa vRttaM raatrau vRttam ato 'nyathaa /10/ (tiirthayaatraa of yudhiSThira) acyutatrayodaziivrata* pauSa, zukla, trayodazii, worship of viSNu/acyuta. txt. and vidhi. naarada puraaNa 1.122.72 pauSazuklatrayodazyaaM samabhyarcyaacyutaM harim / ghRtapaatraM dvijendraaya padadyaat sarvasiddhaye /72/ (tithivrata) aDaaDaa see DhauNDhaa. aDaaDaa another name of holikaa. bhaviSya puraaNa 4.132.2cd-3ab, 21, 30 holikaa diipyate kasmaat phaalgunaante kim ucyate /2/ aDaaDeti ca kaa saMjnaa ziitoSNeti kim ucyate / ... aDaaDayeti gRhNaati siddhamantraM kuTumbinii / gRheSu tena saa loke hy aDaaDety abhidhiiyate /21/ ... gataa saa raakSasii naazaM tena cogreNa karmaNaa / tataHprabhRti loke 'sminn aDaaDaa khyaatim aagataa /30/ sarvaduSTaapaho homaH sarvarogopazaantidaH / kriyate 'syaaM dvijaiH paartha tena saa holikaa mataa /31/ (holikaavrata/phaalgunapuurNimotsava) adaabhya (mantra) :: gaarhapatya, see gaarhapatya :: adaabhya (mantra) (BaudhZS). adaabhyagraha see adaabhyapaatra. adaabhyagraha see aMzugraha. adaabhyagraha txt. MS 1.3.36 (mantra). (agniSToma) adaabhyagraha txt. TS 3.3.3 adaabhyagraha and aMzugraha (mantra). (aupaanuvaakya) adaabhyagraha txt. KS 30.7. adaabhyagraha txt. MS 4.7.7 [101,17-102,12]. (agniSToma) adaabhyagraha txt. TS 3.3.4 adaabhyagraha and aMzugraha. (aupaanuvaakya) adaabhyagraha txt. TS 6.6.9. adaabhyagraha txt. ZB 4.6.1. adaabhyagraha txt. ZB 11.5.9. adaabhyagraha txt. BaudhZS 14.12 [173,4-174,4] athaato 'Mzvadaabhyayor eva grahaNam (aupaanuvaakya). adaabhyagraha txt. BharZS 13.7.7-9.10 adaabhyaaMzugrahapracaara. adaabhyagraha txt. ApZS 12.7.17-8.4 adaabhyagraha. adaabhyagraha txt. HirZS 8.2 [814-816]. adaabhyagraha txt. HirZS 10.4 [1074,19-1075,11] aMzugraha and adaabhyagraha. (yaajamaana) adaabhyagraha contents. MS 4.7.7 [101,17-102,12]: [101,17-19] nirvacana, [101,19-102,2] he pulls some amount of aMzus from the bundle of soma, [102,2-3] the aMzus which were pulled out of the bundle are returned again, [102,3-4] it is performed for the sake of rain, [102,4-6] mantra: agniH praataHsavanaat paatv asmaan, [102,6-8] mantra: agnaye tvaa pravRhaami gaayatreNa chandasaa, [102,8-10] he stirs the liquid with the aMzus four times, [102,10-12] it is a jiivagraha, i.e. the soma is not pressed. adaabhyagraha vidhi. MS 4.7.7 [101,17-102,12] athaiso 'daabhyo devaaz ca vaa asuraaz caaspardhanta te devaa etam apazyaM17s tam agRhNata taan asuraa naadabhnuvaMs tad adaabhyasyaadaabhyatvaM nainaiM bhraatRvyo da18bhnoti ya etaM gRhNiite ghnanti vaa etat somaM yad abhiSuNvanty eSaa vai so19masyaatimokSiNii tanuur yaan etaan aMzuun pravRhanty evaM vaa etaM lokaM ya102,1jamaano 'nvatimucyate vi vaa etad yajnaz chidyate yat savanaani saMtiSThante2 yad etaan aMzuun punar apyasyati yajnasya saMtatyaa avichedaaya vRSTyai vaa eSa3 gRhyate marunnaamaani hi varSati parjanyo yatraiSa gRhyate 'gniH praataH4savanaat paatv asmaan iti savanaani vaa etena devaa asuraaNaam avRnjata5 savanaany evaitena yajamaano bhraatRvyasya vRnkte 'gnaye tvaa pravRhaami gaaya6treNa chandaseti chandaaMsi ca vaa etena devataaz ca devaa asuraaNaam avR7njata chandaaMsi caivaitena devataaz ca yajamaano bhraatRvyasya vRnkte catur aa8dhuunoti dizo vaa etena devaa asuraaNaam avRnjata diza evaitena yaja9maano bhraatRvyasya vRnkte jiivagraho vaa eSa somasyaahutasya hy anabhiSutasya10 gRhyate yajuSaa ca vaa aahutyaa ca yajnaH saMtato yad yajur vadann aahutiM juhoti11 yajuSaa caivaahutyaa ca yajnaM saMtanoti. adaabhyagraha contents. BaudhZS 14.12 [173,4-174,4]: [173,4] introduction, [173,4-7] he prepares the aMzupaatra and the adaabhyapaatra and gold weighing a hundred maanas, [173,7-11] three aMzus are pulled out of the bundle of soma, [173,11-13] the vasatiivarii water is poured into the hotRcamasa and it is stirred with three aMzus by reciting twelve stirring mantras, [173,14-16] he draws it into the adaabhyapaatra while holding these three aMzus over it, [173,16-20] he pays homage to it, carries it to the aahavaniiya and offers it, [173,20-174,4] he returns to the place and places the aMzuz into the bundle of soma. adaabhyagraha vidhi. BaudhZS 14.12 [173,4-174,4] athaato 'Mzvadaabhyayor eva grahaNam aMzvadaabhyau grahiiSyann upaka4lpayate dve audumbare nave paatre tayoz catuHsrakty aMzupaatraM bhavati5 zlakSNam adaabhyapaatraM te suvarNarajataabhyaaM rukmaabhyaaM paryaste bhavataH6 zatamaanaM ca hiraNyam athopanaddhasya raajnas triin aMzuun prabRhati7 vasavas tvaa prabRhantu gaayatreNa chandasaagneH priyaM paatha upehi8 rudraas tvaa prabRhantu traiSTubhena chandasendrasya priyaM paatha upehy aadi9tyaas tvaa prabRhantu jaagatena chandasaa vizveSaaM devaanaaM priyaM10 paatha upehiity (TS 3.3.3.a-c) atha hotRcamase vasatiivariibhyo 'dhy apo niHSicya11 dvaadazabhir aadhaavair aadhuunoti maandaasu te zukra zukram aadhuuno12miiti (TS 3.3.3.d) pratipadya zukraasu te zukra zukram aadhuunomiity (TS 3.3.3.p) aato13 'thaitasminn adaabhyapaatre 'Mzuun upasaMgRhya gRhNaati zukraM te zukreNa14 gRhNaamy ahno ruupeNa suuryasya razmibhiH / aasminn ugraa acucyavu15r divo dhaaraa asazcatety (TS 3.3.3.q-r) athainam aadaayopottiSThati kakuhaM ruupaM16 vRSabhasya rocate bRhad ity (TS 3.3.3.s(a)) aiti somaH somasya purogaaH zukraH17 zukrasya purogaa ity (TS 3.3.3.s(b) etyaahavaniiye juhoty anvaarabdhe yajamaane18 yat te somaadaabhyaM naama jaagRvi tasmai te soma somaaya19 svaahety (TS 3.3.3.t) atha pradakSiNam aavRtya raajany evaaMzuun apisRjaty uzik tvaM20 deva soma gaayatreNa chansadaagneH priyaM paatho apiihi vazii174,1 tvaM deva soma traiSTubhena chandasendrasya priyaM paatho apiihy asmatsakhaa2 tvaM deva soma jaagatena chandasaa vizveSaaM devaanaaM priyaM paatho3 apiihiity (TS 3.3.3.u-w). adaabhyagraha contents. ApZS 12.7.17-8.4: 7.17 the aMzugraha or the adaabhyagraha is the first graha, 7.18 dadhi or milk or nigraabhyaa water is drawn, 7.19-8.1 three aMzus are pulled out of the bundle of soma, 8.2 he stirs dadhi or milk or nigraabhyaa water with the aMzus, 8.3 he takes it and offers it, 8.4 the aMzus which are used to stir the liquid are kept and later added at each main pressing. adaabhyagraha vidhi. ApZS 12.7.17-8.4 aMzum adaabhyaM vaa prathamaM gRhNaati /17/ zukraM te zukreNa gRhNaamiiti (TS 3.3.3.q) dadhnaH payaso nigraabhyaaNaaM vaa /18/ upanaddhasya raajnas triin aMzuun pravRhati /19/ vasavas tvaa pravRhantu gaayatreNa chandasety etaiH (TS 3.3.3.a-c) pratimantram /18.1/ tair enaM catur aadhuunoti / pancakRtvaH saptakRtvo vaa / maandaasu ta ity etaan (TS 3.3.3.d-p) prativibhajya /2/ aasminn ugraa acucyavur ity (TS 3.3.3.r) aadaaya kakuhaM ruupam iti (TS 3.3.3.s) harati / yat te somaadaabhyaM naama jaagRviiti (TS 3.3.3.t) juhoti /3/ aadhavanaan aMzuun prajnaataan nidhaayozik tvaM deva somaa gaayatreNa chandasety etaiH (TS 3.3.3.u-w) pratimantram anusavanam ekaikaM mahaabhiSaveSv apisRjati /4/ adaabhyagraha nirvacana. KS 30.7 [189,2-4] te devaa yaavaan eva yajnas taM parigRhyaajuhavus taM hutam asuraa anvabudhyanta te 7bruvann adabhan na iti tad asyaadaabhyatvam atho yad enaan dabdhuM naazaknuvaMs tad asyaadaabhyatvaM sa eSa bhraatRvyasyaiva dabdhyai gRhyate. adaabhyagraha nirvacana. MS 4.7.7 [101,17-19] devaaz ca vaa asuraaz caaspardhanta te devaa etam apazyaM17s tam agRhNata taan asuraa naadabhnuvaMs tad adaabhyasyaadaabhyatvaM nainaiM bhraatRvyo da18bhnoti ya etaM gRhNiite. adaabhyagraha nirvacana. TS 6.6.9.1. adaabhyagraha note, the aMzugraha or the adaabhyagraha is the first graha. ApZS 12.7.17 aMzum adaabhyaM vaa prathamaM gRhNaati /17/ adaabhyagraha note, it is performed for the sake of rain. MS 4.7.7 [102,3-4] vRSTyai vaa eSa3 gRhyate marunnaamaani hi varSati parjanyo yatraiSa gRhyate. adaabhyagraha note, the adaabhyagraha is performed by a bhraatRvyavat and the aMzugraha by a bubhuuSat. ApZS 12.8.12 bhraatRvyavataadaabhyo grahiitavyaH / bubhuuSataaMzuH /12/ (agniSToma, aMzugraha) adaabhyagraha note, the adaabhyagraha and the aMzugraha are not always performed; they are performed either in the vaajapeya or raajasuuya or sattra or sarvavedasa. ApZS 12.8.13 tau na sarvatra grahiitavyau / vaajapeye raajasuuye sattre sarvavedase vaa /13/ (agniSToma, aMzugraha) adaabhyagraha note, the adaabhyagraha and the aMzugraha are to be performed for a supriya and suvicita of the adhvaryu. ApZS 12.8.14 yo 'sya supriyaH suvicita iva syaat tasya grahiitavyau /14/ (agniSToma, aMzugraha) adaabhyagraha note, dadhi or milk or nigraabhyaa water is drawn. ApZS 12.7.18 zukraM te zukreNa gRhNaamiiti (TS 3.3.3.q) dadhnaH payaso nigraabhyaaNaaM vaa /18/ adaabhyagraha note, the adhvaryu pulls some amount of aMzus from the bundle of soma. MS 4.7.7 [101,19-102,2] ghnanti vaa etat somaM yad abhiSuNvanty eSaa vai so19masyaatimokSiNii tanuur yaan etaan aMzuun pravRhanty evaM vaa etaM lokaM ya102,1jamaano 'nvatimucyate. adaabhyagraha note, three aMzus are pulled out of the bundle of soma. BaudhZS 14.12 [173,7-11] athopanaddhasya raajnas triin aMzuun prabRhati7 vasavas tvaa prabRhantu gaayatreNa chandasaagneH priyaM paatha upehi8 rudraas tvaa prabRhantu traiSTubhena chandasendrasya priyaM paatha upehy aadi9tyaas tvaa prabRhantu jaagatena chandasaa vizveSaaM devaanaaM priyaM10 paatha upehiity (TS 3.3.3.a-c). adaabhyagraha note, three aMzus are pulled out of the bundle of soma. ApZS 12.7.19-8.1 upanaddhasya raajnas triin aMzuun pravRhati /19/ vasavas tvaa pravRhantu gaayatreNa chandasety etaiH (TS 3.3.3.a-c) pratimantram /18.1/ adaabhyagraha note, he stirs the liquid with the aMzus four times. MS 4.7.7 [102,8-10] catur aa8dhuunoti dizo vaa etena devaa asuraaNaam avRnjata diza evaitena yaja9maano bhraatRvyasya vRnkte. adaabhyagraha note, the vasatiivarii water is poured into the hotRcamasa and it is stirred with three aMzus by reciting twelve stirring mantras. BaudhZS 14.12 [173,11-13] atha hotRcamase vasatiivariibhyo 'dhy apo niHSicya11 dvaadazabhir aadhaavair aadhuunoti maandaasu te zukra zukram aadhuuno12miiti (TS 3.3.3.d) pratipadya zukraasu te zukra zukram aadhuunomiity (TS 3.3.3.p) aato13. adaabhyagraha note, he stirs dadhi or milk or nigraabhyaa water with the aMzus four times or five or seven times. ApZS 12.8.2 tair enaM catur aadhuunoti / pancakRtvaH saptakRtvo vaa / maandaasu ta ity etaan (TS 3.3.3.d-p) prativibhajya /2/ adaabhyagraha note, the aMzus which were pulled out of the bundle are returned again. MS 4.7.7 [102,2-3] vi vaa etad yajnaz chidyate yat savanaani saMtiSThante2 yad etaan aMzuun punar apyasyati yajnasya saMtatyaa avichedaaya. adaabhyagraha note, he returns to the place and places the aMzuz into the bundle of soma. BaudhZS 14.12 [173,20-174,4] atha pradakSiNam aavRtya raajany evaaMzuun apisRjaty uzik tvaM20 deva soma gaayatreNa chansadaagneH priyaM paatho apiihi vazii174,1 tvaM deva soma traiSTubhena chandasendrasya priyaM paatho apiihy asmatsakhaa2 tvaM deva soma jaagatena chandasaa vizveSaaM devaanaaM priyaM paatho3 apiihiity (TS 3.3.3.u-w). adaabhyagraha note, the aMzus which are used to stir the liquid are kept and later added at each main pressing. ApZS 12.8.4 aadhavanaan aMzuun prajnaataan nidhaayozik tvaM deva somaa gaayatreNa chandasety etaiH (TS 3.3.3.u-w) pratimantram anusavanam ekaikaM mahaabhiSaveSv apisRjati /4/ adaabhyagraha txt. ManZS 7.1.1. (vaajapeya) adaabhyapaatra see aMzupaatra. adaabhyapaatra it is quadrangular. KS 30.7 [189,5-6] catussrakti paatraM bhavati catasro dizo dikSv eva pratitiSThati. (agniSToma, adaabhyagraha) adaabhyapaatra it is made of udumbara and quadrangular. BaudhZS 14.12 [173,4-6] aMzvadaabhyau grahiiSyann upaka4lpayate dve audumbare nave paatre tayoz catuHsrakty aMzupaatraM bhavati5 zlakSNam adaabhyapaatraM te suvarNarajataabhyaaM rukmaabhyaaM paryaste bhavataH6. (aupaanuvaakya, adaabhyagraha) adaabhyapaatra it is made of udumbara and quadrangular, placed in the northern shoulder of the khara; when only somagraha will be drawn, only the aMzupaatra and adaabhyapaatra are used. ApZS 12.2.2-3 evaMruupam evaaMzvadaabhyoH /2/ yadi somagrahaM gRhNiiyaad etad eva vibhavet /3/ (agniSToma, paatrasaMsaadana) adaahya see burial. adaahya VaikhGS 5.11 [83,6-13] athaadaahyaan vyaakhyaasyaamo na daahyo 'tulyo bhavati6 tulyo 'pi paaparogaanvito rajjuzastraviSavibhramapratiSiddha7hataz caatmaghaatii braahmaNaadihiinahato 'gnidagdho 'psu mRto8 vyaaDahastipazumattahataH svakilbiSaazanibhuutasaMpaatabhRgupatana9mahaughaparisarpaNamahaadhvagamanapravaasadurgavyaadhyupekSaavyarthapraayopaveza10neSu mRto na daahyo bhavaty aa dantajananaan naagnir aa cauDakaad vety aa11 pancamaad varSaad daarakasyaa saptamaat kanyaayaa naagnir tuuSNiiM bhuumau12 balinirvapaNam ity eke /11/13 adaanapaatra* see daanapaatra. adaanapaatra* of the tiladhenu. AVPZ 9.4.5 maa ca caarabhaTe dadyaan maa ca dadyaat purohite / maa ca kaaNe viruupe ca kuSThivyange tathaiva ca /5/ vedaantagaaya daatavyaa vedaantagasutaaya vaa / (tiladhenuvidhi). adaanapaatra* manu smRti 4.192-197 na vaary api prayacchet tu baiDaalavratike dvije / na bakavratike vipre naavedavidi dharmavit /192/ triSv apy eteSu dattaM hi vidhinaapy arjitaM dhanam / daatur bhavaty anarthaaya paratraadaatur eva ca /193/ yathaa plavenaupalena nimajjaty udake taran / tathaa nimajjato 'dhastaad ajnau daatRpratiicchakau /194/ dharmadhvajii sadaa lubdhaz chaadmiko lokadambhakaH / baiDaalavratiko jneyo hiMsraH sarvaabhisaMdhakaH /195/ [yasya dharmadhvajo nityaM suradhvaja ivocchritaH / pracchannaani ca paapaani baiDaalaM naama tad vratam /8/] adhodRSTir naiSkRtikaH svaarthasaadhanatatparaH / zaTho mithyaaviniitaz ca bakavratacaro dvijaH /196/ ye bakavratino vipraa ye ca maarjaaralinginaH / te patanty andhataamisre tena paapena karmaNaa /197/ adaanapaatra* manu smRti 4.227+ (paatrabhuuto hi yo vipraH pratigRhya pratigraham / asatsu viniyunjiita tasmai deyaM na kiMcana /16/ saMcayaM kurute yas tu pratigRhya samaMtataH / dharmaarthaM nopayunkte ca na taM taskaram arcayet /17/) adaanapaatra viSNu smRti 93.7-10 na vaary api prayaccheta baiDaalavratike dvije / na bakavratike paape naavedavidi dharmavit /7/ dharmadhvajii sadaa lubdhaz chaadmiko lokadaambhikaH / baiDaalavratiko jneyo hiMsraH sarvaabhisaMdhakaH /8/ adhodRSTir naikRtikaH svaarthasaadhanatatparaH / zaTho mithyaaviniitaz ca bakavrataparo dvijaH /9/ ye vakavratino loke ye ca maarjaaralinginaH / te patanty andhataamisre tena paapena karmaNaa /10/ (daanapaatra) adaanapaatra* an enumeration of persons to whom the giving is useless. skanda puraaNa 4.40.82 niSphalaM navasuutsRSTaM caaTacaaraNataskare / kuvaidye kitave dhuurte zaThe malle ca bandini /82/ (gRhasthadharma) adaarasRt see bharadvaajasya adaarasRt. adaarasRt see saaman. adaarasRt AV 1.20.1a adaarasRd bhavatu deva somaasmin yajne maruto mRDataa naH. adabdhaayu see agni adabdhaayu. adakSiNa yajna praayazcitta of adakSiNa yajna. MS 1.4.13 [62,16-19]. adakSiNa yajna praayazcitta of adakSiNa yajna. ManZS 3.1.23. adakSiNya see dakSiNaa. adakSiNya rajata hiraNya is adakSiNya. TS 1.5.1.1 devaasuraaH saMyattaa aasan te devaa vijayam upayanto egnau vaamaM vasu nyadadhatedaM u no bhaviSyati yadi no jeSyantiiti / tad agnir nyakaamayata tenaapaakraamat tad devaa vijityaavarurutsamaanaa annvaayan tad asya sahasaaditsanta / so erodiid yad arodiit tad rudrays rudratvaM yad azrv aziiyata tat /1/ rajataM hiraNyam abhavat tasmaad rajataM hiraNyam adakSiNyam azrujaM hi. (punaraadheya) adant see kumaara adant. adant see teeth. adaptation see excessive adaptation. adas :: bRhat, see bRhat :: adas (JB). adattaadaana bibl. Yutaka Kawasaki, 2014, "Interpretation of adattaadaana in Jainism," Journal of Indian and Buddhist Studies, 62-3, pp. (49)-(54). adattaadaana a brahmacaaridharma: prohibited. ParGS 2.5.12 madhumaaMsamajjanoparyaasanastriigamanaanRtaadattaadaanaani varjayet /12/ adattaharaNa a snaatakadharma: prohibited. KathGS 3.12 adattaharaNaM pratiSiddham /12/ adbhuta see abhivaata. adbhuta see akSisphuraNa. adbhuta see amangala. adbhuta see karNakrozana. adbhuta see nimitta. adbhuta see rudradaivata adbhuta. adbhuta see rumuuz. adbhuta see saaMnipaatika. adbhuta see upabaadha. adbhuta see utpaata as the main keyword. adbhuta see vaayu: adbhuta of vaayu. adbhuta see zakuna. adbhuta bibl. Toshifumi Goto, 2005, "OIA. adbhuta-, adabdha-, YAv. abda-, dapta-, and OIA. addhaa, OAv. OPers. azdaa," Journal of Indian and Buddhist Studies 54 (1), pp. (228)-(233). adbhuta bibl. Toshifumi Goto, 2005, "AI. adbhuta-, adabdha-, JAV. abda-, dapta- und AI. addhaa, AAV. AP. azdaa," Indogermanica: Festschrift Gert Klingenschmitt, ed. by G. Schweiger, Taimering: Schweiger VWT-Verlag, pp. 193-212. adbhuta the indradhvaja is called adbhuta. KauzS 140.9 adbhutaM hi vimaanotthitam upatiSThante /9/ adbhuta see bhaTTanaaraayaNa's commentary on GobhGS 3.3.29-30 [585-602]. a kind of dharmanibandha. adbhuta an enumeration of the various adbhutas. AVPZ 70.5.2-7.3. adbhuta a rite to pacify a bad omen. KauzS 42.22 apanodanaapaaghaabhyaam (AV 1.26 and 4.33) anviikSaM pratijapati /22/ adbhuta an auspicious thing in an enumeration of auspicious things and phenomena. susiddhikara suutra 34 [Giebel's tr., p. 271]: The favorable signs are, namely, a zankha (conch), a wheel, a hook, a fish, a dextrorsal mark (svastika), a white lotus flower, a banner, a svastika mark, a full flask, a wan-letter mark (zriivatsa), a vajra-pestle, or a flower garland, or seeing a righteous woman with jewelry adorning her body, or seeing a pregnant woman or someone holding up clothing, or seeing a joyful young girl, or seeing a Brahman of pure conduct wearing new white robes, or seeing a carriage, an elephant, a horse, or roots, drugs, and fruits, or seeing an unusual event, or hearing the sound of thunder, or hearing a voice reciting the Vedas, or hearing the sound of a peacock or the sounds of auspicious birds such as the falcon, partridge, goose, and parrot, or hearing the sounds of fine speech and comforting advice such as 'Begin!', 'Happiness!', and 'Success!', words pleasing to the mind, or seeing protitious clouds, a flash of lightning, a gentle breeze, drizzle, or flowers raining down from the heavens, or there begin a pleasant fragrance, or seeing a corona or rainbow. adbhutabraahmaNa bibl. N. Tsuji, 1968, "On the formation of the adbhuta-braahmaNa," ABORI 48-49, pp. 173-178. adbhutadarpaNa edition. zriiraamacandra jha, ed., adbhutadarpaNa, Darbhanga, 1984. adbhutamahaazaanti see zaantikalpa. adbhutamahaazaanti zaantikalpa 14 athaato 'dbhutamahaazaantau dizo yajate vidizo yamam indraM varuNaM vizvezvaraM viSNuM suuryaacandramasaav agniM grahaan vaayum azvinaav ity eke 'tha mantraaH /1/ aazaanaam iti (AV 1.31.1) dizaam vidigbhyaH svaaheti vidizaaM yamo no gaatum iti (AV 18.1.1) yamasyendremaM prataraM kRdhiiti (AV 6.5.2) indrasyaapsu te raajan iti (AV 7.83.1) varuNasya yo asya vizvajanmana iti (AV 11.4.23) vizvezvarasyoru viSNo vikramasveti (AV 7.26.3cd) viSNoH zivaas te santv oSadhaya iti (AV 8.2.15) suuryaacandramasor apaam agnir ity (AV 4.15.10) agner viSaasahim ity (AV 17.1.1ff.) aadityaadiinaaM grahaaNaam uktaa vaayav aa rundhi na iti (KauzS 127.5) vaayor azvinaa brahmaNaayaatam ity ardharcam (AV 5.26.12ab) azvinor iti /2/ adbhutapraayazcitta BharGS 2.32. adbhutapraayazcitta HirGS 1.5.1-28. In the text the word adbhutapraayazcitta appears in suutra 27 and adbhuta denotes the following happenings: athaitaany adbhutapraayazcittaani bhavanti kuptvaa kapota upaavikSan madhv agaara upaavikSad gaur gaam adhaiSiit sthuuNaa vyaraukSiid valmiika udaikSiid ity evaMsruupaaNi. adbhutasaagara edition. Pandita Murali Dhara Jha Jyautishacharya, ed., The adbhutasaagara by vallaala sena deva, Benares, 1905. adbhutasaagara Kane 1: 730: it was begun by ballaalasena in zake 1090 (i.e. 1168-69 A.D.) but he passed away before the work was finished and it was completed by king lakSmaNasena, son of ballaalasena. adbhutasaagara R.C. Hazra, 1963, upapuraaNa, II, p. 72, n. 163: The authenticity of the quotation made from the deviipuraaNa in the adbhutasaagara is more or less debatable. Towards the beginning of his adbhutasaagara the author gives a list of authorities utilised by him in his work. But an actual examination of the adbhutasaagara shows that this work contains verses from such puraaNas and upapuraaNas (viz., deviipuraaNa, viSNupuraaNa, nandiipuraaNa, vaayupuraaNa, aadityapuraaNa, lingapuraaNa and brahmaaNDapuraaNa) as have not been mentioned in the list. The exclusion of the names of these works from the list may be due either to the inadvertance of the author of to the isertion of verses of these works by people other than the author. Though such incomplete lists are to be found in other Sanskrit works also, a consideration of ballaalasena's critical outlook as well as of the fact that lakSmaNasena completed this work left unfinished by its author, tempts us to suppose that most probably it was lakSmaNasena who revised and imporved the adbhutasaagara with further addition of materials. adbhutazaanti see akSispandana. adbhutazaanti see darzana: when one sees a disagreeable sight. adbhutazaanti see kapota: an adbhutazaanti. adbhutazaanti see karNadhvanana. adbhutazaanti see naimittikapraayazcitta. adbhutazaanti see smell: when one smells a bad smell. adbhutazaanti see sneezing. adbhutazaanti see utpaata. adbhutazaanti see yawning. adbhutazaanti see zaanti. adbhutazaanti bibl. Hazra, Records, p.48 c. n.82. adbhutazaanti bibl. A. Weber, 1859, Zwei Vedische Texte ueber Omina und Portenta, 1. Das adbhutabraahmaNa des saamaveda (SB 5), 2. Der adbhutaadhyaaya des kauzikasuutra (KauzS 93-136), Abhandlungen der Koenigl. Akademie der Wissenschaften zu Berlin 1858, Berlin, pp. 313-413. adbhutazaanti bibl. Yuri Ishii, 1995, "The structure of adbhutazaanti in the puraaNas," Bunmei Kenkyu, 13, pp. 86-73 (in Japanese). adbhutazaanti bibl. H. Yoshishige, 1999, "Die Rituale fuer die Beschwichtigung gegen boese Vorzeichen im gRhyasuutra," Inbutsuken 47,2: (27)-(29). adbhutazaanti txt. SB 5. (Gonda, Prayer and Blessing, p. 177.) adbhutazaanti note, time of the performance. BaudhZS 13.1 [119,6] atha yaa aarteSTaya upaadhigamakaalaas taa bhavanti. (kaamyeSTi, paribhaaSaa) adbhutazaanti txt. KauzS 46.1-55. adbhutazaanti contents. KauzS 46.1-55: ... 22-23 when the fire burns by itself, ... 41-42 when raindrops fall on the head when it is fine, ... 47-48 when a black bird drops something on the head, ... 53-55 kaapinjala svastyayana. idaM yat kRSNaH // (AV 7.64.1a) KauzS 46.47 (adbhutazaanti, when a black bird drops something on the head). adbhutazaanti vidhi. KauzS 46.1-55 ... saM samid iti (AV 6.63.4) svayaMprajvalite 'gnau /22/ agnii rakSaaMsi sedhatiiti (AV 8.3.26) sedhantam /23/ ... divo nu maam iti (AV 6.124) viidhrabinduun prakSaalayati /41/ mantroktaiH spRzati /42/ ... idaM yat kRSNa iti (AV 7.64) kRSNazakuninaadhikSiptaM prakSaalayati /47/ upamRSTaM paryagnikaroti /48/ ... prehi pra hareti kaapinjalaani svastyayanaani bhavanti /53/ prehi pra hara vaa daavaan gRhebhyaH svastaye / kapinjala pradakSiNaM zatapattraabhi no vada // bhadraM vada dakSiNato bhadram uttarato vada / bhadraM purastaan no vada bhadraM pazcaat kapinjala // zunaM vada dakSiNataH zunam uttarato vada / zunaM purastaan no vada zunaM pazcaat kapinjala // bhadraM vada putrair bhadraM vada gRheSu ca / bhadram asmaakaM vada bhadraM no abhayaM vada // aavadaMs tvaM zakune bhadram aavada tuuSNiim aasiinaH sumatiM cikid dhi naH / yad utpatan vadasi karkarir yathaa bRhad vadema vidathe suviiraaH // yauvanaani mahayasi jigyuSaam iva dundubhiH / kapinjala pradakSiNaM zatapattraabhi no vadeti kaapinjalaani svastyayanaani bhavanti /54/ yo abhy u babhruNaayasi svapantam atsi puruSaM zayaanam agatsvalam / ayasmayena brahmaNaazmamaena varmaNaa pary asmaan varuNo dadhad ity abhyavakaaze saMvizaty abhyavakaaze saMvizati /55/ (See AVPZ 1.36.6-7.) adbhutazaanti txt. KauzS 93-136. adbhutazaanti txt. ZankhGS 5.5.1-13; 5.10.1-6; 5.11.1-2. adbhutazaanti txt. JaimGS 2.7 [32,4-11]. adbhutazaanti txt. GobhGS 3.3.29-34. adbhutazaanti txt. ManGS 2.15.1-7. adbhutazaanti txt. KathGS 72.1-5. adbhutazaanti txt. BodhGS 3.6.1-8. adbhutazaanti txt. BodhGS 4.2.5-11. adbhutazaanti of the fire. BodhGS 4.3.1 sarvatra svayaM prajvalite 'gnau samidhaav aadadhaati uddiipyasva jaatavedaH iti dvaabhyaam // adbhutazaanti txt. BharGS 2.25-32 [58,9-67,5]. adbhutazaanti txt. AgnGS 2.5.2 [79,1-15]. adbhutazaanti txt. ParGS 3.15.16-20. adbhutazaanti txt. AVPZ 67. adbhutazaanti txt. AVPZ 68.5.17-31. adbhutazaanti txt. zaantikalpa 1.1-3.5 (Bolling, JAOS 1913: 267-268). adbhutazaanti txt. AzvGPZ 4.11-22 [180,11-183,14]. adbhutazaanti txt. and vidhi. saamavidhaana 3.5.3 [184,15-16] adbhute yavadroNam juhuyaad vaata aa vaatu bheSajam ity etena (graama 5.7.184.1) zaamyati /3/ adbhutazaanti txt. VarGP 1.17-19: svastyayana homa. adbhutazaanti txt. VarGP 13.1-42. adbhutazaanti txt. agni puraaNa 263: utpaatazaanti, zriisuuktajapena zriyaaH praaptiH, amRtaabhayaadizaantiinaaM sarva-utpaatanaazanatvam, ulkaapaataadizaantiH, akaalavikRtaprasavaadiinaaM zaantiH, aakaazatumulanaadaadiinaaM zaantikathanam. adbhutazaanti txt. bhaviSya puraaNa 2.3.20.1-179 durnimittajanitaariSTazaantiprakaaravarNana. adbhutazaanti txt. matsya puraaNa 228-238 (230 arcaadhikaara, 231 agnivaikRtya, 232 vRkSotpaata, 233 vRSTivaikRti, 234 salilaazayavaikRtya, 235 striiprasavavaikRtya, 236 upaskaravaikRtya, 237 mRgapakSivaikRtya, 238 utpaataprazamana). adbhutazaanti txt. skanda puraaNa 7.2.17.245-262. performed by bali. adbhutazaanti txt. ziva puraaNa 1.18.107-132ab. adbhutazaanti contents. KauzS 93-136: ... 98 earthquake/bhuumicala, ... , 108.1-4 agnisaMsarga: praayazcitta of a mixture of two different fires, ... , 119.1-5 anaajnaata adbhuta, ... , adbhutazaanti contents. BodhGS 3.6.1-8: 1 an enumeration of various occasions, 2 pakvahoma, 3 aajyaahutis, 4 from sviSTakRt to dhenuvarapradaana, 5 placing of hutazeSa on zamiiparNas, 6 treatment of various kinds of residues. adbhutazaanti contents. BharGS 2.25-32 [58,9-67,5]: 2.27 [60,1-8] yady asmai subhRtyaaH pravrajeyur, 2.27 [60,8-11] yaM kaamayeta naayaM mat padyeta, 2.27 [60,11-61,3] yaM kaamayeta naayaM mac chidyeta, adbhutazaanti contents. AgnGS 2.5.2 [79,1-15]: [79,1-6] an enumeration of various occasions, [79,7-9] aajyaahutis, [79,9-10] from sviSTakRt to dhenuvarapradaana, [79,11-12] placing of hutazeSa on zamiiparNas, [79,12-15] treatment of various kinds of residues. adbhutazaanti vidhi. AVPZ 68.5.17-31 mahotpaataaz ca bahavaH zaantiyogeSu kiirtitaaH/teSu sarveSu vidhivac chaantikaamo naraadhipaH/17/atharvaanaM ca vRNuyaat sarvazaastravidaM nRpaH/sa vRto bhayabhiitena zamanaarthaM mahaatmanaa/18/prajaanaam abhayaM samyag daapayet pRthiviipatiH/anantaraM gavaaM puujaa braahmaNaanaaM vizeSataH/19/devataayatane sadyo dohaan bhuumau prakaarayet/satataM caanulipyas tu puSpair dhuupair yathoditaiH/20/pradiipair vividhaiH zubhraiH sarvadikSu prakalpitaiH/tathaa balyupahaaraiz ca paayasaapuupasaMyutaiH/21/hRdyair bahuvidhair bhakSaH sarvadikSu prakalpitaiH/tasminn evaantare zaante goSThe vaa jalasaMnidhau/22/nirgatya nagaraad vaapi zucau deze samaahitaH/vRNuyaac chaantitattvajnaan utpaatavihitaan chubhaan/23/SoDazaaSTau vRtaas te ca purazcaraNazodhitaaH/angaani kuryur anye ca zatasaMkhyaa dvijottamaaH/24/udayaaste sukhaasiinaa japaM kuryur atandritaaH/te sadasyaa iti proktaa vaacane yajnakarmaNi/25/teSaaM variSThaH zaantijna upadraSTaa manoharaH/sarvakarmasu vettaa ya aanayet so 'py athaadaraat/26/bhuumiM saMzodhya vidhivat kRtvaa tatra ca maNDapam/vidhivat kalpayed vediM yajnapaatraaNi ca svayam/27/evaM yathoktavidhinaa agnimanthanapuurvakaam/mahaazaantiM prayunjiita sarvopadravanaaziniim/28/annair vastraiz ca vividhaiH saMyuktaaM bahudakSiNaam/kaarayitvaa mahaazaantiM varaM gaaM ca nivedayet/29/gRham aabharaNaM chattram anaDudvaajinaM tathaa/kunjaraM vaa tathaa dattvaa ghaNTaabharaNabhuuSitam /30/ mahat sukham avaapnoti kaaryasiddhim ca vindati. adbhutazaanti contents. AzvGPZ 4.11-22 [180,11-183,14]: 11 [180,12-19] introduction, 12 [180,21-27] indradaivatya adbhuta, 13 [180,29-181,5] yamadaivatya adbhuta, 14 [181,7-12] varuNadaivatya adbhuta, 15 [181,14-23] vaizravaNadaivatya adbhuta, 16 [181,25-30] agnidaivatya adbhuta, 17 [182,1-7] vaayudaivatya adbhuta, 18 [182,9-14] suuryadaivatya adbhuta, 19 [182,16-22] somadaivatya adbhuta, 20 [182,24-29] rudradaivatya adbhuta, 21 [183,1-10] viSNudaivatya adbhuta, 22 [183,12-14] agnikaaryaphala. adbhutazaanti note, the bRhatsnapana which is prescribed in viSNudharmottara puraaNa 3.111 [373a,1-373b,7] in the course of the pratiSThaavidhi is to be performed. viSNudharmottara puraaNa 3.111 [373b,4-5] na kevalam pratiSThaayaaM sarvadaivaM samaacaret / zaantidaM pauSTikaM kaamyaM bRhatsnapanam uttamam / divyaantarikSabhaumaanaam utpaataanaam samudbhave / devadevasya4 raajendra bRhatsnapanam aacaret / naasti loke samutpaato yo hy anena na zaamyati / adbhutazaanti note, the ghRtakambala is to be performed. txt. and vidhi. AVPZ 33.2.3-4 paracakropasRStasya raajno vijayam icchataH / pratiruddhasya vaa bhuuyaH zriikaamasyecchataH zriyam /3/ praadurbhaave 'dbhutaanaaM ca grahaaNaaM vigrahe tathaa / zankamaano 'bhicaaraad vaa kaarayed ghRtakambalam /4/ adbhutazaanti note, the maahendrii mahaazaanti is to be performed. txt. and vidhi. zaantikalpa 17.3 maahendriiM raajyakaamasyaadbhutotpattivikaareSu ca. adbhutazaanti note, thunder, lightning, cloud, rain, and homas with dakSiNaa will bring utpaatazaanti. AVPZ 51.5.3 yat kiM cid divigataM antarikSajaM vaa bhaumaM vaa bhavati nimittaM aprazastam / tat sarvaM stanitamahaabhravidyudvarSaiH zaantaM syaad bhavati sadakSiNaiz ca homaiH // adbhutazaanti note, rainfall for seven days will bring utpaatazaanti. AVPZ 51.5.4 ye dezaa grahagaNabhinnabhuumikampaa yeSaaM vaa graha upayaatacandrasuuryaH / taan dezaan [grahagaNabhinnabhuumikampaan] parjanyaH zamayati saptaraatravRSTyaa /4/ addhaa :: imaa dizaH, see imaa dizaH :: addhaa. addhaa :: ime ziirSan praaNaaH, see ime ziirSan praaNaaH :: addhaa. addhaa :: yajus, see yajus :: addhaa. addhaatamaam see iyam :: eSaaM lokaanaam addhaatamaam. address see abhivaadana. address bibl. Sylvia Vatuk, 1982, "Forms of Address in the North Indian Family," in A. Ostor, L. Fruzzetti and S. Bernett, eds., Concepts of Person: Aspects of Kinship, Caste, and Marriage in India, Harvard University Press, pp. 56-98. adevayajana when an ajaa vazaa is offered and a clould appears, it is a time unsuitable for the worshipping of the gods. TS 3.4.3.7-8 ... tasyai vaa etasyaa ekam evaadevayajanaM yad aalabdhaayaam abhraH /7/ bhavati yad aalabdhaayaam abhraH syaad apsu vaa pravezayet sarvaaM vaa praazniiyaad yad apsu pravezayed yajnavezasaM kuryaat sarvaam eva praazniiyaad indriyam evaatman dhatte ... /8/ (ajaa vazaa kalpa) adhaHzaayin see adhaHzayyaa. adhaHzayana see adhaHzayyaa. adhaHzayyaa try to find it with "adhaHzaay" or "adhaHzayy". adhaHzayyaa see anantarhita. adhaHzayyaa see ekena vaasasaantarhitaayaaM bhuumau. adhaHzayyaa see uparizayyaa. adhaHzayyaa see zayana. adhaHzayyaa PW. f. das Schlafen auf dem Erdboden. adhaHzayyaa of the yajamaana on the upavasatha day. ZB 1.1.1.11 sa aahavaniiyaagaare vaitaaM raatriM zayiita / gaarhapatyaagaare vaa devaan vaa eSa upaavartate yo vratam upaiti sa yaan evopaavartate teSaam evaitan madhye zete 'dhaH zayiitaadhastaad iva hi zreyasa upacaaraH /11/ (darzapuurNamaasa, upavasatha) adhaHzayyaa of the yajamaana and his patnii on the upavasatha day. ManZS 1.4.1.11 vratacaary aahavaniiyaagaare 'dhaH zayiita gaarhapatyaagaare patnii /11/ (darzapuurNamaasa, yaajamaana, upavasatha) adhaHzayyaa of the yajamaana and his patnii on the upavasatha day. KatyZS 2.1.14-15 aahavaniiyagRhazaayy adhaH /14/ gaarhapatyasya vaa /15/ (darzapuurNamaasa, upavasatha) adhaHzayyaa (antaraalavrata of the caaturmaasya) AzvZS 2.16.24b ... adhaH zayiita / ... /24/ (antaraalavrata) adhaHzayyaa (antaraalavrata of the caaturmaasya) ZankhZS 3.13.30 maaMsaanazanaM brahmacaryaM praaG adhaH zeta Rtukaale vaa jaayaam upeyaat satyavadanaM caantaraalavrataani /30/ (antaraalavrata) adhaHzayyaa (antaraalavrata of the caaturmaasya) kaaThaka: comm. on KatyZS 5.2.21 [438,2] adhaHzaayii. adhaHzayyaa (antaraalavrata of the caaturmaasya). KatyZS 5.2.21 eke 'dhaHpraaGzaayii madhvaazy Rtujaayopaayii maaMsastryanRtaani varjayed udakaabhyavaayaM ca praag avabhRthaat /21/ adhaHzayyaa a brahmacaaridharma. cf. GB 1.2.4 [36,3-4] yad vaato vahaty adha evaasiitaadhah zayiitaadhas tiSThed adho vrajet. adhaHzayyaa a brahmacaaridharma. GB 1.2.7 [38,14, 15] noparizaayii syaat ... yad uparizaayii bhavaty abhiikSNaM nivaasaa jaayante. adhaHzayyaa a brahmacaaridharma. ZankhGS 2.6.8 ahar-ahaH samidaadhaanaM bhikSaacaraNam adhaHzayyaa guruzuzruuSeti brahmacaariNo nityaani /8/ adhaHzayyaa a brahmacaaridharma. KausGS 2.3.18 ahar-ahaH samidaadhaanaM bhaikSaacaraNam adhaHzayyaa guruzuzruuSeti brahmacaariNo nityaani /18/ adhaHzayyaa a brahmacaaridharma. JaimGS 1.12 [13,10-12] athainaM saMzaasti brahmacaary aacaaryaadhiinaH prazaanto 'dhaHzaayii daNDamekhalaajinajaTaadhaarii stryanRtamadhumaaMsagandhamaalyavarjii bhaveti. adhaHzayyaa a brahmacaaridharma. ParGS 2.5.10 adhaHzaayy akSaaraalavaNaazii syaat /10/ adhaHzayyaa a brahmacaaridharma. viSNu smRti 28.12 adhaHzayyaa /12/ adhaHzayyaa a tryahavrata of the brahmacaarin after the upanayana for three days or twelve days or a year. AzvGS 1.22.17 ata uurdhvam akSaaraalavaNaazii brahmacaary adhaHzaayii triraatraM dvaadazaraatraM saMvatsaraM vaa /17/ adhaHzayyaa a tryahavrata of the brahmacaarin after the upanayana. BodhGS 2.5.55 tryaham etam agniM dhaarayanti kSaaralavaNavarjam adhazzayyaa ca /55/ adhaHzayyaa a tryahavrata of the brahmacaarin after the upanayana. BharGS 1.10 [10,5] triraatram akSaaralavaNaazy adhaHzaayii bhavati. adhaHzayyaa a tryahavrata and a brahmacaaridharma. HirGS 1.2.8.2, 8 'dhaHzaayy /2/ ... etadvrata evaata uurdhvam /8/ adhaHzayyaa of the performer of the SaSThiikalpa. ManGS 2.13.3 adhaH zayiita darbheSu zaalipalaaleSu vaa praakziraa brahmacaarii /3/ adhaHzayyaa a zaavaazauca for the amaatyas of a dead person for certain period. BaudhPS 1.9 [14,8] triraatram akSaaralavaNabhojanam adhaHzayanaM brahmacaryaM tryahaM8 SaDahaM dvaadazaahaM saMvatsaraM vaa yaavad grahaNaM dvaadazaahaavaraardhyaM paramaguru9Sv evam aghodakam itareSu triraatraM yaavaj jiivaM pretapatny ... /9/ adhaHzayyaa of the king and the Rtvij before the day of the performance of the hiraNyagarbha. AVPZ 13.1.8 darbhaan aastiiryaadhaHzaayinau syaataam /8/ zvo bhuute ... /9/ adhaHzayyaa a tapas. HirGZS 1.8.10 [126,19-21] ahiMsaa satyam a19stainyaM savaneSuudakopasparzanaM guruzuzruuSaa brahmacaryam adhaHzayanam ekavastrataanaazaka20 iti tapaaMsi. (praayazcittaparibhaaSaa) adhaHzayyaa a tapas. GautDhS 19.15 brahmacaryaM satyavacanaM savaneSuudakopasparzanam aardravastrataadhaHzaayitaanaazaka iti tapaaMsi /15/ (praayazcittaparibhaaSaa) adhaHzayyaa a tapas. BaudhDhS 3.10.14 ahiMsaa satyam astainyaM savaneSuudakopasparzanaM guruzuzruuSaa brahmacaryam adhaszayanam ekavastrataanaazaka iti tapaaMsi /14/ (praayazcittaparibhaaSaa) adhaHzayyaa generally recommended to a performer of a tithivrata. agni puraaNa 175.59d snaatvaa vratavataa sarvavrateSu vratamuurtayaH / puujyaaH suvarNajaas taa vai zaktyaa vai bhuumizaayinaa /59/ (vrataparibhaaSaa) adhaHzayyaa of the performer of the zivacaturdaziivrata. bhaviSya puraaNa 4.97.11ab pRSadaajyaM ca saMpraazya svapyaad bhuumaav udaGmukhaH / ... /11/ (zivacaturdaziivrata) adhaHzayyaa of the performer of the zriivrata. viSNudharmottara puraaNa 3.154.2cd, 8cd caitrazuklatRtiiyaayaaM snaanam abhyangapuurvakam /1/ kRtvaa zuklaambaro raajaJ zuklamaalyaanulepanaH / tiSThed ghRtaudanaahaaro bhuumau svapyaac ca taaM nizaam /2/ caturthyaaM ca tathaa snaanaM bahir gatvaa samaacaret / ... suvarNamaaSakaM dadyaad braahmaNebhyaz ca dakSiNaam / anaahaaras tataH svapyaac chucau deze yathaavidhi /8/ (zriivrata) adha iva :: ayaM lokaH, see ayaM lokaH :: adha iva. adha iva :: jaanudaghna, see jaanudaghna :: adha iva. adhama see manuSyaadhama. adhamabraahmaNalakSaNa txt. padma puraaNa 1.47. adhamekSaNa one of acts after which one should touch water. karmapradiipa 1.2.13-14 pitryamantraanudravaNa aatmaalambhe 'dhamekSaNe / adhovaayusamutsarge prahaase 'nRtabhaaSaNe /13/ maarjaaramuuSakasparza aakruSTe krodhasaMbhave / nimitteSv eSu sarvatra karma kurvann apa spRzet /14/ adhara- south. RV 10.131.1 apa praaca indra vizvaan amitraan apaapaaco abhibhuute nudasva / apodiico apa zuuraadharaaca urau yathaa tava zarman madema // This Rc is called amitraaNaaM vyapanutti in AB 8.10.8. (from PW) adhara- south. AV 4.7.2=PS 2.1.1 arasaM praacyaM viSam arasaM yad udiicyam / athedam adharaacyaM karambheNa vikalpate /1/ adhara- south. ChU 6.14.1 yathaa somya puruSaM gandhaarebhyo 'bhinaddhaakSam aaniiya taM tato 'tijane visRjet sa yathaa tatra praaG vaa udaG vaadharaaG vaa pradhmaayiita. (from PW) adharma see akuzalakarma. adharma see doSa. adharma see enas. adharma see laabhavighna. adharma see nairRta. adharma see paapman. adharma see vyasana. adharma bibl. A. B. Bhattacharya, dharma-adharma and morality in mahaaBharata, Delhi. adharma bibl. Wendy Doniger O'Flaherty. 1985. "Ethical and nonethical implications of the separation of heaven and earth in Inidian mythology." In Cosmogony and Ethical Order, edichited by Robin W. Lovin and Frank E. Reynolds, pp. 177-99. Chicago: University of Chicago Press. adharma bibl. Tom Selwyn, 1982, "Adharma," in T.N. Madan, ed., Way of Life, Essays in honour of Louis Dumont, pp. 381-402. adharma bibl. cf. Matilal, B.K.(ed.), 1989. Moral Dilemmas in the mahaaBharata. Shimla: Indian Institute of Advanced Study and Delhi: Motilal Banarsidass. adharma bibl. Matilal, B. K. kRSNa: In Defence of a Devious Divinity. In Arvind Sharma, ed. Essays on the mahaaBharata, pp. 401-418. E.J. Brill. adharma an anaDuhii vahalaa carries a cart even if it is a female animal; it is adharma. ZB 5.2.4.13 ... tasyaiSaivaanaDuhii vahalaa dakSiNaa ... atha yat strii satii vahaty adharmeNa tad asyai vaaruNaM ruupam ... /13/ (raajasuuya, indraturiiya) adharma vedavrata: to follow the aacaarya with the exception of commiting an adharma. GobhGS 3.1.13 aacaaryaadhiino bhavaanyatraadharmacaraNaat /13/ adharma a snaatakadharma: to refrain from adharma. ZankhGS 4.12.8 adharmaac ca jugupseta /8/ adharma an enumeration of five bad acts never to be done during the baliraajya. skanda puraaNa 2.4.9.98 jiivahiMsaa suraapaanam agamyaagamanaM tathaa / cauryaM vizvaasaghaataz ca pancaitaani muniizvaraaH / baliraajye tu narakadvaaraaNy uktaani saMtyajet /98/ (diipaavaliivrata) adharma an enumeration of nine bad acts/vikarmans for a gRhastha. skanda puraaNa 4.40.75cd-76 tathaa nava vikarmaaNi tyaajyaani gRhamedhinaam /75/ paizunyaM paradaaraaz ca drohaH krodhaanRtaapriyam / dveSo dambhaz ca maayaa ca svargamaargaargalaani hi /76/ (gRhasthadharma) adharma an enumeration of adharmas. viSNudharmottara puraaNa 3.243-253: 3.243 maanadoSa, 3.244 madadoSa, 3.245 lobhadoSa, 3.246 krodhadoSa, 3.247 naastikyasya gurutarapaapavarNana, 3.248 zaucavarNana, 3.250 azaucadoSa, 3.251 anRtadoSa, 3.252 hiMsaadoSa, 3.253 kaayavaaGmanojanitapaapaphala. adharma strii is ruupa of adharma and to be avoided. svaayaMbhuva (veNkaTasubrahmaNyazaastri ed. p. 63) 20-21 gajavaajirathastriiNaaM na spRhet tu kadaacana / chaayaakriiDanasaaruupyaaH kSaNikaa bandhahetavaH /20/ etad ruupam adharmasya yat spRhet saadhakaH striyam / tasmaac cittaM manau sthaapya cared vai vidhicoditam /21/ (J. Takashima, pratiSThaa in the zaiva aagamas, manuscript, p. 19.) adharma worshipped in the vaizvadeva, at the door. KauzS 74.5 dviH prokSan pradakSiNam aavRtyaantar upaatiitya dvaare /4/ dvaaryayor mRtyave dharmaadharmaabhyaam /5/ adharma worshipped in the vaizvadeva, at the door. ManGS 2.12.7 dharmaayaadharmaayeti dvaare /7/ adharma worshipped in the vaizvadeva, at the door. KathGS 54.6 dharmaadharmayor dvaare mRtyave ca /6/ adharma worshipped in the vaizvadeva, to the west of the fire. BodhGS 2.8.11 apareNaagniM dharmaaya svaahaa, adharmaaya svaahaa iti /11/ adharma worshipped in the vaizvadeva, to the west of the fire. BharGS 3.13 [80.6-7] apareNaagniM hastena parimRjya dharmaaya svaahaadharmaaya svaahaa dhruvaaya svaahaa kSayaaya svaaheti. adharma worshipped in the vaizvadeva, to the west of the fire. HirDhS 2.1.50 apareNaagniM saptamaaSTamaabhyaam (dharmaaya svaahaa, adharmaaya svaahaa) udagapavargam /50/ adharma worshipped in the vaizvadeva, at the door. viSNu smRti 67.10 dharmaadharmayor dvaare mRtyave ca /10/ adharma's sons see ketu. adharma's sons a group of ketus, fourteen in number. AVPZ 52.7.4 adharmasaMbhavaas tv anye caturdaza parikramaaH / adhaHzikhaaH prakaazante vivarNaa ghorataarakaaH /4/ adharma sthuula praayazcitta for the adharma sthuula comitted by the snaataka. ManGS 1.3.6 evam adharma aacaryaasthuulam /5/ sthuule veSaNayaa vihared avastro lomatvagaacchaado 'gnim aarohet saMgraame vaa ghaatayed api vaagnim indhaanaM tapasaatmaanam upayojayiita /6/ adharSaNiiya to become adharSaNiiya, a rite for trividhaa siddhi. manjuzriimuulakalpa 55 [694,1-7] raktasuutreNa pariveSTya zaraavasaMputaM sadhaatuke caitye pratimaayaagrataH puujaaM kRtvaa taavaj japed yaavat trividhaa siddhir bhavatiiti / uuSmaayamaane paadapracaarikaM pancayojanazataani gacchati / sarve paadapracaarikaa vazyaa bhavanti / dhuumaayamaane 'ntardhaanam / caturangulena bhuumiM na spRzet / varSasahasraM jiivati / yojanasahasraM gacchati / dazapuruSabalo bhavati / jvalite kalpatrayaM jiivati / vidyaadharo bhavati / adharSaNiiyaz ca bhavati / adhi-ava-saa- H. Oertel, 1926, The Syntax of Cases, p. 223: to settle down on. adhi-i- for the requests for a teaching with the word `adhiihi', see M. Kajihara, 2002, The brahmacaarin in the Veda, p. 326, n. 33. See aslo bruu-. adhi-kR- mRgendraagama, caryaapaada, 94 parigRhyaathavaa kSetraM sallingaadhikRtaM vaset. adhi-pRj- W. Caland, Index of words to the BaudhZS, pp. 562-563: pRj c. adhi BaudhZS 1.9 [12,20]; 1.10 [13,6]; 5.1 [129,5]; 5.11 [144,14]; 13.25 [136,4]; 13.33 [143,7] 26.5 [277,2]; adhipRnakti is equivalent to adhizrayati; saayaNa gives as equivalent sthaapayati; as the ZB uses in this sense always adhipRNakti, we are tempted to regard the form adhipRNakti of baudhaayana as a corruption; but adhipRnjana and adhipRjyaat (26.5), and cp. ApZS 12.28.1 pRNajmi, proves that the root is pRj; cp. P.W.. Vol. IV, col. 570. adhi-pRj- to move angaaras on the kapaalas. BaudhZS 1.9 [12,20] yathaadevataM piNDaM karoti makhasya18 ziro 'siiti (TS 1.1.8.g) taM dakSiNeSaaM kapaalaanaaM pratyuuhyaangaaraaMs te19Sv adhipRNakti gharmo 'si vizvaayur iti (TS 1.1.8.h). (darzapuurNamaasa, puroDaazazrapaNa) adhi-pRj- BaudhZS 5.1 [129,5] kRtaani pRSTaani(>piSTaani?) samupya saMyutyaadhipRNakty aagneyam aSTaa5kapaalaM. (caaturmaasya, saakamedha) adhi-pRj- BaudhZS 5.11 [144,14] kRtaani piSTaani samupya13 saMyutyaadhipRNakti puroDaazaM SaTkapaalam. (caaturmaasya, mahaapitRyajna) adhi-pRj- BaudhZS 13.25 [136,4] athaitaan yavaan uluukhale parikSudya gaarhapatya2 ekakapaalam adhizritya dhaanaa bharjanti yadaite haviSii3 adhipRNakti tadaitaa dhaanaaz catuSTayenopasRjati dadhnaa madhunaa4 ghRtenaadbhir iti. (kaamyeSTi, pazukaama, saMsRSTa to prajaapati) adhi-pRj- BaudhZS 13.33 [143,7] samaanaM karmaadhivapanaad adhyupya dakSiNaardhe gaarhapatyasyai6kaadazakapaalaany upadadhaati yadaitaM puroDaazam adhipRNakti tadai7taam aamikSaaM gaarhapatye zrapayaty. (kaamyeSTi for a paapmanaa gRhiita) adhi-pRj- BaudhZS 26.5 [277,2] kRtaani piSTaani samupya saMyutya vyabhimRzya piNDau kRtvaa277,1greNa maarutasya piNDaM paryaahRtyaahavaniiye vaizvaanaram adhipRnjyaa2t pradakSiNam aavRtya gaarhapatye maarutaM. (kaamyeSTi for a graamakaama: dvaadazakapaala to agni vaizvaanara and saptakapaala to the maruts, karmaantasuutra) adhi-pRj- (cf. ZB 1.2.2.7 atha puroDaazaM adhivRNakti / gharmo 'siiti (VS 1.22). ManZS 1.2.3.20 gharmo 'si vizvaayur ity (MS 1.1.9 [5,5]) adhizrayaty evam uttaram /20/ ApZS 1.24.7 ... gharmo 'si vizvaayur ity (TS 1.1.8.h) aagneyaM puroDaazam aSTaasu kapaaleSv adhizrayati /6/) adhi-skand- cover, mount. RV 10.61.7 pitaa yat svaaM duhitaram adhiSkan kSmayaa retaH saMjagaano ni Sincat / svaadhyo 'janayan brahma devaa vaastoS patiM vratapaaM nir atakSan // maithuna. adhi-skand- AV 5.25.7 adhi skanda viirayasva garbham aa dhehi yonyaam / vRSaasi vRSNyaavan prajaayai tvaa nayaamasi // maithuna. adhi-skand- AV 10.10.16 abhiivRtaa hiraNyena yad atiSTha Rtaavari / azvaH samudro bhuutvaadhyaskandad vaze tvaa // adhi-sthaa- bibl. Ryoji Kishino, 2008, "Ritsu bunken ni sanken sareru adhi-sthaa- no yogo ni tuite," Nihon Bukkyogakkai Nenpo, 73, pp. 239-255. adhi-sthaa- bibl. Ryoji Kishino, 2009, "Koromo ya hachi no adhi-sthaa-," Nihon Bukkyogakukai Nenpo, pp. 181-204. adhi-sthaa- kaalikaa puraaNa 67.87 puujito matsvaruupo 'yaM dikpaalaadhiSThito bhavet / adhiSThitas tathaanyaiz ca brahmaadyaiH sakalaiH suraiH /87/ (human sacrifice) adhi-zri- PW. 2) setzen auf insbes. aufs Feuer (mit und ohne agni u.s.w.). adhibrahmacarya times of the brahmacarya to be observed by the gRhastha: HirGZS 1.4.8 [43.7-12]. adhiilodhakarNa viSNu urukrama is worshipped by giving three adhiilodhakarNas (having red-tipped ears?) in the azvamedha. TS 5.6.16 zuNThaas trayo vaiSNavaa adhiilodhakarNaas trayo viSNava urukramaaya lapsudinas trayo viSNava urugaayaaya pancaaviis tisra aadityaanaaM trivatsaas tisro 'ngirasaam aindraavaiSNavaa gauralalaamaas tuuparaaH /1/ (sacrificial animal) adhiivaasa a dakSiNaa in a kaamyapazu for a sarvakaama. KS 13.1 [180,8-9; 12-14] dvaadaza dhenavo dakSiNaa taarpyaM hiraNyam adhiivaasaH ... tatra dvaadaza dvaadaza dhenuur dadau yad dvaadaza dadaati saiva tasya pratimaa yat taarpyaM hiraNyam adhiivaasam aparimitam eva tenaavarunddhe. adhiivaasa a dakSiNaa in a kaamyapazu for a pazukaama. MS 2.5.1 [47,12-13] adhiivaaso deyo yajnasya tena ruupaaNy aaptvaavarunddh3. adhiivaasa a homa offered when an adhivaasas is given as dakSiNaa. ApZS 13.6.11a tathaiva samanvaarabdheSv asamanvaarabdheSu vaagne nayety (TS 1.1.14.i) aagniidhriiye juhoti /10/ vaneSu vy antarikSaM tataaneti (TS 1.2.8.f) dvitiiyaaM yady ano ratho vaaso 'dhiivaaso vaa diiyate yadi vaa daasyan syaat / prajaapate na tvad etaaniiti (TS 1.8.14.m) yadi puruSo hastii vaa diiyate yadi vaa daasyan syaat /11/ (agniSToma, maadhyaMdina savana, dakSiNaa) adhidevana see sabhaa. adhidevana how to prepare it. H. Falk, 1986, Bruderschaft und Wuerfelspiel, p. 75 with notes 235-237. adhidevana prepared with a sphya. MS 4.4.6 [57,9-10] tena sphyenaadhidevanaM kurvanti. (raajasuuya) adhidevana prepared with a sphya by a sajaata and the pratiprasthaatR close by the puurvaagni. ZB 5.4.4.20 atha sajaataz ca pratiprasthaataa ca / etena sphyena puurvaagnau zukrasya purorucaadhidevanaM kurutaH. adhidevana aahuti is offered in the adhidevana between the aahavaniiya and sabhya in the agnyaadheya for a raajaya. MS 1.6.11 [104,1-4] madhyaadhidevane raajanyasya juhuyaad vaaruNya Rcaa varuNo vai devaanaaM raajaa raajyam asmaa avarunddhe hiraNyaM nidhaaya juhoty agnimaty eva juhoty aayatanavaty andho 'dhvaryuH syaad yad anaayatane juhuyaat. adhidevana aahuti is offered in the adhidevana in the raaSTrabhRthomas for a graamakaama. TS 3.4.8.2 adhidevane juhoty adhidevana evaasmai sajaataan avarunddhe te enam avaruddhaa upatiSThante. For the reason why the adhidevana is chosen, see the mantra recited when akSas are thrown on the adhidevana in ZB 5.4.4.23 svaahaakRtaaH suuryasya razmibhir yatadhvaM sajaataanaaM madhyeSThyaaya. See also the mantra `dizo 'bhy ayaM raajaabhuut' used in the taittiriiya school (TS 1.8.16.2, TB 1.7.10.5) and the mantra 'dizo abhy abhuud ayam' in KS 15.8 and MS 2.6.12. adhidevana aahuti is offered in the adhidevana before the play of dice. ZB 5.4.4.22 athaadhvaryuH / caturgRhiitam aajyaM gRhiitvaadhidevane hiraNyaM nidhaaya juhoty agniH pRthur dharmaNaspatir juSaaNo 'gniH pRthur dharmaNaspatir aajyasya vetu svaaheti (VS 10.29a) /22/ (raajasuuya) adhidevana :: agni. ZB 5.3.1.10 (raajasuuya, ratninaaM haviiMSi). adhidevana :: agni pRthu. ZB 5.4.4.23 (dyuuta in the raajasuuya). adhidevataa : presiding deity. adhidevataa see adhipati. adhidevataa see aSTamuurti. adhidevataa see digupasthaana: with corresponding chandas and devataa. adhidevataa see dikpaala. adhidevataa see finger: adhidevataa of each finger. adhidevataa see nakSatra: and their adhidevataas. adhidevataa see nyaasa. adhidevataa see tiirtha on the hand. adhidevataa see tithi:devataa. adhidevataa cf. e.g. gayaasuramaahaatmya, lohaasuramaahaatmya. anganyaasa. adhidevataa see the classification of the adbhutas according to the gods responsible to them in the adbhutabraahmaNa, AVPZ 67 and AzvGPZ 4. adhidevataa in the vedic texts the concept of the adhidevataa involves the assingment of various metres and saamans to differnt parts of a ritual utensil. see correspondence. adhidevataa AV 5.24.1-17 savitaa prasavaanaam adhipatiH sa maavatu / asmin brahmaNy asmin karmaNy asyaaM purodhaayaam asyaaM pratiSThaayaam asyaaM cittyaam asyaam aakuutyaam asyaam aaziSy asyaam devahuutyaaM svaahaa /1/ agnir vanaspatiinaam adhipatiH sa maavatu ... /2/ dyaavaapRthivii daatraaNaam adhipatnii te maavataam ... /3/ varuNo 'paam adhipatiH sa maavatu ... /4/ mitraavarunau vRSTyaa adhipatii tau maavataam ... /5/ marutaH parvataanaam adhipatayas te maavantu ... /6/ somo viirudhaam adhipatiH sa maavatu ... /7/ vaayur antarikSasyaadhipatiH sa ... /8/ suuryaz cakSuSaam adhipatiH sa ... /9/ candramaa nakSatraaNaam adhipatiH sa ... /10/ indro divo 'dhipatiH sa ... /11/ marutaaM pitaa pazuunaam adhipatiH sa ... /12/ mRtyuH prajaanaam adhipatiH sa ... /13/ yamaH pitRRNaam adhipatiH sa ... /14/ pitaraH pare te maavantu /15/ tataa avare te ... /16/ tatas tataamahaas te maavantu ... /17/ adhidevataa see e.g. TS 4.3.10: a mantra collection accompanying the piling of the seventeen sRSTi iSTakaas mentioning adhipatis of various items created. adhidevataa various parts of an ox. AV 9.7.1-26. adhidevataa cf. of a vaasas. TS 6.1.1.3-4 agnes tuuSaadhaanaM vaayor vaatapaanaM pitRNaaM niivir oSadhiinaaM praghaataH /3/ aadityaanaaM praaciinataano vizveSaaM devaanaam otur nakSatraaNaam atiikaazaas tad vaa etat sarvadevatyaM yad vaasaH. Cf. KS 23.1 [73,5-7]; ZB 3.1.2.18. adhidevataa cf. of the yuupa. TS 6.3.4.6-7 pitRNaaM nikhaataM manuSyaaNaam uurdhvaM nikhaataad aa razanaayaa oSadhiinaaM razanaa vizveSaam /6/ devaanaam uurdhvaM razanaayaa aa caSaalaad indrasya caSaalaM saadhyaanaam atirktaM sa vaa eSa sarvadevatyo yad yuupaH. Cf. MS 3.9.4 [119,1-5]; KS 26.6 [129,5-7]. adhidevataa of the various parts of the body/angaani. HirGZS 1.2.2 [9,10-16] prathamaM yat pibati tena RgvedaM priinaati yad dvitiiyaM tena yajurvedaM priiNaati10 yat tRtiiyaM tena saamavedaM priiNaati prathamaM yat parimRjati tenaatharvavedaM priiNaati yad11 dvitiiyaM tenetihaasapuraaNaani yan mukhaM tenaagniM yat savyaM paaNim abhyukSati tena12 nakSatraaNi yat paadam abhyukSati tena viSNuM yac cakSuSii tena candraadityau yan naasike13 tena praaNaapaanau yac chrotraM tena dizo yad baahuu tenendraM yad hRdayaM tena rudraM yan naabhiM14 tena pRthiviiM yad anguSThayoH sravanty apaH kuberaadayaH sarvaa devataaH priiNanty agnir vaayuH15 prajaapatir arkacandrau maghavaan iti vaidikaaH / (aacamana) adhidevataa of the various parts of the body/angaani. HirGZS 1.2.12 [16,12-19] prajanane brahmaa tiSThatu / paadayor viSNus tiSThatu / hastayor haras tiSThatu / baahvo rudras tiSThatu / hRdaye zivas tiSThatu / udare pRthivii tiSThatu / jaThare agnis tiSThatu / kaNThe vasavas tiSThantu / vaktre sarasvatii tiSThatu / naasikayor vaayus tiSThatu / nayanayoz candraadityau tiSThetaam / karNayor azvinau tiSThetaam / lalaaTe rudraas tiSThantu / pRSThe pinaakii tiSThatu / purataH zuulii tiSThatu / paarzvayoH zivaasaMkarau tiSThetaam / sarvato vaayus tiSThatu / tato bahih sarvato 'gnir jvaalaamaalaaparivRtas tiSThatu / sarveSv angeSu sarvaa devataas tiSThantu / maaM rakSantu / agnir me vaaci zritaH. (rudrasnaanaarcanavidhi) (kavaca, nyaasa) adhidevataa of the various parts of the body/angaani. ParGSPZ [410,12-16] yan mukham upaspRzaty agnis tena priiNaati12 yan naasike upaspRzati vaayus tena priiNaati yac cakSur upaspRzati suuryas tena priiNaati13 yac chrotram upaspRzati dizas tena priiNanti yan naabhim upaspRzati brahmaa tena priiNaati14 yad dhRdayam upaspRzati tena paramaatmaa priiNaati yac chira upaspRzati rudras tena15 priiNaati yad baahuu upaspRzati viSNus tena priiNaati. (aacamanavidhi) adhidevataa of the parts of the araNii. AVPZ 22.7.3 caatre ca bhaaskaraaH proktaa uttare vasavas tathaa / netre devagaNaaH sarve viSNuz caiva tu piiDake // In the araNilakSaNa. adhidevataa of azva. agni puraaNa 288.8cd-12ab brahmaa citte bale viSNur vainateyaH paraakrame /8/ paarzve rudraa gurur buddho vizve devaaz ca marmasu / dRgaavartte dRziindvarkau karNayor azvinau tathaa /9/ jaThare 'gniH svadhaa svede vaag jihvaayaa jave 'nilaH / pRSThato naakapRSThas tu khuraagre sarvaparvataaH /10/ taaraaz ca romakuupaSu hRdi caandramasii kalaa / tejasy agnii ratiH zroNyaaM lalaaTe ca jagatpatiH /11/ grahaaz ca heSite caiva tathaivorasi vaasukiH // adhidevataa of chandas or various meters. bRhaddevataa 8.105-112ab (Tokunaga's edition 8.92cd-99ab) agner eva tu gaayatrya uSNihah savituH smRtaaH / anuSTubhas tu somasya bRhatyas tu bRhaspateH /105/ panktyas triSTubhaz caiva vidyaad aindryaz ca sarvazaH / vizveSaaM caiva devaanaaM jagatyo yaas tu kaaz cana /106/ virajaz caiva mitrasya svaraajo varuNasya ca / indrasya ncRtah proktaa vaayoz ca bhurijaH smRtaaH /107/ viSaye yasya vaa syaataaM syaataam vaa vaayudevate / yaas tv aticchandasaH kaz cit taaH prajaapatidevataaH /108/ vichandasas tu vaayavyaa mantraaH paadaiz ca ye mitaaH / pauruSyo dvipadaaH sarvaa braahmya ekapadaaH smRtaaH /109/ samastaa Rca aagneyyo vaayavyaani yajuuMSi ca / sauryaaNi caiva saamaani sarvaaNi braahmaNaani ca /110/ vaizvadevo vaSaTkaaro hiMhaaro ye yajaamahe / ruupaM vajrasya vaakpuurvaM svaahaakaaro 'gnidevataH /111/ devaanaaM ca pitRRNaaM ca namaskaaraH svadhaiva ca / adhidevataa of various parts of the body of a cow. padma puraaNa 1.48.157-164ab gomukhe caazritaa vedaaH saSaDangapadakramaaH / zRngayoz ca sthitau nityaM sahaiva harikezavau /157/ udare 'vasthitaH skandaH ziirSe brahmaa sthitaH sadaa / vRSaddhvajo lalaaTe ca zRngaagra indra eva ca /158/ karNayor azvinau devau cakSuSoz zazibhaaskarau / danteSu garuDo devo jihvaayaaM ca sarasvatii /159/ apaane sarvatiirthaani prasraave caivaa jaahnavii / RSayo romakuupeSu mukhataH pRSThato yamaH /160/ dhanado varuNaz caiva dakSiNaM paarzvam aazritau / vaamapaarzve sthitaa yakSaas tejasvanto mahaabalaaH /161/ mukhamadhye ca gandharvaa naasaagre pannagaas tathaa / khuraaNaaM pazcime paarzve 'psarasaz ca samaazritaaH /162/ gomaye vasate lakSmiir gomuutre sarvamangalaa / paadaagre khecaraa vedyaa haMbhaazabde prajaapatiH /163/ catvaaraH saagaraaH puurNaa dhenuunaaM ca staneSu vai / adhidevataa of various objects of the daana. Gonda, Change and Continuity, p. 218f. adhidevataa of the elephant of the king the niiraajana of which is performed. AVPZ 18.2.2-4 vaiNavaM kaTakaM avasthaapyaadadhyaat /2/ dvaipavaiyaaghraanaDuccarma paristiirya /3/ tato yaa syaad adhidevataa tasyai baliM dattvaa piNDaani ca dadyaat /4/ adhidevataa of the eye. BAU(K) 2.2 tam etaaH saptaakSitaya upatiSThante tad yaa imaa akSaMl lohinyo raajayas taabhir enaM rudro 'nvaayattaH / atha yaa akSann aapas taabhiH parjanyaH / yaa kaniinakaa tayaadityaH / yat kRSNaM tenaagniH / yac chuklaM tenendraH / adharayainam vartanyaa pRthivy anvaayattaa dyaur uttarayaa / naasyaannaM kSiiyate ya evaM veda. adhidevataa of each syllable of the gaayatrii. AVPZ 41.5.7. adhidevataa of the hand. VaikhGS 1.2 [2,12-14] anguSThasyaagniH pradezinyaa vaayur madhyamasya prajaapatir anaamikaayaaH suuryaH kaniSThikasyendra ity adhidevataa bhavanti. adhidevataa of the hand. AgnGS 2.6.1 [93,8-10] anguSThe agniH pradezinyaaM vaayuH madhye prajaapatiH anaamikaayaaM brahmaa kaniSThikaayaam indraH. adhidevataa of the hand. viSNudharma I, Appendix A, p.221, ll. 20-22 anguSThaagre tu govindaM tarjanyaam tu mahiidharam / madhyamaayaaM hRSiikezam anaamikyaaM trivikramam / kaniSThaayaaM nyased viSNuM karamadhye tu maadhavam // adhidevataa of various parts of the body of a cow. padma puraaNa 1.48.157-164ab gomukhe caazritaa vedaaH saSaDangapadakramaaH / zRngayoz ca sthitau nityaM sahaiva harikezavau /157/ udare 'vasthitaH skandaH ziirSe brahmaa sthitaH sadaa / vRSaddhvajo lalaaTe ca zRngaagra indra eva ca /158/ karNayor azvinau devau cakSuSoz zazibhaaskarau / danteSu garuDo devo jihvaayaaM ca sarasvatii /159/ apaane sarvatiirthaani prasraave caivaa jaahnavii / RSayo romakuupeSu mukhataH pRSThato yamaH /160/ dhanado varuNaz caiva dakSiNaM paarzvam aazritau / vaamapaarzve sthitaa yakSaas tejasvanto mahaabalaaH /161/ mukhamadhye ca gandharvaa naasaagre pannagaas tathaa / khuraaNaaM pazcime paarzve 'psarasaz ca samaazritaaH /162/ gomaye vasate lakSmiir gomuutre sarvamangalaa / paadaagre khecaraa vedyaa haMbhaazabde prajaapatiH /163/ catvaaraH saagaraaH puurNaa dhenuunaaM ca staneSu vai / adhidevataa of kuza: HirGZS 1.1.9: 4.20 kuzamuulakuzamadhyakuzaagreSu krameNa brahmaviSNumahezvaraas tiSThanti / adhidevataa of kuza. viSNudharma, Appendix A, p.221, l.6-7 kuzamuulasthito brahmaa kuzamadhye janaardanaH / kuzaagre zaMkaraM vidyaat trayo deva vyavasthitaaH // adhidevataa of kuza. padma puraaNa 1.49.32cd-33ab kuzamuule bhaved brahmaa kuzamadhye tu kezavaH /32/ kuzaagre zaMkaraM viddhi kuza ete pratiSThitaa / (aahnika) adhidevataa of the malamaasa. skanda puraaNa 5.1.60.22ab adhimaasaadhipatyo 'haM sadaiva puruSottamaH. 26cd adhimaasaadhipatyo 'haM sadaa vai puruSottamaH. adhidevataa of the navagrahas. See graha: their adhidevataas. adhidevataa of the navagrahas. VaikhGS 4.13 [65,13-14] analaappatiguhahariindrazaciiprajaapatizeSayamaadhidaivatyaaH. In the grahazaanti. adhidevataa of the navagrahas. BodhGZS 1.17 ...(of ravi) adhidevataagniM pratyadhidevataarudram /2/ ... (of angaaraka) adhidevataabhuumiM pratyadhidevataakSetrapaalam /9/ ... (of zukra) adhidevatendraaNii pratyadhidevatendram /17/ ... (of candra) adhidevataapaM pratyadhidevataagaurii /23/ ... (of budha) adhidevataaviSNupratyadhidevataaviSNum /30/ ... (of bRhaspati) adhivedatendraM pratyadhidevataabrahmaaNam /37/ ... (of zanaizcara) adhidevataaprajaapatiM pratyadhidevataayamam /44/ ... (of raahu) adhidevataasarpaM pratyadhidevataanirRtim /51/ ... (of ketu) adhidevataabrahmaaNaM pratyadhidevataacitraguptam /58/ adhidevataa of the navagrahas. AzvGPA 27 [258,15-259,1] agnir aapo bhuumir viSNur indra indraaNii prajaapatiH sarpaa brahmety adhidevataaH. Then follows the description of the adhidevataamantras: [259,1-5]. [259,9-10] is an enumeration of the pratyadhidevataas: rudro gaurii skandaH puruSo brahmendro yamaH kaalaz citraguptaz ceti pratyadhidevataaH, [259,10-260,2] is a pratiika collection of the pratyadhidevataamantras. adhidevataa and pratyadhidevataa of the navagrahas. AzvGPZ 2.4 [154,15-17] agnir aapaH pRthivii viSNur indra indraaNii prajaapatiH sarpaa brahmaa ca kramena grahaaNaam adhidevataa iizvara umaa skandaH puruSo brahmendro yamaH kaalaz citragupta iti pratyadhidevataa. In the grahayajna. adhidevataa of the navagrahas. bhaviSya puraaNa 4.141.14cd-16 bhaaskarasyezvaraM vidyaad umaaM ca zazinas tathaa /14/ skandam angaarakasyaapi budhasya ca tathaa harim / brahmaaNaM ca guror vidyaac chukrasyaapi zaciipatim /15/ zanaizcarasya tu yamaM raahoH kaalaM tathaiva ca ketos tu citraguptaM tu sarveSaam eva devataaH /16/ adhidevataa of the panca jnaanendriyas. deviibhaagavata puraaNa 3.7.35cd-36ab dizo vaayuz ca suuryaz ca varuNaz caazvinaav api /35/ jnaanendriyaaNaaM pancaanaaM pancaadhiSThaatRdevataaH. adhidevataa of the panca karaNas. deviibhaagavata puraaNa 3.7.36cd-37 indro brahmaa tathaa rudraH kSetrajnaz ca caturarthakaH /36/ ityantah karaNaakhyasya buddhyaadez caadhidaivatam / catvaary eva tathaa proktaaH kiilaadhiSThaatRdevataaH /37/ adhidevataa of the pavitra: HirGZS 1.1.9: 4.17-18 agraM brahmadevatyaM granthir viSNudevatyo valayaM caizvaraM pavitrasyaadhidevataaH / adhidevataa of the pavitra used in the pavitraaropaNa of ziva. garuDa puraaNa 1.42.6 oMkaaraz candramaa vahnir brahmaa naagaH zikhidhvajaH / ravir viSNuH zivaH proktaH kramaat tantuSu devataaH /6/ In the pavitraaropaNa. adhidevataa of the pavitra used in the pavitraaropaNa of viSNu. garuDa puraana 1.43.12. adhidevataa of the praaNas: HirGZS 1.1.17 [26-27] praaNa aatmaa sthitaH / apaane sthitaa bhuutayonayaH / paataalavaasino naagaa vyaane saMsthitaaH / devaa udaane saMsthitaaH / samaane pitaraH sthitaaH / adhidevataa of Rtus. cf. TB 2.6.19 vasantenartunaa devaaH / vasavas trivRtaa stutaM / rathantareNa tejasaa / havir indre vayo dadhuH / griiSmeNa devaa Rtunaa / rudraaH pancadaze stutaM / bRhataa yazasaa balaM / havir indre vayo dadhuH / varSaabhir RtunaadityaaH / stome saptadaze stutaM /1/ vairuupeNa vizaujasaa / havir indre vayo dadhuH / zaaradenartunaa devaaH / ekaviMzan RbhavaH stutaM / vairaajena zriyaa triyaM / havir indre vayo dadhuH / hemantenartunaa devaaH / marutas triNave stutaM / balena zakvariiH sahaH / havir indre vayo dadhuH / zaizireNartunaa devaaH / trayastriMzam RtaM stutaM / satyena revatiiH kSatraM havir indre vayo dadhuH /2/ For other references see Vedic Concordance. See also Gonda, 1980, The mantras of the agnyupasthaana and the sautraamaNii, p. 188. adhidevataa of Rtus. cf. Whitney's note on AV 3.10.9: ... According to the comm., the "lords of the seasons" are the gods, agni etc.; ... . adhidevataa of various kinds of religious works. bhaviSya puraaNa 2.1.7.8-11 dikpatibhyo namaskRtya oMkaaraadhiSThitaan api /7/ pustakaM dharmazaastrasya dharmaadhiSThaanazaazvatam / aagamaanaaM zivo devas tantraadinaaM ca zaaradaa /8/ jaamalaanaaM(>yaamalaanaaM??) gaNapatir DaamaraaNaaM zatakratuH / naaraayaNo bhaaratasya tathaa raamaayaNasya ca /9/ vaasudevo bhaved devaH saptaanaaM zRNu sattama / aadityo vaasudevaz ca maadhavo raamakezavau /10/ vanamaalii mahaadevaH saptaanaaM saptaparvasu / viSNurdharmaadikaanaaM ca zivo jneyaH sanaatanaH / atha caadipuraaNasya virinciH parikiirtitaH /11/ (puraaNazravaNa) adhidevataa of the rudraakSa. deviibhaagavata puraaNa 11.5.1cd-2ab rudraakSasya mukhaM brahmaa binduu rudra itiiritaH /1/ viSNuH pucchaM bhavec caiva bhogamokSaphalapradam / adhidevataa of the suvarNadhenu. bhaviSya puraaNa 4.156.16-20ab netrayoH suuryazazinau jihvaayaaM tu sarasvatii / danteSu maruto devaaH karNayoz ca tathaazvinau /16/ zRngaagragau sadaa caasyaa devau rudrapitaamahau / gandharvaapsarasaz caiva kakuddezaM pratiSThitaaH / kakSau samudraaz catvaaro yonau tripathagaaminii /17/ RSayo romakuupeSu apaane vasudhaa sthitaa / antreSu naagaa vijneyaaH parvataaz caasthiSu sthitaaH /18/ dharmakaamaarthamokSaas tu paadeSu parisaMsthitaaH / huMkaare ca catur vedaaH kaNThe rudraaH pratiSThitaaH /19/ pRSThabhaage sthito merur viSNuH sarvazariiragaH. In the suvarNadhenudaanavrata. adhidevataa of taambuula. skanda puraaNa 5.1.60.57cd-58ab patrais tu kezavaH priitaH puugair iizah sahomayaa /57/ cuurNakenaanalaH priitaH khadirena tu manmathaH. (adhimaasavrata) adhidevataa of the time units. viSNudharmottara puraaNa 1.81-84. 81: ahoraatrakalpaadyaatmakakaalasya daivataadikathanapurassaraM manvantarasaadRzyakathanam. 82: kRtaadiyugadevaSaSTyabdanaamatatkaalagurucaarasaMbhuutadvaadazaabdaadhipatatphalasaumyabaarhaspatyanaakSatraadivarSatatphalasaMvatsaraadhipagrahaadivarNanam. 83: sadevataakaayanamaasagrahanakSatratithikaraNaani, karaNaanayanaprakaaraviSTihoraakulikaadivelaamuhuurtatatsvaamivarNanam, yathaasamayakRtaarcaayaaH phalaadhikyam. 84: lagnataddevataahoraadreSkaaNanavaaMzaraaziizvaratriMzaaMzakathanam. adhidevataa of several trees. GobhGS 4.7.22 aadityadevato 'zvattha plakSo yamadevataH / nyagrodho vaaruNo vRkSaH praajaapatya udumbaraH /22/ In the vaastulakSaNa. adhidevataa of a tree inhabited by deities. Lambert Schmithausen, 1991, "Buddhism and Nature: The Lecutre Devivered on the Occasion of the Expo 1990, An Enlarged Version with Notes," Studia Philologica Buddhica Occasional Paper Series, vol. 7, p. 8; p. 59. Tokyo, International Institute for Buddhist Studies. and do. "The Problem of the Sentience of Plants in Earliest Buddhism," Studia Philologica Buddhica Monograph Series, vol. 6, pp. 13-15, p. 105. adhidevataa of the tripuNDra. deviibhaagavata puraaNa 11.11.25-27ab brahmaviSNumahezaanaas tisro rekhaa iti smRtaaH / aadyo brahmaa tato viSNus taduurdhva tu mahezvaraH /25/ ekaangulena nyastaM yadiizvaras tatra devataa / ziromadhye tv ayaM brahmaa iizvaras tu lalaaTake /26/ karNayor azvninau devau gaNezas tu gale tathaa. adhidevataa of the tripuNDra in the ziva puraaNa. L. Rocher, 1991, "mantras in the zivapuraaNa", in H. P. Alper, ed., Understanding mantras, p. 179f. adhidevataa of vajra. ZB 3.4.4.14 atha yad etaa devataa yajati vajram evaitat samskaroty agnim aniikaM somaM zalyaM viSNuM kulmalam. W. Rau, 1974, Metalle und Metallgeraete, p. 49. adhidevataa various elements of the yajna, puujaa and homa. BodhGZS 1.8; HirGZS 1.4.7 [42,11-24] upaliptaM vaizvadevatyam uddhatyaM naakadevatyam avokSaNaM pitRdevatyaM saikataM sindhudevatyam ullekhanaM yamadevatyaM nirasanaM rudradevatyaM sparzanaM varuNadevatyam agnividhaanaM viSNudevatyaM viharaNaM vaamadevatyaM karma gaayatryaaH paristaraNadarbhaajyasthaaliisruvajuhuunaaM pRthiviidevatyaM sruk somadevatyam aajyaM vasudevatyaM pavitraM viSNudevatyaz caruH prajaapatidevatyaM mekSaNam agnidevatyaM saMmaarjanaM rudradevatyaM kuurcaM prajaapatidevatyam udakumbham abdevatyaM praNiitaa varuNadevatyam azmaa mahendradevatyaM vaasaH somadevatyaM kartaa bRhaspatidevatyaM dhuumam atithidevatyam idhmam agnidevatyaM madhyamaparidhir yajamaanadevatyaM dakSiNaparidhir indradevatyam uttaraparidhir varuNadevatyam uurdhvasamidhau suuryadevatyam indraagniyamanirRtivaruNavaayusomezaanaa aSTadigdevatyaM vyajanaM vaayudevatyaM gandham azvinidevatyaM puSpaM gandharvadevatyaM dhuupam indradevatyaM diipaM bhaanudevatyaM prayaajaanuuyaajam RtudevatyaM pakvaM pradhaanadevatyam upahomaa yathaalingadevatyaM yatra yatra home mantravidhaanaM tatra tallingadevatyaM pariSadbrahmadevatyaM sadasyaaH sarvadevatyam eSaam anukutaanaaM prajaapatidevatvayaM yo 'sya daivataM mantrataH karmato vaabhijnaaya juhoti so 'znute zriyam aayuSyam aarogyaM svargyaM ca bhavati / adhidevataa of the yajnopaviita. gRhyasaMgrahapariziSTa 2.48-51ab yajnopaviitaM kurviita suutreNa navataantavam / devataas tatra vakSyaami aanupuurveNa yaas smRtaaH /48/ oMkaarah prathamas tantur dvitiiyaz caagnidevataH / tRtiiyo naagadaivatyaz caturthaH somadaivataH /49/ pancamaH pitRdaivatyaH SaSTaz caiva prajaapatiH / saptamo vaayudaivatyo 'STamo yamadaivataH /50/ navamaH sarvadaivatya ity ete nava tantavaH / adhidevataa of the yajnopaviita: brahmaa, viSNu and rudra participate to prepare a yajnopaviita. gRhyasaMgrahapariziSTa 2.51cd-53 dviguNaM triguNaM vaapi ekagranthikRtaM viduH /51/ kenaivotpaaditaM suutraM kena vaa triguNiikRtaM / kena vaasya kRto granthiH kena mantreNa mantritam /52/ brahmaNotpaaditaM suutraM viSNunaa triguNiikRtam / rudreNa tu kRto granthiH saavitryaa tu abhimantritam /53/ adhidevataavezman mRttikaa from a adhidevataavezman is used for the abhiSeka of one possessed by four vinaayakas. zaantikalpa 5.2, JAOS 1913, p. 269 puradvaaraad valmiikaad adhidevataavezyaa(>adhidevataavezma??)raajaangaNaabhyaaM ca mRttikaa madhusarpiSii ca /2/ adhidravaNa a mantra used in the loSTaciti. BaudhPS 1.15 [23,10-11] zvetam azvam abhimRzyaadhidravaNaM japaty apaam idaM nyayanaM (TS 4.6.1.l) namas ta (TS 4.6.1.m) iti dvaabhyaam. adhikaara bibl. Lariviere, Richard W. 1988. adhikaara -- Right and Responsibility. in Languages and Cultures: Studies in Honor of Edgar C. Polome', ed. by M.A. Jazayery and W. Winter, Amsterdam: Mouton de Gruyter. pp.359-364. adhikaara try to find also with "qualification" of some persons, such as the braahmaNas to be invited in the zraaddha, the purohita, the brahman priest, etc. adhikaara see sarva varNa. adhikaara see secret: ((a certain doctrine is to be kept secret to unqualified persons)). adhikaara a student who does not keep observances is not qualified to learn the doctrine of the muNDaka upaniSad: muNDaka upaniSad 3.2.11 tad etat satyam RSir angiraaH purovaaca naitad aciirNavrato 'dhiite / namaH paramarSibhyo namaH paramarSibhayaH // (Miyoko Maguchi, 2004, handout for Inbutsugakkai held on 24 July, 2004, p. 1.) adhikaarapada or padaadhikaara. field of authority or qualification invested to each class of nine duutiis of the duutiicakra. D. Heilijgers-Seelen, 1994, The System of Five cakra, p. 84f. adhikaarin see antyakramaadhikaarin. adhikaca see ketu. adhikaca a group of ketus, regarded as vyaalaka's sons, sixty-seven in number. AVPZ 52.6.3-4 ye tu nakSatravaMzasya bhaagam uttaram aazritaaH / ekataaraa vapuSmanto mahaakaayaaH prabhaanvitaaH /3/ vyaalakasya tu ye putraaH saptaSaSTiH samantataH / naamato 'dhikacaa naama tattvajnaiH parikiirtitaaH /4/ adhikalaza used in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.1.34 adhikalazaM samaaniiya snaanaM kuryaad vidhaanataH / kRtvaa caivaanizaM kuryaad dadyaat puurNaahutiM tathaa /34/ adhikaraNa txt. BaudhZS 24.2 [185,19-186,2] . (karmaantasuutra) adhikaraNa KauzS 54.21 adhikaraNaM brahmaNaH kaMsavasanaM gaur dakSiNaa /21/ (godaana) adhimaasa see intercalary month. adhimaasavrata txt. skanda puraaNa 5.1.60.31-62. adhimaasa, kRSNa, aSTamii, navamii or caturdazii, worship of lakSmiinaaraayaNa. (tithivrata) (c) (v) adhimaasavrata contents. skanda puraaNa 5.1.60.33-62: 33 introduction, 34 kRSNa, aSTamii, or navamii or caturdazii, 35-37a he performs the morning duties, smaraNa of viSNu/vaasudeva and one of the fastings of upavaasa or nakta or ekabhakta is obligatory, 37bd he invites brahmins with their wives, 38 at midday he causes the brahmins to set up an image of lakSmiinaaraayana, 39-41ab he worships lakSmiinaaraayaNa with variour naivedyas, 41cd-42ab aaraartika, 42cd-44 arghyadaana, 45 praarthanaa, 46-54 daMpatiipuujana, 55-58 visarjana after giving taambuula, 59ac seeing off, 59 feast, 60-62 effects. adhimaasavrata vidhi. skanda puraaNa 5.1.60.33-62 (33-41) zriikRSNa uvaaca // asaMkraanto yadaa maasaH praapyate maanavaiH priye / mahotsavas tadaa kaarya aatmano hitakaankSibhiH /33/ kRSNapakSe caturdazyaaM navamyaaM vaa surezvari / aSTamyaaM caatha kartavyaM vrataM zokavinaazanam /34/ yathaalaabhopahaareNa maase caapi malimluce / puNyaahe praatar utthaaya kRtvaa paurvaahNikiiM kriyaam /35/ gRhiitvaa niyamaM pazcaad vaasudevaM hRdi smaran / upavaasaM ca naktaM ca ekabhuktaM ca maanini /36/ ekasya nizcayaM kRtvaa tato vipraan nimantrayet / sapatniikaan sadaacaaraan kuliinaaJ jnaatisaMbhavaan /37/ tato madhyaahnasamaye lakSmiiyuktaM sanaatanam / sthaapayed avraNe kumbhe vedamantrair dvijaatibhiH /38/ puujayet parayaa bhaktyaa gotribhiH sapitaamaham / gandhatoyena saMsthaapya pancaamRtais tathaiva ca /39/ miSTaannair navabhiz caiva naivedyair dhuupadiipakaiH / aacchaadanaiz ca vastraiz ca piitakauzeyakais tathaa /40/ ghaNTaamRdanganirhraadair ghoSadhvanisamanvitaiH / aaraartikaM vratii kuryaat karpuuraagarucandanaiH /41/ adhimaasavrata vidhi. skanda puraaNa 5.1.60.33-62 (42-53ab) alaabhe tuulmukaiz caapi phalasyaanantyahetave / taamrapaatrasthite toye candanaakSatapuSpakaiH /42/ arghyaM dadyaat sapatniikaH prahRSTenaantaraatmanaa / pancaratnaiH samaayuktair jaanunii kRtya bhuutale / samaadaaya ca paaNibhyaaM sarvabhaktisamanvitaH /43/ arghyamantraH / kRpaavan sarvabhuuteSu jagadaanandakaaraka / gRhaaNaarghyam imaM deva saMpuurNaphalado bhava /44/ praarthanaamantraH / svayaMbhuve namas tubhyaM brahmaNe 'mitatejase / namo 'stu te zriyaananda brahmaananda kRpaakara /45/ evaM praarthya govindaM puujayed braahmaNaan svayam / sapatniikaaJ chuciin snaataaMl lakSmiinaaraayaNau smaran /46/ puujayitvaa vidhaanena bhojayed ghRtapaayasaiH /47/ bhojayitvaa vidhaanena sapatniikaM yathocitam / vidyaavinayasaMpannaM tathaa patnyaa samanvitam /48/ puujayitvaa yathaazaktyaa vastraalaMkaarakunkumaiH / gostanyaamrakapitthaiz ca kharjuuraiH kadaliiphalaiH /49/ panasair naarikelaiz ca naarangair daaDimais tathaa / ghRtapakvaannagodhuumaiH zubhaiH somaalikair vaTaiH /50/ zarkaraaghRtapuuraiz ca karNikaiH khaNDamaNDakaiH / urvaarukarkaTiizaakaiH zRngaberaiH samuulakaiH /51/ anyaiz ca vividhaiH zaakair aamraiH pakvaiH pRthak pRthak / bhakSyabhojyalehyapeyakandakaani vizeSataH /52/ suvaasitaan gorasaaMz ca pariveSya mRdu bruvan / adhimaasavrata vidhi. skanda puraaNa 5.1.60.33-62 (53cd-62) idaM svaadurasaM bhojyaM bhavadarthe prakalpitam /53/ yaacyataaM rocate yac ca yan mayaa paacitaM prabho / dhanyo 'smy anugRhiito 'smi kRtaM saarthaM ca mandiram /54/ visarjayet tato vipraan dattvaa taambuuladakSiNaaH / caturbhir militair devi taambuulaM mama vallabham /55/ yo dadaati dvijazreSThe sa bhavet subhago naraH / subhagaa ca sadaacaaraa vallabhaa svajane sadaa /56/ putrasaubhaagyayuktaa ca taambuulair jaayate priye / pattrais tu kezavaH priitaH puugair iizaH sahomayaa /57/ cuurNakenaanalaH priitaH khadireNa tu manmathaH / caturbhir vizvaruupo 'sau yaH puSNaati jagattrayam /58/ paritoSya sapatniikaan haste dattvaa ca modakaan / aasiimaantam anuvrajya bhunjiita saha bandhubhiH /59/ asaMkraante vrataM naarii yaa karotiiha supriye / daaridryaM putrazokaM ca vaidhavyaM naapnuyaat kva cit /60/ naro vaa yadi vaa naarii yaH kuryaac ca malimluce / sa sarvasukhabhoktaa ca bhaven naasty eva saMzayaH /61/ malimluce praapya na puujito yair naaraayaNo 'haM parayeha bhaktyaa / kathaM bhaveyuH sukhaputrasaMpatsuhRtbhaaryaaH suguNair upetaaH /62/ adhimanthana zakala prepared. ApZS 7.3.3 avatakSaNaanaaM svarur adhimanthanaz ca zakalaH /3/ (niruuDhapazubandha, yuupacchedana) adhimanthana zakala prepared. VaikhZS 10.2 [103,10-11] eSaam evaavatakSaNaanaaM svaruM10 karoty adhimanthanazakalaM ca, (niruuDhapazubandha, yuupacchedana) adhimanthana zakala used at the agnimanthana. VarZS 1.6.4.7 pazcaan madhyamasya paridher adhimanthanaM zakalaM prayunakti agner janitram asiiti (MS 1.2.7 [16,7]a) vRSaNau stha ity (MS 1.2.7 [16,7]b) apracchinnapraantau darbhau /7/ (niruuDhapazubandha, agnimanthana) adhimanthana zakala used at the agnimanthana. BharZS 7.9.12 agner janitram asi ity (TS 1.3.7.h) adhimanthanazakalaM nidadhaati / vRSaNau sthaH iti (TS 1.3.7.i) praancau darbhau /12/ (niruuDhapazubandha, agnimanthana) adhimanthana zakala used at the agnimanthana. ApZS 7.12.12 agner janitram asiity (TS 1.3.7.h) adhimanthanaM zakalaM nidadhaati / vRSaNau stha iti (TS 1.3.7.i) praancau darbhau /12/ (niruuDhapazubandha, agnimanthana) adhimanthanazakala see adhimanthana zakala. adhipa see pathiinaam adhipa. adhipaa see puuSan: as a pazuunaam adhipaa. adhipati see adhidevataa. adhipati see antarikSasya adhipati. adhipati see apaam adhipati. adhipati see bhuutaanaam adhipati. adhipati see brahmaNas adhipati. adhipati see dharmaaNaam adhipati. adhipati see divas adhipati. adhipati see gaNaanaam adhipati. adhipati see king, where related words are collected. adhipati see jyeSThaanaam adhipati. adhipati see maasaanaam adhipati. adhipati see nakSatraaNaam adhipati. adhipati see oSadhiinaam adhipati. adhipati see parvataanaam adhipati. adhipati see pazuunaam adhipati. adhipati see pRthivyaa adhipati. adhipati see prajaanaam adhipati. adhipati see prasavaanaam adhipati. adhipati see ruupaaNaam adhipati. adhipati see saamraajyaanaam adhipati. adhipati see samidhaaM ruupaaNaam adhipati. adhipati see sarvaaNaam adhipati. adhipati see satyaanaam adhipati. adhipati see srotyaanaam adhipati. adhipati see stomaanaam adhipati. adhipati colleciton and discussion of the adhipati formulas. M. Kajihara, 2002, The brahmacaarin in the Veda, pp. 168-170. adhipati AV 5.24.1-17. Whitney's note: In AVP 15 is found a corresponding piece, but one differing considerably in detail; it contains counterparts to our vss. 1, 2, 4, 7-12, 14, 15, 17, but not at all in the same order, and interspersed with nine other verses of similar tenor (1. mitraH pRthivyaaH; 6. vasus saMvatsarasya; 7. saMvatsara Rtuunaam; 11. viSNuH parvataanaam; 12. tvaSTaa ruupaaNaam; 15. samudro nadiinaam; 16. parjanya oSadhiinaam; 17. bRhaspatir devaanaam; 18. prajaapatiH prajaanaam). Similar passages occur also in other texts: thus, in TS 3.4.5 (and the part corresponding to our 15-17 is repeated again, with slight variations at TS 4.3.3; and the same part, with variations is found five times as a refrain in MS 2.7.20), in ParGS 1.5.10 (which closely follows TS 3.4.5), and ZankhZS 4.10.1, 3 (with nothing corresponding to vss. 15-17). The hymn is used by KauzS in a royal coronation (KauzS 17.30), in the nuptial ceremonies (KauzS 78.11), and in the aajyatantra (KauzS 137,42). And may of the verses appear also in VaitS, with oblations to the various divinities mentioned, in different ceremonies; thus, in the aagrayaNa, vs. 7 (VaitS 8.7); in the caaturmaasyaani, vss. 1-3, 6, 7 (VaitS 8.13), 4 (VaitS 8.22), 9 (VaitS 9.27); in the agniSToma, vss. 8 (VaitS 19.2), 5 (VaitS 19.3), 11 (VaitS 19.11). adhipati a collection of mantras of various deities; each deity is named as an adhipati of certain beings. AV 5.24.1-17 savitaa prasavaanaam adhipatiH saa maavatu / asmin brahmaNy asmin karmaNy asyaaM purodhaayaam asyaaM pratiSThaayaam asyaaM cittyaam aakuutyaam asyaam aaziSy asyaaM devahuutyaaM svaahaa /1/ agnir vanaspatiinaaM adhipatiH ... /2/ dyaavaapRthivii daatraaNaam adhipatnii ... /3/ varuNo 'paam adhipatiH ... /4/ mitraavaruNau vRSTyaa adhipatii ... /5/ marutaH parvataanaam adhipatayas ... /6/ somo viirudhaam adhipatiH ... /7/ vaayur antarikSasyaadhipatiH ... /8/ suuryaz cakSuSaam adhipatiH ... /9/ candramaa nakSatraaNaam adhipatiH ... /10/ indro divo 'dhipatiH ... /11/ marutaaM pitaa pazuunaam adhipatiH ... /12/ mRtyuH prajaanaam adhipatiH ... /13/ yamaH pitRRNaam adhipatiH /14/ pitaraH pare te maavantu ... /15/ tataa avare te ... /16/ tatas tataamahaas te maavantu ... /17/ adhipati a collection of mantras of various deities; each deity is named as an adhipati of certain beings. TS 3.4.5 agnir bhuutaanaam adhipatiH saamaavatv indro jyeSThaanaaM yamaH pRthivyaa vaayur antarikSasya suuryo divaz candramaa nakSatraaNaam bRhaspatir brahmaNo mitraH satyaanaaM varuNo 'paaM samudraH srotyaanaam annaM saamraajyaanaam adhipati tan maavatu soma oSadhiinaaM savitaaprasavaaNaaM rudraH pazuunaaM tvaSTaa ruupaaNaaM viSNuH parvataanaam marut gaNaanaam adhiatayas te maavantu pitaraH pitaamahaaH pare 'vare tatas tataamahaa iha maavata asmin brahmann asmin kSatre 'syaam aaziSy asyaam purodhaayaam asmin karmann asyaaM devahuutyaam // See abhyaataana. adhipati (mantra) :: prajaapati. ZB 8.2.3.12 (agnicayana, chandasyaa). adhipati worshipped in the kRcchra, udakatarpaNa. GautDhS 26.12 namo rudraaya pazupataye mahate devaaya tryambakaayaikacaraayaadhipataye haraye zarvaayezaanaayograaya vajriNe ghRNine kapardine namaH ... /12/ (kRcchra, udakatarpaNa) adhipati of raazi Mars, of meSa; Venus, of vRSabha; Mercury, of mithuna; moon, of karkaTa; sun, of siMha; Mercury, of kanyaa; Venus, of tulaa; Mars, of vRzcika; Jupiter, of dhanus; Saturn, of makara; Saturn, of kumbha; Jupiter, of miina. bRhajjaataka 1.6ab kSitijasitajnacandraravisaumyasitaavanijaaH suragurumandasauriguravaz ca gRhaaMzakapaaH / utpala hereon [12,6-11] kSitijaadayo grahaaH gRhapaa aMzakapaaz ca gRhaaNaaM6 raaziinaaM meSaadiinaaM patayaH svaamino bhavanti / kSitijo 'MgaarakaH sa meSasyaa7dhipatiH / sitaH zukro vRSabhasya / jno budho mithunasya / candraH karkaTasya /8 ravir aadityaH siMhasya / saumyo budhaH kanyaayaaH / sitaH zukras tulaayaaH /9 avanijo 'Mgaarako vRzcikasya / suragurur bRhaspatir dhanvinaH / mandaH zanaizcaro10 makarasya / sauriH zanaizcaraH kumbhasya / gurur vRhaspatir miinasyeti / adhipatir bhuvanaanaam :: prajaapati, see prajaapati :: adhipatir bhuvanaanaam. adhipatnii a kind of iSTakaas. adhipatnii txt. TS 5.4.2 (the fifth citi). adhipatnii (mantra) :: bRhatii diz (mantra), see bRhatii diz (mantra) :: adhipatnii (mantra) (KS). adhiraaja see devaanaam adhiraaja. adhiraaja indra as adhiraaja among raajans is to be famed, to be praised, to be greeted, to be wited on, and to be reverenced. AV 6.98.1 indro jayaati na paraa jayaataa adhiraajo raajasu raajayaatai / carkRtya iiDyo vandyaz copasadyo namasyo bhaveha /1/ adhiraaja indra as adhiraaja. AV 6.98.2 tvam indraadhiraajaH zravasyus tvaM bhuur abhibhuutir janaanaam / tvaM daiviir viza imaa viraajaayuSmat kStram ajaraM te astu /2/ adhiratha zata a hundred cows with a ratha are given as dakSiNaa to one who has only dauthters (or to the father of the bride according to the Oldenberg's interpretation), in the vivaaha. ZankhGS 1.14.16 adhirathaM zataM duhitRmate /16/ adhiratha zata a hundred cows with a ratha are given as dakSiNaa to one who has only dauthters, in the vivaaha. ParGS 1.8.18 aacaaryaaya varaM dadaati /14/ gaur braahmaNasya varaH /15/ graamo raajanyasya /16/ azvo vaizyasya /17/ adhirathaM zataM duhitRmate /18/ adhirohana on various trees, etc. is a duHsvapna. suzruta saMhitaa, suutrasthaana 29.64cd-65ab zaalmaliiM kiMzukaM yuupaM valmiikaM paaribhadrakam /64/ puSpaaDhyaM kovidaaraM vaa citaaM vaa yo 'dhirohati / adhiruuDhakarNa dakSiNaa of the aSTaakapaala for tvaSTR in the saMsRps, raajasuuya. MS 2.6.13 [72,12-13] ... tvaaSTro 'STaakapaalo 'MsepaaJ zuNTho 'dhiruuDhaakarNo vaa da12kSiNaa... . adhiSavaNa (mantra) :: uluukhala, see uluukhala :: adhiSavaNa (mantra) (BaudhZS). adhiSavaNa txt. KS 25.9 [116,20-117,11]. adhiSavaNa txt. MS 3.8.8. adhiSavaNa note, in the zyena two zavanabhyas are used as adhiSavaNas. SB 3.8.17 zavanabhye adhiSavaNe /17/ adhiSavaNa note, in the abhicaaras the hide of anustaraNii cow is used for the adhiSavaNa. ZankhZS 14.22.17 anustaraNyaa goz carmaadhiSavaNam /17/ adhiSavaNa note, in the zyena the hide of anustaraNikii cow is used for the adhiSavaNa. ManZS 9.3.2.25 ... zavavahanam abhyetyaadhiSavaNaphalake gor anustaraNikyaaz carmaadhiSavaNam /25/ adhiSavaNa note, its disposal. ApZS 13.19.5-6 atra yajamaana audumbariim utkhidaty upasRjan dharuNaM maatre maataraa dharuNo dhayann iha puSTiM puSTipatir niyacchatu raayaspoSam iSam uurjam asmaasu diidharad iti /5/ taam adhiSavaNacarmaphalake sarvaaNi ca somaliptaany antaraa caatvaalotkaraav uttare vaa vedyaMsa audumbaryaam aasandyaaM saadayati / anyatra catasRbhyaH somasthaaliibhyaH /6/ (agniSToma, avabhRtha) adhiSavaNaphalaka bibl. Caland-Henry, 1906, L'agniSToma, #97. (agniSToma) adhiSavaNaphalaka bibl. Kane 2: 1157f. adhiSavaNaphalaka txt. ManZS 2.2.3.35-39. adhiSavaNaphalaka txt. BaudhZS 6.28-29. (agniSToma) adhiSavaNaphalaka txt. ApZS 11.12.7-13.7. adhiSavaNaphalaka txt. HirZS 7.6 [708-712]. adhiSavaNaphalaka txt. KatyZS 8.5.25-26. (agniSToma) adhiSavaNaphalaka contents. ApZS 11.12.7-13.7 adhiSavaNaphalaka vidhi. ApZS 11.12.7-13.7 adhiSavaNaphalaka worshipped. HirZS 8.5 [860,8] dRDhe sthaH zithire ity (TS 3.2.4.g) adhiSavaNaphalake / [860,10] dyaavaapRthivii samiikSata ity ekeSaam / (agniSToma, prasarpaNa to the sadas) adhiSavaNaphalaka worshipped. VaikhZS 15.23 [204,3-4] dRDhe sthaH zithire samiicii iti (TS 3.2.4.g) dyaavaa3pRthivii adhiSavaNaphalake vaa. (agniSToma, prasarpaNa to the sadas) adhiSavaNaphalaka its disposal. ApZS 13.19.5-6 atra yajamaana audumbariim utkhidaty upasRjan dharuNaM maatre maataraa dharuNo dhayann iha puSTiM puSTipatir niyacchatu raayaspoSam iSam uurjam asmaasu diidharad iti /5/ taam adhiSavaNacarmaphalake sarvaaNi ca somaliptaany antaraa caatvaalotkaraav uttare vaa vedyaMsa audumbaryaam aasandyaaM saadayati / anyatra catasRbhyaH somasthaaliibhyaH /6/ (agniSToma, avabhRtha) adhiSavaNaphalaka in the zyena two adhiSavaNaphalakas are made of parts of a zavaanas. BaudhZS 18.36 [385,9-11] abhicaraNiiyaiH somair yakSyamaaNo bhavati sa dvayaani9 yajnaayudhaany upakalpayate baadhakaani ca tailvakaani ca zavaanaso10 'dhiSavaNe phalake puruSaasthasya vRSaNau. (zyena) adhiSavaNaphalaka in the zyena two zavanabhyas are used as adhiSavaNaphalakas. ApZS 22.4.16 zavanabhye adhiSavaNaphalake bhavataH /16/ adhiSavaNaphalaka in the abhicaaras two zavanabhyas are used as adhiSavaNaphalakas. ZankhZS 14.22.18 zavanabhye adhiSavaNaphalake /18/ adhiSavaNaphalaka in the zyena a zavavahana is used as adhiSavaNaphalakas. ManZS 9.3.2.25 ... zavavahanam abhyetyaadhiSavaNaphalake gor anustaraNikyaaz carmaadhiSavaNam /25/ adhiSNya saMcara of the Rtvijs who have no dhiSNyas during the soma sacrifice and after the end of the soma sacrifice. BaudhZS 7.11 [217,6-9] athaiteSaaM visaMsthitasaMcaro 'ntareNa hotuz ca6 dhiSNiyaM braahmaNaacchaMsinaz ca ye 'dhiSNiyaa atha dhiSNiyavantaH7 svaM svam eva dhiSNiyam uttareNottareNa pariyanti te saMsthite8 savane yathaaprasRptam eva viniHsarpanti /11/9. (agniSToma, prasarpaNa to the sadas) adhisthaana the two adhvaryus, namely the adhvaryu and the pratiprasthaatR, respond with pratigara sitting on an adhisthaana. KS 34.5 [38,20] aasandiim aaruhyodgaataa mahaavratenodgaayati prenkham aaruhya hotaa mahad u19ktham anuzaMsaty adhiSThaane 'dhiSThaayaadhvaryuu pratigRNiitaH kuurceSv itara aa20sate. (mahaavrata) adhisthaanazariira bibl. E. Arbman, 1927, "Untersuchugen zur primitiven Seelenvorstelung, II," Monde Oriental, 21, p. 127, c. n. a. adhivaada vaatsapra used to worship the fire in the ukhaa wards off adhivaada. KS 19.12 [14,5, 6-8] athaitad vaatsapram ... etena vai sa RSiiNaam adhivaadam apaa6jayat paapmaanam evaitenaadhivaadam apajayaty etena vai so 'bhizastiir ajayad a7bhizastiir eva jayati ya evaM vidvaan etenopatiSThate. (agnicayana) adhivaada vaatsapra used to worship the fire in the ukhaa wards off adhivaada. MS 3.2.2 [16,9, 10-13] athaitad vaatsapram ... vatsa10priyaM vai bhaalandanam RSayo 'dhyavadant stenaa iti sa etat suuktam apazyat te11naadhivaadam apaajayat tenaapacitim agachat tad adhivaadam evaitenaapajayaty apaci12tim eva gachati (agnicayana, vaatsapra). adhivaasa see adhivaasana. adhivaasa VaikhGS 4.10 [63,2-4] nadyaaM taTaake jalapuurNapaatre vaa ye te zataadyair vastraaNi kuzaaMz caastiirya viSNusuuktena devaM praakziraH zaayayitvaadhivaasayati. (pratiSThaa) adhivaasa varaaha puraaNa 180.11c. adhivaasa jayaakhya saMhitaa. (Hikita, manuscript, pratiSThaa, p. 39, l. 1 from botton.) adhivaasa matangapaaramezvara aagama, kriyaapaada, 13.28-33ab. J. Takashima, 2005, "pratiSThaa in the zaiva aagamas," in Shingo Einoo and Jun Takashima, From Material to Deity: Indian Rituals of Consecration, New Delhi: Manohar Publishers, p. 127. adhivaasa raurava aagama, J. Takashima, 2005, "pratiSThaa in the zaiva aagamas," in Shingo Einoo and Jun Takashima, From Material to Deity: Indian Rituals of Consecration, New Delhi: Manohar Publishers, pp. 117-118, p. 122. adhivaasa see demon. adhivaasa epidemic caused by a demon adhivaasa was calmed down only through the arrival of the Buddha to the place. mahaavastu 1.253.4-257.7; 270.11. (K. Nara, 1973, "Kodai Indo Bukkyo ni okeru chibyo koi no imi," Nakamura Hajime Hakase Kanreki Kinen Ronshu: Indo shiso to bukkyo, Shujusha, pp. 243-244 with n. 38.) adhivaasaalaya ziva puraaNa 7.2.36.8-10. adhivaasana see devataadhivaasana. adhivaasana see dhaanyaadhivaasa. adhivaasana see dhyaanaadhivaasana. adhivaasana see jalaadhivaasa. adhivaasana see kalazaadhivaasana. adhivaasana see pancavidyaadhivaasa. adhivaasana see vasuMdharaadhivaasana. adhivaasana see zayyaa: a ritual act of putting sleep of the image in the pratiSThaa. adhivaasana see zayanaadhivaasa. adhivaasana see zayyaadhivaasa. adhivaasana Kane 2: 898. adhivaasana the preparatory stage of the pratiSThaa is called adhivaasa or adhivaasana. The causative of adhi-vas- means to cause the image to spend a night while being immersed in water, but the adhivaasana becomes a general term for the preparatory day even in rites other than the pratiSThaa. Shingo Einoo, 2005, in S. Einoo and J. Takashima, eds., From Material to Deity, pp. 2-3 with notes 1 and 2. adhivaasana Hikita, manuscript, n. 28: In agni puraaNa 59.1ab the ritual of making hari approach the worshipper is called adhivaasa. In matsya puraaNa 264.24cd-25 the duration of this ritual takes seven, five, three or one night. matsya puraaNa 265.51-52 adds a moment (sadya) to those periods. Here great nocturnal festivals are made with dancing, music and auspicious songs (mangala) during the adhivaasana. This festive ceremony (adhivaasa-utsava) is considered as begetting fruits to all sacrifices. Even if performing the pratiSThaa without this adhivaasana, one will not acquire its fruit in bhaviSya puraaNa 2.2.17.24. Moreover in matsya puraaNa 266.54cd-59ab, on each day during the seven days adhivaasa, the image is smeared with various articles. If the adhivaasa is instantaneous, all of those articles are used at one time. See also viSNudharmottara puraaNa 3.96.133cd-140. adhivaasana VaikhGS 4.10 [63,2-4] nadyaaM taTaake2 jalapuurNapaatre vaa ye te zataadyair vastraaNi kuzaaMz caastiirya viSNu3suuktena devaM praakziraH zaayayitvaadhivaasayati. (viSNupratiSThaavidhi) adhivaasana of the maNDala. AVPZ 19b.2.5cd-3.1 brahmajajnaanasuuktena yathoktam upakalpayet /2.5/ tathemaa aapa ityaadyair yathaavad adhivaasayet / rocanaacandanaadyaiz ca puSpair dhuupaiz ca puujayet /3.1/ (brahmayaaga) adhivaasana in the pratimaapratiSThaavidhi. bRhatsaMhitaa 59.14-15ab snaataam abhuktavastraaM svalaMkRtaaM puujitaaM kusumagandhaiH / pratimaaM svaastiirNaayaaM zayyaayaaM sthaapakaH kuryaat /14/ suptaaM sagiitanrtyair jaagaraNaiH samyag evam adhivaasya / adhivaasana cf. the indradhvaja is thrown into the water before it is brought into the town. viSNudharmottara puraaNa 2.155.10 caturbhir angulair hiinaa saagre bhavati zarmadaa / aSTaabhiz ca tathaa muule chittvaa toye yathaa kSipet // adhivaasana cf. the indradhvaja is thrown into the water before it is brought into the town. bRhatsaMhitaa 42.21ab chittvaagre caturangulam aSTau muule jale kSiped yaSTim / uddhRtya puradvaaraM zakaTena nayen manuSyair vaa /21/ adhivaasana agni puraaNa 57 kalazaadhivaasavidhi. adhivaasana definition. agni puraaNa 59.1ab hareH saaMnidhyakaraNam adhivaasanam ucyate. adhivaasana an original meaning? agni puraaNa 64.7cd-9 adhivaasayed aSTakumbhaan saamudraM puurvakumbhake /7/ gaangam agnau varSatoyaM dakSe rakSas tu nairjharam / nadiitoyaM pazcime tu vaayavye tu nadodakam /8/ audbhijaM cottare sthaapyam aizaanyaaM tiirthasaMbhavam / alaabhe tu nadiitoyaM yaasaaM raajeti mantrayet /9/ (taDaagaadividhi) adhivaasana agni puraaNa 64.18ab muulenottiSThety utthaapya taaM raatrim adhivaasayet. (taDaagaadividhi) adhivaasana agni puraaNa 96.121cd vinaadhivaasanaM yaagaH kRto 'pi na phalapradaH. In the adhivaasanavidhi in the lingapratiSThaavidhi. adhivaasana txt. agni puraaNa 59 adhivaasanavidhiH (hareH saaMnidhyakaraNam) nyaasavidhiH, lokapaalaanaaM saparyaahomavidhiH balidaanavidhiH. In the series of the pratiSThaavidhi. adhivaasana txt. agni puraaNa 101 in the praasaadapratiSThaadika. A. Padoux, 1978, "On mantras and mantric Practices in the agni-puraaNa," puraaNa 20-1: 64. adhivaasana txt. bhaviSya puraaNa 2.2.17.1-31 pratiSThaapuurvadinakartavyakRtyavarNana (devaadhivaasana). adhivaasana important for the pratiSThaa. bhaviSya puraaNa 2.2.17.24 vinaadhivaasanaM vipraaH pratiSThaanaM samaacaret / na tatphalam avaapnoti vivaahe zaraNaM dizet /24/ adhivaasa bhaviSya puraaNa 2.2.21.3-8ac sadyo'dhivaasakalpena yuupaadiin adhivaasya ca / puurvasinn eva divase daivajnakathite zubhe /3/ muhuurte kalazaM sthaapya saMgRhya gaNanaayakam / sthaapayet prathamaM yuupam aapo hi STheti mantrakaiH /4/ zaM no devyaas tataH pazcaad gandhadvaareti gandhakam / zriisuuktena tato dadyaat puSpaM duurvaakSataM tataH /5/ kaaNDaad iti ca mantreNa tato dhuupaM nivedayet / ye gRhNaamiiti ca Rcaa puujaayaaM sthaapayet tataH /6/ vivaahavidhinaa sarvaM kaaryaM caivaadhivaasanam /7/ sarvam eva prayunjiita taDaagaadiSu paNDitaH / adhivaasya taDaagaadiin. (taDaagaadividhi) adhivaasana bhaviSya puraana 2.3.5.2 svarNapaadena maanena puurvedyur adhivaasayet / aapo hi STheti mantreNa tathaa abjaiH zatair api /2/ (taDaagaadivhi) adhivaasana bhaviSya puraaNa 2.3.18.1 sadyo'dhivaasa. In the ekaahasaadhyapratiSThaavidhi. adhivaasana bhaviSya puraaNa 2.3.19.1-8: the adhivaasana rite for kaalii. adhivaasana bhaviSya puraaNa 4.127.46ab matsyakamaThamaNDuukaan vedyaa madhye 'dhivaasayet. (vaapiikuupavidhaana) adhivaasana bhaviSya puraaNa 4.176.32cd evaM saMpuujayitvaa taaM raatrim adhivaasayet // In the hiraNyagarbhavidhi. adhivaasana kaalikaa puraaNa 59.67cd adhivaasya pavitraaNi puurvasmin divase tataH /67/ (pavitraarohaNa) adhivaasana linga puraaNa 2.27.241ab aSTottarazataM hutvaa raajaanam adhivaasayet. In the jayaabhiSekavidhi. adhivaasana linga puraaNa 2.47.19 tato 'dhivaasayet toye dhuupadiipasamanvite / pancaahaM vaa tryahaM vaatha ekaraatram athaapi vaa // In the lingapratiSThaavidhi. adhivaasana matsya puraaNa 58.38ab puurvedyur abhito raatraav evaM kRtvaadhivaasanam. (taDaagaadividhi) adhivaasana matsya puraaNa 89.6 adhivaasanapuurvam ca tadvad dhomasuraarcanam / prabhaataayaam tu zarvaryaam gurave taM nivedayet / viSkambhaparvataams tadvad RtvigbhyaH zaantamaanasaH // In the ghRtaparvatadaana. adhivaasana matsya puraaNa 265: adhivaasanavidhiH / tatraacaaryalakSaNavarNanam. adhivaasana matsya puraaNa 275.3cd puNyaahavaacanaM kRtvaa tadvat kRtvaadhivaasanam // In the hiraNyagarbhavidhi. adhivaasana matsya puraaNa 276.3ab lokezaavaahanaM kuryaad adhivaasanakaM tathaa. In the brahmaaNDadaanavidhi. adhivaasana matsya puraaNa 277.12ab homaadhivaasanaante ca snaapito vedapungavaiH. In the kalpavRkSadaanavidhi. adhivaasana narasiMha puraana 56.25-26. adhivaasana saamba puraaNa 32.1ab ato 'dhivaasanaM kaaryaM vidhidRSTena karmaNaa. adhivaasana cf. the indradhvaja is thrown into the water before it is brought into the town. viSNudharmottara puraaNa 2.155.10 caturbhir angulair hiinaa saagre bhavati zarmadaa / aSTaabhiz ca tathaa muule chittvaa toye yathaa kSipet /10/ adhivaasana viSNudharmottara puraaNa 3.101. in the pratiSThaa. adhivaasana Hazra, upapuraaNa, vol. II, p. 5, n. 17: SaSThyaaM saayaM prakurviita bilvavRkSe 'dhivaasanam (ascribed to the linga puraaNa in zriinaatha's durgotsavaviveka, p. 43 and kRtyatattvaarnava, fol. 60a; ... .) adhivaasana in the rangadaivatapuujana. naaTyazaastra 3.2 tato 'dhivaasayed vezma rangapiiThaM tathaiva ca / mantrapuutena toyena prokSitaango nizaagame /2/ abhinavagupta's commentary (GOS 36, p. 72): adhivaasayed iti / devataa maNDapam adhivasanty aagacchanti / naaTyaacaaryodharma(ryokRtam upari)tanadevatopanimantraNam adhivaasanaM vezmanaH. adhivaasana the word seems to have developped to denote a series of preparatory snapana done to the yuupa. jalaazayotsargapaddhati 36,11-12 evaM yuupam adhivaasya oM astraaya phaD ity anena yaSTim abhyukSya oM zriiM pazuM huM phaD iti mantreNaadhivaasayet / This sentence comes after the description of the yuupasnapana from the jalaazayotsargapaddhati 34,6 onward. adhivaasana of the ziSya. viiNaazikhatantra 18cd-24 sugupte nirjaNe deze saridvaapiitaTe 'pi vaa /18/ kRtvaadau bhuumisaMzuddhiM saavitryaa dezikottamaH / kRtvaa puujaaM prakurviita ziSyaanaam adhivaasanam /19/ carukaM saadhane pazcaat saavitryaa daapayed budhaH / ziSyaanaaM dantakaaSThaM ca sakSiiraM dvaadazaangulam /20/ aacamya ziSyam aahuuya pancatattvapariSkRtam / saavitryaa prokSayed bhuuyas tattvajaptaM yathodikam /21/ pramaarjayet kuzaagreNa tasyaangaani samaalabhet / aalabhyaiva tu saavitryaa kSaalayet sakalaM kramaat /22/ yaagabhuumau svaziSyaaMs tu svapec ca kuzasaMstare / rakSaaM sadaa zatair biijaiH kRtvaa dhyaatvaa ca taaH kramaat /23/ tataH prabhaate vimale mukhaM prakSaalya saadhakaH / iSTaaniSTaaM gurau ceSTaaM praNipatya nivedayet /24/ adhivaasana of a muNDi? made of puSpa and loha in a rite to commit suicide allowed by the sangha. manjuzriimuulakalpa 55 [691,25-26] puSpalohamayiiM muNDiM lakSaNopetaaM kRtvaa paTasyaagrataH kRtapurazcaraNaH saptaraatraadhivaasitaaM kRtvaa ... / adhivaasanamaNDapa bRhatsaMhitaa 59.1-3 dizi yaamyaayaaM[K.saumyaayaaM] kuryaad adhivaasanamaNDapaM budhaH praag vaa / toraNacatuSTayayutaM zastadrumapallavacchannam /1/ puurve bhaage citraaH srajaH pataakaaz ca maNDapasya-uktaaH / aagneyyaaMdizi raktaaH kRSNaaH syur yaamya-nairRtyoH[K.nairRtayoH] /2/ zvetaa dizy aparasyaam vaayavyaayaaM tu paaNDuraa eva / citraaz ca-uttarapaarzve piitaaH puurvottare kaaryaaH[K.koNe] /3/ adhivaasanamaNDapa together with pataakas. In the pratimaapratiSThaavidhi. adhivaasanavidhi agni puraaNa 96.1-123. In the lingapratiSThaavidhi. adhivaasita the kalaza used in the puSyaabhiSeka is scented. AVPZ 5.2.3ab hemaratnauSadhiibilvapuSpagandhaadhivaasitaan / aacchaaditaan sitair vastrair abhimantrya purohitaH /3/ (puSyaabhiSeka). adhivaMzya tapovana see dhruvasya tapovana. adhivaMzya tapovana a tiirtha. mbh 3.82.98 tato 'dhivaMzyaM dharmajna samaavizya tapovanam / guhyakeSu mahaaraaja modate naatra saMzayaH /98/ (tiirthayaatraa related by pulastya to bhiiSma) adhivapana ritual acts to put grains for the puroDaaza on the dRSad before pounding grains: [10,7-9] he spreads the kRSNaajina, [10,9-10] he places a zamyaa on it, [10,10-12] he places a dRSad on the zamyaa, [10,11-13] he places an upalaa on the dRSad, [10,13-15] he puts grains for the puroDaaza on the dRSad. BaudhZS 1.7 [10,7-15] athai7nat purastaat pratiiciinagriivam uttaralomopastRNaaty adityaas tvag asi prati8 tvaa pRthivii vettv iti (TS 1.1.6.b) tasminn udiiciinakumbaaM zamyaaM nidadhaati9 diva skambhanir asi prati tvaadityaas tvag vettv iti (TS 1.1.6.c) tasyaaM praaciiM10 dRSadam adhyuuhati dhiSaNaasi parvatyaa prati tvaa diva skambhanir ve11ttv iti (TS 1.1.6.d) dRSady upalaam adhyuuhati dhiSaNaasi paarvateyii prati tvaa parva12tir vettv iti (TS 1.1.6.e) tasyaaM puroDaaziiyaan adhivapati devasya tvaa savituH13 prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnaye juSTam adhivapaamy (TS 1.1.6.f) agnii14Somaabhyaam amuSmaa amuSmaa iti yathaadevatam adhivadate. (darzapuurNamaasa, peSaNa) adhivarca see varca. adhivarca privy, a place of the vaizvadeva: manyu. GobhGS 1.4.10 athaaparaM baliM harec chayanaM vaadhivarcaM vaa sa kaamaaya vaa balir bhavati manyave vaa /10/ bhaTTanaaraayaNa hereon: adhivarcaM muutroccaarapradezaH. adhivRkSasuurya rudradatta on ApZS 1.7.2 pRthiviiM muktvaa vRkSaaNaam upry eva yasmin kaale suuryarazmayo nivizante so 'dhivRkSasuuryaH kaalaH. adhivRkSasuurya devapaala on KathGS 27.3 [121,6-7] yadaa vRkSaaNaam upary eva ravirazmayo6 dRzyante naadhastaat tadaa. adhivRkSasuurya the time of the performance of the piNDapitRyajna. BharZS 1.7.1 amaavaasyaayaam adhivRkSasuurye piNDapitRyajnena caranti /1/ adhivRkSasuurya the time of the performance of the piNDapitRyajna. ApZS 1.7.2 amaavaasyaayaaM yad ahaz candramasaM na pazyanti tad ahaH piNDapitRyajnaM kurute /1/ aparaahNe 'dhivRkSasuurye vaa piNDapitRyajnena caranti /2/ adhivRkSasuurya the time of the performance of the piNDapitRyajna. VaikhZS 3.6 [37,1-2] atropavasathe 'maavaasyaayaam aparaahNe 'dhivRkSasuurye vaa piNDa1pitRyajnena yajate. (darzapuurNamaasa) adhivRkSasuurya the time of restraining speech in the vidhi of the vrata milk. BharZS 10.11.4 adhivRkSasuurye vrataprado vaacaM yamayati agniiJ jyotiSmataH kuruta diikSita vaacaM yaccha patni vaacaM yaccha iti /4/ adhivRkSasuurya the time of restraining speech in the vidhi of the vrata milk. ApZS 10.16.16 aparaahNe 'dhivRkSasuurye vaa vrataprado vaacaM yamayati / agniiJ jyotiSmataH kuruta diikSita vaacaM yaccha patni vaacaM yaccheti saMpreSyati /16/ adhizaakhya see aaroha. adhizaakhya a tree which grows from a branch of other tree. MS 3.9.2 [114,15-16] yo 'dhizaakhyo 'yoniH sa yo vaa asyaa adhijaayate sa yonimaa15n iyaM hi vanaspatiinaaM yoniH. (agniSToma, agniiSomiiyapazu, yuupa, characteristics of the tree of the yuupa) adhizrayaNamantra gharmo 'si vizvaayuH. Hillebrandt, 1879, NVO, p. 41 with n. 7. adhodhaaraNaa one of the pancadhaaraNaa mudraa. gheraNDasaMhitaa 3.70-71. adhonaabhi when the rukma is carried under the navel it might burn the yoni. MS 3.2.1 [15,12-13] yad adhonaabhi bibhRyaad yoniM nirdahed a12tho 'vadhainaM dhaatukaM syaat (agnicayana, viSNukrama). adhoniviita see yajnopaviita. adhoniviita of the participants of the cremation in the pitRmedha. AzvGS 4.2.9 athaitaaM dizam agniin nayanti yajnapaatraaNi ca /1/ anvancaM pretam ayujo 'mithunaaH pravayasaH /2/ piiThacakreNa goyuktenety eke /3/ anustaraNiim /4/ gaam /5/ ajaaM vaikavarNaam /6/ kRSNaam eke /7/ savye baahau baddhvaanusaMkaalayanti /8/ anvanco 'maatyaa adhoniviitaaH pravRttazikhaa jyeSThaprathamaaH kaniSThajaghanyaaH /9/ adhoniviita of the participants of the cremation in the pitRmedha. AzvGPZ 3.1 [167,9] avacchedaM kartaa saMgR6hNiiyaat / atha taaM dizam agrato 'gniM nayanti / prabhuutaM barhir aajyaM ca camasaH sruvaM ca7 tilaan kRSNaajinaM kamaNDaluM ca nayeyuH / anvancaM pretam ayujo 'mithunaaH pravayasaH8 zibikena(zibikayaa) gozakaTena vaa tam anvanco 'maatyaa muktazikhaa adhoniviitaa9 jyeSThaprathamaaH kaniSThajaghanyaa nayeyuH / adhoraama savitR is worshipped by offering adhoraama (having peculiar white and black marks on the lower part) in the azvamedha. TS 5.5.22 aagneyaH kRSNagriivaH saarasvatii meSii babhruH saumyaH pauSNaH zyaamaH zitipRSTho baarhaspatyaH zilpo vaizvadeva aindro 'ruNo maarutaH kalmaaSa aindraagnaH saMhito 'dhoraamaH saavitro vaaruNaH petvaH /22/ (sacrificial animal) adhoraama savitR is worshipped by offering two adhoraamas in the azvamedha. TS 5.5.24 agnaye 'niikavate rohitaanjir anaDvaan adhoraamau saavitrau pauSNau rajatanaabhii vaizvadevau pizaMgau tuuparau maarutaH kalmaaSa aagneyaH kRSNo 'jaH saarasvatii meSii vaaruNaH kRSNa ekazitipaat petvaH /24/ (sacrificial animal) adhRtaa.iva :: madhyamaa citi, see madhyamaa citi :: adhRtaa.iva (TS). adhrigu PW. 1) adj. unaufhaltsam, unwiderstehlich. adhrigu PW. 2) m. Name einer alten Thieropferformel, welche mit der Anrufung agni's unter der Bezeichnung adhrigu schliesst. adhrigu bibl. Roth, yaaska's nirukta, XXXVIIIff. adhrigu bibl. Haug, Ait. Br. 2, p. 85ff. adhrigu bibl. Rajendra Lala Mitra, Beef in Anc. India, JASB. 1872, I, 186. adhrigu bibl. Schwab, TO, p. 102. adhrigu bibl. Hillebrandt, Rituallitteratur, p. 122 c. n. 10. adhrigu bibl. I. Scheftelowtz, 1906, Die Apokryphen des Rgveda, pp. 154-155. adhrigu bibl. Kane 2: 1121, n. 2504. adhrigu bibl. N. Tsuji, 1952, braahmaNas and zrautasuutras, p. 59. adhrigu txt. KS 16.21 [244,8-19]. adhrigu txt. MS 4.13.4 [203,7-204,4]. adhrigu txt. AB 2.6-7. adhrigu txt. TB 3.6.6. adhrigu txt. KB 10.4 [47,4-16]. (agniiSomiiyapazu) adhrigu txt. AzvZS 3.3.1-6. adhrigu txt. ZankhZS 7.17. adhrigu vidhi. AB 2.6-7 ... (2.7.12) zamitaaro yad atra sukRtaM kRNavathaasmaasu tad yad duSkRtam anyatra tad ity aahaagnir vai devaanaaM hotaasiit sa enaM vaacaa vyazaad vaacaa vaa enaM hotaa vizaasti tad yad arvaag yat paraH kRntanti yad ulbaNaM yad vithuraM kriyate zamitRbhyaz caivainat tan nigrabhiitRbhyaz ca samanudizati svasty eva hotonmucyate sarvaayuH sarvaayutvaaya /12/ ... . adhrigu txt. and vidhi. ZankhZS 5.16.9-10 upapreSya hotar ity ukto 'jaid agnir ity upapraiSam aaha /9/ ukta upapraiSe 'dhriguM hotaa /10/ (agniSToma, agniiSomiiyapazu) adhrigu txt. and vidhi. HirZS 4.3.45-46 [422] pramucya pazum aazraavya pratyaazraavita upapreSya hotar havyaa devebhya iti saMpreSyati /45/ adhriguM hotaa pratipadyate /46/ adhrigu txt. and vidhi. VaikhZS 10.12 [111,13-14] pramucya pazum aazraavya pratyaazraavita13 upapreSya hotar havyaa devebhya iti saMpreSyaty aghriguM hotaanuvakti14. adhrigu txt. and vidhi. KauzS 69.3-6 nizi zaamuulaparihito jyeSTho 'nvaaralabhate /3/ patny ahatavasanaa jyeSTham /4/ patniim anvanca itare /5/ athainaan abhivyaahaarayaty adhrigo zamiidhvam / suzami zamiidhvam / zamiidhvam adhrigaa3u iti triH /6/ Bloomfield's note9 on suutra 6: The formula occurs: TB 3.6.6.4: AB 2.7; AzvZS 2.3.1; nirukta 5.11 (commentary p. 62; introduction p. xxxviii); cf. VS 1.15; TS 1.1.5.2; MS 1.1.6. adhrigu :: devaanaaM zamitR. AB 2.7.11. adhvan see SaDadhvan. adhvan worshipped by offering caturgRhiita aajya in the raajasuuya, ratninaaM haviiMSi. ZB 5.3.1.11 atha zvo bhuute / paalaagalasya gRhaan paretya caturgRhiitam aajyaM gRhiitvaadhvana aajyaM juhoti juSaaNo 'dhvaajyasya vetu svaaheti praheyo vai paalaagalo 'dhvaanaM vai prahita eti tasmaad adhvana aajyaM juhoty etad vaa asyaikaM ratnaM yat paalaagalas tasmaa evaitena suuyate taM svam anapakramiNaM kurute tasya dakSiNaa pyukSNaveSTitaM dhanuz carmamayaa baaNavanto lohita usNiiSa etad u hi tasya bhavati /11/ adhvan a place from which earth-clods are taken for the vadhuupariikSaa. ManGS 1.7.9-10 vijnaanam asyaaH kuryaad aSTau loSTaan aaharet siitaaloSTaM vediloSTaM duurvaaloSTaM gomayaloSTaM phalavato vRkSasyaadhastaal loSTaM zmazaanaloSTam adhvaloSTam iriNaloSTam iti /9/ devaagaare sthaapayitvaatha kanyaaM graahayet yadi zmazaanaloSTaM gRhNiiyaad adhvaloSTam iriNaloSTaM vaa nopayamet /10/ adhvan viiNaazikhatantra 44 saMyojya vidhivad biijair mahaabhuuteSu pancasu / sakale tattvaM saMyojya pariSThaapya pare 'dhvani /44/ (diikSaa) adhvan is a duHsvapna for a patient suffering from zvaasa and pipaasaa. suzruta saMhitaa, suutrasthaana 29.70ab zaSkuliibhakSaNam chardyaam adhvaa zvaasapipaasayoH / adhvanaaM saMnetR :: puuSan, see puuSan :: adhvanaaM saMnetR (KS, TS). adhvanya see pravaasasvasti* adhvara see saumya adhvara. adhvara bibl. J. Gonda. 1965. adhvara and adhvaryu. VIL 3: 163-177. Selected Studies, II, p. 86ff. adhvara RV 10.98.9b tvaam puurva RSayo giirbhir aayan tvaam adhvareSu puruhuuta vizve / sahasraaNy adhirathaany asme aa no yajnaM rohidazvopa yaahi /9/ adhvara nirvacana. TS 3.2.2.2-3 devaa vai yad yajne 'kurvata tad asuraa akurvata te devaa etaM mahaayajnam apazyan tam atanvataagnihotraM vratam akurvata tasmaad dvivrataH syaad dvir hy agnihotraM juhvati paurNamaasaM yajnam agniiSomiiyam /2/ pazum akurvata daarzyaM yajnam aagneyaM pazum akurvata vaizvadevaM praataHsavanam akurvata varuNapraghaasaan maadhyaMdinaM savanaM saakamedhaan pitRyajnaM tryambakaaMs tRtiiyasavanam akurvata tam eSaam asuraa yajnam anvavaajigaaMsan taM naanvavaayan te 'bruvann adhvartavyaa vaa ime devaa abhuuvann iti tad adhvarasyaadhvaratvaM tato devaa abhavan paraasuraaH. adhvara (mantra) :: yajna. ZB 1.2.4.5 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he takes the sphya, VS 1.24.b aadade 'dhvarakRtaM devebhyaH); ZB 3.9.2.11 (agniSToma, vasatiivarii, drawing from a river, he draws water, VS 6.23c haviSmaan devo adhvaraH); ZB 6.4.3.9 (agnicayana, ukhaa, collection of clay, he takes a cord and rises, VS 11.41a ud u tiSThasvadhvara). adhvaraahuti see atimukti. adhvaraahuti four aahutis at the end of the agnipraNayana. BaudhZS 4.3 [111,4-112,2] athainaM visrasyaahutiSaahaM kRtvaadhvaraahuti14bhir abhijuhoty agnir yajnaM nayatu prajaanan mainaM yajnahano vidan /15 devebhyaH prabruutaad yajnaM pra pra yajnapatiM tira svaahaa // vaayur yajnaM nayatu16 prajaanan mainaM yajnahano vidan / devebhyaH prabruutaad yajnaM pra pra yajnapatiM17 tira svaahaa // suuryo yajnaM nayatu prajaanan mainaM yajnahano vidan /18 devebhyaH prabruutaad yajnaM pra pra yajnapatiM tira svaahaa // yajno yajnaM19 nayatu prajaanan mainaM yajnahano vidan / devebhyaH prabruutaad yajnaM pra pra112,1 yajnapatiM tira svaahety. (niruuDhapazubandha, agnipraNayana) adhvaraahuti BaudhZS 5.5 [134,12-15] agne12r aavRtaa dvaav agnii praNayato 'dhvaryur evottarasyaaM vedyaam agniM13 nidhaayaadhvaraahutibhir abhijuhoti pratiprasthaataa dakSiNasyaam agniM14 nidhaayaabhijuhoti tuuSNiim. (caaturmaasya, varuNapraghaasa, agnipraNayana) adhvaraahuti four aahutis at the end of he agnipraNayana. BaudhZS 10.52 [54,16-21]. (agnicayana, agnipraNayana) adhvarakalpaa see abhicaara. adhvarakalpaa see bhraatRvya: who performs a soma sacrifice. adhvarakalpaa see rivalry among the yajamaanas. adhvarakalpaa bibl. W. Caland, 1908, Altindische Zauberei, no. 52, pp. 36-38. adhvarakalpaa txt. KS 10.1 [125,16-126,2]. (c) (v) adhvarakalpaa txt. MS 2.1.7 [8,21-9,8]. (v) adhvarakalpaa txt. TS 2.2.9.4-7. (v) adhvarakalpaa txt. ManZS 5.1.6.32-36. adhvarakalpaa txt. BaudhZS 13.16 [128,17-129,6]. (v) adhvarakalpaa contents. KS 10.1 [125,16-126,2]: [125,16-17] aSTaakapaala to agni and viSNu in the morning, [125,17-18] caru to sarasvatii, caru to bRhaspati and ekaadazakapaala to agni and viSNu in the midday, [125,18] these two carus and dvaadazakapaala to agni and viSNu in the afternoon, [125,18] these two carus, [125,19] for one whose rival performs the soma sacrifice, [125,19-22] identifications of the deities and effects, [125,22-23] this iSTi is named adhvarakalpaa, [125,23] whatever he gives is dakSiNaa, [125,23-126,2] ekakapaala to mitra and varuna is offered after all of the oblations. adhvarakalpaa vidhi. KS 10.1 [125,16-126,2] aagnaavaiSNavam aSTaakapaalaM16 nirvapet praatas, saarasvataM caruM baarhaspatyaM carum aagnaavaiSNavam ekaadazakapaalaM17 madhyaMdina, etau ca caruu aagnaavaiSNavaM dvaadazakapaalam aparaahNa, etau ca caruu18 yasya bhraatRvyas somena yajeta,agnir vai sarvaa devataa viSNur yajno vaa19k sarasvatii brahma bRhaspatir agninaivaasya devataabhir devataa aapnoti vi20SNunaa yajnena yajnaM sarasvatyaa vaacaa vaacaM bRhaspatinaa brahmaNaa brahma pu21roDaazais savanaani kapaalaiz chandaaMsi saiSaadhvarakalpaa naameSTir yajnam evaita22yaapnoti, tatra yat kiM ca dadaati tad dakSiNaa, maitraavaruNam ekakapaalam anuni23rvapati yaivaasau maitraavaruNii vazaanuubandhyaa taam eva tenaapnoty ekakapaalo126,1 bhavati na vai puruSaM kapaalair aaptum arhaty ekadhaivainam aapnoti /1/2. adhvarakalpaa vidhi. MS 2.1.7 [8,21-9,8] aagnaavaiSNavaM praatar aSTaakapaalaM nirvapet saarasvataM caruM baarhaspatyaM carum aagnaavaiSNavam ekaadazakapaalaM madhyaMdine saarasvataM caruM baarhaspatyaM carum aagnaavaiSNavaM dvaadazakapaalam aparaahNe saarasvataM caruM baarhaspatyaM caruM yasya bhraatRvyaH somena yajetaagnir vai sarvaa devataa devataabhir evaasya devataa aapnoti viSNur yajno yajnena yajnaM vaak sarasvatii vaacaa vaacaM brahma bRhaspatir brahmaNaivaasya brahmaapnoti kapaalaiz chandaaMsi puroDaazaiH savanaani maitraavaruNam ekakapaalaM nirvapet payasyaaM vaanuubandhyaam evaitenaapnoti saiSaadhvarakalpeSTir yajnam evaitayaapnoti // adhvarakalpaa vidhi. TS 2.2.9.4-7 indriyaM vai viiryaM vRnkte bhraatRvyo yajamaano 'yajamaanasyaadhvarakalpaaM pratinirvaped bhraatRvye yajamaane naasyendriyam /4/ viiryaM vRnkte puraa vaacaH pravaditor nirvaped yaavaty eva vaak taam aproditaaM bhraatRvyasya vRnkte taam asya vaacaM pravadantiim anyaa vaaco 'nupravadanti taa indriyaM viiryaM yajamaane dadhaty aagnaavaiSNavam aSTaakapaalaM nirvapet praataHsavanasyaakaale sarasvaty aajyabhaagaa syaad baarpaspatyaz carur yad aSTaakapaalo bhavaty aSTaakSaraa gaayatrii gaayatraM praataHsavanaM praataHsavanam eva tenaapnoti /5/ aagnaavaiSNavam ekaadazakapaalaM nirvapen maadhyaMdinasya savanasyaakaale sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad ekaadazakapaalo bhavaty ekaadazaakSaraa triSTup traiSTubhaM maadhyaMdinaM savanaM maadhyaMdinam eva savanaM tenaapnoty aagnaavaiSNavaM dvaadazakapaalaM nirvapet trtiiyasavanasyaakaale sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad dvaadazakapaalo bhavati dvaadazaakSaraa jagatii jaagataM tRtiiyasavanaM tRtiiyasavanam eva tenaapnoti devataabhir eva devataaH /6/ praticarati yajnena yajnaM vaacaa vaacaM brahmaNaa brahma kapaalair eva chandaaMsy aapnoti puroDaazaiH savanaani / maitraavaruNam ekakapaalaM nirvaped vazaayai kaale yaivaasau bhraatRvyasya vazaanubandhyaa so evaiSaitasyaikakapaalo bhavati na hi kapaalaiH pazum arhaty aaptum /7/ adhvarakalpaa vidhi. BaudhZS 13.16 [128,17-129,6] atha vai bhavatiinriyaM vai viiryaM vRnkte bhraatRvyo yajamaano 'yajamaanasyaadhvarakalpaaM pratinirvaped bhraatRvye yajamaane naasyendriyaM viiryaM vRnkte puraa vaacaH pravaditor nirvaped iti (TS 2.2.9.4) sa puraa vaacaH pravaditor mahaaraatra utthaayagnaavaiSNavam aSTaakapaalaM nirvapet praataHsavanasyaakaale sarasvaty aajyabhaagaa syaad baarhaspatyaz carur iti (TS 2.2.9.5) tasyaa etaa bhavanty agnaaviSNuu agnaaviSNuu pra No daivyaa no divo bRhaspata evaa pitra ity aagnaavaiSNavam ekaadazakapaalaM nirvapen maadhyaMdinasya savanasyaakaale sarasvaty aajyabhaagaa syaad baarhaspatyaz carur iti (TS 2.2.9.6) tasyaa etaa eva bhavanty aagnaavaiSNavaM dvaadazakapaalaM nirvapet tRtiiyasavanasyaakaale sarasvaty aajyabhaagaa syaad baarhaspatyaz carur iti (TS 2.2.9.6) tasyaa etaa eva bhavanti maitraavaruNam ekakapaalaM nirvaped vazaayai kaala iti (TS 2.2.9.7) tasyaa ete bhavata aa no mitraavaruNaa pra baahaveti // adhvaryoH pratiSThaa the place from which the adhvaryu can offer somaahutis without stepping forward is pratiSThaa of adhvaryu. TS 3.1.2.2-3 yaH /2/ vaa adhvaryoH pratiSThaaM veda praty eva tiSThati yato manyetaanabhikramya hoSyaamiiti tat tiSThann aa zraavayed eSaa vaa adhvaryoH pratiSThaa ya evaM veda praty eva tiSThati / (agniSToma, aazrutapratyaazruta before the offering of dvidevatyagrahas) adhvaryoH sva the sruc, the vaayavya paatra and the camasa are svas of the adhvaryu. TS 3.1.2.3-4 yo vaa adhvaryoH svaM veda svavaan eva bhavati srug vaa asya svaM vaayavyam asya /3/ svaM camaso 'sya svaM yad vaayavyaM vaa camasaM vaanvanvaarabhyaazraavayet svaad iyaat tasmaad anvaarabhyaazraavyaM svaad eva naiti / (agniSToma, aazrutapratyaazruta before the offering of dvidevatyagrahas) adhvaryu see daiva adhvaryu. adhvaryu see daivya adhvaryu. adhvaryu see devaanaam adhvaryuu. adhvaryu see iSTarga. adhvaryu see Rtvij. adhvaryu bibl. Gonda. 1965. adhvara and adhvaryu. VIL 3: 163-177. Selected Studies, II, p. 86ff. adhvaryu bibl. Witzel, "The Development of the Vedic Canon and its Schools: The Social and Political Milieu," in M. Witzel, ed., Inside the Texts, beyond the Texts, p. 290-291. adhvaryu in the suukta for frogs. RV 7.103.8c braahmaNaasaH somino vaacam akrata brahma kRNvantaH parivatsariiNam / adhvaryavo gharmiNaH siSvidaanaa aavir bhavanti guhyaa na ke cit /8/ adhvaryu (mantra) :: aaditya (mantra), see aaditya (mantra) :: adhvaryu (mantra) (SB, ApZS). adhvaryu :: cakSus. KB 17.7 [77,9] (yajnapuruSa). adhvaryu :: cakSus. GB 2.5.4 [229,14] (atiraatra, yajnapuruSa). adhvaryu :: mahas, see mahas :: adhvaryu. adhvaryu :: manas. ZB 12.1.1.5 (sattra, diikSaa, enumeration of the Rtvijs). adhvaryu :: manas. BaudhZS 17.19 [299,2-3] (vizvasRjaaM sahasrasaMvatsara, enumeration of the Rtvijs). adhvaryu :: pankti. MS 3.9.8 [127,1] (agniSToma, agniiSomiiyapazu, RtvigvaraNa). adhvaryu :: praaNa. PB 25.18.4 (vizvasRjaaM sahasrasaMvatsara, enumeration of the Rtvijs). adhvaryu :: praaNa. TB 3.12.9.3 (vizvasRjaaM sahasrasaMvatsara). adhvaryu :: pratiSThaa yajnasya. TB 3.3.8.10 (darzapuurNamaasa, caturdhaakaraNa, he carries the portion to the adhvaryu as the last). adhvaryu :: raajya. TB 3.8.5.1 (azvamedha, preparatory acts of the horse, prokSaNa of the horse by the adhvaryu with raajaputras). adhvaryu :: vaagviirya. TS 6.3.1.5 (agniSToma, dhiSNya, the adhvaryu should not sing a song). adhvaryu :: vaayu. GB 1.2.24 [62,12]. adhvaryu :: yamaa iva. MS 4.4.7 [59,3] yamaa iva hy adhvaryuH. (raajasuuya, dazapeya). adhvaryu :: zreyas. KS 27.5 [145,7] (agniSToma, dvidevatyagraha, he raises the paatra of the adhvaryu and places it on the paatra of the pratiprasthaatR when he wishes that he expells a returned king and recovers an expelled king); KS 27.5 [145,10-11] (agniSToma, dvidevatyagraha, he places the paatras of the adhvaryu on the place of the pratiprasthaatR and places the paatras of the pratiprasthaatR on the place of the adhvaryu: paapavasiiyasaM karoti); KS 27.6 [145,17] (agniSToma, dvidevatyagraha, the pratiprasthaatR offers while standing on the place of the adhvaryu: he causes the bhraatRvya to ascend the place of the yajamaana). adhvaryu nirvacana. TS 3.2.2.2-3. (aupaanuvaakya) adhvaryu nirvacana. KA 2.49 yajuryuktam iti brahmaa yajuSo vaa eSa ratho yad yajnas tam adhvaryur adhvare yunakti tad adhvaryor adhvaryutvam adhvaryur enam praNayati. adhvaryu as praNetR of all other Rtvijs. KA 2.49 yajuryuktam iti brahmaa yajuSo vaa eSa ratho yad yajnas tam adhvaryur adhvare yunakti tad adhvaryor adhvaryutvam adhvaryur enam praNayaty adhvaryur evaasya sarvasya praNetaadhvaryur anyaan Rtvijas saMpreSyatiidaM kurutedaM kurutety evaitad aaha /49/ adhvaryu the first of all the Rtvijs. BaudhZS 2.3 [37,11-12] adhvaryur vaa RtvijaaM prathamo yujyate11 tena stomo yoktavya iti. (RtvigvaraNa) adhvaryu an aangirasa is the adhvaryu. VaikhZS 12.1 [132,4-5; 133,3-5] brahmaprathamaan hotRprathamaan adhvaryu4prathamaan udgaatRprathamaan vaa vRNiite ... vaasiSThabhaargavaangiasaayaasyaa mahartvijaH kramazo bhavanti zeSaaH3 kaazyapaa bhaaadvaajaa bhaargavaa angiraso vaa vaizvaamitro4 hotety eke. (agniSToma, RtvigvaraNa at the beginning of the agniSToma) adhvaryu the normal performer of homa. BaudhZS 24.8 [191,15-17] anaadiSTo 'dhvaryur api tu yathai15tad bhavaty unnetaa juhoti pratiprasthaataa juhotiity anaadiSTe 'dhvaryuNaiva16 hotavyam. (karmaantasuutra, aadezakaarita) adhvaryu he sits down while leaning against the right door-post in the sadas. BaudhZS 7.11 [216,8-9] dakSiNam evaadhvaryur dvaa8rbaahuM nizrayamaaNa upavizaty uttaraM pratiprasthaataa. (agniSToma, prasarpaNa to the sadas) adhvaryu he sings saamans in the pravargya, KA 3.229-231. (M. Witzel, 2004, kaTha aaraNyaka, Critical edition with a translation into German and an introduction, p. xviii.) adhvaryu he sings saaman in the mahaavrata. ApZS 21.17.3 navabhir aindriibhir apratihRtaabhir adhvaryur udgaayati / na vaa /3/ (mahaavrata) adhvaryu the bulls which are yoked to a plough are given to the adhvaryu. BaudhZS 10.24-25 [23,13-15; 24,6-9] athaasyaitat purastaad evaudumbaraM yugalaangalaM13 kaaritaM bhavati /24/14 SaDgavaM vaa dvaadazagavaM vaa ... athaitaan vimucya pradakSiNam aavartyaa6dbhir abhyukSyodiica utsRjati ta ete 'dhvaryor bhavanti yadi7 dakSiNaavataa yajate yady u vai sattriyo 'gnir yathaagavaM vyudacanti8 yatraivaanaDvaahas yad yugalaangalam. (agnicayana, kRSikarma) adhvaryu the bulls which are yoked to a plough are given to the adhvaryu. ApZS 16.19.8 vimucyadhvam aghniyaa devayaanaa ataariSma tamasas paaram asya / jyotir aapaama suvar aganmeti dakSiNe 'Mse uttare vaa baliivardaan vimucya taan udiicaH praaco votsRjyaadhvaryave dadaati /8/ adhvaryu a vahin azva or a anaDvah is given to the adhvaryu as dakSiNaa. ApZS 5.20.8-9 vahinam azvaM brahmaNe 'dhvaryave vaa /8/ aahavaniiyadeze 'naDvaahanam adhvaryave /9/ (agnyaadheya, dakSiNaa) adhvaryu's pratiSThaa txt. TS 3.1.2.2-3. (aupaanuvaakya) adhvaryu's pratiSThaa txt. BaudhZS 14.2 [153,18-154,5]. (aupaanuvaakya) adhvaryu's seat to the west of the southern post of the eastern door of the sadas. VaikhZS 15.24 [204,16-17] adhvaryuH sadasaH puurvadvaarasya dakSiNabaahum apareNaiva tRNa16nirasanaadi kRtvaa yajamaanavaj japaty. (agniSToma, prasarpaNa to the sadas) adhvaryu's sva txt. TS 3.1.2.3-4. (aupaanuvaakya) adhvaryu's sva txt. BaudhZS 14.2 [154,5-9]. (aupaanuvaakya) adhvaryupravara txt. ApZS 2.16.9. adhvaryupravara txt. and vidhi. ApZS 4.9.6 devaaH pitaraH pitaro devaa yo 'ham asmi sa san yaje yasyaasmi na tam antar emi svaM ma iSTaM svaM dattaM svaM puurtaM svaM zraantaM svaM hutaM / tasya me 'gnir upadraSTaa vaayur upazrotaadityo 'nukhyaataa dyauH pitaa pRthivii maataa prajaapatir bandhur ya evaasmi sa san yaja iti (TB 3.7.5.4-5) hotRpravare 'dhvaryupravare ca pravriyamaaNe /6/ (darzapuurNamaasa, yaajamaana) adhvaryus four priests called generally adhvaryus participate in the mahaabhiSava: adhvaryu, pratiprasthaatR, neSTR and unnetR. BharZS 13.12.1 tato graavNa aadaayaadhvaryavo mahaabhiSavaayopavizanti / purastaad adhvaryur dakSiNataH pratiprasthaataa pazcaan neSTottarata unnetaa /1/ (agnisToma, mahaabhiSava) adhvaryus four priests called generally adhvaryus participate in the mahaabhiSava: adhvaryu, pratiprasthaatR, neSTR and unnetR. ApZS 12.12.1-2 adaabhyaaMzum upaaMzupaavanau caapisRjya sarve 'dhvaryavo digbhyo mahaabhiSavam abhiSuNvanti /12.1/ purastaad adhvaryur dakSiNataH pratiprasthaataa pazcaan neSTottarata unnetaa pazcaad adhvaryuH purastaaN neSTety eke /2/ (agniSToma, mahaabhiSava) adhvaryus thirty-six adhvaryus offer the annahomas. ApZS 20.10.5 saMsthite 'hany abhita aahavaniiyaM SaTtriMzatam aazvatthaan upatalpaan minvanti /4/ astamita aaditye SaTtriMzatam adhvaryava upatalpaan adhiruhya khaadiraiH sruvaiH sarvaaM raatrim annahomaaJ juhvati / aajyaM madhu taNDulaan pRthukaaMl laajaan karambhaan dhaanaaH saktuun masuusyaani priyangutaNDulaan iti /5/ (azvamedha, annahoma) adhvaryuu :: aticchandas. KS 26.9 [133,5-6] adhvaryuu vRNiite 'ticcha5ndasaM tac chandasaaM vRNiite (agniSToma, agniSToma, RtvigvaraNa). adhvaryuu (mantra) :: azvinau (mantra), see azvinau (mantra) :: adhvaryuu(mantra) (ManZS, BaudhZS, ApZS). adhvaryuu :: azvinau. Vadhula 84 (W. Caland, 1928, "Eine vierte Mitteilung ueber das vaadhuulasuutra", AO 6, p. 199 [5] (= Kl. Schrif., p. 499) adhvaryuu carry the yajna by becoming azvinau. tad aahur na vai mRtyumaan anyam aatmano 'mRtam arhati2 kartuM yadaa hy eva sa aatmanaamRto bhavaty atha haivaanyam3 aatmano 'mRtam arhati kartuM tad aahuH kaa devataa bhuutvartvijo4 yajnamukhe yajamaanaM vahantiity ... azvinau) haiva bhuutvaadhvaryuu yajnaM vahato. adhvaryuu :: yamaav iva. PB 18.9.10 (raajasuuya, dazapeya). adhyaaNDaamuula paste of the root of adhyaaNDaa is sprinkled into the right nostril of the bride. ZankhGS 1.19.1 adhyaaNDaamuulaM peSayitvartuvelaayaam udiirSvaataH pativatiiti dvaabhyaam ante svaahaakaaraabhyaaM nasto dakSiNato niSincet // In the garbhaadhaana. adhyaaNDaamuula paste of the root of adhyaaNDaa is sprinkled into the right nostril of the bride. AzvGPA 9 [242,14-15] adhyaaNDaamuulaM peSayitvaa Rtuvelaayaam udiirSvaataH pativatii iti dvaabhyaam antesvaahaakaaraabhyaaM nasto dakSiNato niSincet / In the garbhalambhana/garbhaadhaana. adhyaapana a snaatakadharma: a vRtti. KausGS 3.11.44 silamuncham ayaacitapratigrahaH saadhubhyo yaacato(>yaacito??) vaa yaajanam adhyaapanaM vRttiH /44/ puurvaM puurvaM laghiiyaH /45/ asaMsiddhamaanaayaaM vaizyavRttir vaa /46/ adhyaapana laghuhaariitasmRti 1 [178,17-21]; 4 [188,14-21] adhyaapyalakSaNa manu smRti 2.109-116. 113-115: an episode of vidyaa. adhyaatman ChU 1.2.14 aagaataa ha vai kaamaanaaM bhavati ya etad evaM vidvaan akSaram udgiitham upaaste / ity adhyaatman /14/ adhyaaya see adhyayana. adhyaaya see antarakalpa: a vidhi for the study of certain portions of the MS. adhyaaya see upaakaraNa. adhyaaya see utsarjana. adhyaaya the number of the vedas to be learned. KathGS 41.24 adhiite haiteSaaM vedaanaam ekaM dvau triin sarvaan vaa yam evaM vidyaan upanayata iti zrutiH /24/ (upanayana) adhyaaya term of study. ManGS 1.4.7 ardhapancamaan maasaan adhiityotsRjati pancaardhaSaSThaan vaa /7/ (utsarjana) adhyaaya of the saavitrii and the first three anuvaakas, in the upaakaraNa and the utsarjana. ManGS 1.4.4-5, 9 praak sviSTakRto 'tha japati / RtaM vadiSyaami satyaM vadiSyaami tan maam avatu tad vaktaaram avatv avatu maam avatu vaktaaram / vaaG me manasi pratiSThitaa mano me vaaci pratiSThitam aavir aayur mayi dhehi vedasvya vaaNiiH stha / oM bhuur bhuvaH svas tat svitur iti /4/ darbhapaaNis triH saavitriim adhiite / triiMz caadito 'nuvaakaan / ko vo yunaktiiti ca / upaakurmahe 'dhyaayaan upatiSThantu chandaaMsiiti ca /5/ ... darbhapaaNis triH saavitriim adhiite / triiMz caadito 'nuvaakaan ko vo vimuncatiiti vimucyotsRjaamahe 'dhyaayaan pratizvasantu chandaaMsiiti ca /9/ adhyaaya vidhi. ManGS 1.4.12-18 gonaameSu mantrabraahmaNakalpapitRmedhamahaavrataaSTaapadiiM vaiSuvataani divaadhiiyiita vaiSuvatam aardrapaaNiH /12/ rudraan na naktaM na bhuktaa na graame /13/ zukriyasya pravargyakalpe niyamo vyaakhyaatas trayoviMzaM tu saMmiilya /14/ gavaaM tu na sakaaze gonaamaani garbhiNiinaam asakaaze 'STaapadiiM reto muutram iti (MS 3.11.6 [149,4-5]) ca /15/ zunaaziiryasya ca saurye cakSuSkaamasya cakSur no dhehi cakSuSe (cakSur vikhyai tanuubhyaH / saM cedaM vi ca pazyema // (MS 4.12.4 [190,13-14]) iti suuryo 'po 'vagaahate (or vigaahate razmibhir vaajasaatamaH / bodhaat stomair vayo dadhat // (MS 4.12.5 [194,3-4]) iti ca aadityasauryayaamyaani SaDRcaani divaadhiiyiita /16/ upaakRtyotsRjya ca tryahaM pancaraatram eke /17/ vedaarambhaNe samaaptau caakaalam /18/ adhyaaya of the three saMhitaas while fasting, to purify oneself. GautPS 1.7.14 payovratam /11/ samudram avagaahet /12/ daza sahasraM gaayatriiM vaa japet /13/ tisro vaa anaznan saMhitaa adhiitya /14/ aaziSaH pratigRhya vaa /15/ atha vaa kSiireNa paayasena vaa braahmaNaan bhojayitvaa /16/ aaziSo vaacayitvaa /17/ yathaazakti dakSiNaaM dattvaa /18/ puuto bhavati puuto bhavati /19/ (pitRmedha, payovrata) adhyaaya prazaMsaa of adhyaaya. padma puraaNa 6.27.43cd-45ab tapas tapati yo 'raNye vanamuulaphalaazanaH /43/ yo 'dhiite zrutim evaadau samaM syaat tapasaa mune / zruter adhyaapanaat puNyaM yadaapnoti dvijottamaH /44/ tadadhyaayasya japyaac ca dviguNaM phalam aznute / adhyaayavidhi see svaadhyaaya. adhyaayopaakarma see upaakaraNa. adhyaayotsarga see utsarjana. adhyakSa see vaaco 'dhyakSa. adhyardha PW. adj. mit einer ueberschuessigen Haelfte, anderthalb. adhyardhakaaram commentary on AzvZS1.2.19: adhyardhakaaram adhyardhiikRtyety arthaH. adhyardhazatikaa prajnaapaaramitaa edition. adhyardhazatikaa prajnaapaaramitaa, Sanskrit and Tibetan Texts, critically edited by Toru Tomabechi, Sanskrit Texts from the Tibetan Autonomous Region, No. 5, Beijing: China Tibetology Publishing House, Vienna: Austrian Academy of Sciences Press, 2009. adhyardhazatikaa prajnaapaaramitaa text. namo namaH sarvabuddhabodhisattvebhyaH // namo bhagavatyaa2 aaryaprajnaapaaramitaayai // 1. evaM mayaa zrutam ekasmin samaye bhagavaan sarvatathaaga5tavajraadhiSThaanasamayajnaanavividhavizeSasamanvaagataH6 sarvatathaagataratnamukuTatraidhaatukaabhiSekapraaptaH sarvatathaa7gatasarvajnajnaanasamaahogezvaraH sarvatathaagatasarvamudraasa8mataadhigato vizvakaaryakaraNatayaazeSaanavazeSasattva3.9dhaatusarvaazaaparipuurisarvakarmakRn mahaavairocanaH zaazva4.1tas tryadhvasamagaasthitasarvakaayavaakcittavajras tathaagataH2 sarvatathaagataadhyuSitaprazastabhuuSite mahaamaNiratnapratyupte3 vicitravarNaghaNTaavasaktamaarutoddhuutapaTTapataakaasragdaama4caamarahaaraardhahaaracandropazobhite sarvakaamadhuutuupariparanirmitavazavartino devaraajasya bhavane vijahaara //6 adhyardhazatikaa prajnaapaaramitaa text. 2. aSTaabhir bodhisattvakoTiibhiH saardham / tad yathaa vajra8paaNinaa ca bodhisattvena mahaasattvena avalokitezvareNa9 ca bodhisattvena mahaasattvena aakaazagarbheNa ca bodhi10sattvena mahaasattvena vajramuSTinaa ca bodhisattvena mahaa4.11sattvena manjuzriyaa ca bodhisattvena mahaasattvena saha5.1cittotpaaditadharmacakrapravartinaa ca bodhisattvena mahaasa2ttvena gaganaganjena ca bodhisattvena mahaasattvena sarva3maarabalapramardinaa ca bodhisattvena mahaasattvena //4 adhyardhazatikaa prajnaapaaramitaa text. 3. evampramukhaabhir aSTaabhir bodhisattvakoTiibhiH parivRtaH5.6 puraskRto dharmaM dezayati sma / aadau kalyaaNaM madhye7 kalyaaNaM paryavasaane kalyaaNaM svarthaM suvyanjanaM kevalaM pa8ripuurNaM parizuddhaM paryavadaataM sarvadharmavizuddhimukhaM brahmacaryaM samprakaazayati sma //10 adhyardhazatikaa prajnaapaaramitaa text. 4. yad uta sarvadharmasvabhaavavizuddhimukhaM naama prajnaapaaramitaa6.2nayaM dezayati sma / tad yathaa (1) suratavizuddhipadam eta3d yad uta bodhisattvapadam / (2) raagabaaNavizuddhipadam etad ya3d uta bodhisattvapadam / (3) dveSavahnivizuddhipadam etad yad u5ta bodhisattvapadam / (4) snehabandhavizuddhipadam etad yad uta6 bodhisattvapadam / (5) sarvaizvaryaadhipatyavizuddhipadam etad ya7d uta bodhisattvapadam / (6) dRSTivizuddhipadam etad yad uta bo8dhisattvapadam / (7) rativizuddhipadam etad yad uta bodhisattva9padam /(8) tRSNaavizuddhipadam etad yad uta bodhisattvapadam /10 (9) garvavizuddhipadam etad yad uta bodhisattvapadam / (10) bhuuSa11Navizuddhipadam etad yad uta bodhisattvapadam / (11) manohlaa6.12danavizuddhipadam etad yad uta bodhisattvapadam / adhyardhazatikaa prajnaapaaramitaa text. 4. (12) aalo7.1kavizuddhipadam etad yad uta bodhisattvapadam / (13) kaayavi2zuddhipadam etad yad uta bodhisattvapadam / (14) kaayasukhavi3zuddhipadam etad yad uta bodhisattvapadam / (15) ruupavizuddhipa4dam etad yad uta bodhisattvapadam / (16) zabdavizuddhipadam eta5d yad uta bodhisattvapadam / (17) gandhavizuddhipadam etad yad uta6 bodhisattvapadam / (18) rasavizuddhipadam etad yad uta bodhi7sattvapadam / (19) sparzavizuddhipadam etad yad uta bodhisattva8padam / (20) dharmavizuddhipadam etad yad uta bodhisattvapadam /9 tat kasya hetoH / tathaa hi sarvadharmaaH svabhaavavizuddhaaH10 sarvadharmaasvabhaavatayaa prajnaapaaramitaavizuddhiteti //7.11 adhyardhazatikaa prajnaapaaramitaa text. 5. yaH kaz cid vajrapaane imaM sarvadharmasvabhaavavizuddhipadani8.2rhaaranaamadheyaM prajnaapaaramitaanayaM sakRd api zroSyati ta3syaa bodhimaNDaat sarvajneyaavaraNaklezaavaraNakarmaavaraNaani4 mahaanty apy upacinvato na kadaa cid api narakaadyapaayopa5pattir bhaviSyati / paapaani ca kRtamaatraaNy aduHkhataH kSayaM6 yaasyanti / yaz ca dhaarayiSyati dine dine vaacayiSyati7 svaadhyaayiSyati yonizaz ca manasikariSyati sa ihai8va janmani sarvadharmasamataavajrasamaadhipratilambhaat sarvadha9rmezvaro bhaviSyati / sarvaratipriitipraamodyaany anubhaviSya10ti / SoDazame mahaabodhisattvajanmani tathaagatatvaM prati11lapsyate vajradharatvaM ceti //8.12 adhyastha to be emended to adhyasta. S. Jamison, 1991, The ravenous hyenas, p. 198f. adhyayana see anadhyaaya. adhyayana see svaadhyaaya. adhyayana see vedaadhyayana. adhyayana diikSitavrata: prohibited for the diikSita. VaitS 11.20 na daanahomapaakaadhyayanaani / na vasuuni /20/ (see GB 1.3.21) adhyayana of the brahmacaarin. ManGS 1.2.7 etena dharmeNa saadhv adhiite /7/ adhyayana of the brahmacaarin. viSNu smRti 28.6 aahuutaadhyayana /6/ (brahmacaaridharma) adhyayana txt. KauzS 141.1-45. adhyayana txt. ZankhGS 2.7.1-29 (it is called here anuvaacana). adhyayana txt. KausGS 2.4.1-24. adhyayana txt. KausGS 2.6.6-8. adhyayana txt. ApDhS 1.3.9-13. adhyayana txt. manu smRti 2.70-75. adhyayana txt. laghuhaariitasmRti 1 [178,23-179,6]. adhyayana txt. saura puraaNa 17.34-39. adhyayana vidhi. KausGS 2.4.1-24 athaanuvacanasya /1/ agner uttarata upavizataH praaGmukha aacaaryaH pratyaGmukha itaraH /2/ abhivaadya paadaav aacaarasya ca paaNii prakSaalya muule kuzataruNaan gRhNaati /3/ taan savyenaacaaryo 'gre saMgRhya dakSiNeaadbhiH pariSincati /4/ adhiihi bhoH ity uktvaa aacaaryaH /5/ oMpuurvaa vyaahRtayaH saavitriiM bho anubruuhi itiitaraH /6/ oMpuurvaa vyaahRtayaH saavitriiMs te 'nubraviimi ity aacaaryaH /7/ RSiin bho anubruuhi itiitaraH /8/ RSiiMs te 'nubraviimi ity aacaaryaH /9/ devataa bho anubruuhi itiitaraH /10/ devataas te 'nubraviimi ity aacaaryaH /11/ chandaaMsi bho anubruuhi itiitaraH /12/ chandaaMsi te 'nubraviimi ity aacaaryaH /13/ zraddhamedhe bho anubruuhi itiitaraH /14/ zraddhaamedhe te 'nubraviimi ity aacaaryaH /15/ yena yenarSiNaa yo yo yaddevatyo yacchandaa vaa syaat tathaa tathaa taM taM mantram anubruuyaat /16/ api vaavindan RSidaivatacchandaaMsy evam evaikaikam RSim anuvaakaM vaanubruuyaat /17/ kSudrasuukteSv anuvaakaM vaanubruuyaat /18/ yaavad vaa gurur manyeta /19/ aadyottame vaanubruuyaad RSer anuvaakasya /20/ aadyuttamaa ity eSaa prakRtir iti /21/ kaamaM suuktaadaav aacaaryaH /22/ ity etad RSisvaadhyaayena vyaakhyaatam /23/ samaapte kuzataruNaan aadaaya aanaluhena gomayena muulakuNDaM kRtvaa yathoktam adbhiH priSincati /24/ adhyayana vidhi. KausGS 2.6.6-8 ahar-ahaH saayaMpraatar agniM praNiiyopasamaadhaaya parisamuuhya paryukSya susamiddhe juhoti agnaye samidham aahaariSaM bRhate jaatavedase tayaa tvam agne vardhasva samidhaa brahmaNaa vayaM svaahaa iti prathamaam / edho 'sy edhiiSiimahi iti dvitiiyaam / samid asi samedhiSiimahi iti tRtiiyaam / eSaa te agne samit tayaa vardhasva caapyaayasva ca / varshiSiimahi ca vayam aa ca pyaasiSiimahi iti caturthiim /6/ atha paryukSya agniH zraddhaaM ca medhaaM ca vinipaataM smRtiM ca me / iiLito jaatavedaaH zunaM naH saMprayacchatu // ity agnim upatiSThate /7/ sa eteSaaM vedaanaam ekaM dvau triin sarvaan vaadhiite ya evaM hutvaagnim upatiSThate /8/ adhyayana vidhi. saura puraaNa 17.34-39 aacamya saMyato nityam adhiiyiita hy udaGmukhaH / upasaMgRhya tatpaadau viikSamaaNo guror mukham /34/ sarveSaam eva bhuutaanaaM vedaz cakSuH sanaatanam / vedaH zreyaskaraH puMsaaM naanya ity abraviid raviH /35/ anadhiitya dvijo yas tu zaastraaNi subahuuny api / zRNoti braahmaNo naasau narakaaNi prapadyate /36/ naadhiitavidyo yo vipra aacaareSu pravartate / naacaaraphalam aapnoti yathaa zuudras tathaiva saH /37/ nityaM naimittikaM kaamyaM yac caanyat karma vaidikam / anadhiitasya viprasya sarvaM bhavati niSphalam /38/ anadhiitasya viprasya putro vaadhyayanaanvitaH / zuudraputraH sa vijneyo na vedaphalam aznute /39/ (brahmacaaridharma) adhyavasaana see devayajanaadhyavasaana. adhyavasaana see udavasaaniiyaa iSTi. adhyuudhnii bibl. N. Tsuji, 1952, On the relation between braahmaNas and zrautasuutras, p. 108 with note 1. adhyuudhnii an avadaana used only for iDaa of the hotR. ApZS 7.22.6, 26.7 hRdayaM jihvaa vakSo yakRd vRkyau savyaM dor ubhe paarzve dakSiNaa zroNir gudatRtiiyam iti daivataani / dakSiNaM doH savyaa zroNir gudatRtiiyam iti sauviSTakRtaani / klomaanaM pliihaanaM puriitataM vaniSThum adhyuudhniiM medo jaaghaniim ity uddharati /6/ ... adhyuudhniiM hotre harati /7/ (niruuDhapazubandha) adhyetR there are obstacles in the learning when students are possessed by four vinaayakas. ManGS 2.14.17 etaiH khalu vinaayakair aaviSTaa raajaputraa lakSanavanto raajyaM na labhante /14/ kanyaaH patikaamaa lakSaNavatyo bhartRRn na labhante /15/ striyaH prajaakaamaa lakSaNavatyaH prajaaM na labhante /16/ striiNaam aacaaravatiinaam apatyaani kriyante /17/ zrotriyo 'dhyaapaka aacaaryatvaM na praapnoti /18/ adhyetRRNaam adhyayene mahaavighnaani bhavanti /19/ vaNijaaM vaNikpatho vinazyati /20/ kRSikaraaNaaM kRSir alpaphalaa bhavati /21/ (vinaayakazaanti) adhyetR there are obstacles in the learning when students are possessed by four vinaayakas. zaantikalpa 4, JAOS 1913, p. 269 (4.6) etaiH khalu vinaayakair gRhiitaa raajaputraa raajyakaamaa raajyaM na labhante kanyaaH patikaamaaH patiM na labhante striyaH putrakaamaaH putraan na labhante zrotriyaa adhyaapakaa aacaaryatvaM na labhante 'dhyetRRNaam adhyayanaani mahaavighnakaraaNi bhavanti kRSataaM kRSir alpaphalaa bhavati vaNijaaM vaaNijyam alpaphalaM bhavati /6/ (vinaayakazaanti) adiikSaNiiya ManZS 9.5.5.27 adiikSaNiiyaaya gaaM dattvaa na me tad upadambhiSardhRSir iti japet /27/ (gonaamika) adiikSita he does not carries the vasatiivarii around any adiikSita. ManZS 2.2.5.31b nizaayaaM vasatiivariiH pariharati / naadiikSitam abhiparihareyuH /31/ (agniSToma, vasatiivarii, pariharaNa) adiikSita he does not carries the vasatiivarii around any adiikSita. BharZS 12.21.1-6 nizaayaam antarvedy aasiinau yajamaanaM patniiM ca vasatiivariibhir abhipariharanti /1/ naadiikSitaM vasatiivariibhir abhiparihareyuH /2/ (agniSToma, vasatiivarii, hariharaNa) adiikSita he does not carries the vasatiivarii around any adiikSita. ApZS 11.21.2 nizaayaaM vasatiivariiH pariharaty antarvedy aasiine yajamaane patnyaaM ca /1/ naadiikSitam abhipariharet /2/ (agniSToma, vasatiivarii, pariharaNa) Caland's note hereon: Alle, die nicht diikSita sind, sollen sich also entfernen. adiikSita he does not carries the vasatiivarii around any adiikSita. VaikhZS 14.19 [188,13] nizaayaaM vasatiivariiH pariharann adhvaryur na purastaad vyutkraamata maa12 vo harihaarSam ity uktvaa naadiikSitam abhipariharaty antarvedi yajamaanaH13 patnii caasaate. (agniSToma, vasatiivarii, pariharaNa) adiikSita the unnetR is initiated by a snaataka or a brahacaarin or any adiikSita in the sattra. ZB 12.1.1.10 athonnetaaraM / snaatako vaa brahmacaarii vaanyo vaadiikSito diikSayati na puutaH paavayed iti hy aahuH ... /10/ (sattra, diikSaa) adiikSitaayana see ayana. adiikSitaayana see iSTyayana, adiikSitaayana txt. ZankhZS 3.8-11: 3.8.1-5 general remarks on the adiikSitaayanas, 3.8.6-27 daakSaayaNa, 3.9.1-7 aiDaadadha, 3.10.1-6 saarvaseniyajna, 3.10.7 zaunakayajna and saakaMprasthaaniiya, 3.11.7-10 munyayana, 3.11.11-16 turaayaNa. adiikSitavaac a mantra to be recited when the diikSita speaks adiikSitavaac (diikSitavrata). BharZS 10.11.12 tvam agne vratapaa asi iti bruuyaat svapsyan suptvaa vaa pratibudhya yadi vaadiikSitavaaco 'vaavadet /12/ adiikSitavaada see adiikSitavaac. adiikSitavaada see avratya. adiikSitavaada see azastazaMsana. adiikSitavaada see diikSitavaada. adiikSitavaada a mantra to be recited when the diikSita speaks adiikSitavaac (diikSitavrata). ManZS 2.1.2.37 adiikSitavaadaM ced bruuyaat tvam agne vratapaa asiiti japet /37/ adiikSitavaada a mantra to be recited when the diikSita speaks adiikSitavaac (diikSitavrata). ApZS 10.18.2 tvam agne vratapaa asiiti prabudhya muSTii vaacaM ca visRjyaadiikSitavaadaM voditvaa /2/ aditi PW. 2) f. b) Unendlichkeit, insbesondere die Schrankenlosigkeit des Himmels im Gegensatz zur Endlichkeit der Erde und ihrer Raeume. aditi PW. 2) f. c) der letzte Begriff personificirt ist die Goettin aditi, die Mutter der aaditya's, besonders haeufig bezeichnet als Mutter mitra's, varuNa's und aryaman's, der vornehmsten unter ihnen. aditi a name of devii, see devii: an enumeration of her ... . aditi see anaahitaa. aditi bibl. J.P. Brereton, 1981, The Rgvedic aadityas, pp. 196ff. aditi bibl. Ernst Leumann, "Die Goettin aditi und die vedische Astronomie," ZII 6: 1-14. astronomy. aditi bibl. Shyam Kishore Lal, 1980, Female Divinities in Hindu Mythology and Ritual, pp. 1-30. aditi closely related with anaahitaa in Avesta. N. Nishimura, 2002, Dissertation Tohoku Univ, p. 274, n. 822 where she refers to T. Goto, 2000, vasiSTha und varuNa, section 3.2 and N. Oettinger, 2001, "Das Bennenungsmotif der iranischen Goettin anaahitaa (mit einer Bemerkung zu vedisch aditi), MSS 61,pp. 163-167. aditi deification of cows and in charge of liberation from bondage, hinderness. H. Oldenberg, 1923, Die Religion des Veda, p. 202f, 205-206. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 228.) aditi a suukta, praise of aditi. AV 7.6.1-4. aditi nirvacana. KS 8.2 [84,14-19] aapo vaa idam aasan salilam eva sa prajaapatir varaaho bhuutvopanyamajjat tasya yaavan mukham aasiit taavatiiM mRdam udaharat seyam abhavad yad varaahavihataM bhavaty asyaam evainaM pratyakSam aadhatte varaaho vaa asyaam annaM pazyati tasmaa iyaM vijihiite yad varaahavihataM bhavati tad evaannam avarunddhe yat tad aadatta tad aditir yad aprathata tat pRdhivii yad abhavat tad bhuumir yad varaahavihataM bhavati prathata eva prajayaa pazubhir. (agnyaadheya) aditi cooked odana and ate the rest of it. KS 11.5 [151,5-15] aadityebhyo bhuvadvadbhyaz caruM nirvaped bubhuuSann aditir vai prajaakaamaudanam apacat tasyocchiSTam aaznaat saa garbham adhatta tata aadityaa ajaayanta saamanyateto me zreyaaMso 'janiSyanta yat purastaad aaziSyam iti saaparam apacat tasyobhayata aaznaat purastaac copariSTaac ca saa garbham adhatta so 'ntar eva garbho 'vadat ta aadityaa amanyantaayaM ca vai janiSyate sa evedaM bhaviSyatiiti taM niraghnan sa nirasto 'zayat saa tRtiiyam apacad aadityebhyo evaastv eva sa yas tasmaad yoner abhuud yasmaad yuuyam asRjyadhvam iti taM saMskurvaMs tasya yan mRtam aasiit tad apaakRntan sa hasty abhavad yaj jiivaM sa vivasvaaM aadityas sa na tathaasiid yathaa tena bhavitavyaM sa etam aadityebhyo bhuvadvadbhyaz caruM niravapat svo vai svaaya naathitaaya suhRdayatamas svaan evopaadhaavat tato vai so 'bhavat. (In a kaamyeSTi for bubhuuSan. (Caland's no. 97)) aditi cooked odana and ate the rest of it. MS 2.1.12 [13,17-14,4] aindraabaarhaspatyaM havir nirvaped yo raaSTriiyo neva prastighnuyaad aditir vai prajaakaamaudanam apacat soJziSTam aaznaat taM indram antar eva garbhaM santam ayasmayena daamnaumbhat so 'pobdho 'jaayata taM vaa etena bRhaspatir ayaajayad aindraabaarhaspatyena tasya tad daama svayam eva vyapadyata sa imaa dizo vajreNaabhiparyaavartata. (In a kaamyeSTi, Caland's no. 96) aditi cooked odana/brahmaudana and ate the rest of it. TS 6.5.6.1 aditiH putrakaamaa saadhyebhyo devebhyo brahmaudanam apacat tasyaa uccheSaNam adadus tat praaznaat saa reto 'dhatta tasyai catvaara aadityaa ajaayanta saa dvitiiyam apacat saamanyatoccheSaNaan ma ime 'jnata yad agre praaziSyaamiito me vasiiyaaMso janiSyanta iti saagre praaznaat saa reto 'dhatta tasyai vyRddham aaNDam ajaayanta saadityebhya eva /1/ tRtiiyam apacad bhogaaya ma idaM zraantam astv iti te 'bruvan varaM vRNaamahai yo 'to jaayata asmaakaM sa eko 'sad yo 'sya prajaayaam Rdhyataa asmaakam bhogaaya bhavad iti tato vivasvaan aadityo jaayata tasya vaa iyam prajaa yan manuSyaas taasv eka evarddho yo yajate sa devaanaam bhogaaya bhavati. (agniSToma, aadityagraha) aditi causes to rain from above. KS 23.8 [84,13-14] aditiM yajate tasmaad iyam upariSTaat prajaabhyo varSati. (praayaNiiya of the agniSToma) aditi :: devaanaaM patnii. ZB 1.3.1.15 iyaM vai pRthivy aditiH seyaM devaanaaM patnii; ZB 5.3.1.4 (raajasuuya, ratninaaM haviiMSi). aditi :: go. ZB 2.3.4.34 aditir hi gauH. ZB 14.2.1.8. aditi :: iyaM pRthivii. ZB 1.3.1.15 iyaM vai pRthivy aditiH; ZB 1.3.1.17; ZB 2.2.1.19; ZB 3.3.1.4; ZB 5.3.1.4 (raajasuuya, ratninaaM haviiMSi). aditi :: iyaM pratiSThaa. ZB 2.2.1.19; 3.3.4.1. aditi :: iyam. KS 8.10 [94,2] (agnyaadheya, caru to aditi cooked in ghRta); KS 13.1 [179,14] (kaamyapazu, yaM paryamyuH, ajaa adhoraamaa to aditi); KS 23.8 [83,19] (agniSToma, praayaNiiyeSTi); [84,1-2]; KS 36.14 [81,20] (caaturmaasya, traiyambakahoma, caru to aditi). aditi (mantra) :: iyam. KS 31.1 [2,2-3] (darzapuurNamaasa, barhiraaharaNa, mantra KS 1.2 [1,10]: adityaa raasnaasi); KS 19.7 [8,4] (agnicayana, ukhaa, mantra KS 16.6 [226,11] aditis tvaa devii); KS 31.4 [5,6] (darzapuurNamaasa, phaliikaraNa, mantra KS 1.5 [2,21-3,1] adityaas tvag asi). aditi :: iyam. MS 1.10.20 [161,5] (caaturmaasya, traiyambakahoma, caru to aditi cooked in ghRta); MS 2.3.5 [32,9] (kaamyeSTi for an aamayaavin, caru to aditi cooked in ghRta); MS 2.5.2 [49,17] (kaamyapazu, abhizasyamaana, ajaa to aditi); MS 3.7.1 [75,8] (agniSToma, praayaNiiyeSTi, caru to aditi cooked in ghRta). aditi (mantra) :: iyam. MS 1.11.6 [168,2] (vaajapeya, chariot race, he takes down the ratha, mantra MS 1.11.1 [161,8] vaajasya nu prasave maataraM mahiim); MS 3.2.6 [24,17] (agnicayana, svayamaatRNNaa, he moves it obliquely when he has a bhraatRvya similar to him with mantra "aditir asi bhuumir asi"); MS 4.1.2 [3,14] (darzapuurNamaasa, barhiraaharaNa, mantra MS 1.1.2 [2,2]: adityaa raasnaasi); MS 4.1.5 [7,13] (darzapuurNamaasa, havirnirvapaNa, mantra MS 1.1.5 [3,7] adityaa va upasthe saadayaami); MS 4.1.6 [8,1] (darzapuurNamaasa, phaliikaraNa, mantra MS 1.1.6 [3,11] adityaas tvag asi); MS 4.1.7 [9,5] (darzapuurNamaasa, phaliikaraNa, mantra MS 1.1.6 [3,11] adityaas tvag asi); MS 4.1.13 [18,6] (darzapuurNamaasa, sruksaadana, mantra MS 4.1.13 [18,6] adityaas tvopasthe saadayaami). aditi :: iyam. TS 2.2.6.1; TS 2.3.1.2; TS 5.1.7.1; TS 5.5.1.6 (agnicayana, diikSaa); TS 6.1.5.3. aditi :: iyam. TB 1.1.6.5 (agnyaadheya, caru to aditi); TB 1.6.10.5 (caaturmaasya, traiyambakahoma, caru to aditi); TB 1.7.3.3 (raajasuuya, ratninaaM haviiMSi, caru to aditi); TB 3.1.6.6 (nakSatreSTi, caru to aditi). aditi :: iyam. ZB 6.5.4.2 (agnicayana, ukhaa); ZB 8.2.1.10 (agnicayana, aazvinii). aditi :: iyam. GB 2.1.25. aditi :: iyam. BaudhZS 5.17 [153,7]. aditi :: pRthivii. KS 24.4 [93,11] (treatment of the seventh footprint of the somakrayaNii); KS 24.6 [96,16]. aditi :: pratiSThaa. KS 21.1 [37,9] (agnicayana, spRt). aditi :: pratiSThaa. TS 5.3.4.4 (agnicayana, spRt). aditi :: pratiSThaa. KB 1.5.25. aditi (mantra) :: iyam. TB 1.4.3.1 (praayazcitta of the agnihotra: when the agnihotrii cow lies down, mantra beginning with "ud asthaad devy aditiH"); TB 3.2.2.7 (darzapuurNamaasa, barhiraaharaNa, mantra TS 1.1.2.m "adityai raasnaasi"), TB 3.2.6.1 (darzapuurNamaasa, peSaNa, mantra TS 1.1.5.h "adityaas tvag asi"). aditi (mantra) :: somasya yoni. MS 3.9.1 [113.12] (agniSToma, praNayana of agni and soma). aditi (mantra) :: vizvaruupii (mantra). TB 1.4.3.1 (praayazcitta of the agnihotra). aditi requested, see "adite 'numanyasva" in pmantr11. aditi requested to untie the paaza of the animal. BaudhZS 4.6 [118,4-5] paazaat pazuM pramucyamaanam anumantrayate 'ditiH paazaM4 pramumoktv etam ity. (niruuDhapazubandha, pazuvimocana) aditi requested to untie the paaza of the animal. HirZS 4.4.3 [423] aditiH paazaM pramumoktv etam iti pazoH paazaM pramucya ... /3/ (niruuDhapazubandha, pazuvimocana) aditi requested to untie the paaza of the animal. VaikhZS 10.14 [112,13-14] aditiH pazuM pramumoktv iti13 saMjnaptaat paazaM pramuncati. (niruuDhapazubandha, pazuvimocana) aditi addressed in the siimantonnayana. GobhGS 2.7.6 atha viiratareNa yenaaditeH (siimaanaM nayati prajaapatir mahate saubhagaaya / tenaaham asyai siimaanaM nayaami prajaam asyai jaradaSTiM kRNomi (mantrabraahmaNa 1.5.2) iti /6/ aditi addressed as suputraa. KS 1.10 [5, 7-8] aditi7r iva tvaa suputropaniSadeyam indraaNiivaavidhavaa. aditi addressed as suputraa in a mantra used when the patnii looks at aajya. VarZS 1.3.2.25 aditir iva suputrendraaNiivaavidhavaa suprajaaH prajayaa bhuuyaasam iti /25/ (darzapuurNamaasa, aajyagrahaNa) aditi addressed as suputraa in a mantra used in the patniisaMnahana. BaudhZS 1.12 [17,17] indraaNiivaavidhavaa bhuuyaa16sam aditir iva suputraa / asthuuri tvaa gaarhapatyopaniSade17 suprajaastvaaya // (TB 3.7.5.10-11) (darzapuurNamaasa, patniisaMnahana) aditi addressed as suputraa in a mantra used to give a quill of a porcupine and a string of three threads to the hand of the bride in the vivaaha. ZankhGS 1.12.6 yatheyaM zaciiM vaavaataaM suputraaM ca yathaaditim / avidhavaaM caapaalaam evaM tvaam iha rakSataad imam iti dakSiNe paaNau zalaliiM trivRtaM dadaati /6/ aditi addressed as a devataa who gives help in a mantra used when the bride touches the talpa used as a nuptial bed in the vivaaha. KauzS 79.3 mahiim uu Su (maataraM suvrataanaam Rtasya patniim avase havaamahe / tuvikSatraam ajarantiim uruuciiM suzarmaaNam aditiM supraNiitim //) iti (AV 7.6.2) talpam aalambhayati /3/ aditi worshipped by offering caru in the agnicayana, diikSaNiiyeSTi. TS 5.5.1.6 caruH kaaryo 'sminn eva loka Rdhnoty aadityo bhavatiiyaM vaa aditir asyaam eva prati tiSThaty atho asyaam evaadhi yajnaM tanute. (agnicayana, diikSaNiiyeSTi) aditi worshipped in the agnicayana, diikSaNiiyeSTi. ZankhZS 9.24.4-5 pancahavir vaa /4/ aditaye caturthaH pancamaH sarasvatyai /5/ (agnicayana, diikSaNiiyeSTi) aditi worshipped by offering ghRte caru in the diikSaNiiyeSTi in the agniSToma, an opinion of eke. ApZS 10.4.4 aagnaavaiSNavam ekaadazakapaalaM nirvapati / aagnaavaiSNavaM vaa ghRte carum /2/ puroDaazo brahmavarcasakaamasya / ghRte caruH prajaakaamasya pazukaamasya vaa /3/ aadityaM ghRte caruM dvitiiyaM prajaakaamapazukaamasyaike samaamanati /4/ (agniSToma, diikSaNiiyeSTi) aditi worshipped by offering payasi caru in the praayaNiiyeSTi. ApZS 10.21.4 nirvapaNakaale 'dityai payasi caruH praayaNiiyaH /4/ (agniSToma, praayaNiiyeSTi) aditi worshipped by offering ghRte caru. KS 8.10 [94,1-4]. (agnyaadheya) aditi worshipped by offering ghRte caru in the agnyaadheya. MS 1.6.8 [99,10-12] aadityaM ghRte caruM nirvapet pazukaa10mo dhenvaa vai ghRtaM payo 'naDuhas taNDulaas tan mithunaM pazuunaaM puSTyai11 prajaatyai. (agnyaadheya) aditi worshipped by offeing ghRte caru in the agnyaadheya, after the pavamaanahavis. TB 1.1.6.5, 6 aindraagnam ekaadazakapaalam anunirvapet / aadityaM carum / ... / ghRte bhavati / (agnyaadheya, pavamaanahavis) aditi worshipped by offering caru, txt. ZB 2.2.1.18-21. (agnyaadheya) aditi worshipped by offering ghRte caru cooked in the ghRta, the fourth of panca haviiMSi in the agnyaadheya. HirZS 3.5 [323,3-8] agniiSomiiyam ekaadazakapaalam anunirvapaty aagnaavaiSNava3m ekaadazakapaalam aindraagnam ekaadazakapaalam adityai ghRte4 caruM viSNave zipiviSTaaya tryu5ddhau ghRte caruM saptadazaadityasya saami6dhenyo bhavanty aadityasyeDaabhaagaM brahmaNe parihRtya7 sarve praaznanti tathaa caaturdhaakaraNikaani /8. (agnyaadheya). (agnyaadheya) aditi worshipped by offering haMsasaaci in the azvamedha. TS 5.5.20 alaja aantarikSa udro madguH plavas te 'paam adityai haMsasaacir indraaNyai kiirzaa gRdhraH zitikakSii vaardhraaNasas te divyaa dyaavaapRthivyaa zvaavit /20/ (devataa) aditi worshipped by offering three rohitaitaas in the azvamedha. TS 5.6.18 adityai trayo rohitaitaa indraaNyai trayaH kRSNaitaaH kuhvai trayo 'ruNaitaas tisro dhenavo raakaayai trayo 'naDvaahaH siniivaalyaa aagnaavaiSNavaa rohitalalaamaas tuuparaaH /1/ (devataa) aditi worshipped by offering three meSiis in the azvamedha. TS 5.6.19 saumyaas trayaH pizangaaH somaaya raajne trayaH saaraMgaaH paarjanyaa nabhoruupaas tisro 'jaa malhaa indraaNyai tisro meSya aadityaa dyaavaapRthivyaa maalangaas tuuparaaH /1/ (devataa) aditi worshipped in a kaamyapazu for an abhizasyamaana an ajaa is offered to vaayu, a meSii is offered to sarasvatii and an ajaa is offered to aditi. MS 2.5.2 [49,19] vaayavyaam ajaam aalabheta saarasvatiiM meSiim adityaa ajaam abhizasyamaanaM yaajayed vaayur vaa etasyaazliilaM gandhaM janataa anuviharati yam abhizaMsanty eSa hiidaM sarvam upagacchati yad vaayave vaayur evaasya taM gandhaM surabhim akaH so 'sya surabhir gandho janataa anuvitiSThate vaacaa vaa etam abhizaMsanti yam abhisaMsanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayaty apratiSThito vaa eSa yam abhizaMsantiiyaM vaa aditir iyaM pratiSThaa yad aadityaasyaam eva pratitiSThatiindriyeNa vaa eSa viiryeNa vyRdhyate yam abhizaMsanti indriyaM viiryaM garbho yad garbhiNiir bhavantiiindriyeNaivainaM viiryeNa samardhayanti. (devataa) aditi worshipped in a kaamyapazu for a sarvakaama* an avi vazaa is offered to aditi. cf. KS 12.13 [185,1-6] svarbhaanur vaa aasuras suuryaM tamasaavidhyat sa na vyarocata tasmaad devaas tamo 'paalumpan yat prathamam apaalumpan saaviS kRSNaabhavad yad dvitiiyaM saa phalgur yat tRtiiyaM saa balakSii yad adhyasthaad apaalumpan saavir vazaabhavad atha vaa iyaM tarhy RkSaalomakaasiit taaM (aviM vazaaM) devaa adityai kaamaayaalabhanta tayaasyaaM lomaany arohayaMs tato vaa iyaM lomaany agRNaat taam etaam evaalabhetaadityai kaamaaya yam eva kaamaM kaamayate taM spRNoti. (devataa) aditi worshipped in a kaamyapazu for a sarvakaama* an avi vazaa is offered to aditi, to kaama, to the aadityas and to the kaamas respectively. KS 12.13 [175,3-11] amuto vaa aadityasyaarvaan razmir avaatiSThac caatvaalam abhi tad ime mithunaM samabhavataaM saavir vazaabhavad atha vaa imaas tarhy aphalaa oSadhaya aasaMs taaM (avi vazaa) devaa aadityebhyaH kaamebhya aalabhanta tayaa su phalam agraahayaMs tato vaa imaaH phalam agRhNaMs te ete evam aalabhetaadityaa anyaaM kaamaayaadityebhyo 'nyaaM kaamebhya ubhaabhyaam eva sRSTibhyaaM kaamaayaalabhate. (devataa) aditi worshipped in a kaamyapazu for yaM paryamyuH a zvetaa malhaa garbhiNii is offered to vaayu, a malhaa garbhiNii meSii is offered to sarasvatii and a malhaa garbhiNii ajaa adhoromaa or a malhaa garbhiNii meSii is offered to aditi. KS 13.1 [179,10-180,1] tisro malhaa garbhiNiir aalabheta yaM paryamyur vaayavyaaM zvetaaM saarasvatiiM meSiim aadityaam ajaam adhoraamaaM meSiiM vaa manasaa vaa eta etaM paryamanti mano vaayur yad vaayavyaa manasaivaiSaaM manaaMsi zamayati vaacaa vaa eta etaM paryamanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayaty apratiSThito vaa eSa yaM paryamantiiyam aditir yad aadityaasyaam eva pratitiSThaty anapimantro vaa eSa eteSu yaM paryamanti vaaco mantro garbho yad garbhiNiir vaaca evainaM garbham akar apimantram enaM karoty apa vaa etasmaad indriyaM kraamati yaM paryamantiindriyaM garbho yad garbhiNiir indriyam evaavarunddhe. (devataa) adidi worshipped by offering caru of zukla vriihis to aditi in a kaamyeSTi for a king who was expelled from his kingdom and wanted to return. (Caland's no. 98) TS 2.3.1.3-4 yaH parastaad graamyavaadii syaat tasya gRhaad vriihiin aaharec chuklaaMz ca kRSNaaMz ca vicinuyaad ye zuklaaH syus tam aadityaM caruM nirvaped aadityaa vai devatayaa viD vizam evaavagacchati /3/ avagataasya viD anavagataM raaSTram ity aahur ye kRSNaaH syus taM vaarunaM caruM nirvaped vaaruNaM vai raaSTram ubhe eva vizaM ca raaSTraM caavagacchati. adidi worshipped by offering caru in the nakSatreSTi by a pratiSThaakaama. TB 3.1.6.6 athaitam adityai caruM nirvapati / iyaM vaa aditiH / asyaam eva pratitiSThati / so 'tra juhoti / adityai svaahaa pratiSThaayai svaaheti /6/ (nakSatreSTi) aditi worshipped in the puruSamedha. ZankhZS 16.10.11 athaanumataye pathyaayai svastaye 'ditaya iti saMvatsaraM haviiMSi // (puruSamedha) (J. Gonda, 1989, Prayer and Blessing, p. 178.) aditi worshipped by offering caru. TS 1.8.1.1 aadityaM caruM nir vapati varo dakSiNaa. (raajasuuya, aanumataadi) aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. KS 15.4 [211,16] adityai carur mahiSyaa gRhe dhenur dakSiNaa16. aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. MS 2.6.5 [66,4] aadityaz carur mahiSyaa gRhe dhenur dakSiNaa. aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. TS 1.8.9.1 aadityaM carum mahiSyai gRhe dhenur dakSiNaa. aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. MS 4.3.8 [47,10-12] aadityaz carur mahiSyaa gRha itiiyaM vaa aditir asyaa evainaM10 maatraaM gamayatimaam evainaM prajaabhya upajiivaniiyaM karoti dhenur dakSiNaita11d dhy adityaa ruupaM. aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. TB 1.7.3.3 aadityaM caruM mahiSyai gRhe / iyaM vaa aditiH / asyaam eva pratitiSThati / dhenur dakSiNaa samRddhyai / aditi worshipped by offering caru in the raajasuuya, ratninaaM haviiMSi. ZB 5.3.1.4 atha zvo bhuute / mahiSyai gRhaan paretya / aadityaM caruM nirvapatiiyaM vai pRthivy aditiH seyaM devaanaaM patny eSaa vaa etasya patnii bhavati tasmaad aadityo bhavaty etad vaa asyaikaM ratnaM yan mahiSii tasyaa evaitena suuyate taaM svaam anapakramiNiiM kurute tasyai dhenur dakSiNaa dhenur iva vaa iyaM manuSyebhyaH sarvaan kaamaan duhe maataa dhenur maateva vaa iyaM manuSyaan bibharti tasmaad dhenur dakSiNaa /4/ aditi worshipped in the vaizvadeva, in the gRhya agni. ZankhGS 2.14.3-4 vaizvadevasya siddhasya saayaM praatar gRhye 'gnau juhuyaad /3/ agnaye svaahaa somaaya svaahendraagnibhyaaM svaahaa viSNave svaahaa bharadvaajadhanvantaraye svaahaa vizvebhyo devebhyaH svaahaa prajaapataye svaahaaditaye svaahaanumataye svaahaagnaye sviSTakRte svaaheti hutvaitaasaa devataanaam /4/ aditi worshipped in the vaizvadeva, on the disc of the sun. ZankhGS 2.14.8 athaadityamaNDale namo 'ditaya aadityebhyaz ca namo nakSatrebhya Rtubhyo maasebhyo 'rdhamaasebhyo 'horaatrebhyaH saMvatsarebhyaH /8/ aditi and punarvasu worshipped by offering caru by a prajaapazukaama. TB 3.1.4.5 RkSaa vaa iyam alomakaasiit / saakaamayata / oSadhiibhir vanaspatibhiH prajaayeyeti / saitam adityai punarvasubhyaaM caruM niravapat / tato vaa iyam oSadhiibhir vanaspatibhiH praajaayata / prajaayate ha vai prajayaa pazubhiH / ya etena havisaa yajate / ya u cainad evaM veda / (nakSatreSTi) aditir devii vizvadevyavatii (mantra) :: iyam. MS 3.1.8 [9,19] (agnicayana, ukhaa). aditivana a tiirtha in kurukSetra. vaamana puraaNa 34.4b lomaharSaNa uvaaca // zRNu sapta vanaaniiha kurukSetrasya madhyataH / yeSaaM naamaani puNyaani sarvapaapaharaaNi ca /3/ kaamyakaM ca vanaM puNyaM tathaaditivanaM mahat / vyaasasya ca vanaM puNyaM phalakiivanam eva ca /4/ tathaa suuryavanaM sthaanaM tathaa madhuvanaM mahat / puNyaziitavanaM naama sarvakalmaSanaazanam /5/ (tiirthayaatraa) aditivana a tiirtha. vaamana puraaNa 34.12-13 tato gacched dhi viprendraa naamnaaditivanaM mahat / adityaa yatra putraarthe kRtaM ghoraM mahat tapaH /12/ tatra snaatvaa ca saMpuujya hy aditiM devamaataram / putraM janayate zuuraM sarvadoSavivarjitam / aadityazatasaMkaazaM vimaanaM caadhirohati /13/ (tiirthayaatraa in kurukSetra) aditi viSNupatniii worshipped by offering caru in the dazahavis sarvapRSThaa* in the agnicayana or azvamedha. TS 7.5.14.1 ... adityai viSNupatnyai carur ... . adityaa ruupa :: dhenu, see dhenu :: adityaa ruupa. adityaas tvac (mantra) :: kRSNaajina, see kRSNaajina :: adityaas tvac (mantra) (BaudhZS). adityaa upastha (mantra) :: dhruvaa, see dhruvaa :: adityaa upastha (mantra) (BaudhZS). adityai raasnaa (mantra) :: zulba, see zulba :: adityai raasnaa (mantra) (BaudhZS). adoption see dattakavidhaana. adoption see putrapratigrahakalpa. adRSTaa dakSiNaa an adRSTaa dakSiNaa is not to be given. TB 1.4.3.3 dugdhvaa dadaati / na hy adRSTaa dakSiNaa diiyate / (praayazcitta of the agnihotra: when the agnihotrii cow lies down) adRSTadarzana see divination. adRSTadarzana see vijnaana. adRSTadarzana he invites saMkarevaasinii/zrii, puts akSatas, gandhas, flowers in a zuurpa, lies in a clean place with his head directing to the east, sings a saaman and sleeps. saamavidhaana 3.4.2 [173,10-13] saMkaraat saMkarevaasiniim aavahec chuurpeNaakSataan10 gandhaans sumanasaz caatra kRtvaa saMviSTaH praakziraaH zucau deze11 zirastaH kRtvaa ka imam u huvety (SV 1.417) etad giitvaa12 vaagyataH prasvapet pazyati ha // adRSTadarzana saamavidhaana 3.4.2 [174,11-12] garagolikaaM vaa samudge 'vadhaayaayaahi suSamaa hi ta ity etad giitvaa vaagyataH prasvapet pazyati ha // adRSTadarzana saamavidhaana 3.4.3 [175,1-3] kanyaaM vopavaasayed adRSTarajasam aadarzaM caayam agniH zreSThatama ity etena / vyuSTaayaaM raatraav etenaivaabhigiiya parimRjya bruuyaat pazyeti / pazyati ha // adRSTadarzana saamavidhaana 3.4.3 [175,16-18] udazaraavaM vopavaasayet pra mitraaya praaryamNa ity etena vyuSTaayaaM raatraav etenaivaabhigiiya parimRjya bruuyaat pazyeti / pazyati ha // adRzya see antardhaana. adRzya see naSTachaayaaruupa. adRzya to become adRzya. amoghapaazakalparaaja 20b,1-2 atha vaa sakalaa saa auSadhistriyaa kezaa ancayitavyaM kaayabandhanaM (20b,1) kartavyam / bandhitavyaM yatra bandhyaate(>badhyate) sa ca saptaratnamayo bhavati / yatra pravizati sarvatra adRzyo bhavati / adRzya to become adRzya by using a tilaka made of blood of a killed mahaakRSNapuruSa in the paataalapraveza vidhi. amoghapaazakalparaaja 23a,5 hRdayaM? rudhiraM tilakaM kRtvaa adRzyo bhavati / adRzya to become adRzya. amoghapaazakalparaaja 25b,3 paazaM krodharaajena aSTottarazatavaaraa zataM parijapya paaza hastenaavalambya zmazaanaM pravizya adRzyo bhavati / sarvabhavanadvaaraaNi apaavRtaani bhaviSyanti / adRzya to become adRzya by using a tilaka made of tears of aakarSita mahaakaala. amoghapaazakalparaaja 30a,7-30b,1 mahaakaalasya kaNThe bandhayitavyaM dakSiNahaste saptavaaraa krodharaajaM japya kruddhena capeTaM daatavyaH / mahaakaalaM raavaM (7) muncati vidyaadhareNa na bhetavyaM punaH kruddhena taryayitavyaM (>tarjayitavyaM??) tato azruuNi pravartayati vidyaadhareNa azruu gRhya tilakaM kartavyaH / adRzyo bhaviSyati sarvanidhaanaani pazyati / (trizuulapaazasaadhana) adRzya aanjana is used to become invisible. arthazaastra 14.3.6-7 triraatropoSitaH puSyena zvamaarjaaroluukavaaguliinaaM dakSiNaani vaamaani caakSiiNi dvidhaa cuurNaM kaarayet /6/ tato yathaasvam abhyaktaakSo naSTacchaayaaruupaz carati /7/ adRzya aanjana is used to become invisible. arthazaastra 14.3.11 triraatropoSitaH puSyeNa kaalaayasiim anjaniiM zalaakaam ca kaarayet /10/ tato nizaacaraaNaaM sattvaanaam anyatamasya ziraHkapaalam anjanena puurayitvaa mRtaayaaH striyaa yonau pravezya daahayet /11/ tad anjanaM puSyeNoddhRtya tasyaam anjanyaaM nidadhyaat /12/ tenaabhyaktaakSo naSTacchaayaaruupaz carati /13/ adRzya to become adRzya. manjuzriimuulakalpa 55 [674,8-12] pancagavyena kaayazodhanaM kRtvaa zuklapratipadam aarabhya yaavat puurNamaasiiti kRtapurazcaraNaH ante triraatroSitaH kumaariikartitasuutraM gRhya sadhaatuke caitye pratimaayaaM vaa gRhe dazasahasraabhimantritena haste baddhvaa adRzyo bhavati / adRzya to become adRzya by anointing anjana to the eyes. manjuzriimuulakalpa 55 [690,18-20] zrotaanjane? mukhe prakSipya taavaj japed yaavan mukta iti / piiSayitvaa rakSaaM kRtvaanjanam aSTasahasraabhimantritaM kRtvaa akSiiNy anjayet / adRzyo bhavati / adRzya to become adRzya and to live for three thousand years. manjuzriimuulakalpa 55 [702,2-12]. adRzya to become adRzya and to live for ten thousand years. manjuzriimuulakalpa 55 [702,18-23]. adRzya to become adRzya, kaamaruupin and to live for five hundred years. manjuzriimuulakalpa 55 [703,23-27]. adRzya to become aparaajita and to become adRzya. manjuzriimuulakalpa 55 [718,2-4]. adri vaanaspatya (mantra) :: musala, see musala :: adri vaanaspatya (mantra) (BaudhZS). adultery see daaragupti: a rite to prevent the adultery. adultery see jaara. adultery agni coupled with the wives of varuNa (varuNaanii). KS 8.5. Jamison, 1991, The ravenous hyenas, p. 192f. adultery agni coupled with the wife of varuNa. MS 1.6.12. Jamison, 1991, The ravenous hyenas, p. 195f. MS 1.6.12 [106,7-11] agnir vai varuNaM brahmacaryam aagacchat pravasantaM tasya jaayaaM samabhavat taM purastaad aayantaM pratikzaaya prayaG niradravat so 'vet sarvaM vaa indriyaM nRmNaM reto nirlupya haratiiti tad anuparaahaaya niralumpad yad retaa aasiit so 'zvattha aaroho 'bhavad yad ulbaM saa zamii tasmaad etau yajnaavacarau puNyajanmaanau hi. (Krick, 1982, agnyaadheya, p. 205.) (utpatti of azvattha aaroha and zamii) adultery MS 1.10.11 [3-4] RtaM vai satyaM yajno 'nRtaM stry anRtaM vaa eSaa karoti yaa patnyuH kriitaa saty athaanyaiz carati. adultery agni coupled with the wifes of varuNa. TS 5.5.4.1 aapo varuNasya patnaya aasan taa agnir abhyadhyaayat taa samabhavat. S. Levi, La doctrine du braahmaNas, p. 159, n. 1. adultery JB 1.17. Bodewitz, 1973, JB 1.1-65, p. 53, p. 55, n. 4. (Slaje, 1995, "Rtu, Rtviya, aartava," JEAS 4: 130.) adultery cf. ZB 3.2.1.40 atha yad braahmaNa ity aaha / anaddheva vaa asyaataH puraa jaanaM bhavatiidaM hy aahuu rakSaaMsi yoSitam anusacante tad uta rakSaaMsy eva reta aadadhatiiti (diikSitasyaavedana) adultery a mantra used to worship the pitRs after giving them piNDas, in the piNDapitRyajna. ApZS 1.9.10 yan me maataa pramamaada yac cacaaraananuvratam / tan me retaH pitaa vRnktaam aabhur anyopapadyataaM pitRbhyaH svadhaavibhyah svadhaa namaH pitaamahebhyaH svadhaavibhyaH svadhaa namaH prapitaamahebhyaH svadhaavibhyaH svadhaa nama ity upasthaaya ... /10/ adultery a mantra used at the aSTakaahoma instead of the mahaavyaahRti. ZankhGS 3.13.5d ... yan me maataa pralulubhe vicaranty apativrataa / retas tan me pitaa vRnktaaM maatur anyo 'va padyataamuSyai svaaheti vaa mahaavyaahRtiinaaM sthaane catasro 'nyatrakaraNasya /5/ adultery a mantra used at the sruvaahuti in the aSTakaa/zraaddha. BodhGS 2.11.28 yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnkaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa /28/ adultery a mantra used for offerings in the zraaddha. HirGS 2.4.8 ... yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaam aabhur anyopapadyataaM svadhaa nama ity evaM dvitiiyaaM tathaa tRtiiyaaM yan me pitaamahii yan me prapitaamahiiti mantraM saMnamati // ... /8/ adultery a mantra used for offerings in the zraaddha. AgnGS 3.1.1 [121,17-20] yan me maataa pralulobha caraty ananuvrataa tan me retaH pitaa vRnktaa17m aabhur anyo 'vapadyataaM svadhaa namaH svaahaa / evaM dvitiiyaam / tathaa18 tRtiiyaam / yan me pitaamahii, yan me prapitaamahii iti mantraM saMnamati19 /1/20 adultery the fourth mantra of the five sruvaahutis. BodhGPbhS 1.8.21 ... yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa // ... /21/ adultery three mantras to offer the rest of food, zraaddha on the tenth day after vivaaha. BodhGPbhS 1.8.25-27 pariveSya bhuktavato 'nuvrajya pradakSiNiikRtya zeSam anujnaapyaitenaiva yathetam etyaannazeSeNa tisra aahutiir juhoti yan ma maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa /25/ yan me pitaamahii pralulobha caraty ananuvrataa / tan me retaH pitaamaho vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa /26/ yan me prapitaamahii pralulobha caratya ananuvrataa / tan me retaH prapitaamaho vrnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa iti /27/ adultery cf. BodhGS 3.2.63 yan maatur duzcaritaM tasmaad enaM traayata ity upadizati ... /63/ (sarvavedasaMmitavrata) adultery the wife of a teacher seduces the pupils. mbh 1.3.89ff. adurmangalii wished to the bride in a mantra used in the vivaaha, cf. RV 10.85.43 aa naH prajaaM janayatu prajaapatir aajarasaaya sam anaktv aryamaa / adurmangaliiH patilokam aa viza zaM no bhava dvipade zaM catuSpade /43/ (analysis) See GobhGS 2.2.15 (paaNigrahaNa). advaita vedaanta bibl. Karl Potter, ed., 1981, advaita vedaanta up to zaMkara and his pupils, Princeton, N.J.: Princeton University Press. advayavajra see cakrasaMvarasupratiSThaa. advayavajra see saptaakSarasaadhana. advayavajrasaMgraha edition. by Haraprasad Shastri, 1927, GOS XL, Baroda. LTT. afterbirth see jaatakarma. afterbirth ZB 14.9.4.22 indrasyaayaM vrajaH kRtaH saargaDaH saparizrayah tam indra nirjahi garbheNa saavaram saha // afterbirth ParGS 1.16.2 athaavaraavapatanam / avaitu pRzni zevalaM zune jaraayv attave / naiva maaMsena piivari na kasmiMz canaayatam ava jaraayu padyataam iti /2/ The mantra recited is similar to AV 1.11.4. after sunrise a time of the performance of the zuulagava. AzvGS 4.8.13-14 uurdhvam ardharaatraad /13/ udita ity eke /14/ (zuulagava) after sunset see nizaakarma. agaara see aagniidhraagaara. agaara see aahavaniiyaagaara. agaara see gaarhapatyaagaara. agaara see house. agaara the place for the performance of the madhuparka. BodhGS 1.2.2, 4 madhye 'gaarasyodiiciinapratiSevaNaa erakaa upastRNaati /2/ taasv ahataani bahuguNaany uttaradazaani vaasaaMsy aastiirya teSv RtvijaH praaGmukhaa upavizanti /3/ uttarapuurve deze 'gaarasya praakkuulaan darbhaan saMstiirya teSv arghyadravyaaNi saMsaadayati /4/ agaara different from nivezana. ApGS 7.18.12 ... apa zveta padaa (jahi puurveNa caapareNa ca / sapta ca maanuSiir imaas tisraz ca raajabandhaviiH /26/ na vai zvetasyaadhyaacaare 'hir jaghaana kaM cana / zvetaaya vaidarvaaya namo nama zvetaaya vaidarvaaya /27/) ity etaabhyaam udakumbhena triH pradakSiNam antarato 'gaaraM nivezanaM vaa pariSicya ... . (zravaNaakarma) agaara erected between the village and the zmazaana in the loSTaciti. BaudhPS 1.14 [20,7-8] athaantareNa graamaM ca zmazaanaM caagaaraM vaa vimitaM vaa kaaritaM bhavati. agaaradaahin a person not to be invited/feeded in the zraaddha. GautDhS 15.18 kuNDaazisomavikrayyagaaradaahigaradaavakiirNigaNapreSyaagamyaagaamihiMsraparivittaparivettRparyaahitaparyaadhaatRtyaktaatmadurvaalakunakhizyaavadacchvitripaunarbhavakitavaajaparaajapreSyapraatiruupikazuudraapatiniraakRtikilaasikusiidivaNikzilpopajiivijyaavaaditrataalanRttagiitaziilaan /18/ agaarapraveza txt. BharGS 2.4-6 (vaastuzamana). see gRhapraveza. agaarapraveza contents. BharGS 2.4-6 [34.8-37.15]: ([34.8-9]) name, time: ([34.9-10]) jayaabhyaataanas and raaSTrabhRts; ([34.10-35.1]) aahutis to vaastoSpati; ([35.1-5]) touching the earth; ([35.5-8]) letting measure round the ground; ([35.8-9]) braahmaNabhojana; (2.5 [35.10-13]) sprinkling around the house and ground (vaastu); ([35.13]) a puurNa udadhi and a burning fire are prepared; ([35.14]) a braahmaNa enters first; ([35.14-36.3] the householder enters; ([36.3-4]) jayaabhyaataanas and raaSTrabhRts; ([36.4-7]) agni is worshipped; 8[36.7-10]) kubera/vaizravaNa is worshipped as a raajan; ([36.10-12]) indra is worshipped; (36.12-13]) vizve devaaH are worshipped; (2.6 [36.14-37.2]) five offerings for medhaa, manas, zraddhaa, tapas and mRtyor mukha; ([37.2-8]) digupasthaana in five directions; ([37.8-11]) the final offering with seven mantras; ([37.11-12]) braahmaNabhojana; ([37.12-15]) an enumeration of the teachers. agaarapraveza vidhi. BharGS 2.4-6 [34.8-37.15] (2.4-5 [34.8-35.13]) agaarapravezaM vyaakhyaasyaama aapuuryamaaNapakSe puNye nakSatre 'ntaraagaare 'gnim upasamaadhaaya jayaabhyaataanaan raaSTrabhRta iti hutvaitaa aahutiir juhoti vaastoSpata iti dve vaastoSpate prataraNo na edhi gayasphaano gobhir azvebhir indo / ajaraasas te sakhye syaama piteva putraan prati no juSasva svaahaa // paraM mRtyo anuparehi panthaaM yas te sva itaro devayaanaat / vaastoSpate zRNvate te braviimi maa naH prajaam riiriSo mota viraan svaaheti bhuumim abhimRzti prati kSetre prati tiSThaami raaSTra iti dvaabhyaam idaM zreyo 'vasaanaM yad aagaaM syone me dyaavaapRthivii abhuutaam / anamiivaaH radizaH santu mahyaM gomad dhanavad azvavad uurjasvat suviiravad iti caitayaahataM vaasa aacchaadya tad vaastu parimaapayed RtaM vRniiSva maavaaryaM maa no hiMsiiH kadaacana // syonaa pRthivi bhavaanRkSaraa nivezanii / yacchaa naH zarma saprathaa ity udaayuSaa svaayuSety upotthaayopasamuuhya braahmaNaan annena parviSayet /4/ tat puurvaM zaastuzamanam athaanyac charaNe kRta udumbarapalaazaani sasuSiraaNi yavaiH saha gomayaM zaaDvalaM raasabhaM madhu caivaatra saptamaM tair agaaraM vaastu ca pariprokSet (to be continued) agaarapraveza vidhi. BharGS 2.4-6 [34.8-37.15] (2.5 [35.13-36.13]) (continued from above) puurNa udadhir bhavati prajvalito 'gnir bhavati braahmaNam agre pravezayati braahmaNam aaha pravizaaniiti pravizatu bhavaan aayuSaa varcasaa zriyaavRta iti braahmaNaanumataH pravizati bhuuH prapadye bhuvaH prapadye zriyaM prapadye zrii maa pravizatv iti braahmaNam anu pravizya jayaabhyaataanaan raaSTrabhRta iti hutvaagniM devaanaaM mahayty agnir devaanaam adhipatiH puriiSyo havyavaahanaH / taM tvaimi zaraNam deva saputraH saha jnaatibhiH svaahaa // sadaasabhaaryaH saamaatyaH saayaam agnaye svaahety agniM mahayitvaatha raajaanam iiDate tvaddattaM vai balaM raajye tvatpuurtam iha jiivate / hiraNyavarNa haryakSa arthaM mahyaM saadhaya svaahaa // kuberaaya svaahaa mahaaraajaaya svaahaa vaizravaNaaya svaaheti raajaanaM mahayitvaathendraM devaanaaM mahayati traataaram indram indraM vizvaa aviivRdhann itiindraM mahayitvaa vizvaan devaan mahayati vizve devaa vizve devaa iti dvaabhyaaM vizvaan devaan mahayitvaa /5/ (to be continued) agaarapraveza vidhi. BharGS 2.4-6 [34.8-37.15] (2.6 [36.14-37.15]) (continued from above) atha pancedhmaan abhyaadhaaya juhoti medhaaM manasi juhomi svaahaa // mano medhaayaaM juhomi svaahaa // zraddhaaM tapasi juhomi svaahaa // tapaH zraddhaayaaM juhomi svaahaa // mRtyor mukhaM? vidadhaami svaahaa // ye devaaH puraHsado 'gninetraa rakSohaNas te naH paantu te no 'vantu tebhyo namas tebhyaH svaahaa // zaantam idam avasaanaM prapadye svaahaa // ye devaa dakSiNasado ye devaaH pazcaatsado ye devaa uttarasado ye devaa upariSado bRhaspatinetraa rakSohaNas te naH paantu te no 'vantu tebhyo namas tebhyaH svaahaa // zaantam idam avasaanaM prapadye svaahaa // puurNaa?? pazcaad imaM me varuNa (TS 2.1.11.v) tat tvaa yaami (TS 2.1.11.w) tvaM no agne (TS 2.5.12.w) sa tvaM no agne (TS 2.5.12.x) tvam agne ayaasy (TB 2.4.1.9) ayaaz caagne 'sy anabhizastiiz ca (ApZS 3.11.2) yad asya karmaNo 'tyariiricaM (ApZS 3.12.1) prajaapata ity uttamaaM hutvaa braahmaNaan annena pariveSayed yad vaastu garhitaM yatra vaanyaH paribhavet tatraapi sukham aasiita zamayan vaastv Rtaav Rtaav etad dhaumyasya vacanam asitasya turangasya ca muneH kaavyasya daalbhyasya naitad vidvaan paraabhavet /6/ agaarastuupa ApGS 7.19.7 ... odanapiNDaM saMvRtyottareNa (MP 2.17.1-3) yajuSaagaarastuupa udviddhet /7/ (aagrayaNa) Arbman, 1922, rudra, p. 102. (Oldenberg: forms a lump of the boiled (sacrificial) food, and throws it up with the next yajus to the summit of the house.) agada a tiirtha/a river in kaamaruupa. kaalikaa puraaNa 77.19-22; 78.30 taasaaM nadiinaaM tu patir agado naama vai nadaH / piiThapuurve sthitaH puNyo brahmapaadasamudbhavaH /19/ himavatprabhavaH so 'pi devagandharvasevitaH / tatra snaatvaa ca piitvaa ca naro brahmagRhaM vrajet /20/ kaartikaM sakalaM maasaM yo 'gadaakhye mahaanade / snaanaM karoti manujas tasya puNyaphalaM zRNu /21/ iha loke tv arogaH sa praapya caivottamaM sukham / zeSe brahmagRhaM praapya tato mokSam avaapnuyaat /22/ ... agadasya nadasyordhvaM bhadraakhyaa tu mahaanadii / bhaadre kRSNacaturdazyaaM yasyaaM snaatvaa divaM vrajet /78.30/ (kaamaruupamaahaatmya) agamyaa deviibhaagavata puraaNa 9.34.68-81. agamyaagaamin a person not to be invited/feeded in the zraaddha. GautDhS 15.18 kuNDaazisomavikrayyagaaradaahigaradaavakiirNigaNapreSyaagamyaagaamihiMsraparivittaparivettRparyaahitaparyaadhaatRtyaktaatmadurvaalakunakhizyaavadacchvitripaunarbhavakitavaajaparaajapreSyapraatiruupikazuudraapatiniraakRtikilaasikusiidivaNikzilpopajiivijyaavaaditrataalanRttagiitaziilaan /18/ agamyaagamana praayazcitta. AzvGS 3.6.9-11 agamaniiyaaM gatvaayaajyaM yaajayitvaabhojyaM bhuktvaapratigraahyaM pratigRhya caityaM yuupaM vopahatya punar maam aitv indriyaM punar aayuH punar bhagaH / punar draviNam aitu maaM punar braahmaNam aitu maaM svaahaa / ime ye dhiSNyaaso agnayo yathaasthaanam iha kalpataam / vaizvaanaro vaavRdhaano 'ntaryacchatu me mano hRdy antar amRtasya ketuH svaahety aajyaahutii juhuyaat /9/ samidhau vaa /10/ japed vaa /11/ agamyaagamana praayazcitta. Rgvidhaana 2.150-151 yat kiM cit paatakaM kuryaat karmaNaa manasaa giraa / yat kiM cedaM varuNeti (RV 7.89.5) RcaM japtvaa pramucyate /150/ agamyaagamane caitat praayazcittaM vidhiiyate / anyatra gurutalpaac ca tasmaat paapaat pramucyate /151/ agamyaagamana praayazcitta. Rgvidhaana 2.152-153 dvaadazaaham abhunjaanaH svagotraagamane japet / ardhamaasam abhunjaanaH sakhidaareSu saMvasan /152/ idam aapaH pravahata (RV 1.23.22-24) yat kiM cedam Rcam (RV 7.89.5) punaH / iti caitaa japed apaH pravizyaiteSu karmasu /153/ agamyaagamanapraayazcitta padma puraaNa 4.18. agaru see aguru. agaru see dhuupa. agaru see karpuuraagarusaMmizra dhuupa. agaru see kRSNaagaru. agaru or aguru, identification, bibl. Claudia Weber, 2010, Das parazuraama-kalpasuutra: Sanskrit-Edition mit deutscher Erstuebersetzung, Kommentaren und weiteren Studien, Frankfurt a.M.: Peter Lang, p. 313f., n. 34. agaru an ingredient of amRta dhuupa. bhaviSya puraaNa 1.97.19 agaruM candanaM mustaM sihlakaM tryuuSaNaM tathaa / samabhaagais tu kartavyam idaM caamRtam ucyate /19/ (jayantiisaptamiivrata) agaru as havis in the homavidhi. amoghapaazakalparaaja 31b,4 laajaacandanacuurNaM ca agaruturuSkaadaya kundurusaturuSka caiva spRkaagandhamaaMsiipriyangu(>spRkkaagandhamaaMsiipriyangu?) etaa samaahRtya ekatra-m abhiyojayam / ghRte navaniitena saha mizraM ... juhuyaat. agaru as a material of a pratimaa. manjuzriimuulakalpa 55 [674,26-675,2] nityaM ratnatrayopayojyaM bhogaM daatavyam / araNyaM prativizitvaa dazasahasraM japet / zatasahasraM japet / punar api zatasahasraM japet / <> bhagavataH vatsalaNDakaanaaM madhughRtaaktaanaaM saptasahasraani juhuyaat / kapilaa kaamadhenur aagacchati / yadi naagacchati punar api vatsalaNDaM viMzatisahasraaNi juhuyaat / aagataa ca siddhaa bhavati / puruSasahasrasya kSiiraM dadaati / agarucandanaturuSkadhuupa amoghapaazakalparaaja 23b,5 agarucandanaturuSkadhuupaM daatavyaM ... . (padmapaazavidhisaadhana) agarudhuupa used in a rite to become medhaavin by drinking gavyaghRta. manjuzriimuulakalpa 55 [695,3-5] gavyaghRtapalaM pancadazyaaM bhaajane kRtvaa aaryamanjuzriyasya purato gomayamaNDalakam agarudhuupaM dattvaa aSTottaravaaraaM parijapya pibe / piitvaa ca na svaptavyam / medhaavii bhavati / agarusamidh as havis in a rite to obtain whatever one wishes. manjuzriimuulakalpa 55 [684,19-22] triraatroSito 'garusamidhaanaam aSTasahasraM juhuyaat / tataH sarvaraatriko jaapo deyaH / paTaH prakampate / sragdaamacalanaM vaa / tataH siddho bhavati / yaM manasaa cintayati taM dadaati / agarusamidh as havis in a vaziikaraNa of devas. manjuzriimuulakalpa 55 [683,25-27] devaanaaM vaziikartukaamaH muulapaTasyaagrato 'garusamidhaanaaM ghRtaaktaanaam aSTasahasraM juhuyaat trisaMdhyam ekaviMzatiraatram / vazaa bhavanti / agarusamidh as havis in a rite to become zrutidhara. manjuzriimuulakalpa 55 [685,7-8] agarusamidhaanaaM lakSaM juhuyaat / zrutidharo bhavati / agarusamidh smeared with turuSkataila used as havis in a rite to obtain a raajya or to become a vidyaadhara or to obtain antardhaana or paadapracaarika or zrutidharatva. manjuzriimuulakalpa 55 [686,2-5] kRtapurazcaraNaH sadhaatuke caitye paTaM pratiSThaapya gandhapuSpadhuupabaliM dattvaa paTasyaagrato 'garusamidhaanaam anguSThaparvamaatraaNaaM turuSkatailaaktaanaaM juhuyaat saptaraatraM trisaMdhyam / raajyaM dadaati / vidyaadharam antardhaanaM vaa paadapracaarikaM vaa zrutidharatvaM dadaati / agastikaaSTha for prajvaalana in a rite to obtain one hundred diinaaras for every day. amoghapaazakalparaaja 44b,1 [59,13-15] agastikaaSThair agniM prajvaalya madhughRtaaktaanaam arkapuSpaaNaam aSTottarasahasraM juhuyaat / aaryaavalokitezvarasya puujaa kartavyaa dine dine diinaarazataM labhate / (aahutividhi) agastikaaSTha for prajvaalana in a rite to obtain one hundred diinaaras. manjuzriimuulakalpa 55 [678,4-5] agastikaaSThair agniM prajvaalya diipavartiinaaM paTasyaagrataH diinaarazataM labhate / agastikusuma see munipuSpa. agastitiirthamaahaatmya txt. skanda puraaNa 3.1.16-17. (kakSiivat, the son of diirghatama) (setumaahaatmya) = agastyatiirtha? agastya see agastyakusuma. agastya one of the flowers recommended for the worship of the sun. bRhadyaatraa 18.4cd maaSaatasiitilaaMz caarkasamudgacaNakaan vihaaya bhojyavidhiH / bakulaarkaagastyapalaazazallakiikusumapuujaa ca /4/ agastya and lopaamudraa. bibl. P. Thieme, 1963, "agastya und lopaamudraa," ZDMG 113, pp. 69-79. [= Kl. Schr., pp. 202-212.] agastya bibl. J. Gonda. 1962. "The Old Javanese agastyaparva." puraaNa 4.1: 158-175. agastya bibl. Jean Filliozat, 1967-68, "agastya et la propagation du brahmanisme au Sud-Est asiatique," Adyar Library Bulletin 31-32 = Dr. V. Raghavan Felicitation Volume, pp. 442-449. agastya bibl. K. R. Rajagopalan. 1992-93. agastya Cult and Iconography. Journal of the Asiatic Society of Bombay 67/68: 210-218. agastya gave offense to the maruts. (a kaamyeSTi for a kSatriya or for a braahmaNa who fears from jyaani of a viz.) (Caland's no. 56) KS 10.11 [139,10-15] maarutaM saptakapaalaM nirvaped yaH kSatriyo vizo jyaanyaa bibhiiyaad braahmaNo vaa viD vai maruto bhaagadheyenaivainaan chamayaty agastyasyaitat suuktaM kayaazubhiiyaM tasya saamidheniiSv apy anubruuyaat tasya yaajyaanuvaakye syaataam agastyo vai marudbhyaz zatam ukSNaH pRziin praukSat taan indraayaalabhata taM marutaH kruddhaa vajram udyatyaabhyapatan sa etat suuktam apazyat tenainaan azamayad yad etad anuucyate zaantyai. agastya gave offense to the maruts. (a kaamyeSTi for the case when the viz threatens to attack the king.) (Caland's no. 56) MS 2.1.8 [10,7-11] maarutaM saptakapaalaM nirvaped yatra viD raajaanaM jijyaased agastyasya kayaazubhiiyaM saamidheniiz ca syur yaajyaanuvaakyaaz caagastyo vai marudbhya ukSNaH praukSat taan indraayaalabhata te vajram aadaayaabhyapataMs taan vaa etenaazamayat taJ zamayaty evaitena saptakapaalo bhavati sapta hi maruto viN marutaH svenaivainaan zamayati. agastya one of the fixed stars in the southern sky. AVPZ 52.9.5cd-10.2ab svastyaatreyo mRgavyaadha RmucuH pramRcus tathaa /9.5/ prabhaasaz candrabhaasaz ca tathaagastyaH prataapavaan / dRDhavratas trizankuz ca ajau vaizvaanare mRDaH /10.1/ aruNaz ca danuz caiva yaamyaayaaM sthaavaraaH smRtaaH / agastya its rise marks the end of the rainy season. bRhatsaMhitaa 12.7 udaye ca muner agastyanaamnaH kusumaayogamalapraduuSitaani / hRdayaani sataam iva svabhaavaat punar ambuuni bhavanti nirmalaani // agastya and vasiSTha's janma/birth. retas of mitra and varuNa fell into a pot. RV 7.33.10-13; nirukta 5.13-14; bRhaddevataa 5.143-160; mbh 12.291.7ff., 13.143.18; bhaagavata puraaNa 6.18.5-6, 9.13.1-11; matsya puraaNa 61.18-53, 201.1-39; padma puraaNa 5.22.19-40; ziva puraaNa 5.4.23-26; viSNu puraaNa 4.5.1ff.; deviibhaagavata puraaNa 1.19.20-27, 6.14.10-15.63; narasiMha puraaNa 6.1ff.; viSNudharmottara puraaNa 1.117.1ff. Mitchiner, Seven RSis, p. 90, n. 1. agastya his various episodes. bhaviSya puraaNa 4.118.3-55ab. agastya padma puraaNa 1.19. agastyaprabhaavakathana. agastya a brief description of his caritra, especially the taarakaasuravadha. padma puraaNa 1.22.3cd-48. agastya skanda puraaNa 7.1.78.2-5 in the former birth agastya and lopaamudraa were a pair of zuka and made unknowingly the pradakSiNaa of the vaizvaanarezvaralinga. ajnaanakarma. agastya his janma/birth: agni and maaruta, cursed by indra, became agastya, the younger brother of vasiSTha, mitra and varuNa being his father. matsya puraaNa 61.3-36. retas. agastya janma/birth. matsya puraaNa 201. agastya mbh 3.94.1-97.27. birth and growth of lopaamudraa, marriage with agastya, lopaamudraa asked agastya to prepare a beatiful bed and decorations for one night, agastya visited zrutarvan, vadhryazva and trasadasyu, went together with them to an asura ilvala; agastya vanquished vaataapi and ilvala agave him what he wished. birth of agastya's son dRDhasyu. told by lomaza to yudhiSThira and his brothers in agastyaazrama. (tiirthayaatraa of yudhiSThira) agastya from gayaa he went to vaivasvata. mbh 3.93.11 agastyo bhagavaan yatra gato vaivasvataM prati / uvaasa ca svayaM yatra dharmo raajan sanaatanaH /11/ agastya skanda puraaNa 4.3-5. He stopped the growth of the vindhya mountain. agastya stopped the vindhya mountain to become higher. mbh 3.102.1-14. agastya drank up the water of the ocean to kill the kaaleya. mbh 3.102.15-103.19. agastya drank up the water of the ocean. mbh 3.98-103. Bock, saagara-gangaavataraNa, pp. 42-43. kaaleyavadha. agastya drank up the water of the ocean. matsya puraaNa 61.38. (agastyapuujaa) agastya drank up the whole waters of the sea, in the haaTakezvaramaahaatmya. skanda puraaNa 7.1.346. agastya viSNudharmottara puraaNa 1.213. agastya drinks up the water of the ocean. agastya stops vindhya to become higher. agastya moves in the southern sky. matsya puraaNa 61.40 yaavad brahmasahasraaNaaM pancaviMzatikoTayaH / vaimaaniko bhaviSyaami dakSiNaacalavartmani /40/ (agastyapuujaa) agastya Census of India 1961, Vol. XVI: West Bengal, Pt, VI, no. 4, p. 131. The people, who follow the Conch shell craft celebrate the worship of Agastya Muni on the penultimate day of Bhadra of the Bengali Calendar. The Conch shell craftsmen look upon Agastya Muni, the great mythological saint as their primogenitor, who not only initiated the craftsmen into their present profession, but also designed the peculiar semicircular saw, an implement vitally required to cut the Conch shells into round pieces. agastyadarzanapuujana txt. niilamata 934-939. agastyagiitaa varaaha puraaNa 51-69: 54 uttamabhartRpraaptivrata, 55 zubhavrata, 56 dhanyavrata, 57 kaantivrata, 58 saubhaagyavrata, 59 avighnavrata, 60 zaantivrata, 61 kaamavrata, 62 aarogyavrata, 63 putrapraaptivrata, 64 zauryavrata, 65 saarvabhaumavrata, vaiSNavavrata, dharmavrata, raudravrata, indravrata, pitRvrataanaaM niruupaNaM maahaatmyaM ca. agastyaarghyadaanavrata see agastyadarzanapuujana. agastyaarghyadaanavrata see agastyaarghyavrata/agastyaarghyavidhivrata. agastyaarghyadaanavrata see agastyapuujana/agastyapuujaa. agastyaarghyadaanavrata bibl. Kane 5: 255-256. agastyaarghyadaanavrata txt. agni puraaNa 206.1-20. (tithivrata) (c) (v) agastyaarghyadaanavrata txt. bRhaddharma puraaNa 1.16.56-66. (tithivrata) (no text) agastyaarghyadaanavrata txt. narasiMha puraaNa 67.12-16. (tithivrata) (c) (v) agastyaarghyadaanavrata txt. padma puraaNa 1.22.49-60. (tithivrata) (c) (v) agastyaarghyadaanavrata contents. agni puraaNa 206.1-20: 1ab effects, 1cd on the day before three days and threee bhaagas of the arrival of the sun at Virgo, 2ab he gives arghya to agastya and worships it and spends the night of vigil, 2cd-3ab he makes a figure of agastya made of flowers of kans grass, puts it in a pot in the evening and worships it and again make vigil, 3cd-4ac aavaahana with a mantra, 4cd he invites it and worships it while facing the star with sandal paste and others, 5ab in the morning he brings it to a reservoir and offers arghya, 5cd-8ab mantra of puujaa, 8cd-9ab mantra of candana, 9cd-10ab mantra of puSpamaalaa, 9cd-10ab mantra of puSpamaalaa, 10cd-11ab mantra of dhuupa, 11cd-13 mantras of arghya to agastya, 14 arghya to lopaamudraa, 15-16ab he gives arghya to agastya, 16cd-17 puujaa of agastya, 18ab braahmaNabhojana, 18cd-19 dakSiNaa: a kumbha covered with a paatra containing ghRtapaayasa and gold, 20a he gives this arghya for seven years, 20bd effects. agastyaarghyadaanavrata vidhi. agni puraaNa 206.1-20 (1-10) agnir uvaaca // agastyo bhagavaan viSNus tam abhyarcyaapnuyaad dharim / apraapte bhaaskare kanyaaM satribhaagais tribhir dinaiH /1/ arghyaM dadyaad agastyaaya puujayitvaa hy upoSitaH / kaazapuSpamayiiM muurtiM pradoSe vinyased ghaTe /2/ muner yajet taaM kumbhasthaaM raatrau kuryaat prajaagaram / agastyaaya munizaarduula tejoraaze mahaamate /3/ imaaM mama kRtaaM puujaaM gRhiiSva priyayaa saha / aavaahyaarghyaiz ca saaMmukhyaM praarcayec candanaadinaa /4/ jalaazayasamiipe tu praatar niitvaarghyam arpayet / kaazapuSpapratikaaza agnimaarutasaMbhava /5/ mitraavaruNayoH putra kumbhayone namo 'stu te / aataapir bhakSito yena vaataapiz ca mahaasuraH /6/ samudraH zoSito yena so 'gastyaH saMmukho 'stu me / agastiM praarthayiSyaami karmaNaa manasaa giraa /7/ arcayiSyaamy ahaM maitraM paralokaabhikaankSayaa / diipaantarasamutpannaM devaanaaM parama priyam /8/ raajaanaM sarvavRkSaaNaaM candanaM pratigRhyataam / dharmaarthakaamamokSaaNaaM bhaajanii paapanaazanii /9/ saubhaagyaarogyalakSmiidaa puSpamaalaa pragRhyataam / dhuupo 'yaM gRhyataaM deva bhaktiM me hy acalaaM kuru /10/ agastyaarghyadaanavrata vidhi. agni puraaNa 206.1-20 (11-20) iipsitaM me varaM dehi paratra ca zubhaaM gatim / suraasurair munizreSTha sarvakaamaphalaprada /11/ vastravriihiphalair hemnaa dattas tv arghyo hy ayaM mayaa / agastyaM bodhayiSyaami yan mayaa manasoddhRtam /12/ phalair arghyaM pradaarayaami gRhaaNaarghyaM mahaamune / agastya evaM khanamaanaH khanitraiH prajaam apatyaM balam iihamaanaH / ubhau karNaav RSir ugratejaaH pupoSa satyaad evepSaaziso vai jagaama /13/ raajaputri namas tubhyaM munipatni mahaavrate / arghyaM gRhNaSvi devezi lopaamudre yazasvini /14/ pancaratnasamaayuktaM hemaruupyasamanvitam / saptadhaanyavRtaM paatraM dadhicandanasaMyutam /15/ arghyaM dadyaad agastyaaya striizuudraaNaam avaidikam / agastya munizaarduula tejoraaze ca sarvadaa /16/ imaaM mama kRtaaM puujaaM gRhiitvaa vraja zaantaya / tyajed agastyam uddizya dhaanyam ekaM phalaM rasam /17/ tato 'nnaM bhojayed vipraan ghRtapaayasamodakaan / gaaM vaasaaMsi suvarNaM ca tebhyo dadyaac ca dakSiNaam /18/ ghRtapaayasayuktena paatreNaacchaaditaananam / sahiraNyaM ca taM kumbhaM braahmaNaayopakalpayet /19/ saptavarSaaNi dattvaarghyaM sarve sarvam avaapnuyuH / naarii putraaMz ca saubhaagyaM patiM kanyaa nRpodbhavam /20/ agastyaarghyadaanavrata contents. narasiMha puraaNa 67.12-16: 12ab for seven nights, when agastya rises, 12cd he worships agastya and gives arghya, 13ab ingredients of the arghya, 13cd-15 with mantras, 16ab to all directions, 16cd effects. agastyaarghyadaanavrata vidhi. narasiMha puraaNa 67.12-16 yadaagastyodaye praapte tadaa saptasu raatriSu / arghyaM dadyaat samabhyarcya agasyaaya mahaamune /12/ zankhe toyoM vinikSipya sitapuSpaakSatair yutam / mantreNaanena vai dadyaac chitapuSpaadinaarcite /13/ kaazapuSpapratiikaaza agnimaarutasaMbhava / mitraavaruNayoH putra kumbhayone namo 'stu te /14/ aataapii bhakSito yena vaataapii ca mahaasuraH / samudraH zoSito yena so 'gastyaH priiyataaM mama /15/ evaM tu dadyaad yo sarvam agastye vai dizaM prati / sarvapaapavinirmuktas tamas tarati dustaram /16/ agastyaarghyadaanavrata contents. padma puraaNa 1.22.49-60: 49 bhiiSma asks how argha is to be given and agastya is to be worshipped, 50 at the time of dawn, (and) at the time of rise of agastya star at night he bathes by using white sesame seeds and wearing a white garland and clothes, 51 a decorated kumbha is set up, 52 a golden image of a puruSa as large as the thumb is set up on the mouth of the kumbha, 53-54 dakSiNaa: 53??!!, 54 a white milch cow (dhenu), its hooves are of silver, its mouth is gold, together with a calf and a garland, clothes, bell and ornaments, 55ab it is repeated for seven nights at the rise of the agastya star, 55cd for seventeen years or more, 56 a mantra, 57 in every year together with a homa, 58-59 effects: he obtains various lokas up to the sapta lokas, 60 concluding remarks. agastyaarghyadaanavrata vidhi. padma puraaNa 1.22.49-60 bhiiSma uvaaca // katham arghapradaanaM ca kartavyaM tasya vai muneH / vidhaanaM yad agastyasya puujane tad vakasva me /49/ pulastya uvaaca // pratyuuSasamaye vidvaan kuryaad asyodaye nizi / snaanaM zuklatilais tadvac chuklamaalyaambaro gRhii /50/ sthaapayed avraNaM kumbhaM maalyavastravibhuuSitam / pancaratnasamaayuktaM ghRtapaatreNa saMyutam /51/ anguSThamaatraM puruSaM tathaiva suvarNam adhyaayatabaahudaNDam / caturbhujaM kumbhamukhe nidhaaya dhaanyaani saptaacalasaMyutaani /52/ sakaaMsyapaatraakSatazuklayuktaM mantreNa dadyaad dvijapuMgavaaya / utkSipya kumbhopari diirghabaahum ananyacetaayamadiGmukhastham /53/ zvetaaM ca dadyaad yadi zaktir asti raupyaiH khurair hemamukhiiM savatsaaM / dhenuM naraH kSiiravatiiM praNamya sragvastraghaNTaabharaNaaM dvijaaya /54/ aa saptaraatraad udaye nRpaasya daatavyam etat sakalaM nareNa / yaavat samaas saptadazaathavaa syur athordhvam apy atra vadanti ke cit /55/ aakaazapuSpapratiikaaza agnimaarutasaMbhava / mitraavaruNayoH putra kumbhayone namo 'stu te /56/ pratyabdaM ca phalatyaagam evaM kurvan na siidati / homaM kRtvaa tataH pazcaad vartayen maanavaH phalam /57/ anena vidhinaa yas tu pumaan arghaM nivedayet / imaM lokam avaapnoti ruupaarogyaphalapradam /58/ dvitiiyena bhuvalokaM svarlokaM ca tataH param / saptaiva lokaan aapnoti saptaarghaan yaH prayacchati /59/ iti paThati zRNoti yo hi samyak caritam agastyasamarcanaM ca pazyet / matim api ca dadaati so 'pi viSNor bhavanagataH paripuujyate 'maroghaiH /60/ agastyaarghyavrata txt. garuDa puraaNa 1.119.1-6. three days before the beginning of kanyaa raazi. (tithivrata) (raazivrata) (c) (v) agastyaarghyavrata contents. garuDa puraaNa 1.119.1-6: 1ab agastyaarghyavrata, its effects, 1cd on the day before three days and threee bhaagas of the arrival of the sun at Virgo, 2ab he gives arghya to agasya, 2cd-3a he worships the image of it made of flowers of kaaza put on a pot in the evening, 3b he spends the night without sleeping, 3cd-4ab he prepares a vessel of five colors?, provided with gold and silver, containing seven kinds of crops, smeared with yogurt and sandal paste, 4cd he gives arghya with a mantra (cf. RV 1.179.6), 5-6ab a non-vedic mantra for the uses of zuudras and women, 6cd he gives the vessel together with gold and dakSiNaa to a brahmin, 6e braahmaNabhojana, 6f he continues it for seven years. agastyaarghyavrata vidhi. garuDa puraaNa 1.119.1-6 brahmovaaca // agastyaarghyavrataM vakSye bhuktimuktipradaayakam / apraapte bhaaskare kanyaaM sati bhaage tribhir dinaiH /1/ arghyaM dadyaad agastyaaya muurtiM saMpuujya vai mune / kaazapuSpamayiiM kumbhe pradoSe kRtajaagaraH /2/ dadhyakSataadyaiH saMpuujya upoSya phalapuSpakaiH / pancavarNasamaayuktaM hemaraupyasamanvitam /3/ saptadhaanyayutaM paatraM dadhicandanacarcitam / agastyaH khanamaaneti mantreNaarghyaM pradaapayet /4/ kaazapuSpapratiikaaza agnimaarutasambhava / mitraavaruNayoH putro kumbhayone namo 'stu te /5/ zuudrastryaadir anenaiva tyajed dhaanyaM phalaM rasam / dadyaad dvijaataye kumbhaM sahiraNyaM sadakSiNam / bhojayec ca dvijaan sapta varSaM kRtvaa tu sarvabhaak /6/ agastyaarghyavidhivrata txt. bhaviSya puraaNa 4.118.1-83. (tithivrata) agastyaarghyavidhivrata contents. bhaviSya puraaNa 4.118.1-83: (1-21) 1 agastyavrata, introduction, 2 yudhiSThira asks kRSNa to tell the deed, birth, the giving of arghya and the time of the appearance of the agastya star, kRSNa begins to tell the story: 3 mitra and varuNa practiced austerities in the neighborhood of the Mt. mandara, 4 in order to disturb it indra sent urvazii, 5 seeing her their minds were excited and ejected semen in a pot, 6 due to the curse of nimi vaziSTha and agastya were born, 7 in a place in the malaya mountain agastya and vaziSTha practice severe tapas, 8 in the beginning of the kRtayuga there were two daityas named ilvada and vaataapi, 9 one of them became a sheep and the other became a food supplier and during the zraaddha ceremony many brahmins were killed, 10 on one day the demon invited agastya together with brahmins to dinner, 11ab agastya was present at the zraaddha, 11cd ilvala killed vaataapi who changed into a sheep and cooked it, 12ab when food is served ilvala said to vaataapi who did not move in agastya's stomach, 12cd agastya said to give him all food, 13-14a ilvala gave sheep's meat to agastya who ate it and nothing happened to him, 14bd ilvala said to vaataapi to come out by breaking agastya's stomach, 15-16ab agastya vomited and nothing came out, agastya said vaataapi was digested and vanished, 16cd-17 ilvala was looked at and reduced to ashes, the world was thus pacified, 18 gods came to agastya to increase agastya's power, 19ab they say to dry up the ocean, 19cd on hearing that he did agni-like concentration, 20ab by that he drank the ocean together with fishes, waves?, and turtles, 20cd-21 when the water of the ocean was drunk up, the gods led the demons to destruction and the world became calm, agastyaarghyavidhivrata contents. bhaviSya puraaNa 4.118.1-83: (22-40) 22ab the ocean was refilled with the water of the Ganges, 22cd-23ab by making the mandara mountain the churning stick and vaasuki the rope the demons churned the ocean, 23cd a multitude of treasures, soma, kaustubha-jewel and an elephant/airaavata, 24-25ab when the ocean is further violently churned kaalakuuTa poison appeared and gods were perplexed, 25cd-26 demons entered the ocean and night after night they came out and killed munis and broke sacrificial utensils and they disappeared in the daytime, 27-28 ziva drank the water of the ocean and his throat became black, 29-30 brahmaa came to an idea that no gods can drink this poison, so that we go to the south in lankaamuula and ask agastya for help, 31ab thus saying the gods went to the aazrama of agastya, 31cd-32 seing the gods agastya meditated and by that meditation he put the poison in the Himalaya and the necklace in the bush of it, 33 some rests of the poison remain in the trees such as thornapple, oleander, giant calotrope, sthale(?), earth, water and fire, 34-35ab the poison is reduced to powder and crushed, and cold wind carries it and various kinds of diseases came out, 35cd-36 winds containing poisons blow for three months, from the vRSa saMkraanti to the siMha saMkraanti, and then the diseases cease, 37-38ab after long periods without diseases the earth became crowded, 38cd-40 the incarnated death wandered and killed many peoples; but it was perished by the favor of brahmaa, agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (1-10) zriikRSNa uvaaca // agastyavratam asty anyat sarvapaapapraNaazanam / tac chRNuSva kathyamaanaM mayaanagha /1/ yudhiSThira uvaaca // zRNomi bruuhi me kRSNa devarSes tasya ceSTitam / janma caivaarghadaanaM ca kaalam udgamanasya ca /2/ zriikRSNa uvaaca // mitraz ca varuNaz caiva puurvam etau surottamau / mandarasya samiipe tu ceratur vipulaM tapaH /3/ tayoH saMkSobhaNaarthaaya vaasavena varaapsaraaH / urvazii preSitaa tatra ruupaudaaryaguNaanvitaa /4/ tasyaaH saMdarzanaad eva kSubhitau tau surottamau / vikaaraM manaso buddhvaa kumbhe viiryaM sasarjatuH /5/ nimeH zaapaat tatra jaato vaziSTho bhagavaan RSiH / anantaram agastyas tu jaato divyas tapodhanaH /6/ malayasyaikadeze tu vaikhaanasavidhaanataH / sabhaaryaH saMvRto viprais tapas tepe suduzcaram /7/ aastaaM daityau puraa duSTaav aadau kRtayugasya tu / naamnaa ilvalavaataapii devabraahmaNakaNTakau /8/ tayor eko 'bhavan meSo dvitiiyo bhojyadaayakaH / zraaddhakrameNa tenaivaM bahavo naazitaa dvijaaH /9/ athaanyasmin dine daityo hy agastyaM saMnyamantrayat / bhojyaarthaM braahmaNaiH saardhaM bhRgugargakulodbhavaiH /10/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (11-21) agastyo 'py abhavac chraaddhe dhaureyo? roSadarpitaH / so 'pi hatvaapacad vahnau vaataapiM meSaruupiNam /11/ pariviSyamaaNeSu teSu stimitaM praaha daanavam / agastyo bhagavaan kruddhaH sarvaM me diiyataam iti /12/ maiSaM maaMsaM tataH praadaad ilvalaH kupitas tadaa / bhakSayitvaabhavat svastho nirvikaaro mahaamuniH /13/ zucir babhau tataH praaha vaataapim ilvalaH zanaiH / niSkramasva muner dehaM bhittvaa kasmaad vilambase /14/ tac chrutvaagastyavipro 'pi udgaaraM kRtavaan gurum / kuto niSkramaNaM praaha bhakSitaH sa mayaa punaH /15/ jiirNo 'yaM bhasmabhuuto 'yaM vaataapir brahmakaNTakaH / ilvalo 'pi sphuratkrodhaH so 'gastyena niriikSitaH /16/ bhasmiibhuutaH kSaNenaiva tataH zaantaM jagad babhau / tena vaireNa te duSTaa naSTazeSaas tu daanavaaH /17/ saMmantrya nizcayaM merau tato 'gastyam upaagataaH / vivardhayiSavas tejo muner asya divaukasaH /18/ te 'gastyam aahur brahmarSe samudraM zoSayasva vai / tac chrutvaagastyavipro 'pi aagneyiiM dhaaraNaaM dadhat /19/ tayaa piitaH samudro 'pi bhraantamiinormi?kacchapaH / piite samudratoye 'pi devaiH kruddhais tu daanavaaH /20/ kSayaM niitaaH kSaNaat sarve krandamaanaaH punaH punaH / kSemaM jagaty abhuut sarvam agastyarSeH prasaadataH /21/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (22-30) atha gangaanadiitoyaiH saMpuurNe saagare punaH / manthaanaM mandaraM kRtvaa netraM kRtvaa tu vaasukim /22/ mamanthuH sahitaa sarve samudraM daityadaanavaaH / athotthite ratnasaMghe some zriikaustubhe gaje /23/ atilobhaan mathyamaane saagare payasaaM nidhau / athotthitaM jvalad raudraM kaalakuuTaM mahaaviSam /24/ yenaasau surasaMghaata aadhuurNita ivaabhavat / saagaraM saMpraviSTaas te raatrau raatrau viniryuyuH /25/ nirgamya ca vadhaM cakrur muniinaam uurdhvaretasaam / babhanjur yajnapaatraaNi divaa toye nililyire /26/ samudramadhye na jnaatvaa brahmaa naaraayaNo haraH / vaayuH kubero vasavaH sarve devaaH savaasavaaH /27/ tato mantraiH zaMkareNa kiM cit tatraiva bhakSitam / kSaNaad dagdhaH sa mantro 'pi niilakaNThiikRto haraH /28/ brahmaapi cetanaaM praapya abrahmaNyam uvaaca ha / naasti kaz cij jagaty asmin viSam aapaatum iizvara /29/ agastyo dakSiNaazaayaaM lankaamuule mahaamuniH / tad gacchadhvaM mahaabhaagaaH zaraNaM sarvadaa hy asau /30/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (31-40) evam uktaa gataa devaa agastyaazramadakSiNaam / devaan viikSya ca taan harSaad agastyo munisattamaH /31/ dhyaanaM cakre viSaM yena himaadrau saMpravezitam / kaNThiisuutraM nikunjeSu himaparvatasaanuSu /32/ tasmin kaale viSaM lagnaM kiM cic cheSaM drumaadiSu / unmattakaraviiraarkasthalabhuumijalaanile /33/ tad viSaM cuurNitaM tena kSaNaat saMkocitaM tathaa / himavaatena duSTena vahamaanena paaNDava /34/ manuSyaaNaaM tu jaayante rogaa naanaavidhaa bhuvi / te ca maasatrayaM saardhaM pravahanti viSolbaNaaH /35/ vRSasaMkraantim aarabhya siMhaante zaamyate viSam / rogadoSaapanodaz ca bhavet paartha prabhaavataH /36/ evaM kaalena mahataa niiruje vyaadhivarjite / jagaty asmin puraa paartha ghaniibhuute prajaagaNe /37/ nirantare martyaloke uurdhvabaahuprasaariNi / balavaan dhuumanirdezaan mRtyur bhraamyati muurtimaan /38/ prajaa vyaapaadayan kaalaad aajagaama mahaamune / samiipaM muurtimaan kruddho mRtyus tena niriikSitaH /39/ bhasmii babhuuva pazcaac ca brahmaNaH sukhakaaraNaat / vyaadhivRndasamopeto mRtyur anyo vinirmitaH /40/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (41-50) tathaanyo daNDakaaraNye zveto naama nRpottamaH / svamaaMsam aznataa tena nirvedaat praarthito muniH /41/ bhagavan sarvam evaanyad dattaM raajyam adaan mayaa / annaM jalaM vaa zraaddhaM vaa na dattaM paapakruddhinaa/ /42/ tato 'gastyaH kaaruNyaa ratnaiH zraaddham akalpayat / zraaddhe nivRtte sahasaa divyadehaH zriyaa vRtaH /43/ praaptaz ca paramaM sthaanam agastyarSeH prasaadataH / atha vindhyo mahaazailaH suuryaroSaad vyavardhata /44/ kasmaan merum ivaasau maaM na karoti pradakSiNam / vardhamaanaM tu taM dRSTvaa tato devaaH savaasavaaH /45/ ekiibhuuyaazramaM gatvaa stutvaa devarSipungavam / agastyam uucur bhagavan suuryamaarganirodhinam /46/ vindhyaM nivaarayasvainaM sthitau sthaapaya parvatam / agastyo 'pi drutaM gatvaa praahedaM vindhyaparvatam /47/ prasthitaM tiirthayaatraayaaM viddhi maam acalottama /49/ trailokyavandyacaraNo lopaamudraasahaayavaan / lopaamudraapi taM praaha devarSiM devapuujitam /50/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (51-61) tatraazramasthalikaayaam Rtukaale hy upasthite / bhoktum icchaami viSayaaMs tvayaa saha sukhaiSiNii /51/ bhaved yadi gRhaM ramyaM sarvaratnavibhuuSitam / gajai rathaiz ca saMpuurNaM zayanaiH pravaraasanaiH /52/ dukuulapaTTanetraiz ca vilaasair lalitair mune / tvayaa saha samaayogaM yaasye 'haM kuru cintitam /53/ etac chrutvaa munir hRSTaH praahvayad dhanadaM kSaNaat / kaarayaam aasa bhavanaM saMpuurNaM ratnaraazibhiH /54/ tatra reme sa bhagavaan agastyaH svaazrame sukham / tasyaivaM ceSTitasyarSeH prayacchaarghyaM yudhiSThira /55/ aastikyabuddhyaa bhaktyaa ca dharmaM praapsyasi paaNDava / kanyaayaam aagate suurye arvaag vai saptame dine /56/ kanyaayaaM samanupraapte suurye yaH saMnivartate / pratyuuSasamaye vidvaan kuryaad asyodaye nizi /57/ snaanaM zuklatilais tadvac chuklamaalyaambaro gRhii / sthaapayed avraNaM kumbhaM maalyavastravibhuuSitam /58/ pancaratnasamaayuktaM ghRtapaatreNa saMyutam / naanaabhakSyasamopetaM saptadhaanyasamanvitam /59/ kaancanaM kaarayitvaa tu yathaazaktyaa suzobhanam / puruSaakRtiM prazaantaM ca japamaNDaladhaariNam /60/ kamaNDalukaraM ziSyair mRgaiz ca paridhaaritam / matyugraM? viSahantaaraM darbhaakSeSTakaraM? munim /61/ agastyaarghyavidhivrata contents. bhaviSya puraaNa 4.118.1-83: (41-) 41-44ab zveta, a king, eats his own flesh; he asks agastya and agastya performs the zraaddha for his sake and he was released, 44cd-49 the vindhya mountain becomes higher and higher due to envy to the mountain meru around which the sun goes round, seeing it the gods comes to agastya and asks to stop vindhya, agastya comes to the vindhya and says that he is now going on pilgrimage, 50-55ab the Rtukaala of lopaamudraa comes, lopaamudraa asks agastya to love her, he orders kubera to build a pleasant house, 55cd- agastyaarghyavidhi: 55cd-56ab request to yudhiSThira to perform it and its effects, 56cd-58ab when the sun which reached the Virgo seven days before returns again to this sign again, he performs the agastyaarghyavidhi at the time of dawn, (and) at the time of rise of agastya star at night, 58ab he wears a white garland and white clothes, bathes with white sesames, 58cd-60ab he sets up a pot without flaw, decorated with garlands and clothes, provided with five jewels, a golden ghRta vessel is put on it, containg a variety of food and seven kinds of vegetables, 60cd-61 he makes an effigy of agastya muni holding a japamaNDala?, with a kamaNDalu pot on the hand, surrounded with disciples and animals, being dignifies, the destroyer of poison, ??, 62-63ab anointed with sandal paste, bathed, smeared with fragrant sandal paste, worshipped with flowers, scented with pleasant smoke, 63cd- argha is given by using a varieties of things: an effigy of agastya muni holding a japamaNDala?, with a kamaNDalu pot on the hand, surrounded with disciples and animals, being dignifies, the destroyer of poison, ?? bhaviSya puraaNa 4.118.62a tasmin krame samaalagnaM candanena tato nyaset / snaapitaM caanuliptaM ca candanena sugandhinaa /62/ puujitaM caapi kusumair hRdyair dhuupais tu dhuupitam / (agastyaarghyavidhivrata) agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (62-71) tasmin krame samaalagnaM candanena tato nyaset / snaapitaM caanuliptaM ca candanena sugandhinaa /62/ puujitaM caapi kusumair hRdyair dhuupais tu dhuupitam / tataz caargha pradaatavyo yair dravyais taani me zRNu /63/ kharjuurair naalikeraiz ca kuuSmaaNDais trapuSair api / karkoTakaaravelaiz ca karpuurair biijapuurakaiH /64/ vRntaakair daaDimaiz caiva naarangaiH kadaliiphalaiH / duurvaankuraiH kuzaiH kaazaiH padmair niilotpalais tathaa /65/ naanaaprakaarair bhakSyaiz ca gobhir vastrai rasaiH zubhaiH / viruuDhaiH saptadhaanyaiz ca vaMzapaatre nidhaapitaiH /66/ sauvarNaraupyapaatreNa taamravaMzamayena ca / muurdhni sthitena namreNa jaanubhyaaM pRthiviitale /67/ dakSiNaabhimukho bhuutvaa hy arghyapaadyaadikaM ca yat / ziilena cetasaa bhaktyaa dadyaat kauravanandana /68/ kaazapuSpapratiikaaza agnimaarutasaMbhava / mitraavaruNayoH putra kumbhayone namo 'stu te /69/ vindhyavRddhikSayakara meSatoyaviSaapaha / rakto vallabhadevarSe lankaavaasa namo 'stu te /70/ vaataapir bhakSito yena samudraaH zoSitaaH puraa / lopaamudraapatiH zriimaan yo 'sau tasmai tamo 'stu te /71/ agastyaarghyavidhivrata vidhi. bhaviSya puraaNa 4.118.1-83 (72-83) yenoditena paapaani pralayaM yaanti vyaadhayaH / tasmai namo 'stv agastyaaya saziSyaaya suputriNe / braahmaNo vedaRcayaa dadyaad arghyaM namo 'stu te /72/ agastyaH khanamaanaz ca nityaM praajaapatyaM balim icchamaanaH / ubhau varNau vRSTyanugrahaartham upoSa satyaadeSv azikho jagaama // dattvaivam arghyaM kaunteya pratipuujya ca puSpakaiH / visarjayitvaagastyaM taM vipraaya pratipaadayet /73/ daivajnavyaasaruupaaya vedavedaantavaadine / evaM yaH kurute bhaktyaa hy agastyapratipuujanam / phalam ekaM tathaa dhaanyaM kopaM vaasaM parityajet /74/ saMpuurNe ca tato varSe punar anyad upakramet / dattvaarghyaM sapta varSaaNi krameNaanena paaNDava / pumaan phalam avaapnoti tad ekaagramanaaH zRNu /75/ braahmaNaz caturo vedaan sarvazaastravizaaradaH / kSatriyaH pRthiviiM sarvaaM praapnoty arNavamekhalaam /76/ vaizyo 'py aayuSyam aapnoti godhanaM caapi nandati / zuudraaNaaM dhanam aarogyaM saMmaanaz? caadhiko bhavet /77/ striiNaaM putraaH prajaayante saubhaagyaM vRddhiRddhimat / vidhavaanaaM mahaapuNyaM vardhate paaNDunandana /78/ kanyaa bhartaaram aapnoti vyaadher mucyeta duHkhitaH /79/ yeSu dezeSv agastyarSeH puujanaM kriyate janaiH / teSu dezeSu parjanyaH kaamavarSii prajaayate /80/ iitayaH prazamaM yaanti nazyanti vyaadhayas tathaa / paThanti ye tv agastyarSeH khyaanaM zRNvanti caapare /81/ te sarve paapanirmuktaaz ciraM sthitvaa mahiitale / haMsayuktavimaanena svargaM yaanti narottama /82/ martyo yadiicchati gRhaM paramarddhiyuktaM bhogaM zariiram arujaM pazuputrapuSTim / tat sarvavallabhamuner udaye mahaarghyaM yacchen mahaarghaphalavastradhanaiH sahaanyaiH /83/ agastyaazrama a tiirtha recommended for the performance of the zraaddha. viSNusmRti 85.33 agastyaazrame / agastyaazrama a tiirtha. mbh 3.94.1 tataH saMprasthito raajaa kaunteyo bhuuridakSiNaH / agastyaazramam aasaadya durjayaayaam uvaasa ha /1/ (tiirthayaatraa of yudhiSThira) agastyaazrama a tiirtha. padma puraaNa 3.12.4cd-5 agastyaazramam aasaadya pitRdevaarcane rataH /4/ triraatropoSito raajann agniSTomaphalaM labhet / zaakavRttiH phalair vaapi kaumaaraM vindate param /5/ (narmadaamaahaatmya) (cf. agastyasaras in mbh) agastyaazramagangezvaramaahaatmya txt. skanda puraaNa 7.1.285. agastyacaara txt. bRhatsaMhitaa 12. agastyakusuma see munipuSpa. agastya puSpa see munipuSpa. agastyapada a tiirtha in gayaa, see agastyasya pada. agastyapuujaa txt. matsya puraaNa 61. (tithivrata) agastyapuujaa txt. niilamata 742-747. (tithivrata) agastyapuujaa txt. skanda puraaNa 7.1.346.43-52. in the haaTakezvaramaahaatmya. (tithivrata) agastyapuujana txt. agni puraaNa 268 agastyodaye 'gastyapuujana. (tithivrata) agastyasaMhitaa bibl. Hans Bakker, 1980, The worship of raama based on the agastyasaMhitaa, Groningen. agastyasaras a tiirtha. mbh 3.80.63-64ab agastyasara aasaadya pitRdevaarcane rataH / triraatropoSito raajann agniSTomaphalaM labhet /63/ zaakavRttiH phalair vaapi kaumaaraM vindate padam / (tiirthayaatraa related by pulastya to bhiiSma) agastyasya pada a tiirtha in gayaa. agni puraaNa 115.51c ... candrasya suuryasya ca gaNasya ca /51/ agastyakaarttikeyasya zraaddhii taarayate kulam / (gayaayaatraavidhi) agastyasya pada a tiirtha in gayaa. agni puraaNa 116.3 agastyasya pade kuryaad yonidvaaraM pravizya ca / nirgato na punar yoniM pravizen mucyate bhavaat /3/ agastyasya pada a tiirtha in gayaa. naarada puraaNa 2.46.26 kaarttikeyapade zraaddhii zivaloke nayet pitRRn / zraaddhaM kRtvaagastyapade brahmalokaM nayet pitRRn /26/ (gayaamaahaatmya) agastyasya pada a tiirtha in gayaa. vaayu puraaNa 2.49.62cd agastyasya pade zraaddhii pitRRn brahmapuraM nayet /62/ (gayaazraaddha) agastyatiirtha mentioned in an enumeration of some aazramas of some RSis. GB 1.2.8 [40,2-10 (6-7)] atha khalu vipaaNmadhye vasiSThazilaa naama prathama aazramo dvitiiyaH kRSNazilaas tasmin vasiSThaH samatapad vizvaamitrajamadagnii jaamadagne tapato gautamabharadvaajau siMhau prabhave tapato gungur gunguvaase tapaty RSir RRSidroNe 'bhyatapad agastyo 'gastyatiirthe tapati divy atrir ha tapati svayaMbhuu kazyapaH kazpayatunge 'bhyatapad ulavRkarkSutarakSuH zvaa varaahacilvaTivavrukaaH sarpadaMSTranaH saMhanukRNvaanaaH kazyapatuNgadarzanaat saraNavaaTaat siddhir bhavati. (brahmacaaridharma) agastyatiirtha a tiirtha. mbh 1.208.3a tataH samudre tiirthaani dakSiNe bharatarSabhaH / abhyagacchat supuNyaani zobhitaani tapasvibhiH /1/ varjayanti sma tiirthaani panca tatra tu taapasaaH / aaciirNaani tu yaany aasan purastaat tu tapasvibhiH /2/ agastyatiirthaM saubhadraM paulomaM ca supaavanam / kaaraMdhamaM prasannaM ca hayamedhaphalaM ca yat / bhaaradvaajasya tiirthaM ca paapaprazamanaM mahat /3/ viviktaany upalakSyaatha taani tiirthaani paaNDavaH / dRSTvaa ca varjyamaanaani munibhir dharmabuddhibhiH /4/ tapasvinas tato 'pRcchat praanjaliH kurunandanaH / (tiirthayaatraa of arjuna) (one of naariitiirthas) agastyatiirtha a tiirtha in paaNDya. mbh 3.86.10c azokatiirthaM martyeSu kaunteya bahulaazramam / agastyatiirthaM paaNDyeSu vaaruNaM ca yudhiSThira /10/ (tiirthayaatraa related by dhaumya to yuddhiSThira). agastyatiirtha a tiirtha in draviDa. mbh 3.118.4c tato vipaapmaa daviDeSu raajan samudram aasaadya ca lokapuNyam / agastyatiirthaM a pavitrapuNyaM naariithiirthaany atha viiro dadarza /4/ (tiirthayaatraa of yudhiSThira) agastyatiirthamaahaatmya txt. skanda puraaNa 2.1.34. (suvarNamukhariimaahaatmya, venkaTaacalamaahaatmya) agastyavaTa a tiirtha. mbh 1.207.2a kathayitvaa tu tat sarvaM braahmaNebhyaH sa bhaarata / prayayau himavatpaarzvaM tato vajradharaatmajaH /1/ agastyavaTam aasaadya vasiSThasya ca parvatam / bhRgutunge ca kaunteyaH kRtavaaJ zaucam aatmanaH /2/ (tiirthayaatraa of arjuna) agastyezvara a tiirtha on the narmadaa. padma puraaNa 3.18.15-18 tato gaccheta raajendra tiirtha tiirthaM paramazobhanam / naraaNaaM paapanaazaaya agasyezvaram uttamam /15/ tatra snaatvaa naro raajan mucyate brahmahatyayaa / kaarttikasya tu maasasya kRSNapakSacaturdazii /16/ ghRtena snaapayed devaM samaadhistho jitenriyaH / ekaviMzatikulopeto na mucyed aizvaraat padaat /17/ dhenavopaanahacchattraM tathaa dadyaac ca kambalam / bhojanaM caiva vipraaNaaM sarvaM koTiguNaM bhavet /18/ (narmadaamaahaatmya) (tithi kaarttika, kRSNa, caturthii 16cd) agastyezvara a tiirtha in ujjayinii. saura puraaNa 67.9-10ab tatraivaagastyamuninaa tapasaaraadhitaH zivaH / praadur bhuutaz ca bhagavaan agastyezvaranaamataH /9/ prasiddho darzanaat tasya brahmahatyaaM vyapohati / agastyezvara a tiirtha. skanda puraaNa 5.1.20.6cd-7ab snaatvaagastyezvaraM pazyed yo 'tibhaktyaa ca maanavaH /6/ tyaktvaa yamagRhaM vyaasa rudralokaM sa gacchati / (avantiikSetramaahaatmya, caturdazatiirthayaatraa) agastyezvaralingamaahaatmya txt. skanda puraaNa 5.2.1.19-59. The first of the caturaziitilingas. agastyezvaralingamaahaatmya contents. skanda puraaNa 5.2.1.19-59: 20cd agastyezvara is the first one, 23 devas were defeated by the asuras, 24-26 they saw agastya and asked him to help them, 27-29 agastya began to flame up, burnt them and they fled to paataala, 30-35 he repented his deed as brahmahatyaa, 36-39ab brahmaa advised to worship a linga in mahaakaalavana to the north of vaTayakSiNii, 40 he went there and worshipped the linga, 41-44ab ziva was satisfied and said to agastya that he was released from brahmahatyaa, 44cd-48 ziva gave him a boon that the linga is named agastyezvara, 49-59 effects of the worship, especially on aSTamii, caturdazii and on Monday. agastyezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.1.19-59 (19-35) umovaaca // caturaziitilingaani tvayoktaaniiha yaani tu / taani vistarato bruuhi sarvapaapaharaaNi tu /19/ hara uvaaca // zRNu devi pravakSyaami teSaaM naamaani yaani ca / khyaataM pRthivyaaM prathamam agastyezvaram uttamam / yasya darzanamaatreNa kRtakRtyo naro bhavet /20/ umovaaca // agastyezvaranaameha kathaM labdham anena vai / kasmin sthaane kathaM jaataM vistaraad vaktum arhasi /21/ hara uvaaca // zRNu devi mahaabhaage yathaam asya puraataniim / sarvapaapaprazamaniiM samiihitaphlapradaam /22/ puraasurair jitaa devaa nirutsaahaaz ca te tataH / bhaagaaz caiSaaM hRtaaH sarve niraazaaH pitaraH kRtaaH / bhraSTaizvaryaas tadaa devi cerur devaa mahiitale /23/ tataH kadaa cit te diinaa diiptam aadityavarcasam / dadRzus tejasaa yuktam agastyaM vipulavratam /24/ abhivaadya tato devaa dRSTvaa taM tejasaa vRtam / idam uucur mahaatmaanam agastyaM lokavizrutam /25/ daanavair nirjitaa yuddhe sarve svargaac ca paatitaaH / tatas tvaM no bhayaat tiivraat traayasva munipuMgava /26/ ity uktaH sa tadaa devair agastyaH kupito 'bhavat / prajajvaala ca tejasvii kaalaagnir iva saMkSaye /27/ tadaa diiptaaMzujaalena nirdagdhaa daanavaas tathaa / antarikSaan mahaadevi patitaaz ca sahasrazaH /28/ dahyamaanaas tato daityaas tasyaagastyasya tejasaa / RSez ca daanavaaH sarve paataalaM vavrajur bhayaat /29/ tato 'gastyo mahaatmaa vai taan hatvaa zokamuurchitaH / babhuuvaatizayaM caasau cintayodvignamaanasaH /30/ kRtaM ghoraM mahat paapaM hataa yad daanavaa mayaa / ahiMsaa paramo dharmo manunaa kathyate yataH / kiM karomi kva gacchaami kathaM zudhyeya caapy aham /31/ evaM cintayatas tasya samaagacchat pitaamahaH / provaaca sa muniM tatra kasmaat tvaM zokavihvalaH /32/ lakSyase munizaarduula kaaraNaM kathyataaM tvaram / sa brahmaaNaM namas kRtya kathayaam aasa pRcchataH /33/ deva deva jagannaatha daaho 'ntarmaanasaM mama / brahmahatyaa samaayaataa yan mayaa daanavaa hataaH /34/ mamopaayaM samaacakSva prasaadaat surasattama / bahukaalaarjitaM deva gataM me saMkSayaM tapaH /35/ agastyezvaralingamaahaatmya vidhi. skanda puraaNa 5.2.1.19-59 (36-48) provaacedaM sureSThaH zRNu tvaM yatnataH param / upaayaM sarvapaapasya kSayo yena bhavet dhruvam /36/ mahaakaalavane divye yakSagandharvasevite / uttare vaTayakSiNyaa yat tal lingam anuttamam /37/ pizaacasyaapi tiirthasya bhaage dakSiNataH sthitam / taM samaaraadhyataH sarvaM paapaM naazam avaapnuyaat /38/ aaraadhaya zubhaM lingaM sarvapaapapraNazanam / baaDhaM provaaca dharmaatmaa mahaakaalavanaM yayau /39/ tasmin sa linge devezi samaaraadhanatatparaH / babhuuvaahar nizaM bhaktyaa taddhyaanaikarato muniH /40/ ahaM tuSTas tadaa devi munes tasya mahaatmanaH /41/ proktaM mayaa mahaabhaaga mune zRNu samaahitaH / varaM varaya viprendra yat te manasi vartate /42/ tuSTo 'ham anayaa bhaktyaa tapasaa duSkareNa tu / lingasyaasya prabhaaveNa jaatas tvaM nirmalo 'dhunaa /43/ praNaSTaa brahmahatyaa te daanavotthaa muniizvara / madiiyaM vacanaM zrutvaa tenoktaM varavarNini /44/ yadi deva prasannas tvaM zaraNaagatavatsalaH / tvadaghriyugale bhuuyaan mama bhaktir mahezvara /45/ tapasy atha tathaa dharme na me vighno bhaved iti / tasya tad vacanaM zrutvaa kumbhayoner mahaatmanaH / mayaa proktaM vizaalaakSi mune evaM bhaviSyati /46/ yas tvayaa puujito devo brahmahatyaavinaazanaH / tvannaamnaa triSu lokeSu so 'yaM khyaato bhaviSyati /47/ agastyezvaradevo 'pi vikhyaato bhuvanatraye / evam ukto mayaa devi sa vipras tatra saMsthitaH / kRpayaa tasya lingasya pancamudraavibhuuSitaH /48/ ye naraas tan mahaalingaM niriikSyanti bhaktitaH / sarvapaapavinirmutaaH sarvakaamair alaMkRtaaH /49/ bhaviSyanti mahaatmaanaH putraizvaryasamanvitaaH / antakaale ca maaM yaanti vimaanaiH sarvakaamadaiH /50/ stutaa gandharvamukhyaiz ca rudraloke ca zaazvate / ye 'rcayanti sadaa devam agastyezvarasaMjnakam /51/ kRtapuNyaa naraa martyaas te yaanti maramaM padam / saMsmRte devadeveze naraaNaaM koTijanmajam /52/ azubhaM kSayam aapnoti kas taM na praNamec chivam / yaH praNamya naro bhaktyaa devaM taM ca niSevate /53/ mucyate brahmahatyaadipaatakair narakapradaiH /54/ raajasuuyazatenaiva yat puNyaM ca bhaviSyati / tat puNyam adhikaM devi darzanaac ca bhaviSyati /55/ kiM tiirthair vividhaiN snaanaI kiM daanair vividhaiH kRtaiH / te praapsyanti phalaM sarve matprasaadaan na saMzayaH /56/ aSTamyaaM ca caturdazyaaM dine somasya zaktitaH / yaH kariSyanti lingasya puujaaM bhaktisamanvitaH / kulaanaaM taarayaty eva maatRkaM pitRkaM zatam /57/ ye ca pazyanti puruSaa bhaavahiinaaH prasangataH / na te pazyanti saMsaare narakaM vai kadaa cana /58/ etat te kathitaM devi lingamaahaatmyam uttamam / prathamaM kathitaM loke dvitiiyaM zRNu yatnataH /59/ agastyezvaramaahaatmya txt. skanda puraaNa 5.1.20. agastyezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.64. age see aayus. age some ritual acts are performed first by those who are younger or who are older, for the first case, see young and for the latter case, see old. See also, zraaddha: note: the order of. age to be calculated from the time of conception or from birth. bibl. H. Oldenberg, his note on ZankhGS 2.1.1, p. 59. Kane 2: 403-404. J. Gonda, 1980, Vedic Ritual, p. 246. age calculated from the time of conception. agni puraaNa 153.6cd-7ab garbhaaSTame 'STame vaabde garbhaad ekaadaze nRpe /6/ garbhaat tu dvaadaze vaizye SoDazaabdaad ito na hi / (saMskaara, upanayana) age calculated from the time of conception. viSNudharmottara puraaNa 2.85.19 garbhaaSTame 'bde kartavyaM braahmaNasyopanaayanam / garbhaad ekaadaze raajnaH garbhaac ca dvaadaze vizaH /19/ (saMskaara, upanayana) agha see apaagha: a suukta. agha see vyaagha: a suukta. agha weeper of the dead is called agharud. AV 8.1.19cd maa tvaa vyastakezyo maa tvaagharudo rudan /19/ agha of the dead person. ZB 13.8.1.2 tad vai na kSipraM kuryaat / nen navam aghaM karavaaNiiti cira eva kuryaad agham eva tat tiraH karoti yatra samaa naanu cana smareyur azrutim eva tad aghaM gamayati ... /2/ (loSTaciti/zmazaanakaraNa) agha of the dead person: the nakSatra maagha and the nidaagha season are recommended for the time of the loSTaciti. ZB 13.8.1.4 ... maaghe vaa maa no 'ghaM bhuud iti nidaaghe vaa ni no 'ghaM dhiiyaataa iti /4/ (loSTaciti/zmazaanakaraNa) agha of the dead person. ZB 13.8.1.18 tad vai na mahat kuryaat / nen mahad aghaM karavaaNiiti yaavaan apakSapuccho 'gnis taavat kuryaad ity u haika aahuH smaano hy asyaiSa aatmaa yathaivaagnis tatheti /18/ (loSTaciti/zmazaanakaraNa) agha of the dead person: seven furrows are dug so that agha cannot pass beyond them. ZB 13.8.4.2 atha dakSiNataH parivakre khananti / te kSiireNa codakena ca puurayanti te hainam amuSmiM loke 'kSite kulye upadhaavataH saptottaratas taa udakena puurayanti na ha vai sapta sravantiir agham atyetum arhaty aghasyaivaanatyayaaya /2/ (loSTaciti/zmazaanakaraNa) agha of the dead person, in a mantra used in the praayazcitta when the brahmacaarin goes to the zmazaana. GB 1.2.7 [39,8-12] sa ced abhitiSThed udakaM haste kRtvaa yadiidamRtukaamyety abhimantrya japant saMprokSya parikraamet samayaayoparivrajed yadiidamRtukaamyaaghaM (> yadiid amRtyukaamyaaghaM??) ripram upeyima / andhaH zloNa iva hiiyataaM maa no 'nvaagaad aghaM yata iti. (brahmacaaridharma) agha of the dead person, in a mantra used when the raajagavii is brought near in the pitRmedha. BaudhPS 1.4 [8,15-9,2] tasyaaM nipadyamaanaayaaM savyaani jaanuu15ny upanighnante puruSasya sayaavary aped aghaani mRjmahe / yathaa no atra naaparaH9,1 puraa jarasa aayatiiti (TA 6.1.2.j). agha of the dead person: paridhis and zankus are used in the four directions to pacify it in the loSTaciti. KauzS 85.13-16 vaarayataam agham iti vaaraNaM paridhiM paridadhaati zankuM ca nicRtati /13/ purastaan miitvaa zam ebhyo 'stv agham iti zaamiilaM paridhiM paridadhaati zankuM ca nicRtati /14/ uttarato miitvaa zaamyatv agham ity audumbaraM paridhiM paridadhaati zankuM ca nicRtati /15/ pazcaan miitvaa zaantam agham iti paalaazaM paridhiM paridadhaati zankuM ca nicRtati /16/ agha of the dead person, in the loSTaciti. KauzS 85.20-22 niHziiyataam agham iti niHziiyamaanam aastRNaati /20/ asaMpratyagham /21/ vi lumpataam agham iti paricailaM duurzaM vilumpati /22/ agha of the dead person, in the loSTaciti. KauzS 86.9, 12-14 niHziiyataam agham iti niHziiyamaanenaavachaadya darbhair avastiirya /9/ zRNaatv agham ity uparizira stambam aadadhaati /12/ pratiSiddham ekeSaam /13/ akalmaaSaaNaaM kaaNDaanaam aSTaanguliiM tejaniim antarhitam agham iti graamadezaad ucchrayati /14/ agha due to the death of the son, in a mantra used in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo (devataabhyaH so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa /10/) (MB 1.1.10) ity etatprabhRtibhiH ... /23/ agha due to the death of the son, in a mantra used in the vivaaha. ManGS 1.10.10 ... agnir asyaaH prathamo jaatavedaaH so 'syaaH prajaaM muncatu mRtyupaazaat / tad idaM raajaa varuNo 'numanyataam / yathendras triipautram aganma rudriyaaya (>yatheyaM strii pautram aghaM na rodaat???) svaahaa iti ... /10/ agha due to the death of the son, in a mantra used in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / agnir etu prathamo devataanaaM so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa // ... /7/ agha due to the death of the son, in a mantra used in the vivaaha. ParGS 1.5.11 agnir aitu prathamo devataanaaM so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa // agha due to the death of the son, in a mantra for offerings in the vivaaha. KathGS 28.4 ... jayaprabhRtibhir hutvaagnir aitu prathama iti ca / agnir aitu prathamo devataanaaM so 'syaaH prajaaM nayatu sarvam aayuH / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM nirundhyaat svaahaa // ... /4/ agha due to the death of the son, in a mantra used in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo ity etatprabhRtibhiH (... aprajasyaM pautramartyaM paapmaanam uta vaa agham / ziirSNaH srajam ivonmucya dviSadbhyaH pratimuncaami paazaM svaahaa /14/ (MB 1.1.14)) ... /23/ agha due to the death of the son, in a mantra used in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / ... aprajastaaM pautramRtyuM paapmaanam uta vaagham / ziirSNaH srajam ivonmucya dviSadbhyaH pratimuncaami paapaM svaahaa // ... /7/ agha wished not to be met with by the bride in a mantra used when a friend of the bride washes her feet in the vivaaha. KauzS 76.27 prakSaalyamaanaav anumantrayate / imau paadau subhagau suzevau saubhaagyaaya kRNutaaM no aghaaya / prakSaalyamaanau subhagau supatnyaaH prajaaM pazuun diirgham aayuz ca dhattaam iti /27/ (analysis) agha to be expelled from the bride to ones who hate, in a mantra used in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / ... aprajastaaM pautramRtyuM paapmaanam uta vaagham / ziirSNaH srajam ivonmucya dviSadbhyaH pratimuncaami paapaM svaahaa // ... /7/ (analysis) agha of death; vaaraNazaakhaa in the east, kSetravitRNNii in the north, zamiizaakhaa in the west and yavas in the south; they are placed around the completed loSTaciti to protect the living people from evil of death. BaudhPS 1.16 [26,11-15] purastaad vaaraNazaakhaaM nidadhaati varaNo vaarayaad idaM devo11 vanaspatiH / aartyai nirRtyai dveSaac ca vanaspatir ity (TA 6.9.2.i) uttarataH kSetravitRNNiiM12 nidadhaati vidhRtir asi vidhaarayaasmad aghaa dveSaaMsiiti (TA 6.9.2.j) pazcaac chamiizaakhaaM13 nidadhaati zami zamayaasmad aghaa dveSaaMsiiti (TA 6.9.2.k) dakSiNato yavaan nidadhaati14 yava yavayaasmad aghaa dveSaaMsiity (TA 6.9.2.k). agha of death; in mantras recited when twelve sruvaahutis by using a vaaraNa sruva are performed in the zaantikarma of the pitRmedha. BaudhPS 1.17 [27,17-28,4] atha vaaraNena sruveNa vaa17raNyaaM sruci caturgRhiitaM gRhiitvaa juhoti na ha te agne tanuvai kruuraM18 cakaara martyaH / kapir babhasti tejanaM punar jaraaya gaur iva // apa naH28,1 zozucad agham agne zuzudhyaa rayiM / apa naH zozucad aghaM mRtyave svaahety (TA 6.10.1.c-d) atha2 vaaraNena sruveNopaghaataM juhoty apa naH zozucad agham iti dvaadaza sruvaahu3tiir. agha of death; in mantras recited when the participants eat aja and yavodana in the zaantikarma of the pitRmedha. BaudhPS 1.17 [28,18-29,2] ajaM cai18tad ahaH pacante yavodanaM caajasyaaznaaty ajo 'sy ajaasmad aghaa dveSaaMsiiti (TA 6.10.2.l) yavo29,1danasya ca praaznaati yavo 'si yavayaasmad aghaa dveSaaMsiity (TA 6.10.2.m). agha nirvacana. abhidharmakozabhaaSya 18.16-17 aghaM kila citasthaM ruupam /16/ atyarthaM ghaataat /17/ (Toshio Horiuchi, 2006, "Seshin no daijo bussetsu ron," (Dr. thesis), p. 44, n. 27.) agha nirvacana. abhidharmakozavyaakhyaa 57.16-17 atyarthaM hanti hanyate ceti aghaM nairuktena vidhinaa. (Toshio Horiuchi, 2006, "Seshin no daijo bussetsu ron," (Dr. thesis), p. 44, n. 27.) aghaa see maghaa. aghaa a nakSatra. RV 10.85.13c aghaasu hanyante gaavaH. In the marriage suukta. aghaayu an epithet of rudra. TS 4.5.10.4 i pari No rudrasya hetir vRNaktu pari tveSasya durmatir aghaayoH / ava sthiraa maghavadbhyas tanuSva miiDhvas tokaaya tanayaaya mRDaya /i/ (zatarudriya) (Cf. RV 2.33.14.) aghalaa devataa bibl. H. Oertel, 1942, Euphemistische Aposiopesen (Ellipsen), Kuerzungen und Maskierungen, Kl. Schr., pp. 1530-1532, he deals with also aghalo devaH and akhalo devaH. aghamarSaNa see praaNaayaama. aghamarSaNa a suukta. RV 10.190.1-3. aghamarSaNa Kane 2: 317. aghamarSaNa as a praayazcitta: Gonda 1972, p.12. aghamarSaNa prescribed in AVPZ 42.2.2-3 is diffrent from that prescribed in other schools. AVPZ 42.2.2-3 apo divyaaz (AV 7.89.1) ca saM maagne (AV 7.89.2) idam aapaH (AV 7.89.3) zivena maa (AV 1.33.4) / yad aapo naktam iti ca etat syaad aghamarSaNam /2.2/ yad aapo naktaM mithunaM cakaara yad vaa dudroha duritaM puraaNam / hiraNyavarNaas tata ut punantu pra maa muncantu varuNasya paazaat /2.3/ aghamarSaNa AzvGPZ 1.4 [142.10-17]. aghamarSaNa Rgvidhaana 4.120-122ab pavitraaNaaM pavitraM tu japed evaaghamarSaNam / apaH pravizya yaz caitat triH paThet susamaahitaH /120/ yathaazvamedhaavabhRthas taadRzaM manur abraviit / yathaazvamedhaH kraturaaT sarvapaapapraNodanaH /121/ tathaaghamarSaNaM suuktaM sarvapaapapraNodanam / aghamarSaNa mbh 12.26-27ab api vaapsu nimajjeta trir japann aghamarSaNam / yathaazvamedhaavabhRthas tathaa tan manur abraviit /26/ kSipraM praNudate paapaM satkaaraM labhate tathaa / Tokunaga, bRhaddevataa, 292, n. on 8.92cd-93ab. aghamarSaNa a paavana. HirGZS 1.8.10 [126,13-16] upaniSado vedaadayo vedaantaaH sarvacchandaHsu13 saMhitaa madhuuny aghamarSaNam atharvaziro rudraaH puruSasuuktaM raajanarauhiNe bRhadrathaMtare14 puruSagatir mahaanaamnyo mahaavairaajaM mahaadivaakiirtyaM jyeSThasaamnaam anyatamad bahiSpava15maanaH kuuzmaaNDyaH saavitrii ceti paavanaani. (praayazcittaparibhaaSaa) aghamarSaNa a paavana. GautDhS 19.12 upaniSado vedaantaaH sarvacchandaHsu saMhitaa madhuuny aghamarSaNam atharvaziro rudraaH puruSasuuktaM raajanarauhiNe saamanii bRhadrathaMtare puruSagatir mahaanaamnyo mahaavairaajaM mahaadivaakiirtyaM jyeSThasaamnaam anyatamaM bahiSpavamaanaM kuuSmaaNDaani paavamaanyaH saavitrii ceti paavanaani /12/ (praayazcittaparibhaaSaa) aghamarSaNa a paavana. BaudhDhS 3.10.11 upaniSado vedaadayo vedaantaaH sarvacchandassu saMhitaa madhuuny aghamarSaNam atharvaziro rudraaH puruSasuuktaM raajanarauhiNe saamanii bRhadrathaMtare puruSagatir mahaanaamnyo mahaavairaajaM mahaadivaakiirtyaM jyeSThasaamnaam anyatamad bahiSpavamaanaH kuuzmaaNDyaH saavitrii ceti paavanaani /11/ (praayazcittaparibhaaSaa) aghamarSaNa a paavana. VasDhS 22.9 upaniSado vedaadayo vedaantaaH sarvacchandaHsaMhitaa madhuuny aghamarSaNam atharvaziro rudraaH puruSasuuktaM raajanarauhiNe saamanii kuuSmaaNaani paavamaanyaH saavitrii ceti paavanaani /9/ (praayazcittaparibhaaSaa) aghamarSaNa GautDhS 24.8-9 agne tvaM paaray aghamarSaNa GautDhS 24.11 antarjale vaaghamarSaNaM trir aavartayan sarvapaapebhyo vimucyate. aghamarSaNa manu smRti 11.260 yathaazvamedhaH kraturaaT sarvapaapaapanodanaH / tathaaghamarSaNaM suuktaM sarvapaapaapanodanam /260/ Tokunaga, bRhaddevataa, 292, n. on 8.92cd-93ab. aghamarSaNa bRhaddevataa 8.92cd-93ab yathaazvamedhaH kraturaaT sarvariprapraNodanaH / tathaaghamarSaNaM brahma sarvariprapraNodanam // aghamarSaNakalpa BaudhDhS 3.4; HirGZS 1.2.14 [19,2-10]. aghamarSaNasnaana agni puraaNa 22. agharud weeper? AV 8.1.19d maa tvaa vyastakezyo maa tvaagharudo rudan /19/ aghazaMsa :: bhraatRvya. KS 31.4 [5,20]. aghnyaa bibl. J. Narten, 1971, "Vedisch aghnyaa- und die Wasser," in Pieter W. Pestman, ed., Acta Orientalia Neelandica, Leiden, pp. 120-134 = Kl. Schr., pp. 175-189. aghnyaa a name of cow; utpatti of four names of cows: aghnyaa, usriyaa, zakvarii and go. MS 4.2.12 [35,16-20] tato16 yat prathamaM retaH paraapatat tad agninaa paryainddha tad aasaam aghnyaatvaM tato yad a17tyasravat tad bRhaspatir upaagRhNaat tad aasaam usriyaatvam azakaameti tad aasaaM za18kvariitvaM gaatum avidaameti tad aasaaM gotvam etaani vaa aasaaM naamaani19 sarvair evaasaaM naamabhiH sarvaiH kaamair bhunkte ya evaM veda. (gonaamika) aghnyaa nirvacana. mbh 12.263.47. Alsdorf, Beitraege zur Geschichte von Vegetarismus, p. 622, n. 3. aghodaka for the amaatyas of a dead person for certain period. BaudhPS 1.9 [14,10] triraatram akSaaralavaNabhojanam adhaHzayanaM brahmacaryaM tryahaM8 SaDahaM dvaadazaahaM saMvatsaraM vaa yaavad grahaNaM dvaadazaahaavaraardhyaM paramaguru9Sv evam aghodakam itareSu triraatraM yaavaj jiivaM pretapatny ... /9/ aghodaka after the aghodaka aazauca for ten days. BaudhPS 2.3 [3,12-13] aghodakam u12tsicya dazaraatram aazaucaM dazaraatre zaucaM kRtvaa zaantir. (pitRmedha) aghora see pancabrahma. aghora the third of the five pancabrahma mantras. TA 10.45 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaH / sarvataH zarva sarvebhyo namas te astu rudraruupebhyaH /45/ (pancabrahma) aghora the pupil is entrusted in the upanayana. KauzS 56.13 athainaM bhuutebhyaH paridadaaty agnaye tvaa paridadaami brahmaNe tvaa paridadaamy udankyaaya tvaa zuulvaaNaaya paridadaami zatruMjayaaya tvaa kSaatraaNaaya paridadaami maartyuMjayaaya tvaa maartyavaaya paridadaamy aghoraaya tvaa paridadaami takSakaaya tvaa vaizaaleyaaya paridadaami haahaahuuhuubhyaaM tvaa gandharvaabhyaaM paridadaami yogakSemaabhyaaM tvaa paridadaami bhayaaya ca tvaabhayaaya ca paridadaami vizvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa devebhyaH paridadaami vizvebhyas tvaa bhuutebhyaH paridadaami sarvebhyas tvaa bhuutebhyaH paridadaami saprajaapatikebhyaH /13/ aghora a form of bhairava. H. Brunner, 1974, "Un tantra du nord: Le ," BEFEO LXI, p. 150. aghoraa, ghoraa, ghoraghorataraa see aghora, ghora, ghoraghoratara. aghoraa, ghoraa, ghoraghorataraa In siddhayogezvariimata 2.23-31 three groups of zaktis of yogezvarii are classified into aghoraas, ghoraas and ghoraghorataraas: yogezvariiti vikhyaataa tasyaa muurtis tridhaa priye / taasaaM bhedaM pravakSyaami yathaa vizve vyavasthitaaH /23/ pramRjyaajnaanatimiraM pazudehe vyavasthitam / yaaH zaktayo 'nugRhNanti aghoraas taaH zivapradaaH /24/ rudraas taabhir aghoraabhiH zaktibhiH samadhiSThitaaH / sadaazivaarpitadhiyo bandhanaan mocayanty aNum /25/ ... / muktimaarganirodhinyo ghoratayaa tu taaH smRtaaH /26/ aaviSTaaH zaktibhis taabhiH sarvapralayakaariNaH / kriiDante vai tanau rudraa baalaa mRdvRSabhair iva /27/ adhaHsrotavidhaayinyaaH pudgalaM ranjayanti yaaH /28/ muktimaarganirodhinyo ghorataryaas tu taaH smRtaaH / upodbalitacaitanyaa rudraas taabhir adhiSThitaaH /29/ pazubhogeSu saMsaktaan adho 'dhaH paatayanty api / zaktitrayasamaavezo yasmaat sarvatra zaMkaraH /30/ ghoraghorataraaghoraaghoraas taaH parikiirtitaaH / evaM bhuvanaM paaleyuu rudrazaktivyavasthitaaH /31/ (Judit Toerzsoek, 2000, "Tantric Goddesses and their Supernatural Powers in the trika of Kashmir (bhedatraya in the siddhayogezvariimata)," Rivista degli Studi Orientali, LXXIII, pp. 134-135.) aghoraa, ghoraa, ghoraghorataraa for their associations with different items and ideas according to the maaliniivijayottara, jayadrathayaamala and tantraaloka, see Judit Toerzsoek, 2000, "Tantric Goddesses and their Supernatural Powers in the trika of Kashmir (bhedatraya in the siddhayogezvariimata)," Rivista degli Studi Orientali, LXXIII, p. 136. aghoraarcana linga puraaNa 2.26: zriizivalinge dhyaanaadisahitaaghoraarcanasya samyagatyantaphalaniruupaNam. aghora, ghora, ghoraghoratara see aghoraa, ghoraa, ghoraghorataraa. aghora, ghora, ghoraghoratara this threefold division is based on the vedic mantra: aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaH / sarvataH zarva sarvebhyo namas te astu rudraruupebhyaH // (MS 2.9.10 [130,1-2], TA 10.45.1) and saayaNa on TA 10.45.1 attributes the natures of sattva, rajas and tamas to them respectively: aghoranaamako dakSiNavaktraruupo devas tasya vigrahaa aghoraaH saattvikatvena zaantaaH / anye tu ghoraa raajasattvenograaH / apare tu taamasasattvena ghoraad api ghorataraaH / (Judit Toerzsoek, 2000, "Tantric Goddesses and their Supernatural Powers in the trika of Kashmir (bhedatraya in the siddhayogezvariimata)," Rivista degli Studi Orientali, LXXIII, pp. 135-136.) aghoracakSus see benign eye. aghoramantra bibl. T. Goudriaan, 1978, mayaa divine and human, 3.5 the aghoramantra and its implications (pp. 154-162). aghoramantra VS 2. Gonda, zatarudriya, p. 78. aghoramantra txt. linga puraaNa 1.15: aghoramantravidhiH. aghorapuujaavidhi txt. linga puraaNa 2.26.1-30. aghorapuujaavidhi contents. linga puraaNa 2.26.1-30: 1 a ziva devotee brahmin woships ziva in a linga, 2 he takes ashes left in the agnihotra and smears them on all the body leaving the soles and the top of the head, 3ab aacamana, linga puraaNa 2.26.3ab aacaamed brahmatiirthena brahmasuutrii hu udaGmukhaH / athoM namaH zivaayeti tanuM kRtvaatmanaH punaH /3/ (aghorapuujaavidhi) aghorapuujaavidhi vidhi. linga puraaNa 2.26.1-30 (1-10) zailaadir uvaaca // athavaa devam iizaanaM linge saMpuujayec chivam / braahmaNaH zivabhaktaz ca zivadhyaanaparaayaNaH /1/ agnir ityaadinaa bhasma gRhiitvaa hy agnihotrajam / uddhuulayed dhi sarvaangam aapaadatalamastakam /2/ aacaamed brahmatiirthena brahmasuutrii hu udaGmukhaH / athoM namaH zivaayeti tanuM kRtvaatmanaH punaH /3/ devaM ca tena mantreNa puujayet praNavena ca / sarvasmaad adhikaa puujaa aghorezasya zuulinaH /4/ saamaanyaM yajanaM sarvam agnikaaryaM ca suvrata / mantrabhedaH prabhos tasya aghoradhyaanam eva ca /5/ mantraH / aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaH sarvebhyaH sarvazarvebhyo namas te astu rudraruupebhyaH /6/ aghorebhyaH prazaantahRdayaaya namaH / atha ghorebhyaH sarvaatmabrahmazirase svaahaa / ghoraghoratarebhyaH jvaalaamaalinii zikhaayai vaSaT / sarvebhyaH sarvazarvebhyaH pingalakavacaaya hum / namas te astu rudraruupebhyaH nitratrayaaya vaSaT / sahasraakSaaya durbhedaaya paazupataastraaya huM phaT / snaatvaacamya tanuM kRtvaa samabhyukSyaaghamarSaNam / tarpaNaM vidhinaa caarghyaM bhaanave bhaanupuujanam /7/ samaM caaghorapuujaayaaM mantramaatreNa bheditam / maargazuddhis tathaa dvaari puujaaM vaastvadhipasya ca /8/ kRtvaa karaM vizodhyaagre sa zubhaasanam aasthitaH / naasaagrakamale sthaapya dagdhaakSaH kSubhikaagninaa /9/ vaayunaa prerya tad bhasma vizodhya ca zubhaaMbhasaa / zaktyaamRtamaye brahmakalaaM tatra prakalpayet /10/ aghorapuujaavidhi vidhi. linga puraaNa 2.26.1-30 (11-20) aghoraM pancadhaa kRtvaa pancaangasahitaM punaH / itthaM jnaanakriyaam evaM vinyasya ca vidhaanataH /11/ nyaasas trinetrasahito hRdi dhyaatvaa varaasane / naabhau vahnigataM smRtvaa bhruumadhye diipavatprabhum /12/ zaantyaa biijaankuraanantadharmaadyair api saMyute / somasuuryaagnisaMpanne muurtitrayasamanvite /13/ vaamaadibhiz ca sahite manonmanyaapy adhiSThite / zivaasanetmammuurtistham akSayaakaararuupiNaM /14/ aSTatriMzatkalaadehaM tritattvasahitaM zivam / aSTaadazabhujaM devaM gajacarmottariiyakam /15/ siMhaajinaambaradharam aghoraM paramezvaram / dvaatriMzaakSararuupeNa dvaatriMzacchaktibhir vRtam /16/ sarvaabharaNasaMyuktaM sarvadevanamaskRtam / kapaalamaalaabharaNaM sarvavRzcikabhuuSaNam /17/ puurNenduvadanaM saumyaM candrakoTisamaprabham / candrarekhaadharaM zaktyaa sahitaM niilaruupiNam /18/ haste khaDgaM kheTakaM paazam eke ratnaiz citraM caankuzaM naagakakSaam / zaraasanaM paazupataM tathaastraM daNDaM ca khaTvaangam athaapare ca /19/ tantriiM ca ghaNTaaM vipulaM ca zuulaM tathaapare DaamarukaM ca divyam / vajraM gadaaM Tankam ekaM ca diiptaM samudgaraM hastam athaasya zaMbhoH /20/ aghorapuujaavidhi vidhi. linga puraaNa 2.26.1-30 (21-30) varadaabhayahastaM ca vareNyaM paramezvaram bhaavayet puujayec caapi vahnau homaM ca kaarayet /21/ homaz ca puurvavat sarvo mantrabhedaz ca kiirtitaH / aSTapuSpaadi gandhaadi puujaastutinivedanam /22/ antarbaliM ca kuNDasya vaahneyena vidhaanataH / maNDalaM vidhinaa kRtvaa mantrair etair yathaakramam /23/ rudrebhyo maatRgaNebhyo yakSebhyo 'surebhyo grahebhyo raakSasebhyo naagebhyo nakSatrebhyo vizvagaNebhyH kSetrapaalebhyaH atha vaayuvaruNadigbhaage kSetrapaalabaliM kSipet / arghyaM gandhaM puSpaM ca dhuupaM diiaM ca suvrataaH / naivedyaM mukhavaasaadi nivedyaM vai yathaavidhi /24/ vijnaapyaivaM visRjyaatha aSTapuSpaiz ca puujanam / sarvasaamaanyam etad dhi puujaayaaM munipuMgavaaH /25/ evaM saMkSepataH proktam aghoraarcaadi suvrata / aghoraarcaavidhaanaM ca linge vaa sthaNDile 'pi vaa /26/ sthaNDilaat koTiguNitaM lingaarcanam anuttamam / lingaarcanarato vipro mahaapaatakasaMbhavaiH /27/ paapair api na lipyeta padmapatram ivaambhasaa / lingasya darzanaM puNyaM darzanaat sparzanaM varam /28/ arcanaad adhikaM naasti brahmaputra na saMzayaH / evaM saMkSepataH proktam aghoraarcanam uttamam /29/ varSakoTizatenaapi vistareNa na zakyate /30/ aghoraziva txt. linga puraaNa 2.49: aghoraruupiNaH zivasya pratiSThaajapahomavidhaananiruupaNam. aghoraziva see mahotsavavidhi. aghoraziva see pancaavaraNastava. aghoraziva see tattvaprakaazavRtti. aghoraziva the author of the aghorazivapaddhati, was influenced by the bhojadeva's siddhaantasaarapaddhati, which he paraphrases openly acknowledged. (A. Sanderson, 2001, "History through textual criticism, p. 22, n. 26.) aghorazivapuujaavidhi linga puraaNa 2.50. aghoreza description of aghoreza. linga puraaNa 2.50.19-26ab sarvanaazakaraM dhyaatvaa sarvakarmaaNi kaarayet / kaalaagnikoTisaMkaazaM svadeham api bhaavayet /19/ zuulaM kapaalaM paazaM ca daNDaM caiva zaraasanam / baaNaM DamarukaM khaDgam aSTaayudham anukramaat /20/ aSTahastaz ca varado niilakaNTho digaMbaraH / pancatattvasamaaruuDho hy ardhacandradharaH prabhuH /21/ daMSTraakaraalavadano raudradRSTir bhayaMkaraH / huMphaTkaaramahaazabdazabditaakhiladinmukhaH /22/ trinetraM naagapaazena subaddhamukuTaM svayam / sarvaabharaNasaMpannaM pretabhasmaavaguNThitam /23/ bhuutaiH pretaiH pizaacaiz ca Daakiniibhiz ca raakSasaiH / saMvRtaM gajakrttyaa ca sarpabhuuSaNabhuuSitam /24/ vRzcikaabharaNaM devaM niiraniiradanisvanam / niilaanjanaadrisaMkaazaM siMhacarmottariiyakam /25/ dhyaayed evam aghorezaM ghoraghorataraM zivam. (aghorezapuujaavidhi) aghorezapuujaavidhi a kind of abhicaara to destroy the king's enemy. linga puraaNa 2.50.1-50. raajakarma. aghorezii H. Brunner, 1974, "Un tantra du nord: Le ," BEFEO LXI, p. 151. aghorezvaramaahaatmya txt. skanda puraaNa 7.1.92. (the sixth of ekaadazarudras) aghorii a devii. her mantra in the brahmayaamala chapter 2. T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 42. aghorii brahmayaamala 57: aghorii's saadhana. (T. Goudriaan, 1981, Hindu Tantric Literature in Sanskrit, p. 43.) aghorii bibl. H.W. Barrow, 1893, "On Aghori and Aghorapanthis," Journal of the Anthropological Society of Bombay, 3: 197-251. aghorii bibl. Jonathan Parry, 1985, "The aghori ascetics of Benares," in Richard Burghart and Audrey Cantile, eds., Indian Religion, London: Curzon Press; New York: St. Martin's Press, pp. 51-78. aghorii faqiir bibl. Henry Balfour, 1897, "Life history of an Aghori Fakir," Journal of the Anthropological Institute of Great Britain and Ireland, 26: 340ff. aging see jaraa. agnaaviSNuu :: antabhaajau, devaanaam. KB 16.8 [73,4-5]. agnaaviSNuu :: lokakRtau (mantra: TS 1.1.12.g) BaudhZS 1.15 [23,11] (darzapuurNamaasa, srauca aaghaara). agnaayii a name of devii, see devii: an enumeration of her ... . agnaayii worshipped in the zuuagava. ZankhZS 4.19.5 bhavaanyai svaahaa zarvaaNyai svaahaa rudraaNyai svaahezaanaanyai svaahaagnaayyai svaaheti /5/ (zuulagava) agnaukaraNa offerings of ghRtaakta anna to soma pitRmat, yama angirasvat pitRmat and agni kavyavaahana in the zraaddha. ManZS 11.9.1.6b-7a pavitre paaNau pradaaya naamagotre samuccaarya mama pitar eSa te 'rghyaH pitaamaha prapitaamaheti / gandhapuSpadhuupadiipaachaadanaantair arcayitvaa ghRtaaktam annam aadaaya mekSaNapaaNir agnaukaraNaM kariSyaamiity uktvaa braahmaNair anujnaataH somaaya pitRmate svadhaa nama iti juhoti /6/ yamaayaangirasvate pitRmate svadhaa nama iti dvitiiyaam agnaye kavyavaahanaaya svadhaa nama ity asaMsaktaan dakSiNaardhapuurvaardhe tRtiiyaaM hutvocchiSTaM braahmaNebhyaH pradaaya zeSaM piNDapitRyajnavan nidadhyaat /7/ agnaukaraNa offerings of anna as in the piNDapitRyajna. ZankhGS 4.1.6, 13 aamantryaagnau kRtvaannaM ca /6/ asaav etat ta ity anudizya bhojayed /7/ ... agnaukaraNaadi piNDapitRyajnena kalpo vyaakhyaataH /13/ See ZankhZS 4.4.1 agnaye kavyavaahanaaya svaahaa somaaya pitRmate svaahaa yamaayaangirasvate pitRmate svaaheti /1/ agnaukaraNa offerings of anna in the fire or on the hands of the braahmaNas in the monthly zraaddha. AzvGS 4.7.18-22 uddhRtya ghRtaaktam annam anujnaapayaty agnau kariSye karavai karavaaNiiti vaa /18/ pratyabhyanujnaa kriyataaM kuruSva kuru iti /19/ athaagnau juhoti yathoktaM purastaat (AzvZS 2.6.12) /20/ abhyanujnaayaaM paaNiSv eva vaa /21/ agnimukhaa vai devaaH paaNimukhaaH pitara iti hi braahmaNam /22/ See AzvZS 2.6.12 praaciinaaviitiidhmam upasamaadhaaya mekSaNenaadaayaavadaanasaMpadaa juhuyaat somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa nama iti /12/ svaahaakaareNa vaagniM puurvaM yajnopaviitii /13/ (piNDapitRyajna) agnaukaraNa offerings of caru to soma pitRmat and agni kavyavaahana, in the anvaSTakya/zraaddha. GobhGS 4.2.36-37 agnau kariSyaamiity aamantraNaM hoSyataH /36/ kurv ity ukte kaMse carum samavadaaya mekSaNenopaghaataM juhuyaat svaahaa somaaya pitRmata iti puurvaaM svaahaagnaye kavyavaahanaayety uttaraam /37/ agnaukaraNa offerings to soma pitRmat and agni kavyavaahana in the anvaSTakya/zraaddha. KhadGS 3.5.12 kaMse samavadaaya mekSaNenopaghaataM juhuyaat svaahaa somaaya pitRmate svaahaagnaye kavyavaahanaayeti (MB 2.3.1, 2) /12/ agnaukaraNa offerings of anna to agni kavyavaahana, soma pitRmat and yama angirasvat, in the zraaddha. JaimGS 2.1 [25,14-26,5] annam avattvaa ghRtenaabhighaarya darbhaa14n paristaraNiiyaan iti tad aadaayaagnau kariSyaamiiti braahmaNaan anujnaapya15 praagdakSiNaamukho 'gniM praNayitvaa trir dhuunvan pradakSiNam agniM paristRNaati16 praaciinaaviitii triH prasavyaM triH paryukSet pradakSiNaM praaciinaaviitii triH17 prasavyam audumbara idhmaH paridhayo bhavanti mekSaNaM ca pavitraM saMskRtyaa18nnam utpuuyaagnau pavitraM praasya mekSaNena juhoty agnaye kavyavaahanaaya svadhaa26.1 namaH svaahaa somaaya pitRmate svadhaa nama svaaheti yajnopaviitii2 bhuutvaapa upaspRzya yamaayaangirasvate svaaheti mekSaNam agnaav anupraharati3 namaskaaraan kRtvaa yathaadaivataM triH paryukSet pradakSiNaM praaciinaaviitii triH4 prasavyaM. agnaukaraNa to soma pitRmat and agni kavyavaahana in the zraaddha. KathGS 63.7-9 aadityaa rudraa vasava ity etaan samiikSya /7/ agnau karavaaNiity uktvaa /8/ agniM paristiirya somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa nama ity agnau hutvaa /9/ agnaukaraNa offerings of vapaa, sthaaliipaaka and avadaanas in the zraaddha. ManGS 2.9.11-14 traidhaM vapaaM juhuyaat sthaaliipaakam avadaanaani ca /12/ somaaya pitRmate svadhaa nama iti juhoti yamaayaangirasvate pitRmate svadhaa nama iti dvitiiyaam / agnaye kavyavaahanaaya svadhaa nama iti tRtiiyaam /13/ evaM maasi maasi niyataM tantraM piNDapitRyajne /14/ agnaukaraNa offerings of anna in the zraaddha. VarGP 9.11 tena dharmeNaabhipuuryaanuguptam annaM kRtvaa agnau kariSyaami iti braahmaNaan aamantryaagnau kuryaad yathaa piNDapitRyajne /11/ See VarZS 1.2.3.12 yajnopaviitii mekSaNena tisra aahutiir juhoti somaaya pitRmate svadhaa namaH / yamaayaangirasvate svadhaa namaH / agnaye kavyavaahanaaya svadhaa nama iti dakSiNaaM dakSiNaam /12/ agnaukaraNa offerings of vapaa to soma pitRmat zuSmin, yama angirasvat pitRmat and agni kavyavaahana in the aSTakaa/zraaddha. BodhGS 2.11.23-25, 30-32 athaitaan vastragandhapuSpadhuupadiipamaalyair yathopapaadaM saMpuujya pRcchati uddhriyataam agnau ca kriyataaM itiitare pratyaahuH /23/ api vaa agnau kariSyaami iti kuruSva itiitare pratyaahuH /24/ athaabhyanujnaataH paridhaanaprabhRty aagnimukhaat kRtvaa zRtaayaaM vapaayaaM panca sruvaahutiir juhoti ... tredhaa vapaaM vicchidyaudumbaryaa darvyaa juhoti somaaya pitRmate zuSmiNe juhumo haviH / vaajann idaM juSasva naH svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa /30/ angirasvantam uutaye yamaM pitRmantam aahuve / vaivasvatedaM addhi namas svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa /31/ yad agne kavyavaahana pitRRn yakSi RtaavRdhaH / pra devebhyo vaha havyaM pitRbhyaz ca svadhaa kavyaM devebhyaH pitRbhyaz svadhaa namas svaahaa iti /32/ agnaukaraNa offerings of anna to agni pitRmat, soma pitRmat, yama angirasvat pitRmat and agni kavyavaahana sviSTakRt, but the word agnaukaraNa is not used. BharGS 2.12 [44,4-7] athaannasya juhoty agnaye pitRmate svaahaa somaaya pitRmate4 svaahaa yamaayaangirasvate pitRmate svaahaa svadhaa namaH5 pitRbhyaH svaahaagnaye kavyavaahanaaya sviSTakRte svadhaa namaH6 pitRbhyaH svaaheti. (monthly zraaddha) agnaukaraNa offerings of aajya? to soma pitRmat and yama angirasvat in the zraaddha, the term 'agnaukaraNa' is not used. HirGS 2.4.7 yajnopaviitii vyaahRtiparyantaM kRtvaa praaciinaaviitii juhoti somaaya pitRmate svadhaa namo yamaayaangirasvate pitRmate svadhaa namo ... /7/ agnaukaraNa offerings of aajya? to soma pitRmat and yama angirasvat in the zraaddha, the term 'agnaukaraNa' is not used. AgnGS 3.1.1 [121,9-10] vyaahRtiparyantaM kRtvaa praaciinaaviitii juhoti somaaya pitRmate svadhaa9 namaH svaahaa / yamaayaangirasvate pitRmate svadhaa namaH svaahaa /. agnaukaraNa offerings of aajya and pakva apuupamizra to various deities and pitRs and vapaahomain the aSTakaa/zraaddha. VaikhGS 4.3 [56,10-57,4] agnau10 homaM kariSyaamiity ukte kuruSveti tair anujaato 'gniM pariSicya11 vizve devasya vizve adya prajaapate na tvat subhuuH svayaMbhuuH saM te12 payaaMsi soma yaasta iti raudraM braahmaM vaiSNavaM vyaahRtyantaM devaanaaM sapiNDiikaraNavat pitRRNaam apy aajyena hutvaa havyaM kavya57,1m ity abhighaarya pakvenaapuupamizreNa juhoti gaam upaakRtya pazu2bandhavat saMjnaptvotkhidya vapaam uddhRtya pakvayaa tayaa vaha vapaam iti3 homaM caamananti /3/4. agnaukaraNa offerings of anna to agni kavyavaahana, soma pitRmat and pitR somavat in the zraaddha. AVPZ 44.3.7 sarvaannaprakaaram aadaayaagnau kariSyaamiity anujnaapya kuruSvety anujnaato darbhair dakSiNaagrair agniM paristiirya juhuyaad agnaye kavyavaahanaaya (svadhaa namaH /71/ somaaya pitRmate svadhaa namaH /72/ pitRbhyaH somavadbhyaH svadhaa namaH /73/) iti tisRbhir (AV 18.4.71-73) /7/ agnaukaraNa offerings of anna to agni kavyavaahana and soma pitRmat in the zraaddha. AzvGPZ 2.16 [163,18-21] atha sthaaliipaakaad annam uddhRtya ghRtenaaktvaagnau kariSyaamiiti pRSTvaa kriyataam i18ty ukte 'tipraNiite 'gnaav idhmam upasamaadhaaya mekSaNenaadaayaavadaanasaMpadaa juhuyaat /19 somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa namaH iti svaakaahaareNa vaa20 puurvam agniM yajnopaviitii mekSanam anuprahared ity. agnaukaraNa performed after the rule of the piNDapitRyajna. ParGSPZ 3 [456,26-27] uddhRtya ghRtaaktam annaM pRcchaty agnau kariSya iti kuruSvety anujnaataH piNDapitR26yajnavad dhutvaa. See KatyZS 4.1.7-8 saarataNDulam apuurNaM zrapayitvaabhighaaryodvaasya mekSaNena juhoty agnaya iti somaayeti ca (VS 2.29ab agnaye kavyavaahanaaya svaahaa / somaaya pitRmate svaahaa /) /7/ praasya taddakSiNollikhaty apahataa ity (VS 2.29c apahataa asuraa rakSaaMsi vediSadaH //) apareNa vaa /8/ agnaukaraNa an abbreviated form of the zraaddha performed at an aapad, offerings of anna to soma pitRpiita, yama angirasvat pitRmat and agni kavyavaahana sviSTakRt. BodhGPbhS 1.9.8-13 atha yady agnau kuryaad aupaasane pacane vaannasya tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namas svaahaa / yamaayaangirasvate pitRmate svadhaa namaH svaahaa / agnaye kavyavaahanaaya sviSTakRte svadhaa namaH svaahaa iti /8/ hutam evaasya bhavati /9/ api vaa saMkalpena braahmaNaan bhojayet saMkalpasiddhir astu iti vaacayitvaa /10/ evam aapatsu kurviita na ca nityaM tu kaarayet / ye nityaa upaasate zraaddhaani ca haviiMSi ca /11/ gaam atra kuryaad iti bodhaayanaH /12/ tasyaa aupavasathyayaa kalpo vyaakhyaataH /13/ agnaukaraNa offerings of aajya and anna to soma pitRpiita, yama angirasvat pitRmat and agni kavyavaahana sviSTakRt in the zraaddha. BaudhDhS 2.8.14.7-8 athainaaMs tilamizraa apaH pratigraahya gandhair maalyaiz caalaMkRtyaagnau kariSyaamiity anujnaato 'gnim upasamaadhaaya saMparistiiryaagnimukhaat kRtvaajyasyaiva tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namas svaahaa / yamaayaangirasvate pitRmate svadhaa namas svaahaa / agnaye kavyavaahanaaya sviSTakRte svadhaa namas svaaheti /7/ taccheSeNaannam abhighaaryaannasyaitaa eva tisra aahutiir juhuyaat /8/ agnaukaraNa in the zraaddha. viSNu smRti 73.12 ... ghRtaplutam annam aadaaya aadityaa rudraa vasava iti viikSya agnau karavaaNiity uktvaa tac ca vipraiH kurv ity ukte aahutitrayaM dadyaat /12/ agnaukaraNa in the zraaddha. manu smRti 3.210cd-212 agnau kuryaad anujnaato braahmaNo braahmaNaiH saha /210/ agneH somayamaabhyaaM ca kRtvaapyaayanam aaditaH / havirdaanena vidhivat pazcaat saMtarpayet pitRRn /211/ agnyabhaave tu viprasya paaNaav evopapaadayet / yo hy agniH sa dvijo viprair mantradarzibhir ucyate /212/ agnaukaraNa in the zraaddha. yaajnavalkya smRti 1.236 agnau kariSyann aadaaya pRcchaty annaM ghRtaplutam / kuruSvety abhyanujnaato hutvaagnau pitRyajnavat /236/ agnaukaraNa in the zraaddha. agni puraaNa 117.15cd-17 ghRtaaktam annam uddhRtya pRcchaty agnau kariSye ca /15/ kuruSvety abhyanujaato juhuyaat saagniko namet / anagnikaH pitRhaste sapavitre tu mantrataH /16/ agnaye kavyavaahanaaya svaaheti prathamaahutiH / somaaya pitRmate 'tha yamaayaangirase pare /17/ agnaukaraNa in the zraaddha. kuurma puraaNa 2.22.44-48 agnau kariSyety aadaaya pRcchaty annaM ghRtaplutam / kuruSvety abhyanujnaato kuryaad upaviitavaan /44/ yajnopaviitinaa homaH kartavyaH kuzapaaNinaa / praaciinaaviitinaa pitryaM vaizvadevaM tu homavat /45/ dakSiNaM paatayej jaanuM devaan paricaran pumaan / pitRNaaM paricaryaasu paatayed itaraM tathaa /46/ somaaya vai pitRmate svadhaa nama iti bruvan / agnaye kavyavaahanaaya svadheti juhuyaat tataH /47/ agnyabhaave tu viprasya paaNaav evopapaadayet / mahaadevaantike vaatha goSThe vaa susamaahitaH /48/ agnaukaraNa (agnaukaarya) offerings of anna to agni kavyavaahana, soma pitRmat and yama pretapati in the zraaddha. maarkaNDeya puraaNa 28.46cd-48 agnaukaaryam anujnaataH kuruSveti tato dvijaiH /46/ juhuyaad vyanjanakSaaravarjam annaM yathaavidhi / agnaye kavyavaahanaaya svaaheti prathamaahutiH /47/ somaaya vai pitRmate svaahety anyaa tathaa bhavet / yamaaya pretapataye svaaheti tRtiiyaahutiH /48/ agnaukaraNa in the zraaddha. naarada puraaNa 1.28.46-50ab tato 'nnaagraM samaadaaya ghRtayuktaM vicakSaNaH / agnau kariSya ity uktvaa tebhyo 'nujnaaM samaaharet /46/ karavai karavaaNiiti caapRSTaa braahmaNaa mune / kuruSva kriyataaM veti kurv iti bruuyur eva ca /47/ upaasanaagnim aadhaaya svagRhyoktavidhaanataH / somaaya ca pitRmate svadhaa nama itiirayet /48/ agnaye kavyavaahanaaya svadhaa nama itiiha vaa / svaahaantenaapi vaa praajno juhuyaat pitRyajnavat /49/ aabhyaam evaahutibhyaaM tu pitRRNaaM tRptir akSayaa / agnaukaraNa (agnikaarya) in the zraaddha. padma puraaNa 1.9.97cd daivapuurvaM nivedyaatha vipraan arghaadinaa budhaiH / agnau kuryaad anujnaato viprair vipro yathaavidhi /97/ agnaukaraNa in the zraaddha. padma puraaNa 1.9.150ab tatraapi puurvataH kuryaad agnikaaryam vimatsaraH / ubhaabhyaam pai hastaabhyaam aahRtya pariveSayet /150/ varaaha puraaNa 14.20-22ab juhuyaad vyanjanaM kSaarair varjyam(>vyanjanakSaaravarjam?? viSNu puraaNa 3.15.26ab) annaM tato 'nale / anujnaato dvijais tais tu triH kRtvaa puruSarSabha /20/ agnaye kavyavaahanaaya svaaheti prathamaahutiH / somaaya vai pitRmate daatavyaa tadanantaram /21/ vaivasvataaya caivaanyaa tRtiiyaa diiyataahutiH / agnaukaraNa in the zraaddha. viSNu puraaNa 3.15.26-28ab juhuyaad vyanjanakSaaravarjam annaM tato 'nale / anujnaato dvijais tais tu trikRtvaH puruSarSabha /26/ agnaye kavyavaahaaya svadhety aadau nRpaahutiH / somaaya vai pitRmate daatavyaa tadanantaram /27/ vaivasvataaya caivaanyaa tRtiiyaa diiyate tataH / agnaukaraNa in the zraaddha. viSNudharmottara puraaNa 1.140.17bd-20ab tato japet / agnau ca karavaaNiiti tair uktaM ca kurusveti /17/ paristiirya tato vahnim agnim(>annam??) uddhRtya sarvataH / aahitaagnis tu juhuyaad dakSiNaagnau samaahitaH /18/ anaahitaagniz caupasade agnyabhaave tathaapsu vaa / somaayaadau pitRmate kavyavaahanaaya caagnaye /19/ yamaaya caivaangirase hutvaa prayatamaanasaH / agnaukaraNa in the zraaddha: the reason why the agnaukaraNa is performed before the nivaapa of piNDas: to help the digestion by the pitRs. mbh 13.92.1-14 (92.1-5) bhiiSma uvaaca // tathaa vidhau pravRtte tu sarva eva maharSayaH / pitRyajnaan akurvanta vidhidRSTena karmaNaa /1/ RSayo dharmanityaas tu kRtvaa nivapanaay uta / tarpaNaM caapy akurvanta tiirthaambhobhir yatavrataaH /2/ nivaapair diiyamaanaiz ca caaturvarNyena bhaarata / tarpitaaH pitaro devaas te naannaM jarayanti vai /3/ ajiirNenaabhihanyante te devaaH pitRbhiH saha / somam evaabhyapadyanta nivaapaannaabhipiiDitaaH /4/ te 'bruvan somam aasaadya pitaro 'jiirNapiiDitaaH / nivaapaannena piiDyaamaH zreyo no 'tra vidhiiyataam /5/ agnaukaraNa in the zraaddha: the reason why the agnaukaraNa is performed before the nivaapa of piNDas: to help the digestion by the pitRs. mbh 13.92.1-14 (92.6-10) taan somaH pratyuvaacaatha zreyaz ced iipsitaM suraaH / svayaMbhuusadanaM yaata sa vaH zreyo vidhaasyati /6/ te somavacanaad devaaH pitRbhiH saha bhaarata / meruzRnge samaasiinaM pitaamaham upaagaman /7/ pitara uucuH // nivaapaannena bhagavan bhRzaM piiDyaamahe vayam / prasaadaM kuru no deva zreyo naH saMvidhiiyataam /8/ iti teSaaM vacaH zrutvaa svayaMbhuur idam abraviit / eSa me paarzvato vahnir yuSmac chreyo vidhaasyati /9/ agnir uvaaca // sahitaas taata bhokSyaamo nivaape samupasthite / jarayiSyatha caapy annaM mayaa saardhaM na saMzayaH /10/ agnaukaraNa in the zraaddha: the reason why the agnaukaraNa is performed before the nivaapa of piNDas: to help the digestion by the pitRs. mbh 13.92.1-14 (92.11-14) etac chrutvaa tu pitaras tatas te vijvaraabhavan / etasmaat kaaraNaac caagneH praaktanaM diiyate nRpa /11/ nivapte caagnipuurve vai nivaape puruSarSabha / na brahmaraakSasaas taM vai nivaapaM dharSayanty uta / rakSaaMsi caapavartanti sthite deva vibhaavasau /12/ puurvaM piNDaM pitur dadyaat tato dadyaat pitaamahe / prapitaamahaaya ca tata eSa zraaddhavidhiH smRtaH /13/ bruuyaac chraaddhe ca saavitriiM piNDe piNDe samaahitaH / somaayeti ca vaktavyaM tathaa pitRmateti ca /14/ agnaukaraNa in the zraaddha: the reason why three piNDas are put on the earth after performing the agnaukaraNa: to help the digestion by the pitRs. varaaha puraaNa 188.55-83 (for vidhi, see zraaddha: vidhi. varaaha puraaNa 185.1-188.123 (188.55-60)-(188.80-83)). agnayaH :: devayajana, see agni :: devayajana. agnayaH :: devayajana. ApZS 10.20.3 (agniSToma, devayajana: yatra kvacaagniin aadhaaya yajate devayajana eva yajata iti vijnaayate (cf. MS 3.8.4 [99,3-5])). agnayaH :: dhiSNyaaH, see dhiSNyaaH :: agnayaH (TS, ZB). agnayaH :: kaamaaH. KS 19.8 [9,3] (agnicayana, pazubandha). agnayaH :: kaamaaH. TS 5.1.8.2 (agnicayana, pazubandha). agnayaH :: parizritaH, see parizritaH :: agnayaH. agnayaH :: zariiradaayaadaaH. BaudhPS 2.7 [15,1-2] athaapy udaaharanti zariiradaayaadaa ha vaa agnayo15,1 bhavantiiti (pitRmedha). agneH see anaadya agneH. agneH see naabhi agneH. agneH see parva agneH. agneH see tejas agneH. agneH see yoni agneH. agneH :: ghRta, see ghRta :: agneH. agneH :: paryaasa, see paryaasa :: agneH. agneH :: pRthivii, see pRthivii :: agneH. agneH :: praataHsavana, see praataHsavana :: agneH. agneH :: tuuSaadhaana, see tuuSaadhaana :: agneH. agneH kulaaya txt. ApZS 22.13.6. (ekaaha) agneH priyaa tanuuH :: ajaa, see ajaa :: agneH priyaa tanuuH. agneH priyaa tanuuH :: anuSTubh, see anuSTubh :: agneH priyaa tanuuH. agneH priyaa tanuuH :: chandaaMsi, see chandaaMsi :: agneH priyaa tanuuH. agneH priyaa tanuuH :: ghRta, see ghRta :: agneH priyaa tanuuH (MS). agneH priyaa tanuuH :: krumuka, see krumuka :: agneH priyaa tanuuH. agneH priyaa tanuuH :: vaizvaanara, see vaizvaanara :: agneH priyaa tanuuH. agneH priyaa tanuuH :: vaizvaanarii, see vaizvaanarii :: agneH priyaa tanuuH. agneH priyaM dhaama :: aahutayaH, see aahutayaH :: agneH priyaM dhaama. agneH priyaM dhaama :: aajya, see aajya :: agneH priyaM dhaama (TS, TB). agneH priyaM dhaama :: ghRta, see ghRta :: agneH priyaM dhaama (KS, TS, TB). agneH priyaM dhaama :: pazavaH, see pazavaH :: agneH priyaM dhaama. agneH priyaM dhaama :: rukma, see rukma :: agneH priyaM dhaama(?). agneH priyaM dhaama :: vaizvaanara, see vaizvaanara :: agneH priyaM dhaama. agneH priyaM dhaama to worship the fire in the ukhaa by vaatsapra is to obtain the agneH priyaM dhaama. KS 19.12 [14,5-6] athaitad vaatsapram etena vai vatsapriir bhaalandano 'gneH priyaM dhaamaavaaru5nddhaagner evaitena priyaM dhaamaavarunddhe. (agnicayana) agneH priyaM dhaama to worship the fire in the ukhaa by vaatsapra is to obtain the agneH priyaM dhaama. MS 3.2.2 [16,9-10] athaitad vaatsapram etena vai vatsapriir bhaalandano 'gneH priyaM dhaamaaraa9dhnot tad agner evaitena priyaM dhaama raadhnoty aagaamukam enaM priyaM bhavati (agnicayana, vaatsapra). agneH priyaM dhaama to worship the fire in the ukhaa by vaatsapra is to obtain the agneH priyaM dhaama. TS 5.2.1.6 vaatsapreNopa tiSThata etena vai vatsapriir bhaalandano 'gneH priyaM dhaamaavaarunddhaagner evaitena priyaM dhaamaava runddhe. (agnicayana) agneH priyatamaa tanuuH :: azvattha. PS 7.5.4ab azvattho jaato prathamo 'gneH priyatamaa tanuuH / (Alexis Pinchard, 2011, "Roots and branches: the veda as an inverted tree," handout delivered at the 5th Vedic Workshop, Bucharest, Sept 20-24, 2011.) agneH pura a tiirtha. mbh 13.26.41a kalazyaaM vaapy upaspRzya vedyaaM ca bahuzojalaam / agneH pure naraH snaatvaa vizaalaayaaM kRtodakaH / devahrada upaspRzya brahmabhuuto viraajate /41/ (tiirthaprazaMsaa) agneH putra a name of skanda/kaarttikeya, see skanda/kaarttikeya: an enumeration of his ... . agneH sahasrasaavya txt. PB 25.9. agneH sahasrasaavya txt. aarSeyakalpa 11.7.e. agneH sahasrasaavya txt. nidaanasuutra 10.9. agneH sahasrasaavya txt. LatyZS 10.14.11-13. agneH sahasrasaavya txt. AzvZS 12.6.20-22. agneH sahasrasaavya txt. ZankhZS 13.27.7. agneH sahasrasaavya txt. ApZS 23.12.2-3. agneH sahasrasaavya txt. KatyZS 24.5.10-11. agneH svayaMciti txt. TS 5.7.8.1-2. agneH tanuvau agni has two tanuus, one is ghoraa and the other is zivaa. TS 5.7.3.3 rudro vaa eSa yad agnis tasyaite tanuvau ghoraanyaa zivaanyaa yac chatarudriiyaM juhoti yaivaasya ghoraa tanuus taaM tena zamayati. agneH tanvaH :: dhiSNyaaH, see dhiSNyaaH :: agneH tanvaH (MS). agneH zivaaH tanuvaH a mantra recited by the yajamaana. ApZS 5.15.2 atha yajamaanaH zivaa japati ye te agne zive tanuvau viraaT ca svaraaT ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau samraaT caabhubhuuz ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau vibhuuz ca paribhuuz ca te maa vizataaM te ma jinvataam / ye te agne zive tanuvau prabhvii ca prabhuutiz ca te maa vizataaM te maa jinvataam / yaas te agne zivaas tanuvas taabhis tvaadadha iti (TB 1.1.7.2-3) /2/ (agnyaadheya, setting of the aahavaniiya) agne retas :: hiraNya, see hiraNya :: agne retas (TB, ZB). agner aayatana :: puriiSa, see puriiSa :: agner aayatana (MS). agner arka a saaman (?), used on the second day of the gargatriraatra. JB 2.255 [270,7-9] agner arko dvitiiye 'hani bhavati / antarikSaayatanaM vai dvitiiyam ahaH /7 astam evaantarikSaM tamassahacayaani rakSaaMsi agnir vai rakSasaam apahantaa rakSasaam evaapahatyai / (gargatriraatra, aajidoha) agner asaMyatam :: asuvargyam. TS 5.2.10.7 (agnicayana, saMyat). agner bhaagadheyam :: oSadhayaH (mantra), see oSadhayaH (mantra) :: agner bhaagadheyam. agner bheSajaa tanuuH :: surabhi, see surabhi :: agner bheSajaa tanuuH. agner bheSajaa tanuuH :: surabhimatii, see surabhimatii :: agner bheSajaa tanuuH. agner bheSajyaa tanuuH :: surabhimatii, see surabhimatii:: agner bheSajyaa tanuuH. agner bhiSajyaa tanuuH :: surabhimatii, see surabhimatii :: agner bhiSajyaa tanuuH. agner ghoraa tanuuH :: rudra, see rudra :: agner ghoraa tanuuH. agner ghoraaH tanuvaH the yajamaana send them to his enemy. ApZS 5.15.3 yaas te agne ghoraas tanuvas taabhir amuM gaccheti (TB 1.1.7.3) yajamaano dveSyaaya prahiNoti taabhir enaM paraabhaavayati (TB 1.1.8.6) /3/ (agnyaadheya, setting of the aahavaniiya) agner hRdaya txt. TS 4.4.7 bhuuyaskRt, agniruupa, draviNoda, aayuSyaa, agner hRdaya and Rtavyaa bricks (m.). agner jihvaa (mantra) :: aajya, see aajya :: agner jihvaa (mantra) (BaudhZS). agner jihvaa :: brahmaNaspati, see brahmaNaspati :: agner jihvaa (KS). agner jihvaa In the muNDaka upaniSad 1.2.4 kaalii and karaalii are given as the names of two of the seven tongues of agni. (R.C. Hazra, 1963, upapuraaNa, vol. II, p. 24.) agner jihvaa seven jihvaas of agni. gRhyasaMgrahapariziSTa 1.13-15 sapta jihvaaH sphuranty etaaH hutaazanamukhe sthitaaH / yaabhir havyaM samaznanti hutaM samyag dvijottamaiH /13/ kaalii karaalii manojavaa ca sulohitaa caiva sudhuumravarNaa sphulinginii caiva zucismitaa ca lehaayamaanaa iti sapta jihvaaH /14/ dve zaantike pauSTike dve ca tisro 'bhicaariNyaH / etaaz coktaa vizeSeNa jnaatavyaaz ca dvijena tu /15/ agner jihvaa seven jihvaas of agni. gRhyasaMgrahapariziSTa 1.19cd-24 paavakasya mukhaM vakSye yad uktaM padmayoninaa /19/ saptajihavaapramaaNaM tu praadezaM parikiirtitam / pramaaNaM caturazraM ca vartulaM mukhamaNDalam /20 yadarthaM huuyate vahnau taaM jihvaaM parikalpayet / karaalii dhuuminii zvetaa lohitaa mahaalohitaa /21/ suparNii padmaraagii ca saptaitaaH parikiirtitaaH / karaaliiM raakSasaa 'znanti dhuuminiim asuraas tathaa /22/ zvetaaM naagaaH samaznanti pizaacaa lohitaaM tathaa / mahaalohitaaM gandharvaaH suparNiiM ca yamas tathaa /23/ padmaraagii ca vikhyaataa divyaa jihvaa hutaazane / tasyaaM tu homayen nityaM susamiddhe hutaazane /24 agner jihvaa seven jihvaas of agni. bhaviSya puraaNa 2.2.16.1-9 (1-) suuta uvaaca // atha vakSyaami sac caiSaaM devaanaaM dhyaanam uttamam / asya yajne parijnaanaaj jihvaa samyak phalapradaa /1/ hiraNyavarNaaM prathamaaM vahnijihvaaM mahaadyutim / kanakaaDhyakaraaM deviiM hiraNyaakhyeSTasiddhaye /2/ kanakaaM dvibhujaaM zuklaaM hastaabhyaaM darbhasaMyutaam / kamaNDaluM ca bibhraaNaaM numaH saadhakasiddhidaam /3/ udyadindunibhaaM raktaaM caturbhir bhujapallavaiH / zankhacakraabhayavaradaan dadhatiiM praNaamy aham /4/ bhinnaanjanacayaprakhyaaM svarNakumbhaM tu vaamataH / dakSiNena varaaraktaaM dhaarayantiiM namaamy aham /5/ suprabhaamaNDalaabhaa ca karaabhyaaM tatkRtaanjaliH / padmaasanasthaa kauzeyavasanaa me prasiidatu /6/ japaakusumasaMkaazaa bahuruupaa sakhe mama / zubhadaa syaad bhujaiH zubhraa sahasraM dadhatii paraan /7/ niilotpalanibhe devi vahnivarNaparaabhave / japaapuSpadhare nityaM satiiruupe prasiida me /8/ muulena viikSayet sthaanaM mantreNa khananaM matam / trisuutriikaraNaM kuryaat catuHsuutraM nipaatayet /9/ agner jihvaa seven jihvaas of agni. bhaviSya puraaNa 2.3.1.19cd-20ab karaalii dhuumalii zvetaa lohitaa kanakaprabhaa /19/ atiraktaa padmaraagaa vahnijihvaa prakiirtitaaH / (vRkSaaropaNa) agner jihvaa seven jihvaas of agni. linga puraaNa 2.25.54cd-56 zivaagniM janayitvaa tu sarvakarmaaNe suvrata /54/ sapta jihvaaH prakalpyaiva sarvakaaryaaNi kaarayet / athavaa sarvakaaryaaNi jihvaamaatreNa sidhyati /55/ zivaagnir iti viprendraa jihvaamaatreNa saadhakaH /56/ agner jihvaa seven jihvaas of agni. linga puraaNa 2.25.57-65 oM bahuruupaayai madhyajihvaayai anekavarNaayai dakSinottaramadhyagaayai zaantikapauSTikamokSaadiphalapradaayai svaahaa /57/ oM hiraNyaayai caamiikaraabhaayai iizaanajihvaayai jnaanapradaayai svaahaa /58/ oM kanakaayai kanakanibhaayai ramyaayai aindrajihvaayai svaahaa /59/ oM raktaayai raktavarNaayai aagneyajihvaayai anekavarNaayai vidveSaNamohanaayai svaahaa /60/ oM kRSNaayai nairRtajihvaayai maaraNaayai svaahaa /61/ oM suprabhaayai pazcimajihvaayai muktaaphalaayai zaantikaayai pauSTikaayai svaahaa /62/ oM abhivyaktaayai vaayavyajihvaayai zatruuccaaTanaayai svaahaa /63/ oM vahnaye tejasvine svaahaa /64/ etaavad vahnisaMskaaram athavaa vahnikarmasu / naimittike ca vidhinaa zivaagniM kaarayet punaH /65/ agner jihvaa according to PW maarkaNDeya puraaNa 99.54-55 seemingly describes seven tongues of agni. agner jihvaa seven jihvaas of agni. parazuraama kalpasuutra 9.18 hiraNyaayai kanakaayai raktaayai kRSNaayai suprabhaayai atiraktaayai bahuruupaayai namaH ity agnerH saptajihvaasu muulazuddhenaajyena saptaahutiiH kuryaat /18/ agner jihvaa their mantras are written in code language. bhaviSya puraaNa 2.3.1.20cd-21ab taasaaM mantraaH krameNaiva saadivaasaantabindavaH /20/ yakaarasthaaz ca vijneyaa aSTasvaravibhuuSitaaH / (vRkSaaropaNa) (uddhaarya) agner jihvaa worshipped by offering homas in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.1.16-24ab vaasudeva (eight aahutis), soma (twenty-eight aahutsi), ziva (two aahutis), gaNeza, brahman, varuNa, grahas, dikpaalas/digiizas (one aahuti), agner jihvaas: karaalii dhuumalii zvetaa lohitaa kanakaprabhaa atiraktaa padmaraagaa (one aahuti), agni, soma, indra, pRthivii, antarikSa (one aahuti). agner jihvaa worshipped by offering homas in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.5.27ab tataH kuzakaNDikaaM kRtvaa sthaaliipaakaM vidhaanataH /25/ aSTottarazataM caiva somaaya dvaadazaahutiiH / vaanaspates tathaaSTau ca aajye 'nyeSaaM vidhiiyataam /26/ ekaikaam aahutiM dadyaat saptajihvaam anantaram / vaastoSpataya iti mantreNa sthaaliipaakadvayaM nayet /27/ agner jihvaa cf. three deities agnijihva, kaalaka and karaala reminds the general term agner jihvaa and the first two deities kaalii and karaalii. garuDa puraaNa 1.46.24ab carakii ca vidaarii ca puutanaa paaparaakSasii /22/ iizaanaadyaas tato baahye devaadyaa hetukaadayaH / haitukas tripuraantaz ca agnivetaalakau yamaH /23/ agnijihvaH kaalakaz ca karaalo hy ekapaadakaH / aizaanyaaM bhiimaruupas tu paataale pretanaayakaH /24/ aakaaze gandhamaalii syaat kSetrapaalaaMs tato yajet / (vaastuvidyaa) agner naabhi :: uluukhala, uluukhala :: agner naabhi (TS). agner uktha see agnyuktha. agner vaamaM vasu :: nabhas (mantra). KS 25.6 [109,13] (agniSToma, uttaravedi, he digs as deep as knee). agner vaasas (mantra) :: chandaaMsi. KS 19.5 [5,14] (agnicayana, ukhaa). agner vaasas (mantra) :: chandaaMsi. MS 3.1.5 [7,5] (agnicayana, ukhaa). agner vaizvaanarasya bhasma :: sikataa, see sikataa :: agner vaizvaanarasya bhasma (MS, KS, ZB). agner vaizvaanarasya citi :: puriiSa, see puriiSa :: agner vaizvaanarasya citi (TS). agner vaizvaanarasya priyaa tanuuH :: sikataaH, see sikataaH :: agner vaizvaanarasya priyaa tanuuH (KS). agner vaizvaanarasya retas :: sikataaH, see sikataa :: agner vaizvaanarasya retas (ZB). agner vaizvaanarasya ruupam :: sikataa, see sikataa :: agner vaizvaanarasya ruupam (TS, TB). agner vaizvaanarasya yoni :: avakaa, see avakaa :: agner vaizvaanarasya yoni (KS). agner vimoka txt. TS 1.7.4.4 (see paridhi: final treatment of the paridhis). agner yajniyaa tanuuH :: zamiigarbha, see zamiigarbha :: agner yajniyaa tanuuH (TB). agner yoni see yoni agneH. agner yoni :: aapaH, see aapaH :: agner yoni. agner yoni :: aapaH. MS 3.2.3 [18,9]. agner yoni :: chandaaMsi, see chandaaMsi :: agner yoni. agner yoni :: iyam, see iyam :: agner yoni. agner yoni :: saMvatsara, see saMvatsara :: agner yoni. agner yoni :: ukhaa, see ukhaa :: agner yoni. agner yoni :: yajamaana, see yajamaana :: agner yoni (TS). agnes tanuu (mantra) :: puroDaaziiyaaH, see puroDaaziiyaaH :: agnes tanuu (mantra) (BaudhZS). agnes tanvaH :: aparimitaaH. MS 3.9.5 [121,13] (agniSToma, agniiSomiiyapazu, agnimanthana, agnimanthaniiyaa verses). agnes tejas see tejas agneH. agnes tejas :: ghRta, see ghRta :: agnes tejas (TS). agnes tejas :: hiraNya, see hiraNya :: agnes tejas (MS). agnes tejas :: pavamaana, see pavamaana :: agnes tejas (MS). agnes tejas :: vaayu, see vaayu :: agnes tejas (MS, KS). agne tava zravo vayas (RV 10.140.1-6) prajaapati's suukta/agni vaizvaanara's suukta, this chandas is named samudra. KS 20.4 [21,19-20; 21,22-22,1] agne tava19 zravo vaya iti SaDRcena nivapati ... samudraM vai22 naamaitat prajaapatez chandas samudraat pazavaH prajaayante pazuunaaM prajaatyai (agnicayana, sikataa). agne tava zravo vayas (RV 10.140.1-6) agni vaizvaanara's suukta, this chandas is named samudra. MS 3.2.5 [22,6-14] agne tava zravo6 vayaa iti sikataa nivapaty ... agner vaa etad vaizvaanarasya suuktam eSaavaa agneH8 priyaa tanuur yad vaizvaanaraH priyaayaaM vaa etat tanvaam agniz ciiyate satanuur arko9 nidhaayate lomazaM vaa etac chandaH pazavyam uunaatiriktaM prajananaayaa10ziityakSaram etena vai devaaH svargaM lokam aayaMs tad asyaaziityakSaratvaM sa11mudraM vaa etac chando yoniH samudraH somo retodhaa yat saumiibhyaaM vyuu12hfati yonau vaa etad reto dadhaati tasmaad yonau reto hitam aapyaanavatii13 bhavatas tasmaad yonau retaa aapyaayate (agnicayana, sikataa). agne tava zravo vayas (RV 10.140.1-6) agni vaizvaanara's suukta, this chandas is named samudra. TS 5.2.6.1 agne tava zravo vaya iti sikataa ni vapaty etad vaa agner vaizvaanarasya suuktaM suukenaiva vaizvaanaram ava runddhe SaDbhir ni vapati SaD vaa RtavaH saMvatsaraH saMvatsaro 'gnir vaizvaanaraH saakSaad eva vaizvaanaram ava runddhe samudraM vai naamaitac chandaH samudram anu prajaaH pra jaayante yad etena sikataa nivapati prajaanaam prajananaaya (agnicayana, sikataa). agne tava zravo vayas (RV 10.140.1-6) agni vaizvaanara's suukta, this chandas is named samudriya. ZB 7.3.1.27, 29, 35, 39 ... atha sikataa nivapati tasyokto bandhuH /27/ ... agne tava zravo vaya iti (RV 10.140.1-6) / dhuumo vaa asya zravo vayaH sa hy enam amuSmiM loke zraavayati ... /29/ ... sa eSo 'gnir eva vaizvaanaraH / etat SaDRcam aarambhaayaivemaaH sikataa nyupyante 'gnim evaasminn etad vaizvaanaraM reto bhuutaM sincati SaDRcena SaD RtavaH saMvatsaraH saMvatsaro vaizvaanaraH /35/ ... atha kasmaat samudriyaM chanda ity ananto vai samudro 'nantaaH sikataas tat samudriyaM chandaH /39/ (agnicayana, sikataa) agnez chandas :: gaayatra. AB 1.1.7 (diikSaNiiyeSTi). agnez chandas :: gaayatra. ZB 2.1.4.14 (agnyaadheya, the aahavaniiya is set up with all vyaahRtis) agnez citi :: raaSTrabhRt, see raaSTrabhRt :: agnez citi. agnez citipuriiSa :: trayodaza. ZB 7.1.1.32 aSTaav iSTakaaH panca kRtvaH saadayati tat trayodaza trayodaza maasaaH saMvatsaras trayodazaagnez citipuriiSaaNi yaavaan agnir yaavaty asya maatraa taavat atd bhavati (agnicayana, gaarhapatya) agni represents `r' in the mantra-uddhaaraNa. agni see "agni: var. agni etc." (various epithets of agni) agni see "fire: var. aahaarya, etc. (various kinds of the fire) agni see aahitaagni (a person). agni see aatmann agniM gRh- (see samaaropaNa). agni see agner jihvaa. agni see agni and indra. agni see agni and marut. agni see agni and soma. agni see agni and suurya. agni see agni and varuNa. agni see agni and viSNu. agni see agnilakSaNa (conditions of the fire into which offerings are done). agni see agnimanthana. agni see 'agnir anugacchet'. agni see agnir eSaH. agni see agnivimoka. agni see agniyoga. agni see agni, suurya and bRhaspati. agni see agni, suurya, candra, prajaapati, mahezvara. agni see agni, suurya, dyu. agni see agni, uSas, azvins, sarasvatii. agni see agni, vaayu, aaditya. agni see agni, vaayu, candra. agni see agni, vaayu, suurya. agni see agni, viSNu. agni see anaahitaagni (a person). agni see anaaropitakaarya (a person). agni see apahRtaagni (a person). agni see ayam agniH. agni see bhuupati, bhuvanapati, bhuutaanaaM pati. agni see dhamana. agni see eSo 'gniH. agni see field burning. agni see fire: a special fire (a fire). agni see fire: for the cremation. agni see fire: not to be used for the cremation. agni see fire: observation. agni see fire: respect for fire. agni see fire of digestion. agni see forest fire. agni see havyavaahana. agni see indraagnii. agni see indra, agni. agni see indra, soma, and agni. agni see kalaa: of agni. agni see kavyavaahana. agni see kravyaad or kravyaadaagni. agni see naSTaagni (a person). agni see pancaagni. agni see pancaagnika (a person who also has the sabhya and aavasathya). agni see patitaagni (a person). agni see pathyaa svasti, agni, soma, savitR. agni see prajvaalana. agni see saharakSas. agni see samaaropaNa. agni see samaaropaNa and upaavarohaNa. agni see samaaruuDhaagni (a person). agni see soma, gandharva, agni. agni see stomaaH: correlation between stomas, meters, deities, varNas and seasons. agni see suurya, agni, varuNa, candra. agni see utsanna agni. agni see utsRSTaagni (aperson). agni see vicchinnaagni (a person). agni see vidhuraagni (a person). agni see yaviSTha. agni var. agni aayuSmat. agni var. agni aayurdaa. agni var. agni agnimat. agni var. agni agnivat. agni var. agni amavat. agni var. agni aniikavat. agni var. agni annaada. agni var. agni annapati. agni var. agni annavat. agni var. agni apsumat. agni var. agni bhaagin. agni var. agni bhagin. agni var. agni brahmaNvat. agni var. agni citya. agni var. agni daatR. agni var. agni deveddha. agni var. agni dhaamacchad. agni var. agni gaayatra trivRt raathaMtara vaasanta. agni var. agni gRhapati. agni var. agni jaatavedas. agni var. agni janavid. agni var. agni janitR. agni var. agni janivid. agni var. agni jyotiSmat. agni var. agni kaama. agni var. agni kavyavaaha. agni var. agni kavyavaahana. agni var. agni kavyavaahana sviSTakRt. agni var. agni kravyaad. agni var. agni kSaamavat. agni var. agni kSatrabhRt. agni var. agni kSatravat. agni var. agni manviddha. agni var. agni medhapati. agni var. agni nRmaNas. agni var. agni paavaka. agni var. agni pathikRt. agni var. agni pavamaana. agni var. agni pitRmat. agni var. agni pRthu. agni var. agni pRthiviikSit. agni var. agni puSTipati. agni var. agni putravat. agni var. agni RtusthaaH. agni var. agni rakSohan. agni var. agni rasavat. agni var. agni rayimat. agni var. agni rudravat. agni var. agni saMkusuka. agni var. agni saMvarga. agni var. agni suSamidh. agni var. agni sviSTakRt. agni var. agni tantumat. agni var. agni tejasvin. agni var. agni vaizvaanara. agni var. agni vipRc. agni var. agni vibhumat. agni var. agni vibhuutimat. agni var. agni viiti. agni var. agni vivici. agni var. agni vratabhRt. agni var. agni vratapati. agni var. agni yaviSTha. agni var. agni zuci. agni var. kravyaad. agni bibl. L. Renou, 1964, Hymnes a` agni, EVP, Tome XII. agni bibl. Atsushi Hayakawa, 2001, "Descent of fire," Asiatische Studien, LV-2, pp. 291-320 (mainly deling with RV 3.3). agni bibl. Atsushi Hayakawa, 2014, Circulation of Fire in the Veda, Nijmegen Buddhist and Ansian Studies, vol. 2, Zuerich: LIT Verlag. agni as amRta and aayuSmat. AV 8.2.13 agneS Te praaNam amRtaad aayuSmato vanve jaatavedasaH / yathaa na riSyaa amRtaH sajuur asas tat te kRNomi tad u te samRdhyataam /13/ agni makes the medhaa. RV 10.91.8 medhaakaara- agni-. (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 67, n. 39.) agni is asked to give medhaa. AV 19.43.1 agnir medhaaM dadhaatu me. (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 67, n. 39.) agni is regarded as varuNa. RV 7.88.2ab adhaa nv asya saMdRzaM jaganvaan agner aniikaM varuNasya maMsi. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 138, n. 590.) agni identified with other gods. RV 2.1.3-7: (3) indra, viSNu, brahman, (4) varuNa, mitra, aryaman, aMza, (5) tvaSTR, (6) rudra, puuSan, (7) savitR, bhaga. (A.B. Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, p. 158.) agni identified with other gods, AV 13.3.13 varuNa in the evening, rising in the morning mitra, as savitR he traverses the air, as indra he illumines the sky. (A.B. Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, pp. 157-158.) agni agni was divided into three deities: agni, rudra, varuNa. TB 1.7.1.2-3 devaasuraaH saMyattaa aasan / te devaa agnim abruvan / tvayaa viireNaasuraan abhibhavaameti / so 'braviit / tredhaaham aatmaanaM vikarisya iti / sa tredhaatmaanaM vyakuruta / agniM tRtiiyam / rudraM tRtiiyam / varuNaM tRtiiyam /2/ so 'braviit / ka idaM turiiyam iti / aham itiindro 'braviit / saM tu sRjaavahaa iti / tau samasRjetaa / sa indras turiiyam abhavat / yad indras turiiyam abhavat / tad indraturiiyasyendraturiiyatvam / tato vai devaa vyajayanta / yad indraturiiyaM nirupyate vijityai /3/ (raajasuuya, indraturiiya) agni agni demanded to have three shares: those of agni and of varuNa and of rudra. ZB 5.2.4.11-13 ... indraagnii u haivaitat samuudaate utpibante vaa imaani dikSu naaSTraa rakSaaMsi hantaibhyo vajraM praharaaveti /11/ sa haagnir uvaaca / trayo mama bhaagaaH santv ekas taveti tatheti taav etena haviSaa dikSu naaSTraa rakSaaMsy avaahataaM ... /12/ sa ya eSa aagneyo 'STaakapaalaH puroDaazo bhavati / so 'gner eko bhaago 'tha yad vaaruNo yavamayaz carur bhavati yo vai varuNaH so 'gniH so 'gner dvitiiyo bhaago 'tha yad raudro gaavedhukaz carur bhavati yo vai rudraH so 'gniH so 'gnes tRtiiyo bhaago ... /13/ (raajasuuya, indraturiiya) agni as a killer of vRtra, in a mantra used in the aajyabhaaga: RV 6.16.34 agnir vRtraaNi janghanad draviNasyur vipanyayaa / samiddhah zukra aahutaH. agni as pazupati, see H. Krick, 1982, agnyaadheya, p. 268, n. 661. (Naoko Nishimura, 2003, "yajurveda no mantra g(h)oSad asi wo megutte," Inbutsuken 52-1, p. (21), n. 7. agni whosoever die are killed by agni; a kaamyeSTi to pacify agni. (Caland's no. 79). KS 10.7 [132,7-10] agnaye kSamavate 'STaakapaalaM nirvaped yarhy ayaM devaH prajaa abhimanyeta yadaa kaamayeta vidasyed iti ye vaa ime ke ca mriyante 'gnir vaavaitann hanty agnir devaanaaM kSamavaaMs tam eva bhaagadheyenopadhaavati so 'smai priitaH kSamata eva. agni as a protector from death. AV 5.30.12 namo yamaaya namo astu mRtyave namaH pitRbhya uta ye nayanti / utpaaraNasya yo veda tam agniM puro dadhe 'smaa ariSTataataye /12/ agni as a carrier of offerings. AV 9.5.17 yenaa sahasraM vahasi yenaagne sarvavedasam / tenemaM yajnaM no vaha svar deveSu gantave // agni agni's flight from the gods. a mytheme. Geldner's introductory note on RV 10.51 and RV 10.124. agni agni's flight from the gods. myth. Tsuji, 1978, Kodai Indo no Setsuwa, pp. 174-176. agni agni's flight from the gods, txt. RV 10.51-53; RV 10.124. agni agni's flight from the gods, txt. KS 25.7 [111,7-17] = KapS 39.5 [217,4-15]. agni agni's flight from the gods, txt. MS 3.8.6 [102,10-17]. agni agni's flight from the gods, txt. TS 2.6.6.1; TS 6.2.8.4-5. agni agni's flight from the gods, txt. TB 1.1.3.3-4. agni agni's flight from the gods, txt. TB 1.1.3.9. agni agni's flight from the gods, txt. KB 1.2. agni agni's flight from the gods, txt. ZB 1.2.3.1. (darzapuurNamaasa, vedikaraNa, utpatti of the aaptyas) (v) agni agni's flight from the gods, txt. ZB 1.3.3.13-16. agni agni's flight from the gods, vidhi. ZB 1.2.3.1 caturdhaavihito ha vaa agre 'gnir aasa / sa yam agre 'gniM hotraaya praavRNata sa praadhanvad yaM dvitiiyaM praavRNata sa praivaadhanvad yaM tRtiiyaM praavRNata sa praivaadhanvad atha yo 'yam etarhy agniH sa bhiiSaa nililye so 'paH praviveza taM devaa anuvidya sahasaivaadbhya aaninyuH so 'po 'bhitiSThevaavaSThyuutaa stha yaa aprapadanaM stha yaabhyo vo maam akaamaM nayantiiti tata aaptyaaH sambabhuuvus trito dvita ekataH /1/ (darzapuurNamaasa, vedikaraNa, utpatti of the aaptyas) agni three agnis: havyavaahana, kavyavaaha, saharakSas. TS 2.5.8.6-7 trayo vaa agnayo havyavaahaNo devaanaaM kavyavaahanaH pitRRNaaM saharakSaa asuraaNaaM ta etarhy aazaMsante maaM variSyate maam /6/ iti vRNiidhvaM havyavaahanam ity aaha ya eva devaanaaM taM vRNiita / (darzapuurNamaasa, hautra, saamidhenii (J. Brough, 1953, gotra and pravara, p. 14 and p. 21, n. 2.) agni PB 6.1.6 so 'kaamayata yajnaM sRjeyeti sa mukhata eva trivRtam asRjata taM gaayatrii chando 'nvasRjyataagnir devataa braahmaNo manuSyo vasanta Rtus tasmaat trivRt stomaanaaM mukhaM gaayatrii chandasaam agnir devataanaaM braahmaNo manuSyaaNaam vasanta RtuunaaM tasmaad braahmaNo mukhena viiryaM karoti mukhato hi sRSTaH. agni brings rain from here upward. KS 11.10 [157,16-158,1] agnaye dhaamacchade zvo 'STaakapaalaM nirvapen maarutaM caruM sauryam ekakapaalam agnir vaa ito vRSTim udiirayati dhaamacchad iva bhuutvaa varSati marutas sRSTaaM vRSTiM nayanti // yadaasaa aadityo 'rvaaG razmibhiH paryaavartate 'tha varSaty etaa vai devataa varSasyezate taa eva bhaagadheyenopadhaavati taa asmai priitaa vRSTiM ninayanty apy avarSiSyan varSaty eva. (kaariiriiSTi) agni brings rain from here upward. TS 2.4.10.2-3 agnaye dhaamachade puroDaazam aSTaakapaalaM nirvapen maarutaM saptakapaalaM sauryam ekakapaalam agnir vaa ito vRSTim udiirayati marutaH sRSTaaM nayanti yadaa khalu vaa asaav aadityo nyaG razmibhiH paryaavartate 'tha varSati dhaamachad iva khalu vai bhuutvaa varSaty etaa vai devataa vRSTyaa iizate taa eva svena bhaagadheyenopadhaavati taaH /2/ evaasmai parjanyaM varSayanty utaavarSiSyan varSaty eva / (kaariiriiSTi) agni the sun on setting enters the fire. AB 8.28.9 aadityo vaa astaM yann agnim anupravizati. agni as animal heat in the living beings. (A.B. Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, p. 157 with n. 6: RV 10.5.1; AV 3.21.2; AV 12.1.19; AV 12.2.33; TS 4.6.1.3.) agni :: aagniidhra, see aagniidhra :: agni (ZB, BaudhZS). agni :: aajidoha, see aajidoha :: agni. agni :: aatman. ZB 6.7.1.20 (agnicayana, rukma). agni :: aayus (mantra), see aayus (mantra) :: agni. agni :: abhijit, see abhijit :: agni (JB). agni :: adhidevana, see adhidevana :: agni (ZB). agni :: agniidh, see agniidh :: agni (PB, ZB). agni (mantra) :: agniidh (mantra). ManZS 2.3.6.17 (agniSToma, savaniiyapazu, RtvigvaraNa, of the aagniidhra). agni (mantra) :: agniidh (mantra). BaudhZS 7.9 [214,17-18] (agniSToma, savaniiyapazu, RtvigvaraNa, of the agniidh). agni (mantra) :: aagniidhra (mantra). ApZS 11.19.7 (agnisToma, agniiSomiiyapazu, RtvigvaraNa, of the aagniidhra). agni :: aindraagna. ZB 7.4.1.42 (agnicayana, aahavaniiya). agni :: amRta. ZB 7.4.1.15 (agnicayana, hiraNmaya puruSa); ZB 10.1.4.14. agni :: anaDvah, see anaDvah :: agni (ZB). agni :: aniika. AB 1.25.2 iSuM vaa etaM devaaH samaskurvata yad upasadas tasyaa agnir aniikam aasiit somaH zalyo viSNus tejanaM varuNaH parNaani ... /2/ (agniSToma, upasad) agni :: annaada, see annaada :: agni (ZB, AA). agni :: annaadyasya pradaatR. PB 17.9.2. agni :: annaanaaM zamayitR. KB 6.14 [27,15] (praazitrapraazana, he eats the praazitra). agni :: annapati, see annapati (mantra) :: agni (TS). agni :: anvaabhakta. ZB 2.4.2.12 sarvatra hy agnir anvaabhaktaH (piNDapitRyajna). agni :: apaaM garbha (mantra). TS 5.1.5.8 (agnicayana, ukhaa). agni :: apaam anna. ZB 14.6.2.10. agni :: apsuyoni. TS 5.2.2.4 (agnicayana, bhasma). agni :: arka, see arka :: agni (MS, KS, ZB, JB, AA). agni :: arka. TS 5.3.4.6 (agnicayana, spRt). agni :: avamo devaanaam. TS 5.5.1.4 (agnicayana, diikSaa). agni :: azva, see azva :: agni (ZB). agni :: azva zveta, see azva zveta :: agni (ZB). agni :: bharata. KB 3.2 [9,16] agne mahaaM asi braa15hmaNa bhaaratety agnir vai bharataH sa vai devebhyo havyaM bharaty (darzapuurNamaasa, pravara). agni :: bhargas, see bhargas :: agni. agni (mantra) :: bhuutaanaam adhipati (mantra). TS 3.4.5.a (abhyaataana). agni :: braahmaNa, see braahmaNa :: agni. agni :: brahman. ZB 3.2.2.9 (diikSaa, agniSToma). agni :: brahman. JB 1.182 [76,10]; JB 2.230 [258,27]; JB 2.233 [260,6]. agni :: brahman. SB 1.1.4 (subrahmaNyaa). agni :: brahmavarcasa. MS 3.8.4 [98,16] (agnisToma, devayajana, for a brahmavarcasakaama, a place where the hotR, when he reictes the praataranuvaava, can see fire, water and the sun). agni :: daiviinaaM vizaaM puraetR. ZB 3.7.4.10. agni (mantra) :: daiva hotR (mantra). ZankhZS 5.1.6 (agniSToma, RtvigvaraNa). agni (mantra) :: daiva hotR (mantra). BaudhZS 2.2 [35,5] (agnyaadheya, devayajanayaacana, the hotR's answer); BaudhZS 2.3 [37,18; 38,1-2] (agnyaadheya, RtvigvaraNa, of the hotR). agni (mantra) :: daivya hotR (mantra). BharZS 10.1.6 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the hotR). agni :: darbhastamba, see darbhastamba :: agni (KS). agni :: daza praaNaaH, see daza praaNaaH :: agni (ZB). agni :: devaanaaM brahmaa, see devaanaaM brahmaa :: agni (JB). agni :: devaanaaM gopaa, see devaanaaM gopaa :: agni (AB). agni :: devaanaaM hotR, see devaanaaM hotR :: agni (AB). agni :: devaanaaM hotR, duuta, see devaanaaM hotR, duuta :: agni (ZB). agni :: devaanaaM jyotis. JB 1.66 [30,1]. agni :: devaanaaM kSamavat. KS 10.7 [132,9]. agni :: devaanaaM mukha. MS 1.6.9 [100,4] (agnyaadheya, time of the performance). agni :: devaanaaM mukha. ZankhZS 16.1.12 agnir vai devaanaaM mukham. agni :: devaanaaM pathikRt. KS 10.5 [129,5] (kaamyeSTi). agni :: devaanaaM pathikRt. MS 2.1.10 [11,14] (kaamyeSTi). agni :: devaanaaM pazu. AB 1.15.6 (agniSToma, aatithyeSTi, agnimanthana). agni :: devaanaaM rakSohan. KS 10.5 [129,18] (kaamyeSTi, aamayaavin, aSTaakapaala to agni rakSohan). agni :: devaanaaM rakSohan. MS 2.1.11 [12,20] (kaamyeSTi). agni :: devaanaaM vaajasRt. MS 2.1.10 [12,4-5] (kaamyeSTi). agni :: devaanaaM vaajasRt. TS 2.2.4.6. agni :: devaanaaM vasiSTha, see devaanaaM vasiSTha :: agni (AB). agni :: devaanaaM vasu. ZB 1.6.4.2. agni :: devaanaaM vasumat. KS 10.6 [131,16] (kaamyeSTi). agni :: devaanaaM viira. ZB 1.6.4.2 sa vai devaanaaM vasur viiro hy eSaam. agni :: devaanaaM vratabhRt. MS 2.1.10 [11,21-12,1] (kaamyeSTi). agni :: devaanaaM vratapati. KS 10.5 [129,14] (kaamyeSTi); KS 23.5 [81,1; 3] (diikSitavrata, zayanavidhi). agni :: devaanaaM vratapati. MS 1.4.5 [52,15-16] (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana, agnyupasthaana); MS 2.1.10 [11,18-19] (kaamyeSTi); MS 3.6.9 [72,18] (diikSitavrata, zayanavidhi). agni :: devaanaaM vratapati. TS 1.6.7.2 (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana); TS 6.1.4.6 (diikSaa, agniSToma). agni :: devaanaaM vratapati. ZB 1.1.1.2 (darzapuurNamaasa, upavasatha); ZB 3.2.2.22, 23 (agniSToma, diikSaa); ZB 3.4.3.9, 3.6.3.21 (agniSToma, avaantaradiikSaa). agni :: devaanaam aasiinaaM zreSTha. JB 2.23 [163,26-27] (gavaamayana, mahaavrata). agni :: devaanaam aniika. ZB 5.3.1.1 (raajasuuya, ratninaaM haviiMSi). agni :: devaanaam annaada. KS 10.6 [131,8] (kaamyeSTi); KS 13.12 [194,6] (ajaa vazaa kalpa, annakaama). agni :: devaanaam annaada. MS 2.1.10 [12,14] (kaamyeSTi). agni :: devaanaam annaada. TS 1.6.11.5; TS 2.6.6.5 (darzapuurNamaasa, sviSTakRt). agni :: devaanaam annaada. TB 3.1.4.1 (nakSatreSTi, aSTaakapaala to agni and kRttikaas). agni :: devaanaam annapati. KS 10.6 [131,12]. agni :: devaanaam annapati. MS 2.1.10 [12,14-15]. agni :: devaanaam annavat. KS 10.6 [131,10]. agni :: devaanaam annavat. MS 2.1.10 [12,14]. agni :: devaanaam avama. KS 22.13 [68,13] (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu). agni :: devaanaam avama. AB 1.1.1 (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu). agni :: devaanaam avaraardhya. KB 7.1 [28,14-15] (diikSaNiiyeSTi). agni :: devaratha. TS 2.5.9.2 rathiir adhvaraaNaam ity aahaiSa hi devaratho. (darzapuurNamaasa, pravara); TS 5.4.10.1 (agnicayana, agniyoga). agni :: devataanaaM mukha. ZB 3.7.4.10. agni :: devayajana. KS 25.3 [106,4] (agnisToma, devayajana, when after setting up a sacrificial fire he performs a sacrifice, he prospers). agni :: devayajana. MS 3.8.4 [99,4] (agniSToma, devayajana, a3gnir vaava devayajanaM yad ya evaM vidvaan yatraiva kvacaagnim aadhaaya yajate deva4yajana eva yajate). agni :: devayajana. SB 2.10.7 (agniSToma, devayajanayaacana, curse (yad ahaM devayajanaM veda tasmiMs tvaavRzcaani) on the kSatriya when he does not give it). agni :: devayoni, see devayoni :: agni (AB). agni :: dhur, see dhur :: agni (ZB). agni :: diikSita, see diikSita :: agni (KS). agni :: dizaH, see dizaH :: agni (ZB). agni :: dizaH. ZB 6.8.2.10, 12 (agnicayana, bhasma). agni :: gaayatra. MS 3.2.3 [19,6]; MS 3.3.2 [33,19] (agnicayana, chandasyaa); MS 3.9.5 [121,12] (agniSToma, agniiSomiiyapazu, agnimanthana, the hotR recites the first verse in gaayatrii). agni :: gaayatra. KS 18.19 [279,13], KS 19.4 [4,23] (agnicayana, ukhaa); KS 20.1 [19,7] (agnicayana, gaarhapatya); KS 22.2 [58,9]. agni :: gaayatra. TS 2.2.5.5; TS 5.1.1.2-3, TS 5.1.4.5 (agnicayana, ukhaa); TS 5.2.3.5 (agnicayana, gaarhapatya). agni :: gaayatra. TB 1.6.1.11 (aagrayaNa). agni :: gaayatra. KB 3.2 [9,13] (darzapuurNamaasa, saamidhenii). agni :: gaayatra. ZB 6.1.1.15 abhuud vaa iyaM pratiSTheti / tad bhuumir abhavat taam aprathayat saa pRthvy abhavat seyaM sarvaa kRtsnaa manyamaanaagaayad yad agaayat tasmaad iyaM gaayatry atho aahur agnir evaasyai pRSThe sarvaH kRtsno manyamaano 'gaayad yad agaayat tasmaad agnir gaayatra iti tasmaad u haitad yaH sarvaH kRtsno manyate gaayati vaiva giite vaa ramate /15/ (agnicayana); ZB 6.5.1.12 (agnicayana, ukhaa); ZB 7.1.1.32 (agnicayana, gaarhapatya); ZB 7.4.1.41 (agnicayana, aahavaniiya); ZB 9.4.3.6; ZB 9.4.3.14. agni :: gaayatra, gaayatracchandas. KS 8.10 [93,12] (agnyaadheya, tanuuhavis); KS 9.3 [106,5] (punaraadheya, aSTaakapaala to agni); KS 20.5 [24,3] (agnicayana, aahavaniiya). agni :: gaayatra, gaayatrachandas. MS 1.7.4 [113,7-8] (punaraadheya, pancakapaala to agni). agni :: gaayatrachandas. TS 6.3.5.4 (agniSToma, agniiSomiiyapazu, agnimanthana, Rcs dedicated to agni are recited by the hotR). agni :: gaayatrachandas. PB 7.8.4 (agniSToma, pRSTha, vaamadevya). agni :: gaayatrii. ZB 1.8.2.13 (darzapuurNamaasa, anuyaaja, agni (sviSTakRt) is worshipped third); ZB 3.4.1.9 (agniSToma, aatithyeSTi, nirvacana of navakapaala to viSNu with mantra "agnes tanuur asi"). agni (mantra) :: gandharva (mantra). KS 18.14 [275,1] (agnicayana, raaSTrabhRt). agni (mantra) :: gandharva (mantra). MS 2.12.2 [145,1] (agnicayana, raaSTrabhRt). agni (mantra) :: gandharva (mantra). TS 3.4.7.a (agnicayana, raaSTrabhRt). agni (mantra) :: gandharva (mantra). VS 18.38 (agnicayana, raaSTrabhRt). agni (mantra) :: gandharva (mantra). ZB 9.4.1.7 (agnicayana, raaSTrabhRt). agni :: garbha, see garbha (mantra) :: agni (ZB). agni :: hotR, see hotR :: agni (ZB, GB). agni :: hotR. TB 3.3.7.1 (darzapuurNamaasa, saamidhenii: agninaa vai hotraa / devaa asuraan abhyabhavan). agni (mantra) :: hotR. SB 2.10.2 (agniSToma, RtvigvaraNa); SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from deities and priests with "aakaazo me sadasyaH sa me devayajanaM dadaatu sadasya devayajanaM me dehi"). agni (mantra) :: hotR (mantra). SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana begs the sacrificial ground from deities and priests with "agnir me hotaa sa me devayajanaM dadaatu hotar devayajanaM me dehi"). agni (mantra) :: hotR. ZankhZS 5.1.6 (agniSToma, RtvigvaraNa, of the hotR: agnir me daivo hotaa tvaM maanuSaH). agni (mantra) :: hotR. VarZS 1.3.4.18 (darzapuurNamaasa, hotuH pravara: agnir devo daivyo hotaa devaan yakSad vidvaaMz cikitvaan manuSvad bharatavad amuvad amuvat). agni (mantra) :: hotR. BaudhZS 1.15 [24,2] (darzapuurNamaasa, hotuH pravara: agnir devo hotaa devaan yakSad vidvaaMz cikitvaan manuSvad bharatavad amuvat); BaudhZS 2.2 [35,5] (agnyaadheya, devayajanayaacana: agnir devo daivo hotaa sa te devayajanaM dadaatu); BaudhZS 2.4 [37,18] (agnyaadheya, RtvigvaraNa: agnir devo daivo hotaa sa te hotaa tenaanumataH karmaivaahaM kariSyaami); BaudhZS 2.4 [38,1-2] (agnyaadheya, RtvigvaraNa: agnir devo daivo hotaa sa te hotaa tenaanumataH karmaivaahaM kariSyaami). agni (mantra) :: hotR (mantra). ApZS 10.1.14 (agniSToma, RtvigvaraNa at the beginning, of the hotR: agnir me hotaa); ApZS 10.2.11 (agniSToma, devayajanayaacana, the raajan beggs it from the hotR with "agnir hotaa sa me hotaa hotar devayajanaM me dehi"). agni :: jyotis. ZB 7.4.1.15 (agnicayana, hiraNmaya puruSa). agni :: kulaaya, see kulaaya :: agni (MS). agni :: madhyamasya daatR. MS 2.2.13 [25,6]. agni :: manuSyaaNaaM cakSuSaH pradaatR. MS 2.1.7 [8,9]. agni :: manuSyaaNaam aayuSaH pradaatR. MS 2.3.5 [32,12-14] agner aayur asi12 tenaasmaa amuSmaa aayur dehiity agnir vai manuSyaaNaam aayuSaH pradaataa so13 'smaa aayuH prayacchati (kaamyeSTi for an aamayaavin, the first of the five aahutis). agni :: mithunasya kartR. ZB 3.4.3.4, 5 (agniSToma, avaantaradiikSaa). agni :: mRtyor .. ruupa. MS 3.2.1 [14,6] mRtyor etad ruupaM yad agniH (agnicayana, rukma). agni :: mRtyu. KS 19.11 [12,13-14] (agnicayana, rukma); KS 21.7 [46,18] (agnicayana, ascending and descending, an upaanah made from hide of kRSNaajina is used). agni :: mRtyu. TS 5.1.10.3 (agnicayana, rukma); TS 5.4.4.4 (agnicayana, ascending and descending, he puts on an upaanah made from hide of kRSNaajina). agni :: mRtyu. JB 1.332 [138,24]. agni :: mRtyu. ZB 14.6.2.10. agni :: mukha devaanaam. KS 19.6 [7,14] (agnicayana, ukhaa); KS 19.9 [10,2] (agnicayana, diikSaa). agni :: ojas. MS 20.11 [31,14] (agnicayana, chandasyaa 3). agni :: ojas. TS 5.3.2.4 (agnicayana, chandasyaa 3). agni :: paankta. KS 20.5 [23,17]; KS 20.10 [29,17] (agnicayana, aazvinii). agni :: pancacitika. ZB 6.5.1.12 (agnicayana, ukhaa). agni :: pavamaana. AB 2.37.5 yo vaa agniH sa pavamaanas /5/ tad apy etad RSinoktam agnir RSiH pavamaana ity (RV 9.66.20) /6/ (aajyazaastra) agni :: pavitra. KS 22.13 [68,10] (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu). agni :: pazu. KS 20.4 [22,3] (agnicayana, sikataa); KS 20.6 [24,19] (agnicayana, duurveSTakaa); KS 20.9 [28,4] (agnicayana, apasyaa); KS 21.4 [41,9-10] (agnicayana, chandasyaa); KS 21.6 [44,18] pazur vai agnir etarhi vaa eSa jaayate yarhi ciiyate (agnicayana, zatarudriyahoma). agni :: pazu. MS 3.2.1 [15,6] pazur hy agnir (agnicayana, rukma); MS 3.3.4 [37,3] (agnicayana, zatarudriyahoma); MS 3.4.7 [54,3] (agnicayana, miscellaneous topics, the agniciti is to be served from the west to the east). agni :: pazu. TS 5.2.6.2 (agnicayana, sikataa); TS 5.2.8.2-3 (agnicayana, duurveSTakaa); TS 5.2.10.1 (agnicayana, apasyaa); TS 5.3.5.3 (agnicayana, viraaj). agni :: pazu. ZB 7.4.1.2 (agnicayana, azva); ZB 7.5.1.35 pazur eSa yad agniH / so 'traiva sarvaH kRSTnaH saMskRtas tasyaavaaG praaNaH svayamaatRNNaa zroNii dviyajuH pRSTayo retaHsicau kiikasaa vizvajyotiH kakudam Rtavye griivaa aSaaDhaa ziraH kuurmo ye kuurme praaNaa ye ziirSan praaNaas te te /35/ (agnicayana, ukhaa). agni :: pazuunaaM yoni. MS 2.5.9 [59,4] (kaamyapazu, aayuSkaama/viiryakaama). agni (mantra) :: pRthivyaa adhipati (mantra). ZankhZS 4.10.1. agni :: praajaapatya. MS 3.1.7 [9,15] (fumigation of the ukhaa, agnicayana). agni :: praaNa. KB 8.1 [34,15] (agniSToma, aatithyeSTi, agnimanthaniiyaa). agni :: praaNaaH, see praaNaaH :: agni (ZB). agni :: praaNaaH. ZB 6.8.2.10, 12 (agnicayana, bhasma). agni :: prajaanaaM prajanayitR. TS 2.1.2.8 (kaamyapazu, prajaakaama); TS 2.2.10.3. agni :: prajaapati, see prajaapati :: agni (ZB). agni :: prajaapati. KS 8.5 [88,10] (agnyaadheya, azva). agni :: prajaapati. TB 1.1.5.5 (agnyaadheya, azva). agni :: prajanana. TS 1.5.9.1 prajananaM hi vaa agniH (agnyupasthaana). agni :: prajanayitR. KS 9.3 [106,10] (punaraadheya, pancakapaala to agni); KS 11.5 [151,1] (kaamyeSTi, prajaakaama). agni :: prajanayitR. MS 1.7.4 [113,11] (punaraadheya, pancakapaala to agni). agni :: prajanayitR. ZB 3.4.3.4, 5 (agniSToma, avaantaradiikSaa). agni :: pratiibodha (mantra), see pratiibodha (mantra) :: agni (KS). agni :: priya atithi (mantra) of agni. AB 1.16.26. (agniSToma, aatithyeSTi, agnimanthaniiyaa, priyaM ziziitaatithim (RV 6.16.42b), recited when the fire is put on the aahavaniiya). agni :: puriiSaayatana. KS 19.2 [2,13] (agnicayana, ukhaa, going to the clay). agni :: puriiSaayatana. TS 5.1.2.4 (agnicayana, ukhaa, going to the clay). agni (mantra) :: puriiSya (mantra). KS 16.1 [221,18]; [221,19] (mantra) (agnicayana, ukhaa, going to the clay). agni (mantra) :: puriiSya (mantra). MS 2.7.1 [74,13] (mantra) (agnicayana, ukhaa, going to the clay); MS 2.7.2 [75,8-9; 9] (mantra) (agnicayana, ukhaa, going to the clay). agni (mantra) :: puriiSya (mantra). TS 4.1.2.f, g, h, i (mantra) (mantra) (agnicayana, ukhaa, going to the clay). agni :: puruSa, see puruSa :: agni (ZB). agni :: puurva agniSToma, see puurva agniSToma :: agni (KS). agni :: rakSasaam apahantR. JB 2.255 [270,8] (gargatriraatra, aajidoha). agni :: rakSasaam apahantR. ZB 1.2.1.6 (darzapuurNamaasa, kapaalopadhaana, he puts the central kapaala on the coal), ZB 1.2.1.9 (darzapuurNamaasa, kapaalopadhaana, he pushes the coal on the kapaalas); ZB 1.2.2.13 (darzapuurNamaasa, puroDaazazrapaNa, paryagnikaraNa); ZB 2.4.2.15 (piNDapitRyajna, an ulmuka is placed beyond the further end of one line representing the vedi); ZB 3.8.1.6 (pazubandha, paryagnikaraNa); ZB 4.4.5.7 (agniSToma, avabhRtha, a saaman dedicated to agni is sung, ZB 4.4.5.13 (agniSToma, avabhRtha, he offers an aajyaahuti with a mantra dedicated to agni). agni :: rakSohan. TS 6.1.4.5-6 (agniSToma, diikSaa). agni :: rasa. ZB 6.7.3.3 agnir vaa asmiM loke raso 'gnir upajiivanaM (agnicayana, viSNukrama). agni :: retas. MS 3.2.1 [16,3] (agnicayana, ukhaa is placed on the aasandii). agni :: rudra, see rudra: related with agni. agni :: rudra, see aahavaniiya :: rudra. agni :: rudra, see rudra :: agni. agni :: rudra, see rudriya agni. agni :: rudra. KS 8.8 [92,11] (agnyaadheya, tanuuhavis); KS 12.5 [167,12-13] (a kaamyeSTi for a bubhuuSan, Caland's no. 175); KS 23.6 [81,4] (agniSToma, diikSitavrata); KS 24.6 [95,5] (agniSToma, the treatment of the seventh footprint of the somakrayaNii); KS 24.9 [101,5] (agniSToma, avaantaradiikSaa); KS 26.2 [122,15] (agniSToma, praNayana of agni and soma), KS 26.2 [124,10] (agniSToma, vaisarjana), KS 26.3 [124,12] (agniSToma, agniiSomiiyapazu, yuupaahuti). agni :: rudra. MS 1.6.11 [103,7] (agnyaadheya, dakSiNaagni); MS 2.1.10 [12,10]; MS 2.3.7 [35,8] (a kaamyeSTi for a bubhuuSan, Caland's no. 175); MS 3.1.3 [4,5] (agnicayana, ukhaa, going to the clay); MS 3.7.7 [84,7] (treatment of the seventh footprint of the somakrayaNii); MS 3.9.1 [114,1] (agniSToma, praNayana of agni and soma); MS 4.6.9 [92,20]; [93,4] (aadityagraha). agni :: rudra. TS 2.2.10.4 (kaamyeSTi, abhicaara); TS 2.6.6.6 (darzapuurNamaasa, sviSTakRt); TS 5.4.3.1 (agnicayana, zatarudriyahoma); TS 5.4.10.5 (punazciti); TS 5.7.3.3 (agnicayana, supplement, vasor dhaaraa); TS 6.3.5.1 (agniSToma, agnimanthana, agnimanthana is performed after pazuupaakaraNa); TS 6.5.6.4 (agniSToma, aadityagraha, he draws it in an enclosed place). agni :: rudra. PB 12.4.24. agni :: rudra. TB 1.1.5.8-9 (agnyaadheya, a horse is led before the main ritual); TB 1.1.6.7 (agnyaadheya, pavamaanahavis); TB 1.1.8.4; TB 1.4.3.6 (praayazcitta of the agnihotra: when a dog runs between the gaarhapatya on which milk is cooked and the aahavaniiya); TB 2.1.3.1. agni :: rudra. ZB 9.1.1.1 atraiSa sarvo 'gniH saMskRtaH sa eSo 'tra rudro devataa (agnicayana, zatarudriya). agni :: ruura, PB 7.5.10 (agniSToma, maadhyaMdina pavamaana); PB 12.4.24 (dvaadazaaha, pRSTha stotra of the third day). agni :: saMvatsara, see saMvatsara :: agni. agni :: saMvatsara. TS 5.6.9.2. agni :: saMvatsara. PB 17.13.17 (caaturmaasya as ekaaha, zunaasiirya). agni :: saMvatsara. ZB 6.3.2.10, ZB 6.5.1.12, ZB 6.5.4.9 (agnicayana, ukhaa); ZB 7.1.1.32 (agnicayana, gaarhapatya); ZB 7.2.2.16, ZB 7.2.4.16 (agnicayana, kRSikarma); ZB 7.2.4.4 (agnicayana, kRSikarma); ZB 7.4.1.33 (agnicayana, kRSikarma); ZB 8.2.1.17 (agnicayana, Rtavyaa); ZB 9.1.1.26 (agnicayana, zatarudriya); ZB 9.2.3.6 (agnicayana, apratiratha). agni :: saptacitika. ZB 9.1.1.26 (agnicayana, zatarudriya). agni :: sarvaa devataaH. KS 10.1 [124,14] (abhicaara, an kaamyeSTi, by offering ekaadazakapaala to agni and viSNu, caru to sarasvatii, caru to bRhaspati); KS 10.1 [125,4] (ekaadazakapaala to agni and viSNu, a kaamyeSTi, for one who begins to perform a pazubandha); KS 10.1 [125,9] (ghRte caru to agni and viSNu for an abhicaryamaaNa, a kaamyeSTi); KS 10.1 [125,19] (kaamyeSTi, adhvarakalpaa, aSTaakapaala to agni and viSNu in the morning); KS 10.7 [132,1-2] (a kaamyeSTi to be successful in the case of samRtasoma by offering aSTaakapaala to agni yaviSTha); KS 12.1 [162,6; 16-17] (a kaamyeSTi fo an aamayaavin: payasyaa to mitra and varuNa for a brahmin, to indra and varuNa for a raajanya, to agni and varuNa for a vaizya); KS 13.5 [185,4] (kaamyapazu, vicchinnasomapiitha*); KS 13.6 [187,2] (kaamyapazu, anaajnaatayakSmagRhiita); KS 19.9 [10,1] (agnicayana, diikSaNiiyeSTi); KS 19.11 [12,23] (agnicayana, rukma); KS 22.13 [68,9-10] (agniSToma, diiksaNiiyeSTi, ekaadazakapaala to agni and viSNu), KS 23.5 [80,13; 13-14] (diikSitavrata, zayanavidhi); KS 23.6 [82,12] (agniSToma, diikSaa); KS 25.3 [105,17] (agniSToma, devayajana, for a yajnakaama: a place where the hotR when he recites the praataranuvaaka can see the fire and the water); KS 26.7 [130,1] (agniSToma, agniiSomiiyapazu, agnimanthana); KS 29.2 [169,3] (tRtiiyasavana, saumya caru); KS 29.9 [178,11] (aikaadazinapazu). agni :: sarvaa devataaH. MS 1.4.14 [63,14] (jayahoma for one who is goint to perform the darzapuurNamaasa); MS 2.1.4 [6,11] (kaamyeSTi for a samaantam abhidruhin or an aamayaavin); MS 2.1.7 [8,6]; [8,18]; MS 2.1.7 [8,16]; MS 2.1.7 [9,4]; MS 2.3.1 [26,16-17] (kaamyeSTi, aamayaavin); MS 2.3.5 [32,2] (kaamyeSTi for an aamayaavin, ekaadazakapaala to agni and viSNu); MS 2.3.5 [33,7-8] (kaamyeSTi for an aamayaavin, the adhvaryu binds a piece of gold on the patient with a verse to agni); MS 2.5.5 [53,14] (kaamyapazu, vicchinnasomapiitha*); MS 3.1.10 [13,17] (agnicayana, diikSaNiiyeSTi), MS 3.6.1 [59,3] (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu); MS 3.6.8 [71,15]; MS 3.7.8 [87,7] (agniSToma, somakraya); MS 3.9.7 [125,11]; MS 3.10.1 [130,10] (pazubandha, vapaahoma); MS 4.3.8 [47,16] (raajasuuya, ratninaaM haviiMSi); MS 4.4.7 [58,8-9] (raajasuuya, saMsRp); MS 4.7.2 [94,14] (agniSToma, saumya caru, upaaMzuyaaja). agni :: sarvaa devataaH. TS 2.2.9.1; TS 2.2.9.3; TS 2.3.11.2 (kaamyeSTi for a jyogaamayaavin); TS 5.5.1.4 (agnicayana, diikSaNiiyeSTi); TS 6.2.2.6 devaasuraaH saMyattaa aasan te devaa bibhyato 'gnim praavizan tasmaad aahur agniH sarvaa devataa iti (agniSToma, avaantaradiikSaa); TS 6.3.5.2 (agniSToma, agniiSomiiyapazu, agnimanthana is performed after pazuupaakaraNa); TS 6.3.7.3. agni :: sarvaa devataaH. AB 1.1.4 (diikSaNiiyeSTi); AB 2.3.9 (agniiSomiiyapazu, pazu is dedicated to agni and soma). agni :: sarvaa devataaH. TB 1.4.4.10 (praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya); TB 1.6.1.5 (raajasuuya, aanumataadi, ekaadazakapaala to agni and viSNu); TB 3.9.17.1 (praayazcitta of the azvamedha, when the horse becomes sick). agni :: sarvaa devataaH. ZB 3.1.3.1 agnir vai sarvaa devataa agnau hi sarvaabhyo devataabhyo juhvati (agniSToma, diikSaaNiiyeSTi); ZB 4.6.3.2; ZB 5.2.3.6. agni :: sarve devaaH. JB 2.225 [256,22-23] agnayo vai sarve devaaH. agni :: sarve pazavaH. ZB 6.2.1.12. agni :: sarveSaaM devaanaam aatmaa. ZB 7.4.1.25 (agnicayana, hiraNmaya puruSa). agni :: sat. JB 3.301 [478,27]. agni :: sava. TS 5.6.2.1 savo 'gniH. agni :: suvargya. TS 5.2.10.7 (agnicayana, saMyat). agni :: sva kSaya (mantra) of agni. AB 1.16.34. (agniSToma, aatithyeSTi, agnimanthaniiyaa, sveSu kSayeSu vaajinam (RV 8.73.8c)). agni :: sva yoni (mantra) of agni. AB 1.16.22. (agniSToma, aatithyeSTi, agnimanthaniiyaa, aa sve yonau niSiidatu (RV 6.16.41c), recited when the fire is carries to the aahavaniiya). agni :: sva sakhi (mantra) of agni. AB 1.16.32. (agniSToma, aatithyeSTi, agnimanthaniiyaa, sakhaa sakhyaa samidhyase (RV 8.43.14c), recited when fire wood is added). agni :: tapas. ZB 3.4.3.2, 3, 10 (agniSToma, avaantaradiikSaa). agni :: tejas, see tejas :: agni. agni :: tejas. KS 10.2 [126,8]; [126,20]; KS 26.5 [128,7] (agniiSomiiyapazu, he fixes the agniSThaa side of the yuupa towards the fire); KS 29.7 [175,2] (atigraahyagraha); KS 29.8 [177,8-9]. agni :: tejas. MS 2.1.4 [6,3]; MS 3.3.6 [39,6] (agnicayana, ascending and descending, he sprinkle aajya over the agniciti with five hiraNyzakalas); MS 3.9.4 [119,11-12]. agni :: tejas. TB 3.3.4.3 (darzapuurNamaasa, aajyagrahaNa). agni :: tejas. ZB 5.3.5.8; ZB 5.4.5.2 (raajasuuya, saMsRp). agni :: trivRt, see trivRt :: agni (TB). agni :: trivRt. KS 19.5 [6,16-17] (agnicayana, ukhaa); KS 19.12 [15,8] (agnicayana, bhasma); KS 20.3 [21,1-2] (agnicayana, kRSikarma); KS 21.4 [41,11] (agnicayana, chandasyaa); KS 21.8 [47,12]; KS 22.1 [57,4]. agni :: trivRt. MS 3.1.6 [8,12] (agnicayana, ukhaa); MS 3.2.1 [16,8] (agnicayana, ukhaa is placed on the aasandii); MS 3.2.4 [21,5] (agnicayana, kRSikarma); MS 3.2.2 [33,9] (agnicayana, chandasyaa); MS 3.3.6 [39,9-10] (agnicayana, ascending and descending, he sprinkles dadhi mixed with hoeny by means of darbhagurumusTi) MS 3.3.8 [40,13]. agni :: trivRt. TS 5.1.3.4 (agnicayana, ukhaa, going to the clay), TS 5.1.6.1 (agnicayana, ukhaa); TS 5.2.2.4-5 (agnicayana, bhasma). agni :: trivRt. ZB 6.3.1.40, ZB 6.3.2.10, ZB 6.5.1.12 (agnicayana, ukhaa); ZB 7.2.2.15, ZB 7.2.4.15 (agnicayana, kRSikarma); ZB 7.2.4.3; ZB 7.2.4.6; ZB 9.1.1.40 (agnicayana, zatarudriyahoma); ZB 9.2.3.40. agni :: upajiivana. ZB 6.7.3.3 agnir vaa asmiM loke raso 'gnir upajiivanaM (agnicayana, viSNukrama). agni :: uttarata'upacaara. TS 5.3.7.4 (agnicayana, svayamaatRNNaa and vikarNii). agni :: vaac, see vaac :: agni (JB). agni :: vaac. ZB 3.2.2.13 (diikSaa, agniSToma). agni :: vaajin. TS 5.5.10.6 (agnicayana, agnivimoka). agni :: vahni, cf. JB 2.203 [248,19] vahati vaa anaDvaan vahaty agnir devebhyo havis (raajasuuya, dazapeya). agni :: vaizvadeva. MS 3.3.8 [41,4-5]. agni :: vanaspati, see vanaspati :: agni (KB). agni :: varuNa, see varuNa :: agni (ZB). agni :: vasu. TS 5.7.3.2 (agnicayana, supplement, vasor dhaaraa). agni :: vasuvani (mantra), see vasuvani (mantra) :: agni (ZB). agni :: vayas. TS 5.7.6.1 (agnicayana). agni :: viraaj, see viraaj :: agni (KS, ZB). agni :: viraaj. ZB 6.8.2.12 (agnicayana, bhasma). agni :: vizvaa ruupaaNi, see vizvaa ruupaaNi (mantra) :: agni (MS). agni :: vizvatomukha, cf. AV 4.33.6 tvaM hi vizvatomukha vizvataH paribhuur asi / apa naH zozucad agham /6/ agni :: vizvatomukha. MS 3.10.1 [129,18] (pazubandha, vapaahoma). agni :: vRSan. MS 3.1.7 [9,14-15] (fumigation of the ukhaa, agnicayana). agni (mantra) :: vRSan (mantra). TS 5.1.5.7 (agnicayana, ukhaa). agni (mantra) :: vRSan (mantra). ZB 6.4.4.8 (agnicayana, ukhaa). agni :: vratapati. KS 31.15 [17,11] (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana). agni :: vratapati. TS 1.6.7.2 (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana). agni :: yajna, see yajna :: agni. agni :: yajna. ZB 2.1.4.19 eSa vai yajno yad agniH; ZB 3.2.2.9 (diikSaa, agniSToma); ZB 3.4.3.19 (agniSToma, nihnava after the aapyaayana of soma); ZB 3.7.1.16 (agniSToma, agniiSomiiyapazu, yuupa, erection of the yuupa, he fixes the agniSThaa side facing the fire); ZB 5.2.3.6 yo vai viSNuH sa yajno 'gnir u vai yajna eva. agni :: yajna. JB 2.230 [258,35]; JB 2.231 [259,11; 16-17]; JB 2.232 [259,38]; JB 2.233 [260,12]. agni :: yajnaayajniiyasyarcaH, see yajnaayajniiyasyarcaH :: agni (JB). agni :: yajnamukha. KS 21.1 [36,14-15] (agnicayana, spRt). agni :: yajnamukha. TS 3.5.1.4; TS 5.3.4.1 (agnicayan, spRt). agni :: yajnasyaanto 'vastaat. MS 3.6.1 [59,4] (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu). agni :: yajnasya avaraardhya. ZB 3.1.3.1 (agniSToma, diikSaNiiyeSTi); ZB 5.2.3.6. agni :: yajnasya pavitra. MS 3.6.1 [59,7] (agniSToma, diikSaNiiyeSTi, ekaadazakapaala to agni and viSNu). agni :: yama, see yama :: agni. agni :: yoni, see yoni :: agni. agni :: yoni, yajnasya. ZB 3.1.3.28 (diikSaa, agniSToma). agni :: zarva, see zarva :: agni (KB). agni :: ziSur iva prathamajaataH. AB 1.16.17 (agniSToma, aatithyeSTi, agnimanthana, the first sixth verse RV 6.16.40b(a) "ziSuM jaatam"). agni annual innovation. MS 1.5.6 [74,12-19]. agni is called asura or compared to an asura more than any other god in the Family Books. S. Jamison, 1991, The ravenous hyenas, p. 266, c. n. 224. agni as a protector from dangers originating in various directions. Gonda, purohita, Sel. St., II, p. 323-324. abhaya. agni as a destroyer of the enemy. MS 1.5.2 [68,2-8], a series of mantras in which the phrase yo asmaan dveSTi yaM ca vayaM dviSmaH is repeated. agni mediator between men and gods. A. Bergainge, La religion ve'dique, pp. 71ff. (Arbman, 1922, rudra, p. 133) agni mediator between men and gods, J. Gonda, 1989, Prayer and Blessing, p. 66. agni in the speculation of the agnicayana. Eggeling, Introduction, ZB, part IV, p. xix-xxv. agni bibl. A. Holzmann. 1878. agni nach den Vorstellungen des mahaabhaarata. a deva. agni mythical explanation: agni does not like this world, because people burn law meat, corpse and what they stole. KS 8.9 [92,15-16] agnir vaa imaM lokaM nopaakaamayata yad asminn aamaM maaMsaM pacanti15 yat puruSaM dahanti yat steyaM pacanti. (agnyaadheya, tanuuhavis) agni is used in the medical sense in the atharvaveda and the yajurveda. bibl. M. Ray, 2001, "Vedic Medicine: Some Aspects," in B.V. Subbarayappa, ed., Medicine and Life Sciences, New Delhi: Manoharlal Publishers, 39-58. agni dangerous: agni may become rudra. TS 3.1.3.1-2 ... praancam agnim pra haranty ut patniim aa nayanty anv anaaMsi pra vartayanty atha vaa asyaiSa dhiSNiyo hiiyate so 'nu dhyaayati sa iizvaro rudro bhuutvaa /1/ prajaam pazuun yajamaanasya zamayitor yarhi pazum aapriitam udancaM nayanti tarhi tasya pazuzrapaNaM haret tenaivainam bhaaginaM karoti. (soma, pazuzrapaNa fire) agni dangerous: agni may burn the prosperous yajamaana. KS 32.5 [23,3-6] puurNam asi puurNaM me bhuuyaa iti yebhya eva kaamebhya uunas taan aapuurayate3 'gnir vai bhuuyaaMsaM yajamaanaM pradahati saMtataM sraavayaty apo 'timucyamaanaa4 anu yajamaano 'timucyate 'tho adbhir evaitad agner aatmanam antardhatte 'pradaa5haaya. (darzapuurNamaasa, praNiitaanaaM vimocana) agni a devataa as the aacaarya of the brahmacaarin. ZB 11.5.4.2 athaasya hastaM gRhNaati / indrasya brahmacaary asy agnir aacaaryas tavaaham aacaaryas tavaasaav iti. (Mieko Kajihara, 2004, "The upanayana and Marriage in the atharvaveda," in Arlo Griffiths & Jan E.M. Houben, eds., The Vedas: Texts, Languages & Ritual: Proceedings of the Third International Vedic Workshop, Leiden 2002 = Groningen Oriental Studies, Vol. XX, p. 428, n. 26 where other passages are collected: PSO 20.53.1d/PSK 20.49.1d agnir aacaaryas tava; PSO 20.53.2ab/PSK 20.49.2ab agner (agne mss.) brahmacaary asi mama brahmacaary asi.) agni a devataa as the aacaarya of the brahmacaarin. AzvGS 1.20.5 savitaa te hastam agrabhiid asaav iti dvitiiyam / agnir aacaaryas tavaasaav iti tRtiiyam /5/ (upanayana) agni a devataa as the aacaarya of the brahmacaarin. ZankhGS 2.3.1a bhagas te hastam agrabhiit savitaa hastam agrabhiit / puuSaa te hastam agrabhiid aryamaa hastam agrabhiin mitras tvam asi dharmaNaagnir aacaaryas tava / asaav ahaM cobhaau ... // (upanayana) agni a devataa as the aacaarya of the brahmacaarin. KausGS 2.2.11a bhagas te hastam agrabhiit puuSaa te hastam agrabhiit savitaa te hastam agrabhiid aryamaa te hastam agrabhiin mitras te hastam agrabhiin mitras tvam asi dharmaNaagnir aacaaryas tavaasaav ahaM cobhau / (upanayana) agni a devataa as the aacaarya of the brahmacaarin. JaimGS 1.12 [11,12] mitras tvam asi dharmaNaagnir aacaaryas tava. (upanayana) agni a devataa as the aacaarya of the brahmacaarin. KathGS 41.16 ... savitaa te hastam agrahiid agnir aacaaryas tava / ... /16/ (upanayana) agni a devataa as the aacaarya of the brahmacaarin. BharGS 1.7 [7,10-11] asau savitaa te hastam agrabhiid agniS Ta aacaaryaH ... // agni a devataa as the aacaarya of the brahmacaarin. HirGS 1.1.5.10 savitaa tvaabhirakSatu mitras tvam asi dharmaNaagnir aacaaryas tava devena savitaa prasuuto bRhaspater brahmacaarii bhavaasaav apo 'zaana samidhaa aadhehi karma kuru maa divaa svaapsiir ity enaM saMzaasti // (upanayana) agni a devataa as the aacaarya of the brahmacaarin. gRhyasaMgrahapariziSTa 2.45 vipraaNaam agnir aacaarya indras traataa vrate vrate / tasmaat sarvavrataanteSu carur aindro vidhiiyate /45/ agni a devataa to whom the pupil is entrusted in the upanayana. KauzS 56.13 athainaM bhuutebhyaH paridadaaty agnaye tvaa paridadaami brahmaNe tvaa paridadaamy udankyaaya tvaa zuulvaaNaaya paridadaami zatruMjayaaya tvaa kSaatraaNaaya paridadaami maartyuMjayaaya tvaa maartyavaaya paridadaamy aghoraaya tvaa paridadaami takSakaaya tvaa vaizaaleyaaya paridadaami haahaahuuhuubhyaaM tvaa gandharvaabhyaaM paridadaami yogakSemaabhyaaM tvaa paridadaami bhayaaya ca tvaabhayaaya ca paridadaami vizvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa devebhyaH paridadaami vizvebhyas tvaa bhuutebhyaH paridadaami sarvebhyas tvaa bhuutebhyaH paridadaami saprajaapatikebhyaH /13/ agni a devataa to whom aSTakaa is dedicated. AzvGS 2.4.12 taaM haike vaizvadeviim bruvata aagneyiim eke sauryaam eke praajaapatyaam eke raatridevataam eke nakSatradevataam eka Rtudevataam eke pitRdevataam eke pazudevataam eke /12/ agni a devataa to whom aSTakaa is dedicated. GobhGS 3.10.1-2 aSTakaa raatridevataa puSTikarmaa /1/ aagneyii pitryaa vaa praajaapatyartudevataa vaizvadeviiiti devataavicaaraaH /2/ agni addressed as a typical puMs in the puMsavana. GobhGS 2.6.3 pazcaat patir avasthaaya dakSiNena paaNinaa dakSiNam aMsam anvavamRzyaanantarhitaM naabhidezam abhimRzet pumaaMsau mitraavaruNau (pumaaMsaav azvinaav ubhau / pumaan agnir vaayuz ca pumaan garbhas tavodare (mantrabraahmaNa 1.4.8)) ity etayarcaa /3/ agni addressed as a typical puMs when the pounded nyagrodhazungaa is inserted into the right nostril in the puMsavana. GobhGS 2.6.11 pazcaat patir avasthaaya dakSiNasya paaNer anguSThenopakaniSThikayaa caangulyaabhisaMgRhya dakSiNe naasikaasrotasy avanayet pumaan agniH pumaan indraH (pumaan devo bRhaspatiH / pumaaMsaM putraM vindasva taM pumaan anu jaayataam (mantrabraahmaNa 1.4.9)) ity etayarcaa /11/ agni addressed as a typical puMs in the puMsavana. KathGS 32.3 [135,1-3] pumaan agniH pumaan indraH pumaan viSNur ajaayata pumaaMsaM janayet putraM dazame maasi suutave / yena jaatena vibhunaa jiivema zaradaH zataM pazyema zaradaH zatam // agni addressed as a typical puMs in a mantra used when the bride desiring pregnancy serves the first saayaMhoma in the vivaaha. ZankhGS 1.17.9 saayaMpraatar vaivaahyam agniM paricareyaataam agnaye svaahaagnaye sviSTakRte svaaheti /8/ pumaaMsau mitraavaruNau puMaasaav azvinaav ubhau / pumaan indraz caagniz ca pumaaMsaM vardhataaM mayi svaaheti puurvaaM garbhakaamaa /9/ agni addressed as a devataa who found the bride third in a mantra used in the vivaaha after the paaNigrahaNa. KathGS 25.22 gRbhNaamiiti catasro varaM vaacayati ... somaH prathamo vivide gandharvo vivida uttaraH / tRtiiyo agniS Te patis turiiyo 'haM manuSyaja iti /22/ agni addressed as a devataa who found the bride third in a mantra used in the vivaaha after the paaNigrahaNa. HirGS 1.6.20.2 taam agreNa dakSiNam aMsaM pratiiciim abhyaavRtyaabhimantrayate / ... somaH prathamo vivide gandharvo vivida uttaraH / tRtiiyo 'gniS Te patis turiiyo 'haM manuSyajaaH // agni addressed as a devataa who found the bride third in a mantra used in the vivaaha when the bride and groom look at each other. ParGS 1.4.16 athainau samiikSayati / ... somaH prathamo vivide gandharvo vivida uttaraH / tRtiiyo 'gniS Te patis turiiyas te manuSyajaaH // agni addressed who gave oSadhis and waters in a mantra used for the abhiSeka in the vinaayakazaanti. ManGS 2.14.26 ... agninaa dattaa, indreNa dattaa, somena dattaa, varuNeNa dattaa, vaayunaa dattaa, viSNunaa dattaa, bRhaspatinaa dattaa vizvair devair dattaaH sarvair devair dattaa oSaDhayo aapo varuNasaMmitaas taabhiS TvaabhiSincaami paavamaanii punantu stveti sarvatraanuSajati ... . agni addressed as a devataa who gave the bride again with aayus and varcas in a mantra used in the vivaaha, cf. RV 10.85.39 punaH patniim agnir adaad aayuSaa saha varcasaa / diirghaayur asyaa yaH patir jiivaati zaradaH zatam /39/ See KauzS 78.10 (by AV 14.2.2, when the rest of offerings is poured down on the head of the bride), ManGS 1.11.12 (at the laajahoma). agni addressed as a devataa who gave rayi, putras and the bride to the bridegroom in a mantra used in the vivaaha. cf. RV 10.85.41 somo dadad gandharvaaya gandharvo dadad agnaye / rayiM ca putraaMz caadaad agnir mahyam atho imaam // See GobhGS 2.1.18 (when the bridegroom leads the bride to the fire), ManGS 1.10.10 (the first mantra of ten aajyaahutis), KathGS 25.22 (at the paaNigrahaNa), ParGS 1.4.16 (when the bride and groom look at each other), KauzS 78.10 (by AV 14.2.4, when the rest of offerings is poured down on the head of the bride). agni addressed as a devataa who gives pazus, putras and the bride in a mantra used in the vivaaha after the paaNigrahaNa. HirGS 1.6.20.2 taam agreNa dakSiNam aMsaM pratiiciim abhyaavRtyaabhimantrayate / ... pazuuMz ca mahyaM putraaMz caagnir dadaaty atho tvaam / agni addressed in a mantra used to pacify the bride in the vivaaha. ZankhGS 1.16.2-3 tasminn upavezyaanvaarabdhaayaaM patiz catasro juhoty /2/ agninaa devena pRthiviilokena lokaanaam Rgvedena vedaanaaM tena tvaa zamayaamy asau svaahaa, vaayunaa devenaantarikSalokena devaanaaM yajurvedena vedaanaaM tena tvaa zamayaamy asau svaahaa, suuryeNa devena dyaurlokena lokaanaaM saamavedena vedaanaaM tena tvaa zamayaamy asau svaahaa, candreNa devena dizaaM lokena lokaanaaM brahmavedena vedaanaaM tena tvaa zamayaamy asau svaahaa /3/ agni addressed as a devataa who was the third husband of the bride in a mantra used when the rest of offerings is poured down on the head of the bride in the vivaaha. KauzS 78.10 ... somasya jaayaa prathamaM gandharvas te 'paraH patiH / tRtiiyo agniS Te patis turiiyas te manuSyajaaH /3/ (AV 14.2.3, cf. RV 10.85.40) ... /10/ agni addressed to be worshipped by the bride in a mantra used when she is caused to sit down on the talpa as a nuptial bed in the vivaaha. KauzS 79.4 tatropavizya (suprajaa imam agniM saparyatu /23/) ity (AV 14.2.23cd) upavezayati /5/ agni requested to admit saMvanana to the bride in a mantra used when laajas are poured down in the anjali of the bride in the vivaaha. HirGS 1.6.20.3 taaM yathaayatanam upavezyaathaasyaa anjalaav aajyenopastiirya laajaan dvir aavapatiimaaMl laajaan aavapaami samRddhikaraNaan mama / tubhyaM ca saMvananaM tad agnir anumanyataam ayam iti /3/ agni requested to admit saMvanana to the bride in a mantra used when laajas are offered in the vivaaha. ParGS 1.6.1-2 kumaaryaa bhraataa zamiipalaazamizraaMl laajaan anjalinaanjalaav aavapati /1/ taaJ juhoti saMhatena tiSThatii ... imaaMl laajaan aavapaamy agnau samRddhikaraNaM tava / mama tubhyaM ca saMvananaM tad agnir anumanyataam iyaM svaaheti /2/ agni requested to drive away bhRzaa tanuu of the bride in a mantra used for offerings in the vivaaha. agne praayazcitte tvaM devaanaaM praayazcittir asi yaasyaaM bhRzaa tanuus taam asyaa naazaya svaahaa // vaayo praayazcitte // suurya praayazcitte // candra praayazcitte // viSNo praayazcitte // viSNo praayazcitte // candra praayazcitte // suurya praayazcitte // vaayo praayazcitte // agne praayazcitte tvaM devaanaaM praayazcittir asi yaasyaaM bhRzaa tanuus taam asyaa naazaya svaahaa // agni requested to drive away ghoraa tanuu of the bride in a mantra used for the offerings at the caturthiikarma in the vivaaha. HirGS 1.7.23.11-24.2 caturthyaam apararaatre 'gnim upasamaadhaaya praayazcittiparyantaM kRtvaa nava praayazcittiir juhoti /23.11/ agne praayazcitte tvaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai ghoraa tanuus taam ito naazaya svaahaa / ... /1/ agni requested to drive away patighnii tanuu of the bride in a mantra used for the offerings at the caturthiikarma in the vivaaha. ZankhGS 1.18.3 agne praayazcittir asi tvam devaanaaM praayazcittir asi yaasyaaH patighnii tanuus taam asyaa apa jahi, vaayo praayazcittir asi tvam devaanaaM praayazcittir asi yaasyaa aputriyaa tanuus taam asyaa apa jahi, suurya praayazcittir asi tvam devaanaaM praayazcittir asi yaasyaa apazavyaa tanuus taam asyaa apa jahi ... /3/ agni requested to drive away patighnii tanuu of the bride in a mantra used at the caturthiikarma in the vivaaha. ParGS 1.11.2 agne praayazcitte tvaM devaanaaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai patighnii tanuus taam asyai naazaya svaahaa ... . agni requested to drive away paapii lakSmii of the bride in a mantra used for the offerings at the caturthiikarma in the vivaaha. GobhGS 2.5.2 agnim upasamaadhaaya praayazcittaajyaahutiir juhoti agne praayazcitte (tvaM devaanaaM praayazcittir asi / braahmaNas tvaa naathakaama upadhaavaami yaasyaaH paapii lakSmiis taam asyaa apajahi // (MB 1.4.1) ... /2/ agni requested to eat food first in the aagrayaNa. ParGS 3.1.4 atha praaznaati / agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH // ... /4/ agni requested to expel asuras in the form of the pitRs in the piNDapitRyajna in a mantra used to place the fire. ZB 2.4.2.15 sa nidadhaati / ye ruupaaNi pratimuncamaanaa asuraaH santaH svadhayaa caranti / paraapuro nipuro ye bharanty agniS TaaMl lokaat praNudaaty asmaad ity agnir hi rakSasaam apahantaa tasmaad evaM nidadhaati /15/ (for the uses in other texts try to find in "piNDapitRyajna: mantra used" and "zraaddha: mantra used". agni requested to give medhaa, in the medhaajanana. GobhGS 2.7.20-21 tathaiva medhaajananaM sarpiH praazayet /20/ jaataruupeNa vaa aadaaya kumaarasya mukhe juhoti medhaaM te mitraavaruNau (medhaam agnir dadhaatu te / medhaaM te azvinau devaav aadhattaaM puSkarasrajau (mantrabraahmaNa 1.5.9) ity etayarcaa sadasas patim adbhutaM priyam indrasya kaamyam / saniM medhaam ayaasiSam (saamaveda 1.171) iti ca /21/ agni requested to give a wife to the birdegroom in a mantra recited by him when laajas are offered in the vivaaha. KathGS 25.31 agnir maa janimaan iti vaacayati / agnir maa janimaan anayaa janimantaM karotu jiivapatnir bhuuyaasam /31/ agni requested to give a wife with progeny in the vivaaha, cf. RV 10.85.38 tubhyam agre pary avahant suuryaaM vahatunaa saha / punaH patibhyo jaayaaM daa agne prajayaa saha /38/ See ManGS 1.11.12 (at the laajahoma), ParGS 1.7.3 (when the bride and groom go round the fire). agni requested to lead us in front. BaudhZS 6.30 [195,7-14] athaagni7prathamaaH pratipadyante 'nvag raajnaa caajyaiz caanvag graavaNo vaayavyaani8 puurvayaa dvaaropaniSkraamanty ayaM no agnir varivaH kRNotv ayaM mRdhaH pura9 etu prabhindan / ayaM zatruuJ jayatu jarhRSaaNo 'yaM vaajaM jayatu10 vaajasaataav ity (TS 1.3.4.c) uttareNa sadaH pariityaagniidhraagaare 'gniM nidhaaya11 nayavatyarcaagniidhre juhoty agne naya supathaa raaye asmaan vizvaani12 deva vayunaani vidvaan / yuyodhy asmaj juhuraaNam eno bhuuyiSThaaM te13 nama'uktiM vidhema svaahety (TS 1.1.14.i). (agniSToma, praNayana of agni and soma) agni requested to come first and to lead her prajaa to long life, in a mantra for offerings in the vivaaha. KathGS 28.4 ... jayaprabhRtibhir hutvaagnir aitu prathama iti ca / agnir aitu prathamo devataanaaM so 'syaaH prajaaM nayatu sarvam aayuH / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM nirundhyaat svaahaa // ... /4/ agni requested to lead the dead to the devas in the pitRmedha. BaudhPS 1.3 [6,7-9] athainam aadadata aadiiyamaanam anumantrayate puuSaa tve7taz cyaavayatu pravidvaan anaSTapazur bhuvanasya gopaaH / sa tvetebhyaH paridadaat pi8tRbhyo 'gnir devebhyaH suvidatrebhya iti (TA 6.1.1.e). agni requested to make "me" free from enas, at the end of the piNDapitRyajna. AzvZS 2.7.11 gaarhapatyaM yad antarikSaM pRthiviim uta dyaaM yan maataraM pitaraM vaa jahiMsima / agnir maa tasmaad enaso gaarhapatyaH pramuncatu (AV 7.64.2cd) karotu maam anenasam (TS 1.8.5.3c) iti /11/ agni requested to make "me" free from enas in a mantra recited at the maarjana after the vapaahoma in the niruuDhapazubandha. HirZS 4.4.44 [430] agnir maa tasmaad enaso vizvaan muncatv aMhasaH / /44/ agni requested to make "me" free from enas, at the end of the zraaddha/piNDapitRyajna. AzvGPZ 2.17 [164,29-165,1] agnau tam adyety aupaasanaagniM pratyetya yad antarikSaM pRthiviim uta dyaaM yan maataraM pitaraM29 vaa jihiMsima / agnir maa tasmaad enasaH pramuncatu karotu maam anehasam(>anenasam//) iti japitvaa165,1. agni requested to make it possible that the bride and the groom may both live long at the laajahoma in the vivaaha. ManGS 1.11.12 ... punaH patniim agnir adaad aayuSaa saha varcasaa / diirghaayur asyaa yaH patir jiivaati zaradaH zatam // ... /12/ agni ketaa regarded as agni is requested to protect the householder in the eastern direction in the gRhakaraNa. ParGS 3.4.14 ketaa ca maa suketaa ca purastaad gopaayetaam ity agnir vai ketaadityaH suketaa tau prapadye taabhyaaM namo 'stu tau maa purastaad gopaayetaam iti /14/ agni requested to protect the bride and to lead her prajaa to long life, in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo ity etatprabhRtibhiH (imaam agnis traayataaM gaarhapatyaH prajaam asyai jaradaSTiM kRNotu / azuunyopasthaa jiivataam astu maataa pautram aanandam abhivibhudhyataam iyaM svaahaa /11/ (MB 1.1.11)) ... /23/ agni requested to protect the bride and to lead her prajaa to long life, in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / ... imaam agnis traayataaM gaarhapatyaH prajaam asyai nayatu diirgham aayuH / azuunyopasthaa jiivataam astu maataa pautram aanandam abhiprabudhyataam iyaM svaahaa // ... /7/ agni requested to protect the bride and to lead her prajaa to long life, in the vivaaha. ParGS 1.5.11 ... imaam agnis traayataaM gaarhapatyaH prajaam asyai nayatu diirgham aayuH / azuunyopasthaa jiivataam astu maataa pautram aanandam abhivibudhyataam iyaM svaahaa // ... /11/ agni requested to protect the bride and to release her prajaa from mRtyupaaza, in a mantra for offerings in the vivaaha. KathGS 28.4 ... jayaprabhRtibhir hutvaa ... agnir imaaM traayataaM gaarhapatyaH so 'syaaH prajaaM muncatu mRtyupaazaat / ariktopasthaa jiivataam astu maataa pautram aanandam abhivibudhyataam iyaM svaahaa // ... /4/ agni requested to protect me from duzcarita and to place me in sucarita. BaudhZS 1.15 [23,16-17] athaasaMsparzayan srucaav udaGG atyaakraamaJ japati paahi maagne16 duzcaritaad aa maa sucarite bhajeti (TS 1.1.12.o). (darzapuurNamaasa, srauca aaghaara) agni requested to release prajaa of the bride from mRtyupaaza, in the vivaaha. ManGS 1.10.10 ... agnir asyaaH prathamo jaatavedaaH so 'syaaH prajaaM muncatu mRtyupaazaat / tad idaM raajaa varuNo 'numanyataam / yathendras triipautram aganma rudriyaaya (>yatheyaM strii pautram aghaM na rodaat???) svaahaa iti ... /10/ agni requested to release prajaa of the bride from mRtyupaaza, in the vivaaha. HirGS 1.6.19.7 vyaahRtiparyantaM kRtvaa juhoti / agnir etu prathamo devataanaaM so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa // ... /7/ agni requested to release prajaa of the bride from mRtyupaaza, in the vivaaha. ParGS 1.5.11 agnir aitu prathamo devataanaaM so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa // agni requested to release prajaa of the bride from mRtyupaaza, in the vivaaha. GobhGS 2.1.23 dakSiNena paaNinaa dakSiNam aMsam anvaarabdhaayaaH SaD aajyaahutiir juhoty agnir etu prathamo (devataabhyaH so 'syai prajaaM muncatu mRtyupaazaat / tad ayaM raajaa varuNo 'numanyataaM yatheyaM strii pautram aghaM na rodaat svaahaa /10/) (MB 1.1.10) ity etatprabhRtibhiH ... /23/ agni requested to return what I have spitted in a mantra used in a praayazcitta when the diikSita vomits or spitts. ApZS 10.13.11a yad atraapi rasasya me niraSThaviSam asmRtam / agniS Tat somaH pRthivii punar aatman dadhaatu ma iti charditvaa SThutvaa vaa // agni requested to watch havya. BaudhZS 1.5 [8,11-12] gaarhapatyam abhi11mantrayate 'gne havyaM rakSasveti (TS 1.1.4.t) /5/12. (darzapuurNamaasa, havirnirvapaNa) agni worshipped, see aajyabhaaga. agni worshipped at the avabhRtha in the agniSToma. ZB 4.4.5.12 atha caturgRhiitam aajyaM gRhiitvaa / samidhaM praasyaabhijuhoty agner aniikam apa aavivezaapaaM napaat pratirakSann asuryam / dame dame samidhaM yakSy agne prati te jihvaa ghRtam uccaraNyat svaaheti /12/ (agniSToma, avabhRtha) agni worshipped by offering aSTaakapaala, txt. ZB 2.2.1.22. (agnyaadheya) agni worshipped by offering aSTaakapaala, in case when the anvaarambhaNiiyeSTi is not performed. HirZS 3.5 [327,6] api vaa naanvaarambhaNiiyaaM kurviitaagneyam aSTaakapaalaM nirvapet /327,6 (the first performance of the darzapuurNamaasa after the agnyaadheya) agni a devataa worshipped in the three aSTakaas. ManGS 2.8.6 ... kavir agnir indraH somaH suuryo vaayur astu me agnir vaizvaanaro apahantu paapam / bRhaspatiH savitaa zarma yacchatu zriyaM viraajaM mayi puuSaa dadhaatu // ... iti pancaajyasya /6/ agni worshipped by offering dhuunkSNaa in the azvamedha. TS 5.5.19 ruruu raudraH kRkalaasaH zakuniH pippakaa te zaravyaayai hariNo maaruto brahmaNe zaargas tarakSuH kRSNaH zvaa caturakSo gardabhas ta itarajanaanaam agnaye dhuunkSNaa /19/ (devataa) agni worshipped by offering kRSNagriiva in the azvamedha. TS 5.5.22 aagneyaH kRSNagriivaH saarasvatii meSii babhruH saumyaH pauSNaH zyaamaH zitipRSTho baarhaspatyaH zilpo vaizvadeva aindro 'ruNo maarutaH kalmaaSa aindraagnaH saMhito 'dhoraamaH saavitro vaaruNaH petvaH /22/ (devataa) agni worshipped by offering two kRSNagriivas in the azvamedha. TS 5.5.23 azvas tuuparo gomRgas te praajaapatyaa aagneyau kRSNagriivau tvaaSTrau lomazasakthau zitipRSThau baarhaspatyau dhaatre pRSodaraH sauryo balakSaH petvaH /23/ (devataa) agni worshipped by offering kRSNa aja in the azvamedha. TS 5.5.24 agnaye 'niikavate rohitaanjir anaDvaan adhoraamau saavitrau pauSNau rajatanaabhii vaizvadevau pizaMgau tuuparau maarutaH kalmaaSa aagneyaH kRSNo 'jaH saarasvatii meSii vaaruNaH kRSNa ekazitipaat petvaH /24/ (devataa) agni worshipped in a kaamyapazu for a bhuutikaama* an aja is offered to agni and a kRSNa petva is offered to varuNa. KS 13.2 [181.3-7] aagneyam ajam aalabheta vaaruNaM kRSNaM petvaM bubhuuSann Rddhyaa evaagneyo varuNagRhiita eSa yo 'laM bhuutyai san na bhavati yad vaaruNo varuNaad evainaM muncaty ardhaM vai puruSasyaagneyam ardhaM vaaruNam asthaany aagneyaani maaMsaani vaaruNaani tayor evainaM bhaagadheyena niSkriiNaati // so 'nRNo bhuutvaa bhavaty eva. (devataa) agni worshipped in a kaamyapazu for a bhuutikaama an aja is offered to agni and a petva is offered to varuNa. MS 2.5.2 [49.1-3] aagneyam ajam aalabheta vaaruNaM petvaM bhuutikaamaM yaajayed aagneyaani vai puruSasyaasthaani vaaruNaM maaMsam aagneyenaivaasyaagneyaM niSkriiNaati vaaruNena vaaruNaM bhavaty eva. (devataa) agni worshipped in a kaamyapazu for a brahmavarcasakaama an ajaa zvetaa malhaa garbhiNii is offered to agni, suurya and bRhaspati respectively. KS 13.1 [179.5-10] tisro 'jaaz zvetaa malhaa garbhiNiir aalabheta brahmavarcasakaama aagneyiiM vasantaa sauriiM griiSme baarhaspatyaaM zaradi yad aagneyii mukhata eva taya tejo dhatte yat saurii madhyata eva tayaa rucaM dhatte yad baarhaspatyopariSTaad eva tayaa brahmavarcasaM dhatte saMvatsaraM paryaalabhyante viiryaM vai saMvatsaras saMvatsaram eva viiryam aapnoti yac chvetaa ruca eva tad ruupaM garbhiNiir bhavantiindriyaM vai garbha indriyam evaavarunddhe. (devataa) agni worshipped in a kaamyapazu for a brahmavarcasakaama a zvetaa malhaa is offered to agni, bRhaspati and suurya respectively. MS 2.5.2 [49.5-11] zvetaa malhaa aalabheta brahmavarcasakaama aagneyiiM baarhaspatyaaM sauriiM vasantaagneyiiM praavRSi baarhaspatyaaM zizire sauriiM yad aagneyii tejas tayaavarunddhe yad baarhaspatyaa brahmavarcasa tayaa yat saurii rucaM tayaa trivRd vaavaasmaa etat samRddhaM brahmavarcasaM dadhaati saMvatsaraM paryaalabhyante samvatsareNa vaa anaaptam aapyate saMvatsareNaivaasmaa aaptvaa tejo brahmavarcasaM dadhaati zvetaa bhavati brahmaNo ruupaM samRddhyai. (devataa) agni worshipped in a kaamyapazu for a bhuutikaama an aja is offered to agni and babhru RSabha pingala is offered to soma. MS 2.5.5 [53.3-6] aagneyam ajam aalabheta saumyaM babhrum RSabhaM pingalaM bhuutikaamaM yaajayed Rddhyaa evaagneya indriyeNa vaa eSa viiryeNa vyRdhyate yo 'laM bhuutyai san na bhavati yat saumyaH svayaivaasmai devatayendriyaM viiryam aaptvaavarunddhe bhavaty eva babhruH pingalo bhavati somasa ruupaM samRddhyai. (devataa) agni worshipped in a kaamyapazu for a brahmavarcasakaama a kRSNagriivaa malhaa is offered to agni. TS 2.1.2.4-5 yo brahmavarcasakaamaH syaat tasmaa etaa malhaa aalabheta /4/ aagneyiiM kRSNagiiviiM saMhitaam aindriiM zvetaam baarhaspatyaam etaa eva devaaH svena bhaagadheyenopadhaavati taa evaasmin brahmavarcasaM dadhati brahmavarcasy eva bhavati. (devataa) agni worshipped in a kaamyapazu for a brahmavarcasakaama a kRSNagriiva is offered to agni. TS 2.1.2.8-9 aagneyaM kRSNagriivam aalabheta saumyam babhruM yo braahmaNo vidyaam anuucya na viroceta yad aagneyo bhavati teja evaasmin tena dadhaati yat saumyo brahmavarcasaM tena kRSNagriiva aagneyo bhavati tama evaasmaad apahanti zveto bhavati /8/ rucam evaasmin dadhaati babhruH saumyo bhavati brahmavarcasam evaasmin tviSiM dadhaati. (devataa) agni worshipped in a kaamyapazu for a jyogaamayaavin a kRSNagriiva is offered to agni. TS 2.1.2.7 aagneyaM kRSNagriivam aalabheta saumyaM babhruM jyogaamayaavy agniM vaa etasya zariiraM gacchati somaM raso yasya jyog aamayaty agner evaasya zariiraM niSkriiNaati somaad rasam uta yadiitaasur bhavati jiivaty eva. (devataa) agni worshipped in a kaamyapazu for a paapmanaa gRhiita an aja is offered to agni and an RSabha is offered to indra. KS 13.4 [183.17-184.4] indro vai vRtram ahaMs taM hatas saptabhir bhogaiH paryahaMs tasya muurdhno vaidehiir udaayaMs taaH praaciir aayaMs tasmaat taaH puras sa jaghanyam RSabhaM vaideham anuudyantam amanyatemam idaaniim aalabheya tena tvaa ito mucyeyeti tam aalabhata tena naamucyata sa aagneyam ajam aalabhataindram RSabhaM tena vai sa taan agninaa paapmano bhogaan apidahyaathaindreNendriyaM viiryam aatman adhatta tato vai so 'bhavad aagneyam ajam aalbhetaindram RSabhaM bubhuuSan yaH paapmagRhiita ieva manyeta paapmaa vai sa taM saptabhir bhogaiH paryahan paapmana eSa bhogaiH parihato yo 'laM bhuutyai san na bhavati yad aagneyo 'gninaiva paapmano bhogaan apidahyaathaindreNendriyaM viiryam aatman dhatte bhavaty eva. (devataa) agni worshipped in a kaamyapazu for a vicchinnasomapiitha* an aja is offered to agni and an RSabha is offered to soma. KS 13.5 [185.3-7] aagneyam ajam aalabheta saumyam RSabhaM yasya pitaa pitaamahaH puNtas syaad atha tan na praapnuyaad agnis sarvaa devataa mukhata eva devataa aalabhata indriyeNa vaa eSa somapiithena vyRdhyate yasya pitaa pitaamahaHpuNyo bhavaty atha tan na praapnoti saumyo braahmaNo devatayendriyam asya somapiitho yat saumya indriyeNaivainaM somapiithena samardhayati. (devataa) agni worshipped in a kaamyapazu for a paapmanaa gRhiita a RSabha is offered to indra and an aja is offered to agni. MS 2.5.3 [50.8-15] indro vai vRtram ahant sa praaG apadyata sa padyamaanaa indraM saptabhir bhogaiH paryagRhNaat tasmaat viSvancaH pazavo vyudaayan muurdhato vaidehiir udaayaMs tasmaat taasaaM puro janma pura okas taasaaM jaghanata RSabho vaideho 'nuudait tam acaayad ayaM vaava maasmaad aMhaso munced iti tam aindram aalabhetaagneyaM tu puurvam ajam aalabhata sa vaa agninaiva vRtrasya bhogaan apidahyaathaindreNendriyaM viiryam aatmann adhatta yaH paapmanaa tamasaa gRhiito manyeta sa etam aindram RSabham aalabhetaagneyaM tu puurvam ajam aalabhetaagninaiva paapmano bhogaan apidahyaathaindreNendriyaM viiryaM aatman dhatte. (devataa) agni worshipped in a kaamyapazu for a paapmanaa gRhiita a kRSNagriiva is offered to agni. TS 2.1.4.5-7 indro vRtram ahan taM vRtro hataH SoDazabhir bhogair asinaat tasya vRtrasya ziirSato gaava udaayan taa vaidehyo ebhavan taasaam RSabho jaghane enuudait tam indraH /5/ acaayat so emanyata yo vaa imamaalabheta mucyetaasmaat paapmana iti sa aagneyaM kRSNagriivam aalabhetaindram RSabhaM tasyaagnir eva svena bhaagadheyenopasRtaH SoDazadhaa vRtrasya bhogaan apyadahad aindreNendriyam aatmann adhatta / yaH paapmanaa gRhiitah syaat sa aagneyaM kRSNagriivam aalabhetaindram RSabham agnir evaasya svena bhaagadheyenopasRtaH /6/ paapmaanam apidahaty aindreNendriyam aatman dhatte mucyate paapmano bhavaty eva. (devataa) agni worshipped in a kaamyapazu for a prajaakaama a kRSNagriiva is offered to agni. TS 2.1.2.7-8 saumyaM babhrum aalabhetaagneyaM kRSNagriivaM prajaakaamaH somaH /7/ vai retodhaa agniH prajaanaaM prajanayitaa soma evaasmai reto dadhaaty agniH prajaaM prajanayati vindate prajaam / (devataa) agni worshipped in a kaamyapazu for a purodhaakaama* a kRSNagriiva is offered to agni. TS 2.1.2.9 aagneyaM kRSNagriivam aalabheta saumyaM babhrum aagneyaM kRSNagriivaM purodhaayaaM spardhamaana aagneyo vai braahmaNah saumyo raajanyo 'bhitaH saumyam aagneyau bhavatas tejasaiva brahmaNobhayato raaSTraM pari gRhNaaty ekadhaa samaavRnkte pura enaM dadhate /9/ (devataa) agni worshipped by offering aSTaakapaala in a kaamyeSTi for a hiraNyakaama. (Caland's no. 118) TS 2.3.2.3-4 aagneyam aSTaakapaalaM nirvapet saavitraM dvaadazakapaalaM bhuumyai /3/ caruM yaH kaamayeta hiraNyaM vindeya hiraNyaM mopanamed iti yad aagneyo bhavaty aagneyaM vai hiraNyaM yasyaiva hiraNyaM tenaivainad vindate saavitro bhavati savitRprasuuta evainad vindate bhuumyai carur bhavaty asyaam evainad vindata upainaM hiraNyam namati. agni worshipped by offering aSTaakapaala in a kaamyeSTi for a jyogaamayaavin. (Caland's no. 169) TS 2.3.11.1-2 agniM vaa etasya zariiraM gachati somaM raso varuNa enaM varuNapaazena gRhNaati sarasvatiiM vaag agnaaviSNuu aatmaa yasya jyog aamayati / yo jyogaamayaavii syaad yo vaa kaamayeta sarvam aayur iyaam iti tasmaa etam iSTiM nir vaped aagneyam aSTaakapaalaM saumyaM caruM vaaruNaM dazakapaalaM saarasvataM carum aagnaavaiSNavam ekaadazakapaalam agner evaasya zariiraM niSkriiNaati somaad rasam /1/ varuNenaivainaM varuNapaazaan muncati saarasvatena vaacaM dadhaaty agniH sarvaa devaa viSNur yajno devaaabhiz caivainaM yajnena ca bhiSajyaty uta yadiitaasur bhavati jiivaty eva / agni worshipped by offering aSTaakapaala in a kaamyeSTi as a praayazcitta when one obtains hiraNya. (Caland's no. 119) TS 2.3.2.4-5 (aagneyam aSTaakapaalaM nirvapet saavitraM dvaadazakapaalaM bhuumyai /3/ caruM) ... vi vaa eSa indriyeNa viiryeNardhyate yo hiraNyaM vindata etaam /4/ eva nirvaped dhiraNyaM vittvaa nendriyeNa viiryeNa vyRdhyate. agni worshipped by offering aSTaakapaala in a kaamyeSTi for one who lost his hiraNya. (Caland's no. 118) TS 2.3.2.5 (aagneyam aSTaakapaalaM nirvapet saavitraM dvaadazakapaalaM bhuumyai /3/ caruM) ... etaam eva nirvaped yasya hiraNyaM nazyed yad aagneyo bhavaty aagneyaM vai hiraNyaM yasyaiva hiraNyaM tenaivainad vindati saavitro bhavati savitRprasuuta evainad vindati bhuumyai carur bhavaty asyaaM vaa etan nazyati yan nazyaty asyaam evainad vindati. agni worshipped by offering aSTaakapaala in a kaamyeSTi as a praayazcitta when he takes out his fire. TS 2.2.5.5-6 (Calan's no. 22) aagneyam aSTaakapaalaM nirvaped vaizvaanaraM dvaadazakapaalam agnim udvaasayiSyan. agni worshipped by offering aSTakapaala in the nakSatreSTi, saMcara. BaudhZS 28.3 [349,6-7] aagneyam aSTaakapaalam anumatyai carum iti sarvatraanu6Sajati nakSatrahavirmadhye zrapayitvaasaadayati. (nakSatreSTi, two saMcara oblations: aSTaakapaala to agni and caru to anumati) agni worshipped by offering aSTakapaala in the raajasuuya, aanumataadi. KS 15.1 [210,7-8] aagneyo 'STaakapaalo mahendriiyaM da7dhi vaasaH kSaumaM dakSiNaa. (raajasuuya, aanumataadi) agni worshipped by offering aSTakapaala in the raajasuuya, aanumataadi. MS 2.6.1 [64,12-13] zvo bhuuta aagneyo 'STaakapaalo maahendraM dadhi12 vaasaH kSaumaM dakSiNaa /1/13. (raajasuuya, aanumataadi) agni worshipped by offering aSTakapaala in the raajasuuya, aanumataadi. TS 1.8.1.2 aagneyam aSTaakapaalam aindraM dadhy RSabho vahii dakSiNaa. (raajasuuya, aanumataadi) agni worshipped by offering aSTakapaala in the raajasuuya, caaturmaasya. KS 15.2 [210,11] aagneyo 'STaakapaalas . (raajasuuya, caaturmaasya) agni worshipped by offering aSTakapaala in the raajasuuya, caaturmaasya. TS 1.8.2.1 aagneyam aSTaakapaalaM nir vapati. (raajasuuya, caaturmaasya, vaizvadeva) agni worshipped by offering aSTakapaala in the raajasuuya, indraturiiya. KS 15.2 [210,13-15] aa13gneyo 'STaakapaalo vaaruNo yavamayo dazakapaalo raudro gaaviidhukaz ca14rur aindraM saamnaayyaM dhenur anaDvaahii dakSiNaa. agni worshipped by offering aSTakapaala in the raajasuuya, indraturiiya. MS 2.6.3 [64,17-18] aagneyo 'STaakapaalo vaaruNo yavamayaz caruu raudro gaaviidhuka17z carur aindraM dadhi dhenur anaDvaahii dakSiNaa. agni worshipped by offering aSTakapaala in the raajasuuya, indraturiiya. TS 1.8.7.1 aagneyam aSTaakapaalaM nir vapati raudraM gaaviidhukaM carum aindraM dadhi vaaruNaM yavamayaM caruM vahinii dhenur dakSiNaa. agni worshipped by offering aSTakapaala in the raajasuuya, indraturiiya. ZB 5.2.4.11 aagneyo 'STaakapaalaH puroDaazo bhavati vaaruNo yavamayaz caruu raudro gaavedhukaz carur anaDuhyai vahalaayaa aindraM dadhi ... /11/ agni worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. KS 15.4 [211,18-19] aagneyo 'STaakapaalas senaanyo gRhe hiraNyaM18 dakSiNaa. agni worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. MS 2.6.5 [66,5-6] aagne5yo 'STaakapaalaH senaanyo gRhe hiraNyaM dakSiNaa. agni worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. TS 1.8.9.1 aagneyam aSTaakapaalaM senaanyo gRhe hiraNyaM dakSiNaa. agni worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. MS 4.3.8 [47,15-18] aagneyo15 'STaakapaalaH senaanyo gRha ity agnir vai sarvaa devataa devataabhir evaasya se16naamukhaM jityai saMzyati hiraNyaM dakSiNaa satyaM vai hiraNyaM satyenaiva17 jayaty. agni worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. TB 1.7.3.4 aagneyam aSTaakapaalaM senaanyo gRhe / senaam evaasya saMzyati / hiraNyaM dakSiNaa samRddhyai / agni worshipped by offering aSTaakapaala in the raajasuuya, saMsRp. MS 2.6.13 [72,12] ... aagneyo 'STaakapaalo hiraNyam aSTaapRDaM dakSiNaa ... . agni worshipped by offering aSTaakapaala in the raajasuuya, saMsRp. KS 15.9 [216,7-8, 8-9] ... aagneyo 'STaa7kapaalas aagneyo 'STaakapaalo hiraNyaM da8kSiNaa ... // agni worshipped by offering aSTaakapaala in the raajasuuya, saMsRp. TS 1.8.17.1 aagneyam aSTaakapaalaM nirvapati hiraNyaM dakSiNaa ... /1/ agni worshipped by offering aSTaakapaala in the raajasuuya, saMsRp. ZB 5.4.5.16 ... aagneyam aSTaakapaalaM puroDaazaM saumyaM caruM vaiSNavaM trikapaalam vaa puroDaazaM caruM ... /16/ aagni worshipped by offering aSTakapaala in the saakamedha. MS 1.10.1 [141,1] agnaye 'niikavate praatar aSTaakapaalo marudbhyaH13 saaMtapanebhyo madhyaMdine carur marudbhyo gRhamedhebhyaH sarvaasaaM dugdhe saayam o14dana indrasya niSkaaSo marudbhyaH kriiDibhyaH saakaM razmibhiH saptakapaala15 aagneyo 'STaakapaalaH saumyaz caruH saavitro 'STaakapaalaH saara141,1svataz caruH pauSNaz carur aindraagno dvaadazakapaalaa indraaya vRtraghne carur vaizvaka2rmaNa ekakapaala. agni worshipped by offering aSTakapaala in the vaizvadeva. MS 1.10.1 [140,8] aagneyo 'STaakapaalaH saumyaz caruH saavitro dvaadazakapaalaH saa8rasvataz caruH pauSNaz caru maarutaH saptakapaalo vaizvadevyaamikSaa dyaa9vaapRthiviiyaa ekakapaalo vaajinaaM vaajinam. agni worshipped by offering aSTakapaala in the varuNapraghaasa. MS 1.10.1 [140,10] aagneyo 'STaakapaalaH10 saumyaz caruH saavitro 'STaakapaalaH saarasvataz caruH pauSNaz carur aindraagno11 dvaadazakapaalo maarutyaamikSaa vaaruNyaamikSaa kaaya ekakapaa12lo vaajinaaM vaajinam. agni worshipped by offering aSTakapaala in the saakaMprasthaayiiya. BaudhZS 17.48 [328,18] atha devasya tvaa savituH prasava iti17 pratipadaM kRtvaagneyam aSTaakapaalaM nirvapaty aindram ekaadazakapaalam aindraM18 saaMnaayyaM. (saakaMprasthaayiiya) agni worshipped by offering aSTakapaala in a yuddhakarma. MS 2.1.3 [4,14-16] aa14gneyama aSTaakapaalaM nirvaped agniiSomiiyam ekaadazakapaalaM dyaavaapRthiviiyaM15 dvikapaalaM yaH saMgraamaM jigiiSen nRjyaayaM vaa jijyaaset. agni worshipped by offering aSTakapaala in a yuddhakarma. MS 2.1.3 [4,21-22] sa yadaa saMgraamaM yajen nRjyaayaM vaa jiniiyaad athaagneyam aSTaaka21paalaM nirvaped aindraagnam ekaadazakapaalaM dyaavaaprthiviiyaM dvikapaalam. agni worshipped by offering aSTakapaala in a praayazcitta when both the milk of the saayaMdoha and the milk of the praatardoha are damaged, aSTaakapaala to agni and pancazaraava odana to indra. ApZS 9.1.31-34 yasyobhau dohaav aartim aarcheyaataam aagneyam aSTaakapaalaM nirvaped aindraM pancazaraavam odanam /31/ agniM puroDaazena yajeta / indraM pancazaraaveNa /32/ pancazaraaveNa vobhe devate yajeta /33/ athottarasmai haviSe vatsaan apaakRtyopavaset /34/ (praayazcitta, saaMnaayyadohana) agni worshipped by offering pancakapaala in the punaraadheya, see pancakapaala: to agni in the punaraadheya. agni worshipped by the pazubandha in the first day of the saakamedha, caaturmaasya as ekaaha. PB 17.13.13 aniikavatii pratipad aagneyaH pazur maarutii pratipad aindraagnaH pazur vaizvakarmaNii pratipad ekaadazinii pazavaH sauryaanuubandhyaa ... /13/ agni worshipped at the prasarpaNa to the sadas. TS 3.2.4.h(c) agniH pRthivyaa . (aupaanuvaakya, agniSToma, prasarpaNa to the sadas) agni worshipped at the prasarpaNa to the sadas. BaudhZS 7.10 [215,15] agniH pRthivyaa ity (TS 3.2.4.h). (agniSToma, prasarpaNa to the sadas) agni worshipped at the prasarpaNa to the sadas. BharZS 13.21.2 agniH pRthivyaaH ity (TS 3.2.4.h(c)) agnim /2/ (agniSToma, prasarpaNa to the sadas) agni worshipped at the prasarpaNa to the sadas. ApZS 12.20.4 agniM (cf. TS 3.2.4.i) /4/ paataM paatv iti yathaalingaM sarvatraanuSajati /5/ (agniSToma, prasarpaNa to the sadas) agni worshipped in the svaadhyaaya. TA 2.12 namo brahmaNe namo astv agnaye namaH pRthivyai nama oSadhiibhyaH / namo vaace namo vaacaspataye namo viSNave bRhate karomi /12/ agni worshipped in the tarpaNa. ZankhGS 4.9.3 agnis tRpyatu, vaayus tRpyatu, suuryas tRpyatu, viSNus tRpyatu, prajaapatis tRpyatu, viruupaakSas tRpyatu, sahasraakSas tRpyatu, somaH, brahmaa, vedaaH, devaaH, RSayaH, sarvaaNi ca chandaaMsi, oMkaaraH, vaSaTkaaraH, mahaavyaahRtayaH, saavitrii, yajnaaH dyaavaapRthivii, nakSatraaNi, antarikSam, ahoraatraaNi, saMkhyaaH, saMdhyaaH, samudraaH, nadyaH, girayaH, kSetrauSadhivanaspatigandharvaapsarasaH, naagaaH, vayaaMsi, siddhaaH, saadhyaaH, vipraaH, yakSaaH, rakSaaMsi, bhuutaany evamantaani tRpyantu, ... /3/ agni worshipped in the aazvayujii. KathGS 57.3 tam apareNa yathoktam upasamaadhaaya jayaprabhRtibhir hutvaa tisro devataa yajeta varuNam agnim azvinaav aazvayujiiM ca /3/ agni worshipped in the aazvayujii. ManGS 2.3.5 ... praatar nityeSu sthaaliipaakeSu sthaaliipaakam anvaayaatayati /4/ tasyaagniM rudraM pazupatim iizaanaM tryambakaM zaradaM pRSaatakaM gaa iti yajati /5/ agni a devataa worshipped in the agaarapraveza. BharGS 2.5 [36,4-7] agniM devaanaaM mahayty agnir devaanaam adhipatiH puriiSyo havyavaahanaH / taM tvaimi zaraNam deva saputraH saha jnaatibhiH svaahaa // sadaasabhaaryaH saamaatyaH saayaam agnaye svaahety agniM mahayitvaa. agni worshipped in the rite in a year after the birth; after that he can eat meat. ManGS 1.18.7-8 na madhumaaMse praazniiyaad aa pazubandhaat /7/ saMvatsare caajaavibhyaam agnidhanvantarii yajet /8/ (jaatakarman) agni worshipped in the rite in a year after the birth; after that they can meat meat. VarGS 3.7-8 saMvatsaraM maataapitarau na maaMsam azniiyaataam /7/ putrasya jaatadante yajetaagniM gavaa pazunaa vaa /8/ (jaatakarman) agni worshipped in the rite in a year after the birth; after that they can meat meat. KathGS 36.13-14 maaMsaM tu naazniitaH /13/ samaapte saMvatsare 'jaavibhyaaM vaagnidhaanvantarii iSTvaa sarpiSmad annaM braahmaNaan bhojayet /14/ (jaatakarman) agni a devataa worshipped in the gRhakaraNa as a giver of the house by offering sthaaliipaala. ParGS 3.4.8 sthaaliipaakasya juhoti / agnim indraM bRhaspatiM vizvaan devaan upahvaye sarasvatiiM ca vaajiiM ca vaastu me datta vaajinaH svaahaa / ... /8/ agni a devataa worshipped by the vapaahoma in the madhuparka. KauzS 92.20 aagneyiiM vapaaM kuryuH /20/ api vaa braahmaNa eva praazniiyaat taddevataM hi taddhavir bhavati /21/ agni a devataa worshipped by the vapaahoma in the madhuparka. BodhGS 1.2.48 yaH praaha tasmaa upaakaroty ekadezaM vapaayai juhoti 'agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarsaNiH iti /48/ agni a devataa worshipped by offering the cow in the madhuparka for the aacaarya. ZankhGS 2.15.4 aacaaryaayaagneya /4/ Rtvije baarhaspatyo /5/ vaivaahyaayaa praajaapatyo /6/ raajna aindraH /7/ priyaaya maitraH /8/ snaatakaayaindraagno /9/ agni a devataa worshipped in the navapraazana when the yajamaana eats. ParGS 3.1.4 atha praaznaati / agniH prathamaH praaznaatu sa hi veda yathaa haviH / zivaa asmabhyam oSadhiiH kRNotu vizvacarSaNiH / bhadraan naH zreyaH samanaiSTa devaas tvayaavazena samaziimahi tvaa / sa no mayo 'bhuuH pito aavizasva zaM tokaaya tanuve syona iti /4/ agni a devataa worshipped by the paarvaNahoma. HirGS 1.7.23.2-7 atra manojnena saMbhaaSyaagaaraM praapyaathainaam aagneyena sthaaliipaakena yaajayati /2/ patny avahanti /3/ zrapayitvaabhighaaryodvaasyaagnaye hutvaagnaye sviSTakRte juhoti /4/ tena braahmaNaM vidyaavantaM pariveveSTi yo 'syaapacito bhavati /5/ tasmaa RSabhaM dadaati /6/ nityam ata uurdhvaM parvasv aagneyena sthaaliipaakena yajate /7/ agni a devataa worshipped by the aajyaahuti in the dakSiNaagni before the cremation in the pitRmedha. AzvGS 4.3.25 savyaM jaanv aacya dakSiNaagnaav aajyaahutiir juhuyaad agnaye svaahaa kaamaaya svaahaa lokaaya svaahaanumataye svaahaa iti /25/ pancamiim urasi pretasyaasmaad vai tvam ajaayathaa ayaM tvad adhi jaayataam asau svargaaya lokaaya svaahaa iti /26/ agni a devataa worshipped by the offerings into the three fires or the dakSiNaagni before the cemation in the pitRmedha. KauzS 81.31-32 tathaagniSu juhoty agnaye svaahaa kaamaaya svaahaa lokaaya svaaheti /31/ dakSiNaagnaav ity eke /32/ agni a devataa worshipped before the cremation in the pitRmedha. VaikhGS 5.3 [73,10-15] citaapuurvaM mRtakaM tathaa nidhaayaagniiMz ca sarvaan atha10 dakSiNaamukhaH praaciinaaviitii paristiirya yathaasvam agnau juhoty a11gnaye somaayendraaya yamaaya varuNaaya kuberaaya pRthivyaa adbhya12s tejase vaayave aakaazaayaahaMkaaraaya buddhaya indriyebhyaH puruSaaya13 suuryaaya jiivaaya manase pancabhuutaadhipataye paramapuruSaaya14 sukRtaaya dharmaaya dhruvaaya vRSaaya svaaheti vyaahRtiiH (pitRmedha). agni a devataa worshipped in the puMsavana. KathGS 32.2-3 bhuuyiSThagateSu garbhamaaseSu triin sthaaliipaakaaJ zrapayed aagneyam aindraM vaiSNavaM ca /2/ teSaaM yathaadevataM juhoti / agnis tuvizravastamaM (tuvibrahmaaNam uttamam / atuurtaM zraavayatpatiM putraM dadaati daazuSe (KS 2.15 [20,11-12])) indra kSatram abhi vaamam ojo 'jaayathaa vRSabha carSaNiinaam / apaanudo janam amitrayantam uruM devebhyo akRNoru lokam (KS 8.16 [101,18-19])) pra tad viSNus stavate viiryeNa mRgo na bhiimaH kucaro giriSThaaH / yasyoruSu triSu vikramaNeSv adhikSiyanti bhuvanaani vizvaa (KS 2.10 [16,3-4])) / pumaan ity abhijuhoti / pumaan agniH pumaan indraH pumaan viSNur ajaayata pumaaMsaM janayet putraM dazame maasi suutave / yena jaatena vibhunaa jiivema zaradaH zataM pazyema zaradaH zatam iti taM no maMhasva zatinaM sahasriNaM gosanim azvasaniM viiraM svaahaa /3/ agni a devataa worshipped in the saayaMpraatarhoma. HirGS 1.7.23.8-9 nityaM saayaM praatar vriihibhir yavair vaa hastenaite aahutii juhoti agnaye svaahaa prajaapataye svaaheti /8/ sauriiM puurvaaM praatar eke samaamananti /9/ agni worshipped in the tarpaNa. KausGS 2.5.1a agnis tRpyatu / prajaapatis tRpyatu / viruupaakSas tRpyatu / brahmaa / vedaaH / devaaH / RSayaH / sarvaaNi ca chandaaMsi / oMkaaraH / vaSaTkaaraH / vyaahRtayaH / saavitrii / yajnaaH / dyaavaapRthivii / antarikSam / ahoraatraaNi / saankhyaaH / siddhaaH / samudraaH / nadyaH / gaavaH / girayaH / kSetrauSadhivanaspatigandharvaapsarasaH / naagaaH / vayaaMsi / saadhyaaH / vipraaH / yakSaaH / rakSaaMsi / pizaacaaH / bhuutaani // agni worshipped in the utsarjana. BodhGS 3.9.3 [99,10] darbhair aasanaani kalpayanti brahmaNe kalpayaami9 prajaapataye bRhaspataye agnaye vaayave suuryaaya candramase nakSatrebhyaH RtubhyaH10 saMvatsaraaya indraaya raajne yamaaya raajne varuNaaya raajne somaaya raajne vaizravaNaaya11 raajne vasubhyaH aadityebhyaH vizvebhyo devebhyaH saadhyebhyaH devebhyaH12 marudbhyaH RbhubhyaH bhRgubhyaH atharvabhyo 'ngirobhyaH ... . agni worshipped in the utsarjana. BharGS 3.9 [76,10] darbhaan anyo'nyasmai pradaayaathaasanaani kalpa9yante brahmaNe prajaapataye 'gnaye bRhaspataye vaayave suuryaaya10 candramase nakSatrebhya indraaya raajne somaaya raajne yamaaya raajne11 varuNaaya raajne vaizravaNaaya raajen rudraaya skandaaya viSNave12 'zvibhyaaM dhanvantaraye vasubhyo rudrebhyo aadityebhyo vizve13bhyo devebhyaH saadhyebhya Rbhubhyo bhRgubhyo marudbhyo 'tharvabhyo14 'ngirobhya iti gaNaanaam /9/15 agni worshipped in the utsarjana. HirGS 2.8.8 [651,19] (7 [651,15-16] tataH zucau deze praaciinapravaNe praagagrair darbhair udagapavargaa15Ny aasanaani kalpayanti /7/16) brahmaNe prajaapataye bRhaspataye 'gnaye vaayave suuryaaya19 candramase nakSatrebhya indraaya raajne yamaaya raajne20 varuNaaya raajne somaaya raajne vaizravaNaaya raajne21 vasubhyo rudrebhya aadityebhyo vizvebhyo devebhyaH22 saadhyebhya Rbhubhyo bhRbhyo marudbhyo 'atharva23bhyo 'ngirobhy iti devagaNaanaam /8/24 agni worshipped in the utsarjana. AgnGS 1.2.2 [14,17] tataH zucau same deze praaciinapravaNe praagagrair darbhair udagapavargaaNy aasanaani16 kalpayanti / brahmaNe prajaapataye 'gnaye (bRhaspataye) vaayave somaaya suuryaaya17 candramase nakSatrebhya (RtubhyaH) indraaya raajne yamaaya raajne varuNaaya18 raajne somaaya raajne vaizravaNaaya raajne vasubhyo rudrebhya aadityebhyo19 vizvebhyo devebhyaH saadhyebhyo Rbhubhyo bhRgubhyo marudbhyo 'tharvabhyo15,1 'ngirobhya iti devagaNaanaam / agni worshipped in the vaizvadeva, in the gRhya agni. KauzS 74.2 agnaya indraagnibhyaaM vaastoSpataye prajaapataye 'numataya iti hutvaa /2/ agni worshipped in the vaizvadeva, in the gRhya agni. ZankhGS 2.14.3-4 vaizvadevasya siddhasya saayaM praatar gRhye 'gnau juhuyaad /3/ agnaye svaahaa somaaya svaahendraagnibhyaaM svaahaa viSNave svaahaa bharadvaajadhanvantaraye svaahaa vizvebhyo devebhyaH svaahaa prajaapataye svaahaaditaye svaahaanumataye svaahaagnaye sviSTakRte svaaheti hutvaitaasaa devataanaam /4/ agni worshipped in the vaizvadeva, in the gRhya agni. JaimGS 1.23 [24.4-7] saayaMpraatarazanasya balii vardhayitvaa puurvasmaad agnau juhoty agnaye svaahaa somaaya svaahaa dhanvantaraye svaahaa dyaavaapRthiviibhyaaM svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaa prajaapataye svaaheti manasottaraam. agni worshipped in the vaizvadeva, in the gRhya agni. ManGS 2.12.2-3 agniiSomau dhanvantariM vizvaan devaan prajaapatim agniM sviSTakRtam ity evaM homo vidhiiyate /2/ atha baliM haraty agnaye namaH somaaya dhanvantaraye vizvebhyo devebhyaH prajaapataye agnaye sviSTakRta ity agnyaagaara uttaraam uttaraam /3/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni. VarGS 17.4 agnaye somaaya prajaapataye dhanvantaraye vaastoSpataye vizvebhyo devabhyo 'gnaye sviSTakRte ca juhuyaat /4/ agni a devataa worshipped in the vaizvadeva, in the east. VarGS 17.6a dadhimadhumizrasyaagnaye purastaat yamaaya dakSiNataH somaaya pazcaat varuNaayottarataH madhye varuNaaryamabhyaaM brahmaNe ca / agni a devataa worshipped in the vaizvadeva, where? VarGS 17.6b agnaye pRthivyai vaayave 'ntarikSaaya suuryaaya dive candramase nakSatrebhya iti /6/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni. KathGS 54.1 vaizvadevasya siddhasya sarvato 'gryasya juhoty agnaye somaaya mitraaya varuNaayendraayendraagnibhyaaM vizvebhyo devebhyaH prajaapataye 'numatyai dhaanvantaraye vaastoSpataye 'gnaye sviSTakRte ca /1/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni. BodhGS 2.8.9 avagraahazo hastena homaH -- agnaye svaahaa somaaya svaahaa dhruvaaya svaahaa dhruvaaya bhuumaaya svaahaa dhruvakSitaye svaahaa acyutakSitaye svaahaa iizaanaaya svaahaa jayantaaya svaahaa dharmarucaye svaahaa dhanvantaraye svaahaa vidyaayai svaahaa ambikaayai svaahaa haraye svaahaa gaNebhyas svaahaa gaNapatibhyas svaahaa pariSadbhyas svaahaa vizvebhyo devebhyas svaahaa saadhyebhyo devebhyas svaahaa sarvebhyo devebhyas svaahaa sarvaabhyo devataabhyas svaahaa bhuus svaahaa bhuvas svaahaa suvas svaahaa bhuur bhuvas suvas svaahaa /9/ agnaye sviSTakRte svaahaa ity uttaraardhapuurvaardhe /10/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni (two times). BharGS 3.12 [79.12-17] vyaahRtiibhiz catasraH samidho 'bhyaadhaaya pariSicya hastena juhoty agnaye svaahaa somaaya svaahaa prajaapataye svaahaa dhanvantaraye svaahaa dhruvaaya svaahaa dhruvaaya bhaumaaya svaahaa dhruvakSitaye svaahaacyutakSitaye svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaagnaye svaahaagnaye 'mavate svaahaagnaye 'nnaadaaya svaahaagnaye sviSTakRte svaaheti. agni a devataa worshipped in the vaizvadeva, in the gRhya agni. AgnGS 1.7.2 [41.14-17] atha vaizvadevasyaannam asaav aupaasane 'gnau juhuyaat / gRhye 'gnau vaa / agnaye svaahaa iti saayam / suuryaaya svaahaa iti praataH / somaaya dhanvantaraye 'numataye prajaapataye vizvebhyo devebhyaH sarvaabhyo devataabhyo 'gnaye sviSTakRte svaahaa iti / agni a devataa worshipped in the vaizvadeva, in the south-east as a dikpaala. AgnGS 1.7.2 [41.18-20] atha baliharaNam yathaadizam haret brahmane brahmapuruSebhya indraayendrapuruSebhyo 'gnaye yamaaya yamapuruSebhyo nirRtyai varuNaaya varuNapuruSebhyo vaayave somaaya somapuruSebhya iizaanaaya iti / agni a devataa worshipped in the vaizvadeva, in the gRhya agni. VaikhGS 3.7 [40.10-11] agnaye svaahaa somaaya svaahety uttaradakSiNayor madhye vyaahRtiir. agni a devataa worshipped in the vaizvadeva, in the south-east as a dikpaala. VaikhGS 3.7 [40.19-41.3] indraaya nama indrapuruSebhyo namo yamaaya namo yamapuruSebhyo namo varuNaaya namo varuNapuruSebhyo namaH somaaya namaH somapuruSebhyo namo 'gnaye namo nirRtaye namo vaayave nama iizaanaaya nama iti. agni a devataa worshipped in the vaizvadeva, at the culii. VaikhGS 3.7 [41.8] culyaaH pakSayor agnaya iti. agni a devataa worshipped in the vaizvadeva, in the gRhya agni. ParGS 1.12.3 vaizvadevasyaagnau juhoty agnaye svaahaa prajaapataye svaahaa vizvebhyo devebhyaH svaahaagnaye sviSTakRte svaaheti /3/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni. VarGP 1.26 agnaye somaaya prajaapataye dhanvantaraye vaastoSpataye vizvebhyo devebhyo 'gnaye sviSTakRte ca juhuyaat /26/ agni a devataa worshipped at the beginning of the vivaaha. KathGS 19.7 agniM somaM varuNaM mitram indraM bRhaspatiM skandaM rudram vaatsiiputraM bhagaM bhaganakSatraaNi kaaliiM SaSThiiM bhadrkaaliiM puuSaNaM tvaSTaaraM mahiSikaaM ca gandhaahutirbhir yajeta // agni a devataa worshipped in the vivaaha. ZankhGS 1.11.4 pazcaad agneH kanyaam upavezyaanvaarabdhaayaaM mahaavyaahRtibhir hutvaajyaahutiir juhoty agnaye somaaya prajaapataye mitraaya varuNaayendraayendraaNyai gandharvaaya bhagaaya puuSNe tvaSTre bRhaspataye raajne pratyaaniikaayeti /4/ agni a devataa worshipped in the the haviSyapuNyaaha, a snaana of the bride and offering of a sthaaliipaaka in the vivaaha. KathGS 20.1-2 athaato haviSyapuNyaahaH /1/ udakaantaM gatvaa yathopapatti vaa payasi sthaaliipaakaM zrapayitvaa sarvagandhaiH phalottaraiH saziraskaaM snaapayitvaahatena vaasasaa pracchaadya sthaaliipaakasya juhotiindraaNii varuNaanii gandharvaaNy udakaany agnir jiivaputraH prajaapatir mahaaraajaH skando 'ryamaa bhagaH prajaanaka iti /2/ agni a devataa worshipped by the offering of sthaaliipaaka in the night before the vivaaha. KathGS 21.1-2 yaam eva dvitiiyaaM raatriM kanyaaM vivaahayiSyan syaat tasyaaM raatryaam atiite nizaakaale navaaM sthaaliim aahRtya payasi sthaaliipaakam zrapayitvaa sarvagandhaiH phalottaraiH saziraskaaM snaapayitvaahatena vaasasaa pracchaadya sthaaliipaakasya juhoty agnaye somaaya mitraaya varuNaayendraayodakaaya bhagaayaaryamNe puuSNe tvaSTre raajne prajaapataya iti /1/ etaa eva devataaH puMsaH kumbhaM vaizravaNam iizaanaM ca yajeta /2/ agni a devataa worshipped in the vivaaha: laajaas are dedicated. ManGS 1.11.2 aryamNe 'gnaye puuSNe 'gnaye varuNaaya ca vriihiin yavaan vaabhinirupya prokSya laajaa bhRjjati /2/ agni a devataa worshipped at the end of the vivaaha by offering sthaaliipaaka. KathGS 29.1 tuuSNiim upacaritaM sthaaliipaakaM zrapayitvaa tasyaagnim iSTvaa prajaapatiM ca zeSaM praazniitaH / ... /1/ agni a devataa worshipped in the zravaNaakarma. KausGS 4.2.1 zraavaNyaaM paurNamaasyaaM hastena zravaNena vaa akSatasaktuunaaM sthaaliipaakasya vaa juhuyaat `agnaye svaahaa viSNave svaahaa zraavaNyai svaahaa paurNamaasyai svaahaa varSaabhyaa svaahaa' iti /1/ agni a devataa worshipped in the zravaNaakarma. GobhGS 3.7.18-19 pradoSe paayasaz caruH /18/ tasya juhuyaat zravaNaaya viSNave 'gnaye prajaapataye vizvebhyo devebhyaH svaahaa /19/ agni worshipped in the kRcchra, caru offerings. saamavidhaana 1.2.5 ... agnaye svaahaa / somaaya svaahaa / agniiSomaabhyaam indraagnibhyaam indraaya vizvebhyo devebhyo brahmaNe prajaapataye 'gnaye sviSTakRte ... /5/ agni worshipped in the kRcchra, caru offerings. GautDhS 26.16 agnaye svaahaa somaaya svaahaagniiSomaabhyaam indraagnibhyaam indraaya vizvebhyo devebhyo brahmaNe prajaapataye 'gnaye sviSTakRta iti /16/ agni a devataa worshipped by the aajyaahuti in a fire before the cremation in the pitRmedha. AzvGPZ 3.2 [167,21-23] atha pretasya sapta ziirSaNyaani hiraNyaza19kalair apidhaaya ghRtasiktaaMs tilaan sarvasmiJ zariire 'vakiiryemam agne camasaM maa vijihvara iti20 puurNapaatram anumantrya tuuSNiim aajyam utpuuyottarato 'vasthaaya savyaM jaanv aacya juhuyaat /21 agnaye svaahaa kaamaaya svaahaa lokaaya svaahaa pancamiim urasi pretasyaasmaad vai tvam ajaa22yathaa ayaM tvad adhi jaayataaM devadatta svargaaya lokaaya svaaheti. agni worshipped when the putrikaa is given out. GautDhS 28.18 pitotsRjet putrikaam anapatyo 'gniM prajaapatiM ceSTvaasmadartham apatyam iti saMvaadya /18/ abhisaMshimaatraat putrikety ekeSaam /19/ tatsamzayaan nopayacched abhraatRkaam /20/ agni worshipped in the vaahanaanaam abhayaM karma. AVPZ 17.2.6 zaantikRtyaaduuSaNena vaahanaM triH prokSya pariiyaan /2/ niHsaalaam iti suuktaM (AV 2.14.1-6) japan pratyetyaabhiSincayed enam /3/ azvam alaMkRtaM zabalakaNThaM kRtvopasthaapya dadhyaad /4/ evam eva maizradhaanyaany udapaatraaNy antaraasu dikSu /5/ tatraiva devataa yajet / agniM vaayuM varuNaM azviinaav iti /6/ agni a devataa worshipped in the vaizvadeva, in the gRhya agni. Rgvidhaana 1.22 ante dvaadazaraatrasya sthaaliipaakaM prakalpayet / agnaye caatha somaaya tRtiyaaM ca tayoH saha /22/ vaizvadeviiM ca raudriiM ca juhuyaad uttare tataH / avasaanasya pataye tathaanumataye 'pi ca /23/ dhanvantaraya ity anyaa gandharvaapsarasaam api / dazamii braahmaNaspatyaa paraa tu brahmaNe smRtaa /24/ sarasvatyai tathaa viSNor antyaa sauviSTakRty api / aajyaahutaya evaadau sthaaliipaake hute punaH /25/ hutvaagniM tarpayed vipraan pitRbhyaz ca prakalpayet / tataH zeSaM vidhaanena zucir bhunjiita vaagyataH /26/ agni a devataa worshipped in the vaizvadeva, in the gRya agni. HirDhS 2.1.47 aupaasane pacane vaa SaDbhir aadyaiH (agnaye svaahaa, vizvebhyo devebhyaH svaahaa, dhruvaaya bhuumaaya svaahaa, dhruvakSitaye svaahaa, acyutakSitaye svaahaa, agnaye sviSTakRte svaahaa) pratimantraM hastenaitaa aahutiir juhuyaat /47/ agni a devataa worshipped in the vaizvadeva, in the gRya agni. GautDhS 5.10 agnaav agnir dhanvantarir vizve devaaH prajaapatiH sviSTakRd iti homaaH /10/ agni a devataa worshipped in the vaizvadeva, in the gRya agni. viSNu smRti 67.3 athaagnaye somaaya mitraaya varuNaaya indraaya indraagnibhyaaM vizvebhyo devebhyaH prajaapataye anumatyai dhanvantaraye vaastoSpataye agnaye sviSTakRte /3/ agni a devataa worshipped in the vaizvadeva, in the gRya agni. manu smRti 3.85 agneH somasya caivaadau tayoz caiva samastayoH / vizvebhyaz caiva devebhyo dhanvantaraya eva ca /85/ kuhvai caivaanumatyai ca prajaapataya eva ca / saha dyaavaapRthivyoz ca tathaa sviSTakRte 'ntataH /86/ agni praised in the aajyazastra: RV 3.13.1-7 is dedicated to agni. ZankhZS 7.9.3 ... pra vo devaayety (RV 3.13) aajyam /3/ (aajyazastra) agni worshipped, see agnipuujaa. agni dhyaana on agni. agni puraaNa 34.40-41ab vyaahRtyaa padmamadhyasthaM dhyaayed vahniM tu saMskRtam / vaiNNavaM saptajihvaM ca suuryakoTisamaprabham /40/ candravaktraM ca suuryaakSaM juhuyaac chatam aSTa ca / tadardhaM caaSTa muulena angaanaaM ca dazaaMzataH /41/ (pavitraaropaNa, viSNupuujaa, homa) agni worshipped on the maNDala in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.1.1-15 deva naatha in the iizaana, grahas in the middle, brahman, ananta and varuNa in the middle(?), mandara and viSvaksena in the east, vaasudeva in the karNikaa with kamalaa in the right and puSTi in the left, saMkarSaNa and other vyuuhas and vimalaa and other naayikaas in the dalas, soma in the karNikaa in the right, indra, jayanta, aakaaza, varuNa, agni, iizaaNa, tatpuruSa and vaayu as the dikpaalas, mahaadeva in the karNikaa in the left. agni a devataa worshipped by offering homas in the aaraamaadipratiSThaa. bhaviSya puraaNa 2.3.1.16-24ab vaasudeva (eight aahutis), soma (twenty-eight aahutsi), ziva (two aahutis), gaNeza, brahman, varuNa, grahas, dikpaalas/digiizas (one aahuti), agner jihvaas: karaalii dhuumalii zvetaa lohitaa kanakaprabhaa atiraktaa padmaraagaa (one aahuti), agni, soma, indra, pRthivii, antarikSa (one aahuti). agni worshipped on the vedi in the puSpaaraamapratiSThaa: gaNeza, suurya, agni, naaraayaNa. bhaviSya puraaNa 2.3.14.2c-3a ... ghaTe gaNezaM ca suuryaM somaM hutaazanam /2/ naaraayaNaM sthaNDile ca ... /3/ agni worshipped in the zraaddha. mbh 13.91.26b udakaanayane caiva stotavyo varuNo vibhuH / tato 'gniz caiva somaz ca aapyaayyaav iha te 'nagha /26/ agni worshipped in the zraaddha. brahma puraaNa 219.63ab aahutitritayaM dadyaat somaayaagner yamaaya ca / agni worshipped as the devataa of the nakSatra kRttikaas. AVPZ 1.37.1 agnir devo yajvanaH kRSNavartmaa vaizvaanaro jaatavedaa rasaagrabhuk / sa nakSatraaNaaM prathamena paavakaH kRttikaabhir jvalano no 'nuzaamyataam // (nakSatradaivata mantra). agni a devataa worshipped in the hiraNyagarbha. AVPZ 13.2.1 hiraNyagarbhaaya svaahaa / agnaye svaahaa brahmaNe svaahaa / prajaapataye svaaheti hutvaa /1/ agni aavaahanamantra of agni as adhidevataa of aaditya in the grahayajna. AzvGPZ 2.6 [156.6-8] pingabhruuzmazrukezaM pingaakSatrinayanam aruNa6varNaangaM chaagasthaM saakSasuutraM saptaarciSaM zaktidharaM varadahastadvayam aadityaadhidevataam agnim aavaahayaami / agni aavaahanamantra of agni as a lokapaala in the grahayajna. AzvGPZ 2.7 [157.15] aruNavarNaM trinetraM saakSasuutraM saptaarciSaM zaktidharaM varadahastadvayayugmam agnim aavaahayaami / agni a devataa worshipped as a dikpaala in an effigy made of gold. yogayaatraa 6.6 agnes tanuH kanakenaiva kaaryaa rakto dhvajaH kusumaM candanaM ca / aajyaM balir hutabhugvijagiiSor mantro ghRtaM ghRtayonaM piveti /6/ (balyupahaaraadhyaaya) agni a devataa worshipped in the rangadaivatapuujana. naaTyazaastra 3.6 mitram agniM suraan varNaan rudraan kaalaM kaliM tathaa / mRtyuM ca niyatiM caiva kaaladaNDaM tathaiva ca /6/ agni worshipped as a devataa of the south-east in the rangadaivatapuujana. naaTyazaastra 3.26 puurvadakSiNato vahnir nivezyaH svaahayaa saha / vizve devaaH sagandharvaa rudraaH sarpagaNaas tathaa /26/ agni a devataa worshipped by offering ghRtaudana in the rangadaivatapuujana. naaTyazaastra 3.38 ghRtaudanena hutabhuk somaarkau tu guDaudanaiH / vizve devaaH sagandharvaa munayo madhupaayasaiH /38/ agni a devataa worshipped in the rangadaivatapuujana, its mantra. naaTyazaastra 3.56 devavaktra surazreSTha dhuumaketo hutaazana / bhaktyaa samudyato deva baliH saMprati gRhyataam /56/ agni worshipped in the agnilakSmiipuujaa*. viSNudharmottara puraaNa 3.129.2cd-4 caitrazuklasamaayaaM ca sopavaaso jitendriyaH /2/ pauruSeNa sa suuktena vahniM saMpuujayen naraH / gandhamaalyanamaskaaradhuupadiinasaMprasaa /3/ lakSmiiM ca varadaaM deviiM puujayed udakena tu / zriisuuktena ca dharmajna yathaavan manujezvara /4/ (agnilakSmiipuujaa*) agni worshipped in the gajazaanti. agni puraaNa 291.2d brahmaaNaM zaMkaraM viSNuM zakraM vaizravanaM yamam / candraarkau varuNaM vaayum agniM pRthviiM tathaa ca kham /2/ zeSaM zailaan kunjaraaMz ca ye te 'STau devayonayaH / viruupaakSaM mahaapadmaM bhadraM sumanasaM tathaa /3/ kumudairaavaNaH padmaH puSpadanto 'tha vaamanaH / supratiiko 'njano naagaa aSTau ... /4/ (gajazaanti) agni worshipped in the gajazaanti. viSNudharmottara puraaNa 2.50.8d brahmaaNaM zaMkaraM viSNuM zakraM vaizravaNaM yamam / candraarkau varuNaM vaayuM tv agniM pRthviiM tathaa khagam /8/ zeSaM ca naagaraajaM tu bhuudharaaMz caiva kunjaraan / viruupaakSaM mahaapadmaM bhadraM sumanasaM tathaa /9/ aSTau ca diggajaa ye vai te smRtaa devayonayaH / kumudairaavaNau padmaH puSpadanto 'tha vaamanaH /10/ supratiikaanjanau niila ete 'STau devayonayaH / (gajazaanti)agni worshipped by the goat breeders in the kaumudii. niilamata 383cd yeSaaM ca chaagalaaH santi taiz ca puujyo hutaazanaH /383/ (kaumudiivrata) agni worshipped in the kSudrasetubandhana by offering homas. bhaviSya puraaNa 2.3.16.21cd-22 setumadhyaM tato gatvaa gandhaadiin vidhivac caret /21/ viSNuM zivaM hutaazaM ca ekakuNDe samarcayet / vaastoSpatiM yajet tatra homaM tilayavena tu /22/ agni worshipped in the puSpaaraamapratiSThaa. bhaviSya puraaNa 2.3.14.2c-3a ... ghaTe gaNezaM ca suuryaM somaM hutaazanam /2/ naaraayaNaM sthaNDile ca ... /3/ agni worshipped in gayaa. agni puraaNa 116.22 dvaadazaadityam abhyarcya vahniM revantam indrakam / rogaadimuktaH svargii syaac chriikapardivinaayakam /22/ (gayaayaatraavidhi) agni aavaahanamantra of agni before the aahuti. viSNudharmottara puraaNa 1.92.16-22ab aavaahayaamy ahaM devaM devadevaM hutaazanam / jagato 'sya samutpattisthitisaMhaarakaarakam /16/ vedamuurtiM tadaadhaaraM sarvadevamukhaM vibhum / pingekSaNaM pingajaTaM dhuumaketuM vibhaavasum /17/ zukayaanagamaM devaM sarvaabharaNabhuuSitam / sarvagaM varadaM bhaanuM jaTharasthaM ca dehinaam /18/ tejomuurtiM duraadharSaM saptajihvaM mahaabalam / saptaarciSaM saptarSikaM ca samitsaptakam acyutam /19/ viSNor aMzam anirdezyaM bhaavanaM jaatavedasam / paavanaM puSTidaM saumyaM bhaktaanaaM bhuutivardhanam /20/ taddattam aahutigaNaM saMpratiiccha jagadguro / tena bhaavaya deveza yathaahaM devataagaNaan /21/ yaajakaM yajamaanaM ca puSTyaa vibhaja sarvazaH / See also viSNudharmottara puraaNa 3.104.6cd-11. (grahanakSatrapuujaa) agni as a ritual fire, see jvaalaa agni different kinds of the fires to burn the corpse used in the pitRmedha. BaudhPS 1.2 [5,8-12] katham u8 khalv enaM daheyur iti yo bahuyaajii syaat taM puurvaagninaa daheyur ity etad ekam a9jasrair enaM daheyur ity etad ekaM nirmathyair enaM daheyur ity etad ekam uttapaniiyair enaM dahe10yur ity etad ekam api vaa tisra ulaparaajiir aadiipya yatraagnayaH saMgaccheran ta11trolmukam aadiipya tenainaM daheyur ity eatad aparam. agni pratinidhi for agni by the hand of the braahmaNa in the zraaddha. manu smRti 3.212 (agneH somayamaabhyaaM ca kRtvaapyaayanam aaditaH / havirdaanena vidhivat pazcaad saMtarpayet pitRRn /211/) agnyabhaave tu viprasya paaNaav evopapaadayet / yo hy agniH sa dvijo viprair mantradarzibhir ucyate /212/ agni things which substitute agni (agni's pratinidhis) in the zraaddha. padma puraaNa 1.9.60 agnyabhaave tu viprasya paaNau vaatha jale 'pi vaa / ajaakarNe 'zvakarNe vaa goSThe vaatha zivaantike /60/ agni description of agni. bhaviSya puraaNa 2.2.14.75cd dhyaayed agniM raktavarNaM sruvahastaM tribaahukam /75/ (agnikarmavidhi) agni description of agni as a lokapaala. bhaviSya puraaNa 2.2.20.98cd-101ab uttaptasvarNasaMkaazaM viitihotraM caturbhujam /98/ ardhacandrasamasthaM ca ajavaahanam uttamam / jvaalaavitaanasaMraktaM muurdhni saptazikhaanvitam /99/ varadaM vibhayaM maalaaM dakSe suutraM kamaNDalum / trinetraM raktanayanaM jaTaamukuTamaNDitam /100/ naanaabharaNasaMpannaM siddhagandharvasevitam / In the taDaagaadividhi. agni description of agni. deviibhaagavata puraaNa 12.7.97cd-98ab dhyaayed vahniM hemavarNaaM trinetraM padmasaMsthitam /97/ iSTazaktisvastikaabhiir dhaarakaM mangalaM param // in the diikSaa. agni description of agni. jalaazayotsargapaddhati 28,9-10 chaagasthaM dvibhujaM vaame kare kamaNDaluM dakSiNe zaktiM dadhaanaM raktayajnopaviitinam agniM dhyaatvaa. agni its various names. gRhyasaMgrahapariziSTa 1.2-12 laukikaH paavako hy agniH prathamaH parikiirtitaH / agnis tu maaruto naama garbhaadhaane vidhiiyate /2/ puMsavane caandramasaH zungaakarmaaNi zobhanaH / siimante mangalo naama pragalbho jaatakarmaNi /3/ naamni ca paarthivo hy agniH praazane tu zucis tathaa / sabhyanaamaatha cuuDe tu vrataadeze samudbhavaH /4/ godaane suuryanaamaa tu kezaante hy agnir ucyate / vaizvaanaro visarge tu vivaahe yojakaH smRtaH /5/ caturthyaaM tu zikhii naama dhRtir agnis tathaapare / aavasathye bhavo jneyo vaizvadeve tu paavakaH /6/ brahmaa vai gaarhapatye syaad iizvaro dakSiNe tathaa / viSNur aahavaniiye tu agnihotre trayo 'gnayaH /7/ lakSahome vahnir naama koTihome hutaazanaH / praayazcitte vidhiz caiva paakayajne tu saahasaH /8/ devaanaaM havyavaahas tu pitRRNaaM kavyavaahanaH / puurNaahutyaaM mRDo naama zaantike varadas tathaa /9/ pauSTike baladaz caiva krodhaagniz caabhicaarake / vazyaarthe kaamado naama vanadaahe tu duutakaH /10/ koSThe tu jaTharaagniz ca kravyaado mRtabhakSaNe samudre vaaDavo jneyaH kSaye saMvartako bhavet /11/ ete 'gnayaH samaakhyaataaH zraavayed braahmaNaH sadaa / saptatriMzati vikhyaataa jnaatavyaaz ca dvijena tu /12/ agni its various names. bhaviSya puraaNa 2.1.17.1-16 trividhayajnabhedavarNapuraHsaraM karmavizeSeSu vahninaamavarNana agni its various names according to the difference of rites and ceremonies. Kane 2: 212. In modern times, after the sthaNDila is sprinkled with water, fire is established on it under various names depending on the rite to be performed e.g. in upanayana and marriage respectively the fire is called samudbhava and yojaka. Note 492 Vide saM. ra. maa. pp. 58-59 where these names of the fires in the several saMskaaras and rites are set out. The daanakriyaakaumudii (pp. 205-206) quotes from kapila pancaraatra over 30 names of the fires kindled in the several rites and ceremonies. agni its various names according to the different saMskaara. According to the bauddhadazakriyaasaadhana: 1. for yonizodhana gaarbhaagni, 2. for puMsavana yaacamaanaagni, 3. siimantonnayana (biijaadhiSThaana mangalaagni, 4. for jaatakarman praagalbhyaagni, 5. for naamakarman yoSitaagni, 6. for upanayana/annapraazana zucyagni, 7. for cuuDaakaraNa sabhyaagni, 8. for vrataadeza samudbhavaagni, 9. for samaavartana (vratamokSagodaana) suuryaagni, 10. for paaNigrahaNa (agnikriyaa) yojakaagni. (Ryugen Tanemura, 2004, kuladatta's kriyaasaMgrahapanjikaa, = Groningen Oriental Studies, vol. XIX, Groningen: Egbert Forsten, p. 74, Table 2.2.) agni its various names according to the different siddhis/karmaaNi. According to the hiraNyamaalaadazakriyaavidhi. 1. for zaanti paavakaagni, 2. for puSTi mahendraagni, 3. for vazya kaamaagni, 4. for abhicaaruka krodhaagni, 5. for aakarSaNa lohitaagni, 6. for mRtyupaaparogaprazamana amRtaagni, 7. sarvadhanalakSmyaakarSaNa mahaajaTharaagni, 8. for stambhanaadarzanaajnaakaraNa kSayaMkaraagraagni, 9. vidyaadharakhecaraabhijnaajnaana mahaataapasaagni, 10. for ghaatapiiDaarogakaraNa kravyaadaagni, 11. for uccaaTana? marutaagni, 12. for zriividyaanuraagaNaraajyaarthi? pramodaagni. (Ryugen Tanemura, 2004, kuladatta's kriyaasaMgrahapanjikaa, = Groningen Oriental Studies, vol. XIX, Groningen: Egbert Forsten, p. 77, Table 2.3; see also p. 76, n. 58 where he refers to kriyaasaMgrahapanjikaa and mahaavairocanaabhisaMbodhisuutra.) agni devii puraaNa 122: origin of aahavaniiya agni from gaarhapatya agni, and of the latter from dakSiNaagni; names of the fifty-one descendants of aahavaniiya and the occasions for their use. (R.C. Hazra, 1963, upapuraaNa, II, p. 64, p. 66.) agni ten agnis in the body. zaaradaatilaka 1.45cd agnayo doSaduuSyeSu saMliinaa daza dehinaH // agni ten agnis in the body. prapancasaara 2.15 vahnayaz ca dazaanye syus teSaaM sapta tu dhaatugaaH / trayas tridoSagaaH proktaaH svedakledaantragaaz ca te // agni, soma and viSNu worshipped in the upasad before offering the upasad. BaudhZS 20-21 [179,21-180,6] prasavam aakaankSati prasuutaH21 srucaav aadadaana aaha /20/22 agnaya ity upaaMzv anubruuhiity uccair atyaakramyaazraavyaahaagnim ity u180,1paaMzu yajety uccair vaSaTkRte puurvaardhe 'rdhavelaaM juhoty athaatraiva tiSThann aaha2 somaayety upaaMzv anubruuhy ity uccair aazraavyaaha somam ity upaaMzu yaje3ty uccair vaSaTkRte madhye juhoty atha samaanayamaana aaha viSNava4 ity upaaMzv anubruuhiity uccair aazraavyaaha viSNum ity upaaMzu yajety uccai5r vaSaTkRte pazcaat sarvaM juhoty ... (the first offering to upasad is BaudhZS 21 [180,17-20]). (agniSToma, upasad) agni, soma and viSNu worshipped in the upasad before offering the upasad. BharZS 12.3.7-16 yatraabhijaanaati ghRtavatiim adhvaryo srucam aasyasva iti tad dhruvaayaa gRhNaaty aSTagRhiitaM juhvaaM caturgRhiitam upabhRti /7/ gRhNan saMpreSyati agnaye 'nubruuhi iti /8/ atyaakramyaazraavyaaha agniM yaja iti /9/ vaSaTkRte 'rdhaM juhvaa juhoti /10/ apunaratikraaman saMpreSyati somaayaanubruuhi iti /11/ aazraavyaaha somaM yaja iti /12/ vaSaTkRte sarvaM juhoti /13/ atraiva tiSThan saMpreSyati viSNave 'nubruuhi iti /14/ juhvaam aupabhRtaM paryaasicyaazraavyaaha viSNuM yaja iti /15/ vaSaTkRte juhoti /16/ (agniSToma, upasad) agni, soma and viSNu worshipped in the upasad before offering the upasad. ApZS 11.3.9-12 dhrauvaad aSTau juhvaaM gRhNaati / catur upabhRti /9/ ghRtavati zabde juhuupabhRtaav aadaaya dakSiNaa sakRd atikraanta upaaMzuyaajavat pracarati /10/ ardhena jauhavasyaagniM yajati / ardhena somam /11/ aupabhRtaM juhvaam aaniiya viSNum iSTvaa /12/ (agniSToma, upasad) agni's sons see ketu. agni's sons a group of ketus, named vizvaruupa, one hundred and twenty in number. AVPZ 52.3.5 naanaavarNaagnisaMkaazaa jvaalaamaalaa visarpiNaH / vizvaruupaaH sutaa agner grahaa viMzaM zataM smRtam /5/ agni's sons a group of ketus, named vizvaruupa, one hundred and twenty in number. bRhatsaMhitaa 11.23 viMzatyaadhikam anyac chatam agner vizvaruupasaMjnaanaam / tiivraanalabhayadaanaaM jvaalaamaalaakulatanuunaam /23/ agni's sons a group of ketus, named vizvaruupa, one hundred and twenty in number. garga quoted by utpala in his commentary on bRhatsaMhitaa 11.23 [250.8-12] tathaa ca gargaH / naanaavarNaa hutaazaabhaa diiptimanto vicuulinaH / sRjanty agnim ivaakaaze sarve jyotirvinaazanaaH // te 'gniputraa grahaa jneyaa loke 'gnibhayavedinaH / viMzaM grahazataM ghoraM vizvaruupeti naamataH // agni's sons a group of ketus which are sudaaruNa. AVPZ 52.15.5 mRtyoH kaalasya suuryasya brahmaNas tryambakasya ca / bhaumasya raahor agnez ca prajaataa ye sudaaruNaaH /15.5/ agni's sons ?a group of ketus, three in number. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 11.5 [240.23] tathaa ca paraazaraH / tad yathaa / zatam ekottaraM ketuunaaM bhavati / ... / trayo vibhaavasujaaH / agni's sons a group of ketus, fifteen in number, indicates agnibhaya. bRhatsaMhitaa 11.11 zukadahanabandhujiivakalaakSaakSatajopamaa hutaazasutaaH / aagneyyaaM dRzyante taavantas te 'pi zikhibhayadaaH /11/ (utpala hereon: [244.23] te ca taavantaH pancaviMzatiH; see bRhatsaMhitaa 11.10b.) agni's sons a group of ketus, twenty-five in number, indicate agnibhaya. garga quoted by utpala in his commentary on bRhatsaMhitaa 11.11 [245.1-5] tathaa ca gargaH / naanaavarNaagnisaMkaazaa diiptamanto vicuulinaH / sRjanty agnim ivaakaazaat sarve jyautiSanaazanaaH // te 'gniputraa grahaa jneyaa loke 'gnibhayavedinaH / aagneyyaaM dizi dRzyante pancaviMzatprakiirtitaaH // agni's tanuu see "yaa te agne" in Vedic Concordance and CARD421. agni aayurdaa requested to give aayus, see "aayurdaa deva jarasaM gRNaano ghRtapratiiko ghRtapRSTho agne / ghRtaM pibann amRtaM caaru gavyaM piteva putraM jarase nayemaM svaahaa //" in pmantr11. agni aayurdaa worshipped by offering aajya in the avabhRtha, agniSToma. ApZS 13.19.10 aayurdaa agne haviSo juSaaNa ity (TS 3.3.8.a) avabhRtham avaiSyaJ juhuyaat / avabhRtha nicankuNeti (TS 1.4.45.f) ca /19.10/ (agniSToma, avabhRtha) agni aayuSmat worshipped by offering aSTaakapaala in a kaamyeSTi of an aayuSkaama. TS 2.2.3.2-3 agnaye aayuSmate puroDaazam aSTaakapaalaM nirvaped yaH kaamayeta sarvam aayur iyaam ity agnim evaayuSmantaM svena bhaagadheyenopadhaavati sa evaasmin /2/ aayur dadhaati sarvam aayur eti. (kaamyeSTi) agni adabdhaayu (mantra) :: anvaahaaryapacana, see anvaahaaryapacana :: agni adabdhaayu (mantra) (BaudhZS). agni agnimat a kaamyeSTi for agni agnimat. (Caland's no. 93) MS 1.8.8 [128,7-10] agnaye 'gnimate 'STaakapaalaM nirvaped yasyaagnaa agnim abhyuddhareyur devataabhyo vaa eSa samadaM karoti yasyaagnaa agnim abhyuddharanti yad agnaye 'gnimate devataa evaasmai bhuuyasiir janayati vasiiyaan bhavati. agni agnimat worshipped when a new fire is brought to his old aahavaniiya. ZankhZS 3.4.1; 3.5.1 agnaye agnimate 'gnaav agnaav abhyuddhRte /4.1/ ... agnim agniM haviimabhir (RV 1.12.2) agninaagniH sam idhyate (RV 1.12.6) /5.1/ (praayazcitta) agni agnivat worshipped by offering dvaadazakapaala in a kaamyeSTi as a praayazcitta when they put other fire in the fire of anyone. (Caland's no. 93) TS 2.2.4.6-7 agnaye 'agnivate puroDaazam aSTaakapaalaM nirvaped yasyaagnaav agnim abhyuddhareyur nirdiSTabhaago vaa etayor anyo 'nirdiSTabhaago 'nyas tau saMbhavantau yajamaanam /6/ abhi saMbhavataH sa iizvara aartim aartor yad agnaye 'gnivate nirvapati bhaagadheyenaivainau zamayati naartim aarchati yajamaanaH. agni agnivat worshipped by offering aSTaakapaala in a a praayazcitta when they put other fire in the fire of anyone. AB 7.6.1 tad aahur yasyaagnaav agnim uddhareyuH kaa tatra praayazcittir iti sa yady anupazyed uduuhya puurvam aparaM nidadhyaad yady u naanupazyet so 'gnaye gnivate 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye agninaagniH sam idhate (RV 1.12.6) tvaM hy agne agninety (RV 8.43.14) aahutiM vaahavaniiye juhuyaad agnaye 'gnivate svaaheti saa tatra praayazcittis. (praayazcitta, darzapuurNamaasa) agni agnivat worshipped by offering aSTaakapaala when a new fire is brought on his aahavaniiya which has not been extinguished. ApZS 9.10.11 agnaye 'gnivate puroDaazam aSTaakapaalaM nirvaped yasyaagnaav agnim abhyuddhareyuH /11/ (praayazcitta, darzapuurNamaasa) agni amavat worshipped in the vaizvadeva, in the gRhya agni. BharGS 3.12 [79.12-17] vyaahRtiibhiz catasraH samidho 'bhyaadhaaya pariSicya hastena juhoty agnaye svaahaa somaaya svaahaa prajaapataye svaahaa dhanvantaraye svaahaa dhruvaaya svaahaa dhruvaaya bhaumaaya svaahaa dhruvakSitaye svaahaacyutakSitaye svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaagnaye svaahaagnaye 'mavate svaahaagnaye 'nnaadaaya svaahaagnaye sviSTakRte svaaheti. agni and anna agni and anna are adhipatis of pRthivii and requested to protect me. ZankhZS 6.3.7 asyaaM me pRthivyaam agniz caannaM caadhipatii agniz caannaM ca maitasyai dizaH paataam agniM caannaM ca sa devataanaam Rcchatu yo no 'to 'bhidaasatiiti pRthiviim /7/ (agniSToma, praataranuvaaka) agni and indra worshipped by offering (three) kRSNalalaama tuuparas in the azvamedha. TS 5.6.17 indraaya raajne trayaH zitipRSThaa indraayaadhiraajaaya trayaH zitikakuda indraaya svaraajne trayaH zitibhasadas tisras turyauhyaH saadhyaanaaM tisraH paSThauhyo vizveSaaM devaanaam aagnendraaH kRSNalalaamaas tuuparaaH /1/ (devataa) agni and indra worshipped in a kaamyapazu/ajaa vazaa kalpa for a purodhaakaama an ajaa vazaa is offered to agni and indra. KS 13.12 [194,4-6] aagnendriim aalabheta purodhaakaama aagneyo vai braahmaNa aindro raajanyo brahma caiva kSatraM ca sayujau karoti taam etaaM kaapeyaa viduH. (devataa) agni and indra worshipped in the aagrayaNa by offering dvaadazakapaal of yava and vriihi. ManZS 1.6.4.4, 11 aagnendraan nirvapati vaizvadevaan dyaavaapRthiviiyaan /4/ ... aagnendraaya dvaadazakapaalaany upadadhaaty ekaM dyaavaapRthiviiyaaya /11/ (aagrayaNa) agni and indra worshipped in the birthday rite. GobhGS 2.8.19-20 kumaarasya maasi maasi saMvatsare saaMvatsarikeSu vaa parvasv agniindrau dyaavaapRthii vizvaan devaaMz ca yajeta /19/ daivatam iSTvaa tithiM nakSatraM ca yajeta /20/ agni and kRttikaaH worshipped by offering aSTaakapaala to agni and kRttikaaH by an annaadyakaama. TB 3.1.4.1 agnir vaa akaamayata / annaado devaanaaM syaam iti / sa etan agnaye kRttikaabhyaH puroDaazam aSTaakapaalaM niravapat / tato vai so 'nnaado devaanaam abhavat / agnir vai devaanaam annaadaH / yathaa ha vaa agnir devaanaam annaadaH / evaM ha vaa eSa manuSyaaNaaM bhavati / ya etena haviSaa yajate / ya u cainad evaM veda / (nakSatreSTi) agni and marut in a kaamyapazu for a vRSTikaama a pRzni is offered to agni and the maruts. MS 2.5.7 [57.5-9] aagnimaarutiiM pRznim aalabheta vRSTikaamo 'gnir vaa ito vRSTim iiTTe maruto 'mutaz cyaavayanty ete vai vRSTyaaH pradaataaras taan eva bhaagadheyenopaasarat te 'smai vRSTiM prayacchanti chandasaaM vaa eSa raso raso vRSTiz chandasaam evaasmai rasena rasaM vRSTiM ninayanti pRznir bhavati pRznimaataro hi marutaH. (devataa) agni and soma worshipped on the paurNamaasii in the darzapuurNamaasa. BaudhZS 1.16-17 [25,8-9, 12-14] athopastiiryottarasya puroDaazasyaaparaardhaad avadyann aa8haagniiSomaabhyaam iti paurNamaasyaam ... samaana upasthaanaH samaano 'bhimarzano 'paraardhaad avadaaya12 puurvaardhaad avadyaty abhighaarayati samaanaH pratyanjano 'tyaakramyaazraa13vyaahaagniiSomau yajeti vaSaTkRte juhoty. (darzapuurNamaasa, pradhaanahoma) agni and soma worshipped at the upaaMzuyaaja in the darzapuurNamaas in case of the abhicaara. ApZS 2.19.12, 20.1 aajyahavir upaaMzuyaajaH paurNamaasyaam eva bhavati vaiSNavo 'gniiSomiiyaH praajaapatyo vaa /12/ pradhaanam evopaaMzu /13/ viSNuM bubhuuSan yajeta /14/ agniiSomau bhraatRvyavaan /20.1/ (darzapuurNamaasa, upaaMzuyaaja) agni and soma worshipped in a kaamyapazu/ajaa vazaa kalpa, for an annakaama an ajaa vazaa is offered to agni and soma. TS 3.4.3.3 agniiSomiiyaam aalabheta yaH kaamayetaannavaan annaadaH syaam ity agninaivaannam ava runddhe somenaannaadyam annavaan evaannaado bhavati. (devataa) agni and soma worshipped in a kaamyapazu/ajaa vazaa kalpa for an annakaama an ajaa vazaa is offered to agni and soma. KS 13.12 [194.6-7] aagniiSomiiyaam aalabhetaannakaamo 'gnir vai devaanaam annaadas somo 'nnam agninaivaannam atti somenaavarunddhe taam etaam aaruNayo viduH. agni and soma worshipped in a kaamyapazu/, for an annakaama an ajaa vazaa is offered to agni and soma. TS 3.4.3.3 agniiSomiiyaam aalabheta yaH kaamayetaannavaan annaadaH syaam ity agninaivaannam ava runddhe somenaannaadyam annavaan evaannaado bhavati. (devataa) agni and soma worshipped by offering aSTaakapaala made of zyaamaakas in a kaamyeSTi for a brahmavarcasakaama. (Caland's no. 36) KS 10.2 [126,13-21] agniiSomiiyam aSTaakapaalaM nirvapec chyaamaakaM vasantaa braahmaNo brahmavarcasakaamo 'gniiSomau vai brahmavarcasasya pradaataarau taa eva bhaagadheyenopadhaavati taa asmai brahmavarcasaM prayacchato vasantaa yajeta vasanto vai braahmaNasyartus sva evartau brahmavarcasam avarunndha evam iva vai brahmavarcasaM babhrv iva kSudram iva haritam iva brahmavarcasam eva saMdadhaati yad aSTaakapaalas tenaagneyo yac chyaamaakas tena saumyas tenobhayasmaan naity agniiSomiiye yaajyaanuvaakye bhavatas saumaagnii saMyaajye tejo vaa agnir indriyaM somas tejasaa caivendriyeNa ca brahmavarcasam ubhayataH parigRhyaatman dhatte. agni and soma worshipped by offering aSTaakapaala made of zyaamaakas in a kaamyeSTi for a brahmavarcasakaama. (Caland's no. 36) TS 2.3.3.3-4 agniiSomiiyam aSTaakapaalaM nirvaped brahmavarcasakaamo 'gniiSomaav eva svena bhaagadheyenopadhaavati taav evaasmin brahmavarcasaM dhatto brahmavarcasy eva /3/ bhavati yad aSTaakapaalas tenaagneyo yac chyaamaakas tena saumyah samRddhyai. agni and soma worshipped by offering aSTaakapaala in a kaamyeSTi for kaama. (Caland's no. 34) TS 2.3.3.3 agniiSomiiyam aSTaakapaalaM nirvaped yaM kaamo nopanamed aagneyo vai braahmaNaH sa somaM pibati svaam eva devataaM svena bhaagadheyenopadhaavati saivainaM kaamena samardhayaty upainaM kaamo namati. agni and soma worshipped by offering caru in the kRcchra. saamavidhaana 1.2.5 ... agnaye svaahaa / somaaya svaahaa / agniiSomaabhyaam indraagnibhyaam indraaya vizvebhyo devebhyo brahmaNe prajaapataye 'gnaye sviSTakRte ... /5/ agni and soma worshipped by offering caru in the kRcchra. GautDhS 26.16 agnaye svaahaa somaaya svaahaagniiSomaabhyaam indraagnibhyaam indraaya vizvebhyo devebhyo brahmaNe prajaapataye 'gnaye sviSTakRta iti /16/ agni and soma worshipped by offering ekaadazakapaala. KS 8.10 [94,4-6; 12-16]. (agnyaadheya) agni and soma worshipped by offering ekaadazakapaala, the first of panca haviiMSi in the agnyaadheya. HirZS 3.5 [323,3-8] agniiSomiiyam ekaadazakapaalam anunirvapaty aagnaavaiSNava3m ekaadazakapaalam aindraagnam ekaadazakapaalam adityai ghRte4 caruM viSNave zipiviSTaaya tryu5ddhau ghRte caruM saptadazaadityasya saami6dhenyo bhavanty aadityasyeDaabhaagaM brahmaNe parihRtya7 sarve praaznanti tathaa caaturdhaakaraNikaani /8. (agnyaadheya) agni and soma worshipped by offering ekaadazakapaala made of zyaamaaka in a kaamyeSTi for a brahmavarcasakaama. (Caland's no. 36) MS 2.1.4 [5,17-6,5] agniiSomiiyam ekaadazakapaalaM nirvapeJ zyaamaakaM vasantaa brahmavarcasakaamo 'gniiSomau vai brahmavarcasasya pradaataarau taa eva bhaagadheyenopaasarat taa asmai brahmavarcasaM prayacchato vasantaa yajeta vasanto vai braahmaNasya RtuH sva evaasmaa Rtau brahmavarcasaM prayacchato yat puroDaazas tenaagneyo yaJ zyaamaakas tena saumyaH sarvam evaagniiSomaabhyaaM havyaM saMpraadaat taa asmai sarvaM brahmavarcasaM prayacchataH. agni and soma worshipped by offering ekaadazakapaala in the raajasuuya, aanumataadi. KS 15.1 [210,6] agniiSomiiya ekaadazakapaalo hiraNyaM dakSiNaa. (raajasuuya, aanumataadi) agni and soma worshipped by offering ekaadazakapaala in the raajasuuya, aanumataadi. MS 2.6.1 [64,10-11] zvo bhuute 'gniiSomiiyaa10 ekaadazakapaalo hiraNyaM dakSiNaa. (raajasuuya, aanumataadi) agni and soma worshipped by offering ekaadazakapaala in the raajasuuya, aanumataadi. TS 1.8.1.1-2 aagniiSomiiyam /1/ ekaadazakapaalaM hiraNyaM dakSiNaa. (raajasuuya, aanumataadi) agni and soma worshipped by offering ekaadazakapaala in the raajasuuya, triSaMyuktaavis, the second set. TS 1.8.8.1 ... agniiSomiiyam ekaadazakapaalaM nir vapatiindraasomiiyam ekaadazakapaalaM saumyaM carum babhrur dakSiNaa / ... /1/ (raajasuuya, triSaMyuktaavis, the second set) agni and soma worshipped in the vaizvadeva, in the gRhya agni. AzvGS 1.2.1-3 atha saayaM praataH siddhasya haviSyasya juhuyaat /1/ agnihotradevataabhyaH somaaya vanaspataye 'gniiSomaabhyaam indraagnibhyaaM dyaavaapRthiviibhyaaM dhanvantaraya indraaya vizvebhyo devebhyo brahmaNe /2/ svaahety ... /3/ agni and soma worshipped in the vaizvadeva, in the gRhya agni. Rgvidhaana 1.22 ante dvaadazaraatrasya sthaaliipaakaM prakalpayet / agnaye caatha somaaya tRtiyaaM ca tayoH saha /22/ vaizvadeviiM ca raudriiM ca juhuyaad uttare tataH / avasaanasya pataye tathaanumataye 'pi ca /23/ dhanvantaraya ity anyaa gandharvaapsarasaam api / dazamii braahmaNaspatyaa paraa tu brahmaNe smRtaa /24/ sarasvatyai tathaa viSNor antyaa sauviSTakRty api / aajyaahutaya evaadau sthaaliipaake hute punaH /25/ hutvaagniM tarpayed vipraan pitRbhyaz ca prakalpayet / tataH zeSaM vidhaanena zucir bhunjiita vaagyataH /26/ agni and soma worshipped in the vaizvadeva, in the gRya agni. manu smRti 3.85 agneH somasya caivaadau tayoz caiva samastayoH / vizvebhyaz caiva devebhyo dhanvantaraya eva ca /85/ kuhvai caivaanumatyai ca prajaapataya eva ca / saha dyaavaapRthivyoz ca tathaa sviSTakRte 'ntataH /86/ agni and suurya as protectors from death. AV 5.30.10-11 RSii bodhapratiibodhaav asvapno yaz ca jaagRviH / tau te praaNasya goptaarau divaa naktaM ca jaagRtaam /10/ ayam agnir upasadya iha suurya udetu te / udehi mRtyor gambhiiraat kRSNaac cit tamasas pari /11/ agni and suurya to see them is to live. AV 8.1.4d utkraamaataH puruSa maava patthaa mRtyoH paDbiizam avamuncamaanaH / maa chitthaa asmaal lokaad agneH suuryasya saMdRzaH /4/ agni and varuNa in a kaamyapazu for an anaajnaatayakSmagRhiita an anaDvaahii is offered to agni and varuNa. KS 13.6 [186.22-187.4] aagnivaaruNiim anaDvahiim aalabhetaanaajnaatayakSmagRhiito 'naajnaatayakSmo vaa etaaM vitto yaa strii saty anaDvaahii tasmaad enaam ajnaajnaatayakSmagRhiita aalabhetaagnis sarvaa devataa yad evaasya devataabhir niSitaM tad agninaa muncati yad varuNagRhiitaM tad varuNena yad vahinii tenaagneyii yat strii satii daantaa tena vaaruNii tasmaad aagnivaaruNii bhavati. (devataa) agni and varuNa worshipped (as sviSTakRt) at the avabhRtha in the agniSToma. KB 18.10 [82,14] atha yad agniivaruNau yajaty atraagniH sarveSu haviHSu bhaagii bhavati ... . (agniSToma, avabhRtha) agni and varuNa worshipped (as sviSTakRt) at the avabhRtha in the agniSToma. ZB 4.4.5.17 athaajyasyopastiirya / puroDaazam avadadhad aahaagniivaruNaabhyaam anubruuhiiti tat sviSTakRte sa yan naagnaya ity aaha ned agniM varuNo gRhNaad iti sa yady amutrarjiiSasya dvir avadyed athaatra sakRd yady u na naadriyetaathopariSTaad dvir aajyasyaabhighaarayaty aazraavyaahaagniivaruNau yajeti vaSaTkRte juhoti /17/ (agniSToma, avabhRtha) agni and varuNa worshipped at the niSkaasa offering to varuNa as sviSTakRt in the avabhRtha of the varuNapraghaasa. ApZS 8.8.8 niSkaasasyaavadaaya varuNam iSTvaa kRTsnaM niSkaasam avadaayaagniivaruNau sviSTakRdarthe yajati /8/ (caaturmaasya, varuNapraghaasa) agni and varuNa worshipped by offering caru, see caru: to agni and varuNa in a kaamyeSTi for a samaantam abhidruhin or an aamayaavin. agni and varuNa worshipped by offering payasyaa, see payasyaa: to agni and varuNa in a kaamyeSTi for an aamayaavin raajanya. agni and viSNu worshipped by offering ekaadazakapaala, the first of panca haviiMSi in the agnyaadheya. HirZS 3.5 [323,3-8] agniiSomiiyam ekaadazakapaalam anunirvapaty aagnaavaiSNava3m ekaadazakapaalam aindraagnam ekaadazakapaalam adityai ghRte4 caruM viSNave zipiviSTaaya tryu5ddhau ghRte caruM saptadazaadityasya saami6dhenyo bhavanty aadityasyeDaabhaagaM brahmaNe parihRtya7 sarve praaznanti tathaa caaturdhaakaraNikaani /8. (agnyaadheya) agni and viSNu worshipped by offering (three) rohitalalaama tuuparas in the azvamedha. TS 5.6.18 adityai trayo rohitaitaa indraaNyai trayaH kRSNaitaaH kuhvai trayo 'ruNaitaas tisro dhenavo raakaayai trayo 'naDvaahaH siniivaalyaa aagnaavaiSNavaa rohitalalaamaas tuuparaaH /1/ (devataa) agni and viSNu worshipped by offering ekaadazakapaala in the anvaarambhaNiiyeSTi, see ekaadazakapaala: to agni and viSNu in the anvaarambhaNiiyeSTi. agni and viSNu worshipped by offering ekaadazakapaala in the diikSaNiiyeSTi of the agnicayana, see ekaadazakapaala: to agni and viSNu in the diikSaNiiyeSTi of the agnicayana. agni and viSNu worshipped by offering ekaadazakapaala in the diikSaNiiyeSTi of the agnicayana. ZankhZS 9.24.1-3 trihaviz ca diikSaNiiyaa /1/ aagnaavaiSNavo vaizvaanariiya aadityebhyaz ca /2/ tyaan nu kSatriyaan (RV 8.67.1) dhaarayantaH (RV 2.27.4) /3/ (agnicayana, diikSaNiiyeSTi) agni and viSNu worshipped by offering ekaadazakapaala in the diikSaNiiyeSTi, see ekaadazakapaala: to agni and viSNu in the diikSaNiiyeSTi of the agniSToma. agni and viSNu worshipped by offering ekaadazakapaala in a kaamya darzapuurNamaasa for a bhraatRvyavat, see ekaadazakapaala: to agni and viSNu in a kaamya darzapuurNamaasa for a bhraatRvyavat. agni and viSNu worshipped by offering ekaadazakapaala in the agnyaadheya, see ekaadazakapaala: to agni and viSNu in the agnyaadheya. agni and viSNu worshipped by offering ekaadazakapaala in a kaamyeSTi as abhicaara. TS 2.2.9.1-2 aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicarant sarasvaty aajyabhaagaa syaad baarhaspatyaz carur yad aagnaavaiSNava edaakazakapaalo bhavaty agniH sarvaa devataa viSNur yajno devataabhiz caivainaM yajnena caabhicarati sarasvaty aajyabhaagaa bhavaty vaag vai sarasvatii vaacaivainam abhicarati baarhaspatyaz carur bhavati brahma vai devaanaaM bRhaspatir brahmaNaivanam abhicarati /1/ prati vai parastaad abhicarantam abhicarati dve-dve puro'nuvaakye kuryaad ati prayuktyai. (Caland's no. 46.) agni and viSNu worshipped by offering ekaadazakapaala in a kaamyeSTi for an abhicaryamaaNa. TS 2.2.9.2 (aagnaavaiSNavam ekaadazakapaalaM nirvaped abhicaran) ... etayaiva yajetabhicaryamaaNo devataabhir eva devataaH praticarati yajnena yajnaM vaacaa vaacaM brahmaNaa brahma sa devataaz caiva yajnaM ca madhyato vyavasarpati tasya na kutaz canopaavyaadho bhavati nainam abhicarant stRNute. (Caland, no. 47.) agni and viSNu worshipped by offering ekaadazakapaala in a kaamyeSTi for an aamayaavin, see ekaadazakapaala: to agni and viSNu in a kaamyeSTi for an aamayaavin/jyogaamayaavin. agni and viSNu worshipped by offering ekaadazakapaala in the raajasuuya, aanumataadi, see ekaadazakapaala: to agni and viSNu in the raajasuuya, aanumataadi. agni and viSNu worshipped by offering ekaadazakapaala in the raajasuuya, triSaMyuktaavis, the first set, see ekaadazakapaala: to agni and viSNu in the raajasuuya, triSaMyuktaavis. agni and viSNu worshipped by offering ekaadazakapaala in a kaamyesTi for a yajnakaama. TS 2.2.9.2-3 (Caland's no. 51) aagnaavaiSNavam ekaadazakapaalaM nirvaped yaM yajno na /2/ upanamed ganiH sarvaa devataa viSNur yajno 'gniM caiva viSNuM ca svena bhaagadheyenopadhaavati taav evaasmai yajnaM prayacchata upainaM yajno namati. agni and viSNu worshipped by offering ghRte caru to agni and viSNu in a kaamyeSTi for a cakSuSkaama. (Caland's no. 49) TS 2.2.9.3-4 aagnaavaiSNavaM ghRte caruM nirvapec cakSuSkaamo agner cakSuSaa manuSyaa vipazyanti yajnasya devaa agniM caiva viSNuM ca svena bhaagadheyenopadhaavati taav eva /3/ asmin cakSur dhattaz cakSuSmaan eva bhavati dhenvai vaa etad reto yad aajyam anaDuhas taNDulaa mithunaad evaasmai cakSuH prajanayati ghRte bhavati tejo vai ghRtaM tejas cakSus tejasaivaasmai tejaz cakSur avarunddhe. agni and viSNu worshipped by offering ghRte caru in a variation of the diikSaNiiyeSTi instead of ekaadazakapaala to agni and viSNu for a pratiSThaakaama, see ghRte caru: to agni and viSNu, a variation of the diikSaNiiyeSTi instead of ekaadazakapaala to agni and viSNu for a pratiSThaakaama. agni and viSNu worshipped by offering ghRte caru in a kaamyeSTi for an abhicaryamaaNa, see ghRte caru: to agni and viSNu in a kaamyeSTi for an abhicaryamaaNa. agni aniikavat worshipped by offering aajyaahuti after descending from the agniciti. TS 5.4.5.3-4 indro vRtram ahan taM vRtraH /3/ hataH SoDazabhir bhogair asinaat sa etaam agnaye 'niikavata aahutim apazyat taam ajuhot tasyaagnir aniikavaant svena bhaagadheyena priitaH SoDazadhaa vRtrasya bhogaan apy adahad. (agnicayana, ascending and descending) agni aniikavat worshipped by offering aajyaahuti after descending from the agniciti. ApZS 17.13.6 ... pratyavaruhyaagnis tigmeneti dvaabhyaam (TS 4.6.1.r-s) agnaye 'niikavata ekaam aahutiM hutvaa /6/ (agnicayana, ascending and descending) agni aniikavat worshipped by offering rohitaanji anaDvah in the azvamedha. TS 5.5.24 agnaye 'niikavate rohitaanjir anaDvaan adhoraamau saavitrau pauSNau rajatanaabhii vaizvadevau pizaMgau tuuparau maarutaH kalmaaSa aagneyaH kRSNo 'jaH saarasvatii meSii vaaruNaH kRSNa ekazitipaat petvaH /24/ (devataa) agni aniikavat worshipped by offering aSTaakapaala in the caaturmaasya, saakamedha. MS 1.10.1 [140,13] agnaye 'niikavate praatar aSTaakapaalo. agni aniikavat worshipped by offering aSTaakapaala in the raajasuuya, ratninaaM haviiMSi. ZB 5.3.1.1 araNyor agnii samaarohya / senaanyo gRhaan paryetyaagnaye 'niikavate 'STaakapaalaM puroDaazaM nirvapaty agnir vai devaanaam aniikaM senaayaa vai senaniir aniikaM tasmaad agnaye 'niikavata etad vaa asyaikaM ratnaM yat senaaniis tasmaa evaitena suuyate taM svam anapakramiNaM kurute tasya hiraNyaM dakSiNaagneyo vaa eSa yajno bhavaty agne reto hiraNyaM tasmaad dhiraNyaM dakSiNaa /1/ agni aniikavat worshipped by offering aSTaakapaala in the raajasuuya, caaturmaasya, saakamedha. TS 1.8.4.1 agnaye 'niikavate puroDaazam aSTaakapaalam nir vapati saakaM suuryenodayataa / ... /4.1/ (raajasuuya, caaturmaasya, saakamedha) agni annaada worshipped by offering aSTaakapaala in a kaamyeSTi for one who wishes to ba an annaada. KS 10.6 [131,7-9]. agni annaada worshipped by offering aSTaakapaala in a kaamyeSTi for one who wishes to ba an annaada. (Caland's no. 75) TS 2.2.4.1-2 agnaye 'nnaadaaya puroDaazam aSTaakapaalaM nirvaped yaH kaamayetaannaadaH syaam ity agnim evaannaadaM svena bhaagadheyenopadhaavati sa evainam annaadaM karoty annaadaH /1/ eva bhavati. agni annaada worshipped in the vaizvadeva, in the gRhya agni. BharGS 3.12 [79,12-17] vyaahRtiibhiz catasraH samidho 'bhyaadhaaya pariSicya hastena juhoty agnaye svaahaa somaaya svaahaa prajaapataye svaahaa dhanvantaraye svaahaa dhruvaaya svaahaa dhruvaaya bhaumaaya svaahaa dhruvakSitaye svaahaacyutakSitaye svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaagnaye svaahaagnaye 'mavate svaahaagnaye 'nnaadaaya svaahaagnaye sviSTakRte svaaheti. agni annapati worshipped by offering aSTaakapaala in a kaamyeSTi for one who wishes to be an annapati. (Caland's no. 75) TS 2.2.4.2 agnaye 'nnapataye puroDaazam aSTaakapaalaM nirvaped yaH kaamayetaannapatiH syaam ity agnim evaannapatiM svena bhaagadheyenopadhaavati sa evainam annapatiM karoty annapatir eva bhavati. agni annapati worshipped in a mantra recited when the brahmacaarin offers a portion of his food after bhaikSa. HirGS 1.2.7.21 upathite 'nna odanasyaapuupaanaaM saktuunaam iti samavadaaya sarpirmizrasya juhoty agnaye svaahaa somaaya svaahaagnaye 'nnaadaaya svaahaagnaye 'nnapataye svaahaa prajaapataye svaahaa vizvebhyo devebhyaH svaahaa sarvaabhyo devataabhyaH svaahaagnaye sviSTakRte svaaheti /21/ agni annavat worshipped by offering aSTaakapaala in a kaamyeSTi for one who wishes to be an annavat. (Caland's no. 75) TS 2.2.4.1 agnyae 'nnavate puroDaazam aSTaakapaalaM nirvaped yaH kaamayetaannavaant syaam ity agnim eva 'nnavantaM svena bhaagadheyenopadhaavati sa evainam annavantaM karoty annavaan eva bhavati. agni apsumat worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with the fire from the sky. AB 7.7.2 tad aahur yasyaagnayo diyenaagninaa saMsRjyeran kaa tatra praayazcittir iti so 'gnaye 'psumate 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye apsv agne sadhiS Tava (RV 8.43.9), mayo dadhe medhiraH puutadakSa ity (RV 3.1.3) aahutiM vaahavaniiye juhuyaad agnaye 'psumate svaaheti saa tatra praayazcittis. (praayazcitta of the agnihotra) agni apsumat worshipped in the praayazcitta when his fire comes in contact with the fire of lightning. ZankhZS 3.4.7; 3.5.5 apsumate vaidyutena /4.7/ ... apsv agna (RV 8.43.9) urau mahaan (RV 3.1.11) /5.5/ (praayazcitta of the agnihotra) agni apsumat agni apsumat worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with the fire of the lightning. ApZS 9.3.22c agnaye apsumate 'STaakapaalaM yadi vaidyutena /22/ (praayazcitta) agni apsumat worshipped in the praayazcitta when all contacts occur at the same time, he offers (aSTaakapaala) to agni vivici, then to agni zuci, thirdly to agni vratabhRt, fourthly to agni apsumat and fifthly agni kSaamavat; some teach the second offering to agni vratabhRt and the fifth to agni vratapati. ApZS 9.3.23-24 yadi sarvaaH saMnipateran vivicaye nirupya zucaye nirvaped vraatabhRtii tRtiiyaa apsumatiiM caturthiiM kSaamavatiim antaM parikramet /23/ vraatabhRtiiM dvitiiyaam eke samaamananti / vraatapatiim uttamaam /24/ (praayazcitta) agni aziitatanu (mantra) :: anvaahaaryapacana, see anvaahaaryapacana :: agni aziitatanu (mantra) (BaudhZS). agni bhaagin worshipped, in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhumat, and agni bhaagin respectively. KS 13.13 [195,9-16] agnir vai jaato na vyarocata so 'kaamayata tejasvii syaam iti so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tato vai sa tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhumate 'jaM kRSNagriivam aalabhata tato vai sa sarvatra vyabhavat so 'kaamayata sarvatraaapibhaagas syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tato vai sa sarvatraapibhaago 'bhavad yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagas syaam iti sa etaan aagneyaan ajaan kRSNagriivaan aalabheta tejasvy eva bhavati sarvatra vibhavati sarvatraapibhaago bhavati // (devataa) agni bhaagin worshipped, in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhuutimat, agni bhaagin and agni daatR respectively. MS 2.5.11 [62,16-63,8] agnir vai sRSTo na vyarocata so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tena tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhuutimate 'jaM kRSNagriivam aalabhata tena sarvatra vyabhavat so 'kaamayata sarvatraapibhaagaH syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tena sarvatraapibhaago 'bhavat so 'kaamayata daanakaamaa me prajaaH syur iti so ''gnaye daatre 'jaM kRSNagriivam aalabhata tenaasmai daanakaamaaH prajaa abhavan yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagaH syaaM daanakaamaa me prajaaH syur iti sa etaan ajaan kRSNagriivaan aalabheta tejasvii bhavati sarvatra vibhavati sarvatraapibhaago bhavati daanakaamaa asmai prajaa bhavanti. (devataa) agnibhaaNDa see bhaaNDa. agnibhaaNDa carried to the cremation ground. BharPS 1.2.7 ajam anunayanti raajagaviiM savye padi baddhaam agniin agnibhaaNDam agnihotroccheSaNam iti /7/ (pitRmedha) agni bhagin worshipped by offering aSTaakapaala in the anvaarambhaNiiyeSTi. MS 1.4.15 [64,14-17] (darzapuurNamaasa). agni bhagin worshipped in the anvaarambhaNiiyeSTi. ZankhZS 2.4.6-7 pancahaviSam eke 'gnaye bhagine vratapataye ca /6/ tvam agne viiravad yazas (RV 7.15.12) tvaM bhago naH (RV 6.13.2) /7/ (agnyaadheya, anvaarambhaNiiyeSTi, the fourth oblation, an opinion of eke) agni bhagin worshipped by offering aSTaakapaala in the anvaarambhaNiiyeSTi. ManZS 1.5.6.19 (the first performance of the darzapuurNamaasa after the agnyaadheya). agni bhagin worshipped by offering aSTaakapaala in the anvaarambhaNiiyeSTi, a kaamya offering. ApZS 5.23.6 (the first performance of the darzapuurNamaasa after the agnyaadheya). agni bhagin worshipped by offering aSTaakapaala in the anvaarambhaNiiyeSTi, a kaamya offering. HirZS 3.5 [326,16] aagnaavaiSNavam ekaadazakapaalaM sarasvatyai caruM sarasvate326,15 dvaadazakapaalam agnaye bhagine 'STaakapaalaM yaH kaamayeta bhagy a326,16nnaadaH syaam iti nityavad eke bhagine samaamananti /326,17 (the first performance of the darzapuurNamaasa after the agnyaadheya). agnibhaya see fire. agnibhaya see agnizamana. agnibhaya see forest fire. agnibhaya bibl. M. Bloomfield, "Contributions to the interpretation of the Veda," American Journal of Philology 11, pp. 342ff. (RV 10.16.13-14) (JAOS 17 (1896), p. 173: wide spread custom of employing a frog and certain water-plants as symbols of water, as instruments for quenching fire, and as a means of producing water where formerly there was none. note 3: The following additional passages, illustrating the matters there treated, may be noted: TS 5.4.2.1; TS 7.4.18.2; TB 3.9.5.4; MS ??; VS 23.10; ZB 13.8.3.13; AzvZS 2.12.2; AzvZS 10.9.2; LatyZS 3.5.13; Rgvidhaana 4.11.1.) agnibhaya bibl. M. Bloomfield, 1899, The Atharvaveda, p. 80. agnibhaya a kaamyeSTi when the fire burns the house. (Caland's no. 80.) MS 1.8.9 [129,17-130,1] agnaye kSaamavate 'STaakapaalaM nirvaped yasyaahitaagneH sato 'gnir gRhaan dahed agnir vaa etasya kSaamo gRhaan abhyucyati sa dahaty evaaparaM yad agnaye kSaamavate yaivaasya kSaamaa priyaa tanuus taam evaasya bhaagadheyena zamayaty adaahuko 'syaaparam agnir gRhaan bhavati. agnibhaya a kaamyeSTi when the fire burns the house. (Caland's no. 80.) TS 2.2.2.5 abhi vaa eSa etasya gRhaan ucyati yasya gRhaan dahaty agnaye kSaamavate puroDaazam aSTaakapaalaM nirvaped bhaagadheyenaivainaM zamayati naasyaaparaM gRhaan dahati. agnibhaya a kaamyeSTi when the fire burns the house. (Caland's no. 80.) ApZS 9.4.17 agnaye kSaamavate 'STaakapaalaM yeSaaM puurvaaparaa anvancaH pramiiyeran / gRhadaahe vaa /17/ agnibhaya a measures agnainst fire. TB 1.1.3.11-12 prajaapatir agnim asRjata / so 'bibhet pra maa dhakSyatiiti / taM zamyaazamayat /11/ tac chamyai zamitvam / tac chamiimayaH saMbhaaro bhavati / zaantyaa apradaahaaya. (agnyaadheya) agnibhaya a zaanti when the fire burns the house. KauzS 133-134 atha yatraitad graamyo 'gniH zaalaaM dahaty ... atha ced aagantur dahaty ... . Weber, Omina, pp. 403-405. agnibhaya Thus AV 6.106 (PS 19.33.4-6) is prescribed (KauzS 52.5) in a rite with water-plants to prevent conflagration of one's house. Note 56: Cf. Bloomfield, at AJPh 11, p. 347. agnibhaya a rite against fire. KauzS 52.5-9 aayana iti (AV 6.106) zamanam antaraa hradaM karoti /5/ zaale ca /6/ avakayaa zaalaaM paritanoti /7/ zapyamaanaaya prayacchati /8/ nidagdhaM prakSaalayati /9/ agnibhaya a measures against fire: an avakaa is put in the pits in which the posts are to stand. AzvGS 2.8.14 garteSv avakaaM ziipaalaM ity avadhaapayen naasyaagnir daahuko bhavatiiti vijnaayate // In the gRhakaraNa. agnibhaya cf. a mantra used when the paristaraNa burns. BharGS 3.19 [87,15-88,3] atha paristaraNadaahe 'gnaye kSaamavate namo namaH kSaamavaan maa maa hiMsiin maa me gRhaM maa me dhanaM maa me prajaaM maa me pazuun ity abhimantryaagnaye kSaamavate namo nama ity aahutiM juhuyaat. In the gRhyapraayazcitta. agnibhaya cf. agnimaNDala. AVPZ 57.1.1-8 vizaakhe kRttikaaH puSyaH puurvau proSThapadau tathaa / bharaNyaz ca maghaaz caiva phalgunyau prathame tathaa /1.1/ yady atra calate bhuumir nirghaatolkaas ta eva vaa / azariiraaz ca nardante kampante daivataani ca /2/ aadityo vaatra gRhyeta somo vaapy uparajyate / aagneyaM tad vijaaniiyaad durbhikSaM caatra nirdizet /3/ alpakSiiraas tathaa gaavo agner vyaadhiz ca jaayate / puraaNi dezaa graamaaz ca piiDyante hy agninaa tadaa /4/ piiDyante caagnikarmaaNo agnivezaaz ca ye naraaH / pittajvaras tathaa zvaasaH prajaaH piiDayate tadaa /5/ akSirogaas tathaa ghoraaH puruSaaNaaM vizeSataH / aapagaaz caatra zuSyanti na ca sasyavatii mahii /6/ tapyate ca tadaa bhuumir na ca devo 'bhivarSati / niilalohitaparyaktaa aphalaaH paadapaas tathaa /7/ durbhikSaM marako paracakrabhayaM tathaa / etai ruupais tu vijneyam aagneyaM caladarzanam /1.8/ agnibhaya dreams that foretells jvaraagama. AVPZ 68.2.40ab zastramuSTiprahaareSu vijaaniiyaaj jvaraagamam. agnibhaya the aagneyii mahaazaanti is to be performed. zaantikalpa 17.1 aagneyiim agnibhaye sarvakaamasya ca. agnibhaya when one's vastra or zayana burns, braahmii mahaazaanti is to be performed. zaantikalpa 17.1 braahmiiM brahmavarcasakaamasya vastrazayanaagnijvalane ca. agnibhaya a rite against fire. Rgvidhaana 4.54-56ab (4.11.1-3ab) ayam agne jariteti (RV 10.142) japed agnibhaye sati / vidhinaa tarpayitvaagniM payodadhighRtaadibhiH /54/ svayaM paatuM yaavad icchet taavad gatvaa caturdizam / apaam idaM (RV 10.142.7) pariNayet saMtatodakadhaarayaa /55/ udahrada iva bhuutvaa agner bheSajam antikaat / agnibhaya praayazcitta for the fire. saamavidhaana 1.8.2 [93,11-12] agnidagdhe ghRtaaktaan yavaan juhuyaaj jaataH pareNa dharmeNety (SV 1.90) etenaagnaye svaaheti ca // homa. agnibhaya arthazaastra 4.3.3-5 griiSmebahiradhizrayaNaM graamaaH kuryuH dazamuuliisaMgraheNaadhiSThitaa vaa /3/ naagarikapraNidhaav (see 2.36.15-27) agnipratiSedho vyaakhyaataH, nizaantapraNidhau (see 1.20.4) raajaparigrahe ca /4/ agnibhaya when tvaSTR, a heavenly body, darkens the sun on aparvan days. bRhatsaMhitaa 3.6 satamaskaM parva vinaa tvaSTaa naamaarkamaNDalaM kurute / sa nihanti sapta bhuupaan janaaMz ca zastraagnidurbhikSaiH /6/ agnibhaya when the moon is to the south of the jyeSThaa, muula and the two aaSaadhaas, there is agnibhaya. bRhatsaMhitaa 4.5 aindrasya ziitakiraNo muulaaSaaDhaadvayasya caayaataH / yaamyena biijajalacarakaananahaa vahnibhayadaz ca /5/ agnibhaya agni's sons, a group of ketus, fifteen in number, indicate agnibhaya. bRhatsaMhitaa 11.11 zukadahanabandhujiivakalaakSaakSatajopamaa hutaazasutaaH / aagneyyaaM dRzyante taavantas te 'pi zikhibhayadaaH /11/ (utpala hereon: [244.23] te ca taavantaH pancaviMzatiH; see bRhatsaMhitaa 11.10b.) agnibhaya agni's sons, a group of ketus, twenty-five in number, indicate agnibhaya. garga quoted by utpala in his commentary on bRhatsaMhitaa 11.11 [245.1-5] tathaa ca gargaH / naanaavarNaagnisaMkaazaa diiptamanto vicuulinaH / sRjanty agnim ivaakaazaat sarve jyautiSanaazanaaH // te 'gniputraa grahaa jneyaa loke 'gnibhayavedinaH / aagneyyaaM dizi dRzyante pancaviMzatprakiirtitaaH // agnibhaya in the grahayuddha when Mercury is defeated by Venus agnibhaya, damages to dhaanya, cloud and yaayins will occur. bRhatsaMhitaa 17.17cd bhRguNaa jite 'gnikopaH sasyaambudayaayividhvaMsaH /17/ agnibhaya when the body of saMvatsarapuruSa, namely rohiNii and kRttikaa, is damaged by kruuragrahas, namely the sun, Mars and Saturn. bRhatsaMhitaa 8.19 rohiNyo 'nalabhaM ca vatsaratanur naabhis tv aaSaaDhaadvayaM saarpaM hRt pitRdaivataM ca kusumaM zuddhaiH zubhaM taiH phalam / dehe kruuranipiiDite 'gnyanilajaM naabhyaaM bhayaM kSutkRtaM puSpe muulaphalakSayo 'tha hRdaye sasyasya naazo dhruvam // agnibhaya a bad result of the divination according to some bad things which happen to the errected indradhvaja. bRhatsaMhitaa 42.65a dhuumaavRte zikhibhayaM tamasaa ca mohaH. agnibhaya to be rescued from forest fire by satyakriyaa on a basis of ziilaguNa. jaataka 35 (1.214.9-12; 16017) atthi loke siilaguNo saccaM soceyy' anuddayaa / tena saccena kaahaami saccakiriyam anuttamaM // aavajjitvaa dhammabalaM saritvaa pubbake jine / saccabalam apassaaya saccakiriyaM akaas' ahan ti // ... santi pakkhaa apatanaa santi padaa avancanaa / maataapitaa ca nikkhantaa jaataveda paTikkamaa ti // (K. Nara, 1973, "Shinjitsu go ni tuite," Nihon Bukkyo Gakkai Nenpo 38, pp. 27-28 with n. 27.) agnibhaya cf. stambhana of agni. amoghapaazakalparaaja 50a,4-5 [27,10-13] agnistambhanaM khadirakaaSTha japyaagnau prakSipya japed agni stambhito bhava(4)ti. agnibhaya cf. stambhana of agni. manjuzriimuulakalpa 55 [694,29-695,2] agniM stambhayitukaamaH paTTikaa saptavaaraaM parijapya mukhe prakSipitavyam / udake eSaiva siddhiH / agnibhojana see homa. agnibhojana see prajvaalana. agnibhojana before aavaahana of agni in the homavidhi. amoghapaazakalparaaja 31a,6 arkakaaSThaM sadaa jvaalya gandhakaaSThaani-r eva ca / ghRtaM sarSapaM laajaa dadyaad agnibhojanam ekaviMzati (6) agni bRhat naaka (mantra) :: iyam. KS 31.2 [3,6] (darzapuurNamaasa, saaMnaayyadohana). agni brahmaNvat worshipped. ZankhZS 9.22.1-2 agniM tu ceSyamaaNasyaadiikSitasyeSTiH /1/ agnaya brahmaNvate 'gnaye kSatravate 'gnaya kSatrabhRte /2/ (soma combined with cayana) agnicakra see cakra. agnicakra Claudia Weber, 2010, Das parazuraama-kalpasuutra: Sanskrit-Edition mit deutscher Erstuebersetzung, Kommentaren und weiteren Studien, Frankfurt a.M.: Peter Lang, p. 125 and pp. 417-418: parazuraama kalpasuutra 9.7. agnicayana see citi (for the varieties of cayanas, citis). agnicayana see ekacitiika. agnicayana see kaamyaciti. agnicayana see kaaThaka cayana. agnicayana see punazciti. agnicayana see puriiSyaciti. agnicayana see saavitracayana. agnicayana see 'yad agniz ciiyate.' agnicayana bibl. Julius Eggeling, 1897, The zatapatha-braahmaNa according to the text of the maadhyandina school, part IV = The Sacred Books of the East, Vol. XLIII, pp. xiii-xxvii, (Reprint, Delhi: Motilal Banarsidass, 1963). agnicayana bibl. Hillebrandt, 1897, Rituallitteratur, p. 161-165. agnicayana bibl. A.B. Keith, 1914, The Veda of the Black Yajus School entitled Taittiriya Sanhita, Intr. pp. cxxv-cxxx. agnicayana bibl. A.B. Keith, 1914, The Veda of the Black Yajus School entitled Taittiriya Sanhita, Intr. cxxx. There is no doubt that in the case of the zatapatha the agnicayana was only later embodied in one whole, as we now have it, with the rest of the ritual, and its whole nature is that of a further development of theology, a ritual developed from simpler elements by priestly ingenuity in accord with a gradually growing theory of the nature of sacrifice. agnicayana bibl. H. Oldenberg, 1918, "Vedische Untersuchungen 1. Der geopferte Gott und das agnicayana," NG 1917, pp. 1-16 = Kl. Schrif. pp. 319-334. agnicayana bibl. van Gelder, 1921, Opbouw van het hoogaltaar de overlevering der maanavas (maanava zrautasuutra cayana) (with an introduction in Germany), Thesis utrecht. agnicayana bibl. bibl. Arthur Berriedale Keith, 1925, The Religion and Philosophy of the Veda and Upanishads, Cambridge, Mas.: Harvard University Press (Reprint: Delhi: Motilal Banarsidass, 1970), pp. 354-356. agnicayana bibl. Karsten Ro:nnow, 1929, "Zur Erklaerung des pravargya, des agnicayana und der sautraamaNii," Le Monde Oriental (Uppsala), 23, pp. 113-173. agnicayana bibl. P.-E. Dumont, 1951, "The Special Kinds of agnicayana (or Special Methods of Building the Fire-Altar) according to the kaThas in the taittiriiya-braahmaNa, TB 3.10-12 with Tr.," PAPS 95-6, pp. 628-675. agnicayana bibil. D.J. Hoens, 1951, zaanti. A contribution to Ancient Indian Religious Terminology, The Hague (Thesis Utrecht), pp. 115-140. agnicayana bibl. Kane 2: 1246-55. agnicayana bibl. H.S. Converse, 1974, "The agnicayana rite: Indigenous origin?," History of Religions, 14-2, pp. 81-95. agnicayana bibl. Yasuke Ikari, 1975, "agnicayana Saishiki to Ko upaniSad," Shukyou Kenkyu 49-2, pp. 51-73. agnicayana bibl. Yasuke Ikari, 1976, "vaayavya-pazu (BaudhZS 10.9-11) Oboegaki," Inbutsuken 24-2, pp. 951-943. agnicayana bibl. Yasuke Ikari, 1978, "Nambudiri no agnicayana saishiki: Minami Indo Kerala shu ni genzon suru veda ki no srauta saishiki densho wo mite," Kikan Jinruigaku 9-4, pp. 179-210. agnicayana bibl. Yasuke Ikari, 1978, "agnicayana saishiki ni mieru puruSa sanka (puruSasuukta RV 10.90)," Ashikaga Atsuuji Hakase Kiju kinen Orient gaku Indo gaku Ronshu, pp. 397-409, Tokyo: Kokusho Kankokai. agnicayana bibl. C.G. Kashikar, 1979, "agnicayana: The Piling up of svayamaatRNNaa," ABORI 60, pp. 215-218. agnicayana bibl. Y. Ikari, 1978, "The funeral rite and the agnicayana: about the zmazaanaciti/loSTaciti," Indogaku Bukkyougaku Kenkyu, 36-2, pp. 960-954. agnicayana bibl. C.G. Kashikar, 1983, "vaaraaha zrautasuutra 2: agnicayana: A Critical and Exegetical Study," ABORI 64: 233-240. agnicayana bibl. A. Parpola, 1983, "The passages of the jaiminiiya zrautasuutra dealing with the agnicayana, together with the bhavatraata's commentary: The Sanskrit text, an English translation, and notes," F. Staal, agni, Vol. II, pp. 700-736. agnicayana bibl. Staal, Frits. 1983. agni. The vedic ritual of the fire altar. 2 vols. Berkeley: Asian Humanities Press. agnicayana bibl. N. Tsuji, 1983, "The agnicayana Section of the maitraayaNii-saMhitaa with Special Reference to the maanava zrauta suutra," in Staal, Agni, II, pp. 135-160. agnicayana bibl. R.P. Kulkarni, 1987, Layout and construction of citis according to baudhaayana-, maanava-, and aapastamba-zulbasuutras, Bhandarkar Oriental Research Institute Research Unit Series No. 10, Poona: Bhandarkar Oriental Research Institute. agnicayana bibl. Yasuke Ikari, 1989, "The Development of mantras in the agnicayana Ritual (1): On the treatent of hautra mantras," ZINBUN 24, pp. 1-11. agnicayana bibl. Atsuko Izawa, 2000, "On the ritual interpretation of the beginning of the agnicayana," Inbutsuken 48,2: 1149-1146. agnicayana bibl. Atsuko Izawa, 2001, "agnicayana ni okeru doubutsu kugi," Indo Tetsugaku Bukkyougaku Kenkyu 8, pp. 18-29. agnicayana bibl. Atsuko Izawa, 2002, "On the Treatment of the Victims in the agnicayana," Journal of Indian and Buddhist Studies, Vol. 50, no. 2, pp. (6)-(10). agnicayana bibl. Atsuko Izawa, 2014-2015, "The serpent in the agnicayana: sarpaziirSaa and sarpanaamaani*," Journal of Indological Studies 26 & 27, pp. 63-82. agnicayana bibl. Kyoko Amano, 2015, "Style and language of the agniciti chapter in the maitraayaNii saMhitaa (III 1-5)," Journal of Indian and Buddhist Studies, 63-3, pp. 1161-1167. agnicayana archaeological evidence, three agnicayana altars found in Jagatgram (Dehra Dun District, UP), Indian Archaeology: A Review 1953-54, 10f. plates XIII-XV; T.N. Ramachandran, 1951-52, "azvamedha site near Kalsi," Journal of Oriental Research Madras (Kuppuswami Sastri Research Institute, Mylapore), 21, pp. 28-31; cf. Romila Thapar, 1983, The Archaeological Background to the agnicayana, in F. Staal, ed., Agni Vol. II, pp. 2-40. (Hans Bakker, 2009, "puruSamedha, manasarapuruSa, vaastupuruSa: the image of man in the Sanskrit context," Journal of Indological Studies, 20 & 21, p. 5 with n. 15.) agnicayana txt. KS 39.1-40.5 (mantra). agnicayana txt. MS 2.7.1-13.23 (mantra). agnicayana txt. TS 4 (mantra). agnicayana txt. KS 18.19, 19.1-22.9 (braahmaNa). agnicayana txt. MS 3.1-5 (braahmaNa). agnicayana txt. TS 5.1-6 (braahmaNa). agnicayana txt. TS 5.4.11.1-4 various agnicayanas according to the difference of kaamas. agnicayana txt. ZB 6-9. agnicayana txt. GB 2.1.18. aagraayaNa, agnicayana und caaturmaasyaani. agnicayana txt. TU 2.1-6. agnicayana txt. AzvZS 4.8.18-30 (from puriiSyaciti to vasor dhaaraa; after upasad in the agniSToma!!) agnicayana txt. ZankhZS 9.22.1-27.7 (soma combined with cayana). agnicayana txt. ManZS 6 (ManZS 6.1.2.23-3.20 pazubandha). agnicayana txt. VarZS 2.1.1-2.5. agnicayana txt. BaudhZS 10.1-59 [1,1-62,11] (BaudhZS 10.9-13 [8,6-12,11] pazubandha). agnicayana txt. BaudhZS 22.1-12 [117,1-135,6] (dvaidhasuutra). agnicayana txt. ApZS 16-17 (ApZS 16.6.2-8.14 pazubandha). agnicayana txt. HirZS 11-12. agnicayana txt. VaikhZS 18-19. agnicayana txt. KatyZS 16-18 (KatyZS 16.1.5-45 pazubandha). agnicayana txt. VaitS 28.1-29.23. agnicayana mantra, contents. KS 15.11-18.14: KS 16.13 [235,7-236,21] oSadhisuukta, KS 16.21 [244,8-19] adhrigu, KS 17.11-16 zatarudriya, KS 18.5 [269,9-270,8] apratiratha, KS 18.7-12 [270,18-273,17] camakasuukta, KS 18.14 [275,1-13] raaSTrabhRt. agnicayana contents. KS 18.19, 19.1-22.9: KS 18.19 saavitrahoma, KS 19.1 [1,1-11] abhri, KS 19.2 [1,12-2,19] ukhaa, going to the clay, KS 19.6 [7,5-21] ukhaa is formed, KS 19.6-7 [7,21-9,2] ukhaa is burned, KS 19.8-9 pazubandha, KS 19.9 [10,1-15] diikSaNiiyeSTi, KS 19.10 [10,21-11,7] ukhaa is heated, KS 19.11 [11,7-12,12] ukhaa is provided with samidhs, KS 19.11 [13,4-19] viSNukrama, KS 19.11 [13,19-14,4] ukhaa is placed on the aasandii, KS 19.12 [14,14-15,6] ukhaa is carried with an anas, KS 19.12 [15,6-14] ashes in the ukhaa are thrown into the water, KS 20.1 [18,7-20,2] gaarhapatya (KS 20.1 [18,7-13] adhyavasaana of the devayajana, KS 20.1 [18,13-19,1] uuSas and sikataas, KS 20.1 [19,1-8] dizyaa, KS 20.1 [19,8-11] lokaMpRNaas at the gaarhapatya), KS 20.2 [20,3-16] nairRtii iSTakaas, KS 20.3 [20,21-21,15] kRSikarma, KS 20.4-5 [21,16-24,9] uttaravedi (KS 20.4 [21,16-18] loSTas are collected, KS 20.4 [22,1-19] he puts zarkaraas around the place of the uttaravedi), KS 20.6 [24,10-18] svayamaatRNNaa, KS 20.6 [24,19-22] duurveSTakaa, KS 20.6 [24,22-25,4] vaamabhRt, KS 20.6 [25,4-12] retaHsic, KS 20.6 [25,12-13] Rtavyaa, KS 20.6 [25,13-21] tryaalikhitaa, KS 20.7 [25,22-26,8] kuurma, KS 20.7 [26,13-20] ukhaa is placed in the center of the ground, KS 20.8 pazubandha, KS 20.8 [27,1-12] puruSaziirSa is placed, KS 20.8 [27,7-28,3] ziirSaaNi, KS 20.10 {29,15-19] aazvinii, KS 20.10 {29,19-30,2] Rtavyaa, KS 20.10 {30,2-4] vaayavyaa, KS 20.10 {30,4-6] apasyaa, KS 20.10 {30,6-19] vayasyaa, KS 20.11 [30,20-32,5] tRtiiyaa citi (KS 20.11 [30,20-31,2] svayamaatRNNaa, KS 20.11 [31,2-8] dizyaa, KS 20.11 [31,8-12] praaNabhRt, KS 20.11 [31,12-19] chandasyaa, KS 20.11 [31,19-32,5] vaalakhilyaa), KS 21.2 [38,1-12] asapatnaa, KS 21.2 [38,12-18] viraaj, KS 21.2 [39,2-6] naakasad, KS 21.2 [39,6-13] pancacuuDaa, 21.3 [40,10-22] vizvajyotis, KS 21.4 [41,1-14] chandasyaa (the fifth citi), KS 21.4 [41,14-42,13] kaamyaciti, KS 21.5 [42,17-43,6] variants of the length of the diikSaa, KS 21.5 [43,6-10] the ukhya agni is to be kept for one year, ... , KS 21.6 [44,7-45,8] zatarudriyahoma, KS 21.7 [45,9-17] pariSecana, KS 21.7 [45,18-46,10] vikarSaNa (KS 21.7 [45,18-46,2] frog), KS 21.7 [46,10-47,2] ascending and descending, KS 21.8 [47,3-10] vaizvakarmaNaahuti, KS 21.8 [47,10-49,19] agnipraNayana (KS 21.9 [48,13-49,19] the placing of the fire), KS 21.10 [49,20-50,5] apratiratha, KS 21.10 [50,5-51,4] vaizvaanara tantra, KS 21.11 [51,5-52,10] vasor dhaaraa, KS 21.12 [52,11-16] vaajaprasaviiyahoma, KS 21.12 [52,16-53,3] raaSTrabhRt, KS 21.12 [53,3-15] vaatahoma, KS 21.14 mahaapitRyajna (mantra), KS 22.1 [57,1-8] agniyoga, KS 22.1 [57,17-22] aaprii, KS 22.2 [57,23-58,21] punazciti, KS 22.3 [58,22-59,13] taapazcita, KS 22.6 [62,11-13] vRSTisani, KS 22.6 [62,13-21] SaSThii citi, KS 22.10 [66,13-67,4] ukhya agni or the fire in the ukhaa is kept for one year, KS 22.11 [67,5-15] dhiSNya, KS 22.12 [67,16-68,4] kaamya rites during the period in which the fire is maintained in the ukhaa. agnicayana contents. MS 3.1.1-3.5.5 agnicayana: 3.1.1 saavitrahoma, 3.1.2 [2,13-3,8] abhri, 3.1.3 [3,9-4,18] ukhaa, going to the clay, 3.1.7 [8,16-9,9] ukhaa is formed, 3.1.7-8 [9,9-11,7] fumigation of the ukhaa, 3.1.9 [11,14-12,4] ukhaa is heated, 3.1.9 [12,4-13,4] ukhaa is provided with samidhs, 3.1.9 [13,17-14,4] diikSaNiiyeSTi, 3.1.10 pazubandha, 3.2.1 [16,1-8] ukhaa is placed on the aasandii, 3.2.2 [17,2-11] ukhaa is carried with an anas, 3.2.3-4 [18,1-20,16] gaarhapatya, 3.2.4 [19,19-20,15] nairRtii iSTakaas, 3.2.4-5 [21,2-19] kRSikarma, 3.2.5-6 [21,19-24.13] uttaravedi (3.2.5 [21,19-22,6] saMbhaaraas, 3.2.5 [22,6-17] sikataa, 3.2.5 [22,17-23,2] azva), 3.2.6 [24,13-19] svayamaatRNNaa, 3.2.6 [24,19-25,2] duurveSTakaa, 3.2.6 [25,2-6] vaamabhRt, 3.2.6 [25,6-10] retaHsic, 3.2.7 [25,11-12] vizvajyotis, 3.2.7 [25,12-26,1] tryaalikhitaa, 3.2.7 [26,1-5] kuurma, 3.2.7 [26,10-17] ukhaa is placed in the center of the ground, 3.2.7-8 [26,17-27,16] ziirSaaNi (3.2.8 [27,11-16] puruSaziirSa is placed in the ground of the agnicayana)), 3.2.9 [29,14-30,14] tRtiiyaa citi (3.2.9 [29,14-17] svayamaatRNNaa, 3.2.9 [29,17-20] dizyaa, 3.2.9 [29,20-30,2] praaNabhRt, 3.2.9 [30,3-8] chandasyaa), 3.2.9 [30,8-14] vaalakhilyaa, 3.2.10 [31,7-9] sRSTi, 3.2.10 [31,9-18] asapatnaa, 3.2.10 [31,18-20] viraaj, 3.3.1 [32,1-5] stomabhaagaa, 3.3.1 [32,5-7] naakasad, 3.3.1 [32,7-11] pancacuuDaa, 3.3.1 [32.17-33,4] svayamaatRNNaa, 3.3.2 [33,5-34,13] chandasyaa (the fifth citi), 3.3.4 [35,21-36,10] sprinkling the citi with 1000 gold flakes, 3.3.4 [36,11-37,10] zatarudriyahoma, 3.3.5 [37,11-38,12] sprinkling water round the citi, 3.3.6 [38,13-20] dragging round the citi with a frog and some plants, 3.3.6 [38,20-39,15] ascending and descending, 3.3.7 [39,16-40,2] offering to agni aniikavat and vizvakarman, 3.3.7 [40,2-11] apratiratha, 3.3.10 [43,9-44,16] vaizvaanara tantra, 3.4.1-2 [45,1-47,3] vasor dhaaraa, 3.4.3 [47,4-7] vaajaprasaviiyahoma, 3.4.3 [47,8-18] abhiSeka, 3.4.3 [47,18-48,6] raaSTrabhRt, 3.4.3 [48,6-14] vaatahoma, 3.4.4-5 [49,15-50,7] agniyoga, 3.4.5 [50,7-10] agnivimoka, 3.4.5 [50,10-51,12] punazciti, 3.4.6 [52,11-53,3] ukhya agni or the fire in the ukhaa is kept for one year, 3.4.6 [53,3-10] aaprii, 3.4.7 [53,11-18] praayazcitta when the ukhya agni is extinguished, 3.4.7 [53,18-54,2] praayazcitta for one who approaches a woman after the agnicayana, 3,4,7 [54,2-5] the agniciti is to be served from the west to the east (aakramaNa), 3.4.7 [54,5-8] three varieties of iSTakaas and the directions in which each of them is to be placed, 3.4.7 [54,17-55,7] kaamyaciti agnicayana contents. TS 4.1-2: 4.1.1.a-i saavitrahoma (m), 4.1.1.k-n taking up of the abhri (m.), 4.1.2 going to the clay (m.), 4.1.3 digging of the clay (m.), 4.1.4 taking of the clay (m.), 4.1.5 making of the ukhaa (m.), 4.1.6 finishing of the ukhaa (m.), 4.1.7 saamidhenii verses in the animal sacrifice (m.), 4.1.8 aapriis (m.), 4.1.9 kindkling of the fire in the ukhaa (m.), 4.1.10 agnidhaaraNa in the ukhaa (m.), 4.2.1 placing of the ukhaa on the aasandii (m.), 4.2.2 agnyupasthaana (m.), 4.2.3 taking the ukhaa to the place of the agnicayana (m.), 4.2.4 piling up of the gaarhapatya (m), 4.2.5 ploughing of the ground for the piling of the aahavaniiya (m.), 4.2.6 sowing of the plants (m.), 4.2.7 casting of clods, etc. (m.), 4.2.8 putting on of various things on the ground (m.), 4.2.9 putting down of the svayamaatRNNaa and other bricks (m.), 4.2.10 putting down of the heads of five kinds of animals (m.). agnicayana contents. TS 4.3: 4.3.1 the first citi: apasyaa bricks (m.), 4.3.2 the first citi: praaNabhRt bricks (m.), 4.3.3 the first citi: apaanabhRt bricks (m.), 4.3.4 the second citi: aazvinii bricks (m.), 4.3.5 the second citi: vayasyaa bricks (m.), 4.3.6 the third citi: svayamaatRNaa, etc. (m.), 4.3.7 the third citi: bRhatii and vaalakhilyaa bricks (m.), 4.3.8-9 the fourth citi: akSNayaastomiiya bricks (m.), 4.3.10 the fourth citi: sRSTi bricks (m.), 4.3.11 the fourth citi: vyuSTi bricks (m.), 4.3.12 the fifth citi: asapatnaa bricks (m.), agnicayana contents. TS 4.4-7: 4.4.1 the fifth citi: stomabhaagaa bricks (m.), 4.4.2 the fifth citi: naakasad bricks (m.), 4.4.3 the fifth citi: pancacoDaa bricks (m.), 4.4.4 chandasyaa bricks (m.), 4.4.5 sayuj bricks, kRttikaa bricks and three maNDaleSTakaa bricks (m.), 4.4.6 vizvajyotis, vRSTisani, saMyaanii, aaditya, ghRta and yazodaa bricks (m.), 4.4.7 bhuuyaskRt, agniruupa, draviNoda, aayuSyaa, agner hRdaya and Rtavyaa bricks (m.), 4.4.8 indratanuu bricks (m.), 4.4.9 yajnatanuu bricks (m.), 4.4.10 nakSatra bricks (m.), 4.4.11 Rtavyaa bricks (m.), 4.5.1-11 zatarudriya (m.), 4.6.1 preparation of the fire (m.), 4.6.2 offering to vizvakarman (m.), 4.6.3 agnipraNayana (m.), 4.6.4 apratiratha hymn (m.), 4.6.5 placing of the fire (m.) ... 4.7.1-11 vasor dhaaraa (m.), 4.7.12 vaajaprasavaniiyahoma (m.), 4.7.13 yoking of the fire and punazciti (m.), 4.7.14 vihavyaa bricks (m.). agnicayana contents. TS 5.1-2: 5.1.1.1-3 saavitrahoma, 5.1.1.3-4 taking up of the abhri, 5.1.2-3 going to the clay, 5.1.4 collection of clay, 5.1.5 carrying of the clay, 5.1.6 making of the ukhaa, 5.1.7 perfecting of the ukhaa, 5.1.8 animal sacrifices (1-2 puruSaziirSa), 5.1.9 the birth of the fire in the ukhaa (1-2 diikSaa), 5.1.10 placing of the fire), 5.1.11 the aapriis for the azvamedha, (5.2.1 placing the fire on the aasandii, 5.2.2 carrying of the fire, 5.2.3 piling of the gaarhapatya, 5.2.4.1-4 disposal of the things which have been used to carry the ukhaa (5.2.4.2-4 nairRtii iSTakaas), 5.2.5.2-6 ploughing of the place, 5.2.5.6-5.2.7.5 uttaravedi (5.2.6 scattering of sand, 5.2.7 putting down of the rukma), 5.2.8 setting down of the svayamaatRNNaa, 5.2.8.3-4 tryaalikhitaa, 5.2.9 setting down of the ukhaa, 5.2.10 the first citi: apasyaa, praaNabhRt and apaanabhRt (saMyat) bricks. agnicayana contents. TS 5.3: 5.3.1 the second citi: aazvinii, Rtavyaa, praaNabhRt, apasyaa and vayasyaa bricks, 5.3.2 the third citi: svayamaatRNNaa, dizyaa, praaNabhRt, bRhatii and vaalakhilyaa bricks, 5.3.3 the fourth citi: akSNayaastomiiyaa bricks, 5.3.4 the fourth citi: sRSTi and vyuSTi bricks, 5.3.5 the fifth citi: asapatnaa and viraaj bricks, 5.3.6 stomabhaagaa bricks, 5.3.7 naakasad bricks, 5.3.8 chandasyaa bricks, 5.3.9 sayuj bricks, kRttikaa bricks and three maNDaleSTikaa bricks, 5.3.10 vRSTisani bricks, 5.3.11 bhuuyaskRt bricks. agnicayana contents. TS 5.4: 5.4.1 indratanuu, yajnatanuu, and nakSatra bricks, 5.4.2 Rtavyaa and adhipatnii bricks, 5.4.3 zatarudriyahoma, 5.4.4.1-4 pariSecana, 5.4.4.4-5.4 ascending and descending, 5.4.5.4-5 vaizvakarmaNaahuti, 5.4.6 agnipraNayana and apratiratha, 5.4.7 placing of the fire, 5.4.7.6-7 vaizvaanara tantra, 5.4.8 vasor dhaaraa, 5.4.9.1-3 vaajaprasavaniiya, 5.4.9.3-4 raaSTrabhRt, 5.4.9.4 vaatanaamahoma, 5.4.10.1-3 agniyoga, 5.4.10.3-5 punazciti, 5.4.11 kaamyaciti. agnicayana contents. TS 5.5: 5.5.1 pazus to indra, pazu to vaayu niyutvat and puroDaaza to prajaapati, and diikSaNiiyeSTis, 5.5.2 purposes of the agnicayana and the length of time the fire is kept in the ukhaa, 5.5.3 ukhaa, the head of the puruSa, 5.5.3.3 vaamabhRt bricks, 5.5.4.1-3 retaHsic bricks, aahuti after placing the svayamaatRNNaa brick, and the touching the citi, 5.5.5 hiraNyeSTakaas and svayamaatRNNaa bricks, 5.5.6 ahnaaM ruupaaNi bricks and the lokaMpRNaas, 5.5.7 ekayuupa, aakramaNa bricks, giving of tisRdhanva, mantra called agner aapti, 5.5.8.1-2 upasthaana with different saamans in different places, 5.5.8.2-3 aatmeSTakaa, 5.5.9 five aahutis for the five citis, a mantra for the adhikramaNa, gaaviidhuka caru for rudra, aajyaprokSaNa of the citis, 5.5.10.1-2 sarpaahuti, 5.5.10.2-6 mahaahuti, 5.5.10.6-7 agnivimoka), azvamedha 5.5.11-24 mantras for various victims, agnicayana contents. TS 5.6: 5.6.1 kumbheSTakaas (m.), 5.6.2 kumbheSTakaas, 5.6.3 bhuuteSTakaas, devasuvaaM haviiMSi, abhiSeka of the yajamaana, 5.6.4 pancaahuti on the darbhastamba (m., b), 5.6.5 taapazcita, various iSTis in the second year, abhijit in the third year, 5.6.6 various additional comments, 5.6.7.1-3 variants of the length of the diikSaa, 5.6.7.3 the ukhya agni is to be kept for one year, 5.6.8 various additional comments, 5.6.9 the ukhya fire, dakSiNaa, 5.6.10 general celebration of the agnicayana. agnicayana contents. ZB 6-9: 6.1.2.1-4 creation of the worlds, 6.1.2.5-10 creation of devagaNas: vasus, rudras, aadityas and the vizve devaaH, 6.1.2.11-13 agni is prajaapati, 6.1.2.14-15 the altar is set up on hita and upahita and it is called citya, 6.1.2.17-19 the altar has five citis or layers, 6.1.2.20-25 general remarks on the iSTakaas, 6.2.1-2 pazunbandha (ZB 6.2.1.29-30 aaprii, ZB 6.2.2.3-4 saamidhenii, ZB 6.2.2.38 samiSTayajus), ZB 6.5.1-4 ukhaa (ZB 6.5.2.3-6, ZB 6.5.2.16-19 the ukhaa is formed, 6.5.3.5-6 vizvajyotis, ZB 6.5.3.8-6.5.4.17 fumigation of the ukhaa (ZB 6.5.4.1-9 the ukhaa is burned)), ZB 6.6.1-4 diikSaa, ZB 6.6.2.11-6.8.1.14 the ukhya agni is kept for one year (ZB 6.6.2.11-13, 3.1-2, 3.11 the ukhaa is provided with samidhs, ZB 6.7.1.1-6.7.3.16 the fire is prepared to be carried as ukhya fire (ZB 6.7.2.10-16 viSNukrama), ZB 6.7.4.1-6 vaatsapra, ZB 6.7.4.7-15 viSNukrama, ZB 6.8.1.1-14 the ukhaa is carried with an anas), ZB 7.1.1.1-7.2.1.20 gaarhapatya (ZB 7.1.1.32-36 eight naanaamantra iSTakaas, ZB 7.2.1.1-12 nairRtii iSTakaas), ZB 7.2.2.2-7.3.1.12 kRSikarma, ZB 7.3.1.27-47 uttaravedi, ZB 7.3.2.1-8.1.4.10 prathamaa citi (ZB 7.3.2.10-15 azva, ZB 7.4.2.1-9 svayamaatRNNaa, 7.4.2.22 retaHsic, ZB 7.5.1.1-11 kuurma, ZB 7.5.1.26-27 the ukhaa is placed in the center of the ground), ZB 8.3.1.1-8.3.4.10 tRtiiyaa citi (ZB 8.3.1.1-10 svayamaatRNNaa, ZB 8.3.1.11-8.3.2.13 dizyaa, ZB 8.3.2.14 praaNabhRt, ZB 8.3.3.1-12 chandasyaa, ZB 8.3.4.1-10 vaalakhilyaa), ZB 8.4 caturthiiciti (ZB 8.4.2.1-13 spRt, ZB 8.4.2.14-16 Rtavyaa, ZB 8.4.3.1-20 sRSTi, ZB 8.5.1.1- pancamii citi (ZB 8.5.1.6-17 asapatnaa, ZB 8.5.2.1-17 viraaj, ZB 8.5.3.1-8 stomabhaagaa, ZB 8.6.1.1-10 naakasad, ZB 8.6.2.1-17 chandasyaa (the fifth citi), ZB 9.1.1.1-44 zatarudriyahoma,ZB 9.1.2.20-31 drawing of frog, lotus-flower and bamboo-shoot across the altar, ZB 9.1.2.32-43 saamans sung round the altar (ZB 9.1.2.40-43 prajaapater hRdaya), ZB 9.2.3.1-6 apratiratha, ZB 9.2.3.20-28 ascending the agniciti, ZB 9.3.1.1-26 vaizvaanara tantra, ZB 9.3.2.1-8 vasor dhaaraa, ZB 9.3.4.1-5 vaajaprasaviiyahoma, ZB 9.3.4.6-9 paarthahoma, ZB 9.3.4.10-18 abhiSeka, ZB 9.4.1.1-16 raaSTrabhRt, ZB 9.4.3.10 dazahavis sarvapRSThaa*, ZB 9.4.3.12-14 devasuvaaM haviiMSi, ZB 9.4.4.1-7 agniyoga, ZB 9.5.1.34-40 devikaahavis agnicayana contents. AzvZS 4.8.18-30: 18-21 puriiSyaciti, 22 vrajana, 23 saMpraiSa of agnipraNayana, ... , 28 apratiratha, ... 30 vasor dhaaraa. agnicayana contents. ZankhZS 9.22.1-27.7: 22.1-7 an iSTi to agni brahmaNvat, agni kSatravat and agni kSatrabhRt, 23.1-14 a pazu to prajaapati or to vaayu or to agni kaama, 24.1-3 diikSaNiiyeSTi to three deities, namely the first to agni, viSNu, the second to agni vaizvaanara and the third to the aadityas, 24.4-5 or diikSaNiiyeSTi to five deities, namely the fourth to aditi and the fifth to sarasvatii, 24.6-8 the aatithyeSTi to five deities, namely to agni, to indra, to vizve devaaH, to bRhaspati and to viSNu, 24.9 verses recited by the hotR, when addressed by adhvaryu with 'citibhyaH praNiiyamaanaabhyaH', (come here) agnicayana vidhi. ZankhZS 9.22.1-27.7 (9.24.1-5) trihaviz ca diikSaNiiyaa /1/ aagnaavaiSNavo vaizvaanariiya aadityebhyaz ca /2/ tyaan nu kSatriyaan (RV 8.67.1) dhaarayantaH (RV 2.27.4) /3/ pancahavir vaa /4/ aditaye caturthaH pancamaH sarasvatyai /5/ agnicayana vidhi. ZankhZS 9.22.1-27.7 (9.24.6-8) pancahavir vaatithyaa /6/ aagneyaidrau vaizvadevabaarhaspatyau vaiSNavaz ca /7/ zucim arkais (RV3.62.5) taM zagmaasaH (RV 7.97.6) /8/ agnicayana vidhi. ZankhZS 9.22.1-27.7 (9.24.9) citibhyaH praNiiyamaanaabhya ity uktaH puriiSyaasaH (RV 3.22.4) pro tye agnayo 'gniSu (RV 5.6.6) vizvebhir agne agnibhir (RV 1.26.10) agne vizvebhir agnibhir (RV 3.24.4) ity upaaMzv anubruvan pazcaad anusameti /9/ agnicayana contents. ManZS 6 (The maanava zrautasuutra belonging to the maitraayaNii saMhitaa, translated by Jeannette M. van Gelder, New Delhi: International Academy of Indian Culture, 1963, pp. 14-15) 6.1.1.1 the time of the performance, 6.1.1.2-3 introductory remaarks, 6.1.1.4-7 saavitrahoma, 6.1.1.8-23 the fetching of the clay for the pot from the pit, 6.1.1.24-33 the fastening in the black antelope hide, 6.1.1.34-41 the placing on the mound, 6.1.2.1-13 the making of the pot, 6.1.2.14-21 the fumigation and the firing, 6.1.2.23-26 the human head, 6.1.3.1-17 the five victims, 6.1.3.18 the consecration ceremony, 6.1.3.22-28 the kindling of the fire in the pot, 6.1.4.1-18 the bearing of the pot with the fire and the worship, 6.1.4.27-32 when he is going away, he takes the pot, 6.1.4.39 the burning of the bricks, 6.1.5.1-14 the piling up of the gaarhapatya, 6.1.5.15-22 the three bricks for nirRti, 6.1.5.29-34 the designing of the vedi and the fire altar, 6.1.5.35-43 the ploughing of four times three furrows, 6.1.6.1-5 the strewing of plants on the first altar, agnicayana contents. ManZS 6 (The maanava zrautasuutra belonging to the maitraayaNii saMhitaa, translated by Jeannette M. van Gelder, New Delhi: International Academy of Indian Culture, 1963, pp. 14-15) 6.1.6.8-11 the making of the altar, the pebbles and the gravel, 6.1.6.13-16 the bricks for the first layer, 6.1.6.18-19 twelve jar bricks, 6.1.7.1-5 the lotus leaf, the gold plate, the golden man, 6.1.7.7-13 the naturally perforated pebble (svayamaatRNNaa), 6.1.7.14-21 several bricks, 6.1.7.22-24 the tortoise, mortar and pestle, 6.1.7.25-32 the pot and the heads, 6.1.8.1-3 the shape of a man; the head of the serpent, 6.1.8.5-6 the breathing-out bearers, the joining bricks, 6.1.8.7-11 several bricks, 6.1.8.13-15 the offering on the layers, agnicayana contents. ManZS 6 (The maanava zrautasuutra belonging to the maitraayaNii saMhitaa, translated by Jeannette M. van Gelder, New Delhi: International Academy of Indian Culture, 1963, pp. 14-15) 6.2.1.2-7 the second layer, 6.2.1.9-21 the third layer, 6.2.1.21-25 the naturally perforated pebble (svayamaatRNNaa), 6.2.1.26-27 the fourth layer, 6.2.2.2-3 the fifth layer, 6.2.2.21 the metre layers, 6.2.3.1 the mahaavrata bricks etc., 6.2.3.8 the lunar-mansion bricks, 6.2.3.11-16 the naturally perforated pebble (svayamaatRNNaa), 6.2.4.1 the sprinkling of gold flakes on the fire altar, 6.2.4.3-7 the offeing to the rudras, 6.2.4.8 the pouring of water around the fire altar, 6.2.4.11-12 the dragging of a frog etc. over it, 6.2.4.16-20 the stepping on and descending from it, 6.2.5.1-12 the placing of the fire on the naturally perforated pebble (ManZS 6.2.5.7 apratiratha), 6.2.5.15-23 the cakes to vaizvaanara and to the maruts, 6.2.5.24-27 the stream of wealth, 6.2.5.28 the vaajaprasavya oblation, 6.2.5.29-32 the sprinkling of the sacrificer (cf. 6.2.5.32 vaatanaamahoma), 6.2.5.32-33 raaSTrabhRt, 6.2.6.1-2 the placing of the bricks on the hearths, 6.2.6.11 the ascension libations, 6.2.6.12-15 pazubandha, aikaadazina or kratupazu, dakSiNaa, 6.2.6.16-17 agniSTomacamasa, 6.2.6.18-19 paridhivimoka, 6.2.6.20 agnivimoka, 6.2.6.21-22 anuubandhyaa, 6.2.6.23 the offering to the serpents, 6.2.6.24 the worship with the reachings (aaptis), 6.2.6.25-27 the observances of the sacrificer, 6.2.6.28-32 the repiling. agnicayana contents. BaudhZS 10.1-59 [1,1-62,11]: 10.1 [1,1-1,19] saMbhaarasaMbharaNa of the ukhaa, 10.1-2 [1,19-2,2] saavitrahoma, ... , 10.9-13 [8,6-12,11] pazubandha, ... , 10.19-22 [17,11-21,3] gaarhapatya, ... , 10.27- the first citi, ... , 10.33 [30,4-9] kuurma, ... , 10.33 [30,14-20] the ukhaa is placed in the center of the ground, 10.36 [33,15-19] aatmeSTakaa (agner angaani), ... , 10.39-41 [37,16-40,5] the third citi, 10.42 [40,6-41,7] the fourth citi (10.42 [41,1-2] sRSTi), ... , 10.47-48 [48.3-49.8] zatarudriya, ... , 10.49 [50,7-15] sarpaahuti, 10.49 [50,15-51,10] upasthaana with different saamans, ... , 10.50 [52,5-13] gandharvaahuti, ... , 10.51 [53,4] vaizvaanara tantra, ... 10.51 [53,7-12] vaizvakarmaNaahuti, 10.51 [53,12-55,10] agnipraNayana ([53,12-18] apratiratha, 10.51-52 [54,4-10] aajyaprokSaNa of the citis, 10.52 [54,10-55,10] placing of the fire), 10.52-53 [55,10-56,7] vaizvaanara tantra, 10.54 [56,8-15] vasor dhaaraa, 10.54 [56,15-19] vaajaprasaviiyahoma, 10.54 [56,19-57,4] raaSTrabhRt (10.54 [57,2-4] rucaH-homa), 10.54 [57,4-9] vaatanaamahoma, ... , 10.54 [57,8-9] agniyoga, ... , 10.55-56 [58,1-59,6] devasuvaaM haviiMSi, ... , 10.57-58 [60,8-61,1] abhiSeka, ... , 10.59 [62,3-4] agnivimoka, 10.59 [62,4-6] agnyupasthaana, 10.59 [62,6] udavasaaniiyeSTi, 10.59 [62,6-7] devikaahavis, 10.59 [62,7] traidhaavatiiyeSTi, 10.59 [62,7-8] sautraamaNii, 10.59 [62,8-11] vrata to be observed. agnicayana contents. ApZS 16-17: 16.1.1-3.14 going to the clay (16.1.1-2 the time of the performance, 16.1.3-7a saavitrahoma), 16.4.1-5.3a the ukhaa is formed, 16.5.3b-6.1 the ukhaa is burned, 16.6.2-7 a puruSaziirSa is prepared, 16.7.1-8.14 pazubandha, 16.9.1-10 the ukhaa is heated, 16.9.11-10.7 the ukhaa is provided with samidhs, 16.10.8-12.10 the ukhaa is placed on the aasandii and the fire is kept, 16.12.11-13.4 ashes in the ukhaa are thrown into water, 16.13.5-10 making of the iSTakaas, 16.13.11-12 the sizes of the citis, 16.14.1-15.5 the place of the gaarhapatya, 16.15.6-16.5 disposal of the things which have been used to carry the ukhaa, 16.17.1-19.1 measuring of the ground, 16.19.2-10 ploughing of the ground, 16.19.11-20.2 sowing of the seeds, 16.20.3-14 final preparation of the ground, agnicayana contents. ApZS 16-17: 16.21.1-35.11 the first citi: 21.1-5 praNayana of the iSTakaas, 21.6-14 uttaravedi, agnicayana contents. ApZS 16-17: 17.1.1-10 the second citi, 17.1.11-2.7 the third citi, 17.2.8-13 the fourth citi, 17.3.1-4.8 the fifth citi (1), 17.4.9-10.10 the fifth citi (2) (17.7.6 aatmeSTakaa), 17.10.11-11.2 prokSaNa, 17.11.3-12.3 zatarudriyahoma, 17.12.4-9 pariSecana and vikarSaNa, 17.12.10-14 upasthaana with different saamans, 17.13.1-6 ascending and descending of the altar, 17.14.1-4 vaizvakarmaNaahuti, 17.14.5-15.8 agnipraNayana (7-8 apratiratha, 17.15.1-8 the placing of the fire), 17.16.1-17.7 vaizvaanara tantra, 17.17.8-18.1 vasor dhaaraa, 17.19.1-4 vaajaprasaviiya, 17.19.5-11 abhiSeka, 17.19.12-20.10 raaSTrabhRt, 17.20.11-13 vaatanaamahoma, 17.20.14 sarpaahuti, 17.20.15 mahaahuti, 17.20.16 arkaahuti, 17.20.17 rucaH-homa, 17.20.18-22.4 dhiSNyas, 17.22.6-10 pazubandha, 17.23.1 agniyoga, 17.23.2-3 special iSTakaas when a bhraatRvya is in the east or in the west, 17.23.4 savaniiya to agni or aikaadazina, 17.23.5-6 dakSiNaa, 17.23.7-24.1 concluding acts (17.23.7 yajnaayajniiya. 17.23.8-9 samiSTayajus, 17.23.10 agnivimoka, 17.23.11a aakuutihoma, 17.23.11b-12 agnyupasthaana, 17.24.1a when he sees the agniciti of other men, 17.24.1b after he performs the agnicayana, he performs either the sautraamaNii and offers aamikSaa to mitra and varuNa. <107>), 17.24.2-5 vrata to be observed, 17.24.6-10 ekacitiika, 17.24.11-26.1 punazciti, 17.26.2 chandazcit, 17.26.3-20 taapazcita. agnicayana contents. HirZS 11-12: ... 11.1.67- puruSaziirSa is prepared. 11.6.29 brahmavarman homa (kRSikarman), 11.7.1- prathamaa citi, 12.3.3-10 zatarudriyahoma, 12.4.4-10 ascending and descending, 12.4.11-13 vaizvakarmaNaahuti, 12.5.1-4 [97-98] apratiratha, 12.5.14-37 vaizvaanara tantra, 12.6.1-4 [104-105] vasor dhaaraa, 12.6.5-7 vaajaprasaviiyahoma, 12.6.8-13 abhiSeka, 12.6.14-19 raaSTrabhRt, 12.7.14-17 vrata to be observed after the agnicayana, 12.7.18-21 ekacitiika, 12.7.22-26 punazciti. agnicayana contents. VaikhZS 18-19: ... 19.5 [288,11-12] yajnatanuu, ... agnicayana contents. KatyZS 16-18: 18.1.1-6 zatarudriya, 18.2.1-9 pariSecana, 18.2.10-13 the carrying round of the frogs etc., 18.3.1-4 the singing of the saamans, 18.3.5-9 the ascending and descending of the altar, .... 18.3.15 agnipraNayana, ... , 18.4.16-21 vaizvaanara tantra, 18.5.1-2 vasor dhaaraa, 18.5.3 paarthahoma, 18.5.4-5 vaajaprasaviiya, 18.5.6-15 abhiSeka, 18.5.16-20 raaSTrabhRt, agnicayana note, the interiorisation of the agnicayana is evident in several yajurvedic upaniSads: MU (see van Buitenen, The maitraayaNiiya upaniSad, The Hague 1962, passim; Bodewitz, 1973, jaiminiiya braahmaNa I,1-65, p. 275ff.; the opening of the upaniSad even identifies the agnicayana with brahmayajna); TU (see van Buitenen, o.c., p. 29ff.; Bodewitz, o.c., p. 291f.); KathUp (Bodewitz, WZKS 29 (1985), p. 5-26); ZvetUp (Th. Oberlies, WZKS 32 (1988), 34-62.). (H.W. Bodewitz, 1996, "Redeath and its Relation to Rebirth and Release," StII 20, p. 41.) agnicayana note, H.W. Bodewitz, 1996, "Redeath and its Relation to Rebirth and Release," StII 20, p. 46: Probably both the agnicayana and the agnihotra formed the ultimate foundations of the ritualists in the competition of the paths of salvation. It was their symbolism rather than the actual performance which carried weight and in this respect these Vedic rituals (together with the pseudo-ritual of the brahmayajna) could be associated with defeating punarmRtyu. agnicayana note, when the aahitaagnis perform the darzapuurNamaasa, they piles the bricks of day and night. MS 1.5.13 [82,1-2] agniM vaa ete cityaM cinvate ya aahitaagnayo darzapuurNamaa1sinas teSaaM vaa ahoraatraaNy eveSTakaa upadhiiyante. (pravaasa, worship of vaastoSpati) agnicayana note, when he offers the agnihotra, he piles the bricks of aahutis. TS 3.4.10.1-2 yat saayam-praatar agnihotraM juhoty aahutiiSTakaa eva taa upa dhatte /1/ yajamaano 'horaatraaNi vaa etasyeSTakaa ya aahitaagnir yat saayam-praatar juhoty ahoraatraaNy evaaptveSTakaaH kRtvopa dhatte. (pravaasa, worship of vaastoSpati) agnicayana note, effects: to become agnimat, gods recognize him, to become gRhin, to become pazumat, seven generations, including him, live upon him. TS 5.5.2.1-3 kasmai kam agniz ciiyata ity aahur agnivaan /1/ asaaniiti vaa agniz ciiyate 'agnivaan eva bhavati. kasmai kam agniz ciiyata ity aahur devaa maa vdann iti vaa agniz ciiyate vidur enaM devaaH. kasmai kam agniz ciiyata ity aahur gRhy asaaniiti vaa agniz ciiyate gRhy eva bhavati. kasmai kam agniz ciiyata ity aahuH pazumaan asaaniiti vaa agniH /2/ ciiyate pazumaan eva bhavati. kasmai kam agniz ciiyata ity aahuH sapta maa puruSaa upa jiivaan iti vaa agniz ciiyate trayaH praancas trayaH pratyanca aatmaa saptama etaavanta evainam amuSmiG loke upa jiivanti. (agnicayana, purposes) agnicayana note, effects: a svargakaama performs it. BaudhZS 2.1 [34,15] svargakaamo 'gniM ceSya ity agnicayane15 <'hiine 'hargaNe vaa yathaakaamo yatkaamo vaa yajate>. (agnyaadheya, upavyaaharaNa) agnicayana note, it is either the adhvaryu or the yajamaana who piles the iSTakaas into the agniciti. ApZS 16.21.7 iSTakaabhir agniM cinoty adhvaryur yajamaano vaa /7/ (agnicayana, prathamaa citi) agnicayana note, it is either the adhvaryu or the yajamaana or the brahman priest who piles the iSTakaas into the agniciti. HirZS 11.7.7 iSTakaabhir agniM cinoty adhvaryur yajamaano brahmaa vaa /7/ (agnicayana, prathamaa citi) agnicayana note, its layers: three or five. MS 3.2.3 [19,8-10] tricitikaH kaaryas trayo vaa ime lokaa imaan eva8 lokaan aapnoti pancacitikaH kaaryaH paankto yajno yaavaan eva yajnas ta9m aalabdha. agnicayana note, its layers: five layers for one who piles it for the first time, three layers for onw who piles it for the second time, and one layer for one who piles it for the third time. KS 20.1 [19,11-14] pancacitiikaM cinviita prathamaM cinvaanaH paankto vai11 yajnaH paanktaaH pazavo yajnaM caiva pazuuMz caavarunddhe tricitiikaM cinviita12 dvitiiyaM cinvaanas traya ime lokaa eSv eva lokeSv Rdhnoty ekacitiikaM ci13nviitottamaM cinvaana ekavRd eva svargaM lokam eti. agnicayana note, its layers: five layers for one who piles it for the first time, three layers for onw who piles it for the second time, and one layer for one who piles it for the third time. TS 5.2.3.6-7 ... pancacitiikaM cinviita prathamaM cinvaanaH paankto yajnaH paanktaaH pazavo yajnam eva pazuun ava runddhe tricitiikaM cinviita dvitiiyaM cinvaanas traya ime lokaa eSv eva lokeSu /6/ prati tiSThaty ekacitiikaM cinviita tRtiiyaM cinvaana ekadhaa vai suvargo loka ekavRtaiva suvargaM lokam eti ... /7/ agnicayana note, its layers: five layers for one who piles it for the first time, three layers for onw who piles it for the second time, and one layer for one who piles it for the third time. ApZS 16.15.3-4 pancacitiikaM cinviita prathamaM cinvaanaH / tricitiikaM dvitiiyam / ekacitiikam tRtiiyam /3/ ekacitiikaan evaata uurdhvaM cinviita /4 (agnicayana, gaarhapatya) agnicayana note, its layers: five layers. TS 5.7.5.3-7 (3-5) aapo vaa idam agre salilam aasiit sa etaam prajaapatiH prathamaaM citim apazyat taam upaadhatta tad iyam abhavat taM vizvakarmaabraviid upa tvaayaaniiti neha loko 'stiiti /3/ abraviit sa etaaM dvitiiyaaM citim apazyat taam upaadhatta tad antarikSam abhavat sa yajnaH prajaapatim abraviid upa tvaayaaniiti neha loko 'stiity abraviit sa vizvakarmaaNam abraviid upa tvaayaaniiti kena mopaiSyasiiti dizyaabhir ity abraviit tam dizyaabhir upait taa upaadhatta taa dizaH /4/ abhavant sa parameSThii prajaapatim abraviid upa tvaayaaniiti neha loko 'stiity abraviit sa vizvakarmaaNaM ca yajnaM caabraviid upa vaam aayaaniiti neh loko 'stiity abruutaaM sa etaaM tRtiiyaaM citim apazyat taam upaadhatta tad asaav abhavat agnicayana note, its layers: five layers. TS 5.7.5.3-7 (5-7) sa aadityaH prajaapatim abraviid upa tvaa /5/ aayaaniiti neha loko 'stiity abraviit sa vizvakarmaaNaM ca yajnaM caabraviid upa vaam aayaaniiti neha loko 'stiity abruutaaM sa parameSThinam abraviid upa tvaayaaniiti kena mopaiSyasiiti lokampRNayety abraviit taM lokampriNayopait tasmaad ayaatayaamii lokampRNaayaatayaamaa hy asau /6/ aadityas taan RSayo 'bruvann upa va aayaameti kena na upaiSyatheti bhuumnety abruvan taan dvaabhyaaM citiibhyaam upaayant sa pancacitiikaH sam apadyata ya evaM vidvaan agniM cinute bhuuyaan eva bhavaty abhiimaaM lokaaJ jayati vidur enaM devaa atho etaasaam eva devataanaaM saayujyaM gachati /7/ agnicayana note, its layers: the altar has five citis or layers. ZB 6.1.2.17-19 agnicayana note, its height, form. MS 3.2.4 [20,16-21,2] yaa16vaan puruSa uurdhvabaahus taavataa veNunaa vimimiita etaavad vai puruSe viiryaM17 viiryeNaiva vimimiite 'tho etaavaan vai puruSe mahimaa mahimno 'va18ruddhyai yo vai vanaspatiinaaM phalagrahitamaH sa eSaaM viiryavattamo veNur vai19 vanaspatiinaaM phalagrahitamaH sa eSaaM viiryavattamo 'nnaM vai phalam annam a20rko 'rko 'gnir arkeNa vaa etad annam arkam agniM vimimiite sapta pu21ruSaan pramimiite saptabhya eva puruSebhyo lokaM vindaty aa saptamaat puruSaa21,1d annaado bhavaty aratnimaatraM pakSayor atyupadadhaati pakSaMbRhad dhi vayaH. agnicayana note, its height, form. KS 20.3 [20,17-21] yaavaan puruSa uurdhvabaahus taavataa veNunaa vimimiita etaavad vai puruSe17 viiryaM viiryeNaivainaM vimimiite triin puruSaan praancaM mimiite caturas tiryancaM18 tasmaat sapta puruSaan abhy agnicid annam atti triin parastaat triin avastaad aatmaa sapta19mo 'ratnimaatraM pakSayor upadadhaati praadezamaatraM pucche puruSeNa vai yajna20s saMmito yajnapuruSaasaMmitaM. tasmaat pakSapravayaaMsi vayaaMsi. agnicayana note, its height, form. TS 5.2.5.1-2 puruSamaatreNa vi mimiite yajnena vai puruSaH sammito yajnaparuSaivainaM vi mimiite yaavaan puruSa uurdhvabaahus taavaan bhavaty etaavad vai puruSe viiryaM viiryeNaivainaM vi mimiite pakSii bhavati na hy apakSaH patitum arhaty aratninaa pakSau draaghiiyaaMsau bhavatas tasmaat pakSapravayaaMsi vayaaMsi vyaamamaatrau pakSau ca pucchaM ca bhavaty etaavad vai puruSe viiryam /1/ viiryasammito veNunaa vi mimiita aagneyo vai veNuH sayonitvaaya. agnicayana note, the dvaadazaaha is combined with the agnicayana, ApZS 21.1.2 saagnicityo bhavati /2/ (dvaadazaaha, introduction) agnicayana in the dvaadazaaha, txt. ApZS 21.2.12-4.18 twenty diikSaas and twenty upasad days with the agnicayana. agnicayana mbh 3.88.6 agnayaH sahadevena ye citaa yamunaam anu / zatam zatasahasraaNi sahasrazatadakSiNaa // a gaathaa sung by indra for the tiirtha of agniziras. agnicayana, mahaavrata, mahad uktha these three are not to be performed for another. ZB 9.5.2.12-13 trayo ha vai samudraaH / agnir yajuSaaM mahaavrataM saamnaaM nahad uktham RcaaM sa ya etaani parasmai karoty etaan ha sa samudraaJ choSayate taaJ chuSyato 'nv asya chandaaMsi zuSyanti chandaaMsy anu loko lokam anv aatmaatmaanam anu prajaa pazavaH sa ha zvaH-zva eva paapiiyaan bhavati ya etaani parasmai karoti /12/ atha ya etaany akRtvaa / parasmaa api sarvair anyair yajnakratubhir yaajayed etebhyo haivaasya samudrebhyaz chandaaMsi punar aapyaayante chandaaMsy anu loko lokam anvaatmaatmaanam anu prajaa pazavaH sa ha zvaH-zva eva zreyaan bhavati ya etaani parasmai na karoty athaiSa ha vaasya daivo 'mRta aatmaa sa ya etaani parasmai karoty etaM sa ha daivam aatmaanaM parasmai prayachaty atha zuSka eva sthaaNuH pariziSyate /13/ agnicit see agniciti. agnicit see yaajin. agnicit :: suSuvaana. MS 3.4.3 [47,19] suSuvaano vaa eSa devatayaa yo 'gnicit (agnicayana, raaSTrabhRt). agnicit azliila of the agnicit is not to be mentioned. KS 19.10 [12,7-8] nindaadyo asmaan dipsaac ceti tasmaad a7gnicito naazliilaM kiirtayet (agnicayana, samidh for the ukhaa). agnicit azliila of the agnicit and agnivid is not to be mentioned. MS 3.1.9 [12,20-21] yo asmabhyam araatiiyaad janaa iti20 tasmaad agnicito 'zliilaM na kiirtayitavyaM no agnividaH (agnicayana, samidh for the ukhaa). agnicit an agnicit gets loka and becomes eater of food for seven generations, cf. MS 3.2.4 [20,21-21,2] sapta pu21ruSaan pramimiite saptabhya eva puruSebhyo lokaM vindaty aa saptamaat puruSaa21,1d annaado bhavaty (agnicayana, measuring of the ground). agnicit an agnicit eats food for seven generations including himself. KS 20.3 [20,17-20] yaavaan puruSa uurdhvabaahus taavataa veNunaa vimimiita etaavad vai puruSe17 viiryaM viiryeNaivainaM vimimiite triin puruSaan praancaM mimiite caturas tiryancaM18 tasmaat sapta puruSaan abhy agnicid annam atti triin parastaat triin avastaad aatmaa sapta19mo (agnicayana, measuring of the ground). agnicit an agnicit should not approach a woman sexually. MS 3.3.1 [32,9-11] etaa vaa9 amuSmiMl loke yajamaanasya patniis tasmad agnicitaa strii nopetyerSyaa hi10 saa. (agnicayana, pancacuuDaa). agnicit loSTaciti is constructed for an agnicit. BaudhPS 2.3 [3,10-12] kumbhaantam (up to BaudhPS 1.12 [17,7]) anaahitaagne10 striyaaz ca nivapanaantaM (up to BaudhPS 1.12 [17,11]) haviryajnayaajinaH punardahanaantaM11 somayaajinaz cityantam agnicito yadiitaraM yadiitaram. (pitRmedha) agnicit loSTaciti is not constructed for agnicits. AgnGS 3.7.4 [158,6] naapazu5yaajinaaM gor aalambhaH naasaMnayataam aamikSaa naagnicitaaM citiH / (pitRmedha) agnicit loSTaciti is not constructed for agnicits. BaudhPS 2.3 [4,10-12] naanaahitaagneH paatracayo vidyate10 naapazubandhayaajinaaM gauz chagalaa naasaMnayataam aamikSaa11 naagnicitaaM citir. (pitRmedha) agnicita ? an auspicious thing to be seen on getting up in the morning. karmapradiipa 2.10.7 zrotriyaM subhagaaM gaaM ca agnim agnicitaM tathaa / praatar utthaaya yaH pazyed aapadbhyaH sa pramucyate // agniciti see agnicit. agniciti if a dead person is an agniciti twenty-one iSTakaas are placed besides the usual ritual utensils at the paatrayoga. ManZS 8.19.16 aasecanavanti paatraaNi payasaH puurayitvaa dakSiNasminn aMse juhuuM sahaprastaraaM saadayati savya upabhRtam urasi dhruvaaM mukhe 'gnihotrahavaniiM naasikayoH sruvau lalaaTe praazitraharaNaM zirasi kapaalaany aajyadhaaniiM vedaM caasye sahiraNyazakalaM puroDaazaM kukSyoH saaMnaayyadhaanyaav upasthe 'raNii vakSasi zamyaaM paarzvayoH sphyopavezaav udara iDaapaatriim uurvor uluukhalaM musalaM paadayoH zakaTam antaroruu itaraaNi yajnaangaani /15/ agnicitiz ced ekaviMzatim iSTakaaH kRSNaaH samantaad upadadhyaad atha vaa lohitaaH /16/ (pitRmedha) agni citi see caitya. agni citi praayazcitta when the snaataka mounts upon an agni citi. ManGS 1.3.4 yam evaMvidvaaMsam abhyudiyaad vaabhyastamiyaad vaa pratibudhya japet, punar maam aitv indriyaM punar aayuH punar bhagaH punar draviNam aitu maaM punar braahmaNam aitu maam atho yatheme dhiSNyaaso agnayo yathaasthaanaM kalpayantaam ihaivety abhyuditaH /1/ punar maatmaa punar aayur aitu punaH praaNaH punar aakuutir aitu vaizvaanaro vaavRdhaano vareNaantas tiSThato me mano amRtasya ketuH ity abhyastamitaH /2/ ubhaav evaabhyudito japed ubhaav eva vaabhyastamitaH /3/ yady acaraNiiyaan vaacared anaakrozyaan vaakrozed abhojyasya vaannam azniiyaad akSi vaa spandet karNo vaa krozed agniM vaa citim aarohet zmazaanaM vaa gacched yuupaM vopaspRzed retaso vaa skanded etaabhyaam eva mantraabhyaam aahutiir juhuyaad api vaajyalipte samidhaav aadadhyaad api vaa mantraav eva japet /4/ (snaatakadharma) agni citya :: saMvatsara. TS 5.6.7.3. agni daatR in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhuutimat, agni bhaagin and agni daatR respectively. MS 2.5.11 [62.16-63.8] agnir vai sRSTo na vyarocata so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tena tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhuutimate 'jaM kRSNagriivam aalabhata tena sarvatra vyabhavat so 'kaamayata sarvatraapibhaagaH syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tena sarvatraapibhaago 'bhavat so 'kaamayata daanakaamaa me prajaaH syur iti so ''gnaye daatre 'jaM kRSNagriivam aalabhata tenaasmai daanakaamaaH prajaa abhavan yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagaH syaaM daanakaamaa me prajaaH syur iti sa etaan ajaan kRSNagriivaan aalabheta tejasvii bhavati sarvatra vibhavati sarvatraapibhaago bhavati daanakaamaa asmai prajaa bhavanti. (devataa) agni daatR worshipped in a praayazcitta by offering an aSTaakapaala puroDaaza when the moon rises in the east at the time of the havirnirvapaNa. TS 2.5.5.1-2 vi vaa etaM prajayaa pazubhir ardhayati vardhayaty asya bhraatRvyaM yasya havir niruptaM purastaac candramaaH /1/ abhyudeti tredhaa taNDulaan vibhajed ye madhyamaaH syus taan agnaye daatre puroDaazam aSTaakapaalaM kuryaad ye sthaviSThaas taan indraaya pradaatre dadhaMz caruM ye 'NiSThaas taan viSNave zipiviSTaaya zRte carum. (darzapuurNamaasa, praayazcitta) agni deveddha (mantra) :: asau. AB 2.34.1 (aajyazaastra, puroruc). agnidh see agniidh. agnidh :: pankti. KS 26.9 [133,4-5] agnidhaM vRNiite panktiM tac chandasaaM vRNiite (agniSToma, agniSToma, RtvigvaraNa). agni dhaamacchad worshipped in the kaariiriiSTi, when the first attempt fails. BaudhZS 13.39 [147,7-9] yadi na varSec chvo7bhuute havir nirvaped agnaye dhaamacchade puroDaazam aSTaakapaalaM nirvape8n maarutaM saptakapaalaM sauryam ekakapaalam iti. (kaariiriiSTi) agnidhaaraa a tiirtha. mbh 3.82.127 agnidhaaraaM samaasaadya triSu lokeSu vizrutaam / agniSTomam avaapnoti na ca svargaan nivartate /127/ (tiirthayaatraa related by pulastya to bhiiSma) agnidhaaraa a tiirtha in gayaa. agni puraaNa 116.31a tatra syaad aghidhaaraayaaM madhusravasi piNDadaH / rudrezaM kilikilezaM named dhRdi vinaayakam /31/ (gayaayaatraakramavidhi) agnidhaaraa a tiirtha in gayaa. garuDa puraaNa 1.83.73cd-74 pitaamahasya sarasaH prasRtaa lokapaavanii /73/ samiipe tv agnidhaareti vizrutaa kapilaa hi saa / agniSTomaphalaM zraaddhii snaatvaatra kRtakRtyataa /74/ (gayaamaahaatmya) agnidhamana see gRhya agni: whether one can blow on fire with the mouth or not. agnidhuumotsarga by keeping a special maNi in the mouth. arthazaastra 14.2.34 piilumayo maNir agnigarbhaH suvarcalaamuulagranthiH suutragranthir vaa picupariveSTito mukhaad agnidhuumotsargaH /34/ agnidivya see divya. agnidivya txt. viSNu smRti 11. agnidurgaa her kalpa in ch. 16 of the pheTkaariNiitantra; agnirudraa is the deity of the stanza of RV 1.99.1; TA 10.1.16 beginning with jaatavedase sunavaama somam. In Rgvidhaana 1.22.4f. it is prescribed for protection during a journey and various other perils (for this text, see J. Gonda, Vedic Lit., p. 37f.) (T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta Literature, p. 116 c. n. 18.) agni gaayatra trivRt raathaMtara vaasanta worshipped by offering aSTaakapaala in the dazahavis sarvapRSThaa* in the agnicayana or azvamedha. TS 7.5.14.1 agnaye gaayatraaya trivRte raathaMtaraaya vaasantaayaaSTaakapaalaH. agnigodaana BodhGS 3.2.57 agnigodaano vaa bhavati /57/ tasya kaaNDopaakaraNakaaNDasamaapanaabhyaaM pratipattir avasaanaM ca /58/ (godaana) agnigodaana BharGS 1.10 [10,14-15] saMvatsaraM kRtagodaano brahmacaryaM caraty agnigodaano vaa bhavati. (godaana) agni gRhapati worshipped in the raajasuuya, saMsRps. MS 4.4.7 [58,1-3] samaano vaa eSa yajnakratuH saMvatsaraM bhavati vi vaa etad dazapeyaz chidyate1 yad avabhRtham avayanti yad apaaM naptre svaahorjo naptre svaahaagnaye gRhapataye svaahe2ti juhavata aayanti yajnasya saMtatyaa avichedaaya. agni gRhapati worshipped in the patniisaMyaaja together with soma, tvaSTr, devaanaaM patniis, see patniisaMyaaja. agni gRhapati worshipped at the patniisaMyaaja in the pazubandha. ZB 3.8.5.7 atha jaaghanyaa patniiH saMyaajayanti / jaghanaardho vai jaaghanii jaghanaardhaad vai poSaayai prajaaH prajaayante tat praivaitaj janayati yaj jaaghanyaa patniiH saMyaajayanti /6/ antarato devaanaaM patniibhyo 'vadyati / antarato vai yoSaayai prajaaH prajaayanta upariSTaad agnaye gRhapataya upariSTaad vai vRSaa yoSaam adhidravati /7/ agni gRhapati worshipped at the patniisaMyaaja in the pazubandha. BaudhZS 4.10 [125,12] uttaanaayai jaaghanyai devaanaaM11 patniir yajati niicyaa agniM gRhapatim. agni gRhapati worshipped at the patniisaMyaaja in the pazubandha. ApZS 7.27.10 dakSiNena vihaaraM jaaghaniiM hRtvaa tayaa patniiH saMyaajayanti /9/ aajyena somatvaSTaaraav iSTvottaanaayai jaaghanyai devaanaaM patniibhyo 'vadyati / niicyaa agnaye gRhapataye /10/ agni gRhapati worshipped at the patniisaMyaaja in the pazubandha. VadhZS 5.3.2.48-53 agnaye gRhapataye 'nubruuhiity aahopastRNaano 'vadyan /48/ niicyai viSkalyaa uttaraardhaat sthuulaM pizitam avadyati /49/ dvir abhighaarayati /50/ na pratyanakty /51/ o zraavayety aahaagniM gRhapatiM yajeti /52/ vaSaTkRta uttaraardhe 'tihaaya puurvaa aahutiir juhoty /53/ uttaanaayaa iDaam aadadhaati niicyaa agniidhe /54/ agni gRhapati worshipped at the patniisaMyaaja in the zuulagava. ParGS 3.8.10 vyaaghaaraNaante patniiH saMyaajayantiindraaNyai rudraaNyai zarvaaNyai bhavaanyaa agniM gRhapatim iti /10/ agni gRhapati worshipped in the agnihotra, vaizvadeva; at the gaarhapatya. BharZS 6.14.5 etasmaad evaagnihotrazeSaad dviz catur vaa sruveNa gaarhapatya juhoti agne gRhapate pariSadya juSasva svaahaa iti /5/ annapate 'annasya no dehi ity anvaahaaryapacane /6/ agni gRhapati a devataa worshipped at the parvakaala by a widow. ManZS 8.23.8 paurNamaasyaam amaavaasyaayaam aagneyaH sthaaliipaakaH saayaMpraatar homaH / parvakaale cemaa devataa yajeta somaM tvaSTaaraM devaanaaM patnii raakaaM siniivaaliim agniM gRhapatim /8/ aajyenaiva juhuyaat /9/ (pitRmedha) agnigRhiita cf. JB 1.96 [42,17-19] aagnaavaaruNiim aamayaavino jyogaamayaavinaH pratipadaM kuryaat / agninaa vaa eSa varuNena gRhiito bhavati ya aamayaavii jyogaamayaavii / agninaivainam aagneyaan muncanti varuNena vaaruNaat // agniH saMtataH TS 5.3.9.1 sarvaabhyo vai devataabhyo 'gniz ciiyate ... atho yathaa puruSaH snaavabhiH saMtata evam evaitaabhir agniH saMtataH. (N. Nishimura, 2002, Dissertation Tohoku Univ., p. 276, n. 260 (in the first version).) agnihotra as agni-offerer. AV 6.97.1d abhibhuur yajno abhibhuur agnir abhibhuuH somo abhibhuur indraH / abhy ahaM vizvaaH pRtanaa yathaasaany evaa vidhemaagnihotraa idaM haviH /1/ agnihotra see agnihotraayaNin. agnihotra see agnihotrin. agnihotra see agnyupasthaana. agnihotra see diirghasattra. agnihotra see mRtaagnihotra. agnihotra see praaNaagnihotra. agnihotra see praayazcitta of the agnihotra. agnihotra see zrauta ritual. agnihotra Y. Ikari, 1996, "vaadhuula zrautasuutra 1.5-1.6 [agnihotra, agnyupasthaana] -- A New Critical Edition of the vaadhuula zrautasuutra, II --," Zinbun: Annals of the Institute for Research in Humanities, Kyoto University, vol. 31, pp. 1-64. agnihotra bibl. H.W. Bodewitz, 1973, jaiminiiya braahmaNa 1.1-65, Translation and Commentary, with a Study: agnihotra and praaNaagnihotra, Orientalia Rheno-Traiectina 17, Leiden. agnihotra bibl. Henk W. Bodewitz, 1976, The Daily Evening and Morning Offering (agnihotra) according to the braahmaNas, Leiden: E. J. Brill. agnihotra bibl. P.D. Navathe, 1980, agnihotra of the kaTha zaakhaa, [kaaThaka saMhitaa 6.1-9; 7.1-11] with Introduction, Text, Translation, and Note = Publications of the Centre of Advanced Study in Sanskrit Class C, No. 13, Pune: University of Poona. agnihotra bibl. M. Witzel, 1986, "Agnihotra-Rituale in Nepal," in B. Koelver, ed., Formen kulturellen Wandels und andere Beitraege zur Forshcung des himaalaya: Colloquium des Schwerpunktes Nepal, Heidelberg, 1.-4. Februar 1984 = Nepalica 2, Sankt Augustin, VGH Wissenschaftsverlag, pp. 157-187. agnihotra bibl. Junko Sakamoto-Goto, 2005, "The agnihotra and raajanya," Journal of Indian and Buddhist Studies, 53-2, pp. (58)-(64). agnihotra bibl. Junko Sakamoto-Goto, 2007, "Kyukyoku no agnihotra (1): vaadhuula-anvaakhyaana 2.13," Indogaku Bukkyogaku Kenkyu 55-2, pp. (225)-(235). agnihotra bibl. Junko Sakamoto-Goto, 2007, "'Kyukyoku no agnihotra' wo meguru janaka ou to yaajnavalkya tono taiwa," Indogaku Shukyogakkai Ronshu 34, pp. (155)-(212). agnihotra txt. KS 6.1-8. agnihotra txt. MS 1.8.1-10. agnihotra txt. AB 5.26-31. agnihotra txt. TB 2.1.1-11. agnihotra txt. KB 2. agnihotra txt. ZB 2.2.4.1-2.3.4.41. agnihotra txt. ZB 12.4-5 (praayazcitta). agnihotra txt. JB 1.1-65. agnihotra txt. GB 1.3.11-16: Mystische Erklaerung der Handlungen des agnihotra. agnihotra txt. AzvZS 2.2-4. agnihotra txt. ZankhZS 2.6-13. agnihotra txt. ManZS 1.6.1-3. agnihotra txt. ManZS 8.1.2-14 (supplements). agnihotra txt. ManZS 8.8-10. agnihotra txt. VarZS 1.5.2-3. agnihotra txt. BaudhZS 3.4-7 [72,3-76,15]. agnihotra txt. BaudhZS 20.20 [43,6-46,4] (dvaidhasuutra). agnihotra txt. BaudhZS 24.30 [215,8-216,6] (karmaantasuutra). agnihotra txt. BharZS 6.1-14. agnihotra txt. ApZS 6.1-15. (c) agnihotra txt. HirZS 3.7. agnihotra txt. VaikhZS 2. agnihotra txt. KatyZS 4.13-15. agnihotra txt. VaitS 7.1-26. agnihotra contents. KS 6.1-8: ... KS 6.5 [54.11-13] vaizvadeva, KS 6.7 [56.20-57.5] vaizvadeva. agnihotra contents. MS 1.8.1-10 [114,11-130,19]: ... 4 [119,8-10] the agnihotra is the creation of prajaas, 4 [119,10-12] the timings of the restraining of speech, 4 [119,12-14] the milk is heated, 4 [119,14-17] the heated milk is taken out of the fire to the north, 4 [119,17-18] he draws milk four times and offers it two times, 4 [119,18-120,5] three variations of drawing of milk according to wishes that the eldest son prospers or the youngest son prospers or all sons equally prosper, 4 [120,5-6] the milk is to be placed at the place where it is drawn, 4 [120,6-10] the milk is carried through the gaarhapatya to the aahavaniiya, 4 [120,10-11] two mantras recited when the milk is placed (at the aahavaniiya), 4 [120,11-20] mythical explanation that the rudras poisoned oSadhis and prajaapati repared it by burning them; one samidh is put on the fire. agnihotra vidhi. MS 1.8.1-10 (4 [119,8-17]) prajaapatiH prajaa asRjata taa vai tapasaivaasRjata sa vai sa vaa8cam evaayachat tapo vaa eSa upaiti yo vaacaM yachati sRSTiH prajaanaam a9gnihotram ubhayata eva prajaaH sRjata itaz caamutaz ca nimrukte suurye vaag ya10ntavyaatho duhyamaanaayaam atho adhizritya unniiyamaana eva yantavyaa11s tad avakRptatamam // udbhavaH stha // ity avekSeta // ud ahaM prajayaa pazu12bhir bhuuyaasam // iti prajaayaaH pazuunaaM sRSTyaa atho abhy evainad ghaa13rayati medhyatvaayaagnihotre vai daMpatii vyabhicarete puurvo yajamaanasya14 loko 'parH patnyaa yat praaciinam udvaasayed yajamaanaH pramiiyeta yat pratii15ciinaM patnii kaM gharmam abhyudaviisavaa iti brahmavaadino vadanty udiiciinam e16voddhaasyam agrahaNau saMjiiryataH sarvam aayur ito naartiM niitaz agnihotra vidhi. MS 1.8.1-10 (4 [119,17-120,10]) catur unnayati17 catuSpadas tena pazuun avarunddhe dvir juhoti dvipadas tena yaM kaamayetaanu18jyeSThaM prajayaa Rdhnuyaad iti tasya puurNam agraa unnayed atha kaniiyo 'tha19 kaniiyo 'nujyeSThaM prajayaa Rdhnoti tad aahuH kaniiyaaMsaM vaa eSa20 yajnakratum upaiti kaniiyasiiM prajaaM kaniiyasaH pazuun kaniiyo 'nnaadyaM21 paapiiyaan bhavati saMmitam ivaagraa unnayed atha bhuuyo 'bha bhuuyaH puurNam uttamaM120,1 yajnasyaabhikraantyai tad aahur jyaayaaMsaM vaa eSa yajnakratum upaiti bhuuyasiiM2 prajaaM bhuuyasaH pazuun bhuuyo 'nnaadyaM vasiiyaan bhavaty ardhako 'sya putraH3 kaniSTho bhavatiiti yadi kaamayeta sarve sadRzaaH syur iti sarvaant sa4maavad unnayet sarve ha sadRzaa bhavanti na pazcaad upasaadayed apakraantiH saa5 yajnasya yatraivonnayet tat saadayet prataraM vaa yajnasyaabhikraantyaa anudhyaa6yinaM vaa etad aparaM karoti yad aparasmiMs tapanti puurvasmin juhvati7 samayaagniM haranti tenaivainaM priiNaaty atho agnihotrasya vaa etat pavi8tram apupod evainad aparasmaad vai puurvaM sRSTaM tam etaav atyaramayaMs tasmaat puro 'nu9drutya juhoti // agnihotra vidhi. MS 1.8.1-10 (4 [120,10-20]) aayur me yacha // iti saadayaty aayur evaasmin yachati //10 varco me yacha // iti saadayati varca evaasmin yachaty oSadhiir vaa imaa11 rudraa viSeNaanjaMs taaH pazavo naalizanta te devaaH prajaapatim evo12paadhaavant sa prajaapatir abraviid vaaryaM vRNai bhaago me 'stv iti vRNii13Svety abruvant so 'braviin maddevatyaiva samid asad iti tasmaat praajaapatyaa14 samid deveSu hy asyaiSaa vaaryavRtaa dve samidhau kaarye dve hy aahutii15 ekaiva kaaryaiko hi prajaapatir ekadhaa khalu vai samiddha uta bahviir aahu16tayo huuyante taa agninaanvavaakarot taa asvadayat taaH punarNavaa ajaa17yantaitarhi khalu vaa agnihotriNe darzapuurNamaasine sarvaa oSadhayaH18 svadante yat samidham aadadhaati sarvaa evaasmaa oSadhiiH svadhayaa19m akaH /4/20 agnihotra vidhi. MS 1.8.1-10 (5 [120,21-121,10]) bhuur bhuvaH svaH // iti purastaad dhotor vaded etad vai brahmaitat satyam etad RtaM na21 vaa etasmaad Rte yajno 'sti tasmaad evaM vaditavyam // agnir jyotir jyotir agniH121,1 svaahaa // iti garbhiNyaa vaacaa garbhaM dadhaati mithinayaa vaacaa mithunaM prajanaya2ti yad vaacaa ca juhoti yajuSaa ca tan mithunaM yat tuuSNiiM ca juhoti3 manasaa ca tan mithunaM sthaaNur vai puurvaahutir atihaaya puurvaam aahutim uttaraa ho4tavyaa sthaaNum eva chambaT karoty uttaraahutir bhuuyo hotavyaa yajnasyaabhikraantyai5 pazuun eva puurvayaahutyaa spRNoti brahmavarcasam uttarayaagneyii saayam aahu6tis tayaa retaH sincati tad retaH siktaM raatryai garbhaM dadhaati tat sauryaa7 praataH prajanayaam akar iyaM hotavyaatha paraatha punar avastaat praatar avastaad dhi8 prajaanaaM prajaatiH prajananaM hi saurii tan na suurkSyaM paraaparaiva hota9vyaa yajnasyaabhikraantyaa agnihotra contents. MS 1.8.1-10 (5 [120,21-121,10]) 5 [120,21-121,1] he recites "bhuur bhuvaH svaH" before offering, 5 [121,1-3] he recites "agnir jyotir jyotir agniH svaahaa" at the first offering, 5 [121,3-4] he offers the second one silently, 5 [121,4-6] he offers the second one leaving the first offering with more milk, 5 [121,6-8] the evening offering is dedicated to agni and the morning one to suurya, 5 [121,8-10] two offerings both in the evening and in the morning are offered forwards, agnihotra vidhi. MS 1.8.1-10 (5 [121,10-122,6]), for this passage see at 'vaizvadeva'. agnihotra contents. TB 2.1.1-11: ... , 2.1.5.5-6 homa's materials and expected results of the agnihotra, agnihotra contents. ZB 2.3.1.1-2.3.4.41: agnihotra contents. JB 1.1-65 (according to Bodewitz 1973: VII-VIII) 1-2 agnyaadhaana, agnihotra and cremation, 3-4 the agnihotra a reduced great sacrifice, equation of the agnihotra with soma sacrifices, 5-6 the right time for the performance of the agnihotra (Caland Auswahl 5-6), 7-8 interpretation of the agnihotra: the sun, which at the end of the day sixfoldly spreads, is redintegrated and generated by the agnihotrin (Caland Auswahl 6-7), 9-10 the agnihotra frees the performer from evil, 11 the agnihotrin is taken to heaven by the rising sun and released from death (Caland Auswahl 7-8), 12-14 agni (= death) is conquered by means of liquid oblations such as milk and especially soma (Caland Auswahl 8-9), 15-16 the discrimination of the good and bad deeds and the deliverance from the results of the bad deeds by means of the two agnihotra oblations, agnihotra contents. JB 1.1-65 (according to Bodewitz 1973: VII-VIII) 17-18 man has a human and a divine yoni and aatman; by sacrificing in the aahavaniiya one produces a second aatman in heaven, in the sun, with which one is united after death, if one has the required knowledge of the self, 19-20 discussion between janaka and yaajnavalkya on the substitutes for the normal oblation; truth is offered in zraddhaa; the mental performance and the offering in the praaNa during the pravaasa, 21 the seventeenfold vaizvadeva-agnihotra; the sthaaNu in the agnihotra, 22-25 discussion between janaka and five brahmins on the agnihotra: the sun (= yazas, satyam .. gati) is offered in the fire (= yazas, satyam .. iti) and conversely (Caland Auswahl 9-13), 26-28 the agnihotra of twelve days performed after the agnyaadhaana, 39-41 systematic treatment and interpretation of the agnihotra from the beginning to the end, 42-44 the story of bhRgu, agnihotra contents. JB 1.1-65 (according to Bodewitz 1973: VII-VIII) 45-46 (first half) and 49 (second half) -50 the doctrine of the five fires, eschatology, 46 (end) - 49 (first half) the funeral rites, 51-65 expiations (51-52 veheiles or animals pass between the fires, 53-54 the milk is split, 55-56 something impure or rain falls on the milk, 56 (last paragraph) the fire of coals goes out after the first oblation has been offered, 57 the death of the agnihotrin during the rite, 58-59 the calf of the agnihotra cow is lost, the cow milks blood, 61 extinction of the fires, 62-63 the sun sets or rises over the aahavaniiya, when it has not been taken out, 64-65 the fires are migled, one takes out fire to an aahavaniiya which is still burning). agnihotra contents. JB 1.39-41 [16,12-17,23]: 39 [16,12-18] the milk is heated, 39 [16,18-21] sruva and sruc are heated and sruva is wiped, 39-40 [16,21-22, 26-33] milk is drawn four times with sruva, 40 [16,34-17,2] samidh is placed on the aahavaniiya, 40 [17,2-3] milk is offered two times, 41 [17,4-7] the ladle is wiped off two times, 41 [17,8-11] he drinks milk two times with his finger, 41 [17,12-13] he drinks milk with the sruc, 41 [17,14-15] he licks the sruc, 41 [17,16-17] he pours out the cleansing water of the sruc, 41 [17,18-19] he wipes the srucs and throws water to the north, 41 [17,20-21] he pours out the cleansing water of the sthaalii, 41 [17,22-23] he goes round the fires and sits down to the south of the fires. agnihotra vidhi. JB 1.39-41 [16,12-17,23] (39 [16,12-18]) upasRjyaagnihotriim ity aaha upasRSTe dyaavaapRthivii // rudraa upagRhNanti vasuunaaM dugdham // bhuutakRta12 stha niruuDhaM janyaM bhayam ity angaaraan niruuhati / athaadhizrayati vaizvaanarasyaadhizritam asi //13 agnis te tejo maa pratidhaakSiit // satyaaya tvaa iti / athaavadyotayati saM jyotiSaa jyotiH iti /14 athaapaH pratyaanayati yas te apsu rasaH praviSTas tena saMpRcyasva iti / sa yad evaasya tatra dizo15 grasante tad evaasya tat samanvaanayati antaritaM rakSo 'ntaritaa araatayaH iti / triH paryagni16 karoti / athodvaasayati divaM dRMhaantarikSaM dRMha pRthiviiM drMha prajaaM pazuun juhvato me dRMha iti / bhuutakRta stha17 pratyuuDhaM janyaM bhayam ity angaaraan pratyuuhati / agnihotra vidhi. JB 1.39-41 [16,12-17,23] (39 [16,18-22]) atha sruvaM ca srucaM caadaaya niSTapati pratyuSTaM rakSaH18 pratyuSTaa araatayaH iti / atha sruvaM saMmaarSTi sajuur devebhyas saayaMyaavabhyaH iti saayam / sajuur devebhyaH19 praataryaavabhyaH iti praataH / suvarNaaM tvaa suvarNamayiim // hiraNyayaSTir asy amRtapalaazaa sroto yajnaanaam20 iti / sroto haiva sa yajnaanaaM bhavati / athaaha unneSyaami iti / oM maam ahaM svargaM lokam abhi21iti bruuyaat /39/22 agnihotra vidhi. JB 1.39-41 [16,12-17,23] (40 [16,26-33]) sa yaM prathamaM sruvam unnayati tad vai darzapuurNamaasayo ruupam / darzapuurNamaasaabhyaam26 evaasyeSTaM bhavati ya evaM vidvaan prathamaM sruvam unnayati //27 atha yaM dvitiiyaM sruvam unnayati tad vai caaturmaasyaanaaM ruupam / caaturmaasyair evaasyeSTaM28 bhavati ya evaM vidvaan dvitiiyaM sruvam unnayati //29 atha yaM tRtiiyaM sruvam unnayati tad vaa iSTipazubandhaanaaM ruupam / iSTipazubandhair30 evaasyeSTaM bhavati ya evaM vidvaaMs tRtiiyaM sruvam unnayati //31 atha yaM caturthaM sruvam unnayati tad vai tryambakavaajapeyaazvamedhaanaaM ruupam / tryambaka32vaajapeyaazvamedhair evaasyeSTaM bhavati ya evaM vidvaaMz caturthaM sruvam unnayati //33 JB 1.40 [16,34] puruSa it samit / (agnihotra) agnihotra vidhi. JB 1.39-41 [16,12-17,23] (40 [16,34-17,3]) atha samidham aadaaya praaG prati / puruSa it samit / tam annam inddhe annasya maa34 tejasaa svargam lokaM gamaya // yatra devaanaam RSiiNaaM priyaM dhaama tatra ma idam agnihotraM gamaya iti / tuuSNiim35 upasaadayati / atha samidham abhyaadadhaati svargasya tvaa lokasya saMkramaNaM hiraNmayaM vaMzaM dadhaami17,1 svaahaa iti / atha juhoti / sa yaaM prathamaaM juhoti devaaMs tayaapnoti / atha yaaM dvitiiyaaM2 juhoty RSiiMs tayaapnoti /40/3 agnihotra vidhi. JB 1.39-41 [16,12-17,23] (41 [17,4-13]) athopamaarSTi / sa yat prathamam upamaarSTi tena gandharvaapsarasaH priiNaati / taM gandharvaa4psarasa aahuz zruddhaa te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //5 atha yad dvitiiyam upamaarSTi tena gRhaaMz(Bodewitz 1973: 97, n. 19) ca pitRRMz ca priiNaati / taM gRhaaz ca pita6raz caahuz zraddhaa te maa vigaat sarvair kaamais tRpya svargaM lokam aapnuhiiti /7 atha yad dvir angulyaa praaznaati sa yat prathamaM praaznaati tena praaNaapaanau tRpyataH / taM8 praaNaapaanaav aahatuz zraddhaa te maa vigaat sarvaiH paamais tRpya svargaM lokam aapnuhiiti //9 atha yad dvitiiyaM praaznaati tenodaanaapaanau tRpyataH / tam udaanaapaanaav aahatuz10 zraddhaa te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //11 agnihotra vidhi. JB 1.39-41 [16,12-17,23] (41 [17,12-17]) atha yat srucaa praaznaati tena samaanavyaanau ca garbhaaMz ca priiNaati / taM samaanavyaanau12 garbhaaz caahuz zraddhaa te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //13 atha yat srucaM niraznaati tena devajanaan priiNaati / taM devajanaa aahuz zraddhaa te maa14 vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //15 atha yat srucas saMkSaalanaM ninayati tena vayaaMsi priiNaati / taM vayaaMsy aahuz zraddhaa16 te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //17 agnihotra vidhi. JB 1.39-41 [16,12-17,23] (41 [17,18-23]) atha yaa etaas sruco nirNijyodiiciir apa utsincati tena RSiin priiNaati / tam18 RSaya aahuz zraddhaa te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //19 atha yat sthaaliisaMkSaalanaM ninayati tena sarpajanaan priiNaati / taM sarpajanaa aahuz20 zraddhaa te maa vigaat sarvaiH kaamais tRpya svargaM lokam aapnuhiiti //21 atha yat pazcaad vaa purastaad vaa parikramya dakSiNato 'gniinaam aaste prajaapatir eva22 tad bhuutvaaste kam aham asmi kaM mama iti /41/23 agnihotra :: asau.aaditya, see asau.aaditya :: agnihotra. agnihotra :: brahman. JB 1.5 [4,35; 36]. agnihotra :: naur .. svargyaa. ZB 2.3.3.15. S. Levi, 1966, La doctrine du sacrifice, p. 87, n. 7. agnihotra :: paraaciinam iva. MS 1.8.5 [121,14] (agnihotra, vaizvadeva). agnihotra :: Rta, satya. MS 1.8.7 [127,1] (agnihotra). agnihotra :: retas, vaajina aahitaagnes. TB 3.7.3.6 (praayazcitta, when the agnihotrasthaalii leaks). agnihotra :: sRSTi prajaanaam. MS 1.8.4 [119,9-10] (agnihotra). agnihotra :: yajnamukha. TS 1.6.10.2 (yaajamaana, upasaadana, the first performance). agnihotra contents. BaudhZS 3.4-7 [72,3-76,15]: agnihotra vidhi. BaudhZS 3.4-7 [72,3-76,15] (4 [72,3-73,6]) puraadityasyaastamayaad gaarhapatyam upasamaadhaayaanvaahaaryapacanam aa3hRtya jvalantam aahavaniiyam uddharati saayamaahutaye puraaditya4syodayaad gaarhapatyam upasamaadhaayaanvaahaaryapacanam aahRtya jvalantam aaha5vaniiyam uddharati praataraahutaye vaacaa tvaa hotraa praaNenodgaatraa6 cakSuSaadhvaryuNaa manasaa brahmaNaa zrotreNaagniidhaitais tvaa pancabhir daivyai7r Rtvigbhir uddharaami bhuur bhuvaH suvar uddhriyamaaNa uddhara paapmano maa8 yad avidvaan yac ca vidvaaMz cakaara / ahnaa yad enaH kRtam asti paapaM9 sarvasmaan moddhRto munca tasmaad iti saayaM raatriyaa yad enaH10 kRtam asti paapaM sarvasmaan moddhRto munca tasmaad iti praatar agniM11 nidadhaaty amRtaahutim amRtaayaaM juhomy agniM pRthivyaam amRtasya jityai /12 tayaanantaM kaamam ito jayema prajaapatir yaM prathamo jigaayaagni13m agnau vaizvaanare 'mRtaM juhomi svaaheti saayaM suuryam agnau14 vaizvaanare 'mRtaM juhomi svaaheti praataH saayaM praatar evaiSaa15 patny anvaaste saayaM saayam ity eke 'thaitaany agnihotrapaatraaNi16 prakSaalitaany uttareNa gaarhapatyam upasaadayati kuurce vaa suunaayaaM vaa17 sthaaliiM sasruvaaM srucam abhidyotanaM samdham ity athaitaam agnihotriiM18 dakSiNata udiiciiM sthaapayitvaa braahmaNo dogdhi puurvau duhyaa73,1j jyeSThasya jyaiSThineyasya yo vaa gatazriiH syaad aparau duhyaat kaniSThasya2 kaaniSThineyasya yo vaa bubhuuSen na saMmRzed dvayor duhyaat pazukaamasye3ty adhizrityottaram aanayaty athaitad agnihotram agreNaahavaniiyaM paryaahRtya4 puurvayaa dvaaraa prapaadya jaghanena gaarhapatyam upasaadyaatha pariSi5ncati /4/6 agnihotra vidhi. BaudhZS 3.4-7 [72,3-76,15] (5 [73,7-74,11]) RtaM tvaa satyena pariSincaamiiti saayaM pariSincati satyaM7 tvartena pariSincaamiiti praatar evam eva hutvaa pariSincaty atha prada8kSiNam aavRtya pratyaGG aadrutya jaghanena gaarhapatyam upavizyodiico 'ngaa9raan niruuhya vyantaan kRtvaa teSv adhizrityaabhidyotanenaabhidyotayaty a10gnis te tejo maa prati dhaakSiid iti sruveNaapaH pratyaanayaty amRtam a11siiri punar evaabhidyotya triH paryagni karoty antaritaM rakSo 'nta12ritaa araataya iti vartma kurvann udag udvaasya pratyuuhaangaaraan aadatte13 dakSiNena sruvaM samidhaM ca savyenaagnihotrahavaNiiM devasya tvaa savituH14 prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadada iti gaarhapatye15 pratitapati pratyuSTaM rakSaH pratyuSTaa araataya iti trir atha kuurce16 srucaM nidhaaya yajamaanam aamantrayata om unneSyaamiity om unnayeti17 yajamaano 'nujaanaaty atha caturaH sruvaan unnayati puurNaan vaanuuco vaa18 bhuur iDaa bhuva iDaa suvar iDaa bhuur bhuvaH suvar iDeti sthaalyaaM sruvaM19 pratyavadhaayaathaine saMmRzati sajuur devaiH saayaMyaavabhiH saayaMyaavaano20 maa devaaH svasti saMpaarayantu pazubhir iti saayaM sajuur devaiH74,1 praataryaavabhiH praataryaavaaNo maa devaaH svasti saMpaarayantu2 pazubhir iti praatar atraitaaM samidhaM srugdaNDa upasaMgRhya3 jaghanena gaarhapatyam upasaadayati kuurce nama iizaanaaya prajaaH4 pazavo me vardhantaam ahaM yajamaano maa riSam iti dazahotroddrutya5 praaG harati bhuur bhuvaH suvar urv antarikSam anvihy ayaM panthaa vitato6 devayaano yenaayann RSayaH svargakaamaas tena gacchaami paramaM vyoma7 yathaa na hiiye sukRtaaM sakaazaad iti jaghanenaahavaniiyam upa8saadayati kuurce nama iizaanaaya prajaa me vardhataam ahaM yajamaano9 maa riSam ity atraitaaM samidhaM madhyata aahavaniiyasyaabhyaadadhaati10 /5/11 agnihotra vidhi. BaudhZS 3.4-7 [72,3-76,15] (6 [74,12-76,4]) rajataaM tvaagnijyotiSaM vaayumatiiM svargyaaM svargaaya lokaaya12 raatrim akSitim iSTakaam upadadhe 'mRtaM praaNe dadhaami prajaapatis tvaa13 saadayatv iti tayaadevataM karoti tayaa devatayaangirasvad dhruvaa14 siidety atha suudadohasaM karoti taa asya suudadohasaH somaM15 zriiNanti pRSnayaH / janman devaanaaM vizas triSv aa rocane diva iti16 saayam atha praatar hariNiiM tvaa suuryajyotiSaM vaayumatiiM svargyaaM17 svargaaya lokaayaahar akSitim isTakaam upadadhe 'mRtam apaane dadhaami18 prajaapatis tvaa saadayatv iti tayaadevataM kRtvaa suudadohasaM19 karoti tasyaam aadiiptaayaaM pratimukhaM juhoty agnir jyotir jyotiH20 suuryaH svaaheti saayaM suuryo jyotir jyotir agniH svaaheti75,1 praatar iti nu saMmRSTam athaasaMmRSTam agnir jyotir jyotir agniH svaa2heti saayaM suuryo jyotir jyotiH suuryaH svaaheti praatar atha3 sakRd ativaalya kuurce nidhaaya dakSiNaavRd gaarhapatyaM pratiikSata4 upapreta saMgacchadhvaM maa bhaaginaaM bhaagadheyaM pramaayi / saptarSiiNaaM5 sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhattety atihaaya6 puurvaam aahutim uttaraaM bhuuyaH samidhy eva juhoti prajaapataye svaaheti7 manasaatha trir ativaalya kuurce surcaM nidhaayaavaaciinam avamRjya8 pratiicaa niicaa paaNinauSadhiiSu lepaM nimaarSTy oSadhiibhyas tvauSadhii9r jinvety evam eva dvitiiyam avamRjyauSadhiiSv eva nimaarSTi dakSiNataH10 praaciinaaviitii pitRbhyas tvaa pitRRJ jinveti saayam atha praatar uurdhvam u11nmRjya praacottanena paaNinauSadhiiSu lepam ummaarSTy oSadhiibhyas tvauSadhii12r jinvety evam eva dvitiiyam avamRjyauSadhiiSv eva nimaarSTi dakSiNataH76,1 praaciinaaviitii pitRbhyas tvaa pitRRJ jinvety athaapa upaspRzya dvir angulyaa2 praaznaati prajaa jyotir ity athodaG paryaavRtya praaciinadaNDayaa srucaa3 bhakSayati /6/4 agnihotra vidhi. BaudhZS 3.4-7 [72,3-76,15] (6 [76,5-15]) idaM haviH prajananaM me astu dazaviiraM sarvagaNaM svastaye /5 aatmasani prajaasani pazusany abhayasani lokasani vRSTisani //6 agniH prajaaM bahulaaM me karotv annaM payo reto asmaasu dhatta /7 raayas poSam iSam uurjam asmaasu diidharat svaaheti saayaM suuryaH prajaaM8 bahulaaM me karotv iti praatar nirNijya srucaM niSTapyaadbhiH puurayi9tvodag uddizati saptarSiin priiNaahi saptarSiiJ jinva saptarSibhyaH svaa10heti saptarSiin eva priiNaatiiti braahmaNam atha jaghanena gaarhapatya11m apo ninayatiidam aham agnau vaizvaanare 'mRtaM juhomi svaahety a12kSityaam akSitaahutiM juhomi svaahety antarvedi ninayati hutvopa13saminddhe brahmavarcasasya samiddhyaa apo ninayaty avabhRthasyaiva ruupa14m akar iti braahmaNam /7/15. agnihotra contents. ApZS 6.1-15: 1.1 introduction, 1.2a time of the performance, 1.2b-5 he awakes the gaarhapatya, 1.6-2.1 he takes a burning firewood and puts it in the aahavaniiya, 2.2 the yajamaana himself brings firewood, 2.3-6 the adhvaryu puts firewood in each fire, 2.7-10 he should not go between the aahavaniiya and the gaarhapatya or can go, 2.11-16 the fire is kept always (2.11-12 the aahavaniiya, 2.13 the gaarhapatya, 2.14-16 the anvaahaaryapacana), 3.1-4 they cleans the fires by sweeping around them, 3.5 paristaraNa, 3.6 sruva and agnihotrahavaNii, 3.7 agnihotrasthaalii, 3.8-4.5 milking of the agnihotrii, 4.6-12 times of offering of the agnihotra, 5.1-2 the patnii attends the agnihotra, 5.3 aacamana, 5.4 pariSecana, 5.5 he combines the gaarhapatya and the aahavaniiya with udakadhaaraa, 5.6-6.8a agnihotrazrapaNa/he warms the milk, 6.8b-10 paryagnikaraNa and udvaasana, 7.1 preparation of the paatras, 7.2-8.4 unnayana/he draws cooked milk (7.7-8 kaamya variations of the unnayana), 8.5-11 the milk is carried to the aahavaniiya, 9.1-2 agnilakSaNa (different conditions of the fire and the corresponding deities), 9.3-4 samidaadhaana, 10.1-2 what the yajamaana does during the offering, 10.3 agnilaksaNa (conditions of the fire), 10.4-11.3 offering, 11.4 praazana, 11.5-12.1 aacamana, 12.2-3 the agnihotrahavaNii is washed, 12.4a worship of snakes, 12.4b-5 the rest of the water is poured in the anjali of the patnii, 12.6 the hand is warmed, 12.7 worship of the saptarSis, 13.1-3, 6 offering in the gaarhapatya, 13.4-6 offering in the anvaahaaryapacana, 13.10-12 samidaadhaana after the offering, 13.13-14.1 pariSecana, 14.2-4 the close of the agnihotra: tRNa, dipped in the agnihotrasthaalii, is thrown in the aahavaniiya, not the barhis, 14.5 the agnihotrasthaalii is washed and the water is poured on the sacrificial ground, 14.6 aacamana and maarjana, 14.7 he pours water on his head, 14.8 for a pazukaama, by using milk of two cows, 14.11-13 when rudra injures pazus, three cases, 15.1-9 kaamyaagnihotra, 15.10-13 agnihotra for a raajanya, 15.14-15 the yajamaana offers the agnihotra by himself or at least on the parvan day, 15.16 a brahmacaarin or a kSiirahotR can perform the agnihotra instead of the adhvaryu or the yajamaana. agnihotra vidhi. ApZS 6.1-15 (6.8.5-11) dazahotraa caabhimRzya paalaaziiM samidhaM praadezamaatriim upari dhaarayan gaarhapatyasya samayaarcir harati /5/ urv antarikSaM viihiity uddravati /6/ uddravan dazahootaaraM vyaacaSTe /7/ samaM praaNair harati /8/ svaahaagnaye vaizvaanaraayeti madhyadeze niyacchati /9/ vaataaya tvety udgRhNaati /10/ upa preta saMyatadhvaM maantar gaata bhaaginaM bhaagadheyaat saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehy upa pratnam upa bhuur bhuvaH suvar aayur me yacchety apareNaahavaniiyaM darbheSu saadayati /11/ agnihotra vidhi. ApZS 6.1-15 (6.10.11) oSadhiibhyas tvauSadhiir jinveti (TS 3.5.2.4) barhiSi lepaM nimRjya varco me yaccheti srucaM saadayitvaagne gRhapate maa maa saMtaapsiir aatmann amRtam adhiSi prajaa jyotir adabdhena tvaa cakSuSaa pratiikSa iti gaarhapatyaM pratiikSya bhuur bhuvaH suvar ity uttaraahutiM puurvaardhe samidhi juhoti tuuSNiiM vaa /11/ agnihotra note, correspondence between the iSTis (agnihotra, darzapuurNamaasas, caaturmaasya) and the soma sacrifice. KS 23.7 [82,18-83,7] (diikSaa, agniSToma). agnihotra correspondence between the iSTis (agnihotra, darzapuurNamaasas, and caaturmaasya) and the soma sacrifice. TS 3.2.2.2-3. (aupaanuvaakya) agnihotra correspondence between the iSTis (agnihotra, darzapuurNamaasas, and caaturmaasya) and the soma sacrifice. BaudhZS 14.8 [164,14-165,5]. (aupaanuvaakya) agnihotra correspondence between the iSTis (agnihotra, darzapuurNamaasa) and the soma sacrifice (agniSToma, ukthya, atiraatra). TS 1.6.9.1-2. (yaajamaana) agnihotra note, effects: the agnihotra is the creation of prajaas. MS 1.8.4 [119,8-10] prajaapatiH prajaa asRjata taa vai tapasaivaasRjata sa vai sa vaa8cam evaayachat tapo vaa eSa upaiti yo vaacaM yachati sRSTiH prajaanaam a9gnihotram ubhayata eva prajaaH sRjata itaz caamutaz ca. (agnihotra) agnihotra note, effects: agni/fire grants whatever the agnihotrin requests to it/him. MS 1.5.12 [80,18-19] sadadi vaa eSa dadaati yo 'gnihotraM juho18ti yad yat kaamayeta tat tad agnihotry agniM yaaced upa hainaM tan namati. (agnyupasthaana) agnihotra note, effects: whatever an agnihotrii requests to the fires is granted. ApZS 6.19.3 yat kiM caagnihotrii kaamayeta tad agniin yaaceta / upainaM tan namatiiti vijnaayate /3/ (agnyupasthaana, the third version after the agnihotra, gaarhapatya). agnihotra note, identified with gharma. M. Kajihara, 2002, The brahmacaarin in the Veda, p. 132, n. 188: See e.g. KS 6.3 [52,9] gharmo vaa eSa pravRjyate yad agnihotram; cf. MS 1.8.3 [118,12]; TB 2.1.2.3; ZankhB 2.1 [3,7]; also H. Bodewitz, 1976, The Daily Evening and Morning Offering, pp. 35-36; 65-66; cf. p. 67, n. 11. agnihotra note, the first agnihotra after the agnyaadheya, txt. KS 8.11 [94,20-95,14]. agnihotra note, the first agnihotra after the agnyaadheya, contents. KS 8.11 [94,20-95,14]: [94,20-21] they run to the established fire with the agnihotra, [94,21-22] the offering is dedicated to agni in the morning and to the sun in the evening, [94,22-95,3] before the first agnihotra he offers to prajaapati thinking mentally with a full spoon, [95,3-7] by the agnihotra human beings are brought into contact with agni, suurya and dyu, [95,7-9] he offers aajya and oSadhis, [95,9-10] puurNaahuti, [95,10-14] about the agnyaadheya(?). agnihotra note, the first agnihotra after the agnyaadheya, vidhi. KS 8.11 [94,20-95,14] ([94,20-95,3]) agniM vai sRSTam agnihotram anvasRjyata tasmaad agnim aahitam agnihotreNaa20nuuddravanty aagneyii saayam aahutis saurii praatar yad aagneyyaa praatar juhuyaa prajananaM21 purastaat parihared athaapuurvaM kuryaat puurNayaa srucaa manasaa prajaapataye juho22ti puurNaH prajaapatiH prajaapatim evaapnoti puurNo vai prajaapatis samRddhi95,1r uuno vyRddhibhiH puurNaH puruSaH kaamair uunas samRddhibhiH puurNayaiva puurNaa2s samRddhiir avarunddhe agnihotra note, the first agnihotra after the agnyaadheya, vidhi. KS 8.11 [94,20-95,14] ([95,3-7]) aaniitaa vaa anyeSaaM devaanaaM smo 'naaniitaa anyeSaaM3 saMsparzenaanyeSaaM jiivaamas sakaazenaanyeSaaM pRthivyaa vaatasyaapaaM teSaam aa4niitaas smas teSaaM saMsparzena jiivaamo 'gnes suuryas divas teSaam anaaniitaa5s smas teSaaM sakaazena jiivaamas taan evaalabdha ta enam aaneSata zreyaso vraa6tasya bhavati naasya manuSyaaH paapavasiiyasasyezate ya evaM veda // agnihotra note, the first agnihotra after the agnyaadheya, vidhi. KS 8.11 [94,20-95,14] ([95,7-14]) yad aa7tmanaalabheta pramaayukas syaad aajyena cauSadhiibhiz caalabhate 'pramaayuko bha8vaty aaniito vaa eSa devaanaaM ya aahitaagnir adanty asyaannaM puurNayaa srucaa9 juhoti puurNayaagnaye 'lam akar alam asmai bhavaty oSadhayaz ca vai vanaspatayaz ca10 divaa samadadhus ta ito 'nyat sarvam abaadhanta sa prajaapatir amanyateme vaa11vedam abhuuvann iti so 'gniM sRSTvaa tam aadhatta tenainaan nyabhaavayad bhraatRvyasa12hano vaavaiSa aadhiiyate hutaadyaayaiSa vaa ahutaadyo 'lam agnyaadheyaaya13 sann anaahitaagnir hutam evaitena svaditam atti /11/14 agnihotra note, the first agnihotra after the agnyaadheya. MS 1.6.10 [102,6-103,4]. agnihotra note, the first agnihotra after the agnyaadheya. TB 1.1.6.9. agnihotra note, the vyaahRtis are used at the upasaadana of the agnihotra at its first performance and after one year. TS 1.6.10.2-3 agnihotram etaabhir vyaahRtiibhir upa saadayed yajnamukhaM vaa agnihotram brahmaitaa vyaahRtayo yajnamukha eva brahma /2/ kurute saMvatsare paryaagata etaabhir evopa saadayed brahmaNaivobhayataH saMvatsaram parigRhNaati / (yaajamaana) agnihotra note, the vyaahRtis are used at the haviraasaadana in the first performance of the agnihotra and after one year. BaudhZS 3.17 [88,8-11] atha bhuur bhuvaH suvar ity agnihotram etaabhir vyaahRtiibhir upasaadaye8d yajnamukhaM vaa aghnihotraM brahmaitaa vyaahRtayo yajnamukha eva brahma9 kurute saMvatsare paryaagata etaabhir evopasaadayed brahmaNaivobhayataH10 saMvatsaraM parigRhNaatiiti braahmaNam (TS 1.6.10.2-3). (darzapuurNamaasa, yaajamaana) agnihotra note, the first agnihotra after the agnyaadheya: after reciting the dazahotR he offers the agnihotra (for the first time?). TB 2.2.1.6 ... tenaivoddrutyaagnihotraM juhuyaat / prajaatam evainaj juhoti / ... /6/ (caturhotR, ritual use of the dazahotR) agnihotra note, the first agnihotra after the agnyaadheya: after reciting the dazahotR in mind. BharZS 5.13.4-14 saayam agnihotraM hoSyan dazahotaaraM manasaanudrutyaahavaniiye sagrahMa juhoti /4/ dvaadazaaham ajasreSv agnihotraM juhoti /5/ vratacaarii bhavati /6/ dvaadaza raatriiH svayaM juhuyaad anyo vaa /7/ na pravaset /8/ ahataM vaaso vasiita /9/ svayaM trayodaziiM juhuyaat /10/ yaaM prathamaam agnihotraaya gaaM duhanti saagnihotrasya dakSiNaa /11/ agnihotram etaabhir vyaahRtiibhir upasaadayet bhuur bhuvaH suvaH iti /12/ saMvatsare paryaagata etaabhir eva saadayet /13/ prathama eva saMvatsara ity aazmarathyaH / saMvatsare saMvatsara ity aalekhanaH /14/ (dvaadazaahavrata after the agnyaadheya) agnihotra note, the first agnihotra after the agnyaadheya. ApZS 5.22.10-23.3. agnihotra note, the first agnihotra after the agnyaadheya: after reciting the dazahotR in mind. HirZS 3.5 [324,25-28] agnihotram aarapsyamaano dazahotaaraM manasaanu25drutya sagrahaM hutvaa saayam agnihotrasyaavRtaa26 mantreNa saayam agnihotraM juhoti vyaahRtiibhiH pratha27mam agnihotram upasaadayati tathaa saMvatsare /12/ (agnyaadheya) agnihotra note, the first agnihotra after the agnyaadheya. AgnGS 2.4.4 [63,12-14] athaagnyaadheye yad devaa devahelanam12 yad adiivyann RNam ahaM babhuuva aayuS Te vizvato dadhad iti puurNaahutiM13 hutvaagnihotram aarapsyamaano dazahotaaraM hutvaa. (kuuSmaaNDahoma) agnihotra note, the first agnihotra after the agnyaadheya. HirGZS 1.8.6 [121,19-21] agnyaadheye yad devaa devaheDanam19 (TA 2.3.1) yad adiivyann RNam ahaM babhuuva (TA 2.4.1) aayuS Te vizvato dadhad iti (TA 2.5.1) puurNaahutiM hutvaa 'gniho20hotram aarapsyamaano dazahotraa hutvaa. (kuuSmaaNDahoma) agnihotra note, the first agnihotra after the agnyaadheya. BaudhDhS 3.7.14-15a agnyaadheye yad devo(>devaa??) devahelanam / yad adiivyann RNam ahaM babhuuva / aayuS Te vizvato dadhad iti puurNaahutim /14/ hutvaagnihotram aarapsyamaano dazahotraa hutvaa ... /15/ (kuuSmaaNDahoma) agnihotra note, the evening agnihotra is to be performed first. H.W. Bodewitz, 1976, The Daily Evening and Morning Offering (agnihotra), pp. 41-50: The right time of the performance of the agnihotra. agnihotra note, the evening agnihotra is to be performed first. cf. MS 1.8.7 [125,4-5] dvedhaa vaa idam agnaye ca prajaapataye ca saayaM suuryaaya ca prajaapataye ca praatar. agnihotra note, the evening agnihotra is to be performed first. BaudhPS 1.1 [1,4-6] athaitad agnihotraM saayam upakramaM praatarapavargam aacaaryaa bruvante tatrodaaharanti sa yadi saayaM hute 'gnihotre preyaat pratikRSya praataragnihotraM juhuyaad atha yadi praataragnihotre hute kuzalam. agnihotra note, beginning in the evening or in the morning. AVPZ 45.1.2-4 saayam aarambhaH praatar apavargaH /2/ naantareNaanyat kuryaat /3/ praatar aarambham ity eke /4/ In the agnihotrahomavidhi. agnihotra note, the time, bibl. H.W. Bodewitz, 1976, The Daily Evening and Morning Offering (agnihotra), pp. 41-50: The right time of the performance of the agnihotra. agnihotra note, different kinds of havis. ManZS 8.10.1-4 payasaa juhoti yavaagvaa vaajyena vaa dadhnaa vaa tilair vaa taNDulair vaa puSpair vaadbhir vaa maaMsena vaa somena vaa /1/ dadhyaajyatilataNDulapuSpaphalasomaanaam adhizrayaNaM na syaad abhighaaraNaM ca /2/ naasomayaajinaH somaM juhuyaat phalair araNyavaasinaaM badarakuvalakarkandhuvarjam /3/ yadi sarvaM na vindec chundhanaadi yathaalaabhaM kRtvaahavaniiye satye satyaM juhomi svaahety bruuyaan na tv eva na yajeta /4/ agnihotra note, different kinds of havis according to the different kaamas, bibl. P.-E. Dumont, 1935, L'agnihotra, pp. 5-7. agnihotra note, different kinds of havis according to the different kaamas, bibl. K. Yoshimizu, 2001, "Kiteino hataraki no Sen-i ni tuite," Indo Tetsugaku Bukkyougaku, 16, (90), n. 29. (he refers to VarZS 1.5.3.1; BharZS 6.14.14-15; ApZS 6.15.1; HirZS 3.7.114 (p. 356); VaikhZS 2.9; KatyZS 4.15.21-24; 26.) agnihotra note, different kinds of havis according to the different kaamas. TB 2.1.5.5-6 aajyena juhuyaat tejaskaamasya / tejo vaa aajyam / tejasvy eva bhavati / payasaa pazukaamasya / etad vai pazuunaaM ruupam / ruupeNaivaasmai pazuun avarunddhe /5/ pazumaan eva bhavati / dadhnendriyakaamasya / indriyaM vai dadhi / indriyaavy eva bhavati / yavaagvaa graamakaamasyauSadhaa vai manuSyaaH / bhaagadheyenaivaasmai sajaataan avarunddhe / graamy eva bhavati / agnihotra note, different kinds of havis according to the different kaamas. ApZS 6.15.1 payasaa pazukaamasya juhuyaad dadhnendriyakaamasya yavaagvaa graamakaamasyaudanenaannaadyakaamasya taNDulair ojaskaamasya / balakaamasyety eke / maaMsena yazaskaamasya somena brahmavarcasakaammasyaajyena tejaskaamasya /1/ agnihotra note, the morning and the evening agnihotras are performed by using the milk of a cow which was feed with the first-fruits instead of the aagrayaNa. ApZS 6.30.14 api vaagnihotriiM vriihistambaM yavastambaM vaa graasayitvaa tasyaaH payasaa saayaM praatar juhuyaat /14/ (aagrayaNa) agnihotra note, the morning and the evening agnihotras are performed by offering the yavaaguu made of the first-fruits instead of the aagrayaNa. ApZS 6.30.15 api vaa navaanaaM yavaagvaa saayaM praatar juhuyaat /15/ (aagrayaNa) agnihotra note, the agnihotra is not to be performed as aagrayaNa. ZB 2.4.3.14 ... naagnihotre juhuyaat samadaM ha kuryaad yad agnihotre juhuyaad anyad vaa aagrayaNam anyad agnihotraM tasmaan naagnihotre juhuyaat /14/ agnihotra note, one should not eat grain without performing the agnihotra (with oblations made of first-fruits). AzvZS 2.9.2 aagrayaNaM vriihizyaamaakayavaanaam /1/ sasyaM naazniiyaad agnihotram ahutvaa /2/ (aagrayaNa) agnihotra note, when he offers the agnihotra, he piles the bricks of aahutis. TS 3.4.10.1-2 yat saayam-praatar agnihotraM juhoty aahutiiSTakaa eva taa upa dhatte /1/ yajamaano 'horaatraaNi vaa etasyeSTakaa ya aahitaagnir yat saayam-praatar juhoty ahoraatraaNy evaaptveSTakaaH kRtvopa dhatte. (pravaasa) agnihotra note, (diikSitavrata) not to be performed by the diikSita. KS 23.6 [81,4-9]. agnihotra note, not performed at the house of the diikSita. TS 6.1.4.5 brahmavaadino vadanti hotavyaM diikSitasya gRhaa3i na hotavyaa3m iti havir vai diikSito yaj juhuyaad yajamaanasyaavadaaya juhuyaad yan na juhuyaad yajnaparur antar iyaad ye devaa manojaataa manoyuja ity aaha praaNaa vai devaa manojaataa manoyujas teSv eva parokSaM juhoti tan neva hutaM nevaahutam. agnihotra note, (diikSitavrata) not to be performed by the diikSita, KB 7.3 [29,22-30,2] tad aahuH kasmaad diikSito 'gnihotraM na juhotiity asuraa vaa aatmann ajuha22vur udvaate 'nagnau te paraabhavann anagnau juhvato 'tha devaa imam eva praaNam a23gnim antaraadadhata tad yat saayaMpraatar vrataM pradiiyate 'gnihotraM haivaasyaitasmin praaNe24 'gnau saMtatam avyavacchinnaM hutaM bhavaty eSaagnihotrasya saMtatir diikSaasu propasatsu29,1 caranti kaa miimaaMsaa sutyaayaam /3/2. (diikSaa) agnihotra note, (diikSitavrata) not to be performed by the diikSita. JB 2.38 (gavaamayana). (Caland Auswahl 135), (Chisei Oshima, 2009, "The consecrated and vrata in the soma sacrifice," Journal of Indian and Buddhist Studies, 57, p. (12).) agnihotra note, (diikSitavrata) not to be performed by the diikSita. ZB 12.3.5.3 tad aahuH / yat saMvatsaraaya saMvatsarasado diiksante katham eSaam agnihotram anantaritaM bhavatiiti vrateneti bruuyaat /3/ (sattra/gavaamayana) (Chisei Oshima, 2009, "The consecrated and vrata in the soma sacrifice," Journal of Indian and Buddhist Studies, 57, p. (12).) agnihotra note, (diikSitavrata) not to be performed by the diikSita. GB 1.5.9 (sattra). (Chisei Oshima, 2009, "The consecrated and vrata in the soma sacrifice," Journal of Indian and Buddhist Studies, 57, p. (12).) agnihotra note, (diikSitavrata) not to be performed by the diikSita. ApZS 10.14.4 naagnihotram /4/ agnihotra note, the performance of the agnihotra for raajanya/kSatriyas is problematic according to some texts (see Bodewitz, 1976, The Daily and Morning Offering (agnihotra) according to the braahmaNas, pp. 116-118). agnihotra note, it is not allowed for raajanya/kSatriya and to give food to a braahmaNa first in the morning is the agnihotra for raajanya/kSatriya. MS 1.8.7 [126,17-127,4] hotavyaM raajanyasyaagnihotraa3n na hotavyaa3m iti miimaaMsanta aamaad iv vaa eSa yad raajanyo bahu vaa eSo 'yajniyam amedhyaM caraty atty anannaM jinaati braahmaNaM tasmaad raajanyasyaagnihotram ahotavyam RtaM vai satyam agnihotraM braahmaNa RtaM satyaM tasmaad braahmaNasyaiva hotavyam atho braahmaNaayaivaasyaagrato gRha aahareyus tad dhutam evaasyaagnihotraM bhavaty atho ya Rtam iva satyam iva caret tasya hotavyam anusaMtatyai. (J. Sakamoto-Goto, handout for Inbutsugakkai held on 24 July, 2004, p. 1) agnihotra note, it is not allowed for raajanya/kSatriya. MS 1.6.10 [102,13-103,4] devaaz ca vaa asuraaz ca saMyattaa aasann athendro 'gnim aadhatta te devaa abibhayur ada evaasaa agniM gopaayamaano 'gnihotraM gopaayamaano bhaviSyati na naa upaiSyaty abhi no jeSyantiiti te 'bruvan yad eva tvaM kiM ca karavo yad dhanaa yaj jinaa yad vindaasai tat te 'gnihotraM kurmo 'thehiiti sa vaa ait tasmaad raajanyasyaagnihotram ahotavyaM yad hy evaiSa kiM ca karoti yad dhanti yaj jinaati yad vindate yad enaM viza upatiSThante tad raajanyasyaagnihotraM, hotavyaM raajanyasyaagnihotraa3n na hotavyaa3m iti miimaaMsante yad dhutvaa na juhuyaad vi yajnaM chindyaaj jiiyeta va pra vaa miiyeta paurNamaasiim amaavaasyaaM vaa prati hotavyam atho agnyupasthaanaM vaacayitavyas tenaasya darzapuurNamaasau saMtataa avichinnau bhavataH. (J. Sakamoto-Goto, handout for Inbutsugakkai held on 24 July, 2004, pp. 2-3.) agnihotra note, it is not allowed for raajanya/kSatriya. KS 6.6 [56,1-4] na raajanyasyaagnihotram asty avratyo hi sa hanti vrataM na vicchindyaat paurNamaasiiM ca raatriim amaavasyaaM ca juhuyaat te hi vrataM gopaayati yaany ahaani na juhuyaat taany asya braahmaNaayaagre gRha upahareyur agnir vai braahmaNo 'gnaa eva taj juhoti tad asya svaditam eSTaM bhavati. (J. Sakamoto-Goto, handout for Inbutsugakkai held on 24 July, 2004, p. 3.) agnihotra note, uddaalaka aaruNi on the agnihotra in the dialogue with zauceya praaciinayogya. ZB 11.5.3.1-13. agnihotra note, it is called vaizvadeva. KS 6.5 [54.11-13] yaj juhoti tad devaanaaM yad uddizati tena rudraM zamayati yan nimaarSTi tat pitRRNaaM yat praaznaati tan manuSyaaNaaM tasmaad agnihotraM vaizvadevam ucyate /5/ (bibl. Bodewitz 1976, agnihotra, p. 99.) agnihotra note, the reason why the agnihotra is called vaizvadeva. MS 1.8.5 [121.15-122.1] yo vaa agnihotrasya vaizvadevaM vedaaghaatuka enaM pazupatir bhavaty aghaatuko 'sya pazupatiH pazuun praaG aasiino juhoti devaaMs tena priiNaati hutvoJziMSati pazuun eva yajamaanaayoJziMSaty udaGG uddizati rudraM tena niravadayate dakSinato nimaarSTy oSadhiiz ca tena pitRRMz ca priiNaati praaznaati manuSyaaMs tena priiNaaty angulyaa praaznaati yad attvaaya na dato gamayed yad dato gamayet sarpaa enaM ghaatukaaH syuH sarvaan eva zamayaty ahiMsaayai //. (bibl. Bodewitz 1976, agnihotra, p. 100.) agnihotra note, it is called vaizvadeva. TB 2.1.4.6-8 brahmavaadino vadanti / kiMdevatyam agnihotram iti / vaizvadevam iti bruuyaat / yad yajuSaa juhoti / tad aindraagnam / yat tuuSNiim / tat praajaapatyam /6/ yan nimaarSTi / tad oSadhiinaaM / yad dvitiiyam / tat pitRRNaam / yat praaznaati / tad garbhaaNaam / tasmaad garbhaa anaznanto vardhante / yad aacaamati / tan manuSyaanaam / udaG paryaavRtyaacaamati /7/ aatmano gopiithaaya / nirNenakti zuddhyai / niSTapati svagaakRtyai / uddizati / saptarSiin eva priiNaati / (Bodewitz 1976, agnihotra, pp. 100-101.) agnihotra note, for the raajanyas. ManZS 1.6.1.54 raajanyasyaagnihotraM dhaarmukasya nityaM parvasv itarasya / bhaktaM ca nityaM braahmaNaaya dadyaat. (J. Sakamoto-Goto, handout for Inbutsugakkai held on 24 July, 2004, p. 4.) agnihotra note, for the raajanyas. ApZS 6.15.10-13 na raajanyasya juhuyaat /10/ homakaale gRhebhyo braahmaNaayaannaM prahiNuyaat teno haivaasya hutaM bhavati /11/ nityam agnyupasthaanaM vaacayitavyah /12/ yo vaa somayaajii satyavaadii tasya juhuyaat /13/ (J. Sakamoto-Goto, handout for Inbutsugakkai held on 24 July, 2004, p. 4.) agnihotra note, for the raajanyas. HirZS 3.7.19 (at the end) parvaNi raajanyasyaagnihotraM juhuyaan naantaraale / yat tv asya gRhe 'nnaM kriyate tasmaad braahmaNaaya mukhato haranti tad dhutam asyaagnihotraM bhavati ya RtaM satyam iva vadann iijaanaH somena syaat tasya sadaagnihotraM juhuyaat. agnihotra note, it is performed by the yajamaana himself. MS 1.8.7 [126,3-6] upaanyaani haviiMzi vasanty atha kasmaad agnihotram nopavasantiiti brahmavaadino vadanti pratataM vaa etad aparimitam asaMsthitam aznaati maaMsam upa striyam eti tasmaan nopavasanti. Bodewitz, agnihotra, p. 124. The upavasatha (according to Bodewitz, upavaasa) is usually only for the yajamaana and his patnii. If here the conrete act meant by the verb upa-vas- is the so-called upavasatha it can be surmised that the subjects of the verb upavasanti are not the priests, but the performers of the agnihotra who are not the priests. agnihotra note, it has been performed by the yajamaana himself. Bodewitz, agnhotra, p. 116, 119 (the opinion of the SB 4.1.13-14). agnihotra note, it can be performed by the yajamaana himself. AzvZS 2.4.2 yavaagvaa payasaa vaa svayaM parvaNi juhuyaat /2/ Rtvijaam eka itaraM kaalam /3/ antevaasii vaa /4/ (Hillebrandt, Ritual-Litteratur, p. 110. For antevaasin see Mylius' note on 2.4.4. agnihotra note, it can be performed by the yajamaana himself. BaudhZS 20.20 [44,5-7] havana iti // svayaM vyavetya juhuyaad iti baudhaayano yady asya putro vaantevaasii vaalaMkarmiiNaH syaat sa dakSiNata aasiino juhuyaad iti zaaliikiH. agnihotra note, it is performed by the yajamaana himself. ApZS 6.15.14-15 aharahar yajamaanaH svayam agnihotraM juhuyaat /14/ parvaNi vaa /15/ brahmacaarii vaa juhuyaad brahmaNaa hi sa parikriito bhavati / kSiirahotaa vaajuhuyaad dhanena hi sa parikriito bhavatiiti bahvRcabraahmaNam /16/ agnihotra note, a discussion on whether the agnihotra is to be concluded or not, Gonda, Grasses, p. 22. dependant yajna. agnihotra note, a lifelong obligation. P. Olivelle, 1993, The aazrama System, p. 40, n. 27. agnihotra note, it is like the aniika of the yajnas. ZB 2.3.3.10 yathaa vaa iSor aniikam / evaM yajnaanaam agnihotraM yena vaa iSor aniikam eti sarvaa vai teneSur ety eteno haasya sarve yajnakratava etaM mRtyum atimuktaaH // (M. Fushimi, 1995, "aatman as Produced in Vedic Rituals," Studies in the History of Indian Thought, No. 7, p. 43, n. 30.) agnihotra note, various states of milk during the perfomance of the agnihotra are identified with various deities. ZB 11.5.3. GB 1.3.12. (N. Nishimura, 2002, Dissertation Tohoku Univ, p. 166 with n. 636.) agnihotra note, uddaalaka aaruNi is the authority of the agnihotra. ZB 2.3.1.30-35 / ZBK 1.3.1.22-23 (on the mantras used in the agnihotra); ZB 11.5.3.1-13 (brahmodya with zauceya praaciinayogya; aaruNi won it due to the supremacy of knowledge of the praayazcitta); ZB 12.4.1.11 (exegesis of the agnihotra); JB 1.22-25 (discussions on the agnihotra between janaka and the priests like yaajnavalkya, aaruNi, buDila aazvataraazvi, etc.) (Sunao Kasamatsu, 2001, "Saishiki gakusha to shite no uddaalaka aaruNi," Journal of Indian and Buddhist Studies, 49,2, p. (68), n. 6.) agnihotra note, on the amaavaasyaa the yajamaana performs it with yavaaguu. bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, p. 10, 15. agnihotra note, on the amaavaasyaa the yajamaana performs it with yavaaguu. ZB 1.7.1.10 atha yavaagvaitaaM raatrim agnihotraM juhoti / aadiSTaM vaa etad devataayai havir bhavati yat payaH sa yat payasaa juhuyaad yanthaanyasyai devataayai havir gRhiitaM tad anyasyai juhuyaad evaM tat tasmaad yavaagvaitaaM raatrim agnihotraM juhvaty agnihotram ... /10/ (darzapuurNamaasa, saaMnaayyadohana) agnihotra note, on the parvan day the yajamaana performs it by himself with yavaaguu. ZankhZS 4.5.11-12 agnihotraM yavaagvaiva saayaM praataH /11/ svayaMhomaz ca parvaNi /12/ (piNDapitRyajna) agnihotra note, on the parvan day the yajamaana performs it by himself. BharZS 1.11.7-9 svayaM yajamaanaH parvaNy agnihotraM juhoti /7/ naasyaam amaavaasyaaM raatriM kumaaraa api payaH pibanti /8/ yavaagvaasyaitaM raatrim agnihotraM hutvaa ... /9/ (darzapuurNamaasa, before the saaMnaayyadohana) agnihotra note, on the parvan day the yajamaana performs it by himself. HirZS 6.1 [507,16-508,1]: [507,16] parvaNi yajamaanaH svayam agnihotraM juhoti / [507,20] yavaagvaamaavaasyaayaaM saMnayan / [508,1] tasyaa uccheSaNam aatancanaarthaM nidadhaati / (darzapuurNamaasa, yaajamaana) agnihotra note, on the parvan day the yajamaana performs it by himself. VaikhZS 3.2 [33,19-21] parvaNi yajamaanaH svayam agnihotraM19 juhoti yavaagvaamaavaasyaayaaM saMnayann agnihotroccheSaNam aatancanaaya20 nidadhaati. (darzapuurNamaasa, yaajamaana) agnihotra note, on the parvan day/on the amaavaasyaa the yajamaana himself performs it with yavaaguu. ApZS 1.11.1 amaavaasyaayaaM raatryaaM svayaM yajamaano yavaagvaagnihotraM juhoty agnihotroccheSaNam aatancanaarthaM nidadhaati /1/ (darzapuurNamaasa, saaMnaayyadohana) agnihotra note, on the parvan day/on the amaavaasyaa the yajamaana himself performs it with yavaaguu. KatyZS agnihotra note, when the agniSToma ends, the Rtvijs go back home and perform the saayaMpraataragnihotre in their house. BaudhZS 8.22 [264,5-7]. (agniSToma) agnihotra note, of the aahitaagni who died in absence. AB 7.2.4-5 tad aahur ya aahitaagniH pravasan mriyeta katham asyaagnihotraM syaad ity abhivaanyavatsaayaaH payasaa juhuyaad anyad ivaitat payo yad abhivaanyavatsaayaa anyad ivaitad agnihotraM yat pretasya /4/ api vaa yata eva kutaz ca payasaa juhuyur /5/ agnihotra note, of one who died in a foreign country in the pitRmedha. KauzS 80.25 api vaanyavatsaayaa vaa saMdhiniikSiireNaikazalaakena vaa manthenaagnihotraM juhoty aa dahanaat /25/ agnihotra note, of one who has just died, see vaizvadeva: of one who has just died. agnihotra note, of one who has just died, in the pitRmedha. BaudhPS 1.1 [3,4-6] athaitad agnihotraM saayamupakramaM praatarapavargam aacaaryaa bruvate4 tatrodaaharanti sa yadi saayaM hute 'gnihotre preyaat paratikRSya praataragnihotraM5 juhuyaad atha yadi praataragnihotre hute kuzalam. agnihotra note, the praataragnihotra and the amaavaasyaa are to be completed before an aahitaagni dies. BaudhPS 2.1 [1,2-9] yatho etad aahitaagner nirmaaraM gacchataH pratikRSya praatara2gnihotraM juhuyaat pratikRSyaamaavaasyaaM yajeteti (BaudhPS 1.1 [3,4-10] tathaite karmaNii3 abhi saMtvarayed yathaa jiivataH kRte syaataaM sa u ced ahute4 praataragnihotre 'niSTaayaam amaavaasyaayaaM preyaat tadaaniim evaasya5 tuuSNiiM praataragnihotraM yaadRk kiidRk ca hotavyaM tadaaniim evaasya6 tuuSNiim amaavaasyaaM yaadRziiM kiidRziiM ca yajeteti sa u7 cet punar agadaH syaat punar evaasya praataragnihotraM kaalyam avyaapannaM8 hotavyaM punar evaamaavaasyaaM kaalyaam avyaapannaaM yajeteti9. (pitRmedha) agnihotra note, of one who has just died, in the pitRmedha. AgnGS 3.4.1 [134,15-135,1] saayamaahutiM hutvaa praataraahutiM15 hutvaa paurNamaasyeneSTvaamaavaasyeneSTvaa. agnihotra note, of one who has just died, in the pitRmehda. VaikhGS 5.2 [71,1-4] snaatvaadhvaryuH pitRmedha71,1vidhinaagnihotreNa yathaasvam agnau dakSiNaabhimukhaH praaciinaaviitii2 paristiirya satilenaakSatena vaizvadevaM hutvaa gRhadevataabhyo baliM3 haret (pitRmedha). agnihotra note, BharPS 2.9.2-3 how to offer the agnihotra only in every half month (pitRmedha). agnihotra note, Hazra, Records: 254. daamodarpur copper plates of the gupta kings: Ep. Ind. Vol. XV, pp. 113ff. A braahmaNa karppaTika applied to the local government for a permanent grant to him, according to niividharma, of one kulyavaapa of untilled, 'aprada', 'khila' land for the convenient performance of his agnihotra rites (mamaagnihotropayogaaya). agnihotra note, prazaMsaa. ChU 5.24.5. Kane 2: 677. agnihotra note, to be performed even by a man without patnii. AB 32.8 tasmaad apatniiko 'pi agnihotram aaharet / tad eSaabhiyajnagaathaa giiyate / yajet sautraamaNyaam apatniiko 'py asomapaH / maataapitRbhyaam anRNaarthaad yajeti vacanaac chrutiH // Kane 2: 685 n. 1640. agnihotra note, to be performed even during the zaavaazauca. BaudhPS 2.4 [7,3-5] naazuciH kaamyaM tapa aatiSThen na yajen na svaadhyaayam a3dhiiyiitaanyatraagnihotradarzapuurNamaasaabhyaaM na dadyaat kaamam Rtvi4gbhyo dadyaat (pitRmedha). agnihotra note, various cases when the agnihotra is performed in a place other than the fire, and taboos to be kept after that: 5 if he does not find another fire he may offer the agnihotra in the right ear of a she-goat, 6 then he should not eat flesh of she-goat ever afterwards, 7 if he does not find a she-goat, he offers the agnihotra on the right hand of a brahmin, 8 then he should not refuse any brahmin a lodging for the night, 9 if he does not find any brahmin, he offers the agnihotra at at a bundle of darbha grass, 10 then he should not sit on any bundle of darbha grass, 11 he should offer it on the water, 12 he should not then check whether this water is drinkable or not, 13 he should further receive water from a person whose food otherweise he should not receive in this year, 14 he should not wash his feet in the water. ApZS 9.3.5-14 yady anyaM na vinded ajaayai dakSiNe karNe hotavyam /5/ ajasya tu tato naazniiyaat /6/ yady ajaaM na vinded braahmaNasya dakSiNe haste hotavyam /7/ braahmaNaM tu vasatyai naaparundhiita /8/ yadi braahmaNaM na vinded darbhastambe hotavyam /9/ darbhaaMs tu naadhyaasiita /10/ yadi darbhaan na vinded apsu hotavyam /11/ aapas tu na paricakSiitemaa bhojaniiyaa imaa abhojaniiyaa iti /12/ apy abhojaniiyasyaitaM saMvatsaraM parigRhNiiyaad evaapaH /13/ adbhis tu na paadau prakSaalayiita /14/ (praayazcitta when the fire is not produced, even if it is to be produced in haste) agnihotra note, manu smRti 11.36. agnihotra note, a vikRti: yaayaavara's agnihotra. BharPS 2.9.2-3 yaayaavaraa ha vai puraa naama RSaya aasaMs te 'dhvany azraamyaMs te 'rdhamaasaayaardhamaasaayaagnihotram ajuhuvuH / tasmaad yaayaavaradharmeNaamayaavyaarto 'dhvany aapatsu vaardhamaasaayaardhamaasaayaagnihotraM juhuyaat /2/ pratipadi saayaM caturdaza caturgRhiitaany unnayati / ekaa samit / sakRd dhomaH / sakRt paaNinimaarjanam / sakRd upasthaanam / evaM praataH / etaavaan vikaaraH / zeSaM prakRtivat /3/ agnihotra note, as a place for the tryahavrata after finishing the zukriyabrahmacarya. KausGS 2.7.21 triraatraM samidaadhaanaM bhaikSaacaraNam adhaHzayyaaM guruzuzruuSaaM ca kurvan (/akurvan?) vaagyato 'pramatto 'raNye devakule 'gnihotra upavasasva /21/ agnihotra note, worshipped in the vaizvadeva, in the gRhya agni. VaikhGS 3.7 [40.14-17] agnihotraaya svaahaa vaizvadevayajnaaya svaahaa brahmayajnaaya svaahaa devayajnaaya svaahaa bhuutayajnaaya svaahaa manuSyayajnaaya svaahaa pitRyajnaaya svadhaa namaH svaahaa pancamahaayajnaaya svaahaa vyaahRtiiH sviSTakRd vyaahRtiir. agnihotra note, the performance of the agnihotra for a dead person who maintained the zrauta (smaarta) fires. Klaus-Werner Mueller, 1992, Das brahmanische Totenritual nach der antyeSTipaddhati des naaraayaNabhaTTa: 4.10, pp. 124-125. agnihotraayaNin see agnihotrin. agnihotraayaNin one who performs only the agnihotra performs the evening and the morning agnihotra by using the new-fruits or by using the milk of a cow which was feeded with the new-fruits. KatyZS 4.6.11 agnihotraayaNino navaiH saayaMpraataragnihotrahomaH /11/ tadaazitaayaa vaa payasaa /12/ (aagrayaNa) agnihotradevataa worshipped in the vaizvadeva, in the gRhya agni. AzvGS 1.2.1-3 atha saayaM praataH siddhasya haviSyasya juhuyaat /1/ agnihotradevataabhyaH somaaya vanaspataye 'gniiSomaabhyaam indraagnibhyaaM dyaavaapRthiviibhyaaM dhanvantaraya indraaya vizvebhyo devebhyo brahmaNe /2/ svaahety ... /3/ agnihotradhenu praayazcitta when the agnihotradhenu will be lost. AVPZ 45.2.21 atha yasyaagnihotradhenvaadi vyaapadyeta / tatra yathaadevataM juhuyaad pratibhaave vyaahRtibhiH /21/ agnihotrahavaNii PW. f. Opfergabenschaufel. agnihotrahavaNii one of the ten yajnaayudhas. TS 1.6.8.2-3 yo vai daza yajnaayudhaani veda mukhato 'sya yajnaH kalpate / sphyaH /2/ ca kapaalaani caagnihotrahavaNii zuurpaM ca kRSNaajinaM ca zamyaa coluukhalaM ca musalaM ca dRSac copalaa caitaani vai daza yajnaayudhaani. agnihotrahavaNii made of vikankata, baahumaatrii or aratnimaatraa. ApZS 6.3.6 khaadiraH sruvo vaikankaty agnihotrahavaNii baahumaatry aratnimaatraa vaa /6/ (agnihotra) agnihotrahavaNii it is washed after offering. ApZS 6.12.2-3. (agnihotra) agnihotrahavaNii dhruvaa, agnihotrahavaNii and sruva are made of vikankata. AVPZ 23.2.5 vaikankatii dhruvaa proktaa sarvayajneSu yaa smRtaa / tathaagnihotrahavaNii sruvaz caapi tathaa smRtaH /5/ (yajnapaatralakSaNa) agnihotrahavaNii used at the havirnirvapaNa. BaudhZS 1.4 [6,20-7,1] [pavitram aadaaya] pradakSiNam aavRtya20 pratyaGG aadrutyaadatte dakSiNenaagnihotrahavaNiiM savyena zuurpaM veSaaya21 tveti (TS 1.1.4.b). (darzapuurNamaasa, havirnirvapaNa) agnihotrahavaNii used at the havirnirvapaNa. BaudhZS 1.5 [7,7-12] dakSiNam akSapaaliM kramitvaabhyaa7ruhya pra'uge zuurpaM nidadhaati zuurpe srucaM sruci pavitre atha8 puroDaaziiyaan prekSate mitrasya tvaa cakSuSaa prekSe (TS 1.1.4.i) maa bher maa9 saMvikthaa maa tvaa hiMsiSam ity (TS 1.1.4.k) uru vaataayeti (TS 1.1.4.l) tRNaM vaa kiMzaaru10 vaa nirasyaty athaapa upaspRzya dazahotaaraM vyaakhyaaya havir nirva11psyaamiiti yajamaanam aamantrya pavitravatyaagnihotrahavaNyaa nirvapati12. agnihotrahavaNii used as the apidhaana. ApZS 1.11.5, 9 apidhaanaartham aghinotrahavaNiim /5/ ... pavitraantarhitaayaam agnihotrahavaNyaam apa aaniiya ... /9/ (darzapuurNamaasa, saaMnaayyadohana) agnihotrahavis see agnihotra: note, different havis according to the different kaamas agnihotrahavis ApZS 10.16.14 apy agnihotrahaviSaam evaikaM vratayen maaMsavarjam /14/ (diikSitavrata) Caland's note hereon: Vgl. VI.15.1: ApZS 6.15.1 payasaa pazukaamasya juhuyaad dadhnendriyakaamasya yavaagvaa graamakaamasyaudanenaannaadyakaamasya taNDulair ojaskaamasya / balakaamasyety eke / maaMsena yazaskaamasya somena brahmavarcasakaammasyaajyena tejaskaamasya /1/ agnihotrahavis BodhGS 2.6.22 paaNigrahaNaprabhRti vriihibhir vaa yavair vaa hastenaite aahutii juhoti agnaye svaahaa prajaapataye svaahaa iti saayam / suuryaaya svaahaa prajaapataye svaaheti praatar api /21/ agnihotrahaviSaam anyatamena juhuyaat /22/ parvaNi parvaNi caagneyasthaaliipaakaH /23/ sa eSa aaghaaravaan syaad aagnihotriko vaapy aapuurviko vaa /24/ (samaavartana) agnihotrahomavidhi txt. AVPZ 45 (in close agreement in VaitS 7). agnihotramukhaa yajnaaH bibl. P. Skilling, 2003, "On the agnihotramukhaa yajnaaH verses,"Jainism and early Buddhism: Essays in Honor of Padmanabh S. Jaini, Fremont California: Asian Humanities Press, pp. 638-667. agnihotrasthaalii its form: like a stretched hand, made by a man of upper caste, its kapaala? stretches upwards and not made by using a potter's wheel. ApZS 6.3.7 prasRtaakRtir aaryakRtaagnihotrasthaaly uurdhvakapaalaacakravartaa bhavati /7/ (agnihotra) agnihotrasthaalii praayazcitta when the agnihotrasthaalii leaks. TB 3.7.3.6 garbhaM sravantam agadam akaH / agni indras tvaSTaa bRhastpatiH / pRthivyaam avacuz cotaitat / naabhipraapnoti nirRtiM paraacaiH / reto vaa etad vaajinam aahitaagneH / yad agnihotram / tad yat sravet / reto 'sya vaajinaM sravet / garbhaM sravantam agadam akar ity aaha / reta evaasmin vaajinaM dadhaati /6/ (praayazcitta) agnihotrasthaalii praayazcitta when the agnihotrasthaalii leaks. ApZS 9.4.1 garbhaM sravantam agadam akar agnir indras tvaSTaa bRhaspatiH / pRthivyaam avacuz cotaitan naabhipraapnoti nirRtiM paraacaiH // TB 3.7.3.6 (praayazcitta when the agnihotrasthaalii leaks). (praayazcitta when the agnihotrasthaalii leaks). agnihotrasthaalii mentioned in the paatrayoga in the pitRmedha: placed at the leg together with the aajyasthaalii. BaudhPS 1.6 [10,18-19] zroNyor anvaahaaryasthaaliiM carusthaaliiM ca paadayor agnihotrasthaaliim aajya18sthaaliiM ca. agnihotrazrapaNa txt. ApZS 6.5.6-6.8a. (agnihotra) agnihotrii :: iyam. TB 1.4.3.1 (praayazcitta of the agnihotra: when the agnihotrii cow lies down). agnihotrika as a people ruled by Mars. bRhatsaMhitaa 16.14ab kozabhavanaagnihotrikadhaatvaakarazaakyabhikSucauraaNaam / agnihotrin see agnihotraayaNin. agnihotrin The yajnapaarzva 1.40, 2.227-229 says that brahman, viSNu, ziva, suurya, other deities, a cow, a braahmaNa and the pitRs reside in the home of an agnihotrin. C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 37. agnihotrin The trikaaNDamaNDana 1.9 says that several deities and holy things reside in the home of an agnihotrin. C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 39. agnihotrin a yajamaana who performs only the agnihotra, ManZS 8.8.1-3 is the aagrayaNa of the agnihotrin. ManZS 8.8.1-3 agnihotraaNy agnihotreNaiva yajeta na somair na haviryajnaiH /1/ tasyaagraayaNaM / gaarhapatya odanaM zrapayitvaagraayaNadevataabhyo hutvaa praazniiyaad api vaa naveSu gaam utsRjya tasyaaH payasaagnihotraM juhuyaat /2/ saa dakSiNaa vatso vaa prathamajaH /3/ agnihotroccheSaNa :: yajnasya saMtati (mantra: TB 3.7.4.17). BaudhZS 1.3 [5,10-11] (darzapuurNamaasa, aatancana). agnihotroccheSaNa added to aatancana. TS 2.5.3.5-6 yat puutiikarair vaa parNavalkair vaatancyaat saumyaM tad yat kvalai raakSasaM tad yat taNDulair vaizvadevaM tad yad aatancanena maanuSaM tad yad dadhnaa tat sendraM dadhnaatanakti /5/ sendratvaayaagnihotroccheSaNam abhyaatanakti yajnasya saMtatyai. (darzapuurNamaasa, aagneya aSTaakapaala and aindra dadhi at the new moon) agnihotroccheSaNa used as an aatancana. BaudhZS 1.3 [5,10-11] agnihotroccheSeNam abhyaatanakti yajnasya10 saMtatir asi yajnasya tvaa saMtatim anu saMtanomiity (TB 3.7.4.17). (darzapuurNamaasa, saaMnaayyadohana, aatancana) agnihotroccheSaNa used as an aatancana. ApZS 1.11.1 amaavaasyaayaaM raatryaaM svayaM yajamaano yavaagvaagnihotraM juhoty agnihotroccheSaNam aatancanaarthaM nidadhaati /1/ (darzapuurNamaasa, saaMnaayyadohana) agnihotroccheSaNa used as an aatancana. HirZS 6.1 [507,20; 508,1]: <[507,16] parvaNi yajamaanaH svayam agnihotraM juhoti /> [507,20] yavaagvaamaavaasyaayaaM saMnayan / [508,1] tasyaa uccheSaNam aatancanaarthaM nidadhaati / (darzapuurNamaasa, yaajamaana) agnihotroccheSaNa carried to the cremation ground, mixed with dadhi and poured on the ritual utensils which have aasecana. BharPS 1.2.7, 13 ajam anunayanti raajagaviiM savye padi baddhaam agniin agnibhaaNDam agnihotroccheSaNam iti /7/ ... agnihotroccheSaNam anyena dadhnaa saMsRjya paatraaNi puurayati yaany aasecanavanti / abhyukSatiitaraaNy ariktataayaa iti vijnaayate /13/ (pitRmedha) agnihotroccheSaNasya karaNa BaudhZS 20.4 [11,4-8] agnihotroccheSaNasya karaNa iti // sa ha smaaha baudhaayano4 yady asyaajyena vauSadhena vaa prakraantaM(?) syaat payasaiva taaM raatriM5 juhuyaat payasa evaagnihotroccheSaNaM kuryaad ity atro ha smaaha6 zaaliikir naasamaapte kaama aavartayed yad yasyaajyena vauSadhena vaa7 prakraantaM(?) syaat tasya hutvaa tasyaivaagnihotroccheSaNaM kuryaad iti //8. agnihotroccheSaNavrata for twelve days after the agnyaadheya an aahitaagni eats the rest of the agnihotra and the rest of food that other members of the family have eaten is given to the patnii. BaudhZS 2.20 [67,4-5] agnihotroccheSaNavrato vaa yajamaano bhavati bhaktam u patnyaa4 aaharanti. (dvaadazaaha vrata after the agnyaadheya) agniidh see agnidh. agniidh (mantra) :: agni (mantra), see agni :: agniidh (ManZS, BaudhZS). agniidh :: agni. PB 25.18.4 (vizvasRjaaM sahasrasaMvatsara, an enumeration of the Rtvijs). agniidh :: agni. ZB 1.2.4.12 sa yo 'saav agniid uttarataH paryeti / agnir evaiSa nidaanena ... (darzapuurNamaasa, vedikaraNa, stambayajurharaNa). agniidh :: aticchandas. MS 3.9.8 [127,1-2] (agniSToma, agniiSomiiyapazu, RtvigvaraNa). agniidh :: vahni. TB 1.8.2.5 (raajasuuya, dazapeya). agniidh :: vaiSNava. TS 7.1.5.7 (gargatriraatra). agniidh :: vRSan. ZB 4.4.2.18 (agniSToma, paatniivatagraha). agniidh see aagniidhra as an Rtvij in the description of any vidhi. agniinaaM paDbiiza :: catuSpatha, see catuSpatha :: agniinaaM paDbiiza (TB). agniinaam annaada :: fire from a bhraSTra. MS 3.1.9 [11,19-20] bhraSTraad aahared yaM kaamayetaannaadaH syaad ity eSa vaa agniinaa20m annaado 'nnakaraNaM bhraSTram annaadyam asmaa avarunddhe. (agnicayana, heating of the ukhaa) agniinaam annaada :: dakSiNaagni, see dakSiNaagni :: agniinaam annaada. agniindhana through the night before the agnyaadheya. TB 1.1.9.8 zalkais taaM raatrim agnim indhiita / (agnyaadheya, brahmaudana) agniindhana through the night at the brahmaudana in the agnyaadheya. BaudhZS 2.15 [58,7-8] taM vaacaMyamaM raatriM jaagarayanta aasate6 zalkais taaM raatrim agnim indhate zalkair agnim indhaana ubhau lokau7 sanem aham / ubhayor lokayor Rddhvaati mRtyuM taraamy aham ity (TB 1.2.1.15). (agnyaadheya, brahmaudana) agniindrau see agni and indra. agniiSomapraNayana see praNayana of agni and soma. agniiSomau :: braahmaNasya svaa devataa. KS 10.2 [126,12] (kaamyeSTi, ekaadazakapaala to agni and soma for a svargakaama). agniiSomau :: brahmavarcasasya pradaataarau. KS 10.2 [126,15] (kaamyeSTi, ekaadazakapaala to agni and soma for a svargakaama). agniiSomau :: brahmavarcasasya pradaataarau. MS 2.1.4 [5,19] (kaamyeSTi, ekaadazakapaala to agni and soma for a brahmavarcasakaama. agniiSomau :: raajaanau devataanaam. TS 2.6.2.1-2 (darzapuurNamaasa, aajyabhaaga, he offers other oblations between the place to agni in the northern part and the place to soma in the southern part). agniiSomiiya :: braahmaNa, see braahmaNa :: agniiSomiiya. agniiSomiiya :: vaartraghna havis. AB 2.3.12 (agniiSomiiyapazu). agniiSomiiya ekaadazakapaala txt. TS 2.5.1-2. (darzapuurNamaasa) agniiSomiiya pazu see agniiSomiiyapazu. agniiSomiiyapazu bibl. Hillebrandt, Rituallitteratur, p. 125. agniiSomiiyapazu bibl. Caland-Henry, 1906, L'agniSToma, #78 (preparation), #80, #106. agniiSomiiyapazu bibl. Kane 2: 1158-60. agniiSomiiyapazu txt. RV 1.93, a suukta dedicated to the agniiSomiiyapazu. (mantra) agniiSomiiyapazu txt. MS 1.2.14-18 agniiSomiiyapazu (MS 1.2.15-16 vapaahoma) (mantra). agniiSomiiyapazu txt. KS 26.3-9. agniiSomiiyapazu txt. MS 3.9.2-10.4. agniiSomiiyapazu txt. TS 6.1.11; TS 6.3.2-11. agniiSomiiyapazu txt. AB 2.1-14. agniiSomiiyapazu txt. TB 1.5.9.7. agniiSomiiyapazu txt. KB 10.1-6. agniiSomiiyapazu txt. ZB 3.3.4.21-31, ZB 3.6.4.1-3.8.5.11. agniiSomiiyapazu txt. AzvZS 4.11-12. agniiSomiiyapazu txt. ZankhZS 5.15-20. agniiSomiiyapazu txt. ManZS 2.2.2.8-12, ManZS 2.2.4.13-14, ManZS 2.2.5.1-11, ManZS 2.2.5.19-26. agniiSomiiyapazu txt. BaudhZS 6.1, BaudhZS 6.24 [183,18-14] preparation of the idhmaabarhis, BaudhZS 6.30, BaudhZS 6.31-32 [197,4-8] (yuupa to vapaahoma), BaudhZS 6.32 [197,17-19] (pazupuroDaaza to disposal of the hRdayazuula). agniiSomiiyapazu txt. BharZS 12.18.14-19.7 (agniiSomiiyapazuupaakaraNa), BharZS 12.20.3-4 agniiSomiiyapazuvapaayaaga, BharZS 12.20.13-22 agniiSomiiyapazupuroDaazahaviryaagau. agniiSomiiyapazu txt. ApZS 11.16.1-8, ApZS 11.19.4, ApZS 11.20.2-3, ApZS 11.20.13c-16. agniiSomiiyapazu txt. HirZS 7.8 [728-734], HirZS 7.8 [745], HirZS 7.8 [750], 7.8 [756-757]. agniiSomiiyapazu txt. VaikhZS 14.14 [184,14-19]; VaikhZS 14.18 [188,9-11]. agniiSomiiyapazu txt. KatyZS 8.6.25-26, KatyZS 8.7.25, KatyZS 8.9.7. ) agniiSomiiyapazu contents. KS 26.3-9 [124,12-134,12]: 26.3-6 [124,12-129,18] yuupa, 26.7 [129,19-130,12] various remarks (26.7 [129,19-130,1] agnimanthana, 26.7 [130,2-5] vapaahoma, dakSiNaa and savaniiyapazu, 26.7 [130,6-10] various lokas are obtained by performing various ritual acts to various directions, 26.7 [130,10-12] vapaahoma and savaniiyapazu), 26.7 [130,12-131,3] pazuupaakaraNa, 26.7-8 [131,3-132,2] agnimanthana, 26.8 [132,3-133,2] saMjnapana, 26.9 [133,12-20] aaprii, 26.9 [133,20-134,5] prayaaja, anuyaaja, upayaj, agniiSomiiyapazu contents. MS 3.9.2-10.4 [114,5-]: 3.9.2-4 [114,5-120,17] yuupa (3.9.2 [114,5-8] yuupaahuti, ... , 3.9.4 [118,5-7] yuupaavaTakhanana), 3.9.5 [121,1-122,3] agnimanthana, 3.9.5 [122,3-5] unsuitable animals to be offered, 3.9.5 [122,5-9] various animals in the different ekaahas, ... , 3.9.6 [123,4-6] aaprii, 3.9.6 [123,6-10] vapaa and pazu of the savaniiyapazu(?), 3.9.6 [123,10-18] pazuupaakaraNa, ... , 3.9.7 [125,6-12] paryagnikaraNa, 3.9.7 [125,12-126,17] saMjnapana, 3.9.8 [126,18-127,11] RtvigvaraNa, 3.9.8 [127,11-128,2] prayaaja, anuyaaja, upayaj, 3.10.1 [128,3-14] aapyaayana of pazu, 3.10.1 [129,1-131,1] vapaahoma, 3.10.1 [131,2-5] disposal of the vapaazrapaNii), agniiSomiiyapazu contents. TS 6.1.11.6: agniiSomiiyapazu can be eaten. agniiSomiiyapazu vidhi. TS 6.1.11.6 aa somaM vahanty agninaa prati tiSThate tau sambhavantau yajamaanam abhi sam bhavataH puraa khalu vaavaiSa medhaayaatmaanam aarabhya carati yo diikSito yad agniiSomiiyam pazum aalabhata aatmaniSkrayaNa evaasya sa tasmaat tasya naazyam puruSaniSkrayaNa iva hy atho khalv aahur agiiSomaabhyaaM vaaindro vRtram ahann iti yad agniiSomiiyam pazum aalabhate vaartraghna evaasya sa tasmaad v aazyaM vaaruNyarcaa pari carati svayaivainaM devatayaa pari carati /6/ agniiSomiiyapazu contents. TS 6.3.3-4 yuupa, 6.3.5 agnimanthana, 6.3.6.1-2 pazuupaakaraNa, 6.3.6.2-3 pazubandha, 6.3.6.3-4 pazuprokSaNa, 6.3.7.1-4 saamidhenii (6.3.7.2-3 paridhisaMmaarjana), 6.3.6.4-5 pazvanjana, 6.3.6.5 RtvigvaraNa, 6.3.6.5 prayaaja, 6.3.6.5 anjana of the head of the animal, 6.3.8.1-9.1 saMjnapana, 6.3.9 vapaahoma (6.3.9.5-6 the eleventh prayaaja, 6.3.9.6 disposal of the vapaazrapaNii), 6.3.10.1-11.5 avadaana (6.3.11.3-4 vanaspatihoma, 6.3.11.4-5 iDopahvaana). agniiSomiiyapazu contents. AB 2.1-14: 2.1.1-2.3.8 yuupa, AB 2.3.9-12 the pazu is dedicated to agni and soma, 2.4.1-16 aaprii, 2.5 paryagnikaraNa, 2.6-7 adhrigu, 2.10.1-4 avadaana, 2.10.5-7 pradhaanahoma, 2.10.8-9 vanaspatihoma, 2.11.1-2 paryagnikaraNa, agniiSomiiyapazu contents. KB 10.1-6: 10.1-2 yuupa, 10.3 [46,7-16] the animal is dedicated to agniiSomau, 10,3 [46,16-22] prayaajas, anuyaajas, upayaajas, 10.3 [46,22-47,1] aaprii, 10.3 [47,1-3] paryagnikaraNa, KB 10.4 [47,4-16] adhrigu, ... , 10.6 [48,13-14] vanaspatihoma, agniiSomiiyapazu contents. ZB 3.6.4.1-3.8.5.11: 3.6.4.1-3.7.2.8 yuupa (3.7.2.1-8 aikaadazina), 3.7.3.1-4.11 saMjnapana (3.7.3.7-13 pazuupaakaraNa), ZB 3.8.1.1 srugaadaapana, ZB 3.8.1.2-4 aaprii, ZB 3.8.1.5-16 saMjnapana (3.8.1.6-8 paryagnikaraNa), ZB 3.8.2.1-9 aapyaayana of pazu, ZB 3.8.2.12-30 vapaahoma, 3.8.3.3-32 avadaana, 3.8.3.3.29b, 32b-33 pradhaanahoma, 3.8.3.34 sviSTakRt, 3.8.3.35 dizaaM pratiijyaa, 3.8.3.36-37 pazusaMmarzan,a, ZB 3.8.5.6-7 patniisaMyaaja agniiSomiiyapazu contents. ZankhZS 5.15-20: ... , 5.15.8-16.4 duties of the maitraavaruNa, ... 5.16.9-10 upapraiSa. 5.19.1-11 pazupuroDaaza, ... agniiSomiiyapazu contents. ManZS 2.2.2.8-12, ManZS 2.2.4.13-14, ManZS 2.2.5.1-11, ManZS 2.2.5.19-26: ... 2.2.5.1 the SaDDhotR, anvaarambhaNiiyeSTi and dakSiNaa are omitted, 2.2.5.2-4a yuupaahuti, agniiSomiiyapazu contents. BaudhZS 6.1 [157,3] yuupaahuti, an alternative opinion, BaudhZS 6.24 [183,18-19] preparation of the idhmaabarhis, an alternative opinion, BaudhZS 6.30(?), BaudhZS 6.31-32 [197,4-8] (from yuupa to vapaahoma), BaudhZS 6.32 [197,17-19] (from pazupuroDaaza to its end). agniiSomiiyapazu vidhi. BaudhZS 6.1 [157,3] aparaM caturgRhiitaM gRhiitvaa yuupaahutiM juhoti yady atra juhoti3. (after the aajyaahuti with saptahotR at the beginning of the diikSaa) agniiSomiiyapazu vidhi. BaudhZS 6.24 [183,18-19] etad evedhmaabarhir agniiSomiiya18 pazave parizayiitety eka aahuH. (at the beginning of the havirdhaana carts) agniiSomiiyapazu vidhi. BaudhZS 6.31-32 [197,4-8] atha yuupaahutiM hutvaa yuupaM yajuSaa karoti4 yuupaavaTaM yajuSaa karoti tad etad yuupaavataantam /31/5 atha yuupasyaavRtaa yuupam ucchrayati svarvantaM yuupam utsRjyaagniiSo6miiyaM pazum upaakaroti tasya prasiddhaM vapayaa caritvaa vapaazra7paNii anuprahRtya samutkramya caatvaale maarjayante. agniiSomiiyapazu vidhi. BaudhZS 6.32 [197,17-19] atha pazu17puroDaazaM nirvapatiiDaantaH pazupuroDaazaH saMtiSThate patniisaMyaa18jaantaH pazur hRdayazuulaanta ity eke /32/19. agniiSomiiyapazu contents. ApZS 11.16.1-11: 1 the ritual procedure of agniiSomiiyapazu begins, 2 its kalpa is like that of the niruuDhapazubandha, 3 the SaDDhotR and the pazviSTi/anvaarambhaNiiyeSTi are not performed, agniiSomiiyapazu contents. ApZS 11.20.13c-16: 13c ritual acts beginning with paatrasaMsaadana are performed, 14 the yajamaana does not eat his share of agniiSomiiya pazu or he may eat it, 15 the svaru is not offered, the hRdayazuula is not deposited, also in the savaniiya pazu, 16 the agniiSomiiyapazu ends with the patniisaMyaaja. ApZS 11.16.3 SaDDhotaa pazviSTiz caangabhuuteSu na vidyate /3/ (agniSToma, agniiSomiiyapazu) agniiSomiiyapazu vidhi. ApZS 11.16.1-11 agniiSomiiyasya pazos tantraM prakramayati /1/ tasya niruuDhapazubandhavat kalpaH /2/ SaDDhotaa pazviSTiz caangabhuuteSu na vidyate /3/ aatithyaabarhis tuuSNiim upasaMnahyati /4/ taaMz ca paridhiin paazuka idhme /5/ paatrasaMsaadanakaala pracaraNiiM srucaM saptamiiM prayunakti /6/ tasyaa juhuuvat kalpaH /7/ aajyagrahaNakaale pracaraNyaam aaditas tuuSNiiM caturgRhiitaM gRhiitvaa paazukaany aajyaani gRhNaati /8/ praitu brahmaNas patniiti pratiprasthaataa patniim udaanayati /9/ athaaham anukaaminiiti patniizaalaamukhiiyam upopavizya suprajasas tvaa vayam iti japati /10/ upasthe brahmaa raajaanaM kurute /11/ agniiSomiiyapazu vidhi. ApZS 11.20.13c-16 agniiSomiiyasya pazupuroDaazasya paatrasaMsaadanaadi karma pratipadyate /13/ na yajamaano 'gniiSomiiyasyaaznaati / azniiyaad vaa /14/ na svaruM juhoti / na hRdayazuulam udvaasayati / evaM savaniiye /15/ patniisaMyaajaanto 'gniiSomiiyaH saMtiSThate /16/ agniiSomiiyapazu note, it is performed in a low voice before the agniiSomiiyapazu. BharZS 10.3.8 yat praag agniiSomiiyaat sarvaM tad upaaMzu kriyate /8/ (agniSToma, diikSaNiiyeSTi) agniiSomiiyapazu note, he who consecrates himself sacrifices himself to all devataas, and he buys himself back by offering the agniiSomiiyapazu. AB 2.3.9 sarvaabhyo vaa eSa devataabya aatmaanam aalabhate yo diikSate 'gniH sarvaa devataaH somaH sarvaa devataaH sa yad agniiSomiiyaM pazum aalabhate sarvaabhya eva tad devataabhyo yajamaana aatmaanaM niSkriiNiite. (agniiSomiiyapazu) agniiSomiiyapazu note, chaaga/aja. Kane 2: 1159. miimaaMsaasuutra 6.8.30-43. agniiSomiiyapazu note, the opinion that the animal is of two colors/dviruupa is denied. AB 2.3.9 tad aahur dviruupo 'gniiSomiiyaH kartavyo dvidevatyo hiiti tat tan naadRtyam . (agniSToma, agniiSomiiyapazu) agniiSomiiyapazu note, the animal is fat/piivas. AB 2.3.9 piiva iva kartavyaH piivoruupaa vai pazavaH kRzita iva khalu vai yajamaano bhavati tad yat piivaa pazur bhavati yajamaanam eva tat svena medhena samardhayati. (agniSToma, agniiSomiiyapazu) agniiSomiiyapazu note, the yajamaana does not eat his share of agniiSomiiya pazu or he may eat it. TS 6.1.11.6 yad agniiSomiiuam pazum aalabhata aatmaniSkrayaNa evaasya sa tasmaat tasya naazyam puruSaniSkrayaNa iva hy atho khalv aahur agniiSomaabhyaaM vaa indro vRtram ahann iti yad agniiSomiiyam pazum aalabhate vaartraghna evaasya sa tasmaad v aazyam. (agniSToma, agniiSomiiyapazu) (See Caland's note 1 on ApZS 11.20.14.) agniiSomiiyapazu note, the yajamaana does not eat his share of agniiSomiiya pazu or he may eat it. ApZS 11.20.14 na yajamaano 'gniiSomiiyasyaaznaati / azniiyaad vaa /14/ (agniSToma, agniiSomiiyapazu) agniiSomiiyapazu note, the opinion that the yajamaana does not eat his share of agniiSomiiya pazu is denied. AB 2.3.11-12 (11) tad aahur naagniiSomiiyasya pazor azniiyaat puruSasya vaa eSo 'znaati yo 'gniiSomiiyasya pazor aznaati yajamaano hy etenaatmaanaM niSkriiNiita iti (12) tat tan naadRtyaM vaartraghnaM vaa etad dhavir yad agniiSomiiyo 'gniiSomaabhyaaM vaa indro vRtram ahaMs taav enam abruutaam aavaabhyaaM vai vRtram avadhiir varaM te vRNaavahaa iti vRNaathaam iti taav etam eva varam avRNaataaM zvaHsutyaayaam pazuM sa enayor eSo 'cyuto varavRto hy enayos tasmaat tasyaazitavyaM caiva liipsitavyam ca /3/ (agniSToma, agniiSomiiyapazu) agniiSomiiyapazu note, disposal of the hRdayazuula is not done in the agniiSomiiyapazu and savaniiyapazu. ApZS 11.20.15 na svaruM juhoti / na hRdayazuulam udvaasayati / evaM savaniiye /15/ (Caland's note 3 hereon: Diese Handlungen finden erst nach dem Opfer der anuubandhyaakuh (ApZS 13.24.6) statt. Dadurch wird eine gewisse Kontinuitaet zwishen diesen drei Tieropfern hergestellt. Die Vorschrift beruht zum Teil auf ZB 3.8.5.11.) agniiSomiiyapazu note, in the agniiSomiiyapazu and savaniiyapazu the svaru is not offered in the aahavaniiya at the proper time. ApZS 11.20.15 na svaruM juhoti / na hRdayazuulam udvaasayati / evaM savaniiye /15/ (Caland's note 3 hereon: Diese Handlungen finden erst nach dem Opfer der anuubandhyaakuh (ApZS 13.24.6) statt. Dadurch wird eine gewisse Kontinuitaet zwishen diesen drei tieropfern hergestellt. Die Vorschrift beruht zum Teil auf ZB 3.8.5.11.) agniiSomiiyapazu note, in the agnicayana at the praNayana of agni and soma, the agniiSomiiya pazu is performed as the aatithya. TS 7.5.15.1 yo vaa agnaav agniH prahriyate yaz ca somo raajaa tayor eSa aatithyaM yad agniiSomiiyo. (dazahavis sarvapRSThaa*) agniiSomiiyapazu note, various animals in the different ekaahas. MS 3.9.5 [122,5-8] aagneyaH pazur agniSToma aalabhya aagneyo hy agniSToma aindraagnaH pazur ukthya aalabhya aindraagnaani hy ukthyaany aindro vRSNiH SoDaziny aalabhya aindro vai vRSNir aindraH SoDazii saarasvatii meGy atiraatra aalabhyaa vaag vai sarasvatii. (N. Tsuji, 1952, On the relation between braahmaNas and zrautasuutras, p. 24.) agniiSomiiyapazu note, in the azvamedha: 21 kinds of animal, bibl. Hillebrandt, Rituallitteratur, p. 151,10-13: 21 Opferpfosten werden errichtet; in der Mitte einer aus rajjudaalaholz, zu beiden Seiten davon je einer aus devadaaru, je drei von bilva, khadira, palaaza. An diese werden die 21 Tiere fuer agni-soma gebunden. agniiSomiiyapazu note, in the puruSamedha. ZB 13.6.1.4 ekaadazaagniiSomiiyaaH pazava upavasathe / teSaaM samaanaM karmaikaadaza yuupaa ekaadazaakSaraa triSTub vajras triSTub viiryaM triSTub vajreNaivaitad viiryeNa yajamaanaH purastaat paapmaanam apahate /4/ agniiSomiiyapazu note, in the puruSamedha. ApZS 20.24.4 ekaadazasu yuupeSv ekaadazaagniiSomiiyaaH /4/ (puruSamedha) (Caland's note: Beruht auf ZB 13.6.1.4.) agniiSTikaadaanavidhi txt. bhaviSya puraaNa 4.173.1-12. daily life. agniizvara ziva puraaNa 3.15. maahaatmya. v. 54 tvayedaM sthaapitam lingaM tava naamnaa bhaviSyati / agniizvara iti khyaataM sarvatejovibRMhaNam /54/ agni jaatavedas see jaatavedas. agni jaatavedas worshipped by offering aSTaakapaala by a bhuutikaama, a kaamyeSTi. (Caland's no. 84) TS 2.2.3.3 agnaye jaatavedase puroDaazam aSTaakapaalaM nirvaped bhuutikaamo 'gnim eva jaatavedasaM svena bhaagadheyenopadhaavati sa evainaM bhuutiM gamayati bhavaty eva. (kaamyeSTi) agni jaatavedas requested in the introductory acts to the pitRmedha of an aahitaagni who died while his fires had been placed down to his aatman or araNiis. BaudhPS 2.5 [9,2-8] laukikam agnim upa2samaadhaaya pretasya dakSiNaM baahum anvaarabhya japati3 upaavaroha jaataveda imaM taM svargaaya lokaaya4 naya prajaanan /5 aayuH prajaaM rayim asmaasu dhehi pretaahutiiz caasya juSasva6 sarvaaH //7 ity api vaaraNyor agniin upaavarohya (pitRmedha). agni jaatavedas worshipped in the vaizvadeva, in the gRhya agni. AgnGS 2.6.4 [99,9-10] agnaye jaatavedase svaahaa ity agnau tuuSNiiM dvitiiyam / agni janavid addressed as a devataa who gave this wife and worshipped. KauzS 78.10 ... agnir janavin mahyaM jaayaam imaam adaat somo vasuvin mahyaM jaayaam imaam adaat puuSaa jaativin mahyaM jaayaam imaam adaad indraH sahiiyaan mahyaM jaayaam imaam adaad agnaye janavide svaahaa somaaya vasuvide svaahaa puuSNe jaativide svaahendraaya sahiiyase svaahety ... /10/ agni janavid worshipped as a devataa of one of the three aajya offerings in the vivaaha. ManGS 1.10.8 ... anvaarabhyaaghaaraav aajyabhaagau hutvaa agnaye janavide svaahety uttaraardhe juhoti somaaya janavide svaaheti dakSiNaardhe gandharvaaya janavide svaaheti madhye /8/ agni janitR a devataa of the three aajya offerings in the vivaaha, requested to give a wife in a mantra used. ZankhGS 1.9.9 madhye 'nyaa aahutayo /8/ agnir janitaa sa me 'muuM jaayaaM dadaatu svaahaa, somo janimaant sa maamuyaa janimantaM karotu svaahaa, puuSaa jnaatimaant sa maamuSyai pitraa maatraa bhraatRbhir jnaatimantaM karotu svaaheti /9/ (analysis) agni janivid a devataa worshipped in the vivaaha. KathGS 25.11 atha juhoty agnaye janivide svaahaa somaaya janivide svaahaa gandharvaaya janivide svaahaa /11/ agnijihvaa see agner jihvaa. agnijiivin p.w. Adj. durch Feuer seinen Lebensunterhalt habend (wie z.B. ein Schmied) Ind.St. 10,319. agnijiivin utpala on bRhatsaMhitaa 16.12ab [309.25-26] hutaazanaajiivinaH suvarNakaaraprabhRtayaH. agnijiivin a people ruled by Mars. bRhatsaMhitaa 16.12ab naagarakRSikarapaaratahutaazanaajiivizastravarttaanaam / agnijiivin in the grahayuddha when Mars is defeated damage to the people such as agnijiivin will occur. AVPZ 51.4.1 traigartaaH kSitipatayaH sayodhamukhyaaH piiDyante girinilayaagnijiivinaz ca / saMgraamaaH sarudhirapaaMsuvarSamizraa durbhikSaM bhavati dharaasutasya ghaate /4.1/ agnijiivin in the grahayuddha when Mars is defeated by Jupiter damage to the country such as baahliika, to the peoples such as yaayins and agnijiivins will occur. bRhatsaMhitaa 17.13ab guruNaa jite 'vanisute baalhiikaa yaayino 'gnivaarttaaz ca / agni jyotiSmat worshipped by offering aSTaakapaala in kaamyeSTi as a praayazcitta when the aahavaniiya goes out before the agnihotra. (Caland's no. 94) TS 2.2.4.7-8 agnaye jyotiSmate puroDaazam aSTaakapaalaM nirvaped yasyaagnir uddhRto 'hute 'gnihotra udvaayed apara aadiipyaanuuddhRtya ity aahus tat tathaa na kaaryaM yad bhaagadheyam abhi puurva uddhriyate kim aparo 'bhy ut /7/ hriyeteti taany evaavakSaaNaani saMnidhaaya manthed itaH prathamaM jajne agniH svaad yoner adhi jaatavedaaH / sa gaayatryaa triSTubhaa jagatyaa devebhyo havyaM vahatu prajaanann iti chandobhir evainaM svaad yoneH prajanayaty eSa vaava so 'gnir ity aahur jyotis tvaa asya paraatatitam iti yad agnaye jyotiSmate nirvapati yad evaasya jyotiH paraapatitaM tad evaavarunddhe. agni kaama worshipped by offering aSTaakapaala in a kaamyeSTi for one whose kaama has not been realized. (Caland's no. 81) TS 2.2.3.1 agnaye kaamaaya puroDaazam aSTaakapaalaM nirvaped yaM kaamo nopanamed agnim eva kaamaM svena bhaagadheyenopadhaavati sa evainaM kaamena samardhayaty upainaM kaamo namati. agni kaama worshipped in an iSTi which grants all wishes. ZankhZS 3.4.10 saarvakaamiky agnaye kaamaaya /10/ (praayazcitta of the agnihotra) agni kaama an iSTi to agni kaama is a rite performed for one who comes back after his pitRmedha has been done. BaudhPS 2.7 [13,6-9] tayaiva bhaaryayaagniin aadhaaya vraatyenaindraagnena pazunaa yajeta6 giriM gatvaagnaye kaamaayeSTiM nirvaped aayuSmatiiM zatakR7SNalaaM dizaam aveSTyaa vaa yajetaata uurdhvam iipsitair yajnakratu8bhir yajeteti vijnaayate (a rite for one whose pitRmedha has been done comes back/hiraNyagarbha). agni kaama an iSTi to agni kaama is a rite performed for one who comes back after his pitRmedha has been done. BharPS 2.12.7-9 yady evaM kRte punar aagacched ghRtakumbhaad unmagnasya jaatakarmaprabhRti dvaadazaraatraM vrataM caritvaa tayaiva jaayayaagniin aadhaaya vraatyena pazunaa yajeta /7/ giriM gatvaagnaye kaamaayeSTiM nirvapet /8/ iipsitaiH kratubhir yajeteti vijnaayate /9/ (pitRmedha) agnikaarya see agnikarmavidhi. agnikaarya see agniparicaraNa. agnikaarya see samidaadhaana. agnikaarya see tRNaapacayana. agnikaarya txt. laghuhaariitasmRti 4 [182,23-183,1] agnikaarya in the diikSaa. viiNaazikhatantra 39-43ab tato 'gnikaaryaM kurviita maNDalaat pazcime bahiH / ullikhyoddhRtya saavitryaa kuzaan saMstiirya sarvataH /39/ astrabiijena caabhyukSya gandhatoyena dezikaH / vahnim aadaaya tenaiva saavitryaa puujayet tataH /40/ tatas tattvatrayaM nyasya vahner eva yathaakramam / niruddhamaayaatasmaattam ankuzena nirodhayet /41/ maayayaacchaadayet pazcaad astreNaiva prabodhayet / homadravyasya sarvasya kuryaat tenaiva zodhanam /42/ tataz ca sarpizo homaM vidhivat kaarayed budhaH. agnikaarya consists of identifying the fire with ziva (tantraaloka 15.389cd-391ab and 395). The teacher purifies the fire inwardly (by means of praaNa, tantraaloka 15.412-414ab) and by external rituals (tantraaloka 15.398-411). (Jun Takashima, 1992, "diikSaa in the tantraaloka," The Memoires of the Institute of Oriental Culture, No. 119, p. 51.) agnikarmavidhi see homavidhi. agnikarmavidhi txt. bhaviSya puraaNa 2.2.14.1-84 svagRhyoktaagnikarmavidhivarNana. agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (1-6ab) suuta uvaaca // svagRhyaagnividhiM vakSye yogabhedeSu sattamaaH / na paroktaM vidhaanena bhayadaM kiirtidhvaMsanam /1/ putraa eva ca kanyaaz ca janiSyaaz caapare sutaaH / gRhyaa iti samaakhyaataa yajamaanasya daayadaaH /2/ teSaaM saMskaarayaageSu zaantikarmakriyaasu ca / aacaaryavihitaH kalpas tasmaac cakSa iti smRtaH /3/ trikuzaM parigRhNaati tataz ca kurute dRDham / RSir dakSaz ca jagatii chando viSNuz ca devataa /4/ kazyapas tRpyataam iti bhuur asiiti zodhanam / RSiH suvarNa gaayatrii jagatii chanda iSyate / devataa ca bhavet suuryaH pRthiviizodhane nyaset /5/ aizaanyaadikrameNaiva praadakSiNyena yatnataH / agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (6cd-11) yat pavitreti mantreNa tarjanyanguSThayor api /6/ kuzagarbhatrayeNaapi bhraamayed balayaakRti / parisamuuhanam ity uktaM snapanaM zRNu sattama /7/ iizaanaadez ca saMskaaraM kuryaat parisamuuhanam / pratiSThaayaaM caretyaadi nairRtyaadigrahaM makhe /8/ parisamuuhanam aindrasya parvato 'sya RSiH smRtaH / panktiz chandaH samuddiSTam indraaNii caasya devataa /9/ gomayaM ca trigandhaM ca pancamuurtikayaapi ca / kaniSThaM guhyakaM tyaktvaa devataarthe na lepayet /10/ maanastokeneti Rcaa vizvedevaz ca puujyataam / RSiH syaat kaazyapaz chando vizvedevaH prakiirtitaH /11/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (12-18) yojayel lepayed vidvaan ghaTam aabaddhya sattamaaH / madhyamaatarjaniibhyaaM ca kuzam aarabhya dakSiNam /12/ caturasriikRtaM kSetraM hastamaanaM tathaananam / yajvabhir iti mantreNa suuryaH priiNaati sattamaaH /13/ dakSe saardhaangulaM tyaktvaa pazcimena parityajet / uttaraagraaM likhed rekhaam anyathaamangalaM bhavet /14/ aapyaayasveti mantrasya dhanvantari RSiH smRtaH / triSTup chandaH samaakhyaataM savitaa caatra devataa /15/ tallagnaM dakSiNe caikaM puurvaardhadvaadazaangulam / anyaangulaantaraM caikaM tataH saptaangulaM bhavet /16/ kuzamuulena svarNena pratiSThaayaaM ca raajate / anguSThaanaamikaabhyaaM saM jyotiiti ca saMjapan /17/ saMsmaren mitraavaruNau RSir autathyasaMjnakaH / panktiz chandaH zivo devo rekhaam atha ca yojayet /18/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (19-25) tenaivordhakarau kuryaad dakSavaame sakRt sakRt / bhaasvaraaya kSiped agnau tata uurdhvaM raNaM smRtam /19/ sadasaMpad RSiH karNo viraaD iti udaahRtaH / chanda indro devataa ca pRthivyaa devataa bhavet /20/ kuzapuSpodakenaapi devatiirthena sattamaaH / pancagavyena matimaan pancaratnodakena ca / pancapallavatoyena mahaayoge vizeSataH /21/ athonasya ca mantrasya vasiSThaH parikiirtitaH / chando 'tha devii gaayatrii devataa gaNanaayakaH /22/ kiizaad agniM samaadaaya me(>mayi??) gRhNaamiiti saMpaThan / me(>mayi??) gRhNaamiiti mantrasya RSir gautama iiritaH / chando 'nuSTup samaakhyaataM vaamadevo 'tha devataa /23/ kravyaagagniM parityajya kravyaadam agnim iirayan / mantreNaanena matimaan dakSiNasyaaM vinikSipet /24/ asya mantrasya haariita RSiH syaac chanda iSyate / devataa vaamadevo 'pi daahe 'pi viniyojayet /25/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (26-31ab) aavaahanaM tataH kuryaat saMsarakSeti saMjapan / saMsarakSeti mantrasya RSir niila udaahRtaH / viraaT chando 'tha vijneyo devataa ca zatakratuH /26/ vaizvaanara iti Rcaa agnisthaapanam iiritam / mantram aacaati priiNaati RSiH syaat kaazyapaH smRtaH / anuSTup ca bhavec chando devataa havyavaahanaH /27/ badhraasiti ca mantreNa agniM kuryaat pradakSiNam / RSiH svayaMbhuur aakhyaato viraaT chanda udaahRtam / devataa paramaatmaa ca namaskaareNa yojayet /28/ tato 'gnidakSiNe bhaage praagagrakuzakubjake / dvihaste bhavataz caiva hastapaanaasane atha /29/ brahmann ihopavezyataam iti brahmaaNaM vinivezayet / brahmayajnaanRcaa(>brahma jajnaan Rcaa??) dogdhrii dhenur iti tv Rcaa /30/ dvaabhyaam iti ca mantraabhyaam eti brahmapravezanam / agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (31cd-38) zakro 'sya traayataameti zRNu Rgbhyaam RSii dvijaaH /31/ prajaapatir RSiz chandas triSTub devo 'tha zaMkaraH / naaradaz ca RSiz chandas triSTub devaH zaciipatiH /32/ agner uttarabhaage ca hastamaanaantare 'pi ca / praNiitaasthaapanaM kuryaad dina ehiiti saMjapan /33/ mantrasya ca RSiz chando vaamadevaH prakiirtitaH / jagatii ca bhavec chando devataa ca zatakratuH /34/ zriiparNiisahakaarotthaM varuNasya vizeSataH / SaDangulena vistaaraM viMzatyangulena ca /35/ dairghyeNa ca catuHkhyaatakaangulaM ca pramaaNataH / dvyangule carakaakaayaamaasaasan(?) devakarmaNi /36/ abhicaare bhavet kaaMsyaM taamraM syaac chaantikarmaNi / pratiSThaayaaM mRnmayaM ca aSTaangulam athaapi vaa /37/ dvaadazaangulaprastaaraM taijasaM maanavarjitam / imaM me varuNenarcaa praNiitaam atha puurayet /38/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (39-46ab) saagaraa atha priiyantaam ittham aadhyaanam aacaret / sakRd acchinnadarbheNa digvidikSu paristaret /39/ nairRte dikSu siitaH syaad vaizvadeve tathaiva ca / kayaa naz citra ity Rcaa naagaH priiNaati sattamaaH /40/ asya mantrasya ca RSir bharadvaaja udaahRtaH / chando 'nuSTub devataa ca iizaanaH parikiirtitaH /41/ prayojanaadikaM dravyaM tata aasaadayet kramaat / dakSiNaadi uttaraantaM dhruvaasa ity Rcaapi ca /42/ RSiH syaan naaradaz chando 'nusTup caivaatha devataa / zatakratuz ca priiNaati yojayed atha saadaraat /43/ kaaSThaM ca pazcime kuryaat prayacchan pazcimena tu / purato 'nnaM panca vriihiis tilaaz ca zahasarSapaan(>saha sarSapaan??) /44/ dakSiNe caiva aapuupaM bhRngaraajaM tathaiva ca / phalapatre vaamabhaage piSTakaM dadhi dugdhakam /45/ panasaM naarikelaM ca modakam laDDukaM tathaa / agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (46cd-50) praNiitaaM ca digvidikSu sthaapayed avicaarayan /46/ praNiitaaM na spRzej jaatu homakaale kathaM cana / snaanakumbhaM ca bho vipraa yaavad yaagaH pravartate /47/ ucciirakaM maatulingaM duurvaaM dhaatriiphalaani ca / tulasiimaalatiijaatiijalajaani vizeSataH /48/ aizaanyaaM sthaapayet sarvaM yac ca vaikankatiimayam / nairRtyeti vizeSo 'yaM yac ca vaikankatii zamii /49/ yathaayogena tat sarvaM graahyaM tat patram eva ca / kSiirapaake tu kSiiraante carusthaaliim athaanayet /50/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (51-57ab) pavitracchedanakuzaiz chidyaat praadezikaM punaH / chittvaa pavitraM prokSaNyaaM sthaapayed balabhidaamrakam /51/ viSNo raraaTamantreNa chedayed agrabhaagataH / paayasena kaaThinena pramathniiyaat kadaa cana /52/ na rasena na kaarSNena na dRDhena kadaa cana / taamreNa bhasmanaa caatha zuktizankhena vaagyataH /53/ chedayet pinjuliiM caapi pavitram atha dezikaH / viSNo raraaTamantrasya haariitaz ca RSiH smRtaH /54/ panktiz chando bhaved devaH saMskaare viniyojayet / praNiitaabhaajanaM gRhya prokSaNiiM puurayet tribhiH /55/ kaayatiirthena tat kuryaad devatiirthena cety api / vaamahastatale pazcaat sthaapayet prokSaNiiyakam /56/ madhyamaamadhyamaanguSTha apaamaargeNa mantribhiH / agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (57cd-65) uttaanaM tat pavitraM ca pavitraM teti saMjapan /57/ RSiH syaad gautamaz chando dharmaraajo 'tha devataa / atha sthaapitadravyaaNi prokSayet sthaapayet kramaat /58/ sakRd dravye tribhiH kaaSThais trivaaraM mantrapuSpakaiH / sthirasthaane tu saMpraaptapraNiitaayaaz ca dakSiNe /59/ praadezaantarataz caiva aajyasthaaliim athaarpayet / agrato maNDalaM kRtvaa vahniM vipre tu shaapayet /60/ dyuutaM niHsaarayet tat tu niruupyaazu kramena tu / iizaaneti ca mantreNa adhizrapaNam iiritam /61/ RSirnaaraayaNaz chandaH panktir iizo 'tha devataa / paryagnikaraNaM kuryaad aadaraad vayam apy atha /62/ avekSya iizam aarabhya dakSiNaavartakena tu / kulaayaniiti(>kulaayiniiti??) mantreNa RSicchandaadikaM smaran /63/ pariveSyaajyasthaaliiM ca triH sakRd vaa samaahitaH / pitaras tRpyantaam iti saMskaare maataraH smRtaaH /64/ RSiH syaaj jamadagniz ca gaayatrii chanda iiritam / devataa ca pinaakii syaad agniSTome ca yojayet /65/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (66-71) ghRtasya ca tathaa tvaM no brahmaa vai tRpyataam iti / SaDangulaM sruvaM pazcaad gRhiitvaagnau pratapya ca /66/ triraatraM tu mahaayoge sakRd anyatra sattamaaH / saMmaarjayet kuzenaapi muulaad agraM tu secayet /67/ agraan muulaM punaH kuryaat saMpuujya ca punaH punaH / tribhis tribhiH praNiitode prokSayet tadanantaram /68/ sruvaM punaH pratapyaatha prokSaNyuttarato nyaset / aajyapaatraM puraskRtya pavitraM ca samaaharet /69/ anguSThe dve anaame tu gRhNiiyaat tat pavitrakam / anguSThaangulaM madhyakRtvo ghRtaM triH pavanaM caret /70/ paataale tris tathaakaaze avekSyaajyaM tatas tribhiH / prokSaNyaaM ca tathaa kuryaad adhaH saMprokSya dezikaH /71/ agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (72-77) tataH paayasam aadaaya utthaaya ca samantrakam / tuuSNiiM dadyaat tathaa caagnau saMnivezena tattvataH /72/ sapavitaM dakSakare gRhiitvaa prokSaNiiyakam / aSTaangule muulabhaage tajjalena iizaaditaH /73/ agniM paryukSayet pazcaad dakSiNaavartakena ca / pavitraM ca praNiitaayaaM nidhaaya / prokSaNiiyakam /74/ saMyaavaarthaM ca bho vipraa agnivat tatra dezikaH / dhyaayed agniM raktavarNaM sruvahastaM tribaahukam /75/ kamaNDaluM pare haste tato dakSakareNa tu / sruvaM gRhiitvaa juhuyaat tuuSNiim eva samaahitaH /76/ ante ca devatoddezaM praajaapatyaM samiirayan / praNavaantena juhuyaat sarvatra dvijasattamaaH /77/ udvartana (?) // bhaviSya puraaNa 2.2.14.84 udvartana iti mantrasya RSiH ko nu prakiirtitaH / chando devii ca gaayatrii varuNz caadhidevataaH /84/ (agnikarmavidhi) agnikarmavidhi vidhi. bhaviSya puraaNa 2.2.14.1-84 (78-) vaayukoNaM samaarabhyavahnikoNaantakena tu / acchinnena ghRtenaiva indraaya tadanantaram /78/ agniiSomaatmakaM caiva juhuyaad raakSasaaditaH / aiaanakoNaparyantaM tato naimittikaM caret /79/ pazcaat sviSTaM tato dadyaad dadyaac ca matibhis tathaa / vaaruNaM pancakaM caiva kRtvaa puurNaaM tato labhet /80/ udvaaha iti mantrasya atharvaNa RSiH smRtaH / chando devii ca gaayatrii devataM caapi vaaruNam /81/ prakRte yojayen mantrii stutau caapi niyojayet / tvaM no 'gna iti mantrasya RSir vaaziSThasaMjnakaH / chandaz ca bRhatii khyaataM tad evaagniH prakiirtitaH /82/ iDo gatam iti mantrasya RSiH ko guhyasaMjnakaH / chandaz ca jagatii khyaataM devo viSNuH prakiirtitaH /83/ udvartana iti mantrasya RSiH ko nu prakiirtitaH / chando devii ca gaayatrii varuNz caadhidevataaH /84/ agni kavyavaaha worshipped in the zraaddha. viSNu puraaNa 3.15.27a agnaye kavyavaahaaya svadhety aadau nRpaahutiH / somaaya vai pitRmate daatavyaa tadanantaram /27/ vaivasvataaya caivaanyaa tRtiiyaa diiyate tataH / agni kavyavaahana see kavyavaahana. agni kavyavaahana a devataa worshipped in the piNDapitRyajna. TB 1.3.10.3 ... agnaye kavyavaahanaaya svadhaa nama ity aaha / ya eva pitRRNaam agniH / taM priiNaati / ... /3/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. ZB 2.4.2.13 agnaye kavyavaahanaaya svaahaa somaaya pitRmate svaahety. agni kavyavaahana a devataa worshipped in the piNDapitRyajna. ZankhZS 4.4.1 agnaye kavyavaahanaaya svaahaa somaaya pitRmate svaahaa yamaayaangirasvate pitRmate svaaheti /1/ agni kavyavaahana a devataa worshipped in thepiNDapitRyajna. AzvZS 2.6.12 ... somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa nama iti /12/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. ManZS 1.1.2.17-18 mekSaNenopahatya somaaya pitRmate svadhaa nama iti juhoti /17/ agnaye kavyavaahanaaya svadhaa nama ity asaMsaktaaM dakSiNaardhapuurvaardhe dvitiiyaaM hutvaa mekSaNam anvadhyasyati kancukaani pavitraM ca /18/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. VarZS 1.2.3.12 yajnopaviitii mekSaNena tisra aahutiir juhoti somaaya pitRmate svadhaa namaH / yamaayaangirasvate svadhaa namaH / agnaye kavyavaahanaaya svadhaa nama iti dakSiNaaM dakSiNaam /12/ agni kavyavaahana a devataa worshipped in thepiNDapitRyajna. ApZS 1.8.3-4 adhvaryur upaviitii dakSiNaM jaanv aacya mekSaNa upastiirya tenaavadaayaabhighaarya somaaya pitRpiitaaya svadhaa nama iti dakSiNaagnau juhoti /3/ yamaayaangirasvate pitRmate svadhaa nama iti dvitiiyaam / agnaye kavyavaahanaaya svadhaa nama iti tRtiiyaam /4/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. KatyZS 4.1.7-8 ... mekSaNena juhoty agnaya iti somaayeti ca (VS 2.29ab agnaye kavyavaahanaaya svaahaa / somaaya pitRmate svaahaa /) /7/ praasya ... /8/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. KauzS 87.8, 88.2 idam agnaya kavyavaahanaaya svadhaa pitRbhyaH pRthiviiSadbhya itiidaM somaaya pitRmate svadhaa pitRbhyaH somavadbhyaH pitRbhyo vaantarikSasadbhya itiidaM yamaaya pitRmate svadhaa pitRbhyaz ca diviSadbhya iti triin avaaciinakaaziin nirvapati /8/ ... kumbhiipaakam abhighaarayati /88.1/ agnaye kavyavaahanaayeti juhoti /2/ yathaaniruptaM dvitiiyaam /3/ yamaaya pitRmate svadhaa pitRbhya iti tRtiiyaam /4/ agni kavyavaahana a devataa worshipped in the piNDapitRyajna. VaikhGS 4.5 [59,11-14] sopaviitii dakSiNaagnaa11v idhmaan hutvaa mekSaNena carum abhighaaryaavadaayaagnaye kavyavaahanaaya12 svadhaa namaH svaahaa somaaya pitRmate svadhaa namaH svaahaa13 yamaaya caangiraspataye svadhaa namaH svaaheti juhoti. agni kavyavaahana a devataa worshipped in the sapiNDiikaraNa. VaikhGS 5.14 [86,9-12] akSataadinaarcayitvaa tisraH samidho 'gnaye9 kavyavaahanaaya svadhaa namaH svaahety uttarasyaaM somaaya pitRmate10 svadhaa namaH svaaheti dakSiNato yamaaya caangiraspataye svadhaa11 namaH svaaheti madhye cakSur aasyam iti homaz ca. agni kavyavaahana a devataa worshipped in the zraaddha. ManZS 11.9.1.6-7 ... ghRtaaktam annam aadaaya mekSaNapaaNir agnaukaraNaM kariSyaamiity uktvaa braahmaNair anujnaataH somaaya pitRmate svadhaa nama iti juhoti /6/ yamaayaangirasvate pitRmate svadhaa nama iti dvitiiyaam agnaye kavyavaahanaaya svadhaa nama ity asaMsaktaan dakSiNaardhapuurvaardhe tRtiiyaaM hutvaa ... /7/ agni kavyavaahana a devataa worshipped in the anvaSTakya/zraaddha. GobhGS 4.2.37 kurv ity ukte kaMse carum samavadaaya mekSaNenopaghaataM juhuyaat svaahaa somaaya pitRmata iti puurvaaM svaahaagnaye kavyavaahanaayety uttaraam /37/ agni kavyavaahana a devataa worshipped in the anvaSTakya/zraaddha. KhadGS 3.5.12 kaMse samavadaaya mekSaNenopaghaataM juhuyaat svaahaa somaaya pitRmate svaahaagnaye kavyavaahanaayeti (MB 2.3.1, 2) /12/ agni kavyavaahana a devataa worshipped in the zraaddha. JaimGS 2.1 [25,18-26,3] mekSaNaM ca pavitraM saMskRtyaa18nnam utpuuyaagnau pavitraM praasya mekSaNena juhoty agnaye kavyavaahanaaya svadhaa26.1 namaH svaahaa somaaya pitRmate svadhaa nama svaaheti yajnopaviitii2 bhuutvaapa upaspRzya yamaayaangirasvate svaaheti mekSaNam agnaav anupraharati3. agni kavyavaahana a devataa worshipped in the zraaddha. ManGS 2.9.13 traidhaM vapaaM juhuyaat sthaaliipaakam avadaanaani ca /12/ somaaya pitRmate svadhaa nama iti juhoti yamaayaangirasvate pitRmate svadhaa nama iti dvitiiyaam / agnaye kavyavaahanaaya svadhaa nama iti tRtiiyaam /13/ agni kavyavaahana a devataa worshipped in the zraaddha. KathGS 63.7-9 aadityaa rudraa vasava ity etaan samiikSya /7/ agnau karavaaNiity uktvaa /8/ agniM paristiirya somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa nama ity agnau hutvaa /9/ agni kavyavaahana a devataa worshipped by the vapaa offerings in the aSTakaa/zraaddha. BodhGS 2.11.30 tredhaa vapaaM vicchidyaudumbaryaa darvyaa juhoti somaaya pitRmate zuSmiNe juhumo haviH / vaajann idaM juSasva naH svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa /30/ angirasvantam uutaye yamaM pitRmantam aahuve / vaivasvatedaM addhi namas svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa /31/ yad agne kavyavaahana pitRRn yakSi RtaavRdhaH / pra devebhyo vaha havyaM pitRbhyaz ca svadhaa kavyaM devebhyaH pitRbhyaz svadhaa namas svaahaa iti /32/ agni kavyavaahana a devataa worshipped by the vapaa offerings in the aSTakaa/zraaddha. BodhGPbhS 1.8.22 tredhaa vapaaM vibhajyaudumbaryaa darvyaa juhoti somaaya pitRmate zuSmiNe juhomi haviH / vaajann idaM juSasva nas svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa // angirasvantam uutaye yamaM pitRmantam aahuve / vaivasvatedam addhi nas svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa // yad agne kavyavaahana pitRRn yakSi RtaavRdhaH / pra devebhyo vaha havyaM pitRbhyaz ca svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa iti /22/ agni kavyavaahana a devataa worshipped in the zraaddha. AVPZ 44.3.7 ... anujnaato darbhair dakSiNaagrair agniM paristiirya juhuyaad agnaye kavyavaahanaaya (svadhaa namaH /71/ somaaya pitRmate svadhaa namaH /72/ pitRbhyaH somavadbhyaH svadhaa namaH /73/) iti tisRbhir (AV 18.4.71-73) /7/ agni kavyavaahana a devataa worshipped in the zraaddha. AzvGPZ 2.16 [163,20] atha sthaaliipaakaad annam uddhRtya ghRtenaaktvaagnau kariSyaamiiti pRSTvaa kriyataam i18ty ukte 'tipraNiite 'gnaav idhmam upasamaadhaaya mekSaNenaadaayaavadaanasaMpadaa juhuyaat /19 somaaya pitRmate svadhaa namo 'gnaye kavyavaahanaaya svadhaa namaH iti. agni kavyavaahana a devataa worshipped in the seven aahutis on the cremation ground. GautPS 1.5.20 dahanaagner ulkaam aadaaya /13/ ulkaabhaave bhasmaangaaraan vaa samaaropya /14/ nirmanthyena vaa /15/ yaamyaM carum /16/ jiivataNDulaM zrapayitvaa /17/ dakSiNodvaasya /18/ etaaH saptaahutiir juhoti /19/ svaahaa somaaya pitRmate svaahaagnaye pitRmate svaahaagnaye kravyaade svaahaagnaye kavyavaahanaaya svaahaa yamaaya svaahaa yamiiyamaabhyaaM svaahaa vivasvata iti /20/ (pitRmedha, asthisaMcayana) agni kavyavaahana a devataa worshipped in the three aahutis in the ekoddiSTa. viSNu smRti 21.6 karSuusamiipe caagnitrayam upasamaadhaaya paristiirya tatraikaikasmin aahutitrayaM juhuyaat /5/ somaaya pitRmate svadhaa namaH /6/ agnaye kavyavaahanaaya svadhaa namaH /7/ yamaayaangirase svadhaa namaH /8/ (ekoddiSTa). agni kavyavaahana a devataa worshipped in the zraaddha. agni puraaNa 117.17 agnaye kavyavaahanaaya svaaheti prathamaahutiH / somaaya pitRmate 'tha yamaayaangirase pare /17/ agni kavyavaahana a devataa worshipped in the zraaddha. kuurma puraaNa 2.22.47 somaaya vai pitRmate svadhaa nama iti bruvan / agnaye kavyavaahanaaya svadheti juhuyaat tataH /47/ agni kavyavaahana a devataa worshipped in the zraaddha. naarada puraaNa 1.28.49ab somaaya ca pitRmate svadhaa nama itiirayet /48/ agnaye kavyavaahanaaya svadhaa nama itiiha vaa / (zraaddha) agni kavyavaahana a devataa worshipped in the zraaddha. varaaha puraaNa 14.21ab juhuyaad vyanjanaM kSaarair varjyam annaM tato 'nale / anujnaato dvijais tais tu triH kRtvaa puruSarSabha /20/ agnaye kavyavaahanaaya svaaheti prathamaahutiH / somaaya vai pitRmate daatavyaa tadanantaram /21/ vaivasvataaya caivaanyaa tRtiiyaa diiyataahutiH / agni kavyavaahana a devataa worshipped in the zraaddha. viSNudharmottara puraaNa 1.140.19cd-20ab somaayaadau pitRmate kavyavaahanaaya caagnaye /19/ yamaaya caivaangirase hutvaa prayatamaanasaH / agni kavyavaahana sviSTakRt a devataa worshipped in the mahaapitRyajna. ManZS 5.1.4.14 agniM kavyavaahanam aavaheti sviSTakRtpravaade kavyavaahanapravaadaH /14/ (caaturmaasya, mahaapitRyajna) (iSTikalpa) agni kavyavaahana sviSTakRt a devataa worshipped in the piNDapitRyajna. BaudhZS 3.10 [80,4-8] atha yajnopaviitaM kRtvaanvaahaaryapacanam upasamaadhaaya mekSaNenopa4ghaataM tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namaH5 svaahaa yamaayaangirasvate pitRmate svadhaa namaH svaahaagnaye6 kavyavaahanaaya sviSTakRte svadhaa namaH svaaheti dakSiNaardhapuurvaardhe7 tuuSNiiM mekSaNam abhyaadhaaya. agni kavyavaahana sviSTakRt a devataa worshipped in the piNDapitRyajna. BharZS 1.8.1-3 adhvaryur yajnopaviitii dakSiNam jaanv aacya mekSaNena sthaaliipaakasyopahatyaabhighaarya juhoti / somaaya pitRpiitaaya svadhaa namaH iti prathamaam /8.1/ yamaayaangirasvate pitRmate svadhaa namaH iti dvitiiyaam /2/ ye mekSaNe taNDulaas taan agnaye kavyavaahanaaya sviSTakRte svadhaa namaH iti tRtiiyaam /3/ agni kavyavaahana sviSTakRt a devataa worshipped in the aSTakaa/zraaddha. BodhGS 2.11.35 agnaye kavyavaahanaaya sviSTakRte svadhaa namas svaahaa iti dakSiNaardhapuurvaardhe /35/ agni kavyavaahana sviSTakRt a devataa worshipped in the ekaaSTakaa. BharGS 2.15 [48,7-8] tataH sauviSTakRtaM juhoty agnaye kavyavaa7hanaaya sviSTakRte svadhaa namaH pitRbhyaH svaaheti /15/8. agni kavyavaahana sviSTakRt a devataa worshipped in the ekaaSTakaa in the sacrifice of a cow. BharGS 2.17 [50,5-6] tataH sauviSTakRtaM juhoty agnaye kavya5vaahanaaya sviSTakRte svadhaa namaH pitRbhyaH svaaheti. (pazubandha) agni kavyavaahana sviSTakRt a devataa worshipped in the zraaddha. BharGS 2.12 [44,4-7] athaannasya juhoty agnaye pitRmate svaahaa somaaya pitRmate4 svaahaa yamaayaangirasvate pitRmate svaahaa svadhaa namaH5 pitRbhyaH svaahaagnaye kavyavaahanaaya sviSTakRte svadhaa namaH6 pitRbhyaH svaaheti. agni kavyavaahana sviSTakRt a devataa offered on the previous day of the ekaaSTakaa. HirGS 2.5.5 apuupasyaannasyeti samavadaaya sarpirmizrasya juhoty agnaye kavyavaahanaaya sviSTakRte svadhaa nama iti /5/ agni kavyavaahana sviSTakRt a devataa worshipped in the ekaaSTakaa. HirGS 2.5.17 hutvaannasya maaMsaanaam iti samavadaaya sarpirmizrasya juhoty agnaye kavyavaahanaaya sviSTakRte svadhaa nama iti /17/ agni kavyavaahana sviSTakRt a devataa worshipped in the zraaddha. HirGS 2.4.10 atha sauviSTakRtiiM juhoty agnaye kavyavaahanaaya sviSTakRte svadhaa nama iti /10/ agni kavyavaahana sviSTakRt a devataa worshipped in the zraaddha. AgnGS 3.1.2 [122,9-10] atha sauviSTa9kRtiiM juhoti agnaye kavyavaahanaaya sviSTakRte svadhaa nama iti /10. agni kavyavaahana sviSTakRt a devataa worshipped in the zraaddha. BodhGPbhS 1.8.24 agnaye kavyavaahanaaya sviSTakRte svadhaa namas svaahaa iti /24/ agni kavyavaahana sviSTakRt a devataa worshipped in the agnaukaraNa, an abbreviated form of the zraaddha performed at an aapad. BodhGPbhS 1.9.8 atha yady agnau kuryaad aupaasane pacane vaannasya tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namas svaahaa / yamaayaangirasvate pitRmate svadhaa namaH svaahaa / agnaye kavyavaahanaaya sviSTakRte svadhaa namaH svaahaa iti /8/ hutam evaasya bhavati /9/ api vaa saMkalpena braahmaNaan bhojayet saMkalpasiddhir astu iti vaacayitvaa /10/ evam aapatsu kurviita na ca nityaM tu kaarayet / ye nityaa upaasate zraaddhaani ca haviiMSi ca /11/ gaam atra kuryaad iti bodhaayanaH /12/ tasyaa aupavasathyayaa kalpo vyaakhyaataH /13/ agni kavyavaahana sviSTakRt a devataa in the naaraayaNabali. BodhGZS 3.20.10 atha agnaye kavyavaahanaaya sviSTakRte svadhaa namo naaraayaNaaya svaahaa iti /10/ agni kavyavaahana sviSTakRt a devataa worshipped in the zraaddha. BaudhDhS 2.8.14.7-8 athainaaMs tilamizraa apaH pratigraahya gandhair maalyaiz caalaMkRtyaagnau kariSyaamiity anujnaato 'gnim upasamaadhaaya saMparistiiryaagnimukhaat kRtvaajyasyaiva tisra aahutiir juhoti somaaya pitRpiitaaya svadhaa namas svaahaa / yamaayaangirasvate pitRmate svadhaa namas svaahaa / agnaye kavyavaahanaaya sviSTakRte svadhaa namas svaaheti /7/ taccheSeNaannam abhighaaryaannasyaitaa eva tisra aahutiir juhuyaat /8/ agni kravyaad see kravyaad.(AV 3.21.1) KauzS 43.16 (zaanti of agni kravyaad). agni kravyaad zaanti of agni kravyaad, a rite. KauzS 43.16-21 ye agnaya iti (AV 3.21.1-7) kravyaadanupahata iti paalaazaM badhnaati /16/ juhoti /17/ aadadhaati /18/ udancanenodapaatryaaM yavaan adbhir aaniiyollopam /19/ ye agnaya iti (AV 3.21) paalaazyaa darvyaa mantham upamathya kaampiiliibhyaam upamanthaniibhyaam /20/ zamanaM ca /21/ agni kravyaad a devataa worshipped in the seven aahutis on the cremation ground. GautPS 1.5.20 dahanaagner ulkaam aadaaya /13/ ulkaabhaave bhasmaangaaraan vaa samaaropya /14/ nirmanthyena vaa /15/ yaamyaM carum /16/ jiivataNDulaM zrapayitvaa /17/ dakSiNodvaasya /18/ etaaH saptaahutiir juhoti /19/ svaahaa somaaya pitRmate svaahaagnaye pitRmate svaahaagnaye kravyaade svaahaagnaye kavyavaahanaaya svaahaa yamaaya svaahaa yamiiyamaabhyaaM svaahaa vivasvata iti /20/ (pitRmedha, asthisaMcayana) agnikSaara see operation. agnikSaara yogyaa of the agnikSaara. suzruta saMhitaa 1.9.4 c mRduSu maaMsakhaNDeSv agnikSaarayogyaam c . agni kSaamavat worshipped in a yuddhakarma, a kaamyeSTi, by offering ekaadazakapaala to indra and agni. TS 2.2.1.3-4 vi vaa eSa indriyeNa viiryeNardhyate yaH saMgraamaM jayaty aindraagnam ekaadazakapaalaM nirvapet saMgraamaM jitvendraagnii eva svena bhaagadheyenopadhaavati taav evaasminn indriyaM viiryam /3/ dhatto nendriyeNa viiryeNa vyRdhyate. (W. Caland, 1908, Altindische Zauberai, p. 6: no. 6; W. Rau, 1957, Staat und Gesellschaft, p. 102, n. 9) agni kSaamavat worshipped by offering aSTaakapaala in a kaamyeSTi when the fire burns the house. (Caland's no. 80.) TS 2.2.2.5 abhi vaa eSa etasya gRhaan ucyati yasya gRhaan dahaty agnaye kSaamavate puroDaazam aSTaakapaalaM nirvaped bhaagadheyenaivainaM zamayati naasyaaparaM gRhaan dahati. agni kSaamavat worshipped when the house burns. ZankhZS 3.4.13 gRhadaahe kSaamavate /13/ (praayazcitta of the agnihotra) agni kSaamavat worshipped by offering aSTaakapaala when his sons die one after another or when his house burns. ApZS 9.3.17 agnaye kSaamavate 'STaakapaalaM yeSaaM puurvaapararaa anvancaH pramiiyeran / gRhadaahe vaa /17/ (praayazcitta of the darzapuurNamaasa) agni kSaamavat worshipped in the praayazcitta when all contacts occur at the same time, he offers (aSTaakapaala) to agni vivici, then to agni zuci, thirdly to agni vratabhRt, fourthly to agni apsumat and fifthly agni kSaamavat; some teach the second offering to agni vratabhRt and the fifth to agni vratapati. ApZS 9.3.23-24 yadi sarvaaH saMnipateran vivicaye nirupya zucaye nirvaped vraatabhRtii tRtiiyaa apsumatiiM caturthiiM kSaamavatiim antaM parikramet /23/ vraatabhRtiiM dvitiiyaam eke samaamananti / vraatapatiim uttamaam /24/ (praayazcitta) agni kSatrabhRt worshipped. ZankhZS 9.22.1-2 agniM tu ceSyamaaNasyaadiikSitasyeSTiH /1/ agnaya brahmaNvate 'gnaye kSatravate 'gnaya kSatrabhRte /2/ (soma combined with cayana) agni kSatravat worshipped. ZankhZS 9.22.1-2 agniM tu ceSyamaaNasyaadiikSitasyeSTiH /1/ agnaya brahmaNvate 'gnaye kSatravate 'gnaya kSatrabhRte /2/ (soma combined with cayana) agnikuNDa see kuNDa. agnikuNDa PW. n. eine Hoelung im Boden zur Bewahrung des heiligen Feuers. agnikuNDa PW. in the description of kuNDa 3) m. n. eine runde Hoehlung im Erdboden, ein rundes Wasserbassin ... agnikuNDa eine Grube, in der heiliges Feuer gehalten wird. agnikuNDa the form of the agnikuNDa. VaikhGS 1.8 [9,14-19] nityahome 'gnizaalaayaaM mRdaa caturdizaM dvaatriMzadangulyaayataaM caturangulavistaaraaM dvyangulonnataam uurdhvavediM caturangulivistaaronnataaM tatparigataam adhovediM ca madhye nimnaM SaDangulam agnikuNDaM kRtvaasmin gRhastho 'gnim aupaasanam aadhaaya nityaM juhoti vanasthasya zraamaNakaagneH kuNDam aadhaanavizeSaM ca dharme vakSyaamaH. (prakRti of the gRhya ritual) agnikuNDamaahaatmya a tiirtha. txt. skanda puraaNa 6.113. agnilakSaNa see agner jihvaa. agnilakSaNa see jvaalaalakSaNa. agnilakSaNa bibl. H.W. Bodewitz, The Daily Evening and Morning Offering (Agnihotra) according to the BraahmaNas, 1976, pp. 88-92. agnilakSaNa the state of the fire. Kane 2: 682: The ChU 5.24.1 indicates that oblation were to be offered only on red hot coals. The MundUp 1.2.2 says the same.' agnilakSaNa the state of the fire. Kane 2: 682 n. 1629 bahuzuSkendhane vaagnau susamiddhe vidhuumake / saangaare lelihaane ca hotavyaM naanyathaa kva cit // smRtyarthasaara p. 35; vide smRticandrikaa I, p. 163 for similar quotations from several smRtis. agnilakSaNa the state of the fire into which the agnihotra is offered according to different kaamas. KB 2.2 [4,16-17] dhuumaayantyaaM graamakaamasya juhuyaaj jvalantyaaM brahmavarcasakaamasyaangaareSu pazukaamasya. agnilakSaNa different conditions of the fire and corresponding deiteis in the agnihotra. TB 2.1.10. ApZS 6.9.1-2. agnilakSaNa the state of the fire into which the milk is offered in the agnihotra. ApZS 6.10.3; KatyZS 6.4.1; KatyZS 6.15.1. (T. Goudriaan, 1978, maayaa divine and human, p. 275.) agnilakSaNa the state of the fire into which the puroDaaza is offered. ApZS 2.19.11 yadaa viitaarcir lelaayatiivaagnir athaahutiir juhoti /11/ (darzapuurNamaasa, pradhaanahoma) agnilakSaNa gRhyasaMgrahapariziSTa 1.24-26 padmaraagii ca vikhyaataa divyaa jihvaa hutaazana / tasyaaM tu homayen nityaM susamiddhe hutaazane /24/ vidhume lelihaane ca hotavyaM tantrasiddhaye / na dhuumo na tathaa jvaalaa vizuddhoSNavicakSuSaa /25/ prabhayaa bhaati yatraiva bhagavaaMs tatra tiSThati / tatra puurNaahutiM dadyaat sarvakaamaprasiddhaye /26/ agnilakSaNa it is a divination according to the conditions of the fire. agnilakSaNa AVPZ 21.7.2cd-5 avyavacchinnadiirghaarciH susnigdhaH siddhikaarakaH /2/ kiMzukaazokapadmaabho niilotpalanibhas tathaa / vahniH siddhikaro jneyaH saptaraatraan na saMzayaH /3/ hutamaatre prajvalati vihasann iva dRzyate / taM vidyaat siddhidaM vahniM padmavarNanibhaM tathaa /4/ asnigdhaarciH sadbhuumo yaH kRSNavarNo 'pradakSiNaH / yathoktavipariitas tu na vahniH syaat priyaMkaraH /5/ (saMbhaaralakSaNa) agnilakSaNa txt. AVPZ 24.2-6. agnivarNalakSaNa. It comes after the vedilakSaNa 24.1. (Thite, 1978, "vijnaana," p. 8, n. 17.) agnilakSaNa vidhi. AVPZ 24.2-6 (2.1-5) praaciiM saMzodhayed bhhuumiM yajnavaastu yathoditam / samitkuzaagnivarNaanaaM lakSaNajno bhaved guruH /1/ tatas tu yatnavaan samyag agnaav upasamaahite / agnivarNaan pariikSeta yathovaacozanaaH kaviH /2/ zabdaM varNaM ca gandhaM ca ruupaM snehaM prabhaaM gatim / sparzaM caapi pariikSeta agnaav iti vinizcayaH /3/ svaahaakaaraavasaane tu svayam utthaaya paavakaH / havir yatraabhilaSati tad vidyaad arthaziddhaye /4/ vRSavaaraNameghaughanemidundubhiniHsvanaH / mRNaalapadmaduurvaabhakumudotpalagandhamuk /5/ agnilakSaNa vidhi. AVPZ 24.2-6 (3.1-5) tathaa mahaatmaa stanayan vaahakumbhanibhadyutiH / saMhitajvaalanikaraH paavakaH paapanaazanaH /1/ kuraNTaakRtigokSiirahemaaruNataDitprabhaH / protphullotpalakundendukumudaabhotpaladyutiH /2/ huto 'pi saMjvalaty eva snigdho viprasya dakSiNaH / lelihaanaH pramuditaH kRSNavarNo 'rthasiddhaye /3/ vizaalamuulo hy amalo niilaH pRthulamadhyamaH / pradiiptaagro 'malatalo jvaalaamaalaakulo 'nalaH /4/ pradakSiNaH prasannaarcir arciSmaan arcitadyutiH / arcaniiyaz ca nrpater arcito havyavaahanaH /5/ agnilakSaNa vidhi. AVPZ 24.2-6 (4.1-4) paristaraNayogaac ca yajnakaaNDaparicchadam / zaantivezmordhvadiiptaarcir Rtvijaz caanulimpati /1/ prahasann iva zabdena dyotayann iva tejasaa / kRtapuNyasya nRpater huuyamaano hutaazanaH /2/ karmaNo 'vabhRthe yasya haviSo 'nte ca paarthivam / sugandhaabhir adhuumaabhiH zikhaabhiH saMspRzann iva /3/ arcibhir jvaalabhaaraiz ca pradahan dviSataam dizaH / vidhuumaH kuNDalii yaH syaad anulomaz ca siddhaye /4/ agnilakSaNa vidhi. AVPZ 24.2-6 (5.1-5) kuraNTahemaaruNazankhakundamuktaavaliindupratime hutaaze / samasvane siMhavRSair gajendrabalaahakaughasvanadundubhiinaam /1/ vizaalamuule pRthule ca madhye jneyaanale saMprati piiDitaagre / mRNaalapadmaanilatulyagandhe trisaagaraantaa vasudhaa nRpasya /2/ aataptakaancanacayaaruNataavadaato yasyaanalo jvalati vedigato nRpasya / tasyaarthabaandhavavatii sakalaa mahiiyaM viiryaaMzujaalavivaraahataraajazabdaa /3/ vibhraajtae tv akhilaraagayuto hutaazo hastaavRtaM kathayatiiva jayaM nRpasya / suuryaaMzubhiH kRtavighaTTanahemapadmakiMjalkacuurNanikaraaruNataamalaaMzuH /4/ kSiirodazuktipuTagarbhavikiirNamuktaasaMghaatapaaNDurarajo rathanemighoSaH / daataa nRpaaya vasudhaaM tu himaaMzumaulijyotsnaavikaazitasamudrajalaaM hutaazaH /5/ agnilakSaNa vidhi. AVPZ 24.2-6 (6.1-4) lakSmiipradoharamRNaalakapaalazubhrasnigdhaanuvRttazikharaprakRtiz ca yatra / vaizvaanaro jvalati yasya vizuddhamuurtiH sa praapnuyaan nRpazataadhipataaM narendraH /1/ baalaarkabodhitasaroruhagarbhagandhas toyaavalambijaladastanitaabhiraamaH / raajno dadaati vasudhaam hutabhug gajendradantaagrakampitamahaarNavaviicivRkSaam /2/ yasyaaM vasantaravimaNDalatulyabimbo vedyaaM nRpasya paripuurNamariicijaalaH / tasyaanalaakalitasaagaratoyavastraamraagaikSaveNir avanir vazam abhyupaiti /3/ yasyaanalo jvalati kaancanatulyagauro prajvaalyamaanavapur utpalakozagandhaH / aayaati tasya bhavanaM hy alidiiptimaalaa savriiDasuuryakiraNaa kSitipaaalakSmiir iti /4/ agnilakSaNa txt. AVPZ 70c.22.1-26.3. It is named agnivarNalakSaNam. agnilakSaNa vidhi. AVPZ 70c.22.1-26.3 (22.1-2) oM aasiinaM tu himavati bRhaspatiM sukhaavaham / gautamaH paripRcchati vinayaat saMzitavrataH /1/ katham agniH pariikSyo 'yaM mantrakarmaNi zobhanaH / svaruupaM jnaapaya tvaM hi zubhaazubhanibodhane /2/ agnilakSaNa vidhi. AVPZ 70c.22.1-26.3 (23.1-5) bRhaspatiH pratyaaha taM gautamam // zvetaH sugandhiH padmaabho nirdhuumo dundubhisvanaH / asakto 'muDitazikhaH snigdhotthaayii pradaksiNaH /1/ huuyamaanaH pradiiptaH syaad diiptatejaaH sukhapradaH / zaantikarmaNi yatraagnir niyataM siddhilakSaNam /2/ svastikaa vardhamaanaa ca zriivatsaa ca pradakSiNaa / jvaalaaruupeNa dRzyeta saa vai zriiH sarvatomukhii /3/ yadaa hotraa prasannena huuyamaano yathaa zikhii / ghoSam utpaadayan snigdhaM kalyaaNaM tad vinirdizet /4/ diiptaz ca ratnasaMkaazaH kSemo dundubhivad ghanaH / dhuumaH prazasto bhavati svaarthasiddhikaro nRNaam /5/ agnilakSaNa vidhi. AVPZ 70c.22.1-26.3 (24.1-5) snigdhadhoSo 'lpadhuumaz ca gauravarNo mahaan bhavet / piNDitaarcir vapuSmaan vaa paaavakaH siddhikaarakaH /1/ yadaa tv agniH sarvadikthaa jvaalaagraiH spRzate haviH / tadaasya nRpatiH ziighraM praraaSTraM ca mardati /2/ tiSThantaM sthaavaraM snigdhaM zruuyate yatra giitakam / vaacaH prasannaa homeSu mangalyaaz caiva siddhaye /3/ kokilasya mayuurasya bhaasasya kuralasya ca / homeSu zravaNaM caiva praadakSiNyaM ca zasyate /4/ zatapattraa rudantii ca caaSasya nandanaM tathaa / rambhaNaM caiva dhenuunaam havaneSu prazasyate /5/ agnilakSaNa vidhi. AVPZ 70c.22.1-26.3 (25.1-5) padmavaiDuuryanikaazaa vaaditraaNaaM ca nisvanaaH / gaavaH savarNavatsaaz ca dRSTaa homa prazasyate /1/ vikaasipadmasadRzaH prasannaarcir hutaazanaH / susamaanaabhir arcaabhiH snigdhaabhir anupuurvazaH /2/ gambhiiraM nardate yatra tad agryaM siddhilakSaNam / akSataan phalapuSpaaNi vardhamaanam apaaM ghaTam /3/ dRSTvaa vaa yadi vaa zrutvaa karmasiddhiM samaadizet / piiThachattradhvajanibhaa jvaalaa vaaraNasaMnibhaaH /4/ prazastaa ujjvalaaz caiva vajrakuNDalasaMnibhaaH / pradakSiNagatiH zriimaan agniH kartur manoharaH / yasya syaad vijayaM kuryaat kSipraM narapater dhruvam /5/ agnilakSaNa vidhi. AVPZ 70c.22.1-26.3 (26.1-3) bhuumyaaM meghaabhivRSTaanaaM madhupaayasasarpiSaam / kRSNavartmaa sugandhiH syaaj jayaM kSitipater vadet /1/ zankhasvastikaruupaaNi cakraruupaM tathaa gadaa / ziromaalaa ca dRzyeta tad vai vijayalakSaNam /2/ ghRtavarNanibhas tv agniH snigdhaghoSo mahaasvanaH / citrabhaanuH prasanno vaa niyataM siddhilakSaNam /3/ agnilakSaNa txt. bRhatsaMhitaa 42.31-37. the agnilakSaNas given in the indradhvaja are also to be considered on the other occasions like janma, yajna, grahazaanti, yaatraa and vivaaha. prognostication/divination. Kane 5: 797 n. 1290a. agnilakSaNa vidhi. bRhatsaMhitaa 42.31-37 (31-33) iSTadravyaakaaraH surabhiH snigdho ghano 'nalo 'rciSmaan / zubhakRd ato 'nyo 'niSTo yaatraayaaM vistaro 'bhihitaH /31/ svaahaavasaanasamaye svayam ujjvalaarciH snigdhaH pradakSiNazikho hutabhug nRpasya / gangaadivaakarasutaajalacaaruhaaraaM dhaatriiM samudrarazanaaM vazagaaM karoti /32/ caamiikaraazokakuraNTakaabjavaiduuryaniilotpalasaMnibhe 'gnau / na dhvaantam antarbhavane 'vakaazaM karoti ratnaaMzuhataM nRpasya /33/ agnilakSaNa vidhi. bRhatsaMhitaa 42.31-37 (34-37) yeSaaM rathaughaarNavameghadantinaaM samasvano 'gnir yadi vaapi dundubheH / teSaaM madaandhemaghaTaavaghaTTitaa bhavanti yaane tirimopamaa dizaH /34/ dhvajakumbhahayebhabhuubhRtaam anuruupe vazam eti bhuubhRtaam / udayaastadharaadharaadharaa himavadvindhyapayodharaa dharaa /35/ dviradamadamahiisarojalaajaaghRtamadhunaa ca hutaazane sagandhe / praNatanRpaziromaNiprabhaabhir bhavati purazchuriteva bhuur nRpasya /36/ uktaM yad uttiSThati zakraketau zubhaazubhaM saptamariiciruupaiH / taj janmayajjnagrahazaantiyaatraavivaahakaaleSv api cintaniiyam /37/ agnilakSaNa txt. bRhadyaatraa (Pingree ed.) 19. agnilakSaNa yogayaatraa 8.9-12 kRte 'pi yatne 'tikRzaH kRzaanur yaatavyakaaSThaavimukho(??) nataarciH / vaamiikRtaavartazikho 'tidhuumo vicchinnasaakampaviliinamuurtiH /9/ simasimaayati yasya havir hutaM suradhanuHsadRzaH kapizo 'thavaa / rudhirapiitakababhruharicchaviH paruSamuurtir aniSTakaro 'nalaH /10/ zvakharakarabhavaanaraanuruupo nigaDabibhiiSaNazastraruupabhRd vaa / zavarudhiravasaasthivastagandho hutabhug aniSTaphalaH sphulingakRc ca /11/ carmavipaaTanatulyaninaado jarjaramandaviruukSaravo vaa / aakulayaMz ca purohitasabhyaan dhuumacayair azivaaya hutaazaH /12/ (yogayaatraa 8.9-12 and 14 are quoted by utpala in his commentary on bRhatsaMhitaa 42.31 [509,2-12].) agnilakSaNa yogayaatraa 8.13-18 ([except verse 14]= bRhatsaMhitaa 42.32-36) svaahaavasaanasamaye svayam ujjvalaarciH snigdhapradakSiNazikho hutabhug nRpasya / gangaadivaakarasutaanalacaaruhaaraaM dhaatriiM samudrarasanaaM vazagaaM karoti /13/ haarakundakusumendusaMnibhaH saMhato 'ngasukhado mahodayaH / ankuzaabjajalavaaraNacchavir huuyate 'lpatapasaaM na havyabhuk /14/ caamiikaraazokakiriiTaratnavaiduuryaniilotpalasaMnibhe 'gnau / na dhvaantam antarbhavane 'vakaazaM karoti ratnaaMzuhRtaM nRpasya /15/ yeSaaM rathaughaarNavamedhadantinaaM samaH svano 'gnir yadi vaapi dundubheH / teSaaM madaandhemaghaTaavaghaTTitaa(?) bhavanti yaane timiraabilaa dizaH /16/ dhvajakumbhahayebhabhuubhRtaam anuruupe vazam eti bhuubhRtaam / udayaastadharaadharaadharaa himavadvindhyapayodharaa dharaa /17/ dviradamadamahiisarojalaajair ghRtamadhunaa ca hutaazane sagnadhe / praNatanRpaziromaNiprabhaabhir bhavati purazchuritaa nRpasya diiptiH /18/ agnilakSaNa from the yogayaatraa quoted by utpala in his commentary on bRhatsaMhitaa 42.31 [509,12-19] utthaaya svayam ujjvalaarcir analaH svaahaavasaane havirbhunkte dehasukhapradakSiNagatiH snigdho mahaan saMhataH / nirdhuumaH surabhih sphulingarahito ghaataanulomo mRdur muktendiivarakaancanadyutidharo yaatur jayaM saMyati // iSTadravyaghaTaatapatraturagazriivRkSazailaakRtir bheryabdodadhidundubhiitazakaTasnigdhasvanaiH puujitaH / neSTaH proktaviparyaye hutavahaH snigdho yathaabhiiSTadaH savye 'nge nRpater dahann atizubhaH zeSaM ca lokaad vadet // agnilakSaNa agni puraaNa 218.10-11 pradakSiNaavartazikhas taptajaambuunadaprabhaH / rathaughameghanirghoSo vidhuumaz ca hutaazanaH /10/ anulomaH sugandhaz ca svastikaakaarasaMnibhaH / prasannaarcir mahaajvaalaH sphulingarahito hitaH /11/ (raajaabhiSeka) agnilakSaNa devii puraaNa 27.1-8ab brahmovaaca // taptahaaTakavarNena suuryasinduurakaantikRta / zankhakundenduupadmaabho ghRtaksiiranibhaH zubhaH /1/ javaabho 'zokapuSpaabho laakSaadarasamanvitaH / zubhadaH sarvakaaryaaNaaM vipariito hy asiddhidaH /2/ meghadundubhizankhaanaaM veNuviiNaasvanaH zubhaH / vRSendra nRpa kaakaanaaM kokilaasvana puujitaH /3/ kunkumaagurukarpuurasitagandhica puujitaH / haMsacchatrebhagokumbhapadmaakRtikaraH zubhaH /4/ siMhazyenaanaaM caamaraakRtir iSTidaH / sadhuumo mRtagandhaa ca muukaH SaDvaraNopamaH /5/ chinnajvaalo 'tha vaa raudro naiSTaH sarveSu paavakaH / susaMhatazikhaH zakra uurdhvaM vaate 'pi yaati yaH /6/ lelihaanaH zubhaH kuNDo diiptimaan varado 'nalaH / evaMvidhaH sadaa paartha yajnenaivaaha sthaapanaiH /7/ yaatraayaaM zaktraketau ca sarvakaaryeSu siddhidaH / (vasor dhaaraa) agnilakSaNa skanda puraaNa 7.1.205-207 (206.102cd-106ab) bahuhavyendhane caagnau susamiddhe vizeSataH /102/ vidhuume lelihaane ca kuryaat karma prasiddhaye / aprabuddhe sadhuume ca juhuyaad yo hutaazane /103/ yajamaano bhaved andhaH kuputra iti nizcitam / durgandhaz caiva kRSNaz ca niilaz caiva vizeSataH /104/ bhuumiM vigaahate yatra tatra vidyaat paraabhavam / arciSmaan pingalazikhaH sarpiHkaancanasaprabhaH /105/ snigdhaH pradakSiNaz caiva vahniH syaat kaaryasiddhaye / (zraaddha) agnilakSaNa txt. viSNudharmottara puraaNa 2.20.1-7 zubhalakSaNaagnikathanam. agnilakSaNa vidhi. viSNudharmottara puraaNa 2.20.1-7 puSkara uvaaca // pradakSiNaavartazikhas taptajaambuunadaprabhaH / rathaughameghanirghoSo vidhuumaz ca hutaazanaH /1/ anulomasugandhaz ca svastikaakaarasaMnibhaH / vardhamaanaakRtiz caiva nandyaavartanibhas tathaa /2/ prasannaarcir mahaajvaalaH sphulingarahito hitaH / svaahaavamaane(>svaahaavasaane??) jvalanaH svayaM devasukhaM haviH /3/ yadaa bhunkte mahaabhaaga tadaa raajno hitaM bhavet / haviSas tu yadaa vahner na syaat simisimaayitam /4/ na varjeyuz ca madhyena maarjaaramRgapakSiNaH / pipiilikaaz ca dharmajna tadaa bhuuyaaj jayii naRpaH /5/ muktaahaaramrNaalaalaabhe vahnau raajnaaM jayo bhavet / tathaiva ca jayaM bruuyaat prastarasya pradaayini /6/ saMkSepatas te 'bhihitaM mayaadya yal lakSaNaM caaru hutaazanasya / sarvaagnikarmasv atha tena vidvaan bhuuyaat triloke tu jayii dvijendra /7/ agnilakSaNa jayaakhyaasaMhitaa 15. 198ff. (Thite, 1978, "vijnaana," p. 8, n. 17.) agnilakSaNa ominous conditions which tell that the client has commited evil sins and his diikSaa is not to be performed. tantraaloka 21.50cd-53 parokSadiiSaNe samyak puurNaahitividhau yadi /50/ agniz ciTiciTaazabdaM sadhuumaM praimuncati / dhatte niilaambudacchaayaaM muhur jvalati zaamyati /51/ vistaro ghoraruupaz ca mahiiM dhaavati caapy adhaH / dhvaaMkSaadyaravyazabdo vaa tadaa taM lakSayed guruH /52/ brahmahatyaadibhiH paapais tatsangaizcopapaatakaiH / tadaa tasya na kartavyaa diikSaa ... /53/ agnilakSaNa mantramahodadhi 25.47ff. (T. Goudriaan, 1978, maayaa divine and human, p. 292.) agnilakSaNa SaTkarmadiipikaa, p. 195f. (T. Goudriaan, 1978, maayaa divine and human, p. 292.) agnilakSaNa taaraabhaktisudhaarNava, p. 373f. (T. Goudriaan, 1978, maayaa divine and human, p. 292.) agnilakSaNa aSTaangasaMgraha, uttarasthaana, 4. (Thite, 1978, "vijnaana," p. 8, n. 17.)viSNudharmottara puraaNa 3.129.3a pauruSeNa sa suuktena vahniM saMpuujayen naraH / gandhamaalyanamaskaaradhuupadiinasaMprasaa /3/ lakSmiiM ca varadaaM deviiM puujayed udakena tu / zriisuuktena ca dharmajna yathaavan manujezvara /4/ (agnilakSmiipuujaa*) agnilakSmiipuujaa* txt. viSNudharmottara puraaNa 3.129.1-6. caitra, zukla, pratipad, for one year, agni and lakSmii. agnilakSmiipuujaa* contents. viSNudharmottara puraaNa 3.129.1-6: 1-2ab vaasudeva is puruSa and lakSmii is prakRti, 2cd caitra, zukla, pratipad, 3-4 puujaa of agni and lakSmii, 5ab dakSiNaa, 5cd kSiiraahaara together with ghRta, 6ab for one year, 6cd effects. agnilakSmiipuujaa* vidhi. viSNudharmottara puraaNa 3.129.1-6 maarkaNDeya uvaaca // puruSaH prakRtiz cobhau jagat sarvaM prakiirtitam / agniiSomaatmakaM sarvaM tathaa tasya prakiirtitam /1/ vaasudevaz ca lakSmiiz ca taav eva parikiirtitau / caitrazuklasamaayaaM ca sopavaaso jitendriyaH /2/ pauruSeNa sa suuktena vahniM saMpuujayen naraH / gandhamaalyanamaskaaradhuupadiinasaMprasaa /3/ lakSmiiM ca varadaaM deviiM puujayed udakena tu / zriisuuktena ca dharmajna yathaavan manujezvara /4/ kaancanaM raajataM cobhau dadyaad vipreSu dakSiNaam / praaNayaatraaM budhaH kuryaat kSiireNa saghRtena ca /5/ saMvatsaram idaM kRtvaa vrataM samyag upoSitaH / mucyate paatakaiH sarvair mokSopaayaaMz ca vindati /6/ agnimaala a tiirtha/a mountain in kaamaruupa. kaalikaa puraaNa 79.7cd-11 darpaNaad dizi puurvasyaam agnimaalaahvayo giriH /7/ sarpaakaaraH saptazatavyaamadiirgho 'rdhavistRtaH / tatra tiSThati vai vahnir uurdhvabhaage 'gnimaNDale /8/ sinduurapunjasaMkaaze caarudaaruzilaatale / tasmin nirindhano vahnir nityam adyaapi kaazate /9/ bhairavasya hitaarthaaya kaamaakhyaaparisevane / puurvam eva sthitas tatra saakSaad vahnir gaNaiH saha /10/ lauhityapaathasi snaatvaa tv agnimaalaahvayaM girim / aaruhya vahniM saMpuujya modate viSNumandire /11/ (kaamaruupamaahaatmya) agnimantha as an ingredient for pariSecana to pacify naigameSe. suzruta saMhitaa, uttaratantra, 36.3 bilvaagnimanthapuutikaaH kaaryaaH syuH pariSecane / suraa sabiijaM dhaanyaamlaM pariSeke ca zasyate /3/ agnimanthana see araNii. agnimanthana see agnimanthaniiyaa. agnimanthana bibl. A. Weber, Indische Studien I, p. 197, n. 3. agnimanthana bibl. J. Eggeling, 1882, n. 3 on ZB 2.1.4.8. agnimanthana bibl. Gonda, 1980, Vedic Ritual, pp. 164-165. agnimanthana bibl. H. Krick, 1982, agnyaadheya, pp. 189-231 on araNii. agnimanthana bibl. C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 38. The terms ovilii or vovilii, caatra and pramantha have occured as denoting the parts of the churning device. The word pakSapa is used (2.76) to denote a fan. This meaning is not recorded in any Dictionary. There is a variant paakSika which too is not traced to a Dictionary in this sense. agnimanthana txt. TS 6.2.1.6-7. (agniSToma, aatithyeSTi) agnimanthana txt. AB 1.15.6-16.46. (agniSToma, aatithyeSTi) (see agnimanthaniiyaa) agnimanthana txt. KB 8.1 [34,14-35,5]. (agniSToma, aatithyeSTi) (see agnimanthaniiyaa) agnimanthana txt. ZB 3.4.1.19-25. (agniSToma, aatithyeSTi) agnimanthana txt. AzvZS 4.5.2. (agniSToma, aatithyeSTi) agnimanthana txt. ZankhZS 5.7.5. (agniSToma, aatithyeSTi) agnimanthana vidhi. TS 6.2.1.6-7 brahmavaadino vadanti /6/ agniz ca vaa etau somaz ca kathaa somaayaatithyaM kriyate naagnaya iti yad agnaav agnim mathitvaa praharati tenaivaagnaya aatithyaM kriyate 'tho khalv aahur agniH sarvaa devataa iti yad dhavir aasaadyaagnim manthati havyaayaivaasannaaya sarvaa devataa janayati /7/. (agniSToma, aatithyeSTi) agnimanthana txt. and vidhi. BaudhZS 6.18 [176,18-19] 'tha18 nirmanthyasyaavRtaa nirmanthyena carati prahRtyaabhihutyaathedhmaat sa19midham aadadaana aahaagnaye samidhyamaanaayaanubruuhiity. (agniSToma, aatithyeSTi) agnimanthana txt. KS 26.7 [129,19-130,2], KS 26.7-8 [131,3-132,2]. (agniSToma, agniiSomiiyapazu) agnimanthana txt. MS 3.9.5 [121,1-122,3]. (agniSToma, agniiSomiiyapazu) (c) (v) agnimanthana txt. TS 6.3.5.1-4. (agniSToma, agniiSomiiyapazu) (c) (v) agnimanthana txt. ZB 3.7.3.7. (agniSToma, agniiSomiiyapazu) agnimanthana txt. ZankhZS 5.15.4-5. (agniSToma, agniiSomiiyapazu) agnimanthana contents. KS 26.7 [129,19-130,2], KS 26.7-8 [131,3-132,2] ... 8 [131,18-20] a verse containing the word "dhuuma" or smoke is not to be recited, agnimanthana vidhi. KS 26.7 [129,19-130,2], KS 26.7-8 [131,3-132,2] ... na dhuumavatiim anubruu18yaad indro vai yad vRtram ahaMs tasya yatra yatra vyRddham aasiit tato dhuuma udaayata19 vyRddhaad vaa eSa jaato vyardhukam asmai bhavati agnimanthana contents. MS 3.9.5 [121,1-122,3]: [121,1-5] he produces the fire and offers in it, [121,5] mantra MS 1.2.7 [16,7], [121,5-7] mantra MS 1.2.7 [16,7], [121,7-8] he smears the two araNis with aajya, [121,8-9] mantra MS 1.2.7 [16,8], [121,9-12] agnimanthaniiyaa verses: [121,9-10] the hotR recites a verse dedicated to savitR first, [121,10-12] then a verse dedicated to dyaavaapRthivii, [121,12] the verses are in gaayatrii, [121,12-13] the number of the verses are indefinite, [121,13-15] a verse containing the word "dhuuma" or smoke is not to be recited, [121,15-17] paridhis are placed beforehand and the fire is carried from the east of the paridhis(?), [121,17-122,2] a mantra MS 1.2.7 [16,8-9] is recited, [122,3] a sruvaahuti. agnimanthana vidhi. MS 3.9.5 [121,1-122,3] saadhyaa vai devaa aasann atha vai tarhi naanyaahutir aasiit te devaa agniM1 mathitvaagnaa ajuhavus te vai tayaivaahutyaa pazuun sRSTvaatha pazum aalabhanta2 yad agniM mathitvaagnau juhoti tayaa vaa etad aahutyaa pazuun sRSTvaatha pazum aa3labhante 'tho pavazo vaa etad aalabdhaa yad devataaM janayanty atho teja4 evaasmai janayanty, agner janitram asiity (MS 1.2.7 [16,7]) aayatanam iva vaa etat kriyate, vRSaNau5 sthaa iti (MS 1.2.7 [16,7]) reta evaitad dadhaati na hi tasya reto dhiiyate yasyaitau na bha6vata, urvazy asiiti (MS 1.2.7 [16,7]) vaag vaa urvazii puruuravaa asiiti (MS 1.2.7 [16,7]) praaNa eva ta7n mithunam, aayur asiiti (MS 1.2.7 [16,7]) samanakti tasminn eva mithune reto dadhaati, gaa8yatram asi triSTub asi jagad asiiti (MS 1.2.7 [16,8]) chandobhir evainaM prajanayati, saavitriiM9 prathamaam anvaaha prasuutyai savitRprasuutaa hi prajaa prajaayante 'tha dyaavaa10pRthiviiyaam api hi dyaavaapRthivyoH pazuSu dyaavaapRthivii hi pazavo 'nupra11jaayante, gaayatriir anvaaha gaayatro hy agnir gaayatraM chandaa, aparimitaa a12nvaahaaparimitaa hy agnes tanvo, 'gninaa vaa aniikenendro vRtram ahaMs tasya13 samaasRptasya bhiitasya yatra vyaardhyata tato bhuumno(>dhuumo??) 'sRjyata tasmaad dharmavatii(>dhuumavatii??)14 naanucyaa vyRddhaa hi saa rakSasaam ananvavajayaaya, paridhayaH paridhii15yante yat samaryaa paridhiin praharet tad anu rakSaaMsi yajnam avajayeyur agreNa pari16dhayaH prahRtyaa rakSasaam ananvavajayaaya, kruuram iva vaa etad yajne kriyate17 yad agnaa agniM juhvati yad aaha bhavataM naH samanasau samokasau sacetasaa122,1 arepasaa iti (MS 1.2.7 [16,8-9]) zamayaty eva zaanta eva prahriyate yajamaanasyaahiMsaayai2, sruveNaabhijuhoti saMjagmaanaabhyaam evaabhyaaM bhaagadheyam apidadhaati. agnimanthana contents. TS 6.3.5.1-4: 1a agnimantha serves as birth of prajaas, 1b-2a agnimanthana is performed after pazuupaakaraNa, 2b-3a mantras, 3b-4a Rcs to agni are recited when the fire is produced, when the fire is just born and when the fire is carried forwards, 4b mantra TS 1.3.7.n, 4c offering of aajya/sruvaahuti. agnimanthana txt. TS 6.3.5.1-4 saadhyaa vai devaa asmin loka aasan naanyat kiM cana miSat te 'gnim evaagnaye medhaayaalabhanta na hy anyad aalabhyam avindan tato vaa imaaH prajaaH praajaayanta yad agnaav agnim mathitvaa praharati prajaanaam prajananaaya, rudro vaa eSa yad agnir yajamaanaH pazur yat pazum aalabhya agnim manthed rudraaya yajamaanam /1/ api dadhyaat pramaayukaH syaad atho khalv aahur agniH sarvaa devataa havir etad yat pazur iti yat pazum aalabhyaagnim manthati havyayaivaasannaaya sarvaa devataa janayaty upaakRtyaiva manthyas tan nevaalabdhaM nevaanaalabdham, agner janitram asiity (TS 1.3.7.h) aahaagner hy etaj janitraM, vRSaNau stha ity (TS 1.3.7.i) aaha vRSaNau /2/ hy etaav, urvazy asy aayur asiity (TS 1.3.7.k) aaha mithunatvaaya, ghRtenaakte vRSaNaM dadhaathaam ity (TS 1.3.7.l) aaha vRSaNaM hy ete dadhaate ye agniM, gaayatraM chando 'nu prajaayasvety (TS 1.3.7.m) aaha chandobhir evainam pra janayaty, agnaye mathyamaanaayaanu bruuhiity aaha, saavitriim Rcam anv aaha savitRprasuutaevainam manthati, jaataayaanu bruuhi /3/ prahriyamaaNaayaanu bruuhiity aaha kaaNDe kaaNDa evainaM kriyamaaNe sam ardhayati gaayatriiH sarvaa anv aaha gaayatrachandaa vaa agniH svenaivainaM chandasaa sam ardhayaty, agniH puraa bhavaty agnim mathitvaa pra harati tau sambhavantau yajamaanam abhi sam bhavato bhavataM naH samanasaav ity (TS 1.3.7.n) aaha zaantyai, prahRtya juhoti jaataayaivaasmaa annam api dadhaaty aajyena juhoty etad vaa agneH priyaM dhaama yad aajyam priyeNaivainaM dhaamnaa sam ardhayaty atho tejasaa /4/ agnimanthana txt. MS 1.6.10 [102,1-2]. (agnyaadheya) agnimanthana txt. TB 1.1.9.1. (agnyaadheya, at the beginning of the brahmaudana) agnimanthana txt. ZB 2.1.4.8-9. (agnyaadheya) agnimanthana txt. LatyZS 4.9.16-10.6. (agnyaadheya) agnimanthana txt. ManZS 1.5.3.1-7. (agnyaadheya) agnimanthana txt. VarZS 1.4.1.16-22. (agnyaadheya) agnimanthana txt. BaudhZS 2.16 [60,3-13]. (agnyaadheya) (c) (v) agnimanthana txt. BharZS 5.6.1-5. (agnyaadheya) (c) (v) agnimanthana txt. ApZS 5.10.7-11.6a. (agnyaadheya) (c) (v) agnimanthana txt. HirZS 3.3 [310-311]. (agnyaadheya) agnimanthana txt. VaikhZS 1.10 [11,16-12,6]. (agnyaadheya) agnimanthana txt. KatyZS 4.5.21-30. (agnyaadheya) agnimanthana txt. VaitS 5.14-16. (agnyaadheya) agnimanthana vidhi. MS 1.6.10 [102,1-2] na puraa suuryasyodetor manthitavaa asuryo videvaa aadhiiyata udyatsu1 razmiSu mathyas sadevaH sendra ubhayor ahno ruupa aadhiiyate. (agnyaadheya) agnimanthana vidhi. TB 1.1.9.1 zamiigarbhaad agniM manthati / eSaa vaa agner yajniyaa tanuuH / taam evaasmai janayati // (agnyaadheya) agnimanthana contents. ManZS 1.5.3.1-7: agnimanthana vidhi. ManZS 1.5.3.1-7 gaarhapatyalakSaNasya pazcaan munjaavalopaan anyad vaa kSipraagniM nidhaaya vRSaNau stha iti (MS 1.2.7 [16,7]) tatra praancaav aprachinnapraantau darbhaav urvasy asiiti (MS 1.2.7 [16,7]) tayor udaktuulaam adharaaraNiM pazcaatprajananaaM muulata uttaraaraNiM dazahotraavadhaaya caturhotRRn yajamaanaM vaacayati /1/ agniM naro diidhitibhir araNyor ity (RV 7.1.1) etasyaaM saama gaayeti preSyati /2/ samavahitayor ito jajna ity (MS 1.6.1 [85,15-17]) adhimanthati /3/ tveSas te dhuuma RNvatiiti (RV 6.2.6) dhuume jaate /4/ adarzi gaatuvittama iti (RV 8.103.1) jaate /5/ prajaapateS Tvaa praaNenaabhipraaNimi puuSNaH mahya diirghaayutvaaya zatazaaradaayeti jaatam abhipraaNiti /6/ yo no agniH pitara iti (MS 1.6.1 [85,18-86,1]) hRdayadezam aarabhya japati yajamaanaz copodyamya triH puurNamukhenopadhamati /7/ agnimanthana contents. BaudhZS 2.16 [60,3-13]: [60,3-4] he places a munjakulaaya on the saMbhaaras put on the place of the gaarhapatya, [60,4-5] he places the lower araNi on the kunjakulaaya and puts the uttaraaraNi on it, [60,6] he orders to churn the fire, [60,6-7] the yajamaana churns first, and he churns the last and produces the fire, [60,7-8] when the fire is produced he releases his voice by saying "I give a boon", [60,8-10] agnyupasthaana, [60,10-13] he breathes out on the produced fire. agnimanthana vidhi. BaudhZS 2.16 [60,3-13] athaadhvaryuH pradakSiNam aavRtya pratyaGG aadrutya gaarhapatya3syaayatana upari saMbhaareSu munjakulaayaM nidadhaati, tasmin pratii4ciinaprajananaam araNiM nidhaaya dazahotrottaraaraNim avadadhaati5, sa aaha manthateti, yajamaanaH prathamo manthati yajamaana6 uttamo manthati janayati, jaate varaM dadaamiiti vaacaM7 visRjate 'thainam upatiSThate 'jiijanann amRtaM martyaaso 'sremaaNaM8 taraNiM viiDujanbham / daza svasaaro agruvaH samiiciiH pumaaMsaM9 jaatam abhisaMrabhantaam ity (TB 1.2.1.19) athainam abhipraaNiti prajaapates tvaa praaNe10naabhipraaNimi puuSNo poSeNa mahyam / diirghaayutvaaya zata11zaaradaaya zataM zaradbhya aayuSe varcase jiivaatvai puNyaaya // (TB 1.2.1.19-20) praaNe12 tvaamRtam aadadhaamy annaadam annaadyaaya goptaaraM guptyaa iti (TB 1.2.1.20). agnimanthana contents. BharZS 5.6.1-5: 1 he removes ash from the braahmaudanika fire, puts a pair of araNi with dazahootR and churns the fire while a horse stands by, 2 he causes the yajamaana to recite caturhotRs, 3 the yajamaana gives vara when the fire is produced, 4 the yajamaana breathes out on the produced fire, 5 he receives the produced fire with his two hands. agnimanthana vidhi. BharZS 5.6.1-5 braahmaudanikasya bhasmaapoduuhya dazahotraaraNii samavadhaayopatiSThaty azve 'gniM manthati sahaagne 'gninaa jaayasva iti (KS 7.13 [74,3-4]) /1/ mathyamaane caturhotRRn yajamaanaM vaacayati /2/ jaate varaM dadaati /3/ jaatam abhipraaNiti prajaapates tvaa praaNenaabhipraaNimi iti (TB 1.2.1.19-20) /4/ athainaM hastaabhyaaM parigRhNaati ajiijanann amRtaM martyaasaH iti (TB 1.2.1.19) /5/ agnimanthana contents. ApZS 5.10.7-11.6a: 10.7a he removes ash from the braahmaudanika fire, 10.7b agnimanthana is done with zamiigarbha wood, 10.8 he puts the pair of araNiis at the time when the rays of the sun appear, 10.9 agnimanthana is done when a horse stands nearby with a mantra, 10.10 description of the horse, 10.11 a saaman of zakti saaMkRti is sung when the fire is churned, a saaman of gaathin kauzika is sung when smoke appears and a saaman beginning with jaatavedas is sung when the fire is put on the two araNiis, 10.12 he recites a mantra on the fire which is now produced, 11.1 he causes the yajamaana to recite the caturhotRs, 11.2 he recites a mantra when the fire is produced, 11.3-4 he yajamaana gives vara when the fire is produced, 11.5 the yajamaana breathes out on the produced fire, 11.6a he receives the produced fire with anjali and ignites wood with it. agnimanthana vidhi. ApZS 5.10.7-11.6a braahmaudanikaad bhasmaapohya tasmiJ chamiigarbhaad agniM manthati /7/ udyatsu razmiSu dazahotraaraNii samavadadhaati /8/ sahaagne 'gninaa jaayasva saha rayyaa saha puSTyaa saha prajayaa saha pazubhiH saha brahmavarcasenety (cf. KS 7.13 [74,3-4] (KS lacks "saha pazubhiH")) upatiSThaty azve 'gniM manthati /9/ zveto 'zvo 'viklinnaakSo bhavati rohito vaasitajaanur api vaa ya eva kaz cit saaNDaH /10/ mathyamaane zakteH saaMkRteH saama gaayati / dhuume jaate gaathinaH kauzikasya / araNyor nihito jaatavedaa iti (SV 1.79a) ca /11/ upaavaroha jaataveda iti (TB 2.5.8.9) nirvartyamaanam abhimantrayate /12/ atra caturhotRRn yajamaanaM vaacayati /11.1/ ajann agniH puurvaH puurvebhyaH pavamaanaH zuciH paavaka iiDya iti jaatam abhimantrayate /2/ jaate yajamaano varaM dadaati /3/ gaur vai varo 'tivaro 'nyo dhenur varo 'tivaro 'nyo 'naDvaan varo 'tivaro 'nyaH paSThauhii varo 'tivaro 'nyaH /4/ jaataM yajamaano 'bhipraaNiti prajaapates tvaa praaNenaabhipraaNimi puuSNaH poSeNa mahyaM diirghaayutvaaya zatazaaradaaya zataM zaradbhya aayuSe varcase jiivaatvai puNyaayeti (TB 1.2.1.19-20) /5/ ajiijanann amRtaM martyaaso 'sremaaNaM taraNiM viiDujanbham / daza svasaaro agruvaH samiiciiH pumaaMsaM jaatam abhisaMrabhantaam iti (TB 1.2.1.19) jaatam anjalinaabhigRhya samraaD asi viraaD asi saarasvatau tvotsau samindhaataam annaadaM tvaannapatyaayety upasamidhya ... /6/ agnimanthana bibl. S. Einoo, 1988, Die caaturmaasya, pp. 29-30. agnimanthana txt. KS 36.2 [69,17]. (caaturmaasya, vaizvadeva) agnimanthana txt. MS 1.10.7 [147,11]. (caaturmaasya, vaizvadeva) agnimanthana txt. TB 1.6.3.3. (caaturmaasya, vaizvadeva) agnimanthana txt. KB 5.1 [18,13-14]. (caaturmaasya, vaizvadeva) agnimanthana txt. ZB 2.5.1.19. (caaturmaasya, vaizvadeva) agnimanthana txt. GB 2.1.19 [156,12-15]. (caaturmaasya, vaizvadeva) agnimanthana txt. AzvZS 2.16.1-8. (caaturmaasya, vaizvadeva) (see agnimanthaniiyaa) agnimanthana txt. ZankhZS 3.13.15-17. (caaturmaasya, vaizvadeva) (see agnimanthaniiyaa) agnimanthana txt. ManZS 1.7.1.37-48 (nirmantha). (caaturmaasya, vaizvadeva) (c) (v) agnimanthana txt. BaudhZS 5.2 [130,15-16]. (caaturmaasya, vaizvadeva) agnimanthana txt. BharZS 8.2.19. (caaturmaasya, vaizvadeva) agnimanthana txt. ApZS 8.2.13. (caaturmaasya, vaizvadeva) agnimanthana txt. HirZS 5.1 [452,13]. (caaturmaasya, vaizvadeva) agnimanthana txt. VaikhZS 8.3 [81,5]. (caaturmaasya, vaizvadeva) agnimanthana txt. VaikhZS 8.5-6 [82,13-83,8]. (caaturmaasya, vaizvadeva) (c) (v) agnimanthana txt. KatyZS 5.1.27-2.6. (caaturmaasya, vaizvadeva) (c) (v) agnimanthana txt. VaitS 8.10-12 (nirmanthana). (caaturmaasya, vaizvadeva) (c) (v) agnimanthana contents. ManZS 1.7.1.37-47: 37 normal up to the touching (abhimarzana, Gelder refers to ManZS 1.2.6.30 aajyaani saMmRzti), 38 before the touching he performs the nirmantha/agnimanthana, 39 to the west of the northern paridhisaMdhi he puts a piece of wood for producing fire, 40 he puts there two blades of darbha grass, puts the lower araNi on them, the prajanana part of the araNi pointing the west, puts the upper araNi at the roots of the two blades of darbha grass, and he smears the two araNis with aajya by dipping them at the mouth of the aajyasthaalii pot, 41 he puts the upper araNi on the lower araNi, 42 saMpraiSa when the fire is being produced, 43 he produces the fire by drilling toward the right three times, 44 saMpraiSa when the fire is produced, 45 saMpraiSa when the fire is carried to the aahavaniiya, 46 he carries the fire through the way of the east of the northern junction of the paridhis while the yajamaana touches him from behind and puts the burning stick on the aahavaniiya, 47 sruvaahuti on the aahavaniiya. agnimanthana vidhi. ManZS 1.7.1.37-47 siddham aabhimarzanaat /37/ praag abhimarzanaan nirmanthena pracarati /38/ uttarasya pazcaat paridhisaMdher agner janitram asiity (MS 1.2.7 [16,7]) adhimanthanaM zakalam avasthaapayati /39/ vRSaNau stha iti (MS 1.2.7 [16,7]) tatra praancaav apracchinnapraantau darbhau nidhaayorvasy asiiti (MS 1.2.7 [16,7]) tayor udaktuulaam adharaaraNiM pazcaatprajananaaM muulata uttaraaraNim aayur asiity (MS 1.2.7 [16,7]) aajyasthaalyaa [aajyena] bile snehayaMs triH samanakti /40/ puruuravaa asiiti (MS 1.2.7 [16,7]) saMdadhaati /41/ agnaye mathyamaanaayaanubruuhiity anuvaacayati /42/ gaayatram asi triSTub asi jagad asiiti (MS 1.2.7 [16,8]) pradakSiNaM trir adhimanthati /43/ agnaye jaataayeti jaate /44/ agnaye prahriyamaaNaayeti prahriyamaaNe /45/ agreNottaraM paridhim anv avahRtyaanvaarabdhe yajamaana vaacayan bhavataM naH samanasaav iti (MS 1.2.7 [16,8-9]) svaahaakaaraantena prahRtya zakalam agnaav adhyasyati /46/ agnaa agniz caratiiti (MS 1.2.7 [16,10-11]) sruveNaabhijuhoti /47/ agnimanthana contents. VaikhZS 8.5-6 [82,13-83,8]: 5 [82,13-14] he puts a piece of wood (for producing the fire) on a barhis placed to the west of the aahavaniiya, 5 [82,14-15] he puts two blades of barhis pointing to the east on the piece of wood just put, 5 [82,15-83,1] he takes the lower araNi and the upper araNi, smears them with aajya by dipping the mouth of the aajyasthaalii and puts them together, 5 [83,1-2] he gives an order to the hotR to recite a verse, 5 [83,2-4] when the hotR recites the first of the saamidhenii verses three times, the adhvaryu tries to produce the fire by reciting TS 1.3.7.m three times and after that he tries to produce fire as much as possible, 5 [83,4-5] he gives an order to the hotR to recite a verse when the fire is produced, 6 [83,6] he gives an order to the hotR to recite a verse when the fire is carried forwards, 6 [83,6-8] he carries the produced fire to the aahavaniiya through the junction of the north and the west paridhis and pours aajya. agnimanthana vidhi. VaikhZS 8.5-6 [82,13-83,8] nirmanthyaM kariSyann agner janitram asiiti (TS 1.3.7.h) zakalam aadaaya barhiSy apareNaa13havaniiyaM nidhaaya vRSaNau stha iti (TS 1.3.7.i) praaciine barhiSii zakale14 nidhaayorvazy asiity (TS 1.3.7.k(a)) adharaaraNim aadaaya puruuravaa ity (TS 1.3.7.k(c)) uttaraaraNiM ca15 ghRtenaakte ity (TS 1.3.7.l) aajyasthaalyaa bile 'ktvaayur asiiti (TS 1.3.7.k(b)) samavadadhaaty agnaye83,1 mathyamaanaayaanubruuhiiti (TS 6.3.5.3) saMpreSyaabhi tvaa deva savitar iti (RV 1.24.3) hotraa2 trir anuuktaayaaM gaayatraM chando 'nu prajaayasveti (TS 1.3.7.m) prajaatibhis tribhis triH3 pradakSiNaM mantham aavartya yathaakaamaM manthati jaataayaanubruuhiiti4 (TS 6.3.5.3) jaate saMpreSyati /5/5 prahriyamaaNaayaanubruuhiiti (TS 6.3.5.4) prahriyamaaNe, bhavataM naH samanasaa6v ity (TS 1.3.7.n) uttaraparidhisandhinaa nirmanthyam aahavaniiye praharaty agnaav agni7r iti (TS 1.3.7.p) prahRtyaabhijuhoti. agnimanthana contents. KatyZS 5.1.27-2.6: 1.27 the agnimanthana comes after the haviraasaadana (KatyZS 2.8.14-20), 1.28 he takes a piece of wood and puts it in the vedi, 1.29 he puts two sprouts of kuza grass on it, 1.30 he puts the lower araNi on them, 1.31 he touches the aajya in the aajyasthaalii with the upper araNi and puts it on the lower araNi, 2.1 he causes the hotR to recite a verse when the fire is procuded, 2.2 he tries to produce fire three times by moving the upper araNi clockwise, 2.3 when the fire is produced, he causes the hotR to recite a verse, 2.4 when he is going to the aahavaniiya, he causes the hotR to recite a verse, 2.5 he throws the fire on the aahavaniiya, 2.6 he pours aajya from the aajyasthaalii with the sruva. agnimanthana vidhi. KatyZS 5.1.27-2.6 aasaadyaagnimanthanam /27/ agner janitram iti (VS 5.2.a) zakalam aadaaya vedyaaM karoti /28/ vRSaNaav iti (VS 5.2.b) kuzataruNe tasmin /29/ urvazy asiity (VS 5.2.c) adharaaraNim tayoH /30/ aayur asiity (VS 5.2.d) uttaram aajyasthaaliiM saMspRzya puruuravaa ity (VS 5.2.e(a)) abhinidhaanaM tayaa /31/ agnaye mathyamaanaayaanuvaacayati /1/ manthati "gaayatreNeti (VS 5.2.f) pratimantraM (VS 5.2.f-h) triH pradakSiNam /2/ jaate "jaataayeti /3/ prahriyamaaNaayeti praasyan /4/ bhavataM na iti (VS 5.3) praasyati /5/ agnaav agnir iti (VS 5.4) juhoti sthaalyaaH sruveNa /6/ agnimanthana contents. VaitS 8.10-12: 10 in the vaizvadeva he recites a mantra when the produced fire is carried to the altar, 11 homa, 12 thus nirmanthana. agnimanthana vidhi. VaitS 8.10-12 vaizvadeve nirmathyaM prahRtaM bhavataM naH samanasau ity (KauzS 108.2.a) anumantrayate /10/ agnaav agniH iti (AV 4.39.9) homam /11/ evaM nirmanthanam /12/ agnimanthana bibl. J. Schwab, 1886, Das altindsche Thieropfer, pp. 77-81. agnimanthana bibl. N. Tsuji, 1952, On the relation between braahmaNas and zrautasuutras, p. 48, n. 2. agnimanthana txt. AzvZS 3.1.12. (niruuDhapazubandha) (after caaturmaasya) agnimanthana txt. VarZS 1.6.4.7-11. (niruuDhapazubandha) (c) (v) agnimanthana txt. BaudhZS 4.5 [115,7-15]. (niruuDhapazubandha) (c) (v) agnimanthana txt. BaudhZS 20.27 [61,1-5]. (dvaidhasuutra, niruuDhapazubandha, araNyoH samanjana) agnimanthana txt. BharZS 7.9.12-10.6. (niruuDhapazubandha) (c) (v) agnimanthana txt. ApZS 7.12.10-13.7. (niruuDhapazubandsfha) (c) (v) agnimanthana txt. HirZS 4.3 [417,4-418,3]. (niruuDhapazubandha) (c) (v) agnimanthana txt. VaikhZS 10.10 [109,9-110,3]. (niruuDhapazubandha) (after the caaturmaasya) (c) (v) agnimanthana txt. KatyZS 6.3.25-26. (niruuDhapazubandha) (after the caaturmaasya) (c) (v) agnimanthana contents. VarZS 1.6.4.7-11: 7 to the west of the middle paridhi he prepares a piece of wood for producing fire and two unbroken blades of darbha, 8 on them he puts the lower araNi with the kuula part pointing to the north and the fire-producing part pointing to the west, 9 he dips the upper araNi in the aajyasthaalii and smears it with aajya, 10 he recites a mantra on them, tries to produce the fire and gives an order to recite the agnimanthaniiyaa verses, 11 he gives an order to recites a mantra when the fire is produced. agnimanthana vidhi. VarZS 1.6.4.7-11 pazcaan madhyamasya paridher adhimanthanaM zakalaM prayunakti agner janitram asiiti (MS 1.2.7 [16,7]a) vRSaNau stha ity (MS 1.2.7 [16,7]b) apracchinnapraantau darbhau /7/ tayor adhy urvazy asiity (MS 1.2.7 [16,7]c) udakkuulaaM pratyakprajananaam adharaaraNim /8/ aayur asiity (MS 1.2.7 [16,7]d) aajyasthaalyaam uttaraaraNim anakti saMpaadayati ca /9/ puruuravaa asiity (MS 1.2.7 [16,7]e) abhimantrya gaayatram asiiti paryaayair trir (MS 1.2.7 [16,8]a,b,c) abhimathyaagnaye mathyamaanaayaanubruuhiiti saMpreSyati /10/ agnaye jaataayeti jaate /11/ agnimanthana contents. BaudhZS 4.5 [115,7-15]: [115,7-8] he puts two marked barhis, a piece of wood for producing fire and two blades of darbha grass (vRSaNau), [115,8-9] he takes two araNiis, [115,9-10] he smears them with aajya in the aajyasthaalii, [115,10-12] he recites a mantra named prajaatii, [115,12] saMpraiSa when the fire is being produced, [115,12-13] saMpraiSa when the fire is born, [115,13] saMpraiSa when the fire is carried, [115,13-14] he carries the fire, [115,14-15] he offers aajya. agnimanthana vidhi. BaudhZS 4.5 [115,7-15] prajnaate barhiSii nidhaayaadhimanthanaM zakalaM nidadhaaty agner janitra7m asiiti (TS 1.3.7.h) vRSaNaav anvancau vRSaNau stha ity (TS 1.3.7.i) athaaraNii aadatte urvazy a8sy aayur asi puruuravaa ity (TS 1.3.7.k) athaine aajyasthaalyaaM samanakti ghRtenaakte9 vRSaNaM dadhaathaam ity (TS 1.3.7.l) atha prajaatiir vaacayati gaayatraM chando 'nu pra10jaayasva traiSTubhaM chando 'nu prajaayasva jaagataM chando 'nu prajaa11yasvety (TS 1.3.7.m) athaahaagnaye mathyamaanaayaanubruuhiiti (TS 6.3.5.3) jaata aaha jaataa12yaanubruuhiiti (TS 6.3.5.3) praharann aaha prahriyamaaNaayaanubruuhiiti (TS 6.3.5.4) praharati13 bhavataM naH samanasaav iti (TS 1.3.7.n) prahRtyaabhijuhoty agnaav agniz carati praviSTa14 ity (TS 1.3.7.p). agnimanthana contents. BharZS 7.9.12-10.6: 9.12 he puts a piece of wood for producing fire and two blades of darbha grass, 9.13 he takes the lower araNi and the uppaer araNi, 9.14 he dips them at the mouth of the aajyasthaalii, 9.15-10.1 he puts the two araNis and gives a saMpraiSa, 10.2 when the first Rc is recited he tries to produce the fire, 10.3 saMpraiSa when the fire is produced, 10.4 saMpraiSa when the fire is carried to the aahavaniiya, 10.5 the fire is placed on the aahavaniiya, 10.6 sruvaahuti on it. agnimanthana vidhi. BharZS 7.9.12-10.6 agner janitram asi ity (TS 1.3.7.h) adhimanthanazakalaM nidadhaati / vRSaNau sthaH iti (TS 1.3.7.i) praancau darbhau /12/ urvazy asi ity (TS 1.3.7.k(a)) adharaaraNim aadatte / puruuravaaH ity (TS 1.3.7.k(c)) uttaraaraNim /13/ ghRtenaakte vRSaNaM dadhaataam ity (TS 1.3.7.l) aajyasthaalyaa bile 'nakti /14/ aayur asi ity (TS 1.3.7.k(b)) araNii samavadhaaya saMpreSyati /15/ agnaye mathyamaanaayaanu bruuhi iti (TS 6.3.5.3) /10.1/ trir anuuktaayaaM prathamaayaaM pradakSiNaM trir manthati gaayatraM chando 'nu pra jaayasva ity (TS 1.3.7.m) etair mantraiH /10.2/ jaata aaha jaataayaanu bruuhi iti (TS 6.3.5.3) /10.3/ praharSyan prahriyamaaNaayaanu bruuhi iti (TS 6.3.5.4) /10.4/ yatraabhijaanaati pra devaM devaviitaye iti (RV 6.16.41a) tad agreNottaraM paridhim anupraharati saMdhinaa vaa bhavataM naH samanasau iti (TS 1.3.7.n) /10.5/ sruvenaajyam aadaayaabhijuhoti agnaav agniz carati praviSTaH ity (TS 1.3.7.p) etayaa /10.6/ agnimanthana contents. ApZS 7.12.10-13.7: 12.10 after five aajya offerings he produces the fire, 12.11 an alternative opinion is that agnimanthana precedes pazuupaakaraNa, 12.12 he puts a piece of wood for producing fire and two blades of darbha grass, 12.13 he takes the lower araNi and the upper araNi, 12.14 he dips them at the mouth of the aajyasthaalii, recites a mantra on them and puts them together, 13.1 saMpraiSa when the fire is tried to produce, 13.2 he tries to produce the fire three times, 13.3 he tries to produce the fire as fast as possoble, 13.4 if the fire is not produced he recites Rcs for killing rakSas, 14.5 saMpraiSas when the fire is produced and when it is carried forwards, 14.6 he carries the fire to the aahavaniiya through the space to the east of the norther paridhi or through the space between the northern and the eastern paridhi, 14.7 sruvaahuti after carrying the fire. agnimanthana vidhi. ApZS 7.12.10-13.7 prajaanantaH pratigRhNanti puurva iti (TS 3.1.4.c-g) panca hutvaagniM manthati /10/ api vaagniM mathitvopaakuryaat /11/ agner janitram asiity (TS 1.3.7.h) adhimanthanaM zakalaM nidadhaati / vRSaNau stha iti (TS 1.3.7.i) praancau darbhau /12/ urvasy asiity (TS 1.3.7.k(a)) adharaaraNim aadatte / puruuravaa ity (TS 1.3.7.k(c)) uttaraaraNim /13/ devo vaaM savitaa madhvaanaktv ity aajyasthaalyaa bile 'nktvaa ghRtenaakte vRSaNaM dadhaathaam ity (TS 1.3.7.l) ubhe abhimantryaayur asiiti (TS 1.3.7.k(b)) samavadhaaya /14/ agnaye mathyamaanaayaanubruuhiiti (TS 6.3.5.3) saMpreSyati / mathyamaanaayaanubruuhiiti vaa /13.1/ prathamaayaaM trir anuuktaayaaM triH pradakSiNam agniM manthati / gaayatraM chando 'nu prajaayasveti (TS 1.3.7.m(a)) prathamaM traiSTubham iti (TS 1.3.7.m(b)) dvitiiyaM jaagatam iti (TS 1.3.7.m(c)) tRtiiyam /2/ tato yathaa praazu manthati /3/ yadi mathyamaano na jaayeta raakSoghniir (AB 2.16.10 = RV 10.118) anubruuyaat /4/ jaataayaanubruuhiiti (TS 6.3.5.3) jaate saMpreSyati / prahriyamaaNaayeti praharan /5/ bhavataM naH samanasaav ity (TS 1.3.7.n) agrenottaraM paridhim aahavaniiye praharati saMdhinaa vaa /6/ agnaav agniz carati praviSTa iti (TS 1.3.7.p) prahRtya sruveNaabhijuhoti /7/ agnimanthana contents. HirZS 4.3 [417,4-418,3]: [417,4-5] he takes the adhimanthanazakala and puts it on the barhis placed to the west of the aahavaniiya, [417,7] he puts two blades of darbha on it pointing to the east, [417,10] he takes the lower araNi and the upper araNi, [417,12] he dips them at the mouth of the aajyasthaalii, [417,16] he puts them together, [417,19] saMpraiSa when the fire is being produced, [417,21-22] he tries to produce the fire with a mantra three times and after that he tries to produce it as fast as he can, [417,26-27] two saMpraiSas when the fire is born and when the fire is carried,[418,1] he carries it through the way of the east of the northern conjunction of the paridhis, [414,3] sruvaahuti on the fire. agnimanthana vidhi. HirZS 4.3 [417,4-418,3] agner janitram asiity (TS 1.3.7.h) adhimanthanazakalam aadaayaa4pareNaahavaniihaM barhiSi nidadhaati /5 vRSaNau stha iti (TS 1.3.7.i) praancau darbhau zakale 'vadadhaati /7 urvazy asiity (TS 1.3.7.k(a)) adharaaraNim aadatte puruuravaa ity (TS 1.3.7.k(c)) uttaraaraNim /10 ghRtenaakte ity (TS 1.3.7.l(a)) aajyasthaalyaa bile 'nakti /12 aayur asiiti (TS 1.3.7.k(b)) samavadadhaati vRSaNaM dadhaathaam iti (TS 1.3.7.l(b)) vaa /16 agnaye mathyamaanaayaanubruuhiiti (TS 6.3.5.3) saMpre18Syati mathyamaanaayaanubruuhiiti vaa /19 triranuuktaayaaM gaayatraM chando 'nu prajaayasvety (TS 1.3.7.m) etais triH21 pradakSiNam aarabhya yathaasukham ata uurdhvaM manthati /22 jaataayaanubruuhiiti (TS 6.3.5.3) jaate saMpre26Syati prahriyamaaNaayaanubruuhiiti (TS 6.3.5.4) prahriyamaaNe /27 bhavataM naH samanasaav ity (TS 1.3.7.n) agreNottaraM paridhisaMdhiM praharati /418,1 agnaav agnir iti (TS 1.3.7.p) prahRtya sruveNaabhijuhoti /3. agnimanthana contents. VaikhZS 10.10 [109,9-110,3]: [109,9] he produces the fire, [109,9-10] according to eke pazuupaakaraNa comes after the agnimanthana, [109,10] he takes the remaining zakala (note, at the yuupacchedana two kinds of zakala, namely the svaru and the adhimanthana zakala are prepared (VaikhZS 10.2 [103,10-11]), the svaru is already hided in the rope bound the yuupa (VaikhZS 10.9 [108,17-109,1]), therefore remaining zakala, that is the adhimanthana zakala, is now used), [109,10-11] he puts it to the west of the aahavaniiya on the barhis and he puts two blades of darbha grass as in the vaizvadeva (VaikhZS 8.5 [82,14-15]), [109,11-12] he takes a pair of araNi, smears them with aajya at the mouth of the aajyasthaalii with a mantra, [109,12-13] he puts the upper araNi on the lower araNi, [109,13] he gives an order to the hotR to recite a verse, [110,1] when the verse is recited three times he performs the acts to carry the produced fire and others as in the vaizvadeva (VaikhZS 8.5-6 [83,3-6]), [110,1-2] when the fire is not produced he puts a piece of gold on the place and pours aajya on it, [110,2-3] he carries the fire and pours aajya on it. agnimanthana vidhi. VaikhZS 10.10 [109,9-110,3] agniM manthati mathitvopaakuryaa9d ity eke 'gner janitram asiity (TS 1.3.7.h) avaziSTaM zakalam aadaayaapareNaahavaniiyaM10 barhiSi nidhaaya tasmin vaizvadevavad darbhau nidadhaati (VaikhZS 8.5 [82,14-15]) tathaaraNii11 caadaayaajyasthaalyaa bile 'bhyajya ghRtenaakte ity (TS 1.3.7.l) abhimantryaayur asiiti12 (TS 1.3.7.k(b)) prajanane pramanthaM saMdhaayaagnaye mathyamaanaayaanubruuhiiti (TS 6.3.5.3) saMpreSyati13 trir anuuktaayaaM vaizvadevavad agnipraharaNaantaM karoti (VaikhZS 8.5-6 [83,3-6]), yadi mathyamaano110,1 na jaayeta tatsthaane hiraNyaM vyaahRtiibhir juhuyaad, agnaav agnir iti2 (TS 1.3.7.p(a)) prahRtyaabhihutya. agnimanthana contents. KatyZS 6.3.25-26: 25 he produces the fire and performs up to the offering of aajya (KatyZS 5.1.27-2.6), 26 pazuupaakaraNa (KatyZS 6.3.19) and the agnimanthana occur successively. agnimanthana vidhi. KatyZS 6.3.25-26 agniM manthaty aa homaat karoti /25/ upaakaraNamanthane vaa /26/ agnimanthana note, the time: when the sun's rays appear. MS 1.6.10 [102,1-2] na puraa suuryasyodetor manthitavaa asuryo videvaa aadhiiyata udyatsu1 razmiSu mathyas sadevaH sendra ubhayor ahno ruupa aadhiiyate. (agnyaadheya) agnimanthana note, the time: when the sun's rays appear, he puts the two araNis. ApZS 5.10.8 udyatsu razmiSu dazahotraaraNii samavadadhaati /8/ (agnyaadheya, agnimanthana) agnimanthana note, the time: he recites the agnimanthaniiyaa verses at the time of haviraasaadana. ZankhZS 5.7.5 agniimanthaniiyaaz caasanne haviSi /5/ (agniSToma, aatithyeSTi) agnimanthana note, the place: at the braahmaudanika fire. ApZS 5.10.7 braahmaudanikaad bhasmaapohya tasmiJ chamiigarbhaad agniM manthati /7/ (agnyaadheya) agnimanthana note, the araNi: a zamiigarbha is used. TB 1.1.9.1 zamiigarbhaad agniM manthati / eSaa vaa agner yajniyaa tanuuH / taam evaasmai janayati // (agnyaadheya) agnimanthana note, the araNi: a zamiigarbha is used. ApZS 5.10.7 braahmaudanikaad bhasmaapohya tasmiJ chamiigarbhaad agniM manthati /7/ (agnyaadheya, agnimanthana) agnimanthana praayazcitta when the fire is not produced soon or it takes much time to produce it, txt. AB 1.15.10-14. (agniSToma, agnimanthana) agnimanthana praayazcitta when the fire is not produced soon or it takes much time to produce it, contents. AB 1.15.10-14: 16.9-12 when the fire is not produced or when it takes much time to produce it, he recites verses in gaayatrii aiming killing rakSas, 16.13-14 when the fire is produced after reciting one or two verses, he recites RV 1.74.3. agnimanthana praayazcitta when the fire is not produced soon or it takes much time to produce it, vidhi. AB 1.15.10-14 10 agne haMsi ny atriNam ity (RV 10.118.1-9) etaa 11 rakSasaam apahatyai 12 rakSaaMsi vaa enaM tarhy aalabhante yarhi na jaayate yarhi ciraM jaayate 13 sa yady ekasyaam evaanuuktaayaaM jaayeta yadi dvayor athota bruvantu jantava iti (RV 1.74.3) jaataaya jaatavatiim abhiruupaam anubruuyaat 14 yad yajne 'bhiruupaM tat samRddham. (agniSToma, aatithyeSTi, agnimanthana) agnimanthana praayazcitta when the fire is not produced. txt. TB 3.7.3.1-5. (darzapuurNamaasa, praayazcitta) agnimanthana praayazcitta when the fire is not produced. contents. TB 3.7.3.1-5: 1a when the fire is not produced, if he finds another fire, he brings it and offers in it, 1b-2a if he does not find another fire, he offers on a she-goat, 2b-3a if he does not find any she-goat, he offers in the right hand of a brahmin, 3b-4a if he does not find the right hand of a brahmin, he offers it on a darbhastamba, 4-5 if he does not find any darbhastamba, he offers it on the water/aapaH. TB 3.7.3.1 vi vaa eSa indriyeNa viiryeNardhyate / yasyaahitaagner agnir mathyamaano na jaayate / (praayazcitta, when the fire is not produced, he offers on a she-goat, if he does not find another fire). agnimanthana praayazcitta when the fire is not produced. vidhi. TB 3.7.3.1-5 vi vaa eSa indriyeNa viiryeNardhyate / yasyaahitaagner agnir mathyamaano na jaayate / yatraanyaM pazyet / tata aahRtya hotavyam / agnaav evaasyaagnihotraM hutaM bhavati /, yady anyaM na vindet / ajaayaaM hotavyam / aagneyi vaa eSaa / yad ajaa / agnaav evaasyaagnihotraM hutaM bhavati /1/ ajasya tu naazniiyaat / yad ajasyaazniiyaat / yaam evaagnaav aahutiM juhuyaat / taam adyaat / tasmaad ajasya naazyam /, yady ajaaM na vindet / braahmaNasya dakSiNe haste hotavyam / eSa vaa agnir vaizvaanaraH / yad braahmaNaH / agnaav evaasyaagnihotraM hutaM bhavati /2/ braahmaNaM tu vasatyai naaparundhyaat / yad braahmaNaM vasatyaa aparundhyaat / yasminn evaagnaav aahutiM juhuyaat / taM bhaagadheyena vyardhayet / tasmaad braahmaNo vasatyai naaparudhyaH /, yadi braahmaNaM na vindet / darbhastambe hotavyam / agnivaan vai darbhastambaH / agnaav evaasyaagnihotraM hutaM bhavati / darbhaaMs tu naadhyaasiit /3/ yad darbhaan adhyaasiita / yaam evaagnaav aahutiM juhuyaat / taam adhyaasiita / tasmaad darbhaa naadhyaasitavyaH /, yadi darbhaan na vindet / apsu hotavyam / aapo vai sarvaa devataaH / devataasv evaasyaagnihotraM hutaM bhavati / aapas tu na paricakSiita / yad aapaH paricakSiita /4/ yaam evaapsv aahutiM juhuyaat / taaM paricakSiita / tasmaad aapo na paricakSyaaH / agnimanthana praayazcitta when the fire is not produced, even if it is to be produced in haste. txt. ApZS 9.3.3-16. (pravaasa, upaavarohaNa) agnimanthana praayazcitta when the fire is not produced, even if it is to be produced in haste. contents. ApZS 9.3.3-16: 3 (at the time of pravaasa when the fire is put on the araNis (according to commentary)) the time of the agnihotra comes (see ApZS 6.28.13 (Caland's note), and the fire is tried to produce but not produced, if he finds another fire, then he brings the fire and offers the agnihotra, 4 and after that if he is not in haste, he can produce the fire calmly, 5 if he does not find another fire he may offer the agnihotra in the right ear of a she-goat, 6 then he should not eat flesh of she-goat ever afterwards, 7 if he does not find a she-goat, he offers the agnihotra on the right hand of a brahmin, 8 then he should not refuse any brahmin a lodging for the night, 9 if he does not find any brahmin, he offers the agnihotra at at a bundle of darbha grass, 10 then he should not sit on any bundle of darbha grass, 11 he should offer it on the water, 12 he should not then check whether this water is drinkable or not, 13 he should further receive water from a person whose food otherweise he should not receive in this year, 14 he should not wash his feet in the water, 15 aazmarathya's opinion is that these taboos are to be kept for one year, aalekhana's opinion is that they are kept all his life, 16 in case of one year he offers an aSTaakapaala puroDaaza to agni vratapati. agnimanthana praayazcitta when the fire is not produced, even if it is to be produced in haste. vidhi. ApZS 9.3.3-16 yadi kaalazaMkarSe 'gnir mathyamaano na jaayeta yatraanyaM pazyet tata aahRtya juhuyaat /3/ athaatvaramaaNaH punar manthet /4/ yady anyaM na vinded ajaayai dakSiNe karNe hotavyam /5/ ajasya tu tato naazniiyaat /6/ yady ajaaM na vinded braahmaNasya dakSiNe haste hotavyam /7/ braahmaNaM tu vasatyai naaparundhiita /8/ yadi braahmaNaM na vinded darbhastambe hotavyam /9/ darbhaaMs tu naadhyaasiita /10/ yadi darbhaan na vinded apsu hotavyam /11/ aapas tu na paricakSiitemaa bhojaniiyaa imaa abhojaniiyaa iti /12/ apy abhojaniiyasyaitaM saMvatsaraM parigRhNiiyaad evaapaH /13/ adbhis tu na paadau prakSaalayiita /14/ saaMvatsarikaaNy etaani vrataaniity aazmarathyaH / yaavajjiivam ity aalekhanaH /15/ saMvatsarasya parastaad agnaye vratapataye puroDaazam aSTaakapaalaM nirvapet /16/ agnimanthana txt. KauzS 60.19-24. (v) agnimanthana txt. KauzS 69.8-70.4. (v) agnimanthana vidhi. KauzS 60.19-24 agne jaayasveti (AV 11.1.1) manthantaav anumantrayate /19/ patnii mantraM saMnamayati /20/ yajamaanaM ca /21/ kRNuta dhuumam iti (AV 11.1.2) dhuumam /22/ agne ajaniSThaa iti (AV 11.1.3) jaatam /23/ samiddho agna iti (AV 11.1.4) samidhyamaanam /24/ agnimanthana vidhi. KauzS 69.8-70.4 agne akravyaad iti (AV 12.2.42) bhraSTraad diipaM dhaarayati /8/ bhuumez copadagdhaM samutkhaaya /9/ aakRtiloSTavalmiikenaastiirya /10/ zakRtpiNDenaabhilipya /11/ sikataabhiH prakiiryaabhyukSya /12/ lakSaNaM kRtvaa /13/ punar abhyukSya /14/ pazcaal lakSaNasyaabhimanthanaM nidhaaya /15/ go'zvaajaaviinaaM puMsaaM lomabhir aastiirya vriihiyavaiz ca zakRtpiNDam abhivimRjya praancau darbhau nidadhaati /16/ vRSaNau stha ity abhipraaNyaaraNyau /17/ tayor upary adharaaraNim /18/ dakSiNato muulaan /19/ pazcaat prajananaam urvazy asiity aayur asiiti /20/ muulata uttaraaraNim upasaMdhaaya /21/ pRtanaajitam ity (AV 7.63.1) aahuuya /22/ abhidakSiNaM jyeSThas trir abhimanthaty oM bhuur gaayatraM chando 'nuprajaayasva traiSTubhaM jaagatam aanuSTubham oM bhuur bhuvaH svar janadom iti /23/ ata uurdhvaM yathaakaamam /24/ manthaami tvaa jaatavedaH sujaataM jaatavedasam / sa no jiiveSv aabhaja diirgham aayuz ca dhehi naH // jaato 'janiSThaa yazasaa sahaagne prajaaM pazuuMs tejo rayim asmaasu dhehi / aanandino modamaanaaH suviiraa anaamayaaH sarvam aayur gamema // uddiipyasva jaatavedo 'vasedi tRSNaaM kSudhaM jahi / apaasmat tama ucchatv apa hriitamukho jahy apa durhaar dizo jahi // ihaivaidhi dhanasanir iha tvaa samidhiimahi / ihaidhi puSTivardhana iha tvaa samidhiimahiiti /1/ prathamayaa manthati /2/ dvitiiyayaa jaatam anumantrayate /3/ tRtiiyayoddiipayati /4/ agnimanthana for the upanayana, txt. and vidhi. BharGS 1.1 [2,1-2] agniM mathitvaa laukikaM vaahRtya nyupyopasamaadadhaati /1/ praagagrair darbhair agniM paristRNaaty api vodagagraaH pazcaatpurastaac ca bhavanti dakSiNaH pakSa upariSTaad bhavaty adhastaad uttarataH. agnimanthana txt. and vidhi. gRhyasaMgrahapariziSTa 1.78-82a: on materials and sizes of araNii, pramantha, caatra and auvilii and on the devayoni. aazvatthiiM tu zamiigarbhaam araNiiM kuryaat sottaraam / urodiirghaaM ratnidiirghaaM caturviMzaangulaaM tathaa /78/ caturviMzaangulocchritaaM kuryaat pRthutvena SaDangulaam / aSTaangulaH pramanthaH syaac caatraM syaad dvaadazaangulam /79/ auviilii dvaadazaiva syaad etan manthanayantrakam / muulaad aSTaangulam utsRjya triiNi triiNi ca paarzvayoH /80/ devayoniH sa vijneyaH tatra mathyo hutaazanaH / muulaad asTaangulaM tyaktvaa agraat tu dvaadazaangulam /81/ devayoniH sa vijneyaH tatra mathyo hutaazanaH / agnimanthana txt. and vidhi. karmapradiipa 1.8.1-8 paridhaayaahataM vaasaH praavRtya ca yathaavidhi / bibhRyaat praanmukho yantram aavRtaa vakSyamaaNayaa /1/ catrabudhne pramanthaagraM gaaDhaM kRtvaa vicakSaNaH / kRtvottaraagraam araNiM tadbudhnam upari nyaset /2/ catraagrakiilakaagrasthaam oviiliim udagagrakaam / viSTambhaad dhaarayed yantraM niSkampam prayataH zuciH /3/ trir udveSTyaatha netreNa catraM patnyo 'hataaMzukaaH / puurve manthanty araNyante praacy agneH syaad yathaa cyutiH /4/ naikayaapi vinaa kaaryam aadhaanaM bhaaryayaa dvijaiH / akRtaM tad vijaaniiyaat sarvaa naanvaarabhanti yat /5/ varNajyaiSThyena bahviibhiH savarNaabhiz ca janmataH / kaaryam agnicyuter aabhiH saadhviibhir manthanaM pRthak /6/ naatra zuudriiM prayunjiita na drohadveSakaariNiim / na caivaavratasthaaM naanyapuMsaa ca saha saMgataam /7/ tataH zaktataraa pazcaad aasaam anyataraapi vaa / upetaanaaM vaanyatamaa manthed agniM nikaamataH /8/ agnimanthana txt. zaantikalpa 10 (Bolling, JAOS 1913, p. 272) for the mahaazaanti. agnimanthana for the hiraNyagarbha, txt. and vidhi. AVPZ 13.1.4-5 athartvij praag astaMgamanaad azvatthaad araNii aadhaayaagne jaayasveti dvaabhyaaM (AV 11.1.1-2) mathyamaanam anumantrayate /4/ tRtiiyayaa jaataM (AV 11.1.3) caturthyaa (AV 11.1.4) upasamaadadhaati /5/ agnimanthaniiyaa txt. MS 3.9.5 [121,9-12]. (agniSToma, agniiSomiiyapazu, agnimanthana) (c) (v) agnimanthaniiyaa txt. AB 1.16.1-46. (agniSToma, aatithyeSTi) (c) (v) agnimanthaniiyaa txt. KB 8.1-2 [34,14-35,5]. (agniSToma, aatithyeSTi) (c) (v) agnimanthaniiyaa txt. AzvZS 2.16.1-8. (caaturmaasya, vaizvadeva) (c) (v) agnimanthaniiyaa txt. ZankhZS 3.13.15-17. (caaturmaasya, vaizvadeva) (c) (v) agnimanthaniiyaa contents. MS 3.9.5 [121,9-12]: [121,9-10] the hotR recites a verse dedicated to savitR first, [121,10-12] then a verse dedicated to dyaavaapRthivii, [121,12] the verses are in gaayatrii, [121,12-13] the number of the verses are indefinite. agnimanthaniiyaa vidhi. MS 3.9.5 [121,9-12] MS 3.9.5 [121,9-12] saavitriiM9 prathamaam anvaaha prasuutyai savitRprasuutaa hi prajaa prajaayante 'tha dyaavaa10pRthiviiyaam api hi dyaavaapRthivyoH pazuSu dyaavaapRthivii hi pazavo 'nupra11jaayante, gaayatriir anvaaha gaayatro hy agnir gaayatraM chandaa, aparimitaa a12nvaahaaparimitaa hy agnes tanvaH. agnimanthaniiyaa contents. AB 1.16.1-46: 1 the adhvaryu orders the recitation of the agnimanthaniiyaa verses, 2. the hotR recites a Rc to savitR: RV 1.24.3, 3-4 the reason why the first verse is dedicated to savitR, 5 the hotR recites a Rc to dyaavaapRthiviis: RV 1.22.13, 6 the reason why the first verse is dedicated to dyaavaapRthiviis, 7 the hotR recites a tRca to agni: RV 6.16.13-15, 8 RV 6.16.13b is an example of ruupasamRddha, 9-12 RV 10.118.1-9 are recited when the fire is not produced or it takes much time to produce it, 13-14 when the fire is born soon, he recites RV 1.74.3, 15-19 he recites RV 6.16.40, 20-23 RV 6.16.41 is recited when the fire is carries to the aahavaniiya, 24-27 RV 6.16.42 is recited when the fire is put on the aahavaniiya, 28-29 RV 1.12.6 is recited (when fire wood is added), 30-32 RV 8.43.14 is recited (when fire wood is added), 33-34 RV 8.73.8 is recited, 35-38 RV 1.164.50 is recited at the paridhiparidhaana, 39-41 the agnyaahuti is svargaahuti, 42-43 there are thirteen verses, 44-46 the first and the last verses are recited three times. agnimanthaniiyaa vidhi. AB 1.16.1-46 (1-23) 1 agnaye mathyamaanaayaanubruuhiity aaha adhvaryur 2 abhi tvaa deva savitar iti (RV 1.24.3) saavitriim anvaaha 3 tad aahur yad agnaye mathyamaanaayaanu vaacaahaatha kasmaat saavitriim anvaaheti 4 savitaa vai prasavaanaam iize savitRprasuutaa evainaM tan manthanti tasmaat saavitriim anvaaha 5 mahii dyauH pRthivii ca na iti (RV 1.22.13) dyaavaapRthiviiyaam anvaaha 6 tad aahur yad agnaye mathyamaanaayaanu vaacaahaatha kasmaad dyaavaapRthiviiyaam anvaaheti dyaavaapRthiviibhyaaM vaa etaM jaataM devaaH paryagRhNaMs taabhyaam evaadyaapi parigRhiitas tasmaad dyaavaapRthiviiyaam anvaaha 7 tvaam agne puSkaraad adhiiti tRcam (RV 6.16.13-15) aagneyaM gaayatram anvaahaagnau mathyamaane svayaivainaM tad devatayaa svena chandasaa samardhayaty 8 atharvaa nir amanthateti (RV 6.16.13b) ruupasamRddham etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 9 sa yadi na jaayeta yadi ciraM jaayeta raakSoghnyo gaayatryo 'nuucyaa 10 agne haMsi ny atriNam ity etaa (RV 10.118.1-9) 11 rakSasaam apahatyai 12 rakSaaMsi vaa enaM tarhy aalabhante yarhi na jaayate yarhi ciraM jaayate 13 sa yady ekasyaam evaanuuktaayaaM jaayeta yadi dvayor athota bruvantu jantava iti (RV 1.74.3) jaataaya jaatavatiim abhiruupam anubruuyaad 14 yad yajne 'bhiruupaM tat samRdham 15 aa yaM haste na khaadinam iti (RV 6.16.40) 16 hastaabhyaaM hy enaM manthanti 17 zizuM jaatam iti (RV 6.16.40b) zizur iva vaa eSa prathamajaato yad agnir 18 na bibhrati / vizaam agniM svadhvaram iti (RV 6.16.40bc) 19 yad vai devaanaaM neti tad eSaam o3m iti 20 pra devaM devaviitaye bharataa vasuvittamam iti (RV 6.16.41ab) prahriyamaaNaayaabhiruupaa 21 yad yajne 'bhiruupaM tat samRddham 22 aa sve yonau niSiidatv ity (RV 6.16.41c) 23 eSa ha vaa asya svo yonir yad agnir agner agnimanthaniiyaa vidhi. AB 1.16.1-46 (24-46) 24 aa jaataM jaatavedasiiti (RV 6.16.42a) 25 jaata itaro jaatavedaa itaraH 26 priyaM ziziitaatithim ity (RV 6.16.42b) eSa ha vaa asya priyo 'tithir yad agnir agneH 27 syona aa gRhapatim iti (RV 6.16.42c) zaantyaam evainaM tad dadhaaty 28 agninaagniH samidhyate kavir gRhapatir yuvaa / havyavaaD juhvaasya ity (RV 1.12.6) abhiruupaa 29 yad yajne 'bhiruupaM tat samRddhaM 30 tvaM hy agne agninaa vipro vipreNa san sateti (RV 8.43.14ab) 31 vipra itaro vipra itaraH sann itaraH sann itaraH 32 sakhaa sakhyaa samidhyasa ity (RV 8.43.14c) eSa ha vaa asya svaH sakhaa yad agnir agnes 33 taM marjayanta sukratum puroyaavaanam aajiSu / sveSu kSayeSu vaajinam iti (RV 8.73.8) 34 eSa ha vaa asya svaH kSayo yad agnir agner 35 yajnena yajnam ayajanta devaa ity (RV 1.164.50a) uttamayaa paridadhaati 36 yajnena vai tad devaa yajnam ayajanta yad agninaagnim ayajanta te svargaM lokam aayaMs 37 taani dharmaaNi prathamaany aasan / te ha naakam mahimaanaH sacanta yatra puurve saadhyaaH santi devaa iti (RV 1.164.50bd) 38 chandaaMsi vai saadhyaa devaas te 'gre 'gninaagnim ayajanta te svargaM lokam aayann 39 aadityaaz caivehaasann angirasaz ca te 'gre 'gninaagnim ayajanta te svargaM lokam aayan 40 saiSaa svargaahutir yad agnyaahutir yadi ha vaa apy abraahmaNokto yadi duruktokto yajate 'tha haiSaahutir gachaty eva devaan na paapmanaa saMsRjyate 41 gacaty asyaahutir devaan naasyaahutiH paapmanaa saMsRjyate ya evaM veda 42 taa etaas trayodazaanvaaha ruupasamRddhaa 43 etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati 44 taasaaM triH prathamaam anvaaha trir uttamaaM taaH saptadaza saMpadyante saptadazo vai prajaapatir dvaadaza maasaaH pancartavas taavaan saMvatsaraH saMvatsaraH prajaapatiH 45 prajaapatyaayatanaabhir evaabhii raadhnoti ya evaM veda 46 triH prathamaaM trir uttamaam anvaaha yajnasyaiva tad barsau nahyati sthemne balaayaavisraMsaaya // agnimanthaniiyaa contents. KB 8.1-2 [34,14-35,5]: [[14-16] when the oblations of the aatithyeSTi are placed on the vedi, they produce the fire, [16-17] the number of the agnimanthaniiyaa verses is twelve, [17-19] RV 1.24.3 is the first verse, [19-20] RV 1.22.13 is the second verse, [20-21] RV 6.16.13-15 are recited when the fire is produced, [21] RV 1.74.3 is the sixth verse, recited when the fire is born, [21-22] RV 6.16.40 is the seventh verse, recited when the fire is held by the hand, [22-23] RV 6.16.41 is the eighth verse, recited when the fire is carried, [23-24] RV 6.16.42 is the ninth verse, recited when butter is offered, [24-25] RV 1.12.6 and RV 8.43.14 are tenth and eleventh verses, recited when the fire is kinkled, [25-26] RV 8.73.8 is the twelfth verse, recited at the paridhiparidhaana, [34,26-35,2] the first and the last verses are recited three times /1/ 2 [35,2-5] RV 1.164.50 is paridhaaniiyaa. agnimanthaniiyaa vidhi. KB 8.1-2 [34,14-35,5] aasanne haviSy aatithye14 'gniM manthanti ziro vaa etad yajnasya yad aatithyaM praaNo 'gniH ziirSaMs ta15t praaNaM dadhaati, dvaadazaagnimanthaniiyaa anvaaha dvaadaza vai maasaaH saMva16tsaraH saMvatsarasyaivaaptyaa, abhi tvaa deva savitar iti (RV 1.24.3) saavitriiM prathamaa17m anvaaha savitRprasuutataayai savitRprasuutasya ha vai na kaa cana riSTir bhavaty a18riSTyai, mahii dyauH pRthivii ca na iti (RV 1.22.13) dyaavaapRthiviiyaam anvaaha pratiSThe19 vai dyaavaapRthivii pratiSThityaa eva tvaam agne puSkaraad adhiiti mathitavantaM20 tRcaM (RV 6.16.13-15) mathyamaanaayaanvaahota bruvantu jantava iti (RV 1.74.3) jaatavatiiM jaataayaa yaM21 haste na khaadinam iti (RV 6.16.40) hastavatiiM hastena dhaaryamaaNaaya, pra devaM deva22viitaya iti (RV 6.16.41) pravatiiM prahriyamaaNaayaa jaataM jaatavedasiity (RV 6.16.42) aavatiim aahuuya23maanaayaagninaagniH sam idhyate (RV 1.12.6) tvaM hy agne agnineti (RV 8.43.14) samiddhavatyau sami24dhyamaanaaya taM marjayanta sukratum iti (RV 8.73.8) paridadhaati sveSu kSayeSu vaaji25nam ity (RV 8.73.8c) antavatyaanto vai kSayo 'ntaH paridhaaniiyaante 'ntaM dadhaati triH26 prathamayaa trir uttamayaa SoDaza saMpadyante SoDazakalaM vaa idaM sarvam asyaiva35,1 sarvasyaaptyai /1/2 etayaa nv atra ca caaturmaasyeSu caatha yatra pazur aalabhyate tad etaaM3 paraaciim anuucya yajnena yajnam ayajanta devaa iti (RV 1.164.50) triSTubhaa paridadhaati4 traiSTubhaaH pazavaH pazuunaam evaaptyai. agnimanthaniiyaa contents. AzvZS 2.16.1-8: 1 he recites them standing in the distance of three padas from the position of the saamidhenii, after pronoucing him, 2 he recites RV 1.24.3, RV 1.22.13 and RV 6.16.13ab and pauses for the saMpraiSa, 3 also in other cases he pauses at the end of the verse, but in case of being born of the fire he pauses here, 4 he interpolates the suukta of RV 10.118 repeatingly up to the birth of the fire, 5 when the fire is born, he recites the rest of RV 6.16.13cd, 6 RV 1.74.3, RV 6.16.40, RV 6.16.41, RV 1.12.6, RV 8.43.14, RV 8.84.8, RV 1.164.50, 8 RV 1.164.50 is known as paridhaaniiyaa. agnimanthaniiyaa vidhi. AzvZS 2.16.1-8 praatar vaizyadevyaaM preSito 'gnimanthaniiyaa anvaaha pazcaat saamidheniisthaanasya padamaatre 'vasthaayaabhihiMkRtya /1/ abhi tvaa deva savitar (RV 1.24.3) mahii dyauH pRthivii ca nas (RV 1.22.13) tvaam agne puSkaraad adhiiti (RV 6.16.13) tisRRNaam ardharcaM ziSTvaaramed aasaMpraiSaat /2/ anyatraapy anta Rco 'vasaane jaayamaane tv etasminn evaavasaane /3/ agne haMsi ny atriNam iti (RV 10.118.1) suuktam aavayeta punaH punar aajanmanaH /4/ jaataM zrutvaanantareNa praNavena ziSTam upasaMtanyaat /5/ uta bruvantu jantava (RV 1.74.3), aa yaM haste na khaadinam ity (RV 6.16.40) ardharca aaramet / pra devaM deva viitaya iti (RV 6.16.41) dve, agninaagniH samidhyate (RV 1.12.6), tvaM hy agne agninaa (RV 8.43.14), taM marjayanta sukratuM (RV 8.84.8), yajnena yajnam ayajanta devaa iti (RV 1.164.50) paridadhyaat /7/ sarvatrottamaaM paridhaaniiyeti vidyaat /8/ agnimanthaniiyaa contents. ZankhZS 3.13.15-17: 15 he recites the agnimanthaniiyaa verses when tha oblations are placed on the vedi, 16 he stands to the west of the vedi and recites them when urged by the adhvaryu, 17 RV verses of the agnimanthaniiyaa verses. agnimanthaniiyaa vidhi. ZankhZS 3.13.15-17 agnimanthaniiyaaz caasanneSu haviHSu /15/ pazcaad veder avasthaayaagnaye mathyamaanaayeti saMpreSitaH /16/ abhi tvaa deva savitaH / (RV 1.24.3) mahii dyauH / (RV 1.22.13) tvaam agne puSkaraad iti ca tisraH (RV 6.16.13-15) / uta bruvantu jantava iti (RV 1.74.3) jaataaya / aa yaM haste na khaadinam iti (RV 6.16.40) hastena dhaaryamaaNaaya / uttare prahriyamaaNaaya / agninaagniH sam idhyate / (RV 1.12.6) tvaM hy agne agninaa / (RV 8.43.14) taM marjayantety (RV 8.73.8) agnimanthaniiyaaH /17/ agnimanthaniiyaa note, the number of the agnimanthaniiyaa verses is indefinite. MS 3.9.5 [121,12-13] aparimitaa a12nvaahaaparimitaa hy agnes tanvaH. (agniSToma, agniiSomiiyapazu, agnimanthana) agnimanthaniiyaa note, the number of the agnimanthaniiyaa verses is thirteen. AB 1.16.42-43: 42 taa etaas trayodazaanvaaha ruupasamRddhaa 43 etad vai yajnasya samRddhaM yad ruupasamRddhaM yat karma kriyamaaNam Rg abhivadati. (agniSToma, aatithyeSTi, agnimanthaniiyaa) agnimanthaniiyaa note, the number of the agnimanthaniiyaa verses is twelve. KB 8.1 [34,16-17] dvaadazaagnimanthaniiyaa anvaaha dvaadaza vai maasaaH saMva16tsaraH saMvatsarasyaivaaptyaa. (agniSToma, aatithyeSTi, agnimanthaniiyaa) agni marutvat worshipped in a praayazcitta when twins are born: trayodazakapaala. AB 7.9.8 tad aahur ya aahitaagnir yasya bhaaryaa gaur vaa yamau janayet kaa tatra praayazcittir iti so 'gnaye marutvate trayodazakaaalam puroLazaM nirvapet tasya yaajyaanuvaakye maruto yasya hi kSaye (RV 1.86.1) 'raa ived acaramaa ahevety (RV 5.58.5) aahutiM vaahavaniiye juhuyaad agnaye marutvate svaaheti saa tatra praayazcittis. agnimat :: daarupaatra, see daarupaatra :: agnimat (KS, MS). agni medhapati worshipped by offering aajyabhaaga to agni medhapati and soma medhapati. BharGS 1.4 [4,10-12] agnaye10 medhapataye svaahety uttaraardhaapuurvaardhe somaaya medhapataye svaaheti11 dakSiNaardhapuurvaardhe taav antareNetaraa aahutiir juhoti. (upanayana, darvihoma) agni nRmaNas worshipped in a mantra to be recited after eating the praazitra. GB 2.1.3 [146,5-7] praazitam anumantrayate yo 'gnir nR5maNaa naama braahmaNeSu praviSTaH / tasmin ma etat suhutam astu6 praazitraM tan maa maa hiMsiit parame vyomann iti. (praazitrapraazana) agnimukha bibl. J. Gonda, Vedic Ritual, p. 352. Some manuals (B., Agn., Vai.) use the term agnimukha "Agni's face" to indicate the preceding part of the ritual; for an explanation see VaiG. 1,15 where a succession of 12 oblations is said to constitute this face, the aajyabhaagas being Agni's eyes etc. Cf. BG 1.3.32 ff. See note 27 on this page: Cf. Harting, Selections, XXX; otherwise, Baudhaayana quoted by Caland, Vaikh, 30, fn. 6; Caland, ibid. 68, fn. 11 (?); BGZ 5.1.1. agnimukha txt. BodhGS 1.3.32-39 (vivaaha, prakRti of the gRhya ritual). agnimukha txt. VaikhGS 1.15 [15,8-15] (prakRti of the gRhya ritual). agnimukha BodhGS 1.3.32-39 athaagnimukhaM juhoti /32/ yukto vaha jaatavedaH purastaad agne viddhi karma kriyamaaNaM yathedam / tvaM bhiSag bheSajasyaasi kartaa tvayaa gaa azvaan puruSaan sanemi svaahaa /33/ catasra aazaaH pracarantv agnaya imaM no yajnaM nayatu prajaanan / ghRtaM pibann ajaraM suviiraM brahma samid bhavaty aahutiinaaM svaahaa (TB 2.8.8.9-10) /34/ aa no bhadraaH kratavo yantu vizvato 'dabdhaaso apariitaasa udbhidaH / devaa no yathaa sadam id vRdhe asann apraayuvo rakSitaaro dive dive svaahaa (RV 1.89.1) /35/ viruupaakSa maa vibaandhiSThaa maa vibaadha vibaadhithaaH / nirRtyai tvaa putram aahus sa naH marmaaNi dhaaraya svaahaa /36/ viruupaakSam ahaM yaje nijanghaM zabalodaram / yo maayaM paribaadhate zriyai puSTyai ca nityadaa tasmai svaahaa /37/ yaa tirazcii nipadyase 'haM vigharaNii iti / taaM tvaa ghRtasya dhaarayaagnau saMraadhiniiM yaje svaahaa /38/ saMraadhinyai devyai svaahaa / prasaadhinyai devyai svaahaa / bhuus svaahaa / bhuvas svaahaa / suvas svaahaa bhuur bhuvas suvas svaahaa / ity etaavat sarvadarviihomaanaam eSa kalpaH /39/ agnimukha VaikhGS 1.15 [15,8-15] sruveNaajyaM sraavayan paridhii spRSTvaa vaayavyaadyaagneyaantaM prajaa8pataye svaaheti nairRtyaadiizaanaantam indraaya svaahety aaghaarau9 juhuyaac cakSuSii buddhvaagnaye svaahaa somaaya svaahety aajyabhaagaa10v uttaradakSiNayor juhoti yukto vaheti pazcimaadisaumyaantaM yaa11 tirazciiti saumyaadiindraantaM saMraadhanye daivyai svaahetiindraadi12yaamyaantaM prasaadhanyai devyai svaaheti yaamyaadivaaruNaanta sraavayan13 hutvaa madhyamaasyam iti buddhvaa tatra vyaahRtiir juhoti tad agnimukha14m iti brahmavaadino vadanti. agnimukha BodhGZS 5.1.19 .. agnimukhaM juhoti yuktaH catasraH aarabhya vyaahRtyantaM hutvaa .. . In the agnimukhaprayoga. agnimukhanyaaya txt. BodhGZS 1.1 [187-189]; HirGZS 1.4.1 [38,28-40,4]. agnimukhaprayoga txt. BodhGZS 5.1. agnimukhii in eruDii. vajraDaakamahaatantraraaja 18.21-22 eruDyaam agnimukhii tu kapaalaakulasaMbhavaa / vajrazaktidharaa devii saMmohakSetrasaMsthitaa /21/tasmin nagare sthitaa devii kaancanavRkSasamaazritaa/kSetrapaalo mahaaviiryo ghaNtaarava iti smRtaH /22/ agnim utsaadayiSyan see agnim udvaasayiSyan. agnim utsaadayiSyan see praayazcitta. agnim utsaadayiSyan a kaamyeSTi as a praayazcitta. KS 10.4 [128,18-21] (Caland's no. 22) agnaye vaizvaanaraaya dvaadazakapaalaM nirvaped agnim utsaadayiSyan saMvatsaro vaa agnir vaizvaanaras saMvatsaram eSa utsaadyamaano 'nuutsiidati bhaaginam evainaM kRtvaa saMvatsaram anuutsaadayati. agnim udvaasayiSyan a kaamyeSTi as a praayazcitta when he is going to remove the fire. TS 2.2.5.5-6 (Calan's no. 22) aagneyam aSTaakapaalaM nirvaped vaizvaanaraM dvaadazakapaalam agnim udvaasayiSyan yad aSTaakapaalo bhavaty aSTaakSaraa gaayatrii gaayatro 'gnir yaavaan evaagnis tasmaa aatithyaM karoty atho yathaa janaM yate 'vasaM karoti taadRk /5/ eva tad dvaadazakapaalo vaizvaanaro bhavati dvaadaza maasaaH saMvatsaraH saMvatsaraH khalu vaa agner yoniH svaam evainaM yoniM gamayaty aadyam asyaannaM bhavati. agninidhaana arthazaastra 14.1.3 raajakriiDaabhaaNDanidhaanadravyopabhogeSu guuDhaa zastranidhaanaM kuryuH sattraajiivinaz ca raatricaariNo 'gnijiivinaz caagninidhaanam // agnipaalezvaramaahaatmya padma puraaNa 6.139. In the saabhramatiimaahaatmya. agni paavaka :: aapaH. TB 1.1.6.2 (agnyaadheya, tanuuhavis). agni paavaka see agni pavamaana, agni paavaka, agni zuci. agniparicaraNa see agnikaarya. agniparicaraNa see samidaadhaana. agniparicaraNa for the brahmacaarin in the upanayana, txt. KauzS 57.21-30. agniparicaraNa for the brahmacaarin, txt. ZankhGS 2.10.1-7. agniparicaraNa for the brahmacaarin, described in the praadhyayana, txt. KausGS 2.6.6. agniparicaraNa for the brahmacaarin in the upanayana, txt. JaimGS 1.12 [11,21-12,3]. agniparicaraNa for the brahmacaarin in the upanayana, txt. BodhGS 2.5.56-61. agniparicaraNa for the brahmacaarin in the upanayana, txt. HirGS 1.2.46-48. agniparicaraNa as a brahmacaaridharma, txt. GB 1.2.3 [34,12-35,1]. agniparicaraNa as a brahmacaaridharma, txt. GB 1.2.6 [38,1-6]. agniparicaraNa as a brahmacaaridharma, txt. ManGS 1.1.15-24. agniparicaraNa for the brahmacaarin, in the upanayana, vidhi. KauzS 57.21-30 mayy agra iti (AV 7.82.2) pancapraznena juhoti /21/ saM maa sincantv iti (AV 7.33.1) triH paryukSati /22/ yad agne tapasaa tapo 'gne tapas tapyaamaha iti dvaabhyaaM (AV 7.61.1-2) parisamuuhati /23/ idam aapaH pravahateti (AV 7.98.3) paaNii prakSaalayate /24/ saM maa sincantv iti (AV 7.33.1) triH paryukSati /25/ agne samidham aahaarSam ity (AV 19.64.1) aadadhaati catasraH /26/ edho 'siity (AV 7.89.4) uuSmabhakSaM bhakSayaty aa nidhanaat /27/ tvaM no medha ity (AV 6.108.1) upatiSThate /28/ yad annam iti tisRbhir (AV 6.71.1-3) bhaikSasya juhoti /29/ ahar ahaH samidha aahRtyaivaM saayaM praatar abhyaadadhyaat /30/ agniparicaraNa for the brahmacaarin in the upanayana, vidhi. BodhGS 2.5.56-61 etasminn evaagnau vyaahRtiibhis saayaM praatas samidho 'bhyaadadhyaat /56/ evam anyasminn api sadaa /57/ athainaM pradakSiNam agniM parisamuuhati juSasva nas samidham agne adya zocaa bRhad yajatam dhuumam RNvan / upaspRza divyaM saanu stuupais saM razmibhis tatanas suuryasya iti /58/ athainaM pradakSiNam agniM pariSincati adite 'numanyasva iti dakSiNataH praaciim / anumate 'numanyasva iti pazcaad udiiciinam / sarasvate 'numanyasva ity uttarataH praaciinam / deva savitaH prasuva iti samantaM pradakSiNam / samantam eva vaa tuuSNiim /59/ tasmin vyaahRtiibhis saayaM praatas samidho 'bhyaadadhaati bhuus svaahaa bhuvas svaahaa suvas svaahaa bhuur bhuvas suvas svaahaa iti /60/ tathaiva parisamuuhya tathaiva pariSincati anvamaMsthaaH praasaaviiH iti mantraantaan saMnamayati /61/ agniparicaraNa for the brahmacaarin, described in the praadhyayana, vidhi. KausGS 2.6.6 ahar-ahaH saayaMpraatar agniM praNiiyopasamaadhaaya parisamuuhya paryukSya susamiddhe juhoti agnaye samidham aahaariSaM bRhate jaatavedase tayaa tvam agne vardhasva samidhaa brahmaNaa vayaM svaahaa iti prathamaam / edho 'sy edhiiSiimahi iti dvitiiyaam / samid asi samedhiSiimahi iti tRtiiyaam / eSaa te agne samit tayaa vardhasva caapyaayasva ca / varshiSiimahi ca vayam aa ca pyaasiSiimahi iti caturthiim /6/ agniparicaraNa as a brahmacaaridharma, vidhi. GB 1.2.3 [34,12-35,1] sa vaa eSa upayaMz caturdhopaity agniM paadenaacaaryaM paadena graamaM paadena mRtyuM paadena sa yad ahar-ahaH samidha aahRtya saayaMpraatar agniM paricaret tena taM paadam avarunddhe yo 'syaagnau bhavati. agniparicaraNa as a brahmacaaridharma, vidhi. GB 1.2.6 [38,1-6] brahma ha vai prajaa mRtyave saMpraayacchad brahmacaariNam eva na saMpradadau sa hovaacaazyaam asminn iti kim iti yaaM raatriiM samidham anaahRtya vaset taam aayuSo 'varundhiiyeti tasmaad brahmacaary ahar-ahaH samidha aahRtya saayaM praatar agniM paricaren nopary upasaadayed atha pratiSThaapayed yad upary upasaadayej jiimuutavarSii tadahaH parjanyo bhavati. agniparicaraNa as a brahmacaaridharma, vidhi. ManGS 1.1.15-24 praag astamayaan niSkramya samidhaav aahared dhariNyau brahmavarcasakaama iti zrutiH /15/ imaM stomam arhate (jaatavedase ratham saMmahemaa maniiSayaa / bhadraa hi naH pramatir asya saMsady agne sakhye maa riSaamaa vayaM tava // (MS 2.7.3 [78,1-3]) ity agniM parisamuhya paryukSya paristiiryaidho 'sy edhiSiimahiiti (MS 1.3.39 [46,11]) samidham aadadhaati samid asi samedhiSiimahiiti (MS 1.3.39 [46,11]) dvitiiyaam /16/ apo adyaanvacaariSam (MS 1.3.39 [46,12-13]) ity upatiSThate /17/ yad agne tapasaa tapo brahmacaryam upeyamasi / priyaa zrutasya bhuuyaasmaayuSmantaH sumedhasa iti mukhaM vimRSTe /18/ bhadraM karNebhiH zRNuyaama devaa iti (MS 4.14.2 [217,11]) zrotre abhimRzati /19/ bhadraM pazyemaakSabhir yajatraa iti (MS 4.14.2 [217,11]) cakSuSii /20/ sthirair angais tuSTuvaaMsas tanuubhir vyazema devahitaM yad aayur ity (MS 4.14.2 [217,12]) angaani /21/ iha dhRtir iha svadhRtir iti (MS 3.12.4 [161,12]) hRdayadezam aarabhya japati /22/ rucaM no dhehi braahmaNeSu rucaM raajasu dhaaraya / rucaM vizy eSu zuudreSu mayi dhehi rucaa rucam // (MS 3.4.8 [56,3-4]) iti pRthiviim aarabhate /23/ tryaayuSaM jamadagneH kazyapasya tryaayuSam agastyasya tryaayuSam / yad devaanaaM tryaayuSaM tan me astu tryaayuSam iti bhasmanaangaani saMspRzyaapohiSThiiyaabhir maarjayate /24/ agniparicaraNa a brahmacaaridharma, txt. and vidhi. ParGS 2.5.11 daNDadhaaraNam agniparicaraNaM guruzuzruuSaa bhikSaacaryaa /11/ agniparicaraNa a brahmacaaridharma, txt. and vidhi. viSNu smRti 28.4 kaaladvayam abhiSekaagnikarmakaraNam /4/ agniparicaraNa note, the brahmacaarin should not neglect the agniparicaraNa for seven days. GB 1.2.6 [38,11-13] saptamiiM naatinayet saptamiim atinayan na brahmacaarii bhavati samidbhaikSe saptaraatram acaritavaan brahmacaarii punar upaneyo bhavati /6/ (brahmacaaridharma) agniparicaraNa note, before offering into the fire. gRhyasaMgrahapariziSTa 1.16-18ab aahuuyaiva tu hotavyaM yo yatra vihito vidhiH / aviditvaa tu yo hy agniM homayed avicakSaNaH /16/ na hutaM na ca saMskaaro na sa karmaphalaM labhet / jnaatvaa svaruupam aagneyaM yo 'gner aaraadhanaM caret /17/ aihikaamuSmukaiH kaamyaiH saarathis tasya paavakaH. agniparicaraNa note, before and after the samidaadhaana. gRhyasaMgrahapariziSTa 1.86cd-87ab lekhanaabhyukSaNe kRtvaa nihite 'gnau samiddadyaat /86/ tato bhuumigrahaM kRtvaa kuryaat parisamuuhanam / agniparicaryaa see agniparicaraNa. agniparicaryaa Kane 2: 307-308. agniparistaraNa see paristaraNa. agniparistaraNa bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, p. 19. agniparistaraNa txt. KS 32.7 [25,17-21]. (darzapuurNamaasa) agniparistaraNa txt. ManZS 1.1.3.9. (darzapuurNamaasa) (v) (within the saaMnaayyadohana) agniparistaraNa txt. VarZS 1.2.4.1a. (darzapuurNamaasa) agniparistaraNa txt. BaudhZS 1.4 [5,17-6,1]. (darzapuurNamaasa) (v) (after the saaMnaayyadohana) agniparistaraNa txt. BharZS 1.11.1-4, 1.16.1a. (darzapuurNamaasa) agniparistaraNa txt. ApZS 1.14.12-15. (darzapuurNamaasa) (v) (after the saaMnaayyadohana) agniparistaraNa txt. HirZS 1.4 [103-106]. (darzapuurNamaasa) agniparistaraNa txt. VaikhZS 3.9 [39,15-16]. (darzapuurNamaasa) agniparistaraNa txt. KatyZS 2.3.6a. (darzapuurNamaasa) agniparistaraNa txt. MS 1.4.10 [58,1-5]. (darzapuurNamaasa, yaajamaana) agniparistaraNa txt. BharZS 4.5.4. (darzapuurNamaasa, yaajamaana) (v) agniparistaraNa txt. ApZS 4.3.6. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agniparistaraNa txt. HirZS 6.1 [508,27-29]. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agniparistaraNa txt. VaikhZS 3.9 [39,16-17]. (darzapuurNamaasa, yaajamaana, upavasatha) agniparistaraNa txt. BodhGS 1.3.4-6. agniparistaraNa vidhi. ManZS 1.1.3.9 paristRNaati puurvam agnim aparau ca /9/ agniparistaraNa vidhi. BaudhZS 1.4 [5,17-6,1] atha praatar hute 'gnihotre hastau saMmRzate karmaNe vaaM devebhyaH17 zakeyam iti (TS 1.1.4.a) naktaM paristiirNaa evaite 'gnayo bhavanti yady u vaa18 aparistiirNaa bhavanty aahavaniiyam evaagre purastaat paristRNaaty atha19 dakSiNato 'tha pazcaad athottarata evam evaanvaahaaryapacanaM pari20stRNaaty evaM gaarhapatyam. agniparistaraNa vidhi. BharZS 1.11.1-4 tataH saMpreSyati paristRNiita paridhattaagniM parihito 'gnir yajamaanaM bhunaktu / apaaM rasa oSadhiinaaM suvarNo niSka ime yajamaanasya santu kaamadughaa amutraamuSmiMs loke iti (TB 3.7.6.1) /1/ tato 'gniin paristRNaati puurvaaMz caaparau ca praagagrair darbhaiH /2/ api vodagagraaH pazcaat purastaac ca bhavanti /3/ dakSiNaH pakSa upariSTaad bhavaty adhastaad uttaraH /4/ agniparistaraNa vidhi. ApZS 1.14.12-15 tataH saMpreSyati paristRNiita paridhattaagniM parihito 'gnir yajamaanaM bhunaktu / apaaM rasa oSadhiinaaM suvarNo niSkaa ime yajamaanasya santu kaamadughaa amutraamuSmiMl loka iti (TB 3.7.6.1) /12/ paristaraNiim etaam eke samaamananti /13/ ugadagraiH praagagraiz ca darbhair agniin paristRNaati /14/ udagagraaH pazcaat purastaac ca /15/ agniparistaraNa vidhi. BharZS 4.5.4 agniin paristiiryamaaNaan abhimantrayate ubhaav agnii upastRnate devataa upavasantu me / ahaM graamyaan upavasaami mahyaM gopataye pazuun iti (TB 3.7.4.18) /4/ agniparistaraNa vidhi. ApZS 4.3.6 ubhaav agnii upastRNate devataa upavasantu me / ahaM graamyaan upavasaami mahyaM gopataye pazuun iti (TB 3.7.4.18) saayaM paristiiryamaaNeSu japati /6/ agniparistaraNa vidhi. HirZS 6.1 [508,27-29] ubhaav agnii upastRNate devataa upavasant27u me / ahaM graamyaan upavasaami mahyaM gopa28taye pazuun iti (TB 3.7.4.18) paristiiryamaaNeSu japati agniparistaraNa note, daily acts at the agnihotra. ApZS 6.3.5. (agnihotra) agniparistaraNa vidhi. BodhGS 1.3.4-6 athainaM pradakSiNam agniM parisamuuhya paryukSya paristiirya praagagrair darbhair agniM paristRNaati /4/ api vodagagraaH pazcaac ca purastaac ca bhavanti /5/ dakSiNaan uttaraan uttaraan adharaan yadi praagudagagraaH /6/ (vivaaha, prakRti of the gRhya ritual) agni pathikRt worshipped by offering aSTaakapaala in a kaamyeSTi as a praayazcitta when either the paurNamaasii or the amaavasyaa is neglected. (Caland's no. 66) KS 10.5 [129,3-9] agnaye pathikRte 'STaakapaalaM nirvaped yasya paurNamaasii vaamaavasyaa vaatipadyeta bahiSpathaM vaa eSa eti yasya paurNamaasii vaamaavasyaa vaatipadyate 'gnir devaanaaM pathikRt tam evaanvaarabhate sa enaM panthaam apinayati vi vaa etad yajnaM chinatti yad yajne pratata etaam antareSTiM nirvapati ya evaasaa aagneyo 'STaakapaalaH puurNamaase yo 'maavasyaayaaM tam agnaye pathikRte kuryaat tenaiva punaH panthaam evaiti na yajnaM vichinanti. agni pathikRt worshipped by offering aSTaakapaala in a kaamyeSTi as a praayazcitta when the darzapuurNamaasayaajin does not perform them. (Caland's no. 66) TS 2.2.2.1 agnaye pathikRte puroDaazam aSTaakapaalaM nirvaped yo darzapuurNamaasayaajii sann amaavaasyaaM vaa paurNamaasiiM vaatipaadayet patho vaa eSo 'dhy apathenaiti yo darzapuurNamaasayaajii sann amaavaasyaaM vaa paurNamaasiiM vaatipaadayaty agnim eva pathikRtaM svena bhaagadheyenopa dhaavati sa evainam apathaat panthaam api nayaty anaDvaan dakSiNaa vahii hy eSa samRddhyai. agni pathikRt worshipped by offering aSTaakapaala in the praayazcitta when an aahitaagni miss the new moon day or the full moon day. AB 7.8.3 tad aahur ya aahitaagnir amaavaasyaam paurNamaasiiM vaatiiyaat kaa tatra praayazcittir iti so 'gnaye pathikRte 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye vetthaa hi vedho 'dhvana (RV 6.16.3) aa devaanaam api panthaam aganmety (RV 10.2.3) aahutiM vaahavaniiya juhuyaad agnaye pathikRte svaaheti saa tatra praayzcittis. (praayazcitta, darzapuurNamaasa) agni pathikRt worshipped by offering aSTaakapaala as a praayazcitta when the darzapuurNamaasayaajin does not perform them. ApZS 9.4.2-5 agnaye pathikRte puroDaazam aSTaakapaalaM nirvaped yo darzapuurNamaasayaajiity uktam /2/ samaanatantre vaa mukhyaH kaaryaH /3/ athaikeSaam / vi vaa etasya yajnaz chidyate yasya yajne pratate 'ntar etaam iSTiM nirvapanti / ya evaasaav aagneyo 'STaakapaalaH paurNamaasyaaM yo 'maavaasyaayaaM tam agnaye pathikRte kuryaat / tenaiva punaH panthaam evaiti na yajnaM vicchinattiiti vijnaayate /4/ saMyaajye eva paathikRtii syaataam ity aparam /5/ agni pathikRt worshipped by offering aSTaakapaala in the praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya. TB 1.4.4.10 vajro vai cakram / varjo vaa etasya yajnaM vicchinatti / yasyaano vaa ratho vaantaraagnii yaati / aahavaniiyam udvaapya / gaarhapatyaad uddharet / yad agne puurvaM prabhRtaM padaM hi te / suuryasya razmiin anvaatataana / tatra rayiSThaam anusaMbharaitam / sa naH sRja sumatyaa vaajavatyeti / puurveNaivaasya yajnena yajnam anusaMtanoti / tvam agne saprathaa asiity aaha / agniH sarvaa devataaH / devataabhir eva yajnaM saMtanoti / agnaye pathikRte puroDaazam aSTaakapaalaM nirvapet / agnim eva pathikRtaM svena bhaagadheyenopadhaavati / sa evainaM yajniyaM panthaam api nayati / anaDvaan dakSiNaa / vahii hy eSa samRddhyai /10/ (praayazcitta of the agnihotra) agni pathikRt worshipped by offering aSTaakapaala in the praayazcitta of the agnihotra: when the gaarhapatya goes out while the aahavaniiya does not go out. ZB 12.4.4.1 atha praatar bhasmaany uddhRtya / gomayenaalipyaaraNyor evaagnii samaarohya pratyavasyati mathitvaa gaarhapatyam uddhRtyaahavaniiyam aahRtyaanvaahaaryapacanam agnaye pathikRte 'STakapaalaM puroDaazaM nirvapet ... /1/ () agni pathikRt worshipped at a praayazcitta when a cart moves between the fires or the regular time is neglected. ZankhZS 3.4.2 pathikRte 'ntareNa vihaaraM cakriivati vRtte niyataatipattau ca /2/ agni pathikRt worshipped at the end of the nakSatreSTi before performing the darzapuurNamaasa regularly. BaudhZS 28.4 [352,6-7] paathi6kRtyeSTyeSTvaa darzapuurNamaasaabhyaaM yajeta. (nakSatreSTi) (The reason why the iSTi of the asTaakapaala to agni pathikRt is performed is that during the nakSatreSTi the puurNamaasa and amaavaasyaa are replaced by the offering of aajya, see TB 3.1.4.15 and TB 3.1.5.15.) agni pathikRt worshipped in the praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya. ApZS 9.10.17 yasyaano vaa ratho vaantaraagnii yaaty aahavaniiyam udvaapya gaarhapatyaad uddhared yad agne puurvaM prabhRtaM padaM hi te suuryasya razmiin anvaatataana / tatra rayiSThaam anusaMbharaitaM saM naH sRja sumatyaa vaajavatyaa // (TB 1.4.4.10) tvam agne saprathaa asiity etaabhyaam / tataH paathikRtiiM puurvavan nirvapet /17/ agni pavamaana cures a diseased person. JB 1.92 [40,33-34] agna aayuuMsi pavasva ity aamayaavinaH pratipadaM kuryaat / agniM vaa etasya zariiram apyeti vaayuM praaNaH / agninaivaasya pavamaanena zariiraM praaNena saMdadhaati // (See Bodewitz's translation and note. agni pavamaana, agni paavaka, agni zuci see tanuuhavis. agni pavamaana, agni paavaka, agni zuci worshipped by offering aSTaakapaala in a kaamyeSTi for a cakSuSkaama. (Caland's no. 49) TS 2.2.4.3-4 (agnaye pavamaanaaya puroDaazam aSTaakapaalaM nirvaped agnaye paavakaayaagnaye zucaye jyogaamayaavii ... /2/) ... etaam eva nirvapec cakSuSkaamo yad agnaye pavamaanaaya nirvapati praaNam evaasmin tena dadhaati yad agnaye paavakaaya vaacam evaasmin tena dadhaati yad agnaye zucaye cakSur evaasmin tena dadhaati /3/ uta yady andho bhavati praiva pazyati. agni pavamaana, agni paavaka, agni zuci worshipped by offering aSTaakapaala in a kaamyeSTi for a jyogaamayaavin. (Caland's no. 89) TS 2.2.4.2-3 agnaye pavamaanaaya puroDaazam aSTaakapaalaM nirvaped agnaye paavakaayaagnaye zucaye jyogaamayaavii yad agnaye pavamaanaaya nirvapati praaNam evaasmin tena dadhaati yad agnaye /2/ paavakaaya vaacam evaasmin tena dadhaati yad agnaye zucaye aayur evaasmin tena dadhaaty uta yadiitaasur bhavati jiivaty eva. agni pavamaana, agni paavaka, agni zuci worshipped in the pavitreSTi, besides other deities. BaudhZS 28.2 [345,1-16] atha pRSThyaaM stiirtvaapaH praNiiyaagnaye pavamaanaaya puroDaazam aSTaa13kapaalaM nirvapati sarasvatyai priyaayaa upaaMzvaajyam agnaye paava14kaaya puroDaazam aSTaakapaalaM nirvapati savitre satyaprasavaa15yopaaMzvaajyam agnaye zucaye puroDaazam aSTaakapaalaM nirvapati16 vaayave niyutvata upaaMzvaajyam agnaye vratapataye puroDaazam aSTaa17kapaalaM nirvapati viSNave zipiviSTaayopaaMzvaajyam agnaye vaizvaa18naraaya puroDaazam aSTaakapaalaM nirvapati dadhikraavNa upaaMzvaa19jyam iti. (pavitreSTi) agni pavamaana, agni paavaka, agni zuci worshipped in the pavitreSTi, according to Kasgikar's note 2 hereon, pavamaanahavis denotes tanuuhavis; it means that these three agnis are worshipped. BharPZS 194 abhyaataanaan hutvaagneyam aSTaakapaalaM nirupya pavamaanahaviiMSi vaizvaanaraM dvaadazakapaalaM pancamam /194/ aagneyaM parihaapyaagnaye vratapataya ity eke samaamananti /195/ (pavitreSTi) agni pavamaana :: pazavaH. TB 1.1.6.2 (agnyaadheya, tanuuhavis). agni pitRmat a devataa worshipped in thezraaddha. BharGS 2.12 [44,4-7] athaannasya juhoty agnaye pitRmate svaahaa somaaya pitRmate4 svaahaa yamaayaangirasvate pitRmate svaahaa svadhaa namaH5 pitRbhyaH svaahaagnaye kavyavaahanaaya sviSTakRte svadhaa namaH6 pitRbhyaH svaaheti. agni pitRmat a devataa worshipped in theseven aahutis on the cremation ground. GautPS 1.5.20 dahanaagner ulkaam aadaaya /13/ ulkaabhaave bhasmaangaaraan vaa samaaropya /14/ nirmanthyena vaa /15/ yaamyaM carum /16/ jiivataNDulaM zrapayitvaa /17/ dakSiNodvaasya /18/ etaaH saptaahutiir juhoti /19/ svaahaa somaaya pitRmate svaahaagnaye pitRmate svaahaagnaye kravyaade svaahaagnaye kavyavaahanaaya svaahaa yamaaya svaahaa yamiiyamaabhyaaM svaahaa vivasvata iti /20/ (pitRmedha, asthisaMcayana) agni pRthu :: adhidevana, see adhidevana :: agni pRthu. agni pRthu a devataa worshipped at the dyuuta in the raajasuuya, as dharmaNaspati. ZB 5.4.4.22 athaadhvaryuH / caturgRhiitam aajyaM gRhiitvaadhidevane hiraNyaM nidhaaya juhoty agniH pRthur dharmaNaspatir juSaaNo 'gniH pRthur dharmaNaspatir aajyasya vetu svaaheti (VS 10.29a) /22/ agni pRthiviikSit a devataa worshipped in the agnihotra, vaizvadeva. KatyZS 4.14.28 caturthiiM kuurcasthaane trir niSincaty agnaye pRthiviikSite svaahaa pRthivyaa amRtaM juhomi svaahaamRte 'mRtaM juhomi svaaheti /28/ agni puSTipati a devataa worshipped in the vivaaha. KathGS 22.2-3 akSatasaktuunaam agniM puSTipatiM prajaapatiM ca yajeta / agninaa rayim aznavat poSam eva dive dive yazasaM viiravattamam // prajaapate na hi tvad anya iti ca /2/ sarvatrodvaahakarmasv anaadiSTadevateSv agniM puSTipatiM prajaapatiM ca yajeta /3/ agnipraNayana see agnipraNayaniiyaa. agnipraNayana see agnyanvaadhaana. agnipraNayana see praNayana of agni and soma. (agniSToma) agnipraNayana in the agnicayana, txt. KS 21.8 [47,10-49,19] agnipraNayana (KS 21.9 [48,13-49,19] the placing of the fire). agnipraNayana in the agnicayana, txt. TS 4.6.3 agnipraNayana (m.), txt. TS 5.4.6 agnipraNayana and apratiratha. agnipraNayana in the agnicayana, txt. BaudhZS 10.51 [53,12-55,10] agnipraNayana ([53,12-18] apratiratha, 10.51-52 [54,4-10] aajyaprokSaNa of the citis, 10.52 [54,10-55,10] placing of the fire) agnipraNayana in the agnicayana, txt. ApZS 17.14.5-15.8 agnipraNayana (7-8 apratiratha, 17.15.1-8 the placing of the fire). agnipraNayana in the agnicayana, txt. KatyZS 18.3.15 agnipraNayana in the agniSToma, bibl. Caland-Henry, 1906, L'agniSToma, #79. agnipraNayana in the agniSToma, txt. KS 25.6 [110,19-111,6]. (c) (v) agnipraNayana in the agniSToma, txt. MS 3.8.5 [101,3-8]. (c) (v) agnipraNayana in the agniSToma, txt. AB 1.28. agnipraNayana in the agniSToma, txt. KB 9.2. agnipraNayana in the agniSToma, txt. ZB 3.5.2.1-18. agnipraNayana in the agniSToma, txt. LatyZS 1.6.38. agnipraNayana in the agniSToma, txt. ManZS 2.2.2.4-8. agnipraNayana in the agniSToma, txt. BaudhZS 6.24 [183,15]. agnipraNayana in the agniSToma, txt. BharZS 12.6.1-5. agnipraNayana in the agniSToma, txt. ApZS 11.5.9-6.2. (c) (v) agnipraNayana in the agniSToma, txt. KatyZS 8.3.20. agnipraNayana in the agniSToma, txt. VaitS 15.9. agnipraNayana in the agniSToma, contents. KS 25.6 [110,19-111,6]: [110,19-21] utpatti of uurNaastukaa, [110,21-22] utpatti of piitudaaru, [110,22-111,1] utpatti of sugandhitejana, [111,1-3] utpatti of gulgulu, [111,3] utpatti of piitudaaru, [111,3] utpatti of sugandhitenana, two mantras KS 2.9 [15,3]. agnipraNayana in the agniSToma, vidhi. KS 25.6 [110,19-111,6] agnir vai devebhyo19 'paakraamat sa yaaM prathamaaM praavasat taaM pazuSv avasad vRSNer antaraazRngaM tasmaad uu20rNaastukaa bhavati, yaaM dvitiiyaaM taaM vanaspatiSu piitudaarau tasmaat piitu21daarur bhavati, yaaM tRtiiyaaM taam oSadhiSu sugandhitejane tasmaat sugandhite22jano bhavati, yad ete saMbhaaraa bhavanti, yad evaasyaatra zliSTaM yan nyaktaM tad e111,1tais saMbharati sa punar upaavartamaanaz zariiram adhuunuta tasya yan maaMsam aasiit ta2d gulgulv abhavad, yad asthi sa piitudaarur, yaani lomaani sa sugandhitejano3, yad ete saMbhaaraa bhavanti yad evaasyaatra zliSTaM yan nyaktaM tad etais saMbharaty agnes sa4rvatvaaya,agneH kulaayam asy agneH puriiSam asiiti (KS 2.9 [15,3]) kulaayam iva hy etat puriiSam iva5 yajnaH pratyaSThaad iti (KS 2.9 [15,3]) yajnasya pratiSThityai /6/6. agnipraNayana in the agniSToma, contents and vidhi: utpatti of anaachinnastukasyaantaraazRnga, puutudru, sugandhitejana, guggulu, vidhi. MS 3.8.5 [101,3-8] yatra vaa ado 'gnir hotraadviSaapaakraamat sa sarveSu bhuuteSv avasad yaaM pazusv a3vasat taam anaachinnastukasyaantaraazRngam avasad yaaM vanaspatiSu puutudrau yaam o4SadhiiSu taaM sugandhitejane yat saMbhaaraant saMbharati yad evaatraagner nyaktaM tat saMbhara5ti yaani vaa ado 'gnir asthaany adhuunuta sa puutudrur abhavad yan maaMsaM tad guggulu6 yat puuyitam upazliSTaM sa sugandhitejano yad ete saMbhaaraa bhavanti yad evaa7traaner nyaktaM tasyaavaruddhyai. agnipraNayana in the agniSToma, vidhi. AB 1.28 (1-) ... 26 agne vizvebhiH svaniika devair uurNaavantam prathamaH siida yonim iti (RV 6.15.16ab) 27 vizvair evainaM tad devaiH sahaasaadayati 28 kulaayinaM ghRtavantaM savitra iti (RV 6.15.16c) kulaayam iva hy etad yajne kriyate yat pautudaaravaaH paridhayo gulguluurNaasutkaaH sugandhitejanaaniiti yajnaM naya yajamaanaaya saadhv iti (RV 6.15.16d) yajnam eva tad Rjudhaa pratiSThaapayati 29 siida hotaH sva u loke cikitvaan ity (RV 3.29.8a) agnir vai devaanaaM hotaa tasyaiSa svo loko yad uttaravediinaabhiH ... AB 1.28.28 kulaayam iva hy etad yajne kriyate yat paitudaaravaaH paridhayo gulguluurNaasutkaaH sugandhitejanaaniiti yajnaM naya yajamaanaaya saadhv iti (RV 6.15.16d) yajnam eva tad Rjudhaa pratiSThaapayati. (agniSToma, agnipraNayana) agnipraNayana in the agniSToma, contents. ZB 3.5.2.1-18: 1 he puts firewood on the aahavaniiya, he prepares the holder of the firewood, puts the aajya on the fire, wipes the sruva and a sruc, he purifies the aajya and takes it five times when the firewood burns, 2 they lift the firewood, they take the holder and he orders the hotR to recite a verse and the pratiprasthaatR to go along with the line drawn by a sphya, the pratiprasthaatR goes along with the ekasphyaa line from the madhyama zanku which is in the western part of the vedi up to the point of the vedi of the (new) gaarhapatya separated with the distance ?? ... 14 he puts the three paridhis and scatters the saMbhaaras on the aahavaniiya, 15 the paridhis are made of piitudaaru wood, 16 gulgulu is used, 17 sugandhitejana is used, 17 sugandhitejana is used, 18 vRSNe stukaa is used. agnaye prahriyamaaNaayaanubruuhy ekasphyayaanuudehi // ZB 3.5.2.2 (agniSToma, agnipraNayana, order to the hotR and to the pratiprasthaatR). agnipraNayana in the agniSToma, vidhi. ZB 3.5.2.1-18 (1-9) idhmam abhyaadadhati / upayamaniir upakalpayanty aajyam adhizrayati sruvaM ca srucaM ca saMmaarSTy athotpuuyaajyaM pancagRhiitaM gRhNiite yadaa pradiipta idhmo bhavati /1/ athodyachantiidhmam / upayachanty upayamaniir athaahaagnaye prahriyamaaNaayaanubruuhy ekasphyayaanuudehiity anuudaiti pratiprasthaataikasphyayaitasmaan madhyamaac chankor ya eSa veder jaghanaardhe bhavati tad yad evaatraantaHpaatena gaarhapatyasya veder vyavachinnaM bhavati tad evaitad anusaMtanoti /2/ tad dhaike / ottaraveder anuudaayanti tad u tathaa na kuryaad aivaitasmaan madhyamaac chankor anuudeyaat ta aayanty aagacchanty uttaravedim /3/ prokSaNiir adhvaryur aadatte / sa purastaad evaagre prokSaty udaG tiSThann indraghoSas tvaa vasubhiH purastaat paatv itiindraghoSas tvaa vasubhiH purastaad gopaayatv ity evaitad aaha /4/ atha pazcaat prokSati / pracetaas tvaa rudraiH pazcaat paatv iti pracetaas tvsaa rudraiH pazcaad gopaayatv ity evaitad aaha /5/ atha dakSiNataH prokSati / manojavaas tvaa pitRbhir dakSiNataH paatv iti manojavaas tvaa pitRbhir dakSiNato gopaayatv ity evaitad aaha /6/ athottarataH prokSati / vizvakarmaa tvaadityair uttarataH paatv iti vizvakarmaa tvaadityair uttarato gopaayatv ityevaitad aaha /7/ atha yaaH prokSaNyaH pariziSyante / tad ye ete puurve sraktii tayor yaa dkSiNaa taa nyantena barhirvedi ninayatiidam ahaM taptaM vaar bahirdhaa yajnaan niHsRjaamiiti saa yad evaadaH siMhii bhuutvaaaantevaacarat taam evaasyaa etac chucaM bahirdhaa yajnaan niHsRjati yadi naabhicared yady u abhicared aadized idam ahaM taptaM vaar amum abhi niHsRjaamiiti tam etayaa zucaa vidhyati sa zocann evaamuM lokam eti /8/ sa yad dhaaryamaaNe 'gnau / uttaravediM vyaaghaarayati yad evainaam ado devaa abruvan puurvaaM tvaagner aahutiH praapsyatiiti tad evainaam etat puurvaam agner aahutiH praapnoti yad v eSaa devaan abraviid yaaM mayaa kaaM caaziSam aazaasiSyadhve saa vaH sarvaa samardhiSyata iti taam enayaatrartvijo yajamaanaayaaziSam aazaasate saasmai sarvaa samRdhyate /9/ agnipraNayana in the agniSToma, vidhi. ZB 3.5.2.1-18 (10-18) tad vaa etad ekaM kurvan dvayaM karoti / yad uttaravediM vyaaghaarayaty atha yaiSaaM madhye naabhikeva bhavati tasyai ye puurve sraktii tayor yaa dakSiNaa /10/ tasyaam aaghaarayati / siMhy asi svaahety athaaparayor uttarsyaaM siMhy asy aadityavaniH svaahety athaaparayor dakSiNasyaaM siMhy asi brahmavaniH cakravanaH svaaheti bahvii vai yajuHSv aaziis tad brahma ca kSatraM caazaasta ubhe viirye /11/ atha puurvayor uttarasyaaM / siMhy asi suprajaavanii raayaspoSavaniH svaaheti tat prajaam aazaaste yad aaha suprajaavanir iti raayaspoSavanir iti bhuumaa vai raayaspoSas tad bhuumaanam aazaaste /12/ atha madhya aaghaarayati / siMhy asy aavaha devaan yajamaanaaya svaaheti tad devaan yajamaanaayaavaahayaty atha srucam udyachati bhuutebhyas tveti prajaa vai bhuutaani prajaabhyas tvety evaitad aaha /13/ atha paridhiin paridadhaati / dhruvo 'si pRthiviiM dRMheti (VS 5.13.a) madhyamaM dhruvakSid asy antarikSaM dRMheti (VS 5.13.b) dakSiNam acyutakSid asi divaM dRMhety (VS 5.13.c) uttaram agneH puriiSam asiiti (VS 5.13.d) sambhaaraa upanivapati tad yat sambhaaraa bhavanty ager eva sarvatvaaya /14/ zariiraM haivaasya piitudaaru / tad yat paitudaarvaaH paridhayo bhavanti zariireNaivainam etat samardhayati kRtsnaM karoti /15/ maaMsaM haivaasya gulgulu tad yad gulgulu bhavati maaMsenaivainam etat samardhayati kRtsnaM karoti /16/ gandho haivaasya sugandhitejanam / tad yat sugandhitejanaM bhavati gandhenaivainam etat samardhayati kRtsnaM karoti /17/ atha yad vRSNe stukaa bhavati / vRSNer ha vai viSaaNe antareNaagnir ekaaM raatrim uvaasa tad yad evaatraagner nyaktaM tad ihaapy asad iti tasmaad vRSNe stukaa bhavati tasmaad yaa ziirSNo nedisThaM syaat taam aachidyaahared yady u taaM na vinded api yaam eva kaaM caaharet tad yat paridhayo bhavanti guptyaa eva duura iva hy enam uttare paridhaya aagachanti /18/ (agniSToma, agnipraNayana) agnipraNayana in the agniSToma, contents. ApZS 11.5.9-12: 9 after the pravargyodvaasana according to the procedure of that in the niruuDhapazubandha (see ApZS 7.6.4-7.4), 10 the fire carried forward is the aahavaniiya of the agniSToma, the old aahavaniiya serves as the gaarhapatya, 11 when the fire is brought the uttara parigraaha is performed (Caland's note hereon: the first parigraaha is mentioned in ApZS 10.5.3 (uttaravedi)), 12 vatsaapaakaraNa by the pratiprasthaatR for payasyaa to mitra and varuNa. agnipraNayana in the agniSToma, vidhi. ApZS 11.5.9-12 atra pravargyam udvaasya pazubandhavad agniM praNayati /9/ eSa somasyaahavaniiyaH / yataH praNayati sa gaarhapatyaH /10/ agnivaty uttaraM parigraahaM parigRhNaati /11/ atra pratiprasthaataa zaakhaam aahRtya maitraavaruNyaaH payasyaayaa vatsaan apaakaroti /12/ agnipraNayana note, aahavaniiya and gaarhapatya, the fire carried forward is the aahavaniiya of the agniSToma, the old aahavaniiya serves as the gaarhapatya. ApZS 11.5.10 eSa somasyaahavaniiyaH / yataH praNayati sa gaarhapatyaH /10/ (agniSToma, agnipraNayana) agnipraNayana in the caaturmaasya, vaizvadeva, bibl. S. Einoo, 1988, Die caaturmaasya, pp. 8-9. agnipraNayana in the caaturmaasya, vaizvadeva, txt. BharZS 8.1.7-8. agnipraNayana in the caaturmaasya, vaizvadeva, txt. ApZS 8.1.6-9. agnipraNayana in the caaturmaasya, vaizvadeva, txt. HirZS 5.1 [448,24; 449,1; 13]. agnipraNayana in the caaturmaasya, vaizvadeva, txt. VaikhZS 8.3 [81,2-4]. agnipraNayana in the caaturmaasya, vaizvadeva, contents. ApZS 8.1.6-9a: 6 as in the pazubandha he carries the fire, but agnipraNayana in the caaturmaasya, vaizvadeva, vidhi. ApZS 8.1.6-9a pazubandhavad gaarhapatyaad agniM praNayan nodyatahomaM juhoti /6/ uurNaavantaM prathamaH siida yonim iti hotur abhijnaayaahavaniiyaayatana uurNaastukaaM nidhaaya tasyaam agniM pratiSThaapayati /7/ naanuttaravedike paazukaM praNayanaM vidyata ity aparam /8/ agniin anvaadhaaya ... /9/ agnipraNayana in the caaturmaasya, varuNapraghaasa, bibl. S. Einoo, 1988, Die caaturmaasya, pp. 85-86. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. KB 5.3 [19,15-16]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. GB 2.1.21 [158,10-12]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. AzvZS 2.17.2-12. (c) (v) agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. ZankhZS 3.14.8-14. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. KaaThaka: commentaruy on KatyZS 5.4.1 [456,9-10]; on 5.4.7 [459,1-2]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. ManZS 1.7.3.29-45. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. VarZS 1.7.2.5; 1.7.2.9-11. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. BaudhZS 5.5 [134,12-15]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. BaudhZS 25.1-2 [228,7-229,1]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. BharZS 8.5.17-6.1. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. ApZS 8.5.22-26; 8.6.7. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. HirZS 5.2 [461,1]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. VaikhZS 8.9 [85,15-16]; 8.10 [86,11]. agnipraNayana in the caaturmaasya, varuNapraghaasa, txt. KatyZS 5.4.1-20. VaitS 8.17-18. agnipraNayana in the caaturmaasya, varuNapraghaasa, contents. AzvZS 2.17.2-13: 2 the hotR sits to the west of the vedi of the darzapuurNamaasa and begins to recite agnipraNayaniiyaa verses when he is urged by the adhvaryu, 3a he recites three verses, namely RV 10.176.2, RV 3.29.4 and RV 6.15.16, 3b he makes a pause at the end of the first half of RV 6.15.16, 3c he recites the first verse while sitting in a low voice and ends with praNava, 4-5 when at the change of the tone of the voice from earlier tone, he ends with praNava and moves to the next tone without breathing. thus the continuity of breathing is secured, 6 while going to the fire in the north he recites other verses(?), 7 the first two verses for the raajanya and vaizya, 8-9 he stands to the west of the northern vedi or in the soma sacrifice to the west of the uttaravedi, 10a when the fire is put down he recites two concluding verses, 10b-12 and sitting on the seat he releases his speech, 11 ??, 12 ??. agnipraNayana in the caaturmaasya, varuNapraghaasa, vidhi. AzvZS 2.17.2-12 pazcaad daarzapaurNamaasikaayaa veder upavizya preSito 'gnipraNayaniiyaaH pratipadyate /2/ pra devaM devyaa dhiyeti (RV 10.176.2) tisra iDaayaas tvaa pade vayam (RV 3.29.4) agne vizvebhiH svaniika devair ity (RV 6.15.16) ardharca aaramet / aasiinaH prathamaam anvaahopaaMzu sapraNavaam /3/ tatra sthaanaat sthaanasaMkramaNe praNavenaavasaayaanucchvasyottaraaM pratipadyate /4/ praaNasaMtataM bhavatiiti vijnaayate /5/ uttaram agnim anuvrajann uttaraaH /6/ imaM mahe vidathyaaya zuuSam (RV 3.54.1) ayam iha prathamo dhaayi dhaatRbhir iti (RV 4.7.1> tu raajanyavaizyayor aadye /7/ pazcaat uttarasyaa veder avasthaaya /8/ uttaravedes tu someSu /9/ nihite 'gnau siida hotaH sva u loke cikitvaan (RV 3.29.8) ni hotaa hotRSadane vidaana iti (RV 2.9.1) dve paridhaaya tasminn evaasana upavizya bhuur bhuvaH svar iti vaacaM visRjet /10/ anyatraapi yatraanubruvann anuvrajet /11/ tiSThat saMpraiSeSu tathaiva vaagvisargaH /12/ agnipraNayana in the caaturmaasya, varuNapraghaasa, contents. ZankhZS 3.14.8-14: 8 from the aahavaniiya they carry forward the two fires, namely aahavaniiya and gaarhapatya, agnipraNayana in the caaturmaasya, varuNapraghaasa, vidhi. ZankhZS 3.14.8-14 aahavaniiyaac caagnii praNayanti /8/ devaM devyeti (RV 10.176.2-4) tisRNaam aasiinaH prathamaam /9/ uttare anusaMyan /10/ ilaayaas tveti saadyamaanayor idhmayoH /11/ agne vizvebhiH svaniika siida hotar ni hotaa tvaM duutaH /12/ ity agnipraNayaniiyaaH /13/ yatraasiinaH prathamaam anvavocat tat sthitvotsRjyate /14/ agnipraNayana in the caaturmaasya, varuNapraghaasa, vidhi. ManZS 1.7.3.29-45: ... 44 grains of sand used as upayamanii are thrown to the south of the aahavaniiya, ... . agnipraNayana in the caaturmaasya, varuNapraghaasa, vidhi. ManZS 1.7.3.29-45 ... agneH kulaayam asiiti (MS 1.2.8 [18,9]) dakSiNata aahavaniiyasyopayamaniir nivapati /44/ agnipraNayana bibl. J. Schwab, 1886, Das altindsche Thieropfer, pp. 30-39. agnipraNayana in the niruuDhapazubandha, txt. and vidhi. AzvZS 3.1.7 uktam agnipraNayanam. (reference to caaturmaasya, varuNapraghaasa: AzvZS 2.17.2-13) agnipraNayana in the niruuDhapazubandha, txt. VarZS 1.6.2.1-8. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. BaudhZS 4.2-3 [110,9-112,5]. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. BharZS 7.4.5-5.7. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. ApZS 7.6.4-7.4. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. HirZS 4.2 [405-408]. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. VaikhZS 10.5 [105,11-106,13]. (c) (v) agnipraNayana in the niruuDhapazubandha, txt. and vidhi. KatyZS 6.2.3 ekam idhmena praNayati /3/ (v) agnipraNayana in the niruuDhapazubandha, contents. VarZS 1.6.2.1-8: 1 udyatahoma, 2 saMpraiSa, 3 he raises the upayamaniis, 4 when the hotR recites RV 6.15.16, he puts the fire on the saMbhaaras, 5 the old aahavaniiya is used as the gaarhapatya; the agnihotra is offered on the fire on the uttaravedi, 6 in the varuNapraghaasas the agnihotra, the Rc of the agnipraNayana and the puurNaahuti are performed as in the agnyaadheya (agnihotra: VarZS 1.4.4.37 dvaadazaraatram ajasreSv agniSv aajyenaagnihotraM juhuyaat /37/; the Rc of the agnipraNayana: VarZS 1.4.3.11 praaciim anu pradizam iti (MS 1.6.2 [86,18-19]) praNayati /11/; puurNaahuti, see VarZS 1.4.4.7-9), 7 three atimukti offerings, 8 after agnipraNayana firewood is added to each ritual fire and the yajamaana enters the vrata. agnipraNayana in the niruuDhapazubandha, vidhi. VarZS 1.6.2.1-8 yat te paavaka cakRmaa kac cid aagaH puurvo yaH sann aparo bhavati / ghRtenaagne tanvaM vardhayasva maa maa hiMsiir adhigataM purastaat // ity udyate 'gnaav aahavaniiye juhoti /1/ agnaye praNiiyamaanaayaanubruuhiiti saMpreSyati /2/ upayacchaty upayamaniiH /3/ uurNaavantam ity (RV 6.15.16) ucyamaane yajnaH pratyaSThaat sumatiH sumedhaa aa tvaa vasuuni purodhaarhanti / diirgham aayur yajamaanaaya kRNvann athaamRtena jaritaaram aGdhi // iti saMbhaareSv adhvaryur agniM saadayati /4/ yasmaad adhi praNayati tasmin gaarhapatyakarmaaNi kurviitaagnihotraM ca juhuyaad auttaravedike /5/ varuNapraghaaseSv agnihotraM praNayanii puurNaahutir iti yathaagnyaadheye /6/ atimuktiir juhoti agnir yajnaM nayatu prajaanan mainaM yajnahano vidan / devebhyo yajnaM nayataat pra pra yajnapatiM tira svaahaa // iti / vaayuH suuryo yajnaM nayatv iti samaanam /7/ praNiite'gnyanvaadhaanaM vratopaayanam /8/ agnipraNayana in the niruuDhapazubandha, contents. BaudhZS 4.2-3 [110,9-112,5]: 2 [110,9-11] the pratiprasthaatR puts faggot for carrying the fire on the aahavaniiya and prepares sand for holding the fire from the caatvaala, 2 [110,11-13] the adhvaryu takes ghoSavatii prokSaNii water and gives aajya drawn five times to an assistant, requisites for burning fire are held by the brahman, 2 [110,13-14] saMpraiSa, 2 [110,14-15] when the last(?) of the praNayaniiyaa verses is recited three times they hold the fire and other things, go along the north of the vedi and keep the fire(?), 2-3 [110,15-19] prokSaNa with indraghoSavatii prokSaNii water on the four sides of the uttaravedi, 3 [110,19-111,1] he pours the rest of the prokSaNii water to the south of the uttaravedi (3 [110,20-111,1] reference to TS 6.2.7.5), 3 [111,1-6] four diagonal vyaaghaaraNas of the uttaravedi from the south shoulder, north buttock, south buttock and north shoulder, and the last in the center, 3 [111,7] he holds the sruc upwards, 3 [111,7-9] he puts three paridhis made of palaaza/puutadru, 3 [111,9-11] he puts the rest of saMbhaaras on the aahavaniiya and pours aajya on them, 3 [111,11-14] he prepares firewood, 3 [111,14-112,2] four adhvaraahutis, 3 [112,2-5] the yajamaana offers three aahutis. agnipraNayana in the niruuDhapazubandha, vidhi. BaudhZS 4.2-3 [110,9-112,5] (2-3 [110,9-111,11]) yaavad evaa9traadhvaryuz ceSTati taavad eva pratiprasthaataabhyaadadhaatiidhmaM praNayaniiya10m upopayamaniiH kalpayanti caatvaalaad, aatmanendraghoSavatiiH prokSaNii11r adhvaryur aadatte parikarmiNe pancagRhiitam aajyaM prayacchati brahmaNi12 saMbhaaraa bhavanty, atha saMpraiSam aahaagnaye praNiiyamaanaayaanubruuhy agniid eka13sphyayaanusaMdhehiiti, trir uktaayaam udyacchante hotur vazaM yanty uttareNa14 vediM pratipadyante dhaarayanty etam agnim, athaadhvaryur indraghoSavatiibhiH15 prokSaNiibhir uttaravediM prokSati /2/16 indraghoSas tvaa vasubhiH purastaat paatv iti (TS 1.2.12.i(a)) purastaan manojavaas tvaa17 pitRbhir dakSiNataH paatv iti (TS 1.2.12.i(b)) dakSiNataH pracetaas tvaa rudraiH pazcaat paa18tv iti (TS 1.2.12.i(c)) pazcaad vizvakarmaa tvaadityair uttarataH paatv ity (TS 1.2.12.i(d)) uttarato, 'tha19 yat prokSaNiinaam ucchiSyate tad dakSiNata uttaravedyai ninayati yad eva20 tatra kruuraM tat tena zamayatiiti braahmaNam (TS 6.2.7.5), athainaaM hiraNyam antardhaa111,1yaakSNayaa pancagRhiitena vyaaghaarayati siMhiir asi sapatnasaahii2 svaaheti (TS 1.2.12.k(a)) dakSiNe 'Mse siMhiir asi suprajaavaniH svaahety (TS 1.2.12.k(b)) u3ttarasyaaM zroNyaaM siMhiir asi raayaspoSavaniH svaaheti4 (TS 1.2.12.k(c)) dakSiNasyaaM zroNyaaM siMhiir asy aadityavaniH svaahety (TS 1.2.12.k(d)) uttare5 'Mse siMhiir asy aa vaha devaan devayate yajamaanaaya svaaheti (TS 1.2.12.k(e)) madhye6 'tha bhuutebhyas tveti (TS 1.2.12.l) srucam udgRhNaaty atha pautudravaan paridhiin paridadhaati7 vizvaayur asi pRthiviiM dRMheti (TS 1.2.12.m(a)) madhyamaM dhruvakSid asy antarikSaM dRM8heti (TS 1.2.12.m(b)) dakSiNam acyutakSid asi divaM dRMhety (TS 1.2.12.m(c)) uttaram athaatiziSTaan saM9bhaaraan nivapati gulgulu sugandhitejanaM zuklaam uurNaastukaam agne10r bhasmaasy agneH puriiSam asiity (TS 1.2.12.n) athainaan saMsraaveNaabhighaarayaty agnipraNayana in the niruuDhapazubandha, vidhi. BaudhZS 4.2-3 [110,9-112,5] (3 [111,11-112,5]) atha prada11kSiNam aavRtyedhaM pratiSThaapayati yajna pratitiSTha sumatau suzevaa aa12 tvaa vasuuni purudhaa vizantu / diirgham aayur yajamaanaaya kRNvann athaa13mRtena jaritaaram aGdhiity (TB 2.5.8.12) athainaM visrasyaahutiSaahaM kRtvaadhvaraahuti14bhir abhijuhoty agnir yajnaM nayatu prajaanan mainaM yajnahano vidan /15 devebhyaH prabruutaad yajnaM pra pra yajnapatiM tira svaahaa // vaayur yajnaM nayatu16 prajaanan mainaM yajnahano vidan / devebhyaH prabruutaad yajnaM pra pra yajnapatiM17 tira svaahaa // suuryo yajnaM nayatu prajaanan mainaM yajnahano vidan /18 devebhyaH prabruutaad yajnaM pra pra yajnapatiM tira svaahaa // yajno yajnaM19 nayatu prajaanan mainaM yajnahano vidan / devebhyaH prabruutaad yajnaM pra pra112,1 yajnapatiM tira svaahety athaitaa yajamaana eva svayaM juhoty agnir annaado2 'nnapatir annasyeze sa me 'nnaM dadaatu svaahaa / vaayuH praaNadaaH3 praaNasyeze sa me praaNaM dadaatu svaahaa / aadityo bhuuridaa4 bhuuyiSThaanaaM pazuunaam iize sa me bhuuyiSThaan pazuun dadaatu svaahety. agnipraNayana in the niruuDhapazubandha, contents. BharZS 7.4.5-5.7: 4.5 one opinion is the agnipraNayana is performed on the preceding day, another opinion is that the ritual precedure ends with the sprinkling the uttaravedi with water, 4.6 he lights a faggot in the aahavaniiya and gives saMpraiSa to the hotR to recite Rcs, 4.7 when the hotR recites the first Rc three times, he takes a burning faggot while holding it with grains of sand and offers the udyatahoma, 4.8 thus he offers in the remaining aahavaniiya, they procede to the east to the uttaravedi, 4.9 vyaaghaaraNa of the uttaravedi, 5.1 he lifts the juhuu and then he puts paridhis around the uttaravedi, 5.2 he puts the saMbhaaras on the naabhi of the uttaravedi, 5.3 he puts upayamaniis to the north of them, 5.4 when he notices a mantra of the hotR, he sets up the fire on the saMbhaaras, 5.5 he puts the fire and adds wood to it, 5.6 after a puurNaahuti he offers four atimuktii offerings, 5.7 according to eke the sequence is in reverse order.BharZS 7.5.1 agnipraNayana in the niruuDhapazubandha, vidhi. BharZS 7.4.5-5.7 puurvedyur agniM praNayed ity ekaM prokSaantaaM parivased ity aparam /5/ aahavaniiya idhmam aadiipya saMpreSyati agnaye praNiiyamaanaayaanubruuhi iti /6/ trir anuuktaayaaM prathamaayaam idhmam aadaaya sikaaa upayamaniiH kRtvodyatahomaM juhoti yat te paavaka cakRmaa kac cid aagaH puurvaH san aparo yad bhavaasi / ghRtena tvaM tanuvo vardhayasva maa maa hiMsiir adhigataM purastaat svaahaa // iti /7/ zeSe hutvaa praanco 'bhipravrajanti /8/ upary agnau dhaaryamaaNe pancagRhiitenaajyena hiraNyam antardhaayaakSNayottaravediM vyaaghaarayati / siMhiir asi sapatnasaahii svaahaa iti (TS 1.2.12.k(a)) dakSiNe 'Mse / siMhiir asi suprajaavaniH svaahaa ity (TS 1.2.12.k(b)) uttarasyaaM zroNyaam / siMhiir asi raayaspoSavaniH svaahaa ity (TS 1.2.12.k(c)) uttare 'Mse / siMhiir asy aadityavaniH svaahaa iti (TS 1.2.12.k(d)) dakSiNasyaaM zroNyaam / siMhiir asy aa vaha devaan devayate yajamaanaaya svaahaa iti (TS 1.2.12.k(e)) madhye /9/4/ bhuutebhyas tvaa iti (TS 1.2.12.l) srucam udgRhyaabhita uttaravediM pautudravaan paridhiin paridadhaati / vizvaayur asi iti (TS 1.2.12.m(a)) madhyamam / dhruvam asi iti (TS 1.2.12.m(b)) dakSiNam / acyutakSid asi ity (TS 1.2.12.m(c)) uttaram /5.1/ naabhyaaM saMbhaaraan nivapati gulgulu sugandhitejanaM zvetaam uurNaastukaaM yaa petvasyaantaraa zRnge zvetasyaacchinnastukasya / naacchinastukasyety ekeSaam / agner bhasmaasi / agneH puriiSam asi iti (TS 1.2.12.n) /2/ etenaivottarata upayamaniir nivapati /3/ yatraabhijaanaati siida hotaH sva u loke iti (RV 3.29.8) tat saMbhaareSv agniM pratiSThaapayati yajna pratitiSTha sumatau suzevaa aa tvaa vasuuni purudhaa vizantu / diirgham aayur yajamaanaaya kRNvann adhaamRtena jaritaaram angdhi // (TB 2.5.8.12) iti /4/ nidhaayopasaminddhe yajnaH pratyaSThaat / (KS 2.9 [15,3]) manuSvat tvaa nidhiimahi manuSvat samidhiimahi / agne manuSvad angiro devaan devaayate yaja iti (TB 3.11.6.3) /5/ atra saptavatyaa (TS 1.5.3.h) puurNaahutiM hutvaatimuktiir juhoti agnir yajnaM nayatu prajaanan mainaM yajnahano vidan / devebhyo yajnaM prabruutaat pra pra yajnapatiM tira svaahaa // vaayur, aadityo, yajno yajnaM nayatu prajaanan mainaM yajnahano vidan / devebhyo yajnaM prabruutaat pra pra yajnapatiM tira svaahaa // iti /6/ atra puurNaahutim eke samaamananti /7//5/ agnipraNayana in the niruuDhapazubandha, contents. ApZS 7.6.4-7.4: 6.4 he lights the faggot, holds it up and says a saMpraiSa to the hotR, 6.5 udyatahoma, 6.6 when the first agnipraNayaniiyaa verse is recited three times, he holds the fire with faggot for holding and carries it (to the uttaravedi), 6.7 when he notices that the hotR recites RV 6.15.16b, he puts the fire on the requisites (placed on the uttaranaabhi), 7.1 he pours the grains of sand for holding the fire to the north of the fire, kindkles up the fire and offers a puurNaahuti, 7.2 four atimukti offerings, 7.3 the new fire is the aahavaniiya of the pazubandha and the old aahavaniiya is the gaarhapatya, 7.4 after the agnipraNayana the agnihotra is performed on the new aahavaniiya. agnipraNayana in the niruuDhapazubandha, vidhi. ApZS 7.6.4-7.4 aahavaniiye praNayaniiyam idhmam aadiipya sikataabhir upayamyaagnaye praNiiyamaanaayaanubruuhiiti saMpreSyati / praNiiyamaanaayaanubruuhiiti vaa /4/ udyamyaagnim aahavaniiya udyatahomaM juhoti yat te paavaka cakRmaa kac cid aagaH puurvo yat sann aparo bhavaasi / ghRtena tvaM tanvaM vardhayasva maa maa hiMsiir adhigataM purastaat svaaheti /5/ prathamaayaaM trir anuuktaayaam upayamaniibhir upayamya harati /6/ uurNaavantaM prathamaH siida yonim iti (RV 6.15.16b) hotur abhijnaayaagne baadhasva vimRdho nudasvaapaamiivaa apa rakSaaMsi sedha / asmaat samudraad bRhato divo no 'paaM bhuumaanam upa naH sRjeha // (TB 2.5.8.11-12) yajna pratitiSTha sumatau suzevaa aa tvaa vasuuni purudhaa vizantu / diirgham aayur yajamaanaaya kRNvann athaamRtena jaritaaram angdhi (TB 2.5.8.12) iha yajnaH pratyaSThaad iti saMbhaareSu pratiSThaapya /7/ agneH puriiSam asiity (TS 1.2.12.n(b)) uttarata upayamaniir nyupya manuSvat tvaa nidhiimahi manuSvat samidhiimahi / agne manuSvad angiro devaan devaayate yajety (TB 3.11.6.3) upasamidhya dvaadazagRhiitena srucaM puurayitvaa sapta te agne samidhaH sapta jihvaa iti (TS 1.5.3.h) saptavatyaa puurNaahutiM juhoti /7.1/ agnir vaayur aadityo viSNur yajnaM nayatu prajaanan mainaM yajnahano vidan devebhyo yajnaM prabruutaat pra pra yajnapatiM tira svaaheti catasro 'timuktiir juhoti /2/ eSa pazubandhasyaahavaniiyo yataH praNayati sa gaarhapatyaH /3/ praNiite ced agnihotrakaala etasminn evaagnihotraM juhuyaat /4/ agnipraNayana in the niruuDhapazubandha, contents. HirZS 4.2 [405-408]: [405,7] he lights the requisites for carrying the fire in the aahavaniiya, [405,10] he prepares grains of sand for holding the fire, [405,15] he lifts the burning faggot, he holds up the requisites for holding the fire and when the fire is held up. [405,22-24] he offers the udyatahoma in the remaining (aahavaniiya), [405,26-27] saMpraiSa, [406,1-2] when the first verse is recited by the hotR three times, he goes to the uttaravedi, he pours aajya five times in the juhuu, [406,10] the first vyaaghaaraNa on the southern shoulder, [406,13] the second vyaaghaaraNa on the northern buttock, [406,14] the third vyaaghaaraNa on the southern buttock, [406,16] the fourth vyaaghaaraNa on the norther shoulder, [406,18] the fifth vyaaghaaraNa on the middle, [406,21] after the vyaaghaaraNa of the uttaravedi he holds the sruc and a piece of gold upwards, [406,24; 27-28] paridhiparidhaana, [407,1-2; 8] saMbhaaranivapana on the uttaranaabhi, [407,13-16] when the adhvaryu notices that the hotR recites RV 6.15.16b, the adhvaryu puts the fire on the saMbhaara on the uttaranaabhi, [407,18] he throws upayamanii grains of sand to the south of the aahavaniiya, [407,20-21] he adds wood to the fire just set up, [407,23-27] four atimukti offerings, {408,1-2] a puurNaahuti, [408,6] the new fire is the aahavaniiya and the old fire is the new gaarhapatya, [408,11] after he adds wood on the aahavaniiya, gaarhapatya and dakSiNaagni, he brings idhma and barhis. agnipraNayana in the niruuDhapazubandha, vidhi. HirZS 4.2 [405-408] [405,7] aahavaniiye 'gnipraNayanaany aadiipayati /7 [405,10] sikataaz copayamaniir upakalpayate /10 [405,15] udyacchatiidhmam upayacchaty upayamaniir upayate dhaaryamaaNe /15 [405,22-24] yat te paavaka cakRmaa kac cid aagaH puurvo yat sann aparo22 bhavaasi / ghRtena tvaM tanuvo vardhayasva maa maa hiM23siir adhigataM purastaad iti zeSe juhoti /24 [405,26-27] agnaye praNiiyamaanaayaanubruuhiiti saMpre26Syati praNiiyamaanaayaanubruuhiiti vaa /27 [406,1-2] trir anuuktaayaaM haraty uttaravediM praapya juhvaaM pancagRhiitaM1 gRhiitvaa hiraNyam antardhaayaakSNayottaravediM vyaaghaarayati /2 [406,10] siMhiir asi sapatnasaahii svaaheti (TS 1.2.12.k(a)) dakSiNe 'Mse /10 [406,13] siMhiir asi suprajaavaniH svaahety (TS 1.2.12.k(b)) uttarasyaaM zroNyaam /13 [406,14] siMhiir asi raayaspoSavaniH svaaheti (TS 1.2.12.k(c)) dakSiNasyaaM zroNyaam /14 [406,16] siMhiir asy aadityavaniH svaahety (TS 1.2.12.k(d)) uttare 'Mse /16 [406,18] siMhiir asy aavaha devaan devayate yajamaanaaya svaaheti (TS 1.2.12.k(e)) madhye /18 [406,21] bhuutebhyas tveti (TS 1.2.12.l) srucaM hiraNyaM codgRhya /21 [406,24] pautudravaiH paridhibhiH paridadhaati /24 [406,27-28] vizvaayur asiiti (TS 1.2.12.m(a)) madhyamaM dhruvakSid asiiti27 (TS 1.2.12.m(b)) dakSiNaardhyam acyutakSid asiity (TS 1.2.12.m(c)) uttaraardhyam /28 [407,1-2] upakLptaaH saMbhaaraa guggulusugandhitejanaM1 zuklorNaasutkaa petvasyaantaraazRnge yaa /2 [407,8] taan agner bhasmaasiiti (TS 1.2.12.n) sakRd evottaranaabhyaaM nivapati /8 [407,13-16] uurNaavantaM prathamaH siida yonim ity (RV 6.15.16b) ucyamaane yajna prati13tiSTha sumatau suzevaa aa tvaa vasuuni purudhaa vizantu /14 diirgham aayur yajamaanaaya kRNvann athaamRtena jaritaaram aGdhi15 yajnaH pratyaSThaad iti (TB 2.5.8.12) saMbhaareSu pratiSThaapayati /16 [407,18] agneH kulaayam asiiti (MS 1.2.8 [18,9]) dakSiNata upayamaniir upanivapati /18 [407,20-21] manuSvat tvaa nidhiimahi manuSvat samidhiimahi / agne20 manuSvad angiro devaan devaayate yajety (TB 3.11.6.3) upasamindhe /21 [407,23-27] agnir yajnaM nayatu prajaanan mainaM yajnahano vindan /23 devebhyo yajnaM prabruutaat pra pra yajnapatiM tira svaahaa24 vaayur aadityo yajno yajnaM nayatu prajaanan mainaM25 yajnahano 'vidan / devebhyo yajnaM prabruuyaat pra pra26 yajnapatiM tira svaaheti catasro 'timuktiir hutvaa /27 {408,1-2] juhuuM sruvaM ca saMmRjya caturgRhiitenaaSTagRhiitena dvaadazagRhiitena1 vaa srucaM puurayitvaa sapta ta iti (TS 1.5.3.h) puurNaahutiM juhoti /2 [408,6] eSo 'traahavaniiyo yataH praNiiyate sa gaarhapatyaH /6 [408,11] aahavaniiyaM gaarhapatyaM dakSiNaagniM caanvaadhaayedhmaabarhir aaharati /11. agnipraNayana in the niruuDhapazubandha, contents. VaikhZS 10.5-6 [105,11-106,13]: 5 [105,11-12] he lights the wood for carrying the fire in the aahavaniiya and says a saMpraiSa to recite the agnipraNayaniiyaa verses, 5 [105,12-15] he puts the burning wood in a zaraava, holds it with a paatra filled with grains of sand, and keeps it at the height of the knee, he offers the udyatahoma, 5 [105,15] while the first agnipraNayaniiyaa verse is recited three times, he carries the fire to the uttaravedi, 5 [105,15-106,3] five vyaaghaaraNas of the uttaravedi, namely on the southern shoulder, on the northern buttock, on the southern buttock, on the northern shoulder and in the middle, 5 [106,3] he takes up the juhuu and the gold, 5 [106,3-5] paridhiparidhaana, 6 [106,6-7] saMbhaaranivapana on the uttaranaabhi, 6 [106,7-9] he puts the fire on the uttaranaabhi, 6 [106,9-10] he throws grains of sand used as upayamanii to the south of the aahavaniiya, 6 [106,10] he adds wood to the fire, 6 [106,10-11] four atimukti offerings, 6 [106,11-12] a puurNaahuti, 6 [106,12] this is the new aahavaniiya and the old aahavaniiya is used as the gaarhapatya, 6 [106,13] he adds wood to the aahavaniiya, the gaarhapatya and the anvaahaaryapacana. agnipraNayana in the niruuDhapazubandha, vidhi. VaikhZS 10.5 [105,11-106,13] aahavaniiye 'gnipraNayaniiyaa11n idhmaan aadiipyaagnaye praNiiyamaanaayaanubruuhiiti saMpreSya, diiptaan idhmaaM12c charaava uddhRtya sikataapuuritena paatreNopayamyedhmaM codyamya13jaanudaghne 'gnau dhaaryamaaNe yat te paavaketi ziSTe 'gnaav udyatahomaM14 juhoti, prathamaayaaM trir anuuktaayaaM hRtvottaravediM praapya, juhvaaM15 pancagRhiitaM gRhiitvaa hiraNyaM nidhaayottaravediM pancagRhiitena16 vyaaghaarayati siMhiir asi sapatnasaahii svaaheti (TS 1.2.12.k(a)) dakSiNe 'Mse17 siMhiir asi suprajaavaniH svaahety (TS 1.2.12.k(b)) uttarasyaaM zroNyaaM siMhiir asi18 raayaspoSavaniH svaaheti (TS 1.2.12.k(c)) dakSiNasyaaM zroNyaaM siMhiir asy aadityavaniH106,1 svaahety (TS 1.2.12.k(d)) uttare 'Mse siMhiir asy aavaha devaan devayate yajamaanaaya2 svaaheti (TS 1.2.12.k(e)) madhye, bhuutebhyas tveti (TS 1.2.12.l) srucam udgRhNaati hiraNyaM ca, pautudravaa3n paridhiin aadaaya vizvaayur asiiti tribhir mantraiH (TS 1.2.12.m(abc) puurvavad (VaikhZS 5.6 [57,5-13]) uttaravediM4 paridadhaati /5/5 guggulasugandhitejine zuklorNaastukaa petvasyaantaraa zRnge6 yad romaitaan saMbhaaraan agner bhasmaasiiti (TS 1.2.12.n) sakRd evottaranaabhau nyupya,uurNaa7vantam ity (RV 6.15.16) ucyamaane 'gne baadhasva (TB 2.5.8.11-12) yajna pratitiSTheti (TB 2.5.8.12) dvaabhyaaM saMbhaareSu8 jvalantam agnim abhyaadadhaaty, agneH kulaayam asiiti (MS 1.2.8 [18,9]) dakSiNata upayamaniiH9 sikataa nivapati manuSvat tvaa nidhaamahiity (TB 3.11.6.3) upasamidhyaagnir yajnaM10 nayatu prajaanann iti catasro 'timuktiir hutvaa sapta ta iti (TS 1.5.3.h) puurNaa11hutiM juhoty ayam atraahaaniiyo yasmaad eSa praNiiyate sa gaarhapatya12 aahavaniiyaM gaarhapatyam anvaahaaryapacanaM caanvaadhaaya. agnipraNayana note, the aahavaniiya of the agnihotra is used or the new fire is carried from the gaarhapatya. BharZS 4.3.1 ya evaiSo 'gnihotraaya praNiitas taM gRhNiiyaad ity aazmarathyaH / anyaM praNiiyety aalekhanaH /1/ (yaajamaana, darzapuurNamaasa, agnyanvaadhaana) agnipraNayana note, 2 after the praataragnihotra he brings a new fire from the gaarhapatya to the aahavaniiya and adds fuel, 3 agnipraNayana is not performed for the gatazrii. ApZS 1.1.2-3 praataragnihotraM hutvaanyam aahavaniiyaM praNiiyaagniin anvaadadhaati /2/ na gatazriyo 'nyam agniM praNayati /3/ (darzapuurNamaasa, agnyanvaadhaana) agnipraNayana note, aahavaniiya and gaarhapatya: the old aahavaniiya is used as the gaarhapatya; the agnihotra is offered on the fire on the uttaravedi. VarZS 1.6.2.5 yasmaad adhi praNayati tasmin gaarhapatyakarmaaNi kurviitaagnihotraM ca juhuyaad auttaravedike /5/ (niruuDhapazubandha, agnipraNayana) agnipraNayana note, aahavaniiya and gaarhapatya: the new fire on the uttaravedi is used as the aahavaniiya and the old aahavaniiya becomes the gaarhapatya. ApZS 7.7.3 eSa pazubandhasyaahavaniiyo yataH praNayati sa gaarhapatyaH /3/ (niruuDhapazubandha, agnipraNayana) agnipraNayana note, aahavaniiya and gaarhapatya: the new fire on the uttaravedi is used as the aahavaniiya and the old aahavaniiya becomes the gaarhapatya. HirZS 4.2 [408,6] eSo 'traahavaniiyo yataH praNiiyate sa gaarhapatyaH /6. (niruuDhapazubandha, agnipraNayana) agnipraNayana gRhyasaMgrahapariziSTa 1.64cd-69 kapaalair bhinnapaatrair vaa na tv aamair gomayena vaa /64/ agnipraNayanaM kaaryaM yajamaanabhayaavahanam / alpaH praNiito vicchinnaH samidhaz caapariSkRtaH /65/ tvarayaa punar aaniito yajamaanabhayaavahaH / tasmaac zubhena paatreNa avicchinaakRzaM bahu /66/ agnipraNayanaM kuryaad yajamaanazukhaavaham / zubhaM paatraM tu kartavyaM yajamaanazubhaavaham /67/ zubhaM paatraM tu kaaMsyaM syaat tenaagniM praNayed budhaH / tasyaabhaave zaraavena navenaabhimukhaM ca tam /68/ sarvataH paaNipaadaantaH sarvato 'kSizironmukhaH / vizvaruupo mahaan agnih praNiitaH sarvakarmasu / agnipraNayaniiyaa three verses: RV 10.176.2, RV 3.29.4 and RV 6.15.16 in the varuNapraghaasa. AzvZS 2.17.2-3 pazcaad daarzapaurNamaasikaayaa veder upavizya preSito 'gnipraNayaniiyaaH pratipadyate /2/ pra devaM devyaa dhiyeti (RV 10.176.2) tisra iDaayaas tvaa pade vayam (RV 3.29.4) agne vizvebhiH svaniika devair ity (RV 6.15.16) ardhaca aaramet / aasiinaH prathamaam anvaahopaaMzu sapraNavaam /3/ (caaturmaasya, varuNapraghaasa, agnipraNayana) agnipravartana an installation of the fire on a spot to the north or the east of the village. ManGS 1.6.1-4 athaato 'gniM pravartayanti /1/ uttarato graamasya purastaad vaa zucau deze vedyaakRtiM kRtvaahavaniiyasthaane saptacchandaaMsi pratiSThaapya viSTaraan darbhamuSTiin vaa dakSiNaagnisthaane praugaakRtiM kausitaM khaatvaa pazcaad utkaram apaaM puurayitvaa gaarhapatyasthaane 'gniM praNiiya yunjaanaH prathamaM mana ity aSTau (MS 2.7.1 [73,8-74,18]) hutvaakuutam agniM prayujaM svaaheti SaD (MS 2.7.7 [82,7-9]) juhoti vizvo devasya netur iti (MS 2.7.7 [82,10-12] saptamiim /2/ yajniyaanaaM samidhaaM triiMs triin samitpuulaan upakalpya praak sviSTakRtas tiSThanto vyaahRtipuurvakaM khaNDilasyaaditas tribhir anuvaakair ekaikena svaahaakaaraantaabhir aadadhaati /3/ aapohiSThiiyaabhir kausitaan maarjayitvaa dhaanaabhir braahmaNaan svasti vaacayanti dhaanaabhir braahmaNaan svasti vaacayanti /4/ agnipuraaNa edition. zriimaddvaipaayanamuNipraNiitam agnipuraaNam, aanandaazrama Sanskrit Series, 41, Poona 1957. agnipuraaNa edition. The agnimahaapuraaNam, Delhi: Nag Publishers, 1985. (It has 382 chapters.) (In this CARD this edition is mainly used.) agnipuraaNa contents. 3 amRtamanthana, 4 varaahaavataara, vaamanaavataara, 5-11 raamaayaNa, ... , 18 svaayaMbhuvamanuvaMza, ... , 21 viSNvaadidevataanaaM saamaanyapuujaa: 1-8 viSNupuujaa, 9-13ab zivapuujaa, 13cd-18ab suuryapuujaa, 18cd-19 navagrahapuujaa, 20-23ab viSNupuujaa, 23cd-27 sarasvatii, gaurii, durgaa, gaNeza, 22 kriyaangamRttikaadisnaanavidhiH aghamarSaNasnaanam snaanaangatarpaNaM puujaagRhapravezaH muulamantreNa snaanaM tatapuujaayaam, 23 yogena kaayazodhanaM yogena nyaasaadayaH viSNor dvaarapaalapuujaa viSNor aavaahanaadipuujaa navavyuuhaarcanam, 24 kuNDanirmaaNam agnikaaryaM ardhacandracaturasravartulaakaarakuNDavidhiH homaprakaaraH agnisaMskaaraH ziSyaaya guruupadezavidhiH, 25 vaasudevaadimantraaH jiivasvaruupam, 26 mudraalakSaNaani anjalivandanavaraahamudraaH, 27 diikSaadaanavidhi, 28 raajaadiinaam abhiSekavizeSavidhi, 29 mantrasaadhanaarthaM sarvatobhadraadimaNDalam, 30 tatra maNDale devataapratiSThaaprakaaraH tanmaNDalam anekavarNaiH kaaryaM mantrasaadhakasya niyamaH, agnipuraaNa contents. 31 apaamaarjanastotraM sarvarogaharam, 32 aSTaacatvaariMzatsaMskaaraaH nirvaaNadiikSaartham, 33 devataanaaM pavitraaropaNaM / suparNaadibhis tatpavitraM kaaryaM pavitranirmaaNaprakaaraH balidaanapuurvakaM viSNoH dehazuddhyarthaM viSNor maanasopacaarapuujaa aavaraNadevataapuujaa, 34 maNDalaM vilikhya dvaarapuujaa kaaryaa grahane pancagavyamantraaH kumbhe devataaM pratiSThaapya puujaa kaaryaa homaprakaaraH, 35 pavitraadhivaasavidhi, 36 viSNupavitraaropaNavidhiH pavitre samarpya viSNupuujaa kaaryaa braahmaNaaya pavitraM deyaM pavitradhaaraNaprazaMsaa, 37 pavitraaropaNaprakaaraH sarvadeveSu samaanaH, agnipuraaNa contents. 38 devaalayaadinirmaaNasya phalaM devaalayaarthaM yad dhanaM na bhavati tadvyarthaM mRdbhir daarubhir aSTakaabhiH zilaabhir hemabhir vaa devaalayanirmaaNe uttarottaraphalam zreSTham etadviSye svaduutaan prati yamasyoktiH, 39 hayagriivaadipancaviMzatitantranaamaani pratiSThaakartRSu varyaavarjyau sthaapaniiyadevataanaaM nagaraadyapekSayaa sthaanadizor vibhaagaH bhuuparigrahavidhiH karaangulaadiparibhaaSaa, 40 vaastupuruSasvaruupam tasya parimaaNam tasya puujanaarghyabalidaanaadividhiH, 41 maNDapavidhiH kuNDacatuSTayanirmaaNaprakaaraH iSTakaanyaasakramaH iSTakaaparimaaNam zilaanyaasaprakaaraH devaagaaranirmaaNaprazastiH, 42 praasaadalakSaNa, 43 praasaadadevataapratiSThaa, bhuutazaantyaadiniruupaNam, agnipuraaNa contents. 44 vaasudevaadipratimaalakSaNam pratimaasu angaanaaM pramaaNam, 45 piNDikaadilakSaNam, 46 zaaligraameSu muurtilakSaNaani, 47 zaaligraamaadipuujaaprakaaraH, 48 kezavaadicaturviMzatimuurtistotra, 49 dazaavataarapratimaalakSaNa, 50 caNDyaadipratimaalakSaNam tatra viMzatibhujacaNDiisvaruupam dazabhujacaNDiisvaruupam navadurgaasvaruupam aSTaadazabhujaadidevataanaaM svaruupaaNi, 51 navagrahadevataadiinaaaM pratimaalakSaNam anantatakSakaadilakSaNam indraadyaSTadikpaalalakSaNam, vizvakarman, hanuuman, kiMnara, vidyaadhara, pizaaca, vetaala, kSetrapaalalakSaNam, agnipuraaNa contents. 52 catuSSaSTiyoginiipratimaalakSaNam, bhairava, viirabhadra, gaurii, lalitaa, caNDikaalakSaNam, 53 lingaadilakSaNam, 54 lavaNaghRtavastraapakvamRllingapakvamRllingadaaravazailajamuktaalohasuvarNaraajatataamrapaittalaratnarasaratnagarbhaadilingamaanaadikam, 55 pratimaanaaM piNDikaalakSaNam sarvadevaanaaM viSNvuktaM maanam, sarvadeviinaaM lakSmyuktaM maanam, agnipuraaNa contents. 56 dazadikpaalayaaga, 57 kalazaadhivaasavidhi, 58 devataasnapanavidhi, 59 adhivaasanavidhi, nyaasavidhi, lokapaalaanaaM saparyaahomavidhi, balidaanavidhi; 60 saamaanyapratiSThaavidhi, 60 saamaanyapratiSThaavidhi, vaasudevaadiinaam aSTadikSu kalazaan saMsthaapya homavidhi, zibikaaruuDhasya hareH nagare bhramaNam; 61 avabhRthasnaanavidhi, dvaarapratiSThaavidhi, praasaadapratiSThaavidhi, dhvajaaropaNaadividhi, dhvajadaNDaparimaaNa, dhvajapratiSThaaphala; 62 deviipratiSThaavidhi, lakSmiipuujana, aacaaryapuujana zriisuuktena; 63.2 mantra of pratiSThaa of sudarzana, agnipuraaNa contents. 64 kuupavaapiitaDaagapratiSThaavidhi, taDaagaadau yuupapratiSThaavidhi, jaladaanapraazastya; 65 sabhaapratiSThaa; 66 devataasaamaanyapratiSThaa-aaraamanirmaaNapraazastya, maThadaanaprazaMsaa pradaanaprazaMsaa; 67 gRhe jiirNadevasya parityaagavidhi, gRhe devasya jiirNa-uddhaaravidhi, jiirNakuupavaapiitaDaaga-uddhaaraprazaMsaa; 68 utsave devapratiSThaayaaM kaaryam, ankuraarpaNa, tiirthasnaanaarthaM devasya yaatraa snaanaM mantraiH; 69 saangatiirthasnaanavidhi; 70 paadapapratiSThaavidhi, aaraamapratiSThaaprazaMsaa, suurya-iizagaNezazaktiharipratiSThaa, agnipuraaNa contents. 71 gaNapatipuujaavidhi, 72 snaanavidhi, astrasamdhyaa, saMdhyaacatuSTayii, niziithe jnaaninaH saMdhyaaghamarSaNa, 73 suuryapuujaavidhi, caNDaaya suuryanirmaalyaarpaNa, agnipuraaNa contents. 74 zivapuujaavidhi, 75 zivapuujaangahomavidhi, 76 pujaahomaadikaanaaM samarpaNaadikaM caNDzapuujaanirmaalyaapanayanaadika, 77 kapilaapuujana, vidyaapustakagurunamana, snaatvaa zivaayaaSTapuSpikaapuujaa zivaaya naivedyaM kiM cit samarpya vaizvadevabaliharaNa, agnipuraaNa contents. 78 zivapavitraadhivaasanavidhir naimittikapuujaaruupaH tatra kaalaaH yugabhedena bhinnabhinnapavitraapavitrapuujaavidhiH pavitramaanam zivaaya tatsamaguNitaangapuujanapuurvapavitraavataraNam uttarapuujaahomagurpuujaadi, 79 tato dvitiiyadinadeviipuujanaadyangazivapuujaahomaadikam gurupuujaahomaadikam, 80 zive damanakaaropaNavidhi, damanotpattau kaaraNa, tatra kaalaH zivaaya puujayitvaa damanakaaropaNam gurupuujaadikam, agnipuraaNa contents. 81 samayadiikSaavidhiH, diikSaapadaarthaH anugraahyas trividhaH, diikSaa dvividhaa saadhaaraa niraadhaaraa ca, saadhaaraa caturvidhaa teSaaM lakSaNaani, niraadhaaraa dvividhaa, diikSaavidhiH, zivapuujaahomajapanyaasaadibhiH tatra homadravyabhedena phalabhedaH uddezyabhedena homasaMkhyaataaratamyaM tarpaNaM gale kaTakabandhanaavaropaNaadikaM samayadiikSaadiikSitasyeSabhavaarcane 'dhikaara iti tatphalam, agnipuraaNa contents. 82 saMskaaradiikSaavidhi, 83-88 nirvaaNadiikSaa, 89 ekatattvadiikSaavidhi, 90 saangadiikSaabhiSekaadividhi, 91 abhiSiktena ziSyeNa kartavyazivaadipuujaavizeSavidhi agnipuraaNa contents. 92 vaastupratiSThaavidhi, 93 vaastupuujaavidhi, 94 zilaavinyaasavidhi, 95 lingaadipratiSThaayaaM maasarkSavaaragrahayogaadayaH maNDapaadimaanaadi pratiSThaasaamaagryaadika auSadhiigaNaH saptalohaani aSTadhaatavaH aSTau briihayaH; 96 saangazivapratiSthaangaadhivaasanaadidravyabhedena muurtau lakSmanirmaaNakramaH ziSTaadhivaasaprayogakramaadi; 97 zivapratiSThaavidhyaadi anyadevapratiSThaapanaadi; 98 gauriipratiSThaadi; 99 suuryapratiSThaadi; 100 dvaarapratiSThaadikam; 101 praasaadapratiSThaadikam, 102 dhvajaaropaNaadika, 103 jiirNalingoddhaaravidhi, 104 praasaadalakSaNa, 105 vaastupuujaasaadhana, 106 nagaravaastuvidh, agnipuraaNa contents. 107 pRthviidviipatatsvaamiparvatabhedaadivarNanaM naama svaayuMbhuvaH sargaH, 108 mahaameruvarNana (bhuvanakozavarNana), 109 tiirthamaahaatmya, 110 gangaamaahaatmya, tatraasthikSepe phala, 111.1-14 prayaagamaahaatmya (cf. mbh 3.83.65-83), 112 kaaziimaahaatmya, 113 narmadaamaahaatmya, 114 gayaamaahaatmya, 115-116 gayaayaatraakramavidhi, 117.1-37 zraaddha (117.32-34 ekoddiSTa, 117.35-37 sapiNDiikaraNa), 117.38-43ab aabhyudayikazraaddha, 117.48b maaghazraaddha. agnipuraaNa contents. 118-120 bhuvanakoza, 121-133 jyotiHzaastra (123 vijayapradauSadhiinaaM dhaaraNam, vazyakRdauSadhiisnaanatilakaadikam), 134-136 yuddhakarma, 137-142 SaTkarmaaNi, 143-149 kubjikaapuujaa, agnipuraaNa contents. 150 manvantaraaNi, 151 varNadharma, 152 gRhasthadharma, 153 saMskaaras: from garbhaadhaana to upanayana, 154 vivaaha, 155 sadaacaara, 156 dravyazuddhi, 157-158 aazauca, 159 gangaayaam asthiprakSepaan mRtasya muktiH, aatmaghaatinaaM patitaanaam udakakriyaaniSedha, naaraayaNabali, 160 vaanaprasthadharma, vanavaasidharma, 161 yatidharma, 162 upaakaraNa, anadhyaaya, 163 zraaddha, 164 navagrahahoma/grahazaanti, 165 zraaddha, 166 various subjects, 167 forbidden food, 168-174 praayazcittaani, agnipuraaNa contents. 175 vrataparibhaaSaa, 176 pratipadvrataani, 177 dvitiiyaavrataani, 178 tRtiiyaavrataani, 179 caturthiivrataani, 180 pancamiivrataani, 181 SaSThiivrataani, 182 saptamiivrataani, 183-184 aSTamiivrataani, 185 navamiivrataani, 186 dazamiivrataani, 187 ekaadaziivrataani, 188 dvaadaziivrataani, 189 zraavaNadvaadaziivrata, 190 akhaNDadvaadaziivrata, 191 trayodaziivrataani, 192 caturdaziivrataani, 193 zivaraatrivrata, 194 puurNimaavratas (azokapuurNimaavrata in phaalgunii, vRSotsarga in kaarttikii, padmajaarcana in maaghaapuurNimaa, saavitriipuujaa in jyaiSThii), 195 vaaravrataani, 196 naakSatravrataani, 197 divasavrataani, 198 maasavrataani, 199 various vratas, 200 diipadaanavrata, 201 navavyuuhaarcana, 202 puSpaadhyaaya, 203 narakasvaruupa, 204 maasopavaasavrata, 205 bhiiSmapancakavrata, 206 agastyaarghyadaana, 207 kaumudavrata, 208 vratadaanaadisamuccaya, agnipuraaNa contents. 209 daanaparibhaaSaa, 210 mahaadaanaani (210.13cd-28 guDadhenudaana), 211 naanaadaanaani, 212 merudaanaani, 213 pRthiviidaanaadi, 214 mantramaahaatmyakathana, dazanaaDiivarNana, 215 saMdhyaavidhi, 216-217 gaayatriinirvaaNa, agnipuraaNa contents. 218-219 raajaabhiSeka, 220-227 raajadharma, 228 yaatraa, 229 svapnaadhyaaya, 230-232 zakunaani, 233-234 yuddhayaatraa, 235 raajno dinacaryaa, 236 raajno yaatraa, 237 zriistotra, 238-242 raajadharma, agnipuraaNa contents. 243 puruSalakSaNa, 244 striilakSaNa, 245 bhadraasanalakSaNa, 246 ratnapariikSaa, 247 vaastulakSaNa, 248 puSpaadipuujaaphala, agnipuraaNa contents. 249-252 dhanarveda, 253-258 yaajnavalkya smRti 2, 259 Rgvidhaana, 260 yajurvidhaana, 261 saamavidhaana, 262 atharvavidhaana, 263 utpaatazaanti, agnipuraaNa contents. 264 devapuujaa, vaizvadevabaliviSNupuujana, homaniruupaNa, devataabhyaH balidaanaadi, piNDanirvapaNavidhaana, 265 dikpaalaadisnaana, devataalayaadiSu snaanaat pRthakphalapraaptivarNana, navaadibhir udvartanapuurvakasnaanaacaraNa, maNDale viSNvaadidevataapuujanapuurvakahomavidhi, kumbhe auSadhiinikSapaNaadividhi, 266 vinaayakasnaana, duHsvapnadarzanadoSaadinaazanaaya snaanavidhi, striiNaam anapatyaadidoSanaazakasnaana, homaadividhi, 267 maahezvarasnaanalakSakoTihomaadayaH nRpaaNaaM vijayapradamaahezvarasnaana, mantrapuurvakahomavidhi, zuulapaaNipuujanana, ghRtaadisnaanair aayurvRddhi, viSNupaadodakasnaanamahimaa, avakrandatisuuktena kare maNibandhaakprakaaraH, ghRtaadibhir viSNoH snaana, dhuupaadibhis tatpuujana lakSakotihomapratipaadana, agnipuraaNa contents. 268-269 niiraajanavidhi (268.3-13ab indradhvaja, 268.13cd-16ab bhadrakaaliipuujaa, 268.16cd-30 niiraajana, 269 mantra collection), 270 viSNupanjara, 271 vedazaakhaadikathana, 272 puraaNadaanaadimaahaatmya, braahmaadipuraaNazlokasaMkhyoktayaa daanaprakrama, 273 suuryavaMzakiirtana, 274 somavaMzavarNana, 275 yaduvaMzavarNana, 276 kRSNacarita, 277 raajavaMzavarNana, 278 puruvaMzavarNana, agnipuraaNa contents. 279-281 aayurveda, 282 vRkSaayurveda, 283 naanaarogaharaaNy auSadhaani, 284 mantraruupauSadhakathana, 285 mRtasaMjiivanakarasiddhayoga, 286 mRtyuMjayakalpa, 287 gajacikitsaa, 288 azvavaahanasaara, 289 azvacikitsaa, 290 azvazaanti, 291 gajazaanti, 292 gavaayurveda, 293 mantraparibhaaSaa, 294 naagalaksaNaani, 295 daSTacikitsaa, 296 pancaangarudravidhaana (viSavyaadhinaazakapancaangamantra, viSavinaazanakubjikaadidevataanaaM kathana), 297 viSahRnmantrauSadha, 298 gonaasaadicikitsaa sarpaadiviSayaatakauSadhaani, 299 baalaadigrahaharabaalatantra, 300 grahahRnmantraadikathana, agnipuraaNa contents. 301 suuryaarcana, 302 naanaamantrauSadhayakathana, mantraanuSThaapanii bhRSTaraajyasya punaaraajyapraaptiH / vaziikaraNamantraaH vaziikarauSadhayaH sukhaaxxlepaaH, gorakSaNamantrakathana, 303 angaakSaraarcana, vaasudevaadipuujaavidhi, 303 angaakSaraarcana, vaasudevaadipuujaavidhi, 304 pancaakSaraadipuujaamantraaH, ziSyadiikSaavidhi, 305 pancapancaazadviSNunaamaani, 306 sudarzanavidhaana*, 307 trailokyamohanamantraH viSNupuujaajapahomaadividhaana, 308 trailokyamohiniilakSmyaadipuujaa tasyaa eva mantraaH, 309 tvaritaapuujaa tvaritaadhyaanaadikam, 310 tvaritaamantraadi praNiitaadimudraalakSaNam, 311 tvaritaamuulamantraadi puujaajapahomaadikam, 312 tvaritaavidyaa vidyaaprastaavaH, mukhastambhaadiprayogaaH, tvaritaavidyaaprazaMsa, 313 naanaamantraaH, vinaayakaarcanaadiprayogaH, zatruucaaTanavidhi, gauriimantraanuSThaanaadika, 314 tvaritaajnaana, tvaritaapuujaavidhi, agnipuraaNa contents. 315 stambhanaadimantraaH, 316 naanaamantraaH kaaladaSTajiivanaadimantraniruupaNa, 317 sakalaadimantroddhaara, brahmapancaka, praasaadamantraadikathana, pancaangasadaazivakathana, vizvezvaravarNana, 318 gaNapuujaa zivagaayatrii dvaaropadvaaranirmitavighnanaazanaakhyamaNDale gaNapatipuujanavidhi, japahomaadividhaana, 319 vaagiizvariipuujaa, 320 maNDalaani, sarvatobhadraadikamaNDalaani, 321 aghoraastraadizaantikalpa, zivaadyastrapuujana, grahapuujanaad ekaadazasthaanaprapti, sarvotpaatavinaazikaastrazaantikathana, 322 paazupatazaanti, 323 SaDangaany aghoraastraaNi vaziikaraNaadimantraaNaaM vidhi, zataavaryaadicuurNasevanaat putralaabha, mahaamRtyuMjayaadimantras, agnipuraaNa contents. 324 rudrazaanti, 325 aMzakaadi, rudraakSadhaaraNaM mantrasiddhaiH siddhaadyaMzakathanam, 326 gauryaadipuujaa mantradhyaanamaNDalamudraadivarNana, gauriipuujaaphala, mRtyuMjayaarcana, 327 devaalayamaahaatmya, yamalaajapavidhi, zivalingapuujaaprazaMsaa, vittaanusaarato devaalayaadinirmaaNaavazyakatva, 328-335 chandas, 336 zikSaa, 337-348 kaavya and alaMkaara, 349-359 vyaakaraNa, 360-367 zabdakoza, 368 pralaya, 369 embryology, 370 anatomy, 371 naraka, 372-376 yoga (372 yamaniyama, 373 aasanapraaNaayaamapratyaahaara, 374 dhyaana, 375 dhaaraNaa, 376 samaadhi), 377-380 brahmajnaana, 381 giitaasaara, 382 yamagiitaa, 383 agnipuraaNamaahaatmya. agnipuraaNa bibl. S.K. De, 1923, "The agni-puraana and bhoja," JRAS 1923: 537-549. agnipuraaNa bibl. S.B. Chaudhuri, 1928-29, "Analysis of the agni puraaNa," Quarterly Journal of the Andhra Historical Research Society, 3. agnipuraaNa bibl. Prakas Chandra Lahiri, 1933, "Theory of riiti and guNa in the agni puraaNa," IHQ 9: 448-460. agnipuraaNa bibl. V. Raghavan, 1934, "riiti and guNa in the agni puraaNa," IHQ 10: 767-779. agnipuraaNa bibl. S.K. De, 1937, "Date of the alaMkaara section of the agni-puraaNa," Poona Orientalist 2,1: 15-17. agnipuraaNa bibl. Suresh Mohan Bhattacharya, 1960, "Peculiarities in the alaMkaara-section of the agni-puraaNa," Bulletin of the Deccan College Research Institute 20: 42-49. agnipuraaNa bibl. M.-Th. de Mallmann, 1963, Les enseignements iconographiques de l'agni-puraaNa, Paris. agnipuraaNa bibl. Mueller, R. F. G. 1964. Aerztliche Lehren im agnipuraaNa 180. Rocznik Orientalistyczny 28.1: 131 . aayurveda, vaidya. agnipuraaNa bibl. Suresh Mohan Bhattacharyya, 1976, The alaMkaara-section of the agni-puraaNa, critically edited, with an introduction, English transkation, and notes, Calcutta: Mukhyopadhyay. agnipuraaNa bibl. Robert Birwe', 1976, "The amarakoza and the lexicographical chapters in the agnipuraaNa," JAOS 96: 383-403. agnipuraana bibl. S.C. Banerji, 1978, "vyavahaara Portion of the agni-puraaNa," Purana 20: 38-56. dharma. agnipuraaNa bibl. saritaa haaMDaa, 1982, agnipuraaNa kii daarzanik evaM aayurvedik saamagrii kaa adhyayana, vaaraaNasii: jyotiraalok prakaazan. agnipuraaNa bibl. M.N. Dutt, 1985, The agni puraaNam, New Delhi: Cosmo Publications. agnipuraaNa date. L. Rocher, 1986, The puraaNas, pp. 136-137: according to S.K. De the poetics section is later than the middle of the ninth century, ... . Birwe' fixed the date of the lexicographical section between ca. A.D. 1150 for the older part and the 14th century for the younger part, and A.D. 1665. ... Haraprasad Shastri suggests A.D. 800-900; ... Kane proposes the date of ca. A.D. 900; ... Hazra assigns the agni to the ninth century, ... Gyani allows a period of growth "to its extant form ... from A.D. 700 or 800 to A.D. 1000 or 1100." Chaudhuri proposes A.D. 750-850, whereas Wilson considered the agni propably to the eighth-ninth centuries. agnipuraaNa bibl. Padoux 1978: 58. In all, about 153 chapters out of 383 are definitely tantric. agnipuraaNa bibl. J.A. Schoterman, 1980, "A link between puraaNa and tantra: agnipuraaNa 143-147," ZDMG Suppl. IV. agnipuraaNa note, the place of the composition. R.C. Hazra, 1963, upapuraaNa, II, p. 82: the agni puraaNa was compiled either in the eastern part of Orissa or in the western part of West Bengal (and most probably in the latter). agnipuraaNa parallels, Hiromichi Hikita, 2005, "Consecration of divine images in a temple," in Shingo Einoo and Jun Takashima, 2005, From Material to Deity: Indian Rituals of Consecration, New Delhi: Manohar Publishers, p. 162, n. 29 mentions parallel passages of the agni puraaNa and the somazambhupaddhati 4.1-10 according to Brunner-Lachaux. agnipuraaNa parallels, agni puraaNa 117.4cd-5 snaataaJ chuciiMs tathaa daantaan praaGmukhaan devakarmaNi /4/ upavezayet triin pitryaadiin ekaikam ubhayatra vaa / evaM maataamahaadez ca zaakair api ca kaarayet /5/ < ParGSPZ 1 [423,18-21] snaataaJ chuciin aacaantaan praaGmu18khaan upavezya daive yugmaan ayugmaan yathaazakti pitrye ekaikasyodaGmukhaan dvau vaa19 daive triin pitrya ekaikam ubhayatra vaa maataamahaanaaM caivaM tantraM vaa vaizvadevikam /20 zraddhaanvitaH zraaddhaM kurviita zaakenaapi (zraaddha) agnipuraaNa parallels, it appears that the chapters dealing with the SaTkarmaaNi (agni puraaNa 137ff.) are for the greater part no more than a condensation of the subject-matter found in the tantrasaarasaMgraha. (T. Goudriaan, 1978, maayaa divine and human, p. 256.) agnipuraaNa parallels, agni puraaNa 152.5 (gRhasthadharma) = manu smRti 4.4. agnipuraaNa parallels: agni puraaNa 153 < viSNudharmottara puraaNa 2.85 (saMskaara). agnipuraaNa parallels, cf. comparison of agni puraaNa 259 with the Rgvidhaana, M.S. Bhatt, Vedic Tantrism, pp. 181-190. agnipuraaNa parallels, agni puraaNa 282.1-13 < viSNudharmottara puraaNa 2.30.1-21ab < bRhatsaMhitaa 54.1-31 (vRkSaaropaNa/vRkSayajurveda). agnipuraaNa parallels, agni puraaNa 306.1: an almost identical stanza occurs in tantrasaarasaMgraha 17.1. (T. Goudriaan, 1978, maayaa divine and human, p. 267.) agnipuraaNa parallels. agni puraaNa 322 (paazupatazaanti) < bRhatkaalottara, paazupataastra paTala. (Ryoko Shinoda, handout delivered at the annual meeting of the Japanese Association of Indian and Buddhist Studies, held in Matsue, August 31 and September 1, 2013) agnipuruSa see puruSa. agnipuruSa see vaastupuruSa. agnipuruSa dhyaana on agnipuruSa before the aahuti. agni puraaNa 34.35cd-37ad vimukteH kaaraNaM vahniH paramaatmaa ca muktidaH /35/ praacyaaM ziraH samaakhyaataM baahuu koNe vyavasthitau / iizaanaagneyakoNe tu janghe vaayavyanairRte /36/ udaraM kuNDam ity uktaM yoniM yonir vidhiiyate / guNatrayaM mekhalaaH syur dhyaatvaivaM ... /37/ (pavitraaropaNa, viSNupuujaa, homa) agni putravat worshipped by offering aSTaakapaala in a kaamyeSTi for a prajaakaama. TS 2.2.4.4 agnaye putravate puroDaazam aSTaakapaalaM nirvaped indraaya putriNe puroDaazam ekaadazakapaalaM prajaakaamaH. (Caland's no. 91) BaudhZS 13.7 [123,12-15]. agnipuujaa* kRSNa, dvitiiyaa, worship of agni. txt. naarada puraaNa 1.111.33-34c yad vidhaanaM dvitiiyaasu zuklapakSagataasu vaa / proktaM tad eva kRSNaasu kartavyaM vidhikovidaiH /33/ vahnir eva pRthaGmaassu naanaaruupavapurdharaH / puujyate hi dvitiiyaasu brahmacaryaadipuurvavat /34/ (tithivrata) agnipuujaa* saptamii, worship of agni, txt. and vidhi. viSNudharmottara puraaNa 3.221.58cd vahnisaMpuujanaM kRtvaa vahniSTomaphalaM labhet /58/ vaayoH saMpuujanaM kRtvaa praapnoti paramaaM gatim / (tithivrata) agni RtusthaaH :: saMvatsara. TS 5.7.6.5-6 saMvatsaro vaa agniH /5/ Rtusthaas tasya vasantaH ziro griiSmo dakSiNaH pakSo varSaaH puchaM zarad uttaraH pakSo hemanto madhyaM puurvapakSaaz citayo 'parapakSaaH puriiSam ahoraatraaNiiSTakaa eSa vaa agnir RtusthaaH. agnirahasya ZB 10. agni rakSohan see rakSohan. agni rakSohan see aSTaakapaala: to agni rakSohan. agni rakSohan a suukta to agni rakSohan. RV 10.87. Geldner's intorductory note: Das Lied ist gegen die von einem boesen Geiste besessenen (yaatudhaana) Zauberer usw. gerichtet, die unter den Menschen wandeln und bes. dem Vieh schaden. Verwandt is RV 7.104; AV 1.7, AV 1.8. agni rasavat worshipped by offering caru cooked in ajakSiira in a kaamyeSTi for one who wishes to be rasavat. (Caland's no. 92) TS 2.2.4.4-5 agnaye rasavate 'jakSiire caruM nirvaped yaH kaamayeta rasavaant syaam ity agnim eva rasavantaM svena bhaagadheyenopadhaavati sa evainaM rasavantaM karoti /4/ rasavaan eva bhavaty ajakSiire bhavaty aagneyii vaa eSaa yad ajaa saakSaad eva rasam avarunddhe. agni rayimat a devataa worshipped in the pitRmedha by dedicating the raajagavii. BaudhPS 1.4 [8,14-15] athaasya raajagaviim upaakaroti bhuvanasya pata14 idaM havir (TA 6.1.2.h) agnaye rayimate svaaheti (TA 6.1.2.i). agni rayimat a devataa worshipped in the pitRmedha by offering avadaanas of the raajagavii/anustaraNii. BaudhPS 1.7 [13,5-6] atraitaany avadaanaaniiDasuune pracchidyaudumbaryaa darvyopaghaataM juhoty a5gnaye rayimate svaahety (TA 6.1.2.i) atraiva darviim anupraharati jaghanena citaam. agni rayimat a devataa worshipped by offering this havis (avadaanas of the raajagavii). BharPS 1.7.7 atraitad dhavir iDasuunena paatryaa camasena vaa juhoti agnaye rayimate svaahaa iti (TA 6.1.2.i) /7/ (pitRmedha, dahanavidhi) agnir anugacchet see utsanna agni. samraaD asi svaraaD asi suSadaa siida // MS 1.8.8 [127,14] (praayazcitta when the aahavaniiya goes out before the agnihotra, he takes the fire and the agnihotra milk from the gaarhapatya, goes to the aahavaniiya and put them on the aahavaniiya). agnir anugacchet a praayazcitta when the aahavaniiya goes out before the agnihotra: he takes the fire from and the agnihotra milk from the gaarhapatya and goes to the aahavaniiya. (Caland's no. 94) MS 1.8.8 [127,7-17] yasyaahute 'gni7hotre puurvo 'gnir anugacched agninaa ca sahaagnihotreNa coddraved bhaagadheyenaivainaM8 praNayaty atho bhaagadheyenaivainaM samardhayaty athaabhimantrayeta //9 ita eva prathamaM jajne agnir ebhyo yonibhyo adhi jaatavedaaH /10 sa gaayatryaa triSTubhaa jagatyaanuSTubhaa ca devebhyo havyaa vahatu11 prajaanan //12 ity ete vaa etasya yonayaH svebhya evainaM yonibhyo 'dhi prajanayati //13 iSe raaye ramasva sahase dyumnaayorje 'patyaaya // ity etaany evaavarunddhe13 'tho ramayaty evainam // samraaD asi svaraaD asi suSadaa siida // iti suSadai14vainaM saadayati // saarasvatau tvotsau praavataam // ity Rksaame vai saara15svataa utsau taabhyaam evainaM praavati taabhyaaM samardhayati. (praayazcitta) agnir anugacchet a praayazcitta when the aahavaniiya goes out before the agnihotra. MS 1.8.8 [127,17-128,3] agnaye jyotiSmate17 'STaakapaalaM nirvaped vaaruNaM yavamayaM caruM yasyaahute 'gnihotre puurvo18 'gnir anugacchet tamo vaa etasya yajnaM yuvate yasyaahute 'gnihotre puurvo 'gni128,1r anugacchati yad agnaye jyotiSmate jyotiSaivaasya yajnaM samardhayati vaaruNii2 raatrir yad vaaruNo varuNaad evaasyaadhi yajnaM spRNoti. (praayazcitta) agnir anugacchet a praayazcitta when the aahavaniiya goes out before the agnihotra. TS 2.2.4.7-8. (kaamyeSTi) agnir anugacchet a praayazcitta when the aahavaniiya goes out after the first offering of the agnihotra. ZB 12.4.3.1 tad aahuH / yat puurvasyaam aahutyaaM hutaayaam athaagnir anugacchet kiM tatra karma kaa praayazcittir iti yaM prativezaM zakalaM vindet tam abhyasyaabhijuhuyaad daarau daaraav agnir iti vadan daarau daaru hy evaagnir yady u asya hRdayaM vy eva likhed dhiraNyam abhijuhuyaad agner vaa etad reto yad dhiraNyaM ya u vai putraH sa pitaa yaH pitaa sa putras tasmaad dhiraNyam abhijuhuyaad etad eva tatra karma /1/ agnir anugacchet a praayazcitta when the aahavaniiya goes out after the first offering of the agnihotra. ApZS 9.2.8 yadi puurvasyaam aahutyaaM hutaayaam aahavaniiyo 'nugacched agnir daarau daaraav agnir iti vadann anantare zakale hiraNye vaa juhuyaat /8/ agnir anugacchet a praayazcitta when one of the three zrautaagnis of an anvaahitaagni, namely the aahavaniiya, gaarhapatya and dakSiNaagni, goes out, txt. ApZS 9.1.11-16. (praayazcitta of the iSTi) agnir anugacchet a praayazcitta when one of the three zrautaagnis of an anvaahitaagni, namely the aahavaniiya, gaarhapatya and dakSiNaagni, goes out, contents. ApZS 9.1.11-16: agnir anugacchet a praayazcitta when one of the three zrautaagnis of an anvaahitaagni, namely the aahavaniiya, gaarhapatya and dakSiNaagni, goes out, vidhi. ApZS 9.1.11-16 yady anvaahitaagner aahavaniiyo 'nugacched agnir uSasaam agram akhyad ity anyaM praNiiya bhuur ity upasthaaya yo agniM devaviitaye haviSmaaM aavivaasati / tasmai paavaka mRDaya svaaheti puurNaM sruvaM sarvapraayazcittaM hutvedaM viSNur vicakrama ity aahutiM juhuyaat /11/ japed ity eke /12/ manasaa vratopaayaniiyaM yajur japet /13/ yaH kaz canaanugacched etad eva praNayanavarjam aavarteta /14/ manthed gaarhapatyam /15/ yaa prakRtir dakSiNaagneH /16/ agnirasatiirthamaahaatmya txt. skanda puraaNa 5.3.112. agnir eSaH :: caatvaala, see caatvaala :: agnir eSaH (ZB). agni rudravat worshipped in an abhicaara by offering aSTaakapaala. KS 10.6 [130,8-20] naimiSyaa vai sattram aasata ta utthaaya saptaviMzatiM kurupancaaleSu vatsa8taraan avanvata taan vako daalbhir abraviid yuuyam evaitaan vibhajadhvam imam ahaM dhR9taraaSTraM vaicitraviiryaM gamiSyaami sa mahyaM gRhaan kariSyatiiti tam aagaccha10t tan naasuurkSat taM praakaalayataitaa gaa brahmabandha ity abraviit pazupatir gaa hanti11 taaH paraH pacamaanaz careti taasaaM devasuur me raajaannaM praasuSod iti sa12kthaany utkartam apacata tasmin pacamaane vyadasyat so 'gnaye rudravate 'STaaka13paalaM niravapat kRSNaanaaM vriihiiNaaM tasya yat kiM ca dhRtaraaSTrasyaasiit tat sarva14m avakarNaM vidraaNam abhivyaucchat taa vipraznikaa avindan braahmaNo vai tvaaya15m abhicarati tasmin naathasveti tam upaazikSat tasmai bahv adadaat so 'gnaye sura16bhimate 'STaakapaalaM niravapac chuklaanaaM vriihiiNaaM tato vai tad vyadasyad a17gnaye rudravate 'STaakapaalaM nirvapet kRSNaanaaM vriihiinaam abhicaran agnir vai rudro18 rudraayaivainam apidadhaati kRSNaanaaM vriihiiNaaM bhavati kRSNam iva vai tamas ta19mo mRtyur mRtyunaivainaM grahayati. (Caland, no. 73, H. Falk, Bruderschaft, pp. 58ff., N. Nishimura, 2002, Dissertation Tohoku Univ, p. 138.) agni rudravat worshipped in an abhicaara by offering aSTaakapaala. MS 2.1.10 [12,9-11] agnaye rudravate 'STaakapaalaM nirvaped yaH kaamayeta rudraayaasya pazuun apidadhyaam ity agnir vai rudro rudraayaivaasya pazuun apidadhaati. (Caland, no. 73.) agni rudravat in an abhicaara. TS 2.2.2.3 agnaye rudravate puroDaazam aSTaakapaalaM nirvaped abhicarann eSaa vaa asya ghoraa tanuur yad rudras tasmaa evainam aavRzcati taajag aartim aarcchati. (Caland, no. 73.) agni rudravat aSTaakapaala to agni rudravat in the pancazaaradiiya, when rudra aims at one of the ukSans dedicated to indra-maruts. PB 21.14.12-13 aindraamaarutaa ukSaaNo maarutyo vatsataryyaH /12/ yadi rudro 'bhimanyetaagnaye rudravate puroDaaam aSTaakapaalaM nirupyaathaanyam aalabheta /13/ agni rudravat aSTaakapaala to agni rudravat in the pancazaaradiiya, when rudra aims at one of the ukSans dedicated to indra-maruts. ApZS 22.20.18-21.1 aindraamaarutaa ukSaaNaH / maarutyo vatsataryaH /18/ yady ukSNo rudro 'bhimanyeta /19/ agnaye rudravate puroDaazam aSTaakapaalam nirvapet /1/ agni rudravat in the zyena a red animal is offered to agni rudravat. SB 3.8.18 agnaye rudravate lohitaH pazuH /18/ See also ApZS 22.4.17 aganye rudravate lohitaH pazuH /17/ agni rudravat in the zyena a red aja is offered to agni rudravat. ManZS 9.3.2.28 agnaye rudravate lohito 'jaH savaniiyaH /28/ agni rudravat a red animal is offered to agni rudravat in the zyena. KatyZS 22.3.14 lohitaH savaniiyo 'gnaye rudravate /14/ agni rukmat aSTaakapaala to agni rukmat by a rukkaama. (Caland's no. 85) TS 2.2.3.3 agnaye rukmate puroDaazam aSTaakapaalaM nirvaped rukkaamo 'gnim eva rukmantaM svena bhaagadheyenopadhaavati sa evaasmin rucaM dadhaati rocata eva. (kaamyeSTi) agnir udvaayet kaamyeSTi as a praayazcitta when the aahavaniiya goes out before the agnihotra. (Caland's no. 94) TS 2.2.4.7-8 agnaye jyotiSmate puroDaazam aSTaakapaalaM nirvaped yasyaagnir uddhRto 'hute 'gnihotra udvaayed apara aadiipyaanuuddhRtya ity aahus tat tathaa na kaaryaM yad bhaagadheyam abhi puurva uddhriyate kim aparo 'bhy ut /7/ hriyeteti taany evaavakSaaNaani saMnidhaaya manthed itaH prathamaM jajne agniH svaad yoner adhi jaatavedaaH / sa gaayatryaa triSTubhaa jagatyaa devebhyo havyaM vahatu prajaanann iti chandobhir evainaM svaad yoneH prajanayaty eSa vaava so 'gnir ity aahur jyotis tvaa asya paraatatitam iti yad agnaye jyotiSmate nirvapati yad evaasya jyotiH paraapatitaM tad evaavarunddhe. agniruupa txt. TS 4.4.7 bhuuyaskRt, agniruupa, draviNoda, aayuSyaa, agner hRdaya and Rtavyaa bricks (m.). agniSTha of anas or a cart in which sacrificial fires are carried. MS 1.5.13 [82,6-8] agniSThasya dakSiNo yuktaH syaat savyasya6 yoktraM parihRtam atha juhuyaan na vaastau juhoti yatam utkriyate tan na suurkSyaM7 sarveSv eva yukteSu hotavyaM vaastoSpatyaM hy etan. agniSTha of anas or a cart in which sacrificial fires are carried. ZankhZS 2.16.2 vaastoSpatiiyaM dhrauvye dazaraatraavaraardhe saMprayaateSu /1/ agniSThasya dakSiNe yukta upohya ciivaraM vaastoSpate prati jaaniihiity (RV 7.54.1) anuucya vaastoSpate zagmayeti (RV 7.54.3) yajati /2/ (vaastoSpatiiya homa before a long journey) agniSTha of anas or a cart in which sacrificial fires are carried. ApZS 6.28.7 dakSiNo yukto bhavati savyo 'yuktaH / api vaagniSThasya dakSiNo yuktaH savyasya yoktraM parihRtam / sarveSu vaa yukteSu /7/ (vaastoSpatiiya homa before a long journey) (Caland's translation: Feuerkarren) agniSThaa see yuupa. agniSThaa :: yajamaana. KS 26.5 [127,22] (agniiSomiiyapazu, he anoints the agniSThaa side of the yuupa with ghRta); KS 26.5 [128,7-8] (agniiSomiiyapazu, yuupa, he fixes the agniSThaa side of the yuupa towards the fire). agniSThaa :: yajamaana. MS 3.9.3 [117,11] (agniSomiiyapazu, yuupa, decoration of the yuupa, he anoints the agniSThaa side of the yuupa with ghRta); MS 3.9.4 [119,11] (agniiSomiiyapazu, yuupa, he fixes the agniSThaa side of the yuupa towards the fire). agniSThaa :: yajamaana. ZB 3.7.1.13 (agniSToma, agniiSomiiyapazu, yuupa, decoration of the yuupa, he anoints the agniSThaa side); ZB 3.7.1.16 (agniiSomiiyapazu, yuupa, he fixes the agniSThaa side of the yuupa towards the fire). agniSThaa he anoints the agniSThaa side of the yuupa with ghRta. KS 26.5 [127,22-128,3] ghRtenaagniSThaam anakti tejo vai ghRtaM yajamaano 'gniSThaas tejasaiva22 yajamaanaM samardhayaty aantaM saMtatam anakti tejasas saMtatyaa avicchedaaya yaM128,1 dviSyaat tasya vicchindyaat tejasaivainaM vyardhayati sarvato 'nakti sarvata evainaM2 tejasaa samardhayati. (agniiSomiiyapazu, yuupa) agniSThaa he anoints the agniSThaa side of the yuupa with aajya. ZB 3.7.1.13 aantam agniSThaam anakty / yajamaano vaa agniSThaa rasa aajyaM rasenaivaitad yajamaanam anakti tasmaad aantam agniSThaam anakty ... /13/ (agniSToma, agniiSomiiyapazu, yuupa, decoration of the yuupa) agniSThaa he fixes the agniSThaa side of the yuupa facing towards the fire; for one whom he hates he fixes it in other ways. KS 26.5 [128,7-8] agniM praty agniSThaaM kuryaat tejo vai agnir yajamaano7 'gniSThaas tejasaiva yajamaanaM samardhayati yaM dviSyaat tasyetthaM vetthaM vaa nama8yet tejasaivainaM vyardhayati. (agniiSomiiyapazu, yuupa) agniSThaa he fixes the agniSThaa side of the yuupa facing towards the fire; otherwise he deprives the yajamaana of tejas. MS 3.9.4 [119,11-13] yajamaano vaa agniSThaas tejo11 'gnir yad itthaM vetthaM vaa minuyaad yajamaanaM tejasaa vyardhayed agninaa sa12dRzaM metavyaa yajamaanasya satejastvaaya. (agniiSomiiyapazu, yuupa) agniSThaa he fixes the agniSThaa side of the yuupa facing towards the fire; otherwise he deprives the yajamaana of tejas, devataas and indriya. TS 6.3.4.4-5 yaM kaamayeta tejasainaM devataabhir indriyeNa vy ardhayeyam ity agniSThaaM tasyaazrim aahavaniiyaad itthaM vetthaM vaati naavayet tejasaivainaM devataabhir indriyeNa vyardhayati yaM kaamayeta tejasainaM devataabhir indriyeNa sam ardhayeyam iti /4/ agniSThaaM tasyaazrim aahavaniiyena sam minuyaat tejasaivainaM devataabhir indriyeNa sam ardhayati. (agniiSomiiyapazu, yuupa, erection of the yuupa) agniSThaa he fixes the agniSThaa side of the yuupa facing towards the fire. ZB 3.7.1.16 sam praty agnim agniSThaaM minoti / yajamaano vaa agniSThaagnir u vai yajnaH sa yad agner agniSThaaM hvalayed dhvaled dha yajnaad yajamaanas tasmaat sam praty agnim agniSThaaM minoty ... /16/ (agniSToma, agniiSomiiyapazu, yuupa, erection of the yuupa) agniSThaa a piece of wood of agniSThaa side of the yuupa is pounded and inserted into the right nostril of the pregnant woman in the puMsavana. ZankhGS 1.20.3-4 somaaMzuM peSayitvaa kuzakaNTakaM vaa nyagrodhasya vaa skandhasyaantyaaM zungaaM yuupasya vaagniSThaam /3/ saMsthite vaa yajne juhvaH saMsraavam /4/ agninaa rayiM (RV 1.1.3) tan nas turiipaM (RV 3.4.9) samiddhaagnir vanavat (RV 5.37.2) pizangaruupa (RV 2.3.9) iti catasRbhir antesvaahaakaaraabhir nasto dakSiNato niSincet /5/ agniSToma see aptoryaama, a vikRti. agniSToma see atiraatra, a vikRti. agniSToma see caturviMza agniSToma. agniSToma see ekaviMza agniSToma. agniSToma see ekaviMzatidakSiNa agniSToma. agniSToma see jyotiSToma. agniSToma see jyotiSToma agniSToma. agniSToma see pancaapavaraga agniSToma. agniSToma see pancaviMza agniSToma. agniSToma see puurva agniSToma. agniSToma see SoDazin, a vikRti. agniSToma see saptadaza agniSToma. agniSToma see sarvastoma sarvapRSTha agniSToma. agniSToma see savana. agniSToma see trayastriMza agniSToma. agniSToma see trivRt agniSToma. agniSToma see ukthya, a vikRti. agniSToma see uttara agniSToma. agniSToma see vizvajit sarvapRSTha agniSToma. agniSToma bibl. A. Hillebrandt, 1897, Ritual-Litteratur, pp. 124-134. agniSToma bibl. W. Caland et V. Henry, 1906, 1907, L'agniSToma: Description complete de la forme normale du sacrifice de soma dans le culte ve'dique, 2 tomes, Paris: Ernest Leroux. agniSToma bibl. H.W. Bodewitz, 1990, The jyotiSToma Ritual: jaiminiiya braahmaNa 1.66-364, Introduction, Translation and Commentary, Orientalit Rheno-Traiectina 34, Leiden. agniSToma txt. KS 2.1-4.13 (mantra). agniSToma txt. MS 1.2-3 (mantra). agniSToma txt. TS 1.2.1-1.4.30 (mantra). agniSToma txt. KS 22.13, KS 23.1-30.7. (c) agniSToma txt. MS 3.6-10. (c) agniSToma txt. MS 4.5-8. (c) agniSToma txt. TS 6. (c) agniSToma txt. TS 7.1.1. agniSToma txt. PB 6-9. (c) agniSToma txt. AB 1-4. (c) agniSToma txt. TB 1.4.1. agniSToma txt. TB 1.5.9-12. (c) agniSToma txt. KB 7-18. (c) agniSToma txt. ZB 3-4. (c) agniSToma txt. JB 1.66-178. (c) agniSToma txt. JB 1.233-341. (c) agniSToma txt. GB 1.3.17-23. Betrachtungen ueber den agniSToma. agniSToma txt. GB 2.3.1-11. Die Fortsetzung des agniSToma, vaSaTkaara und anuvaSaTkaara, Rtugraha u.s.w. agniSToma txt. SB 2.1-3.1. agniSToma txt. AzvZS 4-6. (c) agniSToma txt. ZankhZS 5-8. (c) agniSToma txt. ManZS 2.1.1-2.5.5. (c) agniSToma txt. ManZS 9.3.5.15-16 agneH stomau. (ekaaha) agniSToma txt. BaudhZS 6-8 [156,1-264,8]. (c) agniSToma txt. BaudhZS 21.7-26 [80,1-116,13] (dvaidhasuutra). agniSToma txt. BharZS 10-14. (c) agniSToma txt. ApZS 10-13. (c) agniSToma txt. HirZS 7.1-9.6. (c) agniSToma txt. VaikhZS 12-16. (c) agniSToma txt. KatyZS 7-10. agniSToma txt. KatyZS 11.1 brahmatva. agniSToma txt. VaitS 11-24. (c) agniSToma contents. Caland-Henry, 1906, L'agniSToma, #1 time of the performance, #2 upavyaaharaNa and saMkalpa, #3 RtvijaH, #4 somapravacana, #5 Rtvijs on the way to the house of the yajamaana, #6 RtvigvaraNa, #7 madhuparka, #8 devayajanayaacana, #9 devayajanakalpa, #10 praaciinavaMza, #11 saMbhaarasaMbharaNa, #12 devayajanaadhyavasaana, #13 offering with the saptahotR, yuupaahuti, yuupakaraNa, azana at the diikSaa. #14 apsudiikSaa, #15 diikSaNiiyeSTi (1), #16 diikSaahuti, #17 diikSaa proper, #18 diikSitasyaavedana, #19 diikSitavrata, #20 vrata food of the diikSita, #21 mantras recited when he sleeps and wakes, #22 vrata food of the diikSita, #23 pratigraha of the bhRti or some other items by the diikSita, #24 actual devayajanaadhyavasaana, #26 praayaNiiyeSTi, #27-34 somakrayaNa (#27 somakrayaNa, #28 praayaNiiyeSTi, #29 somakrayaahuti, #30 somakrayaNyanumantraNa, #31 sapta padaani (footprint: the treatment of the seventh footprint of the somakrayaNii), #32 somavimaana, #33 somakrayaNa, #34 treatment of the somavikrayin), #35-#43 praNayana of agni and soma (#35 zakaTe somasthaapana, #36 zakaTayojana, #37 zakaTaparivahana, #38 zakaTavimocana, #39 aatithyeSTi, #40 , #41 prapaadana, #42 aasandiipratiSThaapana, #43 arhaNa), #44 aatithyeSTi, #45 taanuunaptra, #46-47 aapyaayana of soma (#46 madantiiyaacana), #48 nihnava, #49 subrahmaNyaa, #50 avaantaradiikSaa, #51 pravargya, #52 upasad, #53 devapatnii, #54 subrahmaNyaa, #55 vratana, #56 pravargya, #57 upasad, #58 aapyaayana of soma and nihnava, #59 vratana, #60-63 pravargya, upasad, vratana, #64 mahaavedi, construciton, #65 uttaravedi, #66 caatvaala and uttaranaabhi, #67-76 pravargya, upasad, vratana, #77 pravargyodvaasana, agniSToma contents. Caland-Henry, 1906, L'agniSToma, #78 agniiSomiiyapazu, preparation, #79 agnipraNayana, #80 agniiSomiiyapazu, #81-87 havirdhaana (#81 anasoH prapaadana, #82 saavitryaahuti, #83-86 vartmany abhihoma, #87 havirdhaanamaNDapa), #88 audumbarii, #89 sadonirmaaNa, #90 uparavanirmaaNa, #91 kharakaraNa, #92 yuupaavaTakaraNa, #93 audumbaryucchrayaNa, #94 sadaHkaraNa, #95 aagniidhriiya, maarjaaliiya, #96 uparava, #97-98 adhiSavaNaphalaka, #99 dhiSNya, their preparation, #100 anudeza, #101 tiirtha, saMcara, #102 saMpraiSa, #103 barhiHstaraNa, #104 vratana, #105 about the unnetR, #106a agniiSomiiyapazu, #106b vaisarjana, #106c praNayana of agni and soma, #106 the end of the avaantaradiikSaa, #106f agniiSomiiyapazu, #107 subrahmaNyaa, #108 vasatiivarii (drawing from a river), #106g agniiSomiiyapazu, #109 vasatiivarii (pariharaNa, sthaapana), #110 saayaMdoha for preparation of various milk products and subrahmaNyaa, savaniiyapazu, #111 jaagaraNa before the sutya day, agniSToma contents. Caland-Henry, 1906, L'agniSToma, praataHsavana: #112 awaking, #113 savaniiyapazu, #114 abhimarzana of the aagniidhra and other items, #115 savaniiyapazu, #116 somopaavaharaNa, #117 homa with the pancahotR and aasanyahoma, #118 upaakaraNa of the praataranuvaaka, #119-120 praataranuvaaka, #121 savaniiyapuroDaaza, #122 paatrasaMsaadana, #123 grahaabhimarzana, #124 the end of the praataranuvaaka, #125 drawing and bringing of the vasatiivarii, #126 dadhigraha, #127 and #128 upaaMzugraha, #129 mahaabhiSava, #130 droNakalazasthaapana, #131 antaryaamagraha, #132a aindravaayavagraha, #132b maitraavaruNagraha, #132c zukragraha, #132d manthigraha, #132e aagrayaNagraha, #132f ukthyagraha, #132g dhruvagraha, #133 droNakalazapuurNa, #134 bahiSpavamaana, #135 saMpraiSa, #136 soma upasthaana or paatrasaMmarzana, #137 aazvinagraha, #138 grahaavekSaNa, #139-140 angaaras are brought to the dhiSNyas and butter is offered on them, agniSToma contents. Caland-Henry, 1906, L'agniSToma, #141a savaniiyapazu, #141b pravRtahoma, #141c savaniiyapazu, #142 prasarpaNa, #142(2) saMcara, #143 savaniiyapuroDaaza, #144 dvidevatyacara, #145 camasonnayana, #146 zukraamanthigraha, #146b prasthitahoma (of the zukraamanthigraha), #146c saMsraavaavanayana, #146d prasthitahoma (of the hotrakas), #147ab somabhakSaNa, #147c iDaabhakSaNa of the savaniiyapuroDaaza (#149 praazana), #147d prasthitabhakSaNa, #147e naaraazaMzagraha (aapyaayana), #148 acchaavaakapraveza, #149 praazana, #150 Rtugraha (offering), #151 aindraagnagraha (drawing), #150 Rtugraha (drinking), #152 aajyazastra, #153 aindraagnagraha (offering and drinking after the aajyazastra), #154 vaizvadevagraha (drawing), #155 kSullakavaizvadevastotra or the first aajyastotra, #156 maadhyaMdinasavaniiyanirvaapa, #157 pra'ugazastra, #158 vaizvadevagraha (offering and drinking), #159 ukthyagraha (drawing in the praataHsavana), #160 the second aajyastotra, #161 the second aajyazastra of the maitraavaruNa, #162 maitraavaruNagraha (offering and drinking), #163 the second drawing of the ukthyagraha, #164 the third aajyastotra, #165 the aajyazastra of the braahmaNaacchaMsin, #166 ukthyagraha, offering and drinking, #167 preparation of the pressing of the maadhyaMdina savana, #168 the third drawing of the ukthyagraha to indra and agni, #169 the fourth aajyastotra, #170 aajyazastra of the acchaavaaka, #171 offerring and drinking of the ukthyagraha to indra and agni (see #162), #172 niHsarpaNa/conclusion of the praataHsavana, agniSToma contents. Caland-Henry, 1906, L'agniSToma, #173 introduction to and praparation of the maadhyaMsinasavana, #174 entrance of the graavastut, #175 somaabhiSava, #176 droNakalazasthaapana (cf. #130), #177a drawing of the zukraamanthigra, #177b drawing of the aagrayaNagraha, #177c drawing of the marutvatiiyagraha, #177d drawing of the ukthyagraha, #178a maadhyaMdina pavamaana, 178b maadhyaMdinapavamaanastotra, #178c anumantraNa of the maadhyaMdina pavamaana, #179 saMpraiSa before the dadhigharma, #180-#183 (cf. BaudhZS 7.8 [213,7-9] saMpraiSa to aagniidhra and pratiprasthaatR, 7.8 [213,15-17] aajyaahuti with the saptahotR, 7.8 [213,17-18] avakaazacaraNa, 7.8 [213,18-214,4] vyaaghaaraNa on the angaaras of the dhiSNya, and offering in the aagniidhra, 7.8 [214,4-5] pRSThyaastaraNa), #184 dadhigharma, #185 savaniiyapazu, #186 savaniiyapazu, #187 camasonnayana, #188a zukraamanthigraha, #188b prasthitahoma, #189 somabhakSaNa, (#190 praazana). #191 dakSiNaa (#191d dakSiNaapratigraha, #191e vaizvakarmaNahoma), #192 kRSNaviSaaNaapraasana, #193 offering of the marutvatiiyagraha, #194 drawing of the third marutvatiiyagraha, #195 drinking of the second marutvatiiyagraha, #196 marutvatiiyazastra, #197 offering and drinking of the third marutvatiiyagraha, #198 drawing of the maahendragraha, #199 the first pRSThastotra, #200 niSkevalyazastra of the hotR, #201 offering and drinking of the maahendragraha, #202 drawing of the ukthyagraha to indra, #203 the second pRSThastotra in vaamadevya, #204 niSkevalyazastra of the maitraavaruNa, #205 offering and drinking of the ukthyagraha to indra, #206 drawing of the ukthyagraha, #207 the third pRSThastotra in naudhasa, #208 niSkevalyazastra of the braahmaNaacchaMzin, #209 offering and drinking of the ukthyagraha to indra(?), #210 preparation of the pressing of the tRtiiya savana, #211 the third drawing of the ukthyagraha to indra(?), #212 the fourth pRSThastotra in kaaleya, #213 niSkevalyazastra of the acchaavaaka, #214 offering and drinking of the ukthyagraha to indra, #215 conclusion of the maadhyaMdina savana, agniSToma contents. Caland-Henry, 1906, L'agniSToma, #216 introduction to the tRtiiyasavana, #217 aadityagraha, #218 somaabhiSava, #219 aagrayaNagraha, #220 adding of aazir, #221 aarbhava pavamaana, #222 saMpraiSa, #223 soma upasthaana, #224-#225 dhiSNya, #226 savaniiyapazu, #227 savaniiyapuroDaaza, #228 camasonnayana, #229 prasthitahoma, #230 somabhakSaNa, #231 piNDadaana, #232 praazana of savaniiyapuroDaaza, #233 saavitragraha, #234 vaizvadevagraha, drawing, #235 vaizvadevazastra, #236 vaizvadevagraha, offering and drinking, #237 saumya caru, #238, #239, #240 paatniivatagraha, #241 agniSTomastotra/yajnaayajniiyastotra, #242 aagnimaarutazastra, #243 and #244 dhruvagraha, offering and bhakSaNa, #245 concludion of the tRtiiyasavana, agniSToma contents. Caland-Henry, 1906, L'agniSToma, #246 savaniiyapazu, #247 haariyojanagraha, #248a mindaahuti, #248b zaakalahoma, #249 duurvodakopaghraaNaninayana, #250 dadhidrapsabhakSaNa, #251 sakhyavisarjana, #252 savaniiyapazu, #253 the end of the tRtiiyasavana, #254 avabhRtha, #255 udayaniiyeSTi, #256 anuubandhyaa, #257 devikaahavis, #258 burning of the mahaavedi, #259 udavasaaniiyeSTi, #260 return to the village. agniSToma mantra, contents. KS 2.1-4.13: KS 2.7 uttaravedi, ... , KS 2.13 anudeza, ... , KS 3.1-7 agniiSomiiyapazu (KS 3.5-6 vapaahoma), KS 3.8-4.13 somagraha (KS 4.1 upaaMzugraha, KS 4.13 avabhRtha). agniSToma mantra, contents. MS 1.2-3 agniSToma: ... , MS 1.2.8 uttaravedi, ... , MS 1.2.12 [21,11-22,1] anudeza, ... , MS 1.2.14-18 agniiSomiiyapazu (MS 1.2.15-16 vapaahoma), ... , MS 1.3.1-39 somagraha (MS 1.3.4 upaaMzugraha, ... , MS 1.3.35 dadhigharma, MS 1.3.36 adaabhyagraha, ... . MS 1.3.39 avabhRtha). agniSToma mantra, contents. TS 1.2.1-1.4.45: ... , TS 1.2.4-5 somakrayaNii, TS 1.2.6-9 somakrayaNa, TS 1.2.10 aatithyeSTi, ... , TS 1.2.12.a-h uttaravedi, TS 1.2.12.i-n agnipraNayana, ... , TS 1.3.1 sadas, ... , TS 1.3.3.a-h dhiSNya, TS 1.3.3.i-r anudeza, ... , 1.3.5-6 agniiSomiiyapazu, yuupa, 1.3.7.a-g agniiSomiiyapazu, pazuupaakarana, 1.3.7.h-p agniiSomiiyapazu, agnimanthana, ... , TS 1.3.12 vasatiivarii, ... . TS 1.4.22 aadityagraha, TS 1.4.23-25 saavitragraha, ... , TS 1.4.28 haariyojana, ... , TS 1.4.45 avabhRtha. agniSToma mantra, contents. VS: 7.47-48 dakSiNaapratigraha, ... 8.13 zaakalahoma, ... , VS 8.23-27 avabhRtha. agniSToma contents. KS 22.13, KS 23.1-30.7: 22.13 [68,5-69,15] diikSaa (22.13 [68,5-9] praaciinavaMza, 22.13 [68,9-69,2] diikSaNiiyeSTi), 23.1-7 [73,1-83,7] diikSaa (for detail, see s.v. diikSaa), 23.8-9 [83,8-88,2] praayaNiiyeSTi (23.8 [83,9-10] and 23.9 [85,2-15] udayaniiyeSTi), 24.1-6 [89,11-97,2] somakrayaNa (24.1-2 [89,11-91,6] somakrayaNii (24.1 [90,14-16] anustaraNii), 24.3-4 [91,14-93,21] somakrayaNii (24.4 [92,16-93,21] treatment of the seventh footprint of the somakrayaNii)), 24.5 [94,1-17] measuring of soma, ... , 24.8 [98,8-100,2] aatithyeSTi, 24.9 [100,2-14] taanuunaptra, 24.9 [100,14-19] aapyaayana of soma and nihnava, 24.9 [100,19-101,7] avaantaradiikSaa, 24.10-25.1 [101,8-103,17] upasad, 25.2-3 [103,18-106,7] devayajana, 25.4-5 [106,8-108,16] mahaavedi (25.4 [106,8-11] measuring of the vedi, 25.4 [106,11-107,7] stambayajurharaNa, 25.5 [107,8-17] parigrahaNa, 25.5 [107,17-108,2] barhisstaraNa, 25.5 [108,2-4] prastaraprastaraNa, 25.5 [108,4-15] prastarapraharaNa, 25.5 [108,15-16] zaMyuvaaka), 25.6-7 [108,17-112,7] uttaravedi (25.6 [108,17-110,5] uttaravedikaraNa, 25.6 [110,6-18] vyaaghaaraNa of the uttaravedi), 25.6 [110.18-19] paridhiparidhaana: he puts paridhis with certain mantras, 25.6 [110,19-111,6] agnipraNayana: utpatti of uurNaastukaa, piitudaaru, sugandhitejana, gulgulu; mantra (2.9 [15,3]), 25.7 [111.7-20] praayazcitta for skanna out of the paridhis, 25.7 [111,20-112,5] paridhiparidhaana, 25.7 [112,5-7] paridhipraharaNa, 25.7 [112,7-20] praayazcitta for skanna out of the paridhis, ... , 25.8 [113,10-115,8] havirdhaana, 25.9 [115,9-116,20] uparava, 25.9 [116,20-117,11] adhiSavaNa, 25.10 [117,12-118,21] audumbarii, 25.10-26.1 [119,1-122,9] sadas, 26.1 [121,21-122,9] agniSTomastotra), agniSToma contents. KS 22.13, KS 23.1-30.7: 26.2 [122,10-123,13] vaisarjana, 26.2 [123,13-124,6] praNayana of agni and soma, 26.2-3 [124,6-14] vaisarjana, 26.3-9 [124,14-134,12] agniiSomiiyapazu (26.5 [127,8-9] yuupaavaTakhanana), 26.10 [134,13-135,19] upaaMzugraha, ... 27.1-2 [137,7-141,2] upaaMzugraha and antaryaamagraha, 27.3 [141,3-142,8] aindravaayavagraha, 27.4 [142,9-143,8] maitraavaruNagraha, 27.4 [143,8-14] aazvinagraha, 27.4 [143,14-18] bhaiSajya of an aamayaavin, 27.5-6 [143,19-146,6] dvidevatyagraha (27.5 aazvinagraha), 27.7-8 [146,7-148,15] zukraamanthigraha, 27.9 [148,16-150,5] aagraayaNagraha, 27.10 [150,6-151,11] ukthyagraha, 28.1 [151,14-153,18] dhruvagraha, 28.2 [154,1-155,8] Rtugraha, 28.3 [155,9-156,17] marutvatiiyagraha, 28.4-5 [156,18-160,5] dakSiNaa, 28.6 [160,6-161,10] aadityagraha, 28.7 [161,11-162,10] saavitragraha, 28.8 [162,11-163,8] paatniivatagraha, 28.9 [163,9-164,13] haariyojanagraha, 29.1 [166,6-168,3] savaniiyapuroDaaza: haviSpankti (parivaapa, puroDaaza/apuupa, dhaanaa, karambha, payasyaa), 29.2 [169,2-170,8] saumya caru, 29.3 [170,9-16] samiSTayajus, 29.3 [170,16-172,4] avabhRtha, 29.4 [172.5-18] anuubandhyaa, 29.4 [172,18-173,6] udavasaaniiyeSTi, 29.5 [173,18-174,1] dadhigharma, 29.5 [174,1-2] adding of aazir, 29.6 [174,3-16] aMzugraha, 29.7 [175,1-176,7] atigraahyagraha, 29.8-9 aikaadazina (29.8 [177,6-17] yuupa), 29.10 [179,13-180,12] kaapeyii pazvekaadazinii, 30.1 paatniivatapazu, 30.7 adaabhyagraha. agniSToma contents. MS 3.6.1-3.10.7 agniSToma (braahmaNa) (3.6.1-10 [59,3-74,16] diikSaa (3.6.1 [59,3-12] diikSaNiiyeSTi, 3.6.1 [59,15-60,16] praaciinavaMza, 3.6.2 [60,17-62,13] preparation of the yajamaana: [60,17-61,1] kezazmazruvapana, [61,1-2] snaana, 3.6.3 [62.13-63.12] paavana of the diikSita, 3.6.4 [63,17-64,16] diikSaahuti, 3.6.4-5 [64,16-66,11] audgrabhaNa, 3.6.6 [66,11-67,6] vrata. 3.6.6 [67,6-68,4] kRSNaajina, 3.6.7 [68,8-10] praaciinamaatR for the patnii, 3.6.7 [69,1-9] mekhalaa, 3.6.7 [68,10-13] diikSitavimita, for detail see "diikSaa"), 3.7.1-2 [75,1-77,6] praayaNiiyeSTi and udayaniiyeSTi, 3.7.3-8 [77,7-87,8] somakrayaNa (3.7.6-7 [82,14-84,10] treatment of the seventh footprint of the somakrayaNii), 3.7.9 [88,3-89,17] aatithyeSTi, 3.7.10 [90,1-91,4] taanuunaptra, 3.7.10 [91,4-12] avaantaradiikSaa, 3.8.1-2 [92,1-93,16] upasad, 3.8.2 [93,16-94,3] aapyaayana of soma and nihnava, 3.8.3-4 [94,15-99,5] devayajana (3.8.3-4 [96,1-97,3] mahaavedi, 3.8.4 [97,3-99,5] different forms of devayajanas according to kaamas), 3.8.5 [99,6-101,3] uttaravedi, 3.8.5 [101,3-8] agnipraNayana: utpatti of anaachinnastukasyaantaraazRnga, puutudru, sugandhitejana, guggulu, 3.8.5 [101,8-14] paridhiparidhaana, 3.8.6 [101,15-102,10] barhiHstaraNa, 3.8.6 [102,10-103,11] praayazcitta for skanna out of the paridhis, 3.8.7 havirdhaana, 3.8.8 uparava, 3.8.8 adhiSavaNa, 3.8.9 [107,9-109,9] audumbarii, 3.8.9 sadas, havirdhaana shed, 3.8.10 dhiSNya, 3.9.1 [112,1-114,4] praNayana of agni and soma (3.9.1 [112,7-113,7] vaisarjana), 3.9.2-10.4 agniiSomiiyapazu, 3.10.5-6 [136,12-138,8] haviSpankti, 3.10.6-7 [138,8-139,7] upayaj with eleven pieces of guda, 3.10.7 [139,7-11] disposal of the hRdayazuula. agniSToma contents. MS 4.5.1-8.9 agniSToma (braahmaNa) (4.5.1 [62,13-64,6] vasatiivarii: drawing from a river, 4.5.2 [64,7-14] praataranuvaaka, 4.5.2 [64,14-66,5] ritual treatment before mixing with soma (4.5.2 [65,15-66,3] kratukaraNahoma), 4.5.3 [66,6-11] somopaavaharaNa, 4.5.3 [66,11-67,16] praataranuvaaka, 4.5.4 [67,17-68,5] paatniivatagraha, 4.5.4 [68,6-8] agniSTomastotra, 4.5.4 [68,8-69.10] somavimaana, 4.5.5 [69,11-71,15] upaaMzugraha, 4.5.6 antaryaamagraha, 4.5.7 upaaMzugraha and antaryaamagraha, 4.5.8 aindravaayavagraha and maitraavaruNagraha, 4.5.9 [76,18-77,10] presiding deities of the three savanas, 4.6.1 aazvinagraha, 4.6.2 dvidevatyagraha, 4.6.3 [80,14-83,3] zukraamanthigraha, 4.6.4 [83,4-85,3] aagraayaNagraha, 4.6.5 ukthyagraha, 4.6.6 dhruvagraha, 4.6.7 Rtugraha, 4.6.8 [90,3-7] aindraagnagraha, 4.6.8 [90,7-14] vaizvadevagraha, 4.6.8 [90,15-91,13] marutvatiiyagraha, 4.6.8 [91,14-19] maahendragraha, 4.6.9 aadityagraha, 4.7.1 saavitragraha and vaizvadevagraha, 4.7.2 [94,12-95,10] saumya caru, 4.7.3 [95,11-96,18] atigraahyagraha, 4.7.4 [97,1-18] paatniivatagraha, 4.7.4 [97,18-] haariyojanagraha, 4.7.5 SoDazizastra, 4.7.6 SoDazigraha, 4.7.7 [101,17-102,12] adaabhyagraha, 4.7.7 [102,12-103,6] aMzugraha, 4.7.8-9 aikaadazina, 4.8.1 paatniivatapazu, 4.8.2-3 dakSiNaa, 4.8.4 samiSTayajus, 4.8.5 [112,1-113,17] avabhRtha, 4.8.6 anuubandhyaa and udavasaaniiyeSTi, 4.8.7 [115,5-16] when one of the diikSitas becomes sick, 4.8.8 reutilization of the soma-cups, 4.8.9 [117,7-15] kaamya grahaagra, 4.8.9 [117,15-119,2] praayazcitta of soma), 4.9.1-27 pravargya (mantra). agniSToma contents. TS 6: 6.1.1-6.1.4 diikSaa (6.1.1.1-2 praaciinavaMza, 6.1.1.2-9 apsudiikSaa, 6.1.2.1-4 diikSaahuti, 6.1.2.4-7 audgrahaNa, 6.1.3.1-2 kRSNaajina), 6.1.4-5 aazir(?), 6.1.5 praayaNiiyeSTi and udayaniiyeSTi, 6.1.6.1-11.6 somakrayaNa (6.1.8.1-5 treatment of the seventh footprint of the somakrayaNii), 6.1.11.6 agniiSomiiyapazu, 6.2.1 aatithyeSTi, 6.2.2 taanuunaptra, 6.2.2.4-6 aapyaayana of soma and nihnava, 6.2.2.6-7 avaantaradiikSaa, 6.2.3 upasad (6.2.3.5 aaraagraa avaantaradiikSaa and parovariiyasii avaantardiikSaa or stanakalpa, 6.2.4.1 vrata food is to be eaten once, 6.2.4.2-5 mahaavedi, 6.2.5.1-5a vrata food of the diikSita, 6.2.5.5b he should not stay outside the diikSitavimita, 6.2.5.5c how to lie/zayana, 6.2.6.1-4 devayajana: different forms according to kaamas, 6.2.7.1-8.6 uttaravedi (6.2.8.3-6 paridhiparidhaana), 6.2.9 havirdhaana, 6.2.10 audumbarii, 6.2.11.1-4 uparavas, 6.3.1.1-6 dhiSNya (6.3.1.4-5 vyaaghaaraNa on the dhiSNyas in the tRtiiyasavana, 6.3.1.5 saMcara, 6.3.1.5-6 the adhvaryu should not sing, 6.3.1.6 daakSiNa homa), 6.3.2-4.1 agniiSomiiyapazu (6.3.2 praNayana of agni and soma (6.3.2.1-2 vaisarjana), 6.3.3-4 yuupa, 6.3.5 agnimanthana, 6.3.6.1-2 agniiSomiiyapazu, pazuupaakaraNa, 6.3.6.3-4 agniiSomiiyapazu, pazuprokSaNa, 6.3.7.2-3 paridhisaMmaarjana, 6.3.7.4-5 pazvanjana, 6.3.7.5 agniiSomiiyapazu, RtvigvaraNa, 6.3.8.1-9.1 saMjnapana, 6.3.9 vapaahoma, 6.3.10.1-11.5 avadaana), 6.4.2 vasatiivarii (6.4.2.1-5a drawing from a river, 6.4.2.5-6 hariharaNa), 6.4.3.1 somopaavaharaNa, 6.4.3.1-3 upaakaraNa of the praataranuvaaka, 6.4.3.3-4 vasatiivarii (6.4.3.4 kratukaraNahoma), 6.4.4 somavimaana, 6.4.5 upaaMzugraha, 6.4.6 antaryaamagraha, 6.4.7 aindravaayavagraha, 6.4.8 maitraavaruNagraha, 6.4.9.1-2 aazvinagraha, 6.4.9.2-3 bhaiSajya(?), 6.4.9.3-5 dvidevatyagraha, 6.4.10 zukraamanthigraha (6.4.10.2-3 prasthitahoma), 6.4.11 aagrayaNagraha, 6.5.1 ukthyagraha, 6.5.2 dhruvagraha, 6.5.3 Rtugraha, 6.5.4 aindraagnagraha and vaizvadevagraha, 6.5.5 marutvatiiyagraha and maahendragraha, 6.5.6.1-5 aadityagraha, 6.5.7 saavitragraha and vaizvadevagraha, 6.5.8.1-6 paatniivatagraha, 6.5.8.6 agniSTomastotra, 6.5.9 haariyojanagraha, 6.5.10.1 aadityagraha, 6.5.10.1 upaaMzugraha, 6.5.10.1-3 aagrayaNagraha, 6.5.10.3 'upayaamagRhiito 'si', 6.5.11 somapaatra, 6.6.1 dakSiNaa, 6.6.2 samiSTayajus, 6.6.3 avabhRtha, 6.6.4-5 aikaadazinakratupasu, 6.6.6 paatniivatagraha, 6.6.7 anuubandhyaa (6.6.7.1-3 saumya caru), 6.6.8 atigraahyagraha, 6.6.9 adaabhyagraha, 6.6.10 aMzugraha, 6.6.11 SoDazigraha. agniSToma contents. PB 6-9: 6.1-2 origin of the sacrifice and its stomas, 6.3 the name agniSToma, jyotiSToma (6.3.11-13 to obtain anuSTubh), 6.4 the special function of the udgaatR: the erection of the pillar of udumbara wood, 6.5.1-6.7.8 the placing of the droNakalaza, of the pressing-stones, of the strainer; the pravRta oblations, 6.7.9-7.2 praataHsavana (6.7.9-6.8.18 bahiSpavamaana stotra (6.7.16-20 upaakaraNa of the stotra, 6.8.12-16 aajyastotra), 6.9-10 twelve variations of the first tristiches/pratipads of the bahiSpavamaana according to kaamas, 7.1.1-13 gaayatra is the saaman of the bahiSpavamaana, 7.2.1-6 aajyastotra), agniSToma contents. PB 6-9: 7.3-8.3 maadhyaMdina savana (7.3-5 maadhyaMdina pavamaana (7.4 its verses, 7.5.1-5 aamahiiyava), 7.6-8.3 pRSThastotra (7.6-7 the first pRSThastotra: rathaMtara and bRhat, 7.8-9 the second pRSThastotra: vaamadevya, 7.10 the third pRSThastotra: naudhasa and zyaita, 7.10.12-8.2 variations of the third pRSThastotra (kaamya), 8.3 the fourth pRSThastotra: kaaleya), 8.4-7 tRtiiyasavana (8.4.1 adding of aazir, 8.4-5 aarbhavapavamaana; its verses (metres) and saamans (8.4.8-11 saMhita saaman, 8.5.1-5 kakubh and uSNih, 8.5.6 sabha and pauSkala saamans, 8.5.7-11 zyaavaazva saaman, 8.5.12-13 aandhiigava saaman, 8.5.14-16 kaava saaman), 8.6-7 agniSTomastotra (8.7.8-14 ritual coitus at the agniSTomastotra)), 8.8-10 the three uktha lauds and their variations (8.9.20-22 aaSTaadaMSTra), 9.1-2 raatriparyaayas and saMdhistotra in the atiraatra, 9.3-10 the praayazcitta (for saMsava 9.4; for somaatireka 9.7; for diikSitamaraNa 9.8. agniSToma contents. AB 1-4 agniSToma: AB 1.1-6 diikSaa (AB 1.1.1-15 diikSaNiiyeSTi, AB 1.3.8-9 paavana of the diikSita, AB 1.3.10-13 diikSitavimita/praaciinavaMza, AB 1.4.1-6.5 diikSaNiiyeSTi, AB 1.6.6-12 diikSitavrata), AB 1.15-17 aatithyeSTi (AB 1.15.6-16.46 agnimanthana), AB 1.18-22 pravargya, AB 1.23-26 upasad (AB 1.24.4-8 taanuunaptra), AB 1.26.3-6 aapyaayana of soma and nihnava, AB 1.27 somakrayaNa, AB 1.28 agnipraNayana, AB 29-30 praNayana of agni and soma, AB 2.1-14 agniiSomiiyapazu, AB 2.15-18 praataranuvaaka, AB 2.19 aponaptriiya (legend of kavaSa ailuuSa), AB 2.20 vasatiivarii (ritual use of aponaptriiya hymn (RV 10.30) and other RV verses, 2.20.10-19 kratukaraNahoma), AB 2.21 upaaMzugraha and antaryaamagraha, AB 2.22 bahiSpavamaana, AB 2.23-24 haviSpankti, AB 2.25-28 dvidevatyagraha (3.27.1b-3 aazir), AB 2.29-30 Rtugraha, AB 2.31-32 tuuSNiiMzaMsa, AB 2.33-41 aajyazastra (AB 2.36.1-2 dhiSNya/sadasya fires), 3.14.1-4 pra'ugazastra, AB 3.14.5-9 vaSaTkaara (AB 3.5.2-6 anuvaSaTkaara), 3.14.9-11 nivids, AB 3.18 dhaayyaa, AB 3.33-38 aagnimaarutazastra (AB 3.36.1-2 jaatavedasya), AB 3.40 daakSaayaNa, AB 3.47.1-13 devikaahavis, AB 3.48.1-5 deviihavis, AB 3.48.6-9 devikaahavis, AB 3.50.1-3 uktha. agniSToma contents. TB 1.5.9-12: TB 1.5.9.1-2 nirvacana of iSTi, TB 1.5.9.2-4 diikSaNiiyeSTi, praayaNiiyeSTi, aatithyeSTi, TB 1.5.9.4-6 upasad, TB 1.5.9.7 agniiSomiiyapazu, TB 1.5.9.7 savaniiyapazu, TB 1.5.9.7 praataranuvaaka, TB 1.5.9.7 bahiSpavamaana, TB 1.5.10.1-2 caatvaala, TB 1.5.10.2-7 stomas (trivRt, pancadaza, saptadaza, ekaviMza), TB 1.5.10.7 two kuziis, TB 1.5.10.7 pradara, TB 1.5.11.1-2 the agniSToma is catuSToma, TB 1.5.11.2-4 savaniiyapuroDaaza, TB 1.5.12.1 nirvacana of zraayantiiya and vaaravantiiya, TB 1.5.12.1-5 bRhatii, TB 1.5.12.5 chandoratha. agniSToma contents. KB 7-18 agniSToma: 7.1-4 diikSaa (7.2-3 [28,22-29,12] diikSaNiiyeSTi, 7.4 [30.3-31.3] kaizinii diikSaa), 7.5-9 praayaNiiyeSTi, 8.1-2 aatithyeSTi, 8.3-7 pravargya, 8.8-9 upasad, 9.1 somakrayaNa, 9.2 agnipraNayana, 9.3-4 havirdhaana, 9.5-6 praNayana of agni and soma, 10.1-6 agniiSomiiyapazu, 10.6 [48,23-49,5] pravRtaahuti, 11.1-8 praataranuvaaka (11.6 [48,23-49,5] pravRtaahuti), 12.1-3 vasatiivarii (12.1 [53,13-17] kratukaraNahoma), 12.4 upaaMzugraha, 12.4 antaryaamagraha, 12.5 bahiSpavamaana, 12.6-8 savaniiyapazu, 13.1 dhiSNya, 13.2-4 savaniiyapuroDaaza, 13.5 dvidevatyagraha, 13.6 hotRbhaaga, 13.7 iDopahvaana, 13.8 acchaavaaka, 13.9 Rtugraha, 14.1-3 aajyazastra, 14.4-5 pra'ugazastra, 15.1 dadhigharma, 15.1 prasthitahoma (maadhyaMdina savana), 15.1 dakSiNaa, 15.2-3 marutvatiiyazastra, 15.4 niSkevalyazastra, 15.5 the mode in which agni evaded death in the several zastras, 16.1 aadityagraha, 16.1 prasthitahoma (tRtiiyasavana), 16.1 [69,16-17] piNDadaana, 16.2 saavitragraha, 16.3-4 vaizvadevazastra, 16.5 saumya caru, 16.6 paatniivatagraha, 16.7-9 aagnimaarutazastra, 16.11 uktha, 17.1 SoDazin, 17.2-3 the mode of reciting the SoDazin zastra, 17.4 the non-use of the mahaanaamniis, 17.5 the result of the atiraatra, 17.6-7 the connection of saaman and zastra (17.7 yajnapuruSa), 17.8-9 the mode of recitation, 18.6 haariyojanagraha, 18.7 zaakalahoma, 18.8 duurvodakopaghraaNaninayana, 18.9-10 avabhRtha, 18.11-13 udayaniiyeSTi, 18.11-14 anuubandhyaa, 18.14 udavasaaniiyeSTi. agniSToma contents. ZB 3.1.1.1-4.5.2.18: praataHsavana ZB 3.1.1.1-4.3.2: 3.1.1-3.2.2 diikSaa (3.1.1.6-9 praaciinavaMza, 3.1.3.1-6 diikSaNiiyeSTi), 3.2.3.1-23 praayaNiiyeSTi, 3.3.1.1-12 treatment of the seventh footprint of the somakrayaNii, 3.3.2.1-3.18 somakrayaNa, 3.3.4.1-17 praNayana of agni and soma, 3.3.4.17-20 subrahmaNyaa, 3.4.1.1-26 aatithyeSTi (3.4.1.19-25 agnimanthana), 3.4.3.1-10 avaantaradiikSaa, aapyaayana of soma 3.4.3.11-22 (19-22 nihnava), 3.4.4 upasad, 3.5.1.1-11 mahaavedi, 3.5.1.12-36 uttaravedi (3.5.1.13-23 saadyaskra), 3.5.2.1-18 agnipraNayana, ... 3.5.3.7-25 havirdhaana, 3.5.4.1-24 uparavas, 3.6.1.1-29 sadas, 3.6.2.1-26 dhiSNya, 3.6.3.1-8 vaisarjana/vairsarjina offerings, 3.6.3.9-21 praNayana of agni and soma, 3.6.4.1-3.8.5.11 agniiSomiiyapazu (3.7.1.1-3 yuupaavaTakhanana, 3.7.2.1-8 aikaadazina, 3.8.2.1-9 aapyaayana of pazu, 3.8.2.12-30 vapaahoma, 3.8.3.3-4.6 saMjnapana (3.8.3.3-32 avadaana), 3.8.5.6-7 patniisaMyaaja), 3.9.1.1-27 aikaadazina, 2.9.2 vasatiivarii (3.9.2.1-13a drawing from a river, 3.9.2.13b-17 hariparaNa, sthaapana), 3.9.2-3 vasatiivarii (ritual treatment before mixing with soma) 3.9.3.31-33 kratukaraNahoma), 3.9.3-4 praataranuvaaka, 3.9.4.1-4.1.2.1 upaaMzugraha, 4.1.2.2-27 antaryaamagraha, 4.1.3.1-19 aindravaayavagraha, 4.1.4.1-10 maitraavaruNagraha, ZB 4.1.5.1-19 aazvinagraha, 4.2.1.1-6, 11, 16-18, 27 zukraamanthigraha, 4.2.1.28-33 prasthitahoma, 4.2.4.1-24 vaizvaanaragraha and dhruvagraha, 4.2.5.1-2 vaipruSahoma, 4.2.5.3-11 bahiSpavamaana, 4.2.5.12-14 savaniiyapazu, 4.2.5.15-22 savaniiyapuroDaaza, 4.3.1.1-20 Rtugraha, 4.3.1.21-24 aindraagnagraha, 4.3.1.25-27 vaizvadevagraha, 4.3.2 aajyazastra, agniSToma contents. ZB 3.1.1.1-4.5.2.18: maadhyaMdina savana ZB 4.3.3.1-4.3.4.33: 4.3.3.6-14 marutvatiiyagraha, 4.3.3.19 aazir, agniSToma contents. ZB 3.1.1.1-4.5.2.18: tRtiiyasavana ZB 4.3.5.1-4.4.3.15: 4.4.2.1-6 saumya caru, 4.4.2.7-8 vyaaghaaraNa of the dhiSNyas, 4.4.2.9-18 paatniivatagraha, 4.4.3.1-12 haariyojanagraha, 4.4.3.13-15 duurvodakopaghraaNaninayana, agniSToma contents. ZB 3.1.1.1-4.5.2.18: concluding ceremonies ZB 4.4.4.1-4.5.2.18: 4.4.4.1-14 samiSTayajus, 4.4.5 avabhRtha, 4.5.1.1-16 udayaniiyeSTi, 4.5.2.1-18 anuubandhyaa 4.5.2.10-18 praayazcitta of a garbhiNii). agniSToma contents. JB 1.66-178 (according to Bodewitz 1990: v-vi): 1.66-115 praataHsavana (1.66-81 introductory chapters, 1.82-104 bahiSpavamaana, 1.105-110 aajyastotra, 1.111-115 the gaayatra saaman in the bahiSpavamaana), 1.116-155 maadhyaMdina savana (1.116-127 maadhyaMdinapavamaanastotra, 1.128-155 the four pRSThastotras (1.128-137 the first pRSThastotra: bRhat and rathaMtara, 1.138-144 the second pRSThastotra: vaamedevya, 1.145-147 the third pRSThastotra: naudhasa and zyaita, 1.148-152 variations of the third pRSThastotra (kaamya), 1.153-155 the fourth pRSThastotra: kaaleya), 1.156-178 tRtiiya savana (1.156-167 aarbhavapavamaanastotra, its saamans and metres (1.156 gaayatra saaman, 1.157-158 saMhita saaman, 1.158-159 kakubh and uSNih, 1.160 sabha and pauSkala saamans, 1.161-163 an episode of diirghajihvii, 1.163-164 zyaavaazva saaman, 1.165 aandhiigava saaman, 1.166-167 kaava saaman, 1.167-168 saumya caru, 1.169-178 agniSTomastotra (1.171 variations of the agniSToma saaman according to the kaamas). agniSToma contents. JB 1.233-341 (according to Bodewitz 1990: v-vi): 1.233-244 the saMpads of the agniSToma (i.a. the viraaj), 1.245-250 the bahiSpavamaana, the trivRt stoma, 1.251-252 pancadaza, saptadaza and ekaviMza stomas of the jyotiSToma and their saMpads, 1.253-256 the parellelism of the agniSToma and the human body (1.253 aajyastotra), 1.256-258 the circular structure of the agniSToma, 1.259-273 bahiSpavamaana: the modifications at the singing of the gaayatrii verses called dhuurs, 1.274-279 the pavamaanas, 1.280-290 the metres, 1.291-298 the bRhat and the rathaMtara, 1.299-311 the symbolism of the end of a saaman; a survey of the saamans of the agniSToma, 1.312-314 survye of the agniSToma and characterisation of its lauds (1.312 aajyastotra), 1.315-321 praataHsavana, bahiSpavamaana (1.318-319 aajyastotra, 1.321 gaayatra saaman), 1.322-335 maadhyaMdina savana: 1.322 aamahiiyava, 1.322-323 raurava and yaudhaajaya, 1.324 auzana, 1.325 abhicaara, 1.327-335 the four pRSThastotras (1.327-332 the first pRSThastotra: bRhat and rathaMtara, 1.333 the second pRSThastotra: vaamadevya, 1.334 the third pRSThastotra: naudhasa and zyaita, 1.335 the fourth pRSThastotra: kaaleya), 1.336-341 tRtiiyasavana (1.336 saMhita saaman, 1.337 kakubh and uSNih, 1.339 aandhiigava saaman, 1.339 kaava saaman), 1.342-364 praayazcitta. agniSToma contents. SB: 2.1-3 bahiSpavamaana, ... 2.10.1-3 RtvigvaraNa, 2.10.4-10 devayajanayaacana, agniSToma contents. GB 1.3.17-23: 1.3.18 avadaana, 1.3.19 diikSitavrata, ... , 1.3.21 diikSitavrata, ... , 2.2.12 vaipruSahoma, agniSToma contents. LatyZS : 1.1.9-10 somapravacana, ... , 1.2.1-13 madhuparka, 1.3.1-14 subrahmaNyaa, 1.3.18-20 subrahmaNyaa, 1.6.9 diikSaNiiyeSTi, 1.6.20 praayaNiiyeSTi and the treatment of the seventh footprint of the somakrayaNii, 1.6.21 udayaniiyeSTi, 1.6.22 aatithyeSTi, 1.6.38 agnipraNayana, 1.6.39 praNayana of agni and soma, 1.6.40 abhimarzana of the aagniidhra and other items,... , 1.6.42-47 anuubandhyaa, ... 1.6.49 udavasaaniiyeSTi, 1.7.1-14 audumbarii (1.7.1-6 ucchrayaNa, 7-14 aajyaahuti), 1.7.15 sadaHkaraNa ... , 1.8.5-12 praataranuvaaka, 1.9.1-7 the end of the praataranuvaaka, 1.10.21-24 antaryaamagraha, 1.11.1 dhruvagraha, ... , 1.11.9-12.16 bahiSpavamaana (1.11.9, 15 vaipruSahoma, 1.11.16-17 sarpaNa, ... . 1.12.1-6 upaakaraNa of the bahiSpavamaana), ... , 1.12.21-22 aagrayaNagraha, ... , 2.1.1 maadhyaMdina pavamaana, ... , 2.1.5 anumantraNa of the maadhyaMdina pavamaana, ... , 2.5.5 somabhakSaNa, ... 2.5.11 somabhakSaNa, 2.5.14-17 offering and drinking of the third marutvatiiyagraha, 2.5.18-21 aajyastotra (the first aajyastotra or kSullakavaizvadevastotra), 2.6.4-12 aajyastotra (the first aajyastotra or kSullakavaizvadevastotra), 2.6.13-17 niHsapraNa, ... , 2.7.7 aagrayaNagraha, ... , 2.7.13-8.32 dakSiNaapratigraha, 2.9 the first pRSThastotra in rathaMtara (2.9.1-2 pRSThahoma), 2.10.1 the second pRSThastotra in vaamadevya, 2.10.2-3 the third pRSThastotra in naudhasa, 2.10.4-20 tRtiiyasavana (2.10.4 piNDadaana, 2.10.5 vaizvadevagraha, offering and drinking, ... 2.10.15-18, 20, 11.3-5 agniSTomastotra (2.11.1-2 concludion of the tRtiiyasavana), 2.11.6-13 haariyojana, 2.11.14-15 zaakalahoma, 2.11.16-22 duurvodakopaghraaNaninayana, 2.11.23 dadhidrapsabhakSaNa, ... , 2.12.1-12 avabhRtha, ... , 5.6.6 taanuunaptra, aapyaayana of soma 5.6.7-9 (9 nihnava)a, ... 5.11.1-2 bahiSpavamaana, prasava by the brahman, 5.18.14-15 havirdhaana (5.18.14 havirdhaanapravartana , 15 havirdhaanaparizrayaNa), agniSToma contents. DrahZS : 2.4.6-16 praataranuvaaka, ... 3.3-4.1 bahiSpavamaana, 5.1.23-27 aajyastotra, 5.2.9-19 aajyastotra, 6.1 the first pRSThastotra, 6.2.1 the second pRSThastotra, 6.2.2-3 the third pRSThastotra, 6.2.4-21 tRtiiyasavana, agniSToma contents. JaimZS : 1.10-11 bahiSpavamaana, ... 1.15 aajyastotra, ... , 1.17a the first pRSThastotra, 1.17b the second pRSThastotra, 3.4.12-15 gaayatra saaman in the bahiSpavamaana, 1.18-19 tRtiiyasavana, agniSToma contents. AzvZS 4-6: 4.1.1-2 agniSToma can be performed after some iSTis, 4.1.3-7 Rtvijs (their number and enumeration), ... 4.2 diikSaa (4.2.1-5 diikSaNiiyeSTi), 4.3 praayaNiiyeSTi, 4.4 somakrayaNa 4.4.5-7 praNayana of agni and soma), 4.5.1-3 aatithyeSTi (4.5.2 agnimanthana), 4.5.3 taanuunaptra, aapyaayana of soma 4.5.4-7 (7 nihnava), 4.6-7 pravargya, 4.8.1-17 upasad, 4.8.18-30 agnicayana (from puriiSyaciti to vasor dhaaraa) 4.9.1-6 havirdhaana (2-3 janyabhayaapanodana, 3 he sets it in motion), 4-6 havirdhaanamaNDapa (4 pillars and cover, 4-5 the front (raraaTii/raraaTyaa, 4.6-7 pravargya), 6 havirdhaanaabhimarzana)) (on the third upasad day), 4.10.1-5 and 13 agniiSomapraNayana, 4.11-12 agniiSomiiyapazu, 4.12.8 vasatiivarii (pariharaNa, sthaapana), 4.13-15 praataranuvaaka, 5.1.1-19 aponaptriiya/vasatiivarii (5.1.14-15 kratukaraNahoma), 5.2 upaaMzugraha and antaryaamagraha, 5.2.4-14b bahiSpavamaana (5.2.4-5 sarpaNa, 5.2.6 vaipruSahoma, 5.2.12, 14 prasav by the brahman), 5.3.1-12 savaniiyapazu, 5.3.13-20 anudeza/dhiSNya upasthaana, 5.3.21-27 prasarpaNa, 5.3.28 saMcara, 5.4 savaniiyapuroDaazahoma, 5.5 dvidevatyacara, prasthitayaajyaa, rules of the anuvaSaTkaara (5.5.14 camasonnayana), 5.5.19 prasthitahoma, 5.6 somabhakSaNa, aapyaayana, 5.7 roles of the acchaavaaka in the praataHsavana, praazana, 5.8.1-7 Rtuyaaja, 5.9 aajyazastra, aahaava, 5.10 pra'ugazastra, hotrakazastras (5.10.10 vaizvadevagraha, 5.10.28 aajyazastra (offering and drinking of the ukthyagraha to indra and agni)), 5.11 conclusion of the praataHsavana (5.11.1-3 niHsarpaNa), agniSToma contents. AzvZS 4-6: 5.12.1-13 somaabhiSava in the maadhyaMdina savana, 5.12.25 drawing of the ukthyagraha (5.12 roles of the graavastut in the maadhyaMdina savana), 5.13 dadhigharma, pazupuroDaaza (5.13.8), dakSiNaa (5.13.11)), 5.14 marutvatiiyazastra (5.14.1-2 offering of the marutvatiiyagraha, 5.14.2 drawing of the third marutvatiiyagraha, 5.14.2 drinking of the second marutvatiiyagraha, 5.14.26 offering and drinking of the third marutvatiiyagraha), 5.15 niSkevalyazastra (5.15.15 offering and drinking of the maahendragraha), 5.16 the hotrakazastras in the niSkevalya (5.16.1 niSkevalyazastra of the maitraavaruNa, offering and drinking of the ukthyagraha to indra, 5.16.2 niSkevalyazastra of the acchaavaaka), agniSToma contents. AzvZS 4-6: 5.17-6.10 tRtiiyasavana: 5.17.1-3 aadityagraha, 5.17.4 savaniiyapazu and savaniiyapuroDaaza, 5.17.5-6 piNDadaana, 5.18.1-2 saavitragraha, 5.18.3-13 vaizvadevazastra, aagnimaarutazastra, 5.18.13 vaizvadevagraha, offering and drinking, 5.19 saumya caru, 5.19.7-20.1 paatniivatagraha, 5.20.2-7 aagnimaarutazastra, 5.20.8 dhruvagraha, offering and bhakSaNa, (6.1 ukthya, 6.2-3 SoDazin, 6.4-5 atiraatra, 6.6-10 praayazcitta of the soma sacrifice) agniSToma contents. AzvZS 4-6: 6.11-14 yajnapuccha (6.11.8-12.5 haariyojana (6.12.1-2 and 4-5 dhaanaabhakSaNa, 6.12.3 zaakalahoma), 6.12.6-11 duurvodakopaghraaNaninayana, 6.12.12a dadhidrapsabhakSaNa, 6.12.12b sakhyavisarjana, 6.13 avabhRtha, 6.14.1-6 udayaniiyeSTi, 6.14.7-14 and 19-22 anuubandhyaa, 6.14.15-16 devikaahavis, 6.14.17-18 deviihavis, 6.14.23-24 udavasaaniiyeSTi). agniSToma contents. ZankhZS 5-8: 5.1 RtvigvaraNa (5.1.10 somapravacana), 5.2.1-3 devayajana, 5.2.4 diikSaa and samaapana, 5.3.1-9 diikSaNiiyeSTi, 5.4 diikSaa, 5.5 praayaNiiyeSTi, 5.6 somaparivahaNa/somakrayaNa (5.6.4-8 praNayana of agni and soma), 5.7 aatithyeSTi and agnimanthana, 5.8.1-2 taanuunaptra, 5.8.3-6 aapyaayana of soma (5-6 nihnava), 5.9-12 pravargya and upadas (5.11.1-8 upasad), 5.13.1-11, 5.13-14 praNayana of agni and soma, 5.15-20 agniiSomiiyapazu, 6.1 niruuDhapazubandha, 6.2-6 praataranuvaaka, 6.7 vasatiivarii (aponaptriiya) (6.7.8-10a kratukaraNahoma), 6.8.1-2 upaaMzugraha and antaryaamagraha, 6.8.3-13 bahiSpavamaanastotra (6.8.6-7 prasava by the brahman), 6.9-11 savaniiyapazu and aikaadazinii , 6.12.1-13.1 anudeza, 6.13.2-13 prasarpaNa, 7.1 savaniiyapuraaDaaza, 7.2-3 dvidevatyagrahas, 7.4-5 camasonnayana, prasthitahoma, somabhakSaNa (7.4.1 camasonnayana), 7.6-7 acchaavaaka, 7.8.1-8 Rtuyaajas, 7.9 aajyazastra, 7.10 pra'ugazastra (7.10.16 vaizvadevagraha), 7.11 aajyazastra of the maitraavaruNa (7.11.4 offering and drinking of the maitraavaruNagraha), 7.12.1-4 aajyazastra of the braahmaNaacchaMsin, 7.12.14 (offering and drinking of the ukthyagraha to indra), 7.13.1-4 aajyazastra of the acchaavaaka (7.13.4 offering and drinking of the ukthyagraha to indra and agni), 7.14.1-3 aajyazastra of the acchaavaaka on the bRhat-pRSTha, 7.14.4-8 aahaava, 7.14.9-12 niHsarpaNa, agniSToma contents. ZankhZS 5-8: 7.15-27 maadhyaMdina savana: 7.15.1-8 somaabhiSva, ... , 7.15.14 drawing of the zukraamanthigraha, ... , 7.15.17 drawing of the ukthyagraha, 7.16.1-8 dadhigharma, 7.16.9-17.2 pazupuroDaaza and savaniiyapuroDaaza, 7.17.1-14 prasthitahomas (7.17.3 camasonnayana), 7.17.15-18.9 dakSiNaa (7.18.1-8 dakSiNaapratigraha), 7.19 marutvatiiyazastra (7.19.1-4 offering of the marutvatiiyagraha, 7.19.5 drawing of the third marutvatiiyagraha, 7.19.5 drinking of the second marutvatiiyagraha, 7.19.6-25 marutvatiiyazastra, 7.19.25 offering and drinking of the third marutvatiiyagraha), 7.20-21 niSkevalyazastra (7.20.11 offering and drinking of the maahendragraha), 7.22.1-5 niSkevalyazastra of the maitraavaruNa, 7.22.6 offering and drinking of the ukthyagraha to indra, 7.23 niSkevalyazastra of the braahmaNaacchaMzin (7.23.9 offering and drinking of the ukthyagraha to indra(?), 7.24 niSkevalyazastra of the acchaavaaka, 7.25-27 general rules of the zastra), agniSToma contents. ZankhZS 5-8: 8.1-6 tRtiiyasavana: 8.1.3-7 aadityagraha, 8.1.9savaniiyapazu and savaniiyapuroDaaza, 8.1.9-2.2 savaniiyapuroDaaza, 8.2.3 camasonnayana, 8.2.4-12 prasthitahoma, 8.2.13 piNDadaana, 8.3.1-4 saavitragraha, 8.3.5-19 vaizvadevazastra, 8.3.19 vaizvadevagraha, offering and drinking, 8.4 saumya caru, 8.5.1-7 paatniivatagraha, 8.6.1-17 aagnimaarutazastra, 8.6.17 dhruvagraha, offering and bhakSaNa, agniSToma contents. ZankhZS 5-8: 8.7 general remarks (8.7.21 savaniiyapazu), 8.7.21-8.7 haariyojanagraha, 8.8.8-9 niHsarpaNa, 8.8.10-9.10 praayazcitta (8.8.11-9.1 zaakalahoma, 8.9.2-8 duurvodakopaghraaNaninayana), 8.10-11 avabhRtha (8.10.9 dadhidrapsabhakSaNa, 8.10.1 sakhyavisarjana), 8.12.1-4 udayaniiyeSTi, 8.12.5-14 anuubandhyaa (8.12.6 and 12-13 aamikSaa/payasyaa to mitra and varuNa), 8.13.1-5 udavasaniiyeSTi, 8.14 general remarks, 8.15 brahmatva, 8.16-25 nivids (8.16 for the marutvatiiyazastra, 8.17 for the niSkevalyazastra (8.17.3 offering and drinking of the maahendragraha), 8.18-21 for the vaizvadevazastra, 8.22-24 for the aagnimaarutazastra, 8.25 for the SoDazin. agniSToma contents. ManZS 2.1.1-2.5.5: 2.1.1.1 the time of the performance, 2.1.1.2-3 devayajana, 2.1.1.4-5 RtvigvaraNa, 2.1.1.6-3.19 diikSaa (2.1.1.7-12 praaciinavaMza, 2.1.1.13 azana, 2.1.1.16-18 diikSaNiiyeSTi), 2.1.3.20-29 praayaNiiyeSTi, 2.1.3.30-4.18 somakrayaNa (32-33 somakrayaahuti, 2.1.3.34-37 somakrayaNyanumantra, 2.1.3.37-47 the seventh footprint), 2.1.3.48-50 somavimaana, 2.1.3.50-55 somakrayaNa, 2.1.4.8-12 somakrayaNa, 2.1.4.13-18 treatment of the somavikrayin), 2.1.4.19-41 praNayana of agni and soma, 2.1.5.1-21 aatithyeSTi, 2.2.1.1-5 taanuunaptra, 2.2.1.6-8 avaantaradiikSaa, aapyaayana of soma 2.2.1.9-13 (13 nihnava), 2.2.1.14-50 pravargya and upasads (40-41 devapatnii, 41-44 avaantaradiikSaa), 2.2.1.51 yuupa, 2.2.1.52 mahaavedi, 2.2.1.53-54 uttaravedi, 2.2.2.4-8 agnipraNayana. 2.2.2.8-12 agniiSomiiyapazu, 2.2.2.13-37 havirdhaana, 2.2.2.38 + 2.2.3.2-22 + 2.2.3.32-34 uparava, 2.2.3.4-5 khara, 2.2.3.12-32 aagniidhriiya and sadas (2.2.3.12 aagniidhriiya, 2.2.3.13-21 audumbarii (14-19 ucchrayaNa, 20-21 aajyaahuti, 2.2.3.23-32 sadaHkaraNa), 2.2.3.35-39 adhiSavanaphalaka, 2.2.4.1-8a the dhiSNyas (2.2.4.5 maarjaaliiya), 2.2.4.8b anudeza. 2.2.4.9-11 saMcara/tiirtha, 2.2.4.12 barhiHstaraNa, 2.2.4.13 vratana, 2.2.4.13-14 agniiSomiiyapazu, 2.2.4.20-40 praNayana of agni and soma (2.2.4.22-24 vaisarjana), 2.2.4.41-43 the end of the avaantaradiikSaa, 2.2.4.45 yajamaana's aayatana, 2.2.5.1-12 agniiSomiiyapazu (2.2.5.9 subrahmaNyaa), 2.2.5.13-17 the drawing of the vasatiivarii, 2.2.5.19-26 agniiSomiiyapazu, 2.2.5.28-29 preparation of various milk products, 2.2.5.30 jaagaraNa before the sutya day, 2.2.5.31-34 the carrying about of the vasatiivarii, 2.2.5.35 subrahmaNyaa, agniSToma contents. ManZS 2.1.1-2.5.5: 2.3-4.3 praataHsavana (2.3.1.1 abhimarzana of the aagniidhra and other items, 2.3.1.11-23 paatrasaMsaadana (2.3.1.21-23 somopaavaharaNa), 2.3.1.24-2.28 praataranuvaaka (2.3.1.24-2.1 upaakaraNa), 2.3.2.2-7 savaniiyapuroDaaza, 2.3.2.8 offering with the pracaraNii, 2.3.2.9-23 vasatiivarii (2.3.2.25-28 kratukaraNahoma, 2.3.2.29-34 dadhigraha), 2.3.2.35-2.3.3.1-22 upaaMzugraha (2.3.2.35-36 vasatiivarii), 2.3.4.1-18 mahaabhiSava, 2.3.4.19-21 droNakalazasthaapana, 2.3.4.25-32 antaryaamagraha, 2.3.5.1-19 grahagrahaNa (2.3.5.4 aindravaayavagraha, 2.3.5.6 maitraavaruNagraha, 2.3.5.7 zukragraha, 2.3.5.8 manthigraha, 2.3.5.9 aagrayaNagraha, 2.3.5.10 ukthyagraha, 2.3.5.11-13 dhruvagraha), 2.3.5.14-6.11 bahiSpavamaana (2.3.5.14-19 pavamaanagraha (2.3.5.17-18 vaipruSahoma), 2.3.6.1-5 sarpaNa, 2.3.6.6 upaakaraNa of the bahiSpavamaana), 2.3.6.12 saMpraiSa, 2.3.6.13 angaaras are brought to the dhiSNyas, he spreads the ulaparaaji, 2.3.6.14 aazvinagraha, 2.3.6.15a paatrasaMmarzana, 2.3.6.15 savaniiyapazu, 2.3.6.16-18 RtvigvaraNa (2.3.6.17-18 savaniiyapazu), 2.3.6.19-21 savaniiyapazu, 2.3.7.1 grahaavekSaNa, 2.3.7.2-7 prasarpaNa to the sadas, 2.3.7.8-14 savaniiyapuroDaaza, 2.3.8.1-24 dvidevatyagraha, 2.4.1.1-5 camasonnayana, 2.4.1.6-29 zukraamanthigraha (2.4.1.20-22; 26; 28-29 hotrakasaMyaajana), 2.4.1.30-46 somabhakSaNa, 2.4.1.47-59 naaraazaMsagraha, ... , 2.4.2.1-16 Rtugraha, ... , 2.4.2.37-40 the first aajyastotra or kSullakavaizvadevastotra, 2.4.2.41-44 vaizvadevagraha (offering and drinking), ... 2.4.3.1-5 the first drawing of the ukthyagraha to mitra and varuNa, 2.4.3.6 aajyazastra of the maitraavaruNa, 2.4.3.6-11 maitraavaruNagraha, offering and drinking, 2.4.3.12-16a the second drawing of the ukthyagraha to indra, 2.4.3.16b-17 the aajyazastra of the braahmaNaacchaMsin, 2.4.3.18 offering and drinking of the ukthyagraha to indra, 2.4.3.19-22 preparation of the pressing of the maadhyaMdina savana, 2.4.3.23-27 the second drawing of the ukthyagraha to indra and agni (2.4.3.26-27 offering and drinking of the ukthyagraha to indra and agni), 2.4.3.30-31 niHsarpaNa, agniSToma contents. ManZS 2.1.1-2.5.5: 2.4.4-6 maadhyaMdina savana: 2.4.4.1-7 somaabhiSava, ... , 2.4.4.9 drawing of the zukraamanthigraha, 2.4.4.10 drawing of the aagrayaNagraha, 2.4.4.11 drawing of the marutvatiiyagraha, 2.4.4.12 drawing of the ukthyagraha, 2.4.4.12-17 maadhyaMdina pavamaana, 2.4.4.20 dadhigharma, 2.4.4.21-22 savaniiyapazu, 2.4.4.23-24 camasonnayana, 2.4.4.25-28 prasthitahoma, 2.4.4.29 somabhakSaNa, ... , 2.4.5.1-20 dakSiNaa (2.4.5.18 kRSNaviSaaNaapraasana), 2.4.6.1-6 offering of the marutvatiiyagraha, 2.4.6.7 drawing of the third marutvatiiyagraha, ... , 2.4.6.13 marutvatiiyazastra, 2.4.6.14-17 offering and drinking of the third marutvatiiyagraha, 2.4.6.17 drawing of the maahedragraha, 2.4.6.18 offering and drinking of the maahendragraha, 2.4.6.18-20 drawing of the ukthyagraha to indra, 2.4.6.25-28 conclusion of the maadhyaMdina savana agniSToma contents. ManZS 2.1.1-2.5.5: 2.5.1-4.17 tRtiiyasavana: 2.5.1.2-10 aadityagraha (2 the first drawing and drawing of zRtaatankya, 3-4 mixing with upaaMzusavana, 6-7 carrying, 8-10 offering), 2.5.1.11-12 somaabhiSava in the tRtiiyasavana, ... , 2.5.1.14-16 aagrayaNagraha, ... , 2.5.1.23 saMpraiSa after the aarbhava pavamaana, ... , 2.5.1.25 adding of aazir, 2.5.1.26 savaniiyapazu, 2.5.1 27-28 savaniiyapuroDaaza, 2.5.1.29-30 camasonnayana, 2.5.1.31-32 prasthitahoma, 2.5.1.33 somabhakSaNa, 2.5.1.34-36 piNDadaana, 2.5.1.37 savaniiyapuroDaaza, praazana, 2.5.1.38-42 saavitragraha, 2.5.1.43-44 drawing of the vaizvadevagraha, 2.5.1.43-48 vaizvadevazastra, 2.5.1.49-51 vaizvadevagraha, offering and drinking, 2.5.2.1-4 saumya caru, 2.5.2.10-18 paatniivatagraha, 2.5.2.19-22 agniSTomastotra, 2.5.2.23-26 aagnimaarutazastra, 2.5.2.26-32 dhruvagraha, offering and bhakSaNa, 2.5.2.33 concludion of the tRtiiyasavana, agniSToma contents. ManZS 2.1.1-2.5.5: 2.5.4.1-: 2.5.4.1 savaniiyapazu, 2.5.4.2-7 haariyojanagraha, 2.5.4.8-9 zaakalahoma, 2.5.4.10-12 duurvodakopaghraaNaninayana, 2.5.4.13 sakhyavisarjana, 2.5.4.14 dadhidrapsabhakSaNa, 2.5.4.15-16 savaniiyapazu, 2.5.4.17 the end of the tRtiiyasavana, 2.5.4.18-41 avabhRtha, 2.5.5.1-4 udayaniiyeSTi, 2.5.5.5-10 anuubandhyaa, 2.5.5.11-15 devikaahavis, 2.5.5.16a anuubandhyaa, 2.5.5.16b aamikSaa/payasyaa to mitra and varuNa, 2.5.5.17 the removal of the two carts, 2.5.5.18-22 burning of the mahaavedi, 2.5.5.23-27 udavasaaniiyeSTi, 2.5.5.28 return to the village. agniSToma contents. BaudhZS 6-8 [156,1-264,8]: 6.1-8 [156,1-165,7] diikSaa (6.1 [156,9-15] praaciinavaMza, 6.3 [159,8-14] diikSaNiiyeSTi, 6.3-4 [159,14-160,6] diikSaahuti), 6.9 [165,8-166,6] prayaaNa of the diikSita/devayajanaadhyavsaana, 6.10-15 [166,7-173,3] somakrayaNa (6.10 [166,7-16] preparation of various utensils, 6.10-12 [166,16-169,1] praayaNiiyeSTi (6.10 [166,16-167,1] tristanavrata), 6.12 [169,1-7] somakrayaahuti, 6.12 [169,7-13] somakrayaNyanumantraNa, 6.12-13 [169,13-170,11] treatment of the seventh footprint of the somakrayaNii, 6.14 [170,13-172,1] somavimaana, 6.14 [172,1-4] somakrayaNa, 6.14-15 [172,4-173,3] treatment of the somavikrayin), 6.15-16 [173,3-174,12] praNayana of agni and soma (6.16 [173,17-21] subrahmaNyaa), 6.16-18 [174,12-177,10] aatithyeSTi, 6.18-19 [177,10-20] taanuunaptra, 6.19 [177,20-178,11] aapyaayana of soma, 6.19 [178,5-11] nihnava, 6.19 [178,11-18] avaantaradiikSaa, 6.20-22 [178,19-181,13] upasad (6.20 [179,15-16] devapatnii, 6.21 [181,2-4] subrahmaNyaa and tristanavrata, 6.21 [181,6-9] subrahmaNyaa and tristanavrata, 6.22 [181,9-10] dvistanavrata, 6.22 [181,11-13] subrahmaNyaa and dvistanavrata), 6.22-29 [181,13-194,3] mahaavedi, construction (6.23 [182,21-183,2] caatvaala, 6.23 [183,2] uttaravedi, 6.23 [183,2-3] uttaranaabhi, 6.23 [183,3-4] pravargya and upasad, 6.23 [183,4-6] subrahmaNyaa and dvistanavratana, 6.24 [183,7] order to milk for ekastanavrata, 6.24 [183,8-9] the last pravargya and upasad, 6.24 [183,9-11] subrahmaNyaa and ardhastanavrata, 6.24 [183,11-12] the end of the pravargya and the upasad, 6.24 [183,12] subrahmaNyaa, 6.24 [183,12-15] pravargyodvaasana, 6.24 [183,15] agnipraNayana, 6.24 [183,15-18] uttara parigraaha and saMpraiSa of setting prokSaNii water and idhmaabarhis, 6.24 [183,18-19] agniiSomiiyapazu: preparation of the idhmaabarhis, an alternative opinion, 6.24-25 [183,19-186,2] havirdhaana, 6.25 [186,2-15] havirdhaanamaNDapa, 6.25-26 [186,15-187,10] audumbarii, 6.26 [187,10-13] measuring of the sadas, 6.26 [187,13-188,2] uparava, 6.26 [188,2-4] khara, 6.26 [188,4-12] audumbarii (yuupaavaTakaraNa), 6.26-27 [188,12-189,10] audumbarii (6.26-27 [188,12-189,2] preliminary, 6.27 [189,2-10] ucchrayaNa and aajyaahuti), 6.27 [189,10-] sadaHkaraNa, 6.27 aagniidhriiya, maarjaaliiya, 6.28 uparava, 6.28-29 adhiSavaNaphalaka, 6.29 [193,1-15] dhiSNya, 6.29 [193,15-194,3] anudeza), 6.30-31 [194,4-196,18] praNayana of agni and soma (BaudhZS 6.30 [194,4-11] saMpraiSa and barhiHstaraNa, BaudhZS 6.30 [194,15-195,4] vaisarjana), 6.31 [196,18-197,3] end of the avaantaradiikSaa, BaudhZS 6.31 [197,3-4] order to the subrahmaNyaa, 6.31-32 [197,4-8] agniiSomiiyapazu (from yuupa to vapaahoma), 6.32 [197,8-17] fetching of vasatiivarii from a river, 6.32 [197,17-19] agniiSomiiyapazu (pazupuroDaaza to disposal of the hRdayazuula), 6.33 [198,1-14] vasatiivarii (pariharaNa, sthaapana), 6.34 [198,15-199,3] preparation of various milk products, 6.34 [199,2-3] subrahmaNyaa, BaudhZS 6.34 [199,3-5] setting of ambhRNa, aadhavaniiya and puutabhRt, BaudhZS 6.34 [199,5-7] the yajamaana sleeps in the aagniidhra, agniSToma contents. BaudhZS 6-8 [156,1-264,8]: praataHsavana 7.1-20 [200,1-233,22]: 7.1 [200,1-5] an enumeration of the Rtvijs who participate in the agniSToma, 7.1 [200,6-10] saMpraiSa to the unnetR, agniidha and pratiprasthaatR, 7.1 [200,10-14] abhimarzana of the aagniidhra, havirdhaana, srucs, vaayavya paatra and sadas, savaniiyapazu 7.1 [200,14-21] (7.1 [200,14-18] aajyagrahaNa, prokSaNa, barhiHstaraNa, paridhiparidhaana, 7.1 [200.18-21] paatrasaMsaadana), 7.1 [200,21-201,3] setting of the graavans, 7.1 [201,3-5] somopaavaharaNa, 701 [201,6-7] a suggestion to the udgaatRs (lokadvaara saaman?), 7.1 [201,6-8] a homa with the pancahotR, 7.1-2 [201,8-202,18] praataranuvaaka (7.1 [201,8-11] aasanyahoma, 7.2 [201,12 (saMpraiSa to the hotR; 14-15 the hotR begins it] praataranuvaaka, 7.2 [201,12-13; 15-16] subrahmaNyaa, 7.2 [201,13; 16-18] savaniiyapuroDaaza, 7.2 [201,13-14; 201,18-202,12] the pratiprasthaatRs puts somapaatras in the khara and other places, 7.3 [202,13-18] offering of caturgRhiita aajya with pracaraNii sruc, ), 7.3-4 [202,18-204,7] vasatiivarii (ritual treatment before mixing with soma) (7.3 [202,18-203,1] saMpraiSa, 7.3 [203,1-12] drawing of pannejanii, 7.3 [203,8-9] drawing of ekadhanas, BaudhZS 7.3 [203,12-19] pouring of vasatiivarii into the hotRcamasa and maitraavaruNacamasa, 7.4 [203,20-204,3] kratukaraNahoma, 7.4 [204,3-7] setting of the ekadhanas and vasatiivariis), 7.4 [204,7-205,5] dadhigraha, 7.5 [205,6-207,14] upaaMzugraha, 7.6 [207,15-208,13] mahaabhiSava, 7.6 [208,13-15] droNakalazasthaapana, 7.6-7 [208,16-212,17] grahagrahaNa (7.6 [208,16-209,8] antaryaamagraha, 7.6 [209,8-12] upaaMzugraha, 7.6 [209,12-17] aindravaayavagraha, 7.6 [209,17-210,4] maitraavaruNagraha, 7.6 [210,4-8] zukragraha, 7.6 [210,8-12] manthigraha, 7.6-7 [210,12-211,4] aagrayaNagraha, 7.7 [211,4-6] atigraahyagrahas, 7.7 [211,6-9] ukthyagraha, 7.7 [211,9-17] dhruvagraha), 7.7 [211,18-212,1] vaipruSahoma, 7.7 [212,1-8] pavamaanagraha, agniSToma contents. BaudhZS 6-8 [156,1-264,8]: praataHsavana 7.1-20 [200,1-233,22]: 7.7-8 [212,8-213,7] bahiSpavamaana (7.7-8 [212,8-18] sarpaNa, 7.8 [212,18-213,4] upaakaraNa of the stotra), 7.8 [213,5-7] pavamaanaanaam anvaaroha, 7.8 [213,7-9] saMpraiSa to aagniidhra and pratiprasthaatR, 7.8 [213,9-11] soma upasthaana, 7.8 [213,11-15] aazvinagraha, 7.8 [213,15-17] aajyaahuti with the saptahotR, 7.8 [213,17-18] avakaazacaraNa, 7.8 [213,18-214,4] vyaaghaaraNa on the angaaras of the dhiSNya, and offering in the aagniidhra, 7.8 [214,4-5] pRSThyaastaraNa, 7.9 [214,6-8] savaniiyapazu (yuupa), 7.9 [214,8-215,4] RtvigvaraNa, 7.9 [215,4-5] savaniiyapazu (vapaa), 7.9-11 [215,5-217,9] prasarpaNa to the sadas, 7.12 [217,10-218,6] savaniiyapuroDaaza (offering of pradhaana and sviSTakRt), 7.12-13 [218,7-220,12] dvidevatyagraha (offering of aindravaayavagraha, maitraavaruNagraha and aazvinagraha), 7.13 [220,12-19] camasonnayana, 7.13-14 [220,19-222,16] offering of the zukraamanthigrahas (7.14 [222,10-16] prasthitahoma), 7.14 [222,16-223,9] hotrakasaMyaajana, 7.14-15 [223,10-224,18] somabhakSaNa, 7.15 [224,18-225,9] naaraazaMsagraha, 7.15 [225,9-17] the acchaavaaka takes part and setting of pannejanii by the patnii, 7.15 [225,17-18] puroDaazapraazana by the yajamaana and the patnii, 7.16 [226,1-228,1] Rtugraha, 7.16 [228,1-11] aindraagnagraha, 7.17 [228,12-18] pratigara, 7.17 [228,18-20] aindraagnagraha, 7.17 [228,20-229,9] naaraazaMsagraha (drawing, 7.17 [229,9-15] vaizvadevagraha (drawing), 7.17 [229,15-18] the first aajyastotra or kSullakavaizvadevastotra, 7.17 [229,20-230,10], 7.18 [230,11-18] (the first drawing of the ukthyagraha to mitra and varuNa, 7.18 [230,18-231,3] aajyazastra of the maitraavaruNa, 7.18 [231,3-12] offering and drinking of the maitraavaruNagraha, 7.19 [231,14-21] the second drawing of the ukthyagraha to indra, 7.19 [231,22-232,3] the aajyazastra of the braahmaNaacchaMsin, 7.19 [232,3-12] offering and drinking of the ukthyagraha to indra, 7.20 [232,13-233,1] preparation of the pressing of the maadhyaMdina savana (somaabhiSava), 7.20 [233,1-6] the second drawing of the ukthyagraha to indra and agni, 7.20 [233,6-19] offering and drinking of the ukthyagra to indra and agni, 7.20 [233,20-21]. agniSToma contents. BaudhZS 6-8 [156,1-264,8]: maadhyaMdina savana 8.1-8 [234,1-245,7]: 8.1 [234,1-235,8] somaabhiSava, 8.1 [235,8-9] drawing of the zukraamanthigraha, 8.1-2 [235,9-12] drawing of the marutvatiiyagraha, 8.2 [235,12-13] drawing of the aagrayaNagraha, 8.2 [235,12-13] drawing of the ukthyagraha, maadhyaMdina pavamaana (8.2 [235,14-16] vaipruSahoma, 8.2 [235,16-236,1] pavamaanagraha, 8.2 [236,1-12] maadhyaMdina pavamaana), 8.2 [236,12-237,2] dhiSNyas, 8.3 [237,3-238,1] dadhigharma, 8.3 [238,2-12] savaniiyapuroDaaza, offering, 8.3-4 [238,12-13] camasonnayana, 8.4 [238,15-239,1] zukraamanthigraha, 8.4 [239,1-11] prasthitahoma, 8.4 [239,11-240,4] somabhakSaNa, 8.5-6 [240,6-241,18] dakSiNaa, 8.6 [241,18-242,2] vaizvakarmaNahoma), ... . 8.7 [242,8-13] offering of the marutvatiiyagraha, 8.7 [242,13-18] drawing of the third marutvatiiyagraha, 8.7 [242,18-19] drinking of the second marutvatiiyagraha, 8.7 [242,19-243,6] marutvatiiyazastra, 8.7 [243,6-13] offering and drinking of the third marutvatiiyagraha, 8.8 [243,14-19] drawing of the maahendragraha, 8.8 [243,19-244,15] offering and drinking of the maahendragraha, 8.8 [244,15-16] drawing of the ukthyagraha to indra, 8.8 [244,16-245,3] preparation of the pressing of the tRtiiya savana (somaabhiSava), 8.8 [245,3-7] conclusion of the maadhyaMdina savana agniSToma contents. BaudhZS 6-8 [156,1-264,8]: tRtiiyasavana 8.9-15 [245,8-256,18]: 8.9 [245,8] prasarpaNa, 8.9-10 [245,9-247,5] aadityagraha (8.9 [245,9-246,3] the first drawing, 8.9 [[246,3-5] drawing of zRtaatankya, 8.9 [246,5-8] the second drawing, 8.9 [246,8-10] mixing with upaaMzusavana, 8.9-10 [246,10-16] carrying, 8.10 [246,16-17] putting it again on the graavans, 8.10 [246,17-247,5] offering), 8.10 [247,5-13] aagrayaNagraha ([247,6-13] adding of aazir), 8.10-11 [247,13-248,7] aarbhava pavamaana, 8.11 [248,7-9] saMpraiSa, 8.11 [248,9-11] soma upasthaana, 8.11 [248,11] no avakaazacaraNa, 8.11 [248,11-15] vyaaghaaraNa on the angaaras of the dhiSNya, and offering in the aagniidhra, 8.11 [248,15-16] pRSThyaastaraNa, 8.12 [248,17] savaniiyapazu, 8.12 [248,17-249,9] savaniiyapuroDaaza, 8.12 [249,9-13] camasonnayana, 8.12 [249,13-250,7] prasthitahoma, 8.12 [250,7-17] somabhakSaNa, 8.12 [250,17-251,3] piNDadaana in the tRtiiyasavana, 8.12 [251,3-4] savaniiyapuroDaaza, praazana, 8.13 [251,6-11] saavitragraha, 8.13 [251,11-16] drawing of the vaizvadevagraha, 8.13 [251,16-252,9] vaizvadevazastra, 8.13 [252,9-253,3] vaizvadevagraha, offering and drinking, 8.14 [253,5-254,2] saumya caru, 8.14 [254,2-255,1] paatniivatagraha, 8.14 [255,1-10] agniSTomastotra, 8.15 [255,11-15] aagnimaarutazastra, 8.15 [255,15-256,16] dhruvagraha, offering and bhakSaNa, 8.15 [256,16-17] concludion of the tRtiiyasavana, agniSToma contents. BaudhZS 6-8 [156,1-264,8]: yajnapuccha 8.15-22 [256,19-264,8]: 8.16 [256,19-257,4] savaniiyapazu, 8.16-17 [257,4-258,8] haariyojanagraha (8.17 [258,8-9] mindaahuti), 8.17 [258,9-12] zaakalahoma, 8.17-18 [258,12-18] duurvodakopaghraaNaninayana, 8.18 [258,19-259,1] dadhidrapsabhakSaNa, 8.18 [259,1-2] sakhyavisarjana, 8.18 [259,2-7] savaniiyapazu, 8.18 [259,7-9] kRSNaviSaaNaapraasana, 8.18 [259,9-10] zankupraasana, 8.19-20 [259,11-262,5] avabhRtha, 8.21 [262,6-263,2] udayaniiyeSTi, 8.21 [263,2-7] anuubandhyaa ([263,5-7] aamikSaa to mitra and varuNa), 8.22 [263,8-12] udavasaaniiyeSTi, 8.22 [263,13-264,5] devikaahavis, 8.22 [264,5-7] saayaMpraataragnihotre are performed by each Rtvij in his house, 8.22 [264,7-8] the end of the agniSToma. agniSToma contents. BaudhZS 21.7-26 [80,1-116,3]: ... 21.14 [94,5-8] prasarpaNa to the sadas, ... , 21.16 [100,5-6] vasatiivarii, ritual treatment before mixing with soma, he draws the "ekadhanaa" water, ... , 21.22 [110,16-111,3] piNDadaana, ... agniSToma contents. BharZS 10-14 (according to C.G. Kashikar's edition of BharZS): 10.1.1-2.8 RtvigvaraNa, 10.3.1-3 praaciinavaMza, 10.3.4-9 diikSaNiiyeSTi, 10.3.10-11.14 diikSaa, 10.11.14-12.13 pratigraha by the diikSita, 10.12.14-21 prayaaNa of the diikSita, 10.13.1-6 devayajanaadhyavasaaya, 10.13.7-11 somakrayaNa, 10.14.1-17 praayaNiiyeSTi, 10.14.18-20.17 somakrayaNa, 10.21-22 aatithyeSTi, 11 pravargya, 12.1.1-5 taanuunaptra, aapyaayana of soma 12.1.6-10 (10 nihnava), 12.1.11-14 subrahmaNyaahvaana, 12.2.1-7 avaantaradiikSaa, 12.2.8-4.7 upasad, 12.4.9-5.9 mahaavedivimaana (12.4.20-5.9 uttaravedi, caatvaala, utkara), 12.5.10-19 upasad, 12.6.1-5 agnipraNayanaadi, 12.6.9-8.6 havirdhaanapravartana, 12.8.7-10.15 sadohavirdhaananirmaaNa (12.9.2-3 prakrama of the yajamaana, 12.9.7-10 saMcara: the adhvaryu should not go beyond the two havirdhaana carts toward the east), 12.11.1-13.9 uparavakaraNa, 12.13.10 khara, 12.14.1-11 dhiSNya, 12.15.1-11 anudeza/upasthaana, 12.15.12-14 barhiHstaraNa, 12.15.15 vratana, 12.16.1-18.6 praNayana of agni and soma, 12.18.7-13 avaantaradiikSaavisarga, 12.18.14-19.7 agniiSomiiyapazuupaakaraNa, 12.19.8-20.2 RtvigvaraNa, 12.20.3-4 agniiSomiiyapazuvapaayaaga, 12.20.5-12 vasatiivariigrahaNa, 12.20.13-22 agniiSomiiyapazupuroDaazahaviryaagau, 12.21.1-6 vasatiivariipariharaNa, 12.21.7 subrahmaNyaa, 12.21.8-10 saayaMdoha, saMpraiSa for the preparation of various milk products, 12.21.11-13 jaagaraNa before the sutya day, agniSToma contents. BharZS 10-14 (according to C.G. Kashikar's edition of BharZS): 13.1.1-33.16 praataHsavana, 13.1.1-3.14 sutyopakrama (13.1.1 they wake up, 13.1.2-3 abhimarzana of the aagniidhra and other places and utensils, 13.1.4-5 yajnatanuu, 13.1.6-3.1 paatrasaMsaadana, 13.3.2-9 savaniiyapazu, praataranuvaaka 13.3.10-4.1 (13.3.10 aasanyahoma, somopaavaharaNa, 13.3.11a homa with pancahotR, 13.3.11b-12 saMpraiSa (praataranuvaaka of the hotR, vaagyamana of the brahman, subrahmaNyaa of the subrahmaNya, savaniiyapuroDaaza of the pratiprasthaatR), 13.3.13 subrahmaNyaa, 13.3.13 savaniiyapuroDaaza), 13.4.2-6.3a vasatiivarii (13.4.2-6.2 (ritual treatment before mixing with soma (13.4.2^5.1 pannejanii)) (13.5.5-10 kratukaraNahoma)), 13.6.3b-7.6 dadhigrahapracaara, 13.7.7-9.10 adaabhyaaMzugrahapracaara, 13.9.11-11.18 upaaMzugrahapracaara, 13.12.1-13.1 mahaabhiSava, 13.13.2-16 antaryaamagrahapracaara, 13.14.1-16.13 grahagrahaNa (13.14.1-4 which graha is to be drawn first, 13.14.5-10 aindravaayavagraha, 13.14.11-12 the saadana mantra, 13.15.1-2 maitraavaruNagraha, 13.15.3-4 zukragraha, 13.15.5-6 manthigraha, 13.15.7-11 aagrayaNagraha, 13.16.1 atigraahyagraha, 13.16.2 the first drawing of the ukthyagraha to mitra and varuNa, 13.16.3-11 dhruvagraha, 13.16.12-13 pavamaanagraha), 13.16.14-17.12 bahiSpavamaana, 13.17.13-19.7 savaniiyapuroDaazanirvaapa, 13.19.8-10 savaniiyapazuvapaayaaga, 13.19.11-20.11 grahaavekSaNa, 13.20.12-21.14 prasarpaNa, 13.21.15-20 savaniiyapuroDaazayaaga, 13.22.1-23.5 dvidevatyagrahapracaara, 13.23.6-10 camasonnayana, 13.23.11-25.12 zukraamanthigrahapracaara, 13.26.1-6 hotrakacamasapracaara, 13.26.7-27.16 dvidevatyasomabhakSaNa, 13.27.17-25 savanamukhabhakSa, 13.28.1-15 acchaavaakapraveza, 13.29-30 Rtugrahapracaara, 13.31.1-32.6 aindraagnagrahapracaara, 13.32.7-13 vaizvadevagrahapracaara, 13.32.17-33.8 ukthyagrahapracaara, 13.33.9-12 SoDazigrahapracaara, 13.33.13-16 upasaMhaara, agniSToma contents. BharZS 10-14 (according to C.G. Kashikar's edition of BharZS): 14.1.1-7.24 maadhyaMdina savana, 14.1.1-13 somaabhiSava, 14.1.14-2.3 grahagrahaNa, 14.2.4-8 maadhyaMdina pavamaana, 14.2.9-14 savaniiyapuroDaazanirvaapa, 14.2.15-3.8 dadhigharmapracaara, 14.3.9-13 savaniiyapuroDaazayaaga, 14.3.14-23 zukraamanthipracaaraadi, 14.4.1-6.6 dakSiNaa, 14.6.7-14 marutvatiiyayaaga, 14.6.15-25 marutvatiiyagrahapracaara, 14.7.1-15 maahendragrahapracaara, 14.7.19-20 SoDazigrahagrahaNa, 14.7.21-24 upasaMhaara, 14.8.1-23.12 tRtiiyasavana, 14.8.1-9.8 aadityagrahapracaara, 14.9.9-10.5 grahagrahaNa, 14.10.6-8 aarbhava pavamaana, 14.10.9-11.5 savaniiyapazuhaviryaaga, 14.11.6-8 savaniiyapuroDaazayaaga, 14.11.9-13 savanamukhayaaga, 14.11.14-15 hotrakacamasapracaara, 14.11.16-21 savanamukhasomabhakSaNa, 14.12.1-3 piNDadaana, 14.12.4-8 saavitragrahapracaara, 14.12.9-21 vaizvadevagrahapracaara, 14.13.1-13 saumya caru, 14.13.14-14.3 paatniivatagrahapracaara, 14.14.4-8 agniSTomastotra, 14.14.9-18.6 (14.14.9-15.9 agniSToma: hotRcamasapracaara/dhruvagraha, offering and bhakSaNa, 14.15.10-14 ukthya, 14.15.15-16.13 SoDazin, 14.16.14-18.6 atiraatra), 14.18.7-8 anuuyaajaadika, 14.18-26.14 yajnapuccha: 14.18.9-19.6 haariyojanagraha (14.19.2 zaakalahoma, 14.19.3-5 duurvodakopaghraaNaninayana, 14.19.6 dadhidrapsabhakSaNa), 14.19.7 sakhyavisarjana, 14.19.8-15 samiSTayajus, 14.20-23 avabhRtha, 14.24.1-8 udayaniiyeSTi, 14.24.9-20 anuubandhyaa, 14.25.1-10 devikaahavis (14.25.1-6 aamikSaa to mitra and varuNa), 14.25.11-26.10 udavasaaniiyeSTi, 14.26.11-12 devasuvaaM havis, 14.26.13-14 upasaMhaara. agniSToma contents. ApZS 10-13: 10.1.1-14 RtvigvaraNa (10.1.2-3 somapravacana), 10.2.1-8 effects and the time of the performance, 10.2.9-3.2 devayajanayaacana, 10.3.3-7 devayajanaadhyavasaana (10.3.5-6 saMbhaarayajus), 10.3.8-4.8 diikSaNiiyeSTi, 10.4.9-11 sthaana or tone of the voice, 10.4.12-13 some iSTis are omitted in the soma sacrifice (see dependant yajna), 10.4.14-15 yuupa, 10.5.1-19.14 diikSaa (10.5.1-5 praaciinavaMza, 10.5.6-7.15 apsudiikSaa, 10.19.6-14 prayaaNa), 10.19.15-16 devayajanaadhyavasaana, another opinion, 10.19.17-20.11 devayajana, 10.20.12-27.8 somakrayaNa (10.20.12-19 somakrayaNa, 10.21.1-14 praayaNiiyeSTi, 10.21.18-22.1 udayaniiyeSTi, 10.22.1, 7 somakrayaahuti, 10.22.8-10 somakrayaNyanumantraNa, 10.22.11-23.2 the treatment of the seventh footprint of the somakrayaNii, 10.23.9-10 tRtiiyapada, 10.24.2-15 somavimaana, 10.25.1-26.9 somakrayaNa, 10.26.11-27.8 treatment of the somavikrayin), 10.27.9-29.10 praNayana of agni and soma (10.28.4-5 subrahmaNyaa), 10.29.11-31.15 aatithyeSTi, 11.1.1-7 taanuunaptra, 11.1.8-12 aapyaayana of soma (12 and ApZS 11.4.2 nihnava), 11.1.13-2.4 avaantaradiikSaa, 11.2.5-10 pravargya, 11.2.11-4.10 upasad (11.3.14b subrahmaNyaa, 11.3.13-14 devapatnii, 11.3.14 subrahmaNyaa, 11.4.2 aapyaayana of soma and nihnava, 11.4.9-10 vratana/stanakalpa), 11.4.11-5.6 mahaavedi and caatvaala (11.5.1-6 uttaravedi, caatvaala, uttaranaabhi), 11.5.7-8 upasads, 11.5.9-12 agnipraNayana (11.5.9 pravargyodvaasana, 11.5.12 savaniiyapuroDaaza), 11.6.1-7.8 havirdhaana, 11.7.5-8.11 havirdhaanamaNDapa, 11.9.1 prakrama of the yajamaana, ApZS 11.9.2-3 saMcara: the adhvaryu should not go beyond the two havirdhaana carts toward the east, 11.9.4 aagniidhriiya, 11.9.5-10.17a sadas (audumbarii 11.9.9, 9.11-12 preliminary, 9.13-10.3 ucchrayaNa, 10.4 aajyaahuti, 11.10.5-15 sadaHkaraNa, 11.10.16-17a saMcara), 11.10.19-12.6 uparavas, 11.12.7-13.7 adhiSavaNaphalaka, 11.13.8-9 khara, 11.13.9-11 saMcaras of the adhvaryu and the dRziikus, 11.14.1-9 dhiSNya, 11.14.10-15.2 anudeza recitation of mantras to various places), 11.15.3-5 saMpraiSa and barhiHstaraNa, 11.15.6-7 vratana/ekastana vrata, 11.16.1-8 agniiSomiiyapazu, 11.16.9-18.2 praNayana of agni and soma (11.16.12-16 vaisarjana), 11.18.3-9 the end of the avaantaradiikSaa, 11.18.10 food on the main day: soma and haviHzeSa, 11.18.11-19.3 idhmaabarhis, 11.19.4-20.1 savaniiyapazu (11.19.5-20.1 RtvigvaraNa and pravRtahoma), 11.20.2-3 agniiSomiiyapazu, (11.20.3-4 subrahmaNyaa), 11.20.5-13ab vasatiivarii (drawing from a river), 11.20.13c-16 agniiSomiiyapazu, 11.21.1-6 vasatiivarii (pariharaNa and sthaapana), 11.21.7-9 saayaMdoha/preparation of various milk products (11.21.8 subrahmaNyaa), 11.21.10-11 savaniiyapazu, 11.21.12-14 jaagaraNa, how to spend the rest of the night by the participants, agniSToma contents. ApZS 10-13: 12.1.1-29.16 praataHsavana (12.1.1-2 abhimarzana of the aagniidhra and other items, 12.1.3 yajnatanuu, 12.1.4-3.8 paatrasaMsaadana (12.2.14-3.2a settings of graavans, 12.3.2b-7 savaniiyapazu), 12.3.9-5.1 praataranuvaaka (12.3.9 aasanyahoma, 12.3.10-11 a homa with the pancahotR, 12.3.13 somopaavaharaNa, 12.3.14-15 upaakaraNa, 12.3.15-16 subrahmaNyaa, 12.3.18-4.15 savaniiyapuroDaaza, 12.5.1 offering with the pracaraNii), 12.5.2-7.4 ritual treatment of the vasatiivarii before mixing with soma (12.5.2-15 pannejanii (drawing of pannejanii), 12.6.4-8 kratukaraNahoma), 12.7.5-16 dadhigraha and its substitutes, 12.7.17-8.14 aMzugraha and adaabhyagraha, 12.9.1-11.11 upaaMzugraha (12.9.3-7 somavimaana), 12.12.1-13.4 mahaabhiSava or pressing out of soma (12.12.12-13 droNakalazasthaapana 13.1-4 dhaaraasraavaNa), 12.13.5-13 antaryaamagraha, 12.14.1-12.16.9 grahagrahaNa (12.14.1-3 grahaagra, 12.14.4 kaamya grahaagra, 12.14.5 upaaMzugrahas or grahas which are drawn silently, 12.14.6-7 grahasaadana of kaamya grahas which have been drawn before the aindravaayavagraha occurs after that of the aindravaayavagraha, 12.14.8-11 aindravaayavagraha, 12.14.12 maitraavaruNagraha, 12.14.13-14 zukragraha, 12.14.15-15.2 manthigraha, 12.15.3-8 aagrayaNagraha, 12.15.9-10 atigrahyagrahas, 12.15.11 ukthyagraha, 12.16.1-9 dhruvagraha), 12.16.10-17.18 bahiSpavamaana (12.16.10-14 pavamaanagrahas, 12.16.15-16 vaipruSahoma, 12.17.6-10 upaakaraNa of the stotra, 12.17.15-16 pavamaanaanaam anvaaroha, 12.17.17-18 anumantraNa to the stotra and zastra), agniSToma contents. ApZS 10-13: 12.17.19-21 saMpraiSa, 12.18.1-6 dhiSNyas: fires are brought to the dhiSNyas and butter is offered on them, 12.18.7 ulaparaajistaraNa, 12.18.8-9 soma upasthaana, 12.18.9-10 aazvinagraha, 12.18.12-15 savaniiyapazu, 12.18.16-19.5 grahaavekSaNa, 12.19.6-20.11 prasarpaNa to the sadas, 12.20.12-18 savaniiyapuroDaaza, 12.20.18-21.22 offering of the dvidevatyagrahas (12.21.13-16 camasonnayana), 12.22.1-23.12 offering of the zukraamanthigrahas (12.23.4-10 prasthitahoma), 12.23.13-24.2 hotrakas offer (hotrakasaMyaajana), 12.24.3-25.23 somabhakSaNa (12.25.8-15 iDaabhakSaNa of the savaniiyapuroDaaza, 12.25.16-23 prasthitabhakSaNa), 12.25.24-27 naaraazaMsagraha, 12.26.1-8 the acchaavaaka takes part, 12.26.8b-27.8 Rtugraha, 12.27.8-9 aindraagnagraha, 12.27.10 they wash somapaatras which they have drunk in the maarjaaliiya, 12.27.11-17 aajyazastra/pratigara, 12.27.18-28.3 offering and eating of the naaraazaMsagraha, Rtugraha, aindraagnagraha, 12.28.4 vaizvadevagraha, 12.28.5-9 the first aajyastotra or kSullakavaizvadevastotra, 12.28.10 vaizvadevagraha (offering and eating), 12.28.11-13 (the first drawing of the ukthyagraha to mitra and varuNa, 12.28.14-16 the second aajyazastra of the maitraavaruNa, offering and drinking of the maitraavaruNagraha), 12.29.2 the aajyazastra of the braahmaNaacchaMsin, 12.29.4 the second drawing of the ukthyagraha to indra, 12.29.5-7 offering and drinking of the ukthyagraha to indra, and to indra and agni, 12.29.8 the second drawing of the ukthyagraha to indra and agni, 12.29.9-17 conclusion of the praataHsavana (12.29.9-10 preparation of the pressing of the maadhyaMdina savana, 12.29.13-18 niHsarpaNa)), agniSToma contents. ApZS 10-13: 13.1.1-13.8.15 maadhyaMdina savana (13.1.1-11 somaabhiSava, 13.1.12-15 savaniiyapazu and savaniiyapuroDaaza, 13.2.1 drawing of the zukraamanthigraha, 13.2.1-2 drawing of the aagrayaNagraha, 13.2.3-4 drawing of the ukthyagraha and marutvatiiyagraha, 13.2.6-3.1 maadhyaMdina pavamaana, 13.3.1-4.6 dadhigharma, 13.4.7-9a offering of the savaniiyapuroDaaza, 13.4.9b-12 camasonnayana, 13.4.13-16 prasthitahoma, 13.5.1-7.15 dakSiNaas, 13.7.16 kRSNaviSaaNaapraasana, 13.7.17 vaizvakarmaNahoma, 13.8.1-2 offering of marutvatiiyagraha, 13.8.2 drawing of the third marutvatiiyagraha, 13.8.2 drinking of the second marutvatiiyagraha, 13.8.3 marutvatiiyazastra, offering and drinking of the third marutvatiiyagraha, 13.8.4-6 drawing of the maahendragraha, 13.8.6 offering and drinking of the maahendragraha, 13.8.7-10 atigraahyagraha, 13.8.11-12 ukthyagraha to indra, 13.8.13-15 conclusion of the maadhyaMdina savana), agniSToma contents. ApZS 10-13: 13.9.1-18.10 tRtiiyasavana: 13.9.1-10.4 aadityagraha (9.1-5 the first drawing, 9.6 drawing of zRtaatankya, 9.7 the second drawing. 9.7-8 mixing with upaaMzusavana, 9.12-15 carrying, 10.1-4 offering), 13.10.5-6 mahaabhiSava or pressing out of soma, 13.10.7 savaniiyapuroDaaza, 13.10.8-10 adding of aazir, 13.10.11-12 aagrayaNagraha, 13.10.14-11.1d aarbhava pavamaana, 13.11.1b saMpraiSa, 13.11.1e-2 fires are brought to the dhiSNyas and butter is offered on them, 13.11.3-6 savaniiyapazu and savaniiyapuroDaaza, 13.12.1-9 prasthitahoma, 13.12.9-12 piNDadaana, 13.13.1-3 drawing and offering of the saavitragraha, 13.13.4-5 drawing of the vaizvadevagraha, 13.13.7-12 vaizvadevazastra, 13.13.13 vaizvadevagraha, offering and drinking, 13.13.14-14.4 saumya caru, 13.14.5-6 vyaaghaaraNa of the dhiSNyas and the aagniidhriiya, 13.14.7-15.2 paatniivatagraha, 13.15.2-11 agniSTomastotra, 13.15.12-14 aagnimaarutazastra, 13.15.15-16.11 dhruvagraha, offering and bhakSaNa, 13.16.12 savaniiyapazu, agniSToma contents. ApZS 10-13: 13.17.1-18.1 haariyojanagraha (13.17.9a zaakalahoma, 13.17.9b-18.1a duurvodakopaghraaNaninayana, 13.18.1b dadhidrapsabhakSaNa), 13.18.2 sakhyavisarjana (ending of the taanuunaptra), 13.18.3-5 savaniiyapazu (13.18.3 paatniisaMyaaja, 13.18.4-5 samiSTayajus), 13.18.6 an aahuti at the conclusion of the tRtiiyasavana, 13.18.7 disposal of the mekhalaa and kRSNaviSaaNaa according to the vaajasaneyins, 13.18.8-9 viSNukrama, 13.18.10 the yajamaana worships the aahavaniiya), 13.19.1-22.6 avabhRtha, 13.23.1-5 udayaniiyeSTi, 13.23.6-24.13 anuubandhyaa (13.24.1-5 devikaahavis, 13.24.10 aamikSaa to mitra and varuNa), 13.24.14 carrying away the havirdhaanas, 13.24.15-19 burning the mahaavedi, 3.25.1 recitation of atiimokSa mantras, 3.25.2 viSNukrama, 3.25.3-10 udavasaaniiyeSTi. agniSToma contents. HirZS 7-10: 7.1 [549, 553-554, 556, 560-562, 565} effects and the time of performance, 7.1 [567-568] RtvigvaraNa, 7.1 [570, 571, 573, 575-576, 578-579, 589] diikSaNiiyeSTi, 7.1 [580-601] diikSaa (7.1 [580,20-583,30] praaciinavaMza), 7.1 [602-604] yuupa, 7.1 [606-608] somakrayaNa, 7.1 [610-612] general remarks on the iSTis and pazus in the agniSToma, 7.2 [615-620] praayaNiiyeSTi, 7.2 [622-644] somakrayaNa, 7.3 [645-651] praNayana of agni and soma (7.3 [647-648] subrahmaNya), 7.3 [651-659] aatithyeSTi, 7.3 [659-660] taanuunaptra, 7.3 [661-662] aapyaayana of soma ([662,1-2] nihnava), 7.4 [662-679] upasad (7.4 [675-676] subrahmaNya), 7.4 [679-688] mahaavedi (7.4 [686-687] uttaravedi, 7.4 [687] caatvaala, 7.4 [687] utkara), 7.4 [689-690] pravargyas and upasads, 7.4 [690-691] saayaMdoha: vatsaapaakaraNa for aamikSaa to mitra and varuNa and for dadhigharma to indra, [692-693] mahaavedi (uttaravedi), 7.5 [694-700] havirdhaana, 7.5 [700-702] sadas (7.5 [702,16-18; 23; 25] prakrama of the yajamaana, 7.6 [703-708] uparavas, 7.6 [708-712] adhiSavaNaphalake, 7.6 [713] khara, 7.7 [714-723] audumbarii, 7.7 [723-727] dhiSNyas (7.7 [726] maarjaaliiya), 7.7 [727] barhiHstaraNa/vedistaraNa, 7.8 [728-734] agniiSomiiyapazu, 7.8 [738-740] vaisarjana, 7.8 [740-744] praNayana of agni and soma, 7.8 [745] agniiSomiiyapazu, 7.8 [747-749] RtvigvaraNa, 7.8 [750] agniiSomiiyapazu, subrahmaNyaa, 7.8 [753-755] vasatiivarii (drawing from a river), 7.8 [756-757] agniiSomiiyapazu, 7.8 [758-759] vasatiivarii (fetching and placing in the vedi), 7.8 [760] subrahmaNyaa, 7.8 [760] saayaMdoha (preparation of various milk products), 7.8 [760-762] jaagaraNa, how to spend the rest of the night by the participants, agniSToma contents. HirZS 7-10: 8 [763-902] praataHsavana (8.1 [763-765] abhimarzana, 8.1 [765-767] savaniiyapazu, 8.1 [768-769] abhimarzana of the aagniidhra and other items, 8.1 [769-779] paatrasaMsaadana, 8.1 [779-789] praataranuvaaka (8.1 [781-787] savaniiyapuroDaaza (8.1 [781] subrahmaNyaa)), 8.1 [790-798] drawing and bringing of vasatiivarii, pannejanii (8.1 [796-797] kratukaraNahoma), 8.2 [798-802] dadhigraha and its substitutes, 8.2 [802-809] general rules of the somabhakSaNa, 8.2 [810-814] aMzugraha, 8.2 [814-816] adaabhyagraha, 8.3 [817-824] upaaMzugraha, 8.3 [825-828] mahaabhiSava (8.3 [827-828] dhaaraasraavaNa), 8.3 [828-829] antaryaamagraha, 8.3 [829-830] offering of the upaaMzugraha, 8.4 [831-] grahagrahaNa (8.4 [831-832] whether the aindravaayavagraha or zukragraha is drawn first, 8.4 [832] first grahas according to kaamas (kaamya grahaagra), 8.4 [833] grahasaadana of kaamya grahas which have been drawn before the aindravaayavagraha occurs after that of the aindravaayavagraha, 8.4 [833-835] aindravaayavagraha, 8.4 [836] maitraavaruNagraha, 8.4 [836] zukragraha, 8.4 [836] manthigraha, 8.4 [837-839] aagrayaNagraha, 8.4 [839] atigrahyagrahas, 8.4 [840] the first drawing of the ukthyagraha to mitra and varuNa, 8.4 [840-842] dhruvagraha, 8.4 [843-844] pavamaanagrahas), 8.4 [844-850] bahiSpavamaana (8.4 [844-847] sarpaNa (8.4 [846] vaipruSahoma), 8.4 [848-849] upaakaraNa of the stotra), 8.5 [851] saMpraiSa, 8.5 [851-853] fires are brought to the dhiSNyas and butter is offered on them, 8.5 [853] savaniiyapuroDaaza, 8.5 [854] savaniiyapazu, 8.5 [854-855] aazvinagraha, 8.5 [855] savaniiyapazu, 8.5 [855-857] grahaavekSaNa, 8.5 [858-861] prasarpaNa to the sadas, 8.5 [862] savaniiyapazu, 8.6 [862-864] savaniiyapuroDaaza, 8.6 [864-871] offering of the dvidevatyagrahas, 8.6-7 [871-879] offering of the zukraamanthigrahas, 8.7 [879-880] hotrakas offer (hotrakasaMyaajana), 8.7 [880-888] somabhakSaNa (8.7 [887] savaniiyapuroDaaza), 8.7 [888-889] naaraazaMsagraha, 8.7 [889-890] the acchaavaaka takes part, 8.8 [890-895] Rtugraha, 8.8 [895-896] aindraagnagraha, 8.8 [896-898] pratigara, 8.8 [898] offering and eating of the naaraazaMsagraha, Rtugraha, aindraagnagraha, 8.8 [898-899] vaizvadevagraha, 8.8 [899-901] ukthyagraha, 8.8 [901-902] conclusion of the praataHsavana, agniSToma contents. HirZS 7-10: 9.1-2 [903-915] maadhyaMdina savana (9.1 [903-904] mahaabhiSava or pressing out of soma, 9.1 [904] savaniiyapuroDaaza, 9.1 [904-905] drawing of the zukragraha, manthigraha, aagrayaNagraha, ukthyagraha and marutvatiiyagraha, 9.1 [906] maadhyaMdina pavamaana, 9.1 [906-907] savaniiyapazu and savaniiyapuroDaaza, 9.1 [907-908] dadhigharma, 9.2 [909] offering of the puroDaaza of savaniiyapazu and savaniiyapuroDaaza, 9.2 [909-910] offering of the drawn grahas, 9.2 [910-911] dakSiNaa, 9.2 [911] vaizvakarmaNahoma, 9.2 [912] offering of the marutvatiiyagraha, 9.2 [912-913] drawing of the third marutvatiiyagraha, 9.2 [913] drawing of the maahendragraha, 9.2 [913-914] atigraahyagraha, 9.2 [914] ukthyagraha, 9.2 [914-915] conclusion of the maadhyaMdinasavana, agniSToma contents. HirZS 7-10: 9.3-4 [915-937] tRtiiyasavana (9.3 [915-918] aadityagraha, 9.3 [918] mahaabhiSava, 9.3 [918] savaniiyapuroDaaza, 9.3 [918-919] aagrayaNagraha, 9.3 [919] adding of aazir, 9.3 [919] aarbhava pavamaana, 9.3 [919-920] savaniiyapazu and savaniiyapuroDaaza, 9.3 [921-922] prasthitahoma, 9.3 [922,14-15; 26-27] piNDadaana, 9.3 [924] saavitragraha, 9.3 [924-925] vaizvadevagraha, 9.4 [926-929] saumya caru, 9.4 [929-930] vyaaghaaraNa of the dhiSNyas, 9.4 [930-931] paatniivatagraha, 9.4 [931-932] agniSTomastotra and aagnimaarutazastra, 9.4 [933] dhruvagraha, 9.4 [933-934] savaniiyapazu, 9.4 [934-935] haariyojanagraha (9.4 [935,25-26] mindaahuti), 9.4 [936,1-5] zaakalahoma, 9.4 [936] ending of the taanuupantra, 9.4 [936] paatniisaMyaaja, 9.4 [936-937] samiSTayajus, 9.4 [937] conclusion of the tRtiiyasavana), agniSToma contents. HirZS 7-10: 9.4- [934-] 9.4 [934-935] haariyojanagraha (9.4 [935,14] dadhidrapsabhakSaNa, 9.4 [935,16-18] duurvodakopaghraaNaninayana), 9.4 [936] zaakalahoma, ... , 9.5 [938-947] avabhRtha, ... , 9.6 [951-953] anuubandhyaa, ... , 9.8 aikaadazina (9.8 [982] paatniivatapazu, 9.8 [983-984] kaapeyii pazvekaadazinii), 10.1-7 [986-1098] yaajamaana (see there). agniSToma contents. VaikhZS 12-16: (12.1 [132,1] -14.5 [176,16]) 12.1 [132,1-3] qualifications and duties of the yajamaana, 12.1-2 [132,3-133,10] RtvigvaraNa, 12.2 [133,11-13] the first performance of the agniSToma, 12.2 [133,14-15] effects, 12.3 [133,16-17] in spring, 12.3 [133,17-18] agniSToma is rathaMtarasaaman soma or bRhatsaaman soma, 12.3 [133,18-20] how many days of the diikSaa, 12.3 [133.20-134,6] devayajanayaacana, 12.4 [134,7-14] devayajana ([134,12-13] devayajanaadhyavasaana), 12.4-14 [134,14-145,8] diikSaa (12.4 [134,14-135,3] praaciinavaMza, 12.4 [135,3-5] offering with the saMbhaarayahus formulas, 12.4 [135,5-8] about diikSitaanna, 12.5 [135,9-13] diikSaNiiyeSTi, 12.5 [135,13-14] an alternative on the time of the construction of the praaciinavaMza, 12.5 [135,14-17] upaaMzu or uccaiH, apsudiikSaa 12.5-7 [135,17-138,5] (12.5-6 [135,17-136,7] kezazmazruvapana, 12.6 [136,7-10] cutting of nails, 12.6 [136,10-11] dantadhaavana, 12.6 [136,11-137,2] snaana, 12.6 [137,2-4] vaasas, 12.7 [137,5-6] azana, 12.7 [137,7-10] abhyanjana, 12.7 [137,10-13] aanjana, 12.7 [137,13-138,5] paavana with the darbhapunjiilas), 12.7 [138,5-6] the pratiprasthaatR does the same thing to the patnii, 12.7 [138,6-10] aahavaniiya upasthaana by the yaajamaana, 12.8 [138,11-16] audgrahaNa homas, 12.8-13 [138,16-144,6] diikSitavrata, 12.14 [144,9-16] pratigraha by the diiksita, 12.14 [144,16-145,8] prayaaNa), 12.15 [145,9-11] somakrayaNa, 12.15 [145,11-146,7] praayaNiiyeSTi and udayaniiyeSTi, 12.15-21 [146,7-152,5] somakrayaNa (12.19 [150,11-151,8] praNayana of agni ans doma), 12.21 [152,5-153,6] aatithyeSTi, 12.22-23 [153,7-13] taanuunaptra, 12.23 [153,13-154,4] aapyaayana of soma, 12.24 [154,5-13] avaantaradiikSaa, 13.1-18 [155,1-172,19] pravargya (13.17 [171,14-172,9] puruSaakRti), 14.1-3 [173,1-175,4] upasad, 14.3-5 [175,4-176,114] measuring of the mahaavedi (14.4 [176,9-11 upasad and pravargya), 14.5 [176,14-16] saayaMdoha for payasyaa to mitra and varuNa dadhigharma, agniSToma contents. VaikhZS 12-16: (praataHsavana 14.5 [176,16-) 14.5 [176,16-177,2] barhiHstaraNa, ... , 14.11-12 [183,2-7] saMcara, 14.12-13 [183,7-184,5] dhiSNya, 14.13 [184,5-13] anudeza, 14.14 [184,14-19] agniiSomiiyapazu, 14.14-16 [184,19-187,2] praNayana of agni and soma, 14.16-17 [187,2-8] the end of the avaantaradiikSaa, 14.17 [187,8-16] RtvigvaraNa (14.17 [187,15-16] pravRtaahuti), 14.17 [187,16-18] subrahmaNyaa, 14.18 [188,1-9] drawing of the vasatiivarii from a river, 14.18 [188,9-11] agniiSomiiyapazu, 14.19-20 [188,12-189,6] pariharaNa of the vasatiivarii, 14.20 [189,6-7] subrahmaNyaa, 14.20 [189,7-11] saayaMdoha, 14.20 [187,11-13] jaagaraNa, 14.20 [189,13-14] getting up, 15.1 [190,1-4] savaniiyapazu, 15.1 [190,4-11] abhimarzana, 15.2 [190,12-] paatrasaMsaadana, 15.2-3 [190,12-191,16] paatrasaMsaadana,15.3-4 [191,16-192,2] praataranuvaaka, 15.4-5 [192,3-13] savaniiyapuroDaaza (15.4 [192,3-5] nirvapana, 15.4 [192,5-7] paatraprayouana, 15.4-5 [192,7-13] dhaanaa and karambha), 15.5 [192,13-18] saMpraiSa, 15.6-7 [193,1-15] pannejanii, drawing, 15.7-8 [193,15-194,9] vasatiivarii, ritual treatment before mixing with soma (15.8 [194,1-5] kratukaraNahoma), ... , 15.19-20 [201,3-10] bahiSpavamaana (15.19 [201,3-4] vaipruSahoma, 15.19 [201,5-8] sarpaNa, 15.19 [201,8-10] upaakaraNa of the stotras), ... , 15.22 [203,1-15] grahaavekSaNa, 15.23-24 [203,16-205,1] prasarpaNa to the sadas, ... , 15.27 [207,1-10] camasonnayana, 15.27-30 [207,10-209,9] zukraamanthigraha, 15.30 [209,10-18] hotrakasaMyaajana, ... 16.14-15 [227,12-228,2] piNDadaana, ... , 16.16-17 [228,15-229,5] saumya caru, ... , 16.19-20 [231,2-15] dhruvagraha, ... , 16.20-22 [231,16-232,20] haariyojanagraha (16.21 [232,9-15] mindaahuti, 16.22 [232,16-19] duurvodakopaghraaNaninayana, 16.22 [232,19-20] dadhidrapsabhakSaNa, ... , 16.24-27 [234,5-236,12] avabhRtha, 16.27 [236,12-18] udayaniiyeSTi (12.15 [145,11-146,7] praayaNiiyeSTi and udayaniiyeSTi), 16.27-28 [236,18-237,5] anuubandhyaa (16.27-28 [236,20-237,3] devikaahavis), ... agniSToma contents. KatyZS 7-10: 7.1.1-3 ?, 7.1.4 agniSToma is performed in vasanta, 7.1.5 a man whose father and grandfather did not perform the agniSToma performs pazubandha with punarutsRSTa to indra and agni, 7.1.6-9 RtvigvaraNa, 7.1.10-16 devayajana, 7.1.18 RtviglakSaNa, 7.1.19-5.12 diikSaa (7.1.19-25 praaciinavaMza, 7.1.36 devayajanaadhyavasaana, 7.2.2-6 diikSitaanna, 7.2.7-22 apsudiikSaa, 7.2.26-29 diikSaNiiyeSTi, 7.3.13-27 praayaNiiyeSTi), 7.6.1-7.8.27 somakrayaNa (7.6.1-6 somakrayaNa, 7.6.7-10 somakrayaahuti, 7.6.12-15 somakrayaNyanumantraNa, 7.6.16-17 the treatment of the seventh footprint of the somakrayaNii, 7.7.7-9 somavimaana, 7.8.1-17 somakrayaNa, 7.8.21-27 treatment of the somavikrayin), 8.1.7-18 aatithyeSTi, 8.1.19-26 taanuunaptra, 8.2.4-5 avaantaradiikSaa, aapyaayana of soma 8.2.6-13 (9 nihnava), 8.2.17-35 upasad, 8.3.6-15 mahaavedi (8.3.12-13 uttaravedi, 8.3.14-15 caatvaala and uttaranaabhi), 8.3.20 agnipraNayana, 8.3.21-4.22 havirdhaana, 8.4.28-5.24 uparava (8.5.29 khara), 8.5.25-26 adhiSavaNaphalaka, 8.5.30 audumbarii and sadonirmaaNa, 8.5.33-39 audumbarii (33-35 ucchrayaNa, 38-39 aajyaahuti), 8.6.10-12 sadaHkaraNa, 8.6.13-22 dhiSNya (8.6.13 aagniidhriiya, 8.6.14 maarjaaliiya), 8.6.23 anudeza, 8.6.25-26 agniiSomiiyapazu, 8.6.30 vratana, 8.6.36-7.2 vaisarjana, 8.7.3-9 praNayana of agni and soma, ... , 8.7.15 praNayana of agni and soma, 8.7.17-19 praNayana of agni and soma, 8.7.19-20 the end of the avaantaradiikSaa, 8.7.25 agniiSomiiyapazu, 8.9.7a agniiSomiiyapazu, 8.9.7b-11 drawing vasatiivarii from a river, 8.9.12 subrahmaNyaa, 8.9.14 agniiSomiiyapazu, 8.9.14-24 vasatiivarii (pariharaNa, sthaapana), 8.9.24-25 jaagaraNa before the sutya day, 8.9.26 subrahmaNyaa, 8.9.27 preparation of various milk products, agniSToma contents. KatyZS 7-10: 9.1- praataHsavana (9.1.5 somopaavaharaNa, 9.1.10- praataranuvaaka (9.1.10-11 upaakaraNa, 9.1.13-14 whether the adhvaryu awake or sleeping), 9.1.15-20 savaniiyapuroDaaza, 9.2.1-23 paatrasaMsaadana, 9.2.24-3.1 offering with the pracaraNii at the end of the praataranuvaaka, 9.3.2-23 vasatiivarii, 9.4.5-42 upaaMzugraha, 9.5.1-13 mahaabhiSava, 9.5.14-16 droNakalazasthaapana, ... , 9.6.1-5 antaryaamagraha, 9.6.6-7 aindravaayavagraha, 9.6.8-9 maitraavaruNagraha, 9.6.11-12 zukragraha, 9.6.13-14 manthigraha, 9.6.15-17 aagrayaNagraha, 9.6.21 ukthyagraha, 9.6.22-23 dhruvagraha, 9.6.27-33 sarpaNa (9.6.30 vaipruSahoma), 9.6.36-7.1 upaakaraNa of the bahiSpavamaana, ... 9.7.5 saMpraiSa, 9.7.6 angaaras are brought to the dhiSNyas, 9.7.7 savaniiyapazu (pRSThyaastaraNa), 9.7.8 aazvinagraha, 9.7.9-16 grahaavekSaNa, 9.8.1-7 savaniiyapazu (yuupaparivyayana, 9.8.2-7 pazuupaakaraNa), 9.8.8-17 RtvigvaraNa (9.8.8-11 savaniiyapazu), 9.8.18 dhiSNya upasthaana, 9.8.19-9.1 prasarpaNa to the sadas/sarpaNa, ... , 9.9.22-25 camasonnayana, ... , 9.12.1-19 Rtugraha, 9.14.4 the first aajyastotra or kSullakavaizvadevastotra, 9.14.6-7 vaizvadevagraha (offering and drinking), 9.14.8-14 the first drawing of the ukthyagraha to mitra and varuNa (9.14.11-12a aajyazastra of the maitraavaruNa, 9.14.12b-14 offering and drinking of the maitraavaruNagraha), 9.14.15 the second drawing of the ukthyagraha to indra, the aajyazastra of the braahmaNaacchaMsin, the third drawing of the ukthyagraha to indra and agni, 9.14.16-18 preparation of the pressing of the maadhyaMdina savana, 9.14.19-20 niHsarpaNa, agniSToma contents. KatyZS 7-10: 10.1.1-3.23 maadhyaMdina savana (10.1.1-11 somaabhiSava, 10.1.12 drawing of the zukraamanthigraha, 10.1.13 drawing of the aagrayaNagraha, 10.1.14-15 drawing of the marutvatiiyagraha and the ukthyagraha, 10.1.16-17 maadhyaMdina pavamaana, ... 10.1.20-26 dadhigharma, 10.1.27 savaniiyapazu, 10.1.28-10.2.1 camasonnayana, 10.2.2-3 zukraamanthigraha, 10.2.4 somabhakSaNa, 10.2.4-20 dakSiNaa, 10.2.28-33 dakSiNaapratigraha, 10.3.1-4 offering of the marutvatiiyagraha, ... , 10.3.7-9 marutvatiiyazastra, 10.3.10 offering and drinking of the third marutvatiiyagraha, drawing of the maahendragraha, ... , 10.3.12-14 somaabhiSava for the tRtiiyasavana, ... , 10.3.20 offering and drinking of the maahendragraha, drawing of the ukthyagraha to indra, 10.3.21-22 preparation of the pressing of the tRtiiya savana (somaabhiSava), 10.3.23 conclusion of the maadhyaMdina savana, agniSToma contents. KatyZS 7-10: 10.4.1-7.9 tRtiiya savana ... , 10.4.4-14 aadityagraha (4 the first drawing, 5 the second drawing, 6 drawing of zRtaatankya, 7 mixing with upaaMzusavana, 8-10 putting it again on the graavans, 11-14 offering), 10.5.1 aagrayaNagraha, 10.5.2 adding of aazir, 10.5.6 saMpraiSa after the aarbhava pavamaana, 10.5.7 savaniiyapazu and savaniiyapuroDaaza, 10.5.8-10 prasthitahoma, 10.5.10 camasonnayana, 10.5.11-12 piNDadaana, 10.5.13 savaniiyapuroDaaza, praazana, 10.5.13-6.1 saavitragraha, 10.6.2 vaizvadevagraha, drawing, 10.6.3-5 vaizvadevazastra, 10.6.7 vaizvadevagraha, offering and drinking, ... 10.6.16-25 paatniivatagraha, 10.7.1-6 agniSTomastotra, 10.7.7 dhruvagraha, offering and bhakSaNa, agniSToma contents. KatyZS 7-10: 10.7.1- yajnapuccha: 10.7.10 savaniiyapazu, ... , 10.8.1-5 haariyojana, 10.8.6 zaakalahoma, 10.8.7-8 duurvodakopaghraaNaninayana, 10.8.9 dadhidrapsabhakSaNa, ... , 10.8.11 savaniiyapazu, 10.8.12-9.7 avabhRtha (10.8.13-15 kRSNaviSaaNaapraasana), ... , 10.9.10-11 udayaniiyeSTi, 10.9.12-16 anuubandhyaa (10.9.15 aamikSaa/payasyaa to mitra and varuNa), 10.9.17-18 udavasaaniiyeSTi, ... , 10.9.21-24 udavasaaniiyeSTi, ... , 10.9.26a burning of the mahaavedi, 10.9.26b return to the village agniSToma contents. VaitS 11-24: 11.1 when an aahitaagni resumes the performance of a soma sacrifice after an interruption of some generations, 11.2-3 RtvigvaraNa, 11.4a times, 11.4b-5 devayajana, 11.6 dhyaana on somaruupas(?), 11.7-12.14 diikSaa (11.7-8 diikSaNiiyeSTi, 11.9-10 apsudiikSaa), 13.2-4 praayaNiiyeSTi, 13.5-6 the treatment of the seventh footprint of the somakrayaNii, 13.10-12 praNayana of agni and soma, 13.13-15 aatithyeSTi, 13.16-18 taanuunaptra, aapyaayana of soma 13.19-24 (24 nihnava), 15.3 devapatnii, 15.4 subrahmaNyaa, 15.7 mahaavedi, 15.8 uttaravedi, 15.9 agnipraNayana, 15.13 aajyaahuti of the audumbarii, 15.14 saMcara, 15.16-17 praNayana of agni and soma, 16.1-2 vasatiivarii (pariharaNa, sthaapana), 16.3 jaagaraNa before the sutya day, 16.8 purastaaddhoma, 16.9 reciting of four suuktas of AV 6.3-6 after the praataranuvaaka, 16.11 upaaMzugraha, antaryaamagraha, 16.14 maadhyaMdina pavamaana, 16.17-17.10 bahiSpavamaana (16.17 vaipruSahoma, 16.17-17.1 sarpaNa, 17.2 upaakaraNa of the bahiSpavamaana, 17.3-4 prasava of the bahiSpavamaana), 17.10 anumantraNa of the bahiSpavamaaNa, maadhyaMdina pavamaana and aarbhava pavamaana, 17.12 saMpraiSa, agniSToma contents. VaitS 11-24: 18.1 angaaras are brought to the dhiSNyas, ... 18.5-6 pravRtaahutis, .... , 19.1 savaniiyapuroDaaza, 19.2-4 dvidevatyagrahas, 19.5-12 zukraamanthigraha (19.5-6 prasthitahoma), 19.13-18 somabhakSaNa, 19.20-21 camasaapyaayana, 19.22 savaniiyapuroDaaza, bhakSaNa, 19.23-20.5 Rtugraha, ... , 20.14 vaizvadevagraha, maitraavaruNagraha, 20.15-21.4 the aajyazastra of the braahmaNaacchaMsin, ... , 21.6 the second drawing, offering and drawing of the ukthyagraha to indra, 21.6-9 niHsarpaNa, conclusion of the praataHsavana, ... , 21.13-14 maadhyaMdina pavamaana, ... , 21.18-19 dadhigharma, 21.20 savaniiyapazu, 21.21 prasthitahoma, 21.22 prasthitahoma, 21.23-24 dakSiNaa, 22.1 adding of aazir, 22.3 offering of the marutvatiiyagraha, 22.6 adding of aazir, 22.7-14 niSkevalyazastra of the braahmaNaacchaMzin, 22.14 offering and drinking of the ukthyagraha to indra(?), 22.15 aadityagraha, 22.21 prasthitahoma, 22.22-23 piNDadaana, 23.1 savaniiyapuroDaaza, praazana, 23.2 saavitragraha, 23.3-5 paatniivatagraha, 23.6 agniSTomastotra, 23.7-8a dhruvagraha, offering and bhakSaNa. 23.8b savaniiyapazu, ... , 23.9-10 haariyojanagraha, 23.11 sarvapraayazcitta, 23.12 zaakalahoma, 23.14 duurvodakopaghraaNaninayana, 23.15 sakhyavisarjana, ... , 23.17 dadhidrapsabhakSaNa, 23.18-19 savaniiyapazu, 23.20-24.20 avabhRtha (24.8-10 udayaniiyeSTi, 24.10-13a anuubandhyaa, 24.13b devikaahavis), ... , 24.14 udavasaaniiyeSTi, 24.15-16 burning of the mahaavedi, ... 24.18 udavasaaniiyeSTi. agniSToma vidhi. TS 7.1.1. agniSToma vidhi. PB 6-9 (6.1.1-3) prajaapatir akaamayata bahu syaaM prajaayeyeti sa etam agniSTomam apazyat tam aaharat tenemaaH prajaa asRjata /1/ ekaadazena ca vai sataa stotreNaagniSTomasyaasRjataikaadazena ca maasaa saMvatsarasya taa dvaadazena ca stotreNaagniSTomasya paryagRhNaat dvaadazena ca maasaa saMvatsarasya /2/ tasmaat prajaa dazamaaso garbhaM bhRtvaikaadazam anu prajaayante tasmaat dvaadazan maasy atiharanti dvaadazena hi parigRhiitaas tad ya evaM veda pari jaataaH prajaa gRhNaati pra jaataa janayati /3/ agniSToma vidhi. PB 6-9 (6.1.4-6) taasaaM parigRhiitaanaam azvatary atyakraamat tasyaa anuhaaya reta aadattaa(>aadatta??Caland,PBnote) tad vaDavaayaa nyamaaDy asmaad(>vaDavaayaaM nyamaarT tasmaad??Caland,PBnote) vaDavaa dviretaas tasmaad azvatary aprajaa aattaretaa hi /4/ tasmaad v adakSiNiiyaati hi saa yajnam aricyataatiriktasya dakSiNaa syaat salomatvaaya SoDazinaH stotre deyaatirikto vai SoDazy atirikta evaatiriktaaM dadaati /5/ agniSToma vidhi. PB 6-9 (6.1.6-9) so 'kaamayata yajnaM sRjeyeti sa mukhata eva trivRtam asRjata taM gaayatrii chando 'nv asRjyataagnir devataa braahmaNo manuSyo vasanta Rtus tasmaat trivRt stomaanaaM mukhaM gaayatrii chandasaam agnir devataanaaM braahmaNo manuSyaaNaaM vasanta RtuunaaM tasmaad braahmaNo mukhena viiryaM karoti mukhato hi sRSTaH /6/ karoti mukhena viiryaM ya evaM veda /7/ sa urasta eva baahubhyaaM pancadazam asRjata taM triSTup chando 'nv asRjyatendro devataa raajanyo manuSyo griiSma Rtus tasmaad raajanyasya pancadaza stomas triSTup chando indro devataa griiSa Rtus tasmaad u baahuviiryo baahubhyaaM hi sRSTaH /8/ karoti baahubhyaaM viiryaM ya evaM veda /9/ agniSToma vidhi. PB 6-9 (6.1.10-13) sa madhyata eva prajajanaat saptadazam asRjata taM jagatii chando 'nv asRjyata vizve devaa devataa vaizyo manuSyo varSaa Rtus tasmaad vaizyo 'dyamaano na kSiiyate prajananaad dhi sRSTas tasmaad u bahupazur vaizvadevo hi jaagato varSaa hy asyartus tasmaad braahmaNasya ca raajanyasya caadyo 'dharo hi sRSTaH /10/ sa patta eva pratiSThaayaa ekaviMzam asRjata tam anuSTup chando 'nv asRjyata na kaa cana devataa zuudro manuSyas tasmaac chuudra uta bahupazur ayajniyo videvo hi na hi taM kaa cana devataanv asrjyata tasmaat paadaavanejyaan naati vardhate patto hi sRSTas tasmaad ekaviMzastomaanaaM pratiSThaa pratiSThaayaa hi sRSTas tasmaad anuSTubaM chandaaMsi naanu vyuuhanti /11/ paapavasiiyaso vidhRtyai /12/ vidhRtiH paapavasiiyaso bhavati ya evaM veda /13/ agniSToma vidhi. PB 6-9 (6.2.1-4) yo vai stomaan upadezanavato vedopadezanavaan bhavati /1/ praaNo vai trivRd ardhamaasaH pancadazaH saMvatsaraH saptadaza aaditya ekaviMza ete vai stomaa upadezanavanta upadezanavaan bhavati ya evaM veda /2/ ime vai lokaas triNavas triNavasya vai braahmaNeneme lokaas triS punarnavaa bhavanti /3/ eSu lokeSu pratitiSThati ya evaM veda /4/ agniSToma vidhi. PB 6-9 (6.2.5-9) devataa vaava trayastriMso 'STau vasava ekaadaza rudraa dvaadazaadityaaH prajaapatiz ca vaSaTkaaraz ca trayastriMzau /5/ sadevena yajnena yajate ya evaM veda /6/ yo vaa adhipatiM vedaadhipatir bhavati trayastriMzo vai stomaanaam adhipatiH puruSaH pazuunaaM /7/ tasmaat nyanco 'nye pazavo 'danty uurdhvaH puruSo 'dhipatir hi saH /8/ adhipatiH samaanaanaaM bhavati ya evaM veda /9/ agniSToma vidhi. PB 6-9 (6.3.1-5) eSa vaava yajno yad agniSTomaH /1/ ekasmaa anyo yajnaH kaamaayaahriyate sarvebhyo 'gniSTomaH /2/ dvaadaza stotraaNy agniSTomo dvaadaza maasaaH saMvatsaraH saMvatsaraM pazavo 'nu prajaayante tena pazavyaH samRddhaH /3/ dvaadaza stotraaNi dvaadaza zastraaNi tac caturviMzatiz caturviMzatir ardhamaasaaH saMvatsaraH saMvatsaraM pazavo 'nu prajaayante tena pazavyaH samRddhaH /4/ agnau stotram agnau zastraM pratitiSThati tena brahmavarcasyaH /5/ agniSToma vidhi. PB 6-9 (6.3.6-10) kiM jyotiSTomasya jyotiSTomatvam ity aahur viraajaM saMstutaH saMpadyate viraaD vai chandasaaM jyotiH /6/ jyotiH samaanaanaaM bhavati ya evaM veda /7/ jyeSThayajno vaa eSa yad agniSTomaH /8/ prajaapatiH prajaa asRjata taa asmai zraiSThyaaya naatiSThanta sa etam agniSTomam apazyat tam aaharat tato 'smai prajaaH zraiSThyaayaatiSThanta /9/ tisThante 'smai samaanaaH zraiSThyaaya ya evaM veda /10/ agniSToma vidhi. PB 6-9 (6.3.11-14) yat tv ity aahur gaayatraM praataHsavanaM traiSTubhaM maadhyaMdinaM savanaM jaagataM tRtiiyasavanaM kva tarhi turiiyaM chando 'nuSTub iti /11/ chandasaaM vaa anv avaluptiM yajamaano 'nv avalupyate /12/ aSTaakSaraa gaayatrii hiMkaaro navama ekaadazaakSaraa triSTub dvaadazaakSaraa jagatii chandobhir evaanuSTubham aapnoti yajamaanasyaanavalopaaya /13/ yo vaa anuSTubhaM sarvatraapiM savanaany anvaayattaaM veda sarvatraasyaapi bhavaty eSaa vaa anuSTup sarvatraapiH savanaany anvaayattaa tad ya evaM veda sarvatraasyaapi bhavati /14/ agniSToma vidhi. PB 6-9 (6.3.15-16) yad vai raajaano 'dhvaanam dhaavayanti ye 'zvaanaaM viiryavattamaas taan yunjate trivRt pancadazaH saptadaza ekaviMza ete vai stomaanaaM viiryavattamaas taan eva yunkte svargasya lokasya samaSTyai /15/ catuSTomo bhavati pratiSThaa vai catuSTomaH pratiSThityai /16/ agniSToma :: aagneya. MS 3.9.5 [122,5-6]. agniSToma :: aatman. PB 19.5.11. agniSToma :: arvaaG. PB 16.8.2 paraaG vai triraatro 'rvaaG agniSTomo yas triraatre vibhraMzate na tasmin punar asty atha yo 'gniSTome praayazcittimat tad api hy etenaikaviMzatidakSiNena punar yajeta yasmin hy eva yajnakratau vibhraMzate saiva tasya praayazcittiH /2/ (the first saahasra, an ekaaha) Calan's note hereon: 1 This must mean: <'admitting of no return (no repetition)' and> 'admitting fo return'; . agniSToma :: brahmavarcasa. KS 37.7 [90,2] (bRhaspatisava). agniSToma :: brahmavarcasa. TB 2.7.1.1 (bRhaspatisava). agniSToma :: brahmavarcasya. PB 6.3.5 agnau stotram agnau zastraM pratitiSThati tena brahmavarcasyaH /5/ (agniSToma, introduction). agniSToma :: dvaadaza stotraaNi. PB 4.2.12. agniSToma :: idaM sarvam. JB 1.314 [132,8-9] sa eSa vaagniSTomo ya eSa tapaty eSa indra eSa prajaapatir eSa evedaM sarvam ity8 upaasitavyam /314/9 (stotras of the agniSToma) agniSToma :: jyaiSThya. JB 2.378 [323,22]. agniSToma :: jyeSThayajna. PB 6.3.8 (agniSToma, introduction). agniSToma :: jyeSThayajna. JB 1.67 [30,30] (agniSToma, introduction). agniSToma :: prajaapatiyajna. JB 1.67 [30,30]. agniSToma :: pratiSThaa. KB 25.14 [119,4] (vizvajit). agniSToma :: saMvatsara. JB 2.202 [247,31] (raajasuuya, dazapeya). agniSToma :: varSman. JB 2.378 [323,20]. agniSToma :: viraaj, cf. PB 6.3.6 kiM jyotiSTomasya jyotiSTomatvam ity aahur viraajaM saMstutaH saMpadyate viraaD vai chandasaaM jyotiH /6/ (agniSToma, introduction), for this identification W. Caland's note hereon. agniSToma :: yajna. cf. KS 22.1 [57,6] etaavaan vai yajno yaavaan evaagniSTomaH. (H.W. Bodewitz, 1990, The jyotiSToma Ritual, p. 210, n. 20.) agniSToma :: yajna. PB 6.3.1 eSa vaava yajno yad agniSTomaH /1/ (agniSToma, introduction). agniSToma :: yajna. cf. JB 1.179 [74,31-32] = JB 1.181 [75,25-26] etaavaan vaava yajno yaavaan agniSTomaH. (H.W. Bodewitz, 1990, The jyotiSToma Ritual, p. 210, n. 20.) agniSToma :: yajna svargya. PB 4.2.11. agniSToma :: ya eSa tapati, see ya eSa tapati :: agniSToma. agniSToma :: zrii. JB 2.378 [323,21]. agniSToma note, effects: sarvakaama. H.W. Bodewitz, 1990, The jyotiSToma Ritual, p. 10: Being totality it provides all kaamas in distinction to other sacrifices which have specific aims. (note 20: KB 16.9 [73,9-10] eSa vaa agniSToma eSa vaa u kaamaaya kaamaayaahriyate (agniSToma). PB 6.3.2 ekasmaa anyo yajnaH kaamaayaahriyate sarvebhyo 'gniSTomaH (agniSToma).) agniSToma note, effects: sarvakaama. ApZS 10.2.1 sarvakaamo vaa / yugapat kaamayetaahaarapRthaktve vaa /1/ (agniSToma) agniSToma note, effects: sarvakaama. HirZS 7.1 [549,1] sarvakaamo 'gniSTomaH / [553,29] yugapat kaamayeta / [554,4] aahaarapRthaktve vaa / (agniSToma) agniSToma note, effects: sarvakaama. VaikhZS 12.2 [133,14-15] sarvebhyaH kaamebhyo 'gniSTomas taan yugapat kaamayetaapi vaa pRthakkaamaH14 pRthak aaharet /2/15. (agniSToma) agniSToma note, effects: svargakaama. BaudhZS 2.1 [34,14-15] svargakaamaH14 somena yakSya iti some . (agnyaadheya, upavyaaharaNa) agniSToma note, effects: svargakaama. ApZS 10.2.1 svargakaamo jyotiSTomena yajeta / /1/ (agniSToma) agniSToma note, effects: ekakaama. ApZS 10.2.1 ekakaamaH /1/ (agniSToma) agniSToma note, the time of the performance: vasanta. ManZS 2.1.1.1 agniSTomena vasante yajeta /1/ agniSToma note, the time of the perormance: vasanta. BharZS 10.1.1 vasante jyotiSTomena yakSyamaano ... /1/ agniSToma note, the time of the performance: vasanta. ApZS 10.2.2 vasante jyotisTomena yajeta /2/ (agniSToma) agniSToma note, the time of the performance: vasanta. HirZS 7.1 [554,22] tena vasante vasante yajeta / (agniSToma) agniSToma note, the time of the performance: vasanta. VaikhZS 12.3 [133,16] vasanante vasante somena yajeta. (agniSToma) agniSToma note, the time of the performance: vasanta. KatyZS 7.1.4 vasante 'gniSTomaH /4/ (agniSToma) agniSToma note, the time of the performance: vasanta and others according to the varNas. VaitS 11.4a vasantaadiSu yathaavarNam / ... /4/ (agniSToma) agniSToma note, when an aahitaagni resumes the performance of a soma sacrifice after an interruption of some generations, see kaamyapazu: vicchinnasomapiitha. agniSToma note, the origin of the name of the agniSToma. JB 1.66-69. agniSToma note, the origin of the name of the agniSToma. JB 1.238-240 (Caland Auswahl 92-94).GB 1.4.7 [96,10-12] tad vaa etad agniSTomasya10 janma sa ya evam etad agniSTomasya janma vedaagniSTomena11 saatmaa saloko bhuutvaa devaan apy eti. (agniSTomasya janma) agniSToma note, the origion of the ritual acts of the agniSToma from various deities. GB 1.4.7 [96,3-13] zraddhaayaa vai devaa diikSaNiiyaaM niramimataaditeH praa3yaNiiyaaM somaat krayaM viSNor aatithyam aadityaat pravargyaM4 svadhaayaa upasado 'gniiSomaabhyaam aupavasathyam ahaH praataryaa5vadbhyo devebhyaH praataranuvaakaM vasubhyaH praataHsavanaM rudrebhyo6 maadhyaMdinaM savanam aadityebhyas tRtiiyasavanaM varuNaad avabhRtham a7diter udayaniiyaaM mitraavaruNaabhyaam anuubandhyaaM tvaSTus tvaaSTraM8 deviibhyo devikaabhyo devataahaviiMSi kaamaad dazaati9raatraM svargaal lokaad udavasaaniiyaaM tad vaa etad agniSTomasya10 janma sa ya evam etad agniSTomasya janma vedaagniSTomena11 saatmaa saloko bhuutvaa devaan apy etiiti braahmaNam12 /7/13. agniSToma note, without performing the agniSToma other kratus/soma sacrifices are not to be performed. BharZS 10.2.12 naagniSTomenaaniSTvetaraiH kratubhir iti /12/ agniSToma note, the agniSToma is the first yajna. ApZS 10.2.3 agniSTomaH prathamayajnaH /3/ (agniSToma) agniSToma note, the agniSToma is catuSToma, jyotiSToma. TB 1.5.11.1-2 ye vai catvaaraH stomaaH / kRtaM tat / atha ye panca / kaliH saH / tasmaac chatuSTomaH / tac catuSTomasya catuSTomatvam / tad aahuH katamaani taani jyotiiMSi / ya etasya stomaa iti / trivRt pancadazaH saptadazza ekaviMzaH /1/ etaani vaava taani jyotiiMSi / ya etasya stomaaH / (agniSToma) agniSToma note, the agniSToma is catuSToma. PB 6.3.15-16 yad vai raajaano 'dhvaanam dhaavayanti ye 'zvaanaaM viiryavattamaas taan yunjate trivRt pancadazaH saptadaza ekaviMza ete vai stomaanaaM viiryavattamaas taan eva yunkte svargasya lokasya samaSTyai /15/ catuSTomo bhavati pratiSThaa vai catuSTomaH pratiSThityai /16/ (agniSToma) agniSToma note, it has four vikRtis: ukthya, SoDazin, atiraatra and aptoryaama. ApZS 14.1.1, 3 ukthyaH SoDazy atiraatro 'ptoryaamaz caagniSTomasya guNavikaaraaH /1/ ... teSaam agniSTomavat kalpaH /3/ agniSToma note, it has twelve stotras, bibl. F. Staal, "The twelve ritual chants of the Nambudiri agniSToma," pratidaanam, Kuiper Festschrift, pp. 409-429. agniSToma note, it has twelve stotras. PB 6.3.3 dvaadaza stotraaNy agniSTomo ... /3/ (agniSToma, introduction) agniSToma note, general remarks of the agniSToma and its stotras. JB 1.312-314. agniSToma note, it uses the rathaMtarasaaman or bRhatsaaman or both saamans. ApZS 10.2.6 rathaMtarasaamnaa bRhatsaamnobhayasaamnaa vaa prathamaM yajeta /6/ (agniSToma) agniSToma note, if it does not use the rathaMtara saaman, it is not permitted to use the bRhat saaman. ApZS 1o.2.7 na rathaMtarasaamaanam akRtvaa bRhatsaamaanam aahared ity eke /7/ (agniSToma) agniSToma note, the number of chadis/roofs of sadas in the agniSToma is nine. ApZS 11.10.13 navaagniSTome / /13/ (agniSToma, sadas) tagniSToma note, cosmography: beyond the agniSToma are the waters and darkness. H.W. Bodewitz, 1990, The jyotiSToma Ritual, p. 10, with n. 12 on p. 209: JB 1.179 [74,30-31] yad dha vai kiM ca paraaciinam agniSTomaat tad andhaM tamaH / yat paraaciinaM saMvatsaraat tad andhaM tamaH; JB 1.237 [97,22-23] sa etaam agniSTomasaMpadam apazyat / tayemaa apo vyudauhad uurdhvaaz caavaaciiz ca (cf. JB 3.318, where prajaapati creates the cosmos out of the primeval waters by means of the jyotiSToma, including the atiraatra); JB 2.241 [99,2-3] idam aayatanam aayatanii (crit. ed. aayataniiM) prepsed evam imaM lokam aapaH prepsanti yaaz caamuur yaaz cemaaH taa yan na (crit. ed. taayanna) saMbhindanty etasy stomasya kartoH (crit. ed. kratoH). agniSToma note, adhikaara: the first performance of the agniSToma. AzvZS 4.1.1-2 darzapuurNamaasaabhyaam iSTveSTipazucaaturmaasyair atha somena /1/ uurdhvaM darzapuurNamaasaabhyaaM yathopapatty eke / praag api somenaike /2/ agniSToma note, the first performance after the agnyaadheya. AgnGS 2.4.4 [63,12-14; 16] athaagnyaadheye yad devaa devahelanam12 yad adiivyann RNam ahaM babhuuva aayuS Te vizvato dadhad iti puurNaahutiM13 hutvaa ... some saptahotaaram. (kuuSmaaNDahoma) agniSToma note, the first performance after the agnyaadheya. HirGZS 1.8.6 [121,19-20, 22] agnyaadheye yad devaa devaheDanam19 (TA 2.3.1) yad adiivyann RNam ahaM babhuuva (TA 2.4.1) aayuS Te vizvato dadhad iti (TA 2.5.1) puurNaahutiM hutvaa ... some saptahotraa. (kuuSmaaNDahoma) agniSToma note, the first performance after the agnyaadheya. BaudhDhS 3.7.14, 15d agnyaadheye yad devo(>devaa??) devahelanam / yad adiivyann RNam ahaM babhuuva / aayuS Te vizvato dadhad iti puurNaahutim /14/ ... some saptahotraa /15/ (kuuSmaaNDahoma) agniSToma note, the indrasya abhijid, an ekaaha, follows the paradigma of the agniSToma. ApZS 22.1.12 indrasyaabhijid agniSTomo 'nabhijitasyaabhijityai /12/ (indrasya abhijit) agniSToma note, the mahaavrata follows the paradigma of the agniSToma. ZankhZS 17.7.5 agniSTomo yajnaH /5/ (mahaavrata) agniSTomacamana in the agnicayana, txt. ManZS 6.2.6.16-17. agniSTomasaaman of the dazapeya: vaaravantiiya. MS 4.4.9 [59,15-16] zraayantiiyaM brahmasaamaM bhavaty anuSTupsu yajnaayajniyaM prohanti vaaravantii15yam agniSTomasaamam (raajasuuya, dazapeya). agniSTomasaaman of the dazapeya: vaaravantiiya. TS 1.8.18.1 zraayantiiyaM brahmasaamaM bhavati vaaravantiiyam agniSTomasaamaM. (raajasuuya, dazapeya) agniSTomasaaman of the dazapeya: vaaravantiiya. TB 1.8.2.5 indrasya suSuvaaNasya tredhendriyaM viiryaM paraapatat / bhRgus tRtiiyam abhavat / zraayantiiyaM tRtiiyam / sarasvatii tRtiiyam / ... / vaaravantiiyam agniSTomasaamam / ... / vaaravantiiyam agniSTomasaamam / inriyam evaasmin viiryaM vaarayati /5/ (raajasuuya, dazapeya). agniSTomasaaman of the dazapeya: vaaravantiiya. ApZS 18.20.22 zraayantiiyaM brahmasaamaM bhavati / vaaravantiiyam agniSTomasaamam /22/ agniSTomasaaman two opinions about the verses of the agniSTomasaaman of the vraatyastoma. PB 17.1.10-13 devo vo draviNodaa ity (SV 1.55 = RV 7.16.11-12 = SV 2.863-864) agniSTomasaama kaaryaM devataasv evainaan pratiSThaapayati /10/ atho khalv aahur adarzi gaatuvittama ity (SV 1.47 = RV 8.1-3,1-3 = SV 2.865, 867, 866) eva satobRhatiiSu kaaryaM viSama iva vai vraataH sarvaan evainaan satobRhataH karoti /11/ tad aahuH zithilam iva vaa etat chandaz caraacaraM yat satobRhatii devo vo draviNodaa ity eva kaaryam /12/ eSaa vai pratiSThitaa bRhatii yaa punaHpadaa tad yat padaM punar aarabhate tasmaat putro maataram adhyeti /13/ (vraatyastoma) (According to Caland's note 1 on 17.1.10 the saaman is yajnaayajniiyasaaman.) agniSTomasaMpad txt. JB 1.233-244 (i.a. viraaj). agniSTomastotra bibl. W. Caland et V. Henry, 1907, L'agniSToma, #241 (pp. 368-372). agniSTomastotra bibl. Kane 2: 1195-96, c. n. 2624. agniSTomastotra txt. KS 26.1 [121.21-122,9]. (agniSToma) agniSTomastotra txt. MS 4.5.4 [68,6-8]. (agniSToma) agniSTomastotra txt. TS 6.5.8.6. (agniSToma) agniSTomastotra txt. PB 8.6-7. (agniSToma) (c) (v) agniSTomastotra txt. JB 1.175-178 (Caland Auswahl 67-69). (agniSToma) agniSTomastotra txt. LatyZS 2.10.15-18, 20, 11.3-5. (agniSToma) agniSTomastotra txt. ManZS 2.5.2.19-22. (agniSToma) agniSTomastotra txt. BaudhZS 8.14 [255,1-10]. (agniSToma) agniSTomastotra txt. ApZS 13.15.2-11. (agniSToma) agniSTomastotra txt. KatyZS 10.7.1-6. (agniSToma) agniSTomastotra txt. VaitS 23.6. (agniSToma) agniSTomastotra txt. PB 11.5 (dvaadazaaha, pRSThya SaDaha, the first day, aarbhavapavamaanastotra and agniSTomastotra). agniSTomastotra txt. PB 15.12 (dvaadazaaha, the tenth day). agniSTomastotra contents. PB 8.6-7: 8.6.1-2 the yajnaayajniiya is rasa of brahman, 8.6.3 nirvacana, 8.6.4 this is the last saaman, 8.6.5-7 the first yoni verse, 8.6.8-10 the udgaatR chants 'iraa iraa' instead of 'giraa giraa', 8.6.11 the udgaatR chants 'prapriiM vayam' instead of 'pra pra vayam', 8.6.12 the udgaatR chants 'nu zaMsiSam' instead of 'na zaMsiSam', 8.6.13-14 the saaman is established by a syllable (?), 8.7.1-3 one transforms the last verse of the yajnaayajniiya stotra into an anuSTubh, 8.7.4 the priest chants the yajnaayajniiya 'like an ox discharging urine', 8.7.5 the udgaatR chants the yajnaayajniiya while he passes over, as it were, namely by changing the verses, 8.7.6-7 sadasyas sing the stotra while they cover themselves up to the ears, 8-9 beheind the gaarhapatya the wives (in case of a sattra) pour down water, 10 they pour it along their right tighs, 11 rather a great part of the garment must be pushed back, 12 they cause the wives to be looked at by the udgaatR, 13-14 at the hiMkaara up to the third stotra verse. agniSTomastotra vidhi. PB 8.6-7 (8.6.1-4) devaa vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajnaayajniiyam abhavat /1/ brahmaNo vaa eSa raso yad yajnaayajniiyaM yad yajnaayajniiyena stuvanti brahmaNa ev rase yajnaM pratiSThaapayanti /2/ yonir vai yajnaayajniiyam etasmaad vai yoneH prajaapatir yajnam asRjata yad yajnaM yajnam asRjata tasmaad yajnaayajniiyam /3/ tasmaad vaa etena puraa braahmaNaa bahiSpavamaana astoSata yoner yajnaM pratanavaamahaa iti yajnantataH(>yad v antataH (Caland)) stuvanti yonau yajnaM pratiSThaapayanti /4/ agniSTomastotra vidhi. PB 8.6-7 (8.6.5-7) asureSu vai sarvo yajno aasiit te devaa yajnaayajniiyam apazyaMs teSaaM yajnaa yajnaa vo agnaya ity agnihotram avRnjata giraa giraa ca dakSasa iti darzapuurNamaasau pra pra vayam amRtaM jaatavedasam iti caaturmaasyaani priyam mitraM na zaMsiSam iti saumyam adhvaram /5/ yajnaa vo agnaye giraa ca dakSase pra vayam amRtaM jaatavedasam mitraM na zaMsiSam iti vai tarhi chandaaMsy aasaM te devaa abhyaarambham abhinivartyaM chandobhir yajnam asuraaNaam avrnjata /6/ chandobhir yajnaM bhraatRvyasya vRnkte ya evaM veda /7/ agniSTomastotra vidhi. PB 8.6-7 (8.6.8-12) etad dha sma vaa aaha kuuzaambaH svaayavo brahmaa laatavyaH kaM svid adya zizumaarii yajnapathe 'pyastaa gariSyati /8/ eSaa vai zizumaarii yajnapathe 'pyastaa (>yad?? Caland hereon) yajnaayajniiyaM yad giraa girety aahaatmaanaM tad udgaataa girati /9/ airaM kRtvodgeyam iraayaaM yajnaM pratiSThaapayaty apramaayuka udgaataa bhavati /10/ vaizvaanare vaa etad udgaataatmaanaM pradadhaati yat pra pra vayam ity aaha prapriiM vayam iti vaktavyaM vaizvaanaram eva parikraamati /11/ yo vai nihnuvaanaM chanda upaiti paapiiyaan ujjagivaan bhavaty etad vai nihnuvaanaM chando yan na zaMsiSam iti nu zaMsiSam iti vaktavyaM susaMziSam iti vaa na nihnuvaanaM chanda upaiti vasiiyaan ujjagivaan bhavati /12/ agniSTomastotra vidhi. PB 8.6-7 (8.6.13-14) yasya vai yajnaa vaagantaa bhavanti vaacaz chidreNa sravanty ete vai yajnaa vaagantaa ye yajnaayajniiyaantaa etad vaacaz chidraM yad anRtaM yad agniSTomayaajy anRtam aaha tad anv asya yajnaH sravaty akSareNaantataH pratiSThaapyam akSareNaiva yajnasya chidram apidadhaati /13/ viraajo vaa etad ruupaM yad akSaraM viraajy evaantataH pratitiSThati /14/ agniSTomastotra vidhi. PB 8.6-7 (8.7.1-5) ito vai praatar uurdhvaani chandaaMsi yujyante 'muto 'rvaanci yajnaayajniiyasya stotre yujyante yajnaa vo agnaye giraa ca dakSa sa iti dvaadazaakSaraM pra vayam amRta jaatavedasam ity ekaadazaakSaraM priyaM mitraM na zaMsiSam ity aSTaakSaram /1/ anuSTubham uttamaaM saMpaadayatiiyaM vaa anuSTub asyaam eva pratitiSThati /2/ vaag vaa anuSTub vaacy eva pratitiSThati jyaiSThyaM vaa anuSTub jyaiSThya eva pratitisThati /3/ katham iva yajnaayajniiyaM geyam ity aahur yathaanaDvaan prasraavayamaaNa ittham iva cettham iva ceti /4/ vaizvaanaraM vaa etad udgaataanu prasiidann etiity aahur yad yajnaayajniiyasyarcaM saMpratyaaheti parikraamatevodgeyaM vaizvaanaram eva parikraamati /5/ agniSTomastotra vidhi. PB 8.6-7 (8.7.6-7) vaizvaanare vaa etad adhvaryuH sadasyaan abhisRjati yad yajnaayajniiyasya stotram upaavartayati praavRtenodgeyaM vaizvaanareNaanabhidaahaaya /6/ na ha tu vai pitaraH praavRtaM jaananti yajnaayajniiyasya vai stotre pitaro yathaayatahM jijnaasanta aakarNaabhyaaM praavRtyam tad eva praavRtaM tad apraavRtaM jaananti pitaro na vaizvaanaro hinasti /7/ agniSTomastotra vidhi. PB 8.6-7 (8.7.8-14) apaH pazcaat patnya upasRjanti vaizvaanaram eva tac chamayanty aapo hi zaantiH /8/ atho reta eva tat sincanty aapo hi retaH /9/ dakSiNaan uuruun abhiSincanti dakSiNato hi retaH sicyate /10/ mahad iva pratyuuhyaM mana evaasya taj janayanti /11/ udgaatraa patniiH saMkhyaapayanti retodheyaaya /12/ hiMkaaraM prati saMkhyaapayanti hiMkRtaad dhi reto dhiiyate /13/ aa tRtiiyaayaaH saMkhyaapayanti trivRd dhi retaH /14/ agniSTomastotra note, the agniSTomastotra corresponds to aagnimaarutazastra (see Eggeling's note 2 on ZB 4.3.2.1 in his translation of the ZB on pp. 325-326). agniSTomastotra note, the saaman of the agniSToma stotra of the agniSToma is yajnaayajniiya. JB 1.313 [131,29-30] atha yajnaayajniiyam / sa ha sa naaka eva stomaH / aaditya eva saH / eSa hi na kasmai29 canaakam udayati / (stotras of the agniSToma) agniSTomastotra and aagnimaarutazastra txt. BaudhZS 8.14-15 [255,2-15]. agniSTomastotra and aagnimaarutazastra txt. BharZS 14.14.4-8. agniSTomastotra and aagnimaarutazastra txt. ApZS 13.15.3-14. agniSTomastotra and aagnimaarutazastra txt. HirZS 9.4 [931-932]. agniSTomastotra and aagnimaarutazastra contents. BaudhZS 8.14-15 [255,2-15]: 14 [255,2-3] the adhvaryu brings the stotra of yajnaayajniya hither, 14 [255,3-4] the stotra is sung in yajnaayajniiya saaman, 14 [255,4] the adhvaryu recites the saptahotR, 14 [255,4-9] the neSTR causes the patnii to recite mantras when she and udgaatR look at each othe, 14 [255,9-10] when the udgaatRs orders by gesture, the patnii causes water flow along her naked thigh, 15 [255,11-15] the last zastra and the last pratigara. agniSTomastotra and aagnimaarutazastra vidhi. BaudhZS 8.14-15 [255,2-15] athaapa upaspRzya barhiSii2 aadaaya vaacaMyamaH pratyaG drutya stotram upaakaroti stuvate3 yajnaayajniyenaatra saptahotaaraM vyaacaSTe prastute saamni neSTaa4 patniim udgaatraa saMkhyaapya vaacayati vizvasya te vizvaavato vRSNi5yaavatas tavaagne vaamiir anu saMdRzi vizvaa retaaMsi dhiSiiya (TS 3.5.6.i) agan de6vaan yajno ni deviir devebhyo yajnam aziSann asmin sunvati yajamaana7 aaziSaH svaahaakRtaaH samudreSThaa gandharvam aa tiSThaanu vaatasya8 patmann iDa iiDitaa iti (TS 3.5.6.k) sa yad evainaam udgaatopamiivati tad eSaa9 patny uuruNaa pannejaniir upapravartayati nagnaM kRtvorum upapravartayati /14/10 hotra eSottameti praahur hotuH kaalaat paraaG aavartate 'dhvaryu11r abhy enam aahvayate hotaa pratyaahvayate 'dhvaryuH zaMsati prati12gRNaaty atha yatra hotur abhijaanaati svaaduS kilaayaM madhumaaMs13 utaayam iti tad ubhayatomodaM pratigRNaati modaa moda iva14 madaa moda ivety aa vyaahaavaat. agniSTomastotra and aagnimaarutazastra contents. ApZS 13.15.3-14: 3 the adhvaryu brings the stotra of yajnaayajniya hither, 4 each priest cause to blaze up his dhiSNya fire, 5 they sing the stotra with the yajnaayajniya saaman while they cover their body up to the ear or up to the ear, 6 those priests who creep to the sadas take part in singing the stotra, 7 the yajamaana recites the saptahotR, 8 the unneSTR causes the patnii to look at the udgaatR each other at each hiMkaara up to the third stotriyaa verse, 9-10 the wife cause the water to flow along her right thigh within the two tighs toward the east or north, or along her two thighs, 11 she tucks up her clothes so that her belly becomes visible, 12-14 pratigaras to the aagnimaarutazastra. agniSTomastotra and aagnimaarutazastra vidhi. ApZS 13.15.3-14 yajnaayajniyasya stotram upaakaroti /3/ jvalayanti dhiSNiyaan /4/ sakarNapraavRtaa avakarNapraavRtaa vaa yajnaayajniyena stuvate /5/ ye prasRptaaH syus te sarve 'gniSTomam upagaayeyuH /6/ saptahotaaraM yajamaano vyaacaSTe /7/ vizvasya te vizvaavata iti (TS 3.5.6.i) hiMkaaram anuudgaatraa patniiM saMkhyaapayati / aa tisRbhyaH storiyaabhyo 'gan devaan iti (TS 3.5.6.k) ca /8/ patny apa upapravartayati dakSiNenoruNaa nagnena praaciir udiiciir vorubhyaam antarataH /9/ uurvor upapravartayed ity eke /10/ upari duuram uduuhed aa vakSaNaanaam aaviSkartoH / ahriitamukhyaa jaayata iti vijnaayate /11/ abhyagra aagnimaarutaM pratigRNaati /12/ aapo hi SThaa mayobhuva ity (RV 10.9.1) abhijnaayaapo viSincan pratigRNaati /13/ svaaduS kilaayaM madhumaaM utaayam ity (RV 6.47.1) abhijnaayobhayato modaM pratigRNaati madaa moda iva modaa moda ivety aa vyaahaavaat /14/ agniSTomau :: kaniinike yajnasya. KS 34.8 [41,22]. agniSTut the first, txt. PB 17.5-6. (ekaaha) agniSTut the second, txt. PB 17.7.1-4. (ekaaha) agniSTut the third, txt. PB 17.8.1-4. (ekaaha) agniSTut the fourth, txt. PB 17.9.1-4. (ekaaha) agniSTut txt. JB 2.134-137 (Caland Auswahl 168-170). (ekaaha) agniSTut txt. ZankhZS 14.57. (ekaaha) agniSTut txt. ManZS 9.3.3.12-18. (ekaaha) agniSTut txt. BaudhZS 18.12-13. (ekaaha) agniSTut txt. ApZS 22.6.5-21. (ekaaha) agniSTut txt. ApZS 22.10.2, 3-4. (ekaaha) agniSTut txt. ApZS 22.27.3-12. (ekaaha) agniSTut note, a means of the praayazcitta. HirGZS 1.8.10 [126,12] [punaHstomeneSTvaa punaH savanam aayaantiiti10 zaaliikiH / sarvaM paapmaanaM tarati brahmahatyaaM yo 'zvamedhena yajata iti11 vijnaayate / agniSTutaa vaabhizasyamaano yajeteti ca /] (praayazcittaparibhaaSaa) agniSTut note, a means of the praayazcitta. GautDhS 19.10 punaHstomeneSTvaa punaH savanam aayaantiiti vijnaayate /7/ vraatyastomaiz ceSTvaa /8/ tarati sarvaM paapmaanaM tarati brahmahatyaaM yo 'zvamedhena yajata iti ca /9/ agniSTutaabhizasyamaanaM yaajayed iti ca /10/ (praayazcittaparibhaaSaa) agniSTut note, a means of the praayazcitta. BaudhDhS 3.10.9 punasstomena yajeta punas savanam aayaantiiti vijnaayate /7/ sarvaM paapmaanaM tarati tarati brahmahatyaaM yo 'zvamedhena yajata iti /8/ agniSTutaa vaabhizasyamaano yajeteti ca /9/ (praayazcittaparibhaaSaa) agniSTut note, a means of the praayazcitta. VasDhS 22.7 tarati sarvaM paapmaanaM tarati brahmahatyaaM yo 'zvamedhena yajata iti /6/ iti caabhizasto gosavenaagniSTutaa yajeta /7/ (praayazcittaparibhaaSaa) agniSvaattapitRvaMza txt. matsya puraaNa 14. agni saahantya worshipped by offering aSTaakapaala to agni saahantya by a siikSamaaNa. (Caland's no. 87) TS 2.2.3.4 agnaye saahantyaaya puroDaazam aSTaakapaalaM nirvapet siikSamaaNo 'gnim eva saahantyaM svena bhaagadheyenopadhaavati tenaiva sahate yaM siikSate. (kaamyeSTi) agni saMkusuka agni saMkusuka is worshipped when the sacrificial fire comes in contact with the fire of the delivery room. ApZS 9.3.22b agnaye saMkusukaayaaSTaakapaalaM yadi suutakaagninaa // saMkusuko vikusuko vikiro yaz ca viSkiraH / maaSaajyena naledhmena kravyaadaM zamayaamasi / asmin vayaM saMkusuke 'agnau ripraaNi mRjmahe / abhuuma yajniyaaH pra Na aayuuMSi taariSad iti yaajyaanuvaakye // (praayazcitta) agnisaMmaarjana txt. KS 31.12 [14,18-15,1]. agnisaMmaarjana txt. MS 4.1.14 [19,12-18]. agnisaMmaarjana txt. TB 3.3.7.3-4. agnisaMmaarjana txt. TB 3.3.8.11. (collection of the saMpraiSas of agnisaMmaarjana, suuktavaaka, and zaMyuvaaka) agnisaMmaarjana txt. ManZS 1.3.1.7-10 (see aaghaarau). agnisaMmaarjana txt. VarZS 1.3.4.4-5 (see aaghaarau). agnisaMmaarjana txt. BaudhZS 1.15 [23,1-6]. (v) agnisaMmaarjana txt. BaudhZS 20.12 [27,8-9]. (dvaidhasuutra, two forms of the saMpraiSa) (v) agnisaMmaarjana txt. BharZS 2.12.7-10. (v) agnisaMmaarjana txt. ApZS 2.12.10-13.1. (c) (v) agnisaMmaarjana txt. HirZS 1.2 [181] (see aaghaarau). agnisaMmaarjana txt. VaikhZS 6.2 [61,12-15] (see aaghaarau). agnisaMmaarjana txt. TS 2.6.9.1 (before the anuyaaja, see anuyaaja). agnisaMmaarjana txt. ZB 1.8.2.5-6 (before the anuyaaja, see anuyaaja). agnisaMmaarjana txt. ManZS 1.3.4.2 (before the anuyaaja, see anuyaaja). agnisaMmaarjana txt. BaudhZS 1.19 [27,18-28,7] (before the anuyaaja, see anuyaaja). agnisaMmaarjana txt. ApZS 3.4.5-7 (before the anuyaaja, see anuyaaja). agnisaMmaarjana txt. VaitS 3.22-4.2 (before the anuyaaja, see anuyaaja). agnisaMmaarjana vidhi. TB 3.3.8.11 agnim agniit sakRt sakRt samRDDhiity aaha / paraaG iva hy etarhi yajnaH / (darzapuurNamaasa, saMpraiSa) agnisaMmaarjana vidhi. BaudhZS 1.15 [23,1-6] atha saMpraiSa23,1m aahaagniid agniiMs tris triH saMmRDDhiity athaiSa aagniidhra idhmasaMnahanaani2 sphya upasaMgRhya paridhiin saMmaarSTi trir madhyamaM trir dakSiNaardhyaM3 trir uttaraardhyaM trir aahavaniiyam upavaajayaty agne vaajajid vaajaM tvaagne4 sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajayityaayai5 saMmaarjmy agnim annaadam annaadyaayety (TB 3.7.6.14-15). agnisaMmaarjana vidhi. BaudhZS 20.12 [27,8-9] saMpraiSa iti // agniid agniin iti baudhaayano agnim agniid iti8zaaliikir agniit paridhiiMz caagniM cety aupamanyavaH // agnisaMmaarjana vidhi. BharZS 2.12.7-10 tataH saMpreSyati agniit paridhiiMz caagniM ca tris triH saMmRDDhi iti /7/ sasphyair idhmasaMnahanair aagniidhraH paridhiiMz caagniM ca tris triH saMmaarSTi /8/ tuuSNiim paridhiin /9/ agne vaajajid vaajaM tvaa sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajajityaayai saMmaarjmy agnim annaadam annaadyaaya ity (TB 3.7.6.14-15) agniM saMmaarSTi /10/ agnisaMmaarjana contents. ApZS 2.12.10-13.1: 12.10 saMpraiSa to the aagniidhra to wipe the paridhis and the aahavaniiya, 13.1 he wipes the paridhis with the idhmasaMnahanas with or without the sphya agnisaMmaarjana vidhi. ApZS 2.12.10-13.1 agniit paridhiiMz caagniM ca tris triH saMmRDDhiiti saMpreSyati /10/ idhmasaMnahanaiH sahasphyair Rte sphyair vaagniidhro 'nuparikraamaM paridhiin yathaaparidhitam anvagraM tris triH saMmRjyaagne vaajajid vaajaM tvaa sariSyantaM vaajaM jeSyantaM vaajinaM vaajajitaM vaajajityaayai saMmaarjmy agnim annaadam annaadyaayeti (TB 3.7.6.14-15) trir agniM praancam /12.1/ agnisaMsarga agni apsumat is worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with the fire from the sky. AB 7.7.2 tad aahur yasyaagnayo divyenaagninaa saMsRjyeran kaa tatra praayazcittir iti so 'gnaye 'psumate 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye apsv agne sadhiS Tava (RV 8.43.9), mayo dadhe medhiraH puutadakSa ity (RV 3.1.3) aahutiM vaahavaniiye juhuyaad agnaye 'psumate svaaheti saa tatra praayazcittis. (praayazcitta of the agnihotra) agnisaMsarga agni apsumat is worshipped in the praayazcitta when his fire comes in contact with the fire of lightning. ZankhZS 3.4.7; 3.5.5 apsumate vaidyutena /4.7/ ... apsv agna (RV 8.43.9) urau mahaan (RV 3.1.11) /5.5/ (praayazcitta of the agnihotra) agnisaMsarga agni apsumat is worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with the fire of the lightning. ApZS 9.3.22c agnaye apsumate 'STaakapaalaM yadi vaidyutena /22/ (praayazcitta) agnisaMsarga agni viiti is worshipped when the gaarhapatya and the dakSiNaagni or the dakSiNaagni and the aahavaniiya come in contact. ApZS 9.3.21 agnaye viitaye 'STaakapaalaM yadi gaarhapatyadakSiNaagnii dakSiNaagnyaahavaniiyau vaa /21/ (praayazcitta) agnisaMsarga agni vipRc is worshipped by offering an aSTaakapaala in the praayazcitta when the gaarhapatya and the aahavaniiya come into contact. ApZS 9.3.19-20 agnaye vipRce 'STaakapaalaM yadi gaarhapatyaahavaniiyau /19/ agninaa vipRcaa vayaM giirbhiH stomaM manaamahe / sa no raasva sahasriNaH // kavir agniH samidhyate vipro yajnasya saadhanaH / vipRncan raasva no vasv iti yaajyaanuvaakye /20/ (praayazcitta) agnisaMsarga agni vivici is worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with one another. AB 7.6.3 tad aahur yasya sarva evaagnayo mithaH saMsRjyeran kaa tatra praayazcittir iti so 'gnaye vivicaye 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye svar Na vastor uSasaam aroci (RV 7.10.2) tvaam agne maanuSiir iiLate viza ity (RV 5.8.3) aahutiM vaahavaniiye juhuyaad agnaye vivicaye svaaheti saa tatra praayazcittis. agnisaMsarga agni vivici is worshipped when his fires come in contact with one another. TB 3.7.3.5 medhyaa ca vaa etasyaamedhyaa ca tanuvau saMsRjyete / yasyaahitaagner anyair agnibhir agnayaH saMsRjyante / agnaye vivicaye puroDaazam aSTaakapaalaM nirvapet / medhyaaM caivaasyaamedhyaaM ca tanvau vyaavartayati / agnisaMsarga agni vivici is worshipped in the praayazcitta when the fire comes in contact with the fire of the village. ZankhZS 3.4.4, 3.5.3 vivicaye graamyeNa /3.4/ ... kayaa no agne vi vasas (RV 7.8.3) tvaam agne maanuSiiH (RV 5.8.3) /5.3/ agnisaMsarga agni vivici is worshipped in the praayazcitta when the (sacrificial) fires of an aahitaagni come in contact with (profane) fires or the (sacrificial) fires one another. ApZS 9.3.18 agnaye vivicaye 'STaakapaalaM yasyaahitaagner anyair agnibhi agnayaH saMsRjyeran mitho vaa /18/ (praayazcitta) agnisaMsarga agni zuci is worshipped when the sacrificial fire comes in contact with the forest fire or the fire of the house burning or the cremation fire. ApZS 9.3.22a agnaye zucaye 'STaakapaalaM yadi pradaavyenaabhyaadaahyena zavaagninaa vaa // (praayazcitta) agnisaMsarga agni saMkusuka is worshipped when the sacrificial fire comes in contact with the fire of the delivery room. ApZS 9.3.22b agnaye saMkusukaayaaSTaakapaalaM yadi suutakaagninaa // saMkusuko vikusuko vikiro yaz ca viSkiraH / maaSaajyena naledhmena kravyaadaM zamayaamasi / asmin vayaM saMkusuke 'agnau ripraaNi mRjmahe / abhuuma yajniyaaH pra Na aayuuMSi taariSad iti yaajyaanuvaakye // (praayazcitta) agnisaMsaarga when all contacts occur at the same time, he offers (aSTaakapaala) to agni vivici, then to agni zuci, thirdly to agni vratabhRt, fourthly to agni apsumat and fifthly agni kSaamavat; some teach the second offering to agni vratabhRt and the fifth to agni vratapati. ApZS 9.3.23-24 yadi sarvaaH saMnipateran vivicaye nirupya zucaye nirvaped vraatabhRtii tRtiiyaa apsumatiiM caturthiiM kSaamavatiim antaM parikramet /23/ vraatabhRtiiM dvitiiyaam eke samaamananti / vraatapatiim uttamaam /24/ (praayazcitta) agnisaMsarga praayazcitta of a mixture of two different fires. contents. KauzS 108.1-4: when a fire mingles with another fire, aajyaahutis with a suukta, 2 five mantras which are the suukta mentioned in suutra 1, 3 a rukma is the dakSiNaa, 4 thus is the praayazcitti. agnisaMsarga praayazcitta of a mixture of two different fires. vidhi. KauzS 108.1-4 atha yatraitad agninaagniH saMsRjyate bhavataM naH samanasau samokasaav ity etena suuktena juhuyaat /1/ bhavataM naH samanasau samokasaav arepasau / maa hiMsiSTaM yajnapatiM maa yajnaM jaatavedasau zivau bhavatam adya naH // agninaagniH saMsRjyate kavir bRhaspatir yuvaa / havyavaaD juhvaasyaH // tvaM hy agne agninaa vipro vipreNa san sataa / sakhaa sakhyaa samidhyase // paahi no agna ekayaa paahi na uta dvitiiyayaa / paahi giirbhis tisRbhir uurjaaM pate paahi catasRbhir vaso // samiicii mahaanii paataam aayuSmatyaa Rco maa satsi / tanuupaat saamno vasuvidaM lokam anusaMcaraaNi /2/ rukmaM kartre dadyaat /3/ saa tatra praayazcittiH /4/ agnisaMskaara see mantrasaMskaara. agnisaMskaara performed for the newborn fire, see dazakriyaa. agnisaMskaara performed for the newborn fire. txt. AgnGS 3.9.3 [169,1-10]. agnisaMskaara beginning with the garbhaadhaana which is called vaiSNaviikaraNa, txt. and vidhi. agni puraaNa 34.32-33 vaiSNaviikaraNaM kuryaad garbhaadhaanaadinaa naraH / garbhaadhaanaM puMsavanaM siimantonnayanaM janiH /32/ naamaadisamaavartanaantaM juhuyaad aSTa caahutiiH / puurNaahutiH pratikarma srucaa sruvasuyuktayaa /33/ (pavitraaropaNa, viSNupuujaa, homa) agnisaMskaara beginning with the garbhaadhaana are performed to the fire. txt. agni puraaNa 48. agnisaMskaara agni puraaNa 75.14-18. (Claudia Weber, 2010, Das parazuraama-kalpasuutra: Sanskrit-Edition mit deutscher Erstuebersetzung, Kommentaren und weiteren Studien, Frankfurt a.M.: Peter Lang, p. 44, n. 15.) agnisaMskaara beginning with the garbhaadhaana are performed to the fire. txt. and vidhi. bhaviSya puraaNa 1.136.29cd-34 agnir muurdheti mantreNa kuNDasyaalambhanaM bhavet /29/ ullikhyaabhyukSya tenaiva agniM duutam iti smRtaH / saMbudhyasvaagne mantreNa garbhaadhaanaM tu kaarayet /30/ siimanteti punas tatra mahaamantreNa homayet / jaatakarma tathaa proktaM praaNaayaamaM vidur budhaaH /31/ namaH svaaheti mantreNa naamakaraNam eva ca / annapraazanamantreNa annapraazanam aadizet /32/ jyeSTham agreti mantreNa tena cuuDopakarmaNi / vratabandhasya mantreNa vratabandhaM samaadizet /33/ samaavartanam ity eva aa kRSNeti ca homayet / patniisaMyojanaM caiva savayam eva prakalpayet /34/ (pratiSThaavidhi). agnisaMskaara beginning with garbhaadhaana to be performed for the newborn fire. txt. devii puraaNa 126.15cd-19. agnisaMskaara saMskaaras beginning with the garbhaadhaana are performed to the agni before homas are offered. txt. deviibhaagavata puraaNa 12.7.112-115ab agnisaMskaara txt. beginning with the garbhaadhaana to the godaana is performed in the homa. garuDa puraaNa 1.48.70? (Hikita, manuscript, pratiSThaa, p. 11.) agnisaMskaara txt. beginning with the garbhaadhaana are performed to the fire. narasiMha puraaNa 56.36-40. agnisaMskaara all the rituals to make fire born as ziva are described in txt. raurava aagama 15. (J. Takashima, pratiSThaa in the zaiva aagama, manuscript, p. 7, n. 30.) agnisaMskaara beginning with the garbhaadhaana are performed to the fire. txt. jayaakhya saMhitaa 15.108-110ab, 131-149ab. agnisaMskaara saMskaara beginning with the garbhaadhaana are performed ritually in the agnipuujaa. txt. somazaMbhupaddhati 1.4.16-43. agnisaMskaara txt. devii puraaNa 126.1-21. agnisaMskaara txt. viSNusaMhitaa 8. agnisaMskaara bibl. Claudia Weber, 2010, Das parazuraama-kalpasuutra: Sanskrit-Edition mit deutscher Erstuebersetzung, Kommentaren und weiteren Studien, Frankfurt a.M.: Peter Lang, p. 43 with n. 15: She refers to parazuraama kalpasuutra 9.14, prapancasaara 6.92, zaaktaananda-tarangiNii (p. 353) of brahmaanandagiri in the tantrasaara (p. 857), agni puraaNa 75.14-18 and jayaakhyasaMhitaa 15.106-110b and 15.131-149b. agnisaMskaara saMskaaras beginning with the garbhaadhaana are performed to the agni before homas are offered. vidhi. deviibhaagavata puraaNa 12.7.112-115ab tatas tu praNavenaivaapy aSTaav aSTau ghRtaahutiiH / garbhaadhaanaadisaMskaarakRte tu juhuyaat mune /112/ garbhaadhaanaM puMsavanaM siimantonnayanaM tataH / jaatakarma naamakarmaatyupaniSkramaNaM tathaa /113/ annaazanam tathaa cuuDaa vratabandhas tathaiva ca / mahaanaamnyaM vrataM pazcaat tathaupaniSadaM vratam /114/ godaanodvaahakau proktaaH saMskaaraaH zruticoditaaH. agni saMvarga worshipped by offering aSTaakapaala in a kaamyeSTi called gaayatriiSTi for a bhraatRvyavat. TS 2.4.3.3 yo bhraatRvyavaant syaat sa spardhamaana etayeSTyaa yajeta / agnaye saMvargaaya puroDaazam aSTaakapaalaM nirvapet taM zritam aasannam etena yajuSaabhimRzed ojo eva balam indriyaM viiryaM prajaaM pazuun bhraatRvyasya vRnkte bhavaty aatmanaa paraasya bhraatRvyo bhavati /3/ (Caland's no. 78.) agni saMvarga worshipped by offering aSTaakapaala in the praayazcitta when his fires burn together with the fire of the village. AB 7.7.1 tad aahur yasyaagnayo graamyeNaagninaa sadahyeran kaa tatra praayazcittir iti so 'gnaye saMvargaayaaSTaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye kuvit su no gaviSTaye (RV 8.75.11) maa no asmin mahaadhana ity (RV 8.75.12) aahutiM vaahavaniiye juhuyaad agnaye saMvargaaya svaaheti saa tatra praayzcittis. (praayazcitta of the agnihotra) agni saMvarga worshipped in the praayazcitta when his fire comes in contact with forest fire. ZankhZS 3.4.5; 3.5.4 saMvargaaya pradaavyena /4.5/ ... kuvit su no (RV 8.75.11) maa no asmin mahaadhane (RV 8.75.12) /5.4/ agni sarvatomukha TS 5.7.9.4. agnisava citya, see citya :: agnisava. agni surabhimat worshipped by offering aSTaakapaala to agni surabhimat in a bhaiSajya, a kaamyeSTi: to cure prajaas who are attacked by rudra/ayaM deva. KS 10.6 [130,20-131,2]. agni surabhimat worshipped by offering aSTaakapaala in a bhaiSajya, a kaamyeSTi when one's cows or puruSas die or when one feels fear. (Caland's no. 74.) TS 2.2.2.3-4 agnaye surabhimate puroDaazam aSTaakapaalaM nirvaped yasya gaavo vaa puruSaaH /3/ vaa pramiiyeran yo vaa bibhiiyaad eSaa vaa asya bheSajyaa tanuur yat surabhimatii tayaivaasmai bheSajaM karoti surabhimate bhavati puutiigandhasyaapahatyai. agni surabhimat worshipped by offering aSTaakapaala, for him who is accused falsely when he did not kill anyone. KS 10.6 [131,5-7]. (kaamyeSTi) agni suSamidh (mantra) :: vaayu. AB 2.34.3 (aajyazaastra, puroruc). agni, suurya and bRhaspati worshipped by offering an ajaa zvetaa malhaa garbhiNii in a kaamyapazu for a brahmavarcasakaama. KS 13.1 [179.5-10] tisro 'jaaz zvetaa malhaa garbhiNiir aalabheta brahmavarcasakaama aagneyiiM vasantaa sauriiM griiSme baarhaspatyaaM zaradi yad aagneyii mukhata eva taya tejo dhatte yat saurii madhyata eva tayaa rucaM dhatte yad baarhaspatyopariSTaad eva tayaa brahmavarcasaM dhatte saMvatsaraM paryaalabhyante viiryaM vai saMvatsaras saMvatsaram eva viiryam aapnoti yac chvetaa ruca eva tad ruupaM garbhiNiir bhavantiindriyaM vai garbha indriyam evaavarunddhe. (devataa) agni, suurya and bRhaspati worshipped by offering a zvetaa malhaa in a kaamyapazu for a brahmavarcasakaama. MS 2.5.2 [49.5-11] zvetaa malhaa aalabheta brahmavarcasakaama aagneyiiM baarhaspatyaaM sauriiM vasantaagneyiiM praavRSi baarhaspatyaaM zizire sauriiM yad aagneyii tejas tayaavarunddhe yad baarhaspatyaa brahmavarcasa tayaa yat saurii rucaM tayaa trivRd vaavaasmaa etat samRddhaM brahmavarcasaM dadhaati saMvatsaraM paryaalabhyante samvatsareNa vaa anaaptam aapyate saMvatsareNaivaasmaa aaptvaa tejo brahmavarcasaM dadhaati zvetaa bhavati brahmaNo ruupaM samRddhyai. (devataa) agni, suurya, candra, prajaapati, mahezvara an enumeration of five names of the year and their corresponding deities. viSNudharmottara puraaNa 3.153.1cd-2 saMvatsaraH smRto vahnis tathaarkaH parivatsaraH /1/ iDaapuurvas tathaa soma anupuurvaH prajaapatiH / tatpuurvaz ca tathaa prokto devadevo mahezvaraH /2/ (saMvatsaravrata) agni, suurya, dyu by the agnihotra human beings are brought into contact with agni, suurya and dyu. KS 8.11 [95,3-7] aaniitaa vaa anyeSaaM devaanaaM smo 'naaniitaa anyeSaaM3 saMsparzenaanyeSaaM jiivaamas sakaazenaanyeSaaM pRthivyaa vaatasyaapaaM teSaam aa4niitaas smas teSaaM saMsparzena jiivaamo 'gnes suuryas divas teSaam anaaniitaa5s smas teSaaM sakaazena jiivaamas taan evaalabdha ta enam aaneSata zreyaso vraa6tasya bhavati naasya manuSyaaH paapavasiiyasasyezate ya evaM veda // (the first agnihotra after the agnyaadheya) agnisvaamin bibl. Asko Parpola, 1967-68, "agnisvaamin's introduction to the laaTyaayanazrautasuutra," Adyar Library Bulletin 31-32 = Dr. V. Raghavan Felicitation Volume, pp. 554-566. agni sviSTakRt for the offering to agni sviSTakRt see sviSTakRt. agni sviSTakRt as a devataa see also sviSTakRt: worshipped. agni sviSTakRt :: rudra. MS 1.4.13 [63,10] (darzapuurNamaasa, sviSTakRt). agni sviSTakRt :: rudra. TB 3.9.11.3; 4 (azvamedha, sviSTakRt). agni sviSTakRt worshipped in the anuyaaja of the darzapuurNamaasa as the third deity. devo agniH sviSTakRt sudraviNaa mandraH kaviH satyamanmaayajii hotaa hotur hotur aayajiiyaan agne yaan devaan ayaaD yaaM apiprer ye te hotre amatsatety avasaaya /3/ taaM sasanusiiM hotraaM devaMgamaaM divi deveSu yajnam erayemaM sviSTakRc caagne hotaabhuur vasuvane vasudheyasya namovaake viihi // (MS 4.10.3 [151,6-10] (yaM apiprer in MS) (hautra, caaturmaasya, vaizvadeva, anuyaaja, the ninthth yaajyaa) (TB 3.5.9.1.c (hautra, darzapuurNamaasa, anuyaaja, the third yaajyaa) ZankhZS 1.13.2 (darzapuurNamaasa, anuyaaja, the hotR recites the third yaajyaa of agni sviSTakRt). agni tantumat worshipped, when the agnihotra is interrupted or in a kaamyeSTi for a prajaatantukaama. BaudhZS 13,43 [150,5-6] agnaye tantumate puroDaazam aSTaakapaalaM nirvaped vi5cchinnaagnihotro yo vaa kaamayeta prajaayai me tantur na vicchi6dyeteti. (praayazcitta, when the agnihotra is interrupted, or prajaatantukaama) agni tantumat worshipped, when the agnihotra is interrupted for several days. ApZS 9.8.5 yasyaagnihotraM vicchidyeta dvyahe tryahe caturahe vaagnaye tantumate 'STaakapaalaM nirvapet /5/ (praayazcitta) agni tantumat worshipped, when the agnihotra of an aahitaagni is interrupted due to his disease, his son or antevaasin or a compitent man performs an iSTi for agni tantumat. BaudhPS 1.1 [3,10-4,2] atha yady aartasyaagnihotraM vicchidyeta yady asya putro vaante10vaasii vaalaM karmane syaat so 'raNyor agniin samaarohyodavasaaya mathitvaagnii11n vihRtyaagnaye tantumate puroDaazam aSTaakapaalaM nirvapati zaraavaM dakSiNaaM4,1 dadaati saa prasiddheSTi saMtiSThate. agnitanuu see tanuuhavis. agnitanuu in the agnyaadheya, the adhvaryu causes the yajamaana to recite a mantra named agnitanuu into the right ear of a horse. ApZS 5.13.7 athaazvasya dakSiNe karNe yajamaanam agnitanuur vaacayati yaa vaajinn agneH pazuSu pavamaanaa priyaa tanuus taam aavaha yaa vaajinn agner apsu paavakaa priyaa tanuus taam aavaha yaa vaajinn agneH suurye zuciH priyaa tanuus taam aavaheti / ... /7/ (agnyaadheya, setting of the aahavaniiya) agni tejasvat aSTaakapaala to agni tejasvat by a tejaskaama in a kaamyeSTi. (Caland's no. 86) TS 2.2.3.3-4 agnaye tejasvate puroDaazam /3/ aSTaakapaalaM nirvapet tejaskaamo 'gnim eva tejasvantaM svena bhaagadheyenopadhaavati sa evaasmin tejo dadhaati tejasvy eva bhavati. agni vipRc worshipped by offering an aSTaakapaala in the praayazcitta when the gaarhapatya and the aahavaniiya come into contact. ApZS 9.3.19-20 agnaye vipRce 'STaakapaalaM yadi gaarhapatyaahavaniiyau /19/ agninaa vipRcaa vayaM giirbhiH stomaM manaamahe / sa no raasva sahasriNaH // kavir agniH samidhyate vipro yajnasya saadhanaH / vipRncan raasva no vasv iti yaajyaanuvaakye /20/ agni tejasvin in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhumat, and agni bhaagin respectively. KS 13.13 [195.9-16] agnir vai jaato na vyarocata so 'kaamayata tejasvii syaam iti so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tato vai sa tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhumate 'jaM kRSNagriivam aalabhata tato vai sa sarvatra vyabhavat so 'kaamayata sarvatraaapibhaagas syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tato vai sa sarvatraapibhaago 'bhavad yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagas syaam iti sa etaan aagneyaan ajaan kRSNagriivaan aalabheta tejasvy eva bhavati sarvatra vibhavati sarvatraapibhaago bhavati // (devataa) agni tejasvin in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhuutimat, agni bhaagin and agni daatR respectively. MS 2.5.11 [62.16-63.8] agnir vai sRSTo na vyarocata so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tena tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhuutimate 'jaM kRSNagriivam aalabhata tena sarvatra vyabhavat so 'kaamayata sarvatraapibhaagaH syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tena sarvatraapibhaago 'bhavat so 'kaamayata daanakaamaa me prajaaH syur iti so ''gnaye daatre 'jaM kRSNagriivam aalabhata tenaasmai daanakaamaaH prajaa abhavan yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagaH syaaM daanakaamaa me prajaaH syur iti sa etaan ajaan kRSNagriivaan aalabheta tejasvii bhavati sarvatra vibhavati sarvatraapibhaago bhavati daanakaamaa asmai prajaa bhavanti. (devataa) agnitiirtha a tiirtha. mbh 3.81.119 agnitiirthaM tato gacchet tatra snaatvaa nararSabha / agnilokam avaapnoti kulaM caiva samuddharet /119/ (tiirthayaatraa related by pulastya to bhiiSma) agnitiirtha a tiirtha. padma puraaNa 3.27.28 agnitiirthaM tato gacchet snaatvaa ca bharatarSabha / agnilokam avaapnoti kulaM caiva samuddharet /18/ (tiirthas related by vasiSTha) agnitiirtha a tiirtha. mbh 9.46.12cd-20c agnitiirthaM mahaapraajnaH sa jagaama pralambahaa / naSTo na dRzyate yatra zamiigarbhe hutaazanaH /12/ lokaalokavinaaze ca praadurbhuute tadaanagha / upatasthur mahaatmaanaM sarvalokapitaamaham /13/ agniH pranaSTo bhagavaan kaaraNaM ca na vidmahe / sarvalokakSayo maa bhuut saMpaadayatu no (nalam /14/ janamejaya uvaaca // kim arthaM bhagavaan agniH pranaSTo lokabhaavanaH / vijnaataz ca kathaM devais tan mamaacakSva tattvataH /15/ vaizaMpaayana uvaaca // bhRgoH zaapaad bhRzaM bhiito jaatavedaaH prataapavaan / zamiigarbham athaasaadya nanaaza bhagavaaMs tataH /16/ pranaSTe tu tadaa vahnau devaaH sarve savaasavaaH / anveSanta tadaa naSTa jvalanaM bhRzaduHkhitaaH /17/ tato 'gnitiirtham aasaadya zamiigarbhastham eva hi / dadRzur jvalanaM tatra vasamaanaM yathaavidhi /18/ devaaH sarve naravyaaghra bRhaspatipurogamaaH / jvalanaM taM samaasaadya priitaabhuuvan savaasavaaH / punar yathaagataM jagmuH sarvabhakSaz ca so 'bhavat /19/ bhRgoH zaapaan mahiipaala yad uktaM brahavaadinaa / tatraapy aaplutya /20/ (16-19 agni, being afraid of curse of bhRgu, disappeared; gods searched him and found him in agnitiirtha) (tiirthayaatraa of balaraama) agnitiirtha a tiirtha in gayaa. garuDa puraaNa 1.83.27d brahmatiirthe raamatiirthe aagneye somatiirthake /27/ zraaddhii raamahrade brahmalokaM pitRkulaM nayet / (gayaamaahaatmya) agnitiirtha a tiirtha in vaaraaNasii. padma puraaNa 3.37.7a agnitiirthaM mahaaraaja kalazezvaram uttamam / naagatiirthaM somatiirthaM suuryatiirthaM tathaiva ca /7/ (vaaraaNasiimaahaatmya) agnitiirtha a tiirtha on the yamunaa. padma puraaNa 3.45.27-28ab. agnitiirthamaahaatmya txt. and contents. padma puraaNa 6.139.1-46: a tiirtha on the saabhramatii. 2 paalezvara, a tiirtha of caNDii, a piiTha of yogamaatRs. 4d caNDikezvara. 5b maatRtiirtha. 5d maatRmaNDala. 6d caamuNDaa. 7cd the gokhuraa nadii flows into the saabhramatii. 8cd-46 kathaa: kukardama, a bad raajaa of piNDaara pura, became a pretaraaja. kahoDa, a braahmaNa, told him the maahaatmya of agnipaalezva (30a). kudardama-preta bathed at devatiirtha (43b) and released. 33cd-36 kukardama's paapakarmaaNi. (saabhramatiimaahaatmya) agnitiirthamaahaatmya vidhi. padma puraaNa 6.139.1-46 mahaadeva uvaaca // saabhramatyuttare kuule agnitiirtham iti zrutam / tasyaaz cottarapuurveNa naatiduure kRtaaspadam /1/ tiirthaM paalezvaraM naama caNDii yatra pratiSThitaa / piiThaM tad yogamaatRRNaaM sarvasiddhividhaayakam /2/ yatra taaH sarvadevaanaaM kaaryaartha maataraH sthitaaH / paramaM yatnam aasthaaya lokaanugrahakaaraNaat /3/ triraatram uSito bhuutvaa tasmiMs tiirthe dRDhavrataH / abhigacchet tam iizaanaM devezaM caNDikezvaram /4/ saabhramatyaaK kRtasnaano maatRthiirthasya saMnidhau / samaadhividhinaa yukto gacched vai maatRmaNDalam /5/ gosahasrapradaanasya phalaM praapnoti maanavaH / agnitiirthe naraH snaatvaa caamuNDaadarzane kRte /6/ na bhayaM jaayate tasya rakSobhuutapizaacajam / gokhuraa ca nadii yatra saabhramatyaaM tu saMgataa /7/ tatra tiirthasahasraaNi tiSThanti surezvari / zraaddhaM tatra prakartavyaM tilacuurNena paarvati /8/ piNDaan dattvaa dvijaan bhojya akSayaM padam aapnuyaat / yatra kukardamo raajaa paapiSTho durdharaH khalaH /9/ muuDho 'haMkaarasaMyukto dvijaanaaM parinindakaH / goghno 'pi baalahaa caiva paapiSTho durdamaH sadaa /10/ raajyaM ca kurvatas tasya pure piNDaarasaMjnake / tadaa mRtiH samaapannaa dharme yoge surezvari /11/ mRto 'sau tatra saMjaataH pretaruupo mahezvari / piitaasyaH zuSkatuNDaz ca piitaromaatha karkazaH /12/ uccaistaro bahuromaa kSutpipaasaaprapiiDitaH / vaayubhakSaM prakurvaanaH pragacchati itas tataH /13/ agnitiirthamaahaatmya txt. skanda puraaNa 2.3.3a. (badarikaazramamaahaatmya) agnitiirthamaahaatmya txt. skanda puraaNa 3.1.22. (siitaazuddhivRttaanta, pizaacatvavimukti of duSpaNya, a son of a merchant) (gandhamaadanaparvata) (setumaahaatmya) agnitiirthamaahaatmya txt. skanda puraaNa 5.3.33. marriage of agni with sudarzanaa, a kanyaa of king duryodhana. (narmadaa) agnitiirthamaahaatmya txt. skanda puraaNa 5.3.127. agnitiirthamaahaatmya txt. skanda puraaNa 7.1.35. (sarasvatiimaahaatmya) agnitiirthamaahaatmya txt. skanda puraaNa 7.3.30. (arbudakhaNDa) agnitretaa agnitretaa for the cremation of an aahitaagni or for his wife. AgnGS 3.7.4 [158,21-24] aahitaagnim agnibhi21r dahanti yajnapaatraiz cety avizeSaad jaayaapatyor aahitaagnyor ity evedam uktaM bhavati /22 tayor yaH puurvo mriyeta tasyaagnitretayaa yajnapaatraiz ca pitRmedhaH yaH pazcaat23 tasyaupaasanena / saha pramiitayoH sahaikaH pitRmedhaH (pitRmedha). agnitretaa agnitretaa for the cremation of an aahitaagni or for his wife who dies first and aupaasana for one who dies afterwards or nirmanthya. BaudhPS 2.4 [6,2-6] aahitaagnim agnibhir dahanti yajnapaatraiz ce2ty avizeSaaj jaayaapatyor aahitaagnyor ity evedam uktaM bhavati3 tayor yaH puurvo mriyeta tasyaagnitretayaa yajnapaatraiz ca4 pitRmedho yaH pazcaat tasyopaasanena saha pramiitayoH sahaikaH5 pitRmedha (pitRmedha). agni upanaddha :: vaaruNa. TS 5.1.5.3, TS 5.1.6.1 (agnicayana, ukhaa). agni upanaddha :: varuNa. TS 5.1.5.8 varuNo vaa eSa yajamaanam abhy aiti yad agnir upanaddhaH (agnicayana, ukhaa). agni, uSas, azvins, sarasvatii the hotR worships them by offering aajya before the praataranuvaaka. ZankhZS 6.3.8 bRhadrathantare ma uuruu vaamadevyam aatmaa yajnaayajniiyaM pratiSThaa bhuur ahaM bhuvar ahaM svar aham azmaaham azmaakhaNaH sutraamaaNam iti japitvaa dakSiNaavRd aagniidhriiye bhuur bhuvaH svaH svaahaagnaye svaahoSase svaahaazvibhyaaM svaahaa sarasvatyai svaahaa juSaaNaani mahaaMsi savanaany aajyasya vyantu svaaheti sruveNa hutvaa savyaavRd dhavirdhaanayoH puurvasyaaM dvaary upavizati /8/ (agniSToma, praataranuvaaka) agni, vaayu, aaditya see agni, vaayu, suurya. agni, vaayu, aaditya agni, vaayu and aaditya are gRhapati of this world, antarikSa and yonder world, respectively. AB 5.25.22 atha brahmodyaM vadanty agnir gRhapatir iti haika aahuH so 'sya lokasya gRhapatir vaayur gRhapatir iti haika aahuH so 'ntarikSalokasya gRhapatir asau vai gRhapatir yo 'sau tapaty eSa patir Rtavo gRhaa yeSaaM vai gRhapatiM devaM vidvaan gRhapatir bhavati raadhnoti sa gRhapatii raadhnuvanti te yajamaanaa yeSaaM vaa apahatapaapmaanaM devaM vidvaan gRhapatir bhavaty apa sa gRhapatiH paapmaanaM hate 'pa te yajamaanaaH paapmaanaM ghnate 'dhvaryo araatsmaaraatsma // agni, vaayu, aaditya agni, vaayu and aaditya are placed in the three worlds to prevent man from doing bad things. JB 1.98 [43,8-15] svapnaM tantriiM manyum azanayaam akSakaamyaaM striikaamyaam iti / ete ha vai paapmaanaH8 puruSam asmin loke sacante / ya etad agne tiirtvaasmin loke saadhu cikiirSaat tat tvam9 asmin loke dhiipsataad ity agnim asmin loke 'dadhuH / vaayum antarikSa aadityaM10 divi /11 ugradevo ha smaaha raajanir naahaM manuSyaayaaraatiiyaami yaan asmai triin devaanaaM zreSThaan12 araatiiyato 'zRNom / araatiitam araatiitaM hy eva tasmai yasmaa etaa devataa araatiiyantiiti /13 atho haasmaa etaa devataa naaraatiiyanti ya evaM veda / atho ha tam eva dhiipsanti ya evaM14 vidvaaMsaM dhiipsatiiti //15 agni, vaayu, aaditya, candramas, prajaapati they are diikSitas and pRthivii, antarikSa, dyaus, zrotra and manas are their diikSaa, in a part of a mantra named kaizinii diikSaa. ApZS 10.10.6 agnir diikSitaH pRthivii diikSaa saa maa diikSaa diikSayatu tayaa diikSayaa diikSe / vaayur diikSito 'ntarikSaM diikSaa saa maa diikSaa diikSayatu tayaa diiSayaa diikSe / aadityo diikSito dyaur diikSaa saa maa diikSaa diikSayatu tayaa diikSayaa diikSe / candramaa diikSitaH zrotraM diikSaa saa maa diikSaa diikSayatu tayaa diikSayaa diikSe / prajaapatir diikSito mano diikSaa saa maa diikSaa diikSayatu tayaa diikSayaa diikSe // (agniSToma, diikSaa, a part of a mantra named kaizinii diikSaa). agni, vaayu, aaditya, prajaapati they are diikSitas and pRthivii, antarikSa, dyaus, and manas are their diikSaa, in a mantra used at the aahavaniiya upasthaana after the audgrahaNa offerings. JB 2.65 [184,24-27] agnir diikSitaH pRthivii diikSaa saa maa diikSaa diikSeta tayaa diikSayaa24 diikSe / vaayur diikSito 'ntarikSaM diikSaa saa maa diikSaa diikSeta tayaa diikSayaa diikSe / aadityo diikSito25 dyaur diikSaa saa maa diikSaa diikSeta tayaa diikSayaa diikSe / prajaapatir diikSito mano diikSaa saa maa diikSaa26 diikSeta tayaa diikSayaa diikSe // (gavaamayana, diikSaa) agni, vaayu, aaditya :: devaanaaM hRdayaani, see devaanaaM hRdayaani :: agni, vaayu, aaditya. agni, vaayu, candra see agnivaayucandrapuujaa*. agnivaayucandrapuujaa* SaSThii, worship of vaayu, agni and candra, txt. and vidhi. viSNudharmottara puraaNa 3.221.54ab kaalapaazau tathaabhyarcya jvaravyaadhiizam eva ca /53/ rogamokSam avaapnoti vaayuvahniindavas tathaa / (tithivrata) agni, vaayu, aaditya :: trayo gandharvaaH, see trayo gandharvaaH :: agni, vaayu, aaditya. agni, vaayu, suurya see agni, vaayu, aaditya. agni, vaayu, suurya see bhuu, antarikSa, dyu. agni, vaayu, suurya agni, vaayu and suurya are called three mahimans created by prajaapati. MS 4.2.12 [35,8] prajaapatir vai triin mahimno 'sRjataagniM vaayuM suuryaM te catvaaraH pi8taaputraaH sattram aasata te svedaM samavaukSaMs tad abhavat tad vaa asyaitan naamaa9bhuud iti sarvam abhuud iti tad vaa asyaite naamanii kruure azaante tasmaad ete10 na grahiitavye kruure hy ete azaante. (gonaamika, utpatti of bhava and zarva) agni, vaayu, suurya agni, vaayu and suurya are worshipped by offering caru in the kuuSmaaNDahoma. kaaThakabraahmaNasaMkalana 20 [88,8; 16-17] puurvaahNe 'gnim upasamaadhaaya caruM zrapayed ... agnaye vaayave suuryaaya brahmaNe16 prajaapataye kuuSmarSibhya iti vratahomaH17. agni, vaayu, suurya a classical idea of the three steps of viSNu is ritually actualized as follows: in the morning snaana at a well and worship of agni, at noon snaana in a river and worship of vaayu, and in the evening snaana in a pond and worship of suurya. viSNudharmottara puraaNa 3.134.1cd-6 bhuumis tu prathamaH paado hy antarikSaM tathaaparam /1/ tRtiiyaz ca divaM jneyo devadevasya cakriNaH / bhuvaH patiH smRto vahnir antarikSaM tathaaparam /2/ divaH patis tathaa suuryas tac ca viSNoH padatrayam / jyeSThazuklatRtiiyaayaaM sopavaaso jitendriyaH /3/ kalpe kuupajalasnaato vahniM saMpuujayen naraH / gandhamaalyanamaskaaradhuupadiipaannasaMpadaa /4/ nadiijale tataH snaatvaa madhyaM praapte divaakare / vaayoH saMpuujanaM kRtvaa saktuun dadyaad dvijaataye /5/ snaatvaa ca saraso toye saayaM suuryaM samarcayet / tataz ca naktaM caazniiyaad dhaviSyaM vaagyataH zuciH /6/ (trivikramavrata) agni, vaayu, suurya, candra the four aahutis for the zaanti of the bride at the house of the bridegroom are offered to them. ZankhGS 1.16.3 agninaa devena pRthiviilokena lokaanaam Rgvedena vedaanaaM tena tvaa zamayaamy asau svaahaa, vaayunaa devenaantarikSalokena lokaanaaM yajurvedena vedaanaaM tena tvaa zamayaamy asau svaahaa, suuryeNa devena dyaurlokena lokaanaaM saamavedena vedaanaaM tena tvaa zamayaamy asau svaahaa, candreNa devena dizaaM lokena lokaanaaM brahmavedena vedaanaaM tena tvaa zamayaamy asau svaahaa /3/ (vivaaha) agni, vaayu, suurya, candramas the agnihotra milk is drawn for agni and pRthivii, for vaayu and antarikSa, for suurya and dyu and for candramas and the nakSatras. ApZS 6.7.6, 6.8.1-2 catur unnayati /6/ ... agnaye ca tvaa pRthivyai connayaamiiti prathamaM vaayave ca tvaantarikSaaya ceti dvitiiyaM suuryaaya ca tvaa dive ceti tRtiiyaM candramase ca tvaa nakSatrebhyaz ceti caturtham /1/ adbhyaz ca tvauSadhiibhyaz ceti pancamaM jagamagniinaam /2/ agni, vaayu, suurya, candramas, prajaapati diikSaa of vaac, praaNa, cakSus, zrotra and manas are for obtaining these deities, in a part of a mantra named kaizinii diikSaa. vaacaa me vaag diikSataam agnaye samaSTavaa u / praaNena me praaNo diikSataaM vaayave samaSTavaa u / cakSuSaa me cakSur diikSataaM suuryaaya samaSTavaa u / zrotreNa me zrotraM diikSataaM candramase samaSTavaa u / manasaa me mano diikSataaM prajaapataye samaSTavaa u / bhuur bhuvaH suvas tapo me diikSaa satyaM gRhapatir iti // ApZS 10.10.6 (agniSToma, diikSaa, a part of a mantra named kaizinii diikSaa) agni, vaayu, suurya, prajaapati diikSaa of vaac, praaNa, cakSus and manas are for obtaining these deities, in a mantra used at the aahavaniiya upasthaana after the audgrahaNa offerings. JB 2.65 [184,21-23] vaacaa me vaag diikSataam agnaye samaSTavaa u praaNena me praaNo diikSataam vaayave samaSTavaa u cakSuSaa me cakSur diikSataaM suuryaaya samaSTavaa u manasaa me mano diikSataaM prajaapataye samaSTavaa u // (gavaamayana, diikSaa) agni vaajasRt worshipped by offering aSTaakapaala to agni vaajasRt in yuddhakarma, a kaamyeSTi. txt. KS 10.5 [129,9-12]. agni vaajavat worshipped by offering aSTaakapaala to agni vaajavat in yuddhakarma, a kaamyeSTi. TS 2.2.4.5-6 agnaye vaajasRte puroDaazam aSTaakapaalaM nirvapet saMgraame saMyatte vaajaM /5/ vaa eSa sisiirSati yaH saMgraamaM jigiirSaty agniH khalu vai devaanaaM vaajasRd agnim eva vaajasRtaM svena bhaagadheyenopadhaavati dhaavati vaajaM hanti vRtraM jayati taM saMgraamam atho agnir iva na pratidhRSe bhavati. (W. Caland, 1908, Altindische Zauberai, pp. 50-51: no. 71; W. Rau, 1957, Staat und Gesellschaft, p. 102, n. 9) agnivadana see agnimukha. agnivaikRta AVPZ 70b.21.1 praasaadaadiSu caityeSu yadi dhuumo vinaagninaa bhavaty agnir adhuumo vaa tathaivaatibhayaavahaH // agni vaizvaanara see dvaadazakapaala. agni vaizvaanara see fire of digestion. agni vaizvaanara see vaizvaanara. agni vaizvaanara bibl. H.W. Bodewitz, 1973, JB 1.1-65, p. 117, n. 1. agni vaizvaanara bibl. L. de Vries, 1979, "vaizvaanara-", Zeitschrift fuer vergleichende Sprachwissenschaft, 93. agni vaizvaanara bibl. Ellison Banks Findly, 1982, "The Meaning of Vedic vaizvaanara," WZKS 26, pp. 5-22. agni vaizvaanara bibl. A. Hayakawa, 2000, "Three Steps to Heaven," Asiatische Studien, 54.1, pp. 209-247. agni vaizvaanara fire of digestion. PB 5.3.11 tasmaad braahmaNo vaaraNena na pibed vaizvaanaraM nec chamayaa iti // agni vaizvaanara fire of digestion. ZB 14.8.10.1 ayam agnir vaizvaanaro / yo 'yam antaH puruSe yenedam annaM pacyate yad idam adyate ... . (BAU 5.9.1) agni vaizvaanara fire of digestion. MU 2.6. (Teun Goudriaan, 2002, "Imagery of the Self from Veda to Tantra," in K.A. Parper and R.L. Brown, des., The Roots of Tantra, p. 183 with note 61.) agni vaizvaanara :: asau.aaditya. MS 2.1.2 [3,11] (kaamyeSTi, aamayaavin, dvaadazakapaala to agni vaizvaanara); [3,16] (kaamyeSTi). agni vaizvaanara :: braahmaNa, see braahmaNa :: agni vaizvaanara (TS, TB). agni vaizvaanara :: devaayatana. MS 3.1.10 [14,2-3] (agnicayana, diikSaNiiyeSTi). agni vaizvaanara :: iyam. MS 2.1.2 [3,2-3] (kaamyeSTi). agni vaizvaanara :: iyam. TS 5.6.6.4 (agnicayana, use of puriiSa). agni vaizvaanara :: iyam. TB 3.8.6.2 (azvamedha, preparatory acts of the horse, he offers mantra called stokyaa on the earth). agni vaizvaanara :: iyam. BaudhPS 3.6 [32,6-7] (pitRmedha, burial of a dead child). agni vaizvaanara :: kaama. KS 19.9 [10,11] (agnicayana, diikSaNiiyeSTi). agni vaizvaanara :: nidaagha. JB 1.313 [131,15-18] yad dha vaa imaaM15 pRthiviim agnir vaizvaanaro dadaaha taM haadbhir eva zamayaaMcakruH / ubhaa u ha vaa etau16 vaizvaanarau yan nidaaghaz ca ziziraz ca / tad yad antareNa varSaa vyavahitaaz zaantyaa17 eva/18 (stotras of the agniSToma) agni vaizvaanara :: pradaavya, see pradaavya :: agni vaizvaanara (TS). agni vaizvaanara :: pravargya, see pravargya :: agni vaizvaanara (TA). agni vaizvaanara :: saMvatsara, see saMvatsara :: agni vaizvaanara (JB). agni vaizvaanara :: saMvatsara. H. Krick, 1982, agnyaadheya, p. 537. agni vaizvaanara :: saMvatsara. KS 10.3 [127,2] (dvaadazakapaala to agni vaizvaanara for one who eats ananna or who wants to eat ananna); [127,4-5] (dvaadazakapaala to agni vaizvaanara for one who threatens his neighbor); [127,7] (dvaadazakapaala to agni vaizvaanara for a sanikaama); [127,9] (dvaadazakapaala to agni vaizvaanara: so that he can live for a year without give food to a king or to a graamaNii); [127,14-15] (dvaadazakapaala to agni vaizvaanara for an annaadyakaama: he can live without giving out food to a raajan or to a graamaNii; [127,17] (dvaadazakapaala to agni vaizvaanara for a vRSTikaama); [127,20-21] (dvaadazakapaala to agni vaizvaanara in a yuddhakaama to win a battle); KS 10.4 [128,1-2]; KS 10.4 [128,12-13] (kaamyeSTi for an aamayaavin, dvaadazakapaala to agni vaizvaanara); [128,17]; [128,19]; [128,23]; KS 13.1 [180,2] (kaamyapazu, abhicaara, kRSNa petva to agni vaizvaanara); KS 13.3 [182,18-19]; [182,20-21]; KS 19.8 [9,22-23], KS 19.9 [10,6], [10,8] (agnicayana, diikSaNiiyeSTi); KS 20.4 [21,20] (agnicayana, sikataa); KS 21.3 [39,20-21] (agnicayana, the fire is kept for one year in the ukhaa); KS 22.6 [61,12] (agnicayana, measurement of the site). agni vaizvaanara :: saMvatsara. MS 1.8.6 [123,8] (agnihotra, if rudra injures pazus too much). MS 2.1.2 [2,5-6]; [2,8]; [2,10]; [2,12]; [2,16] (kaamyeSTi as a praayazcitta for one who ate ananna); [2,21]; [3,7]; MS 2.1.3 [3,21-4,1]; [4,14]; MS 2.3.5 [32,11-12] (kaamyeSTi for an aamayaavin, dvaadazakapaala to agni vaizvaanara); MS 2.5.6 [55,15-16] (kaamyapazu, abhicaara, kRSNa petva to agni vaizvaanara); MS 2.5.9 [59,6] (kaamyapazu, aayuSkaama/viiryakaama); MS 3.1.10 [13,9-10] (agnicayana, pazubandha); MS 3.10.7 [139,3]. agni vaizvaanara :: saMvatsara. TS 2.2.5.1; TS 2.2.5.2; TS 2.2.5.4; TS 2.2.6.1; TS 2.2.6.2; TS 2.2.6.3; TS 2.2.6.4 (kaamyeSTi); TS 5.1.8.5; TS 5.2.6.1 (agnicayana, sitakaa); TS 5.4.7.6; TS 5.5.1.6 (agnicayana, diikSaa); TS 5.6.4.1. agni vaizvaanara :: saMvatsara. ZB 8.2.2.8 (agnicayana, vaizvadevii). agni vaizvaanara :: zizira. JB 1.313 [131,15-18] yad dha vaa imaaM15 pRthiviim agnir vaizvaanaro dadaaha taM haadbhir eva zamayaaMcakruH / ubhaa u ha vaa etau16 vaizvaanarau yan nidaaghaz ca ziziraz ca / tad yad antareNa varSaa vyavahitaaz zaantyaa17 eva/18 (stotras of the agniSToma) agni vaizvaanara as a being from which devas are requested to release a person. AV 8.2.27 ye mRtyava ekazataM yaa naaSTraa atitaaryaaH / muncantu tasmaat tvaaM devaa agner vaizvaanaraad adhi // agni vaizvaanara a devataa requested to remove defilement in the zraaddha. JaimGS 2.1 [27,4-6] pradakSiNaM3 kRtvaa yan me raameti gacchato 'numantrayate yan me raamaa zakuniH zvaapadaz ca4 yan me 'zucir mantrakRtasya praazat / vaizvaanaraH savitaa tat punaatu tena5 puutena devataa maadayantaaM tasmin puute pitaro maadayantaam iti /1/6. agni vaizvaanara the udgaatR surrenders himself to agni vaizvaanara. PB 8.6.11 vaizvaanare vaa etad udgaataatmaanaM pradadhaati yat pra pra vayam ity aaha prapriiM vayam iti vaktavyaM vaizvaanaram eva parikraamati /11/ (agniSToma, yajnaayajniiya) agni vaizvaanara the udgaatR must paciate him, if he rightly chants the verses of the yajnaayajniiya; he must pass over him. PB 8.7.5 vaizvaanaraM vaa etad udgaataanu prasiidann etiity aahur yad yajnaayajniiyasyarcaM saMpratyaaheti parikraamatevodgeyaM vaizvaanaram eva parikraamati /5/ (agniSToma, yajnaayajniiya) Caland's note 3 hereon: i.e. deviates from the text in the manner as indicated in PB 8.6.10-12. agni vaizvaanara as a terrible deity. JB 1.170. agni vaizvaanara worshipped, see vaizvaanarii iSTi. agni vaizvaanara worshipped by offering dvaadazakapaala in the diikSaNiiyeSTi of the agnicayana. MS 3.1.9 [14,2-4] athaiSo 'gnaye vaizvaanaraaya dvaadazakapaalo devaayatanaM2 vaa agnir vaizvaanaro devaayatana eva pratiSThaapyaagniM bibharty atho kaamo vai vaizvaanaro yatkaamo bhavati saM haasmai sa kaamo namati /10/4 agni vaizvaanara worshipped by offering dvaadazakapaala in the diikSaNiiyeSTi of the agnicayana. KS 19.9 [10,5-15] athaagnaye vaizvaana5raaya dvaadazakapaalas saMvatsaro vaa agnir vaizvaanaro dvaadazamaasas saMvatsara6s saMvatsarasyaaptyai // yo 'yonim agniM cinute yajamaanasya yonim anu pra7 vizati sa enaM nirdahati samvatsaro vaa agnir vaizvaanaras saMvatsaro 'gner yo8nir yad agnaye vaizvaanaraaya yonimantam evainaM cinuta eSaa vaa agneH priyaa9 tanuur yaa vaizvaanarii yad agnaye vaizvaanaraaya priyaayaa evaasya tanve haviS kR10tvaa priyaaM tanvam aadatte kaamo vaa agnir vaizvaanaro yad agnaye vaizvaanaraaya11 nirvapaty aznute taM kaamaM yasmai kaamaaya diiyate yad dvaadazakapaalo dvaadaza12maasas samvatsaro yaa vai prajaa bhraMzante saMvatsaraat taa bhraMzante yaaH pratitiSTha13nti saMvatsare taaH pratitiSThanti saMvatsara eva pratiSThaayaagniM bibha14rti /9/ agni vaizvaanara worshipped by offering dvaadazakapaala in the diikSaNiiyeSTi of the agnicayana. TS 5.5.1.6-7 yo vai saMvatsaram ukhyam abhRtvaagniM cinute yathaa saami garbho 'vapadyate taadRg eva tad aartim aarcched vaizvaanaraM dvaadazakapaalam purastaan nir vapet saMvatsaro vaa agnir vaizvaanaro yathaa saMvatsaram aaptvaa /6/ kaala aagate vijaayata evam eva saMvatsaram aaptvaa kaala aagate 'gniM cinute naartim aarcchaty eSaa vaa agneH priyaa tanuur yad vaizvaanaraH priyaam evaasya tanuvam ava runddhe triiNy etaani haviiMSi bhavanti traya ime lokaa eSaaM lokaanaaM rohaaya /7/ agni vaizvaanara worshipped in the diikSaNiiyeSTi of the agnicayana. ZankhZS 9.24.1-3 trihaviz ca diikSaNiiyaa /1/ aagnaavaiSNavo vaizvaanariiya aadityebhyaz ca /2/ tyaan nu kSatriyaan (RV 8.67.1) dhaarayantaH (RV 2.27.4) /3/ (agnicayana, diikSaNiiyeSTi) agni vaizvaanara worshipped by offering dvaadazakapaala in the dazahavis sarvapRSThaa* in the agnicayana or azvamedha. TS 7.5.14.1 ... agnaye vaizvaanaraaya dvaadazakapaalo ... . agni vaizvaanara by offering dvaadazakapaala in the pazubandha of the agnicayana. KS 19.8 [9,20-23] ya eva kaz caagnau pazur aalabhyate tasyaagnaye20 vaizvaanaraaya puroDaazaM kuryaad yad vaayavyaH pazus tena vaayor naiti yat praajaapatyaH21 puroDaazas tena prajaapater naiti yad dvaadazakapaalo dvaadazakapaalo dvaadazamaasas saMvatsaras saMva22tsavo 'gnir vaizvaanaras tena vaizvaanaratvaan naiti /8/ agni vaizvaanara by offering dvaadazakapaala in the pazubandha of the agnicayana. MS 3.1.10 [13,9-11] athaiSo 'gnaye vaizvaanaraaya dvaadazakapaalaH saMvatsaro vaa9 agnir vaizvaanara eSaa vaa agneH priyaa tanuur yad vaizvaanaraH priyayaivainaM tanvaa10 samardhayaty atho ayaatayaamatvaayaiavaayaatayaamaa hi vaizvaanaraH. agni vaizvaanara by offering dvaadazakapaala in the pazubandha of the agnicayana. TS 5.5.1.4 ... yad dvaadazakapaalas tena vaizvaanaraan naiti. agni vaizvaanara by offering dvaadazakapaala in the vaizvaanara tantra in the agnicayana. ApZS 17.16.4 nirvapaNakaale vaizvaanaraM dvaadazakapaalaM nirupya sapta maarutaan saptakapaalaan nirvapati /4/ agni vaizvaanara worshipped in the agnihotra, vaizvadeva, by that the yajamaana eats the remaining milk. TB 2.1.4.4-5 brahmavaadino vadanti / catur unnayati /4/ dvir juhoti / atha kva dve aahutii bhavata iti / agnau vaizvaanara iti bruuyaat / eSa vaa agnir vaizvaanaraH / yad braahmaNaH / hutvaa dviH praaznaati / agnaav eva vaizvaanare dve aahutii juhoti / agni vaizvaanara worshipped in the agnihotra, vaizvadeva. BaudhZS 3.6 [76.11-12] atha jaghanena gaarhapatyam apo ninayatiidam aham agnau vaizvaanare 'mRtaM juhomi svaaheti. agni vaizvaanara worshipped in the agnihotra, vaizvadeva. BharZS 6.14.1-2 adbhiH srucaM puurayitvaapareNaahavaniiyaM ninayati pRthivyaaM tvaagnau vaizvaanare 'mRtaM juhomi svaahaa iti /14.1/ evam evaapareNa gaarhapatyaM ninayati /2/ agni vaizvaanara worshipped by offering dvaadazakapaala in the anvaarambhaNiiyeSTi in the caaturmaasya. ApZS 8.1.3 puurvasmin parvaNi pancahotaaraM manasaanudrutyaahavaniiye sagrahaM hutvaanvaarambhaNiiyaam iSTim nirvapati vaizvaanaraM dvaadazakapaalaM paarjanyaM ca carum /3/ (caaturmaasya, vaizvadeva, anvaarambhaNiiyeSTi) agni vaizvaanara worshipped in a kaamyapazu as an abhicaara: yas samaantam abhidruhyed yo vaabhidudrukSet, a kRSNa petva is offered to agni vaizvaanara. KS 13.1 [180,1-3] agnaye vaizvaanaraaya kRSNaM petvam aalabheta yas samaantam abhidruhyed yo vaabhidudrukSet saMvatsaro vaa agnir vaizvaanaras saMvatsaraayaiSa samamate yas samamate saMvatsarm evaaptvaa kaamam avaruNam abhidruhyati. (devataa) agni vaizvaanara worshipped in a kaamyapazu as an abhicaara a kRSNa petva is offered to agni vaizvaanara. MS 2.5.6 [55.15-17] agnaye vaizvaanaraaya kRSNaM petvam aalabheta samaantam abhidhrokSyan saMvatsaro vaa agnir vaizvaanaraH saMvatsaraaya samamyate saMvatsaram evaaptvaavaruNaM kaamam abhidruhyati. (devataa) agni vaizvaanara worshipped by offering dvaadazakapaal in a kaamyeSTi for an abhizasyamaana. (Caland's no. 26) TS 2.2.5.1 vaizvaanaraM dvaadazakapaalaM nirvaped vaaruNaM caruM dadhikraavNe carum abhizasyamaano yad vaizvaanaro dvaadazakapaalo bhavati saMvatsaro vaa agnir vaizvaanaraH saMvatsareNaivainaM svadayaty apa paapaM varNaM hate vaaruNenaivainaM varuNapaazaan muncati dadhikraavNaa punaati hiraNyaM dakSiNaa pavitraM vai hiraNyaM punaaty evainam aadyam asyaannaM bhavati. agni vaizvaanara worshipped by offering dvaadazakapaala in a kaamyeSTi for a graamakaama. (Caland's no. 31) TS 2.2.5.6-7 vaizvaanaraM dvaadazakapaalaM nirvapen maarutaM saptakapaalaM graamakaama aahavaniiye vaizvaanaram adhizrayati gaarhapatye maarutaM paapavasyasasya vidhRtyai dvaadazakapaalo vaizvaanaro bhavati dvaadaza maasaaH saMvatsaraH saMvatsareNaivaasmai sajaataaMz cyaavayati maaruto bhavati /6/ maruto vai devaanaaM vizo devavizenaivaasmai manuSyavizam avarunddhe saptakalaapo bhavati saptagaNaa vai maruto gaNaza evaasmai sajaataan avarunddhe 'nuucyamaana aasaadayati vizam evaasmaa anuvartmaanaM karoti. agni vaizvaanara worshipped by offering dvaadazakapaala in a kaamyeSTi as a jaatakarman. (Caland's no. 29) TS 2.2.5.3-4 vaizvaanaraM dvaadazakapaalaM nirvapet putre jaate yad aSTaakapaalo bhavati gaayatriyaivainaM brahmavarcasena punaati yan navakapaalas trivRtaivaasmin tejo dadhaati yad dazakapaalo viraajaivaasmin annaadyaM dadhaati yad ekaadazakapaalas triSTubhaivaasminn indriyaM dadhaati yad dvaadazakapaalo jagatyaivaasmin pazuun dadhaati yasmiJ jaata etaam iSTiM nirvapati puutaH /3/ eva tejasvy annaadaa indriyaavii pazumaan bhavati. agni vaizvaanara worshipped by offering dvaadazakapaala as a praayazcitta when a darzapuurNamaasayaajin does not perform one of them, a kaamyeSTi. (Caland's no. 30) TS 2.2.5.4-5 ava vaa eSa suvargaal lokaac chidyate yo darzapuurNamaasayaajii sann amaavaasyaaM vaa paurNamaasiiM vaatipaadayati suvargaaya hi lokaaya darzapuurNamaasaav ijyete vaizvaanaraM dvaadazakapaalaM nirvaped amaavaasyaaM vaa paurNamaasiiM vaatipaadya saMvatsaro vaa agnir vaizvaanaraH saMvatsaram eva priiNaaty atho saMvatsaram evaasmaa upadadhaati suvargasya lokasya samaSTyai /4/ atho devataa evaanvaarabhya suvargaM lokam eti. agni vaizvaanara worshipped by offering dvaadazakapaala as a praayazcitta when he takes out his fire, a kaamyeSTi. TS 2.2.5.5-6 (Calan's no. 22) aagneyam aSTaakapaalaM nirvaped vaizvaanaraM dvaadazakapaalam agnim udvaasayiSyan. agni vaizvaanara worshipped by offering dvaadazakapaala as a praayazcitta for one who receives an avi as dakSiNaa, a kaamyeSTi. TS 2.2.6.3 (Caland's no. 23) aavyaM vaa eSa pratigRhNaati yo 'viM pratigRhNaati vaizvaanaraM dvaadazakapaalaM nirvaped aviM pratigRhya saMvatsaro vaa agnir vaizvaanaraH saMvatsarasvaditaam eva pratigRhNaati naavyaM pratigRhNaati. agni vaizvaanara worshipped by offeing dvaadazakapaala as a praayazcitta for one who eats ananna or who wants to eat ananna. KS 10.3 [127,1-3] agnaye vaizvaanaraaya dvaadazakapaalaM nirvaped yo 'nannam adyaad yo vaa jighatset saMvatsaro vaa agnir vaizvaanaras saMvatsareNaiva puutaM dvaditam atti yadi jagdhvaa nirvapati saMvatsara evaasmai jagdhaM svadayati. (Caland's no. 13) agni vaizvaanara worshipped by offering dvaadazakapaala as a praayazcitta for one who ate ananna, a kaamyeSTi. TS 2.2.6.1-2 etasmin eaa etau mRjaate /1/ yo vidviSaaNayor annam atti vaizvaanaraM dvaadazakapaalaM nirvaped vidviSaaNayor annaM jagdhvaa saMvatsaro vaa agnir vaizvaanaraH saMvatsarasvaditam evaatti naasmin mRjaate. (Caland's no.13) agni vaizvaanara worshipped by offering dvaadazakapaala as a praayazcitta for 'samamaanayoH puurvo 'bhidruhya' so that the performer will not be punished by varuNa, a kaamyeSTi. TS 2.2.6.2-3 vaizvaanaraM dvaadazakapaalaM nirvapet samamaanayoH puurvo 'bhidruhya saMvatsaro vaa agnir vaizvaanaraH saMvatsaram evaaptvaa nirvaruNam /2/ parastaad abhidruhyati nainaM varuNo gRhNaati. (Caland's no. 10) agni vaizvaanara worshipped by offering dvaadazakapaala as praayazcitta of pratigraha of an ubhayaadat. (Caland's no. 24) TS 2.2.6.3-4 aatmano vaa eSa maatraam aapnoti ya ubhayaadat pratigRhNaaty azvaM vaa puruSaM vaa vaizvaanaraM dvaadazakapaalaM nirvaped ubhayaadat /3/ pratigRhya saMvatsaro vaa agnir vaizvaanaraH saMvatsarasvaditam eva pratigRhNaati naatmano maatraam aapnoti. agni vaizvaanara worshipped by offering dvaadazakapaala as a kaamyeSTi for `sanim eSyan'. TS 2.2.6.4 vaizvaanaraM dvaadazakapaalaM nirvapet sanim eSyant saMvatsaro vaa agnir vaizvaanao yadaa khalu vai saMvatsaraM janataayaaM caraty atha sa dhanaargho bhavati. (Caland's no. 11) agni vaizvaanara worshipped by offering dvaadazakapaala a kaamyeSTi to be performed by one who obtained sani after a year. TS 2.2.6.4-5 yad vaizvaanaraM dvaadazakapaalaM nirvapati saMvatsarasaataam eva sanim abhipracyavate daanaakaamaa asmai prajaa bhavanti yo vai saMvatsaram /4/ prayujya na vimuncaty apratiSThaano vai sa bhavaty etam eva vaizvaanaraM punar aagatya nirvaped yam eva prayunkte taM bhaagadheyena vimuncati pratiSThityai yayaa rajjvottamaaM gaam aajet taaM bhraatRvyaaya prahiNuyaan nirRtim evaasmai prahiNoti /5/ (Caland's no. 12) agni vaizvaanara worshipped in the three aSTakaas. ManGS 2.8.6 ... kavir agnir indraH somaH suuryo vaayur astu me agnir vaizvaanaro apahantu paapam / bRhaspatiH savitaa zarma yacchatu zriyaM viraajaM mayi puuSaa dadhaatu // ... iti pancaajyasya /6/ agni vaizvaanara worshipped in the punardahana, pitRmedha, by offering burnt bones which are pounded and mixed with old sarpis. BaudhPS 1.13 [18,2-6] dakSiNenaagniM2 dakSiNaagraan darbhaan saMstiirya teSuupari kRSNaajine zamyaayaaM dRSadupale yuktvaa3sthiiny avaanjanaM piSTvaa puraaNasarpiSaa samudaayutya juhvaa prasekaM juhoty asmaa4t tvam adhi jaato 'sy ayaM tvad adhi jaayataam / agnaye vaizvaanaraaya suvargaaya5 lokaaya svaahety (TA 6.4.2.m). agni vaizvaanara worshipped in the grahazaanti. BodhGZS 1.16.20cd-21 ... lokapaalaan durgavighnakSetravaastutriyambakaan /20/ abhayaMkaramRtyuu ca hy agniM vaizvaanaraM kramaat / aavaahayed vyaahRtibhir yajed dvyaSTopacaarakaiH /21/ agni vaizvaanara worshipped in gayaa. garuDa puraaNa 1.86.22 dvaadazaadityam abhyarcya sarvarogaiH pramucyate / vaizvaanaraM samabhyarcya uttamaaM diiptim aapnuyaat /22/ (gayaamaahaatmya) agnivaktra see agnimukha. agnivaktraa in airuDii. kubjikaamatatantra 22.32 airuDyaam agnivaktraaM tu vajrazaktidharaaM zubhaam / ghaNTaaravasamopetaaM naamaami ripunaazaniim /32/ (cf. agnimukhii in eruDii) agnivaktraa in sopaara. kubjikaamatatantra 22.42 pizitaazasamopetaaM naumi kaTTaarikodyataam / sopaare agnivaktraaM tu amitrapazudaariNiim /42/ agnivaktraa in sopaara. vajraDaakamahaatantraraaja 18.39-40 sopaare caagnivaktraa tu kaTTaarikarazobhitaa / pizitaasanaa samaakhyaataa sukhaizvaryavarapradaa /39/ tasmin kSetre mahaadevii zaalmalivRkSasamaazritaa / zobhanaM sarvakaaryeSu kSetrapaalo bhayaanakaH /40/ agni vasumat (mantra) :: asau.aaditya. TA 5.7.10 (pravargya, offerings after the main offering). agni vasumat worshipped by offering aSTaakapaala by one who wishes to be vasumat, a kaamyeSTi. (Caland's no. 77) TS 2.2.4.5 agnaye vasumate puroDaazam aSTaakapaalaM nirvaped yaH kaamayeta vasumaant syaam ity agnim eva vasumantaM svena bhaagadheyenopadhaavati sa evainaM vasumantaM karoti vasumaan eva bhavati. agni vasumat worshipped by offering aSTaakapaala in the saMjnaaneSTi. KS 11.3 [146,12] devaa vai na samajaanata te caturdhaa vyudakraamann agnir vasubhis somo rudrai9r indro marudbhir varuNa aadityais taan bRhaspatir abraviid yaajayaani vas saM vai10 jnaasyadhva iti tava gRhe yaajayaaniitiindram abraviit tava vai zraiSThyaaya saM11jnaasyanta iti so 'gnaye vasumate 'STaakapaalaM niravapat somaaya rudravate12 carum indraaya marutvata ekaadazakapaalaM varuNaayaadityavate caruM. (saMjnaaneSTi) agni vasumat worshipped by offering aSTaakapaala of satiinas in the saMjnaaneSTi. MS 2.2.6 [19,11] agnaye vasumate satiinaanaam aSTaakapaalaM nirvapet somaaya rudravate zyaa11maakaM carum indraaya marutvate naivaaram ekaadazakapaalaM varuNaayaadityavate12 yavamayaM caruM. (saMjnaaneSTi) agni vasumat worshipped by offering aSTaakapaala in the saMjnaaneSTi. TS 2.2.11.6 etayaa saMjnaanyaayaajayad agnaye vasumate puroDaazam aSTaakapaalaM niravapat somaaya rudravate carum indraaya marudvate puroDaazam ekaadazakapaalaM varuNaayaadityavate carum. (saMjnaaneSTi) agni vasumat worshipped. TA 5.7.10 agnaye tvaa vasumate svaahety (TA 4.9.1) aaha / asau vaa aadityo 'gnir vasumaan / tasmaa evainaM juhoti / (pravargya, offerings after the main offering). agnivat :: darbhastamba, see darbhastamba :: agnivat (TB). agnivetaala a dvaarapaala. kaalikaa puraaNa 64.41a agnau tu caagnivetaalam. (kaamezvariipuujaa) agnivetaala vaamabhaava form of gaNeza. kaalikaa puraaNa 74.213ab gaNezasyaagnivetaalaH kathito vaamanaamakaH / (puujaa of tripuraa in her three forms: tripuraa, tripurabaala and tripurabhairavii) agnivetaala kaalikaa puraaNa 79.92-93, 99cd-103ab ganeSaH puurvadvaarasthaH kaamaakhyaaparvatasya tu / tatraiva caagnivetaalaH sthito dvaari manoharaH /92/ tayo ruupaM ca mantraM ca yathoktaM zaMbhunaa puraa / tad ahaM prativakSyaami mahaaraaja zRNuzva me /93/ ... dvibhujaH piinavadano raktanetro bhayakaraH /99/ churikaaM dakSiNe paaNau vaame rudhirapaatrakam / daMSTraakaraalavadanaM kRzo dhamanisaMtataH /100/ jaTaaM diirghaaM miirdhni bibhrad ghoraraavayutas tathaa / pacaturtho 'gnibiijena SaSThasvaravibhuuSitaH /101/ agnivetaalabiijo 'yaM sarvatra bhayanaazakaH / puujayed agnivetaalaM sarvatra bhayavaaraNam /102/ yaH puujayet tasya punar bhuutaadibhyo bhayaM na hi / (kaamaruupamaahaatmya) agniveza mentioned in aSTaangahRdaya saMhitaa, suutrasthaana 1.3-5ab; uttarasthaana 40.59-77. (Michiyasu Yoshitsugu, 2006, carakasaMhitaa ni kansuru kenkyu, Thesis of master, p. 20.) agniveza mentioned in aSTaangahRdaya saMhitaa, nidaanasthaana 2.62 ity agnivezasya mataM haaritasya punaH smRtiH / dviguNaa saptamii yaavan navamy ekaadazii tathaa // (Michiyasu Yoshitsugu, 2006, carakasaMhitaa ni kansuru kenkyu, Thesis of master, p. 20, n. 20.) agni, viSNu :: devaanaaM diikSaapaalau. AB 1.4.10 agniz ca ha vai viSNuz ca devaanaaM diikSaapaalau ... /10/ (diikSaNiiyeSTi). agni vibhumat in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhumat, and agni bhaagin respectively. KS 13.13 [195.9-16] agnir vai jaato na vyarocata so 'kaamayata tejasvii syaam iti so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tato vai sa tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhumate 'jaM kRSNagriivam aalabhata tato vai sa sarvatra vyabhavat so 'kaamayata sarvatraaapibhaagas syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tato vai sa sarvatraapibhaago 'bhavad yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagas syaam iti sa etaan aagneyaan ajaan kRSNagriivaan aalabheta tejasvy eva bhavati sarvatra vibhavati sarvatraapibhaago bhavati // (devataa) agni vibhuutimat in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhuutimat, agni bhaagin and agni daatR respectively. MS 2.5.11 [62,16-63,8] agnir vai sRSTo na vyarocata so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tena tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhuutimate 'jaM kRSNagriivam aalabhata tena sarvatra vyabhavat so 'kaamayata sarvatraapibhaagaH syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tena sarvatraapibhaago 'bhavat so 'kaamayata daanakaamaa me prajaaH syur iti so ''gnaye daatre 'jaM kRSNagriivam aalabhata tenaasmai daanakaamaaH prajaa abhavan yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagaH syaaM daanakaamaa me prajaaH syur iti sa etaan ajaan kRSNagriivaan aalabheta tejasvii bhavati sarvatra vibhavati sarvatraapibhaago bhavati daanakaamaa asmai prajaa bhavanti. (devataa) agnivid azliila of the agnicit and agnivid is not to be mentioned. MS 3.1.9 [12,20-21] yo asmabhyam araatiiyaad janaa iti20 tasmaad agnicito 'zliilaM na kiirtayitavyaM no agnividaH (agnicayana, samidh for the ukhaa). agni viiti worshipped by offering aSTaakapaala in the praayazcitta when the gaarhapatya and the aahavaniiya come in contact. AB 7.6.2 tad aahur yasya gaarhapatyaahavaniiyau mithaH saMsRjyeyaataaM kaa tatra praayazcittir iti so 'gnaye viitaye 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye agna aa yaahi viitaye (RV 6.16.10) yo agniM devaviitaya ity (RV 1.12.9) aahutiM vaahavaniiye juhuyaad agnaye viitaye svaaheti saa tatra praayazcittis. (praayazcitta of the agnihotra)ZankhZS 3.5.2 (raayazcitta when his fires come in contact, yaajyaa to agni viiti). agni viiti worshipped when his fires come in contact. ZankhZS 3.4.3, 3.5.2 viitaye mithaHsaMsRSTeSu /4.3/ ... agna aa yaahi viitaye (RV 6.16.10) yo agniM devaviitaye (RV 1.12.9) /5.2/ (praayazcitta of the agnihotra) agni viiti worshipped when the gaarhapatya and the dakSiNaagni or the dakSiNaagni and the aahavaniiya come in contact. ApZS 9.3.21 agnaye viitaye 'STaakapaalaM yadi gaarhapatyadakSiNaagnii dakSiNaagnyaahavaniiyau vaa /21/ agnivimoka see agner vimoka. agnivimoka see agniyoga. agnivimoka see paridhivimoka. agnivimoka in the agnicayana. MS 3.4.5 [50,7-10] yo vaa agniM vi7moka aagate na vimuncate na vimuncamaaneSu vimuncate vi te muncaami8 razanaaM vi rzmiin ity agniM vaa etad vimoka aagate vimuncate vi munca9maaneSu muncate. agnivimoka in the agnicayana. TS 5.5.10.6-7 (mantra) agnivimoka in the agnicayana. TS 5.5.10.7 imaM stanam uurjasvantaM dhayaapaam ity (TS 5.5.10.e(a)) aajyasya puurNaaM srucaM juhoty eSaa vaa agner vimoko vimucyaivaasmaa annam api dadhaati tasmaad aahur yaz caivaM veda yaz ca na sudhaayaM ha vai vaajii suhito dadhaatiity agir vaava vaajii tam eva tat priiNaati sa enam priitaH priiNaati vasiiyaan bhavati /7/ agnivimoka in the agnicayana. ManZS 6.2.6.20 zaMyvante saMsthite imaM stanaM madhumantaM dhayaapaaM prapiinam agne salilasya madhye / utsaM juSasva madhumantam uurmiM samdriyaM salilam aa vizasva // ity agnivimokaM japati /20/ agnivimoka in the agnicayana. BaudhZS 10.59 [62,2-4] atha gaarhapatya aajyaM2 vilaapyotpuuya sruci caturgRhiitaM gRtiitvaajyasya puurNaaM srucam agne3r vimokaM juhotiimaM stanam uurjasvantaM dhayaapaam ity (TS 5.5.10.e(a)). agnivimoka in the agnicayana. ApZS 17.23.10 anuubandhyaavapaayaaM hutaayaam audumbariiM srucaM ghRtasya puurayitvemaM stanam uurjasvantaM dhayaapaam ity (TS 5.5.10.e(a)) agner vimokaM juhoti /10/ agnivimoka in the agnicayana. VaikhZS 19.7 [297,8-9]. agnivimoka a homa, BodhGZS 4.12.1 atha yady agnivimokam iikSetaagnim upasamaadhaaya saMparistiiryaajyaM vilaapyotpuuya sruksruvaM niSTapya saMmRjya sruci caturgRhiitaM gRhiitvaa dvayor bhaaryayor anvaarabdhayor yajamaano juhoti imaM stanam uurjasvantaM dhayaapaaMprapyaatam agne sarirasya madhye / utsaMjuSasva madhamantam uurvasamudriyaM sadanam aavizasva svaahaa. agni vivici worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with one another. AB 7.6.3 tad aahur yasya sarva evaagnayo mithaH saMsRjyeran kaa tatra praayazcittir iti so 'gnaye vivicaye 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye svar Na vastor uSasaam aroci (RV 7.10.2) tvaam agne maanuSiir iiLate viza ity (RV 5.8.3) aahutiM vaahavaniiye juhuyaad agnaye vivicaye svaaheti saa tatra praayazcittis. agni vivici worshipped when his fires come in contact with one another. TB 3.7.3.5 medhyaa ca vaa etasyaamedhyaa ca tanuvau saMsRjyete / yasyaahitaagner anyair agnibhir agnayaH saMsRjyante / agnaye vivicaye puroDaazam aSTaakapaalaM nirvapet / medhyaaM caivaasyaamedhyaaM ca tanvau vyaavartayati / agni vivici worshipped in the praayazcitta when the fire comes in contact with the fire of the village. ZankhZS 3.4.4, 3.5.3 vivicaye graamyeNa /3.4/ ... kayaa no agne vi vasas (RV 7.8.3) tvaam agne maanuSiiH (RV 5.8.3) /5.3/ agni vivici worshipped in the praayazcitta when the (sacrificial) fires of an aahitaagni come in contact with (profane) fires or the (sacrificial) fires one another. ApZS 9.3.18 agnaye vivicaye 'STaakapaalaM yasyaahitaagner anyair agnibhi agnayaH saMsRjyeran mitho vaa /18/ agni vivici worshipped in the praayazcitta when all contacts occur at the same time, he offers (aSTaakapaala) to agni vivici, then to agni zuci, thirdly to agni vratabhRt, fourthly to agni apsumat and fifthly agni kSaamavat; some teach the second offering to agni vratabhRt and the fifth to agni vratapati. ApZS 9.3.23-24 yadi sarvaaH saMnipateran vivicaye nirupya zucaye nirvaped vraatabhRtii tRtiiyaa apsumatiiM caturthiiM kSaamavatiim antaM parikramet /23/ vraatabhRtiiM dvitiiyaam eke samaamananti / vraatapatiim uttamaam /24/ (praayazcitta) agnivrata indhanadaana in four seasons beginning with varSaa, ghRtadhenudaana. txt. and vidhi. agni puraaNa 199.1cd-2ab indhanaani tu yo dadyaad varSaadi caturo hy Rtuun /1/ ghRtadhenupradaz caante braahmaNo 'gnivratii bhavet / (Rtuvrata) agnivrata txt. and vidhi. bhaviSya puraaNa 4.121.125cd-126 haimaM paladvayaad uurdhvaM ratham azvayugaanvitam /125/ tilaprasthoparigataM sitamaalyayugaanvitam / dattvaa kRtopavaasas tu divi kalpazataM vaset / tadante raajaraajaH syaad agnivratam idaM smRtam /126/ (daanavrata) (vratapancaaziiti) agnivrata bibl. Kane 5: 256. viSNudharmottara puraaNa 3.143.1-7 q. by HV I. 506 (a caturmuurtivrata). agnivrata txt. viSNudharmottara puraaNa 3.143.1-7. phaalguna, zukla, caturthii, for one year, vaasudeva who is fourfold as the number of agnis. (tithivrata) (This is the seventh examples of the fifteen caturmuurtivratas in viSNudharmottara puraaNa 3.137-151.) (c) (v) agnivrata contents. viSNudharmottara puraaNa 3.143.1-7: 1ab introduction, 1cd viSNu is caturaatman and there are four agnis, 2ab an aahitaagni has four agnis, 2cd phaalguna, zukla, caturthii, 3ab worship of vaasudeva, 3cd-4ab dakSiNaa to an aahitaagni, 4cd for one year, 5-6 effects, 7 there are four agnis, vaasudeva is fourfold, worship of an aahitaagni is worship of vaasudeva. agnivrata vidhi. viSNudharmottara puraaNa 3.143.1-7 maarkaNDeya uvaaca // idam anyat pravakSyaami caturmuurtivrataM tava / caturaatmaa hariH proktaz catvaaras tu hutaazanaaH /1/ aahitaagnir dvijo yasya vidyate 'gnicatuSTayam / sopavaasaz caturthyaaM tu zuklapakSasya phaalgune /2/ abhyarcya caturaatmaanaM vaasudevam atandritaH / tasmai dadyaad dvijendraaya tilaprasthaani SoDaza /3/ suvarNasya suvarNaM ca vastraM ghRtatulaam api / evaM saMvatsaraM kRtvaa vratam etad atandritaH /4/ sarvakaamasamRddhasya yajnasya phalam aznute / vimaanenaarkavarNena svargalokaM ca gacchati /5/ maanuSo diiptatejaaH syaad diiptaagniH pramadaapriyaH / ripuuJ jayati saMgraame dhanavaaMz ca tathaa bhavet /6/ ye tv agnayo vai caturaH pradiSTaaH sa vaasudevaH kathitas caturdhaa / yaH puujayed braahmaNam aahitaagniM devaH sa tenaapy atha puujitaH syaat /7/ agni vratabhRt worshipped by offering aSTaakapaala, see aSTaakapaa: to agni vratabhRt. agni vratabhRt worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who sheds tear. (Caland's no. 68) MS 2.1.10 [11,19-12,1] agnaye vratabhRte 'STaakapaalaM nirvaped ya aahitaagniH sann azru kuryaad aaniito vaa eSa devaanaaM ya aahitaagnis tasmaad etenaazru na kartavai na hi devaa azru kurvanty agnir vai devaanaaM vratabhRd agnim etasya vratam agaMs tasmaad evaadhi vratam aalabhate. (kaamyeSTi) agni vratabhRt worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who sheds tear at the upavasatha. AB 7.8.1 tad aahur ya aahitaagnir upavasathe 'zru kurviita kaa tatra praayazcittir iti so 'gnaye vratabhRte 'STaakapaalam puroDaazaM nirvapet tasya yaajyaanuvaakye tvam agne vratabhRc chucir (MS 4.11.4 [171,15-16]) vrataani bibhrad vratapaa adabdha ity (cf. MS 4.11.4 [172,1-2]) aahutiM vaahavaniiye juhuyaad agnaye vratabhRte svaaheti saa tatra praayazcittiH. (praayazcitta of the agnihotra) agni vratabhRt worshipped when he sheds tear. ZankhZS 3.4.12 vratabhRte 'zru kRtvaa /11/ (praayazcitta of the agnihotra) agni vratabhRt worshipped in the praayazcitta when all contacts occur at the same time, he offers (aSTaakapaala) to agni vivici, then to agni zuci, thirdly to agni vratabhRt, fourthly to agni apsumat and fifthly agni kSaamavat; some teach the second offering to agni vratabhRt and the fifth to agni vratapati. ApZS 9.3.23-24 yadi sarvaaH saMnipateran vivicaye nirupya zucaye nirvaped vraatabhRtii tRtiiyaa apsumatiiM caturthiiM kSaamavatiim antaM parikramet /23/ vraatabhRtiiM dvitiiyaam eke samaamananti / vraatapatiim uttamaam /24/ (praayazcitta) agni vratapati worshipped by offering aSTaakapaala, see aSTaakapaala: to agni vratapati. agni vratapati worshipped in the anvaarambhaNiiyeSTi. ZankhZS 2.4.6 and 8 pancahaviSam eke 'gnaye bhagine vratapataye ca /6/ ... tvam agne vratapaa (RV 8.11.1) yad vo vayam (RV 10.2.4) /8/ (agnyaadheya, anvaarambhaNiiyeSTi) agni vratapati worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who commits avratya, a kaamyeSTi. (Caland's no. 67) KS 10.5 [129,12-15] agnaye vratapataye 'STaakapaalaM nirvaped ya aahitaagnis sann avratyaM cared aaniito vaa eSa devaanaaM ya aahitaagnir adanty asyaannaM vratapatim etasya vrataM gacchati ya aahitaagnis sann avratyaM caraty agnir devaanaaM vratapatis tam eva bhaagadheyenopadhaavati vratapater evaadhi vratam aalabhate. agni vratapati worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who commits avratya, a kaamyeSTi. (Caland's no. 67) MS 2.1.10 [11,16-19] agnaye vratapataye 'STaakapaalaM nirvaped ya aahitaagniH san pravased bahu vaa eSa vratam atipaadayati ya aahitaagniH san pravasati vratye hy ahani striyaM vopaiti maaMsaM vaaznaaty agnir vai devaanaaM vratapatis tam eva bhaagadheyenopaasarat sa enaM vratam aalambhayati. agni vratapati worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who commits avratya, a kaamyeSTi. (Caland's no. 67) TS 2.2.2.1-2 agnaye vratapataye /1/ puroDaazam aSTaakapaalaM nirvaped ya aahitaagniH sann avratyam iva cared agnim eva vratapatiM svena bhaagadheyenopadhaavati sa evainaM vratam aalambhayati vratyo bhavati. agni vratapati worshipped by offering aSTaakapaala in a praayazcitta of an aahitaagni who commits avratya at the upavasatha. AB 7.8.2 tad aahur ya aahitaagnir upavasathe 'vratyam aapadyeta kaa tatra praayazcittir iti so 'gnaye vratapataye 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye tvam agne vratapaa asi (RV 8.11.1) yad vo vayam praminaama vrataaniity (RV 10.2.4) aahutiM vaahavaniiye juhuyaad agnaye vratapataye svaaheti saa tatra praayazcittiH. agnaye vratapataye svaahaa // AB 7.7.2 (praayazcitta of an aahitaagni who commits avratya at the upavasatha, aahuti). agni vratapati worshipped by offering aSTaakapaala after one year in a praayazcitta when the fire is produced successfully. ApZS 9.3.3, 16 yadi kaalasaMnikarSe 'gnir mathyamaano na jaayeta yatraanyaM pazyet tata aahRtya juhuyaat /3/ ... saMvatsarasya parastaat agnaye vratapataye puroDaazam aSTaakapaalaM nirvapet /16/ (praayazcitta of the darzapuurNamaasa) agni vratapati worshipped when he misses an occasion of vrata by going on a journey or when he has done something avratya. ZankhZS 3.4.11 vratapataye vratyavelaa proSyaavratyaM vaa caritvaa /11/ (praayazcitta of the agnihotra) agni vratapati worshipped by offering aSTaakapaala in an iSTi to become a mahendrayaajin. TS 2.5.4.4-5 naagatazriir mahendraM yajeta ... saMvatsaram indram yajeta saMvatsaraM hi vrataM naati svaa /4/ evainaM devatejyamaanaa bhuutyaa inddhe vasiiyaan bhavati / saMvatsarasya parastaad agnaye vratapataye puroDaazam aSTaakapaalaM nir vapet saMvatsaram evainaM vRtraM jaghnivaaMsam agnir vratapatir vratam aa lambhayati / tato 'dhi kaamaM yajeta /5/ agni vratapati worshipped by offering aSTaakapaala in an iSTi to become a mahendrayaajin. BaudhZS 17.49 [329,12-16] sa yo 'nya etebhyo12 mahendram iyakSyeta sa saMvatsaram indram iSTvaagnaye vratapataye puroDaa13zam aSTaakapaalaM nirvapati saa prasiddheSTiH saMtiSThate 'tha14 yaamaavaasyaagacchati tasyaaM mahendraM yajate so 'ta uurdhvaM15 mahendrayaajy eva bhavaty. (mahendra: how to become mahendrayaajin) agniyajna see homa. agniyajna txt. ziva puraaNa 1.14.1-8ab. agni yaviSTha a dangerous agni: when the adhvaryu goes between the pazuziirSas, he will die. KS 20.8 [27,19-22] naantaraa pazuziirSaaNi vyaveyaad adhvaryur yaviSTho vai naamaiSo19 'gniH praaNaan asya yuvate pramiiyetaikam upadhaayaitais sarvair upatiSTheta tad vaa sa20rvato 'nuparihaaraM saadayet tenaiva sarvaaNy upadhiiyante naartim aarchaty adhvaryur na21 bhreSaM nyety (agnicayana, ziirSaaNi). agni yaviSTha a dangerous agni: when one (adhvaryu) goes between the pazuziirSaaNi, his praaNa will be deprived. MS 3.2.7 [27,8-10] yaviSTho vai naamaiSo 'gnis tasmaad cinvataa8ntaraa na vyetavai yad viiyaat praaNaan asya yuvetotsargair upatiSThata aaraNyaa9n eva pazuuJ zucam anuutsRjati /7/10 (agnicayana, ziirSaaNi). agni yaviSTha worshipped by offering three nakulas (ichneumons) in the azvamedha. TS 5.6.15 karNaas trayo yaamaaH saumyaas trayaH zvitingaa agnaye yaviSThaaya trayo nakulaas tisro rohiNiis tryavyas taa vasuunaaM tisro 'ruNaa dityauhyas taa rudraaNaaM somaindraa babhrulalaamaas tuuparaaH /15/ (devataa) agni yaviSTha worshipped by offering aSTaakapaala in a kaamyeSTi of an abhicaryamaaNa. TS 2.2.3.2 agnaye yaviSThaaya puroDaazam aSTaakapaalaM nirvaped abhicaryamaaNo 'gnim eva yaviSThaM svena bhaagadheyenopadhaavati sa evaasmaad rakSaaMsi yavayati nainam abhicarant stRNute. (Caland's no. 69.) agni yaviSTha worshipped by offering aSTaakapaala in a kaamyeSTi to win a contention over kSetra. (Caland's no. 82) TS 2.2.3.1-2 agnaye yaviSThaaya puroDaazam aSTaakapaalaM nirvapet spardhamaanaH kSetre vaa sajaateSu vaagnim eva yaviSThaM svena bhaagadheyenopadhaavati tenaivendriyaM viiryaM bhraatRvyasya /1/ yuvate vi paapmanaa bhraatRvyeNa jayate. agniyoga see agnivimoka. agniyoga see agniyojana. agniyoga txt. KS 22.1 [57,1-8]. (agnicayana) agniyoga txt. MS 3.4.4-5 [49,15-50,7]. (agnicayana) agniyoga txt. TS 4.7.13.a-e. (agnicayana) (mantra) agniyoga txt. TS 5.4.10.1-3. (agnicayana) agniyoga txt. ZB 9.4.4.1-7. (agnicayana) agniyoga txt. BaudhZS 10.57 [59,8-9]. (agnicayana) agniyoga txt. ApZS 17.23.1, 8a. (agnicayana) agniyoga txt. VaikhZS 19.7 [297,1-2}. (agnicayana). agniyoga txt. and vidhi. KS 31.15 [17.18-20] yunajmi tvaa brahmaNaa daivyeneti (KS 4.14 [39,1-2]) paridhiSu paridhiiyamaaNeSu vada18ty agner vaa eSa yogo brahmaNaivaagniM yunakti yukto 'sya havyaM devebhyo vaha19ty. (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt. and vidhi. MS 1.4.5 [52,18-53,2] yunajmi tvaa brahmaNaa18 daivyeneti (MS 1.4.1 [47,6-7]) paridhiSu paridhiiyamaaNeSu vaded agner vaa eSa yogo 'gnim etad yuna53,1kti yukto 'smai havyaM vahaty. (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt. and vidhi. TS 1.6.10.1-2 yunajmi tvaa brahmaNaa daivyenety (TS 1.6.2.d) aahaiSa vaa agner yogas tena /1/ evainaM yunakti / (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt and vidhi. BaudhZS 3.16 [88,1-2] athaagniM yogena yunakti yunajmi tvaa1 brahmaNaa daivyena havyaayaasmai voDhave jaataveda iti (TS 1.6.2.d). (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt and vidhi. BharZS 4.9.2 aahavaniiyam abhimantrayate yunajmi tvaa brahmaNaa daivyena havyaayaasmai voDhave jaatavedaH / indhaanaas tvaa suprajasaH suviiraa jyog jiivema balihuuto vayaM te // (TS 1.6.2.d) yan me agne asya yajnasya riSyaad yad vaa skandaad aajyasyota viSNo / tena hanmi sapatnaM durmaraayum ainaM dadhaami nirRtyaa upasthe // (TS 1.6.2.e) tejiSThaa te tapanaa yaa ca rocanaa pratyoSantiis tanvo yaas te agne / taabhir varmaaNy abhito vyayasva maa tvaa dabhan yajnahanaH pizaacaaH // iti /2/ (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt and vidhi. ApZS 4.6.4 yunajmi tvaa brahmaNaa daivyenety (TS 1.6.2.d) aahavaniiyam / tejiSThaa te tapanaa yaa ca rocanaa pratyoSantiis tanvo yaas te agne / taabhir varmaaNy abhito vyayasva maa tvaa dabhan yajnahanaH pizaacaa iti ca /4/ (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt and vidhi. HirZS 6.2 [512,27] yunajmi tvaa (TS 1.6.2.d) yan me agna iti (TS 1.6.2.e) dvaabhyaam agniM paridhiiyamaanam / (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyoga txt and vidhi. VaikhZS 5.6 [57,13-14] yunajmi tvaa (TS 1.6.2.d) yan me agna iti (TS 1.6,2.e) dvaabhyaaM yajamaano 'gniM13 yunakti /6/14. (darzapuurNamaasa, yaajamaana, paridhiparidhaana) agniyojana see agnimukha. agniyojana txt. and vidhi. ManGS 1.10.9 anvaarabhyaaghaaraav aajyabhaagau hutvaa agnaye janavide svaahety uttaraardhe juhoti somaaya janavide svaaheti dakSiNaardhe gandharvaaya janavide svaaheti madhye /8/ yukto vaha yad aakuutam iti dvaabhyaam agniM yojayitvaa nakSatram iSTvaa nakSatradevataaM yajet tithiM tithidevataam Rtum RtudevataaM ca /9/ (vivaaha, agniyojana) agniyojana txt. and vidhi. VarGS 1.21b-23 brahmaaNam aamantrya samidham aadhaayaaghaaraav aaghaaryaajyabhaagau hutvaa yunajmi tveti (MS 1.4.1a [47,6]) ca yojayitvaa /21/ na hy ayukto havyaM vahata iti ha vijnaayate /22/ kaamaM purastaad dhuro juhoti yukto vaha jaatavedaH purastaad idaM viddhi kriyamaaNaM yatheha / tvaM bhiSag bheSajasyaasi goptaa tvayaa prasuutaa gaam azvaM puruSaM sanema / svaahaa // iti vizvaa agne tvayaa vayaM dhaaraa udanyaa iva / atigaahemahi dviSam // iti /23/ (prakRti of the gRhya ritual) agnizaalaa see agnyagaara. agnizaalaa VaikhZS 1.2 [3,6-7] gRhe saumye pazcimapuurvaayataaM tathaanuvaMzaaM puurvadakSiNayor dvaarayutaam agnizaalaaM kalpayati. (agnyaadheya, agnyaayatana) agnizamana see agnibhaya. agnizamana arthazaastra 14.2.31 vaidyutaM bhasmaagnizamanam // agniziras a tiirtha. mbh 3.88.4-7 puNyaM caakhyaayate divyaM zivam agniziro 'nagha / sahadevo 'yajad yatra zamyaakSepeNa bhaarata /4/ etasminn eva caartheyam indragiitaa yudhiSThira / gaathaa carati loke 'smin giiyamaanaa dvijaatibhiH /5/ agnayaH sahadevena ye citaa yamunaam anu / zataM zatasahasraaNi sahasrazatadakSiNaaH /6/ tatraiva bharato raajaa cakravartii mahaayazaaH / viMzatiM sapta caaSTau ca hayamedhaan upaaharat /7/ (tiirthayaatraa related by dhaumya to yudhiSThira) agni zuci :: asau.aaditya. TB 1.1.6.3 (agnyaadheya, tanuuhavis). agni zuci see agni pavamaana, agni paavaka, agni zuci. agni zuci worshipped by offering aSTaakapaala in praayazcitta performed when the fire comes in contact with the forest fire. MS 1.8.9 [129,15-17] agnaye zucaye15 'STaakapaalaM nirvaped yasyaabhyaadaavyena saMsRjyetaazucitara iva vaa eSa16 yad abhyaadaavyo yag agnaye zucaye zucim evainaM medhyaM karoty. agni zuci worshipped by offering aSTaakapaala in the praayazcitta when his fires come in contact with the fire for buring a corpse. AB 7.7.3 tad aahur yasyaagnayaH zavaagninaa saMsRjyeran kaa tatra praayazcittir iti so 'gnaye zucaye 'STaakapaalam puroLaazaM nirvapet tasya yaajyaanuvaakye agniH zucivratatama (RV 8.44.21), ud agne zucayas tavety (RV 8.44.17) aahutiM vaahavaniiye juhuyaad agnaye zucaye svaaheti saa tatra praayazcittis. (praayazcitta of the agnihotra) agni zuci worshipped in the praayazcitta when his fire comes in contact with the fire for burning a corpse. ZankhZS 3.4.6 zucaye kravyeNa /6/ agni zuci worshipped in the praayazcitta when his sacrificial fire comes in contact with the forest fire or the fire of the house burning or the cremation fire. ApZS 9.3.22a agnaye zucaye 'STaakaoaalaM yadi pradaavyenaabhyaadaahyena zavaagninaa vaa // agni yaviSThya requested to expel various kinds of ominous things in mantras recited at the aajyaahutis in the vaastuzamana. BodhGS 3.5.12-14 gRhyaM bhayaM yac ced dvipaatsu yad u cec catuSpaatsu bhayaM yad asti / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /12/ akSispande 'ngacale ca yad bhayaM yad vazite yad u ced durukte / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /13/ dussvapne paapasvapne ca yad bhayaM svapnaazanaM yad amedhyadarzane / agnir yaviSThyaH praNudatu tad bhayaM zaM naH prajaabhyaH zam u naH pazubhyas svaahaa /14/ (vaastuzamana) agnyaadheya see aavasathyaadhaana. agnyaadheya see agni: annual innovation. agnyaadheya see agnipravartana. agnyaadheya see brahmaudana. agnyaadheya see dviiSa aadhaana. agnyaadheya see paryaadhaatR. agnyaadheya see pretaadhaana. agnyaadheya see punaraadheya. agnyaadheya see tRtiiyaadhaana. agnyaadheya bibl. A. Hillebrandt, 1897, Rituallitteratur, pp. 105-109. agnyaadheya bibl. B.B. Chaubey, "A critical appraisal of the agnyaadhaana with special reference to the vaadhuula-zrautasuutra," VIJ 20: 10-24. agnyaadheya bibl. T.F. Moody, 1980, The agnyaadheya: establishment of the sacred fires, Thesis, MfcMaster University, Hamilton. agnyaadheya bibl. J.C. Heesterman, 1982, "Householder and wanderer," T.N. Madan, ed. Way of life, p. 261ff. agnyaadheya bibl. Hertha Krick, 1982, Das Ritual der Feuergruendung (agnyaadheya), Wien: Oesterrische Akademie der Wissenschaft. agnyaadheya bibl. Heesterman, 1983, "Other Folk's Fire," in J.F. Staal, ed., Agni, vol. 2, 76-94. agnyaadheya edition and translation. M. Sparreboom and J.C. Heesterman, 1989, The ritual of setting up the sacrificial fires according to the vaadhuula school, Wien. agnyaadheya There is no fixed time for the agnyaadheya. zabara on miimaaMsaasuutra 5.4.16 naivaadhaane kaz cit kaalaniyamo 'sti / yadahar evainaM zraddhopanamet tadahar aadadhiita iti // Kane 2: 677 n. 1612. agnyaadheya of the gRhyaagni, see aupaasana. agnyaadheya of the gRhyaagni. H.W. Bodewitz, 1976, agnihotra, p. 194-195. agnyaadheya txt. zrautakoza, vol. 1, English Section, part 1, 1958, pp. 1-84. agnyaadheya txt. KS 7.12-14 agnyaadheya (mantra). agnyaadheya txt. MS 1.6.1-2 (mantra). agnyaadheya txt. TB 1.2.1 (mantra). agnyaadheya txt. KS 8.1-13 [82,12-97,17] (braahmaNa). agnyaadheya txt. MS 1.6.3-13 (braahmaNa). agnyaadheya txt. TB 1.1.2-1.2.1 (TB 1.1.2-6 braahmaNa, TB 1.1.7 mantra, TB 1.1.8-10 braahmaNa, TB 1.2.1 mantra). agnyaadheya txt. KB 1. agnyaadheya txt. ZB 2.1-2. agnyaadheya txt. AzvZS 2.1.9-36. agnyaadheya txt. ZankhZS 2.1-5. agnyaadheya txt. ManZS 1.5.1-6. agnyaadheya txt. ManZS 5.1.2.1-17. (iSTikalpa) agnyaadheya of a pramaayuka, txt. ManZS 8.6 the setting up of the fires by one who is dying. agnyaadheya txt. VarZS 1.4.1-4. agnyaadheya txt. BaudhZS 2.1-21 [34,1-68,13]. agnyaadheya txt. BaudhZS 20.16-18 [33,7-40,18] (dvaidhasuutra). agnyaadheya txt. BharZS 5.1-16. agnyaadheya txt. ApZS 5.1-25. agnyaadheya txt. HirZS 3.1-6. agnyaadheya txt. VaikhZS 1. agnyaadheya txt. KatyZS 4.7-10. agnyaadheya txt. VaitS 5.1-6.13. agnyaadheya contents. TB 1.2.1 (mantra): ... 1.2.1.19-20 agnimanthana, ... . agnyaadheya contents. KS 8.1-13 [82,12-97,17]: KS 8.1 [82,12-83,14] nakSatras, KS 8.1 [83,14-84,5] seasons of the performance, KS 8.2 [84,6-85,2] preparation of the saMbhaaras, KS 8.2 [85,2-11] five kinds of samidhs: udumbara, zamii, azvattha, vRkSa azanihata, parNa, KS 8.3 [85,12-86,1] distance between the gaarhapatya and aahavaniiya, KS 8.3 [86,1-9] the time of the performance, KS 8.3 [86,9-14] puurNaahuti, KS 8.4 [86,15-87,1] mantras for the setting of the gaarhapatya, KS 8.4 [87,1-10] gaarhapatya is set up first, then odanapacana and aahavaniiya, KS 8.4 [87,10-88,1] vyaahRti, KS 8.4 [88,1-8] the fire is set up towards the west(?), 8.5 [88,9-89,4] azva, 8.5 [89,2-9] dakSiNaa, KS 8.5 [89,9-15] a piece of gold is put, KS 8.6 [89,16-90,5] agnyupasthaana, 8.7 [90,6-13] dyuuta, KS 8.7 [90,13-91,5] five fires (odanapacana, gaarhapatya, aahavaniiya, madhyaadhidevana, aamantraNa), KS 8.8 [91,6-15] dakSiNaa, KS 8.8-10 [91,15-93,15] tanuuhavis, 8.10 [93,15-94,1] araNii, KS 8.10 [94,1-4] caru to aditi cooked in ghRta, KS 8.10 [94,4-6; 12-16] ekaadazakapaala to agni and soma, KS 8.10 [94,6-12] aabhyabhaaga, KS 8.10 [94,16-19] the fire is lifted up, KS 8.11 [94,20-95,14] the first performance of the agnihotra, KS 8.12-13 [95,15-97,17] brahmaudana. agnyaadheya contents. MS 1.6.3-13 [89,8-108,2]: MS 1.6.3 [89,8-13] seasons of the performance, MS 1.6.3 [89,14-91,15] preparation of the saMbhaaras, MS 1.6.4 [91,16-92,9] azva, MS 1.6.4 [92,10-93,12] dakSiNaa, MS 1.6.5 brahmaudana [93,13-94,8], MS 1.6.5 [94,8-95,1] vyaahRti, MS 1.6.5 [95,1-11] three kinds of samidhs: azvattha, zamii and udumbara, MS 1.6.6 [95,12-15] setting up of the gaarhapatya, MS 1.6.6-7 [95,15-97,16] setting up of the aahavaniiya, MS 1.6.7 [97,16-98,11] saamans, MS 1.6.8 [98,12-99,5] tanuuhavis, MS 1.6.8 [99,5-100,2] ekaadazakapaala to agni and viSNu, caru to viSNu zipiviSTa, caru to aditi, puroDaaza to agni and soma, MS 1.6.9 [100,3-101,19] the time of the performance (MS 1.6.9 [100,3-7] seasons, MS 1.6.9 [100,7-14] phalguniipuurNamaasa; MS 1.6.9 [100,15-101,14] nakSatras, MS 1.6.9 [101,15-19] the full moon day or new moon day), MS 1.6.10 [102,1-2] agnimanthana, MS 1.6.10 [102,2-5] distance between the gaarhapatya and aahavaniiya, MS 1.6.10 [102,6-103,4] the first performance of the agnihotra, MS 1.6.11 [103,5-11] dakSiNaagni, MS 1.6.11 [103,11-19] agnyaadheya by an asomayaajin, MS 1.6.11 [103,19-104,8] setting up of the sabhya, MS 1.6.12 [104,9-105,11] brahmaudana, MS 1.6.12 [105,11-106,1] periods of time after which the agnyaadheya is performed, MS 1.6.12 [106,1-14] araNii, MS 1.6.13 [106,15-108,2] mytheme of iDaa: order of the setting of the three fires (MS 1.6.13 [107,19-108,1] devayajana). agnyaadheya contents. TB 1.1.2-1.2.1: TB 1.1.2.1-6 nakSatras, TB 1.1.2.6-8 Rtus, TB 1.1.2.8 nakSatras, TB 1.1.3.1-12 saMbhaaras, TB 1.1.4.1-8 the setting up of the three fires (4.1-2 distance between the gaarhapatya and the aahavaniiya, 4.2-3 the time, 4.4-8 the order or which fire is set up first), TB 1.1.4.8 the mantra called "yatharSyaadhaana", TB 1.1.5.1-3 vyaahRti, TB 1.1.5.4-9 azva, TB 1.1.5.10-6.8 tanuuhavis, TB 1.1.6.8 rathacakra, TB 1.1.6.9 the first agnihotra, TB 1.1.6.9-11 dakSiNaa, TB 1.1.7.1-3 mantras, TB 1.1.8.1-3 saamans, TB 1.1.8.3-4 setting up of the gaarhapatya, TB 1.1.8.4-5 setting up of the dakSiNaagni, TB 1.1.8.5-6 setting up of the aahavaniiya, TB 1.1.9.1-9 brahmaudana, TB 1.1.10.1-6 agnyupasthaana, TB 1.2.1.1-27 mantras. agnyaadheya contents. ZB 2.1.1.1-2.2.2.20: ZB 2.1.1.1-14 saMbhaaras, ZB 2.1.2.1-19 nakSatras, ZB 2.1.3.1-9 Rtus, ZB 2.1.4.1-7 upavasatha (ZB 2.1.4.4-7 brahmaudana), ZB 2.1.4.8-9 agnimanthana after sunrise, ZB 2.1.4.10-14 vyaahRti, ZB 2.1.4.15-18 azva, ZB 2.1.4.19-22 the fire is carried to the east, ZB 2.1.4.23-24 the fire is put on the footprint of the horse, ZB 2.1.4.25-27 he put it three times, ZB 2.1.4.28 he murmurs a mantra, ZB 2.1.4.29-30 the sarparaajnii is used or not, ZB 2.2.1.1-5 puurNaahuti, ZB 2.2.1.6-17 tanuuhavis, ZB 2.2.1.18-21 caru to aditi, ZB 2.1.5.22 aSTaakapaala to agni, ZB 2.2.2.1-7 dakSiNaa, ZB 2.2.2.8-14 effect: to become amRta, ZB 2.2.2.15-18 the fire is set up in his aatman, ZB 2.2.2.19-20 aahitaagnidharma. agnyaadheya contents. AzvZS 2.1.9-36: ... 2.1.26a saMyaajye, 2.1.26b dhaayye (two verses added to the standard fifteen saamidhenii verses), agnyaadheya contents. ZankhZS 2.1-5: ... 2.4 anvaarambhaNiiyeSTi, ... agnyaadheya contents. ManZS 1.5.1-6: 1.5.1.1-8 times, 1.5.1.9-10 araNii, 1.5.1.11-12 upavasatha, 1.5.1.13-33 brahmaudana, 1.5.2.1-6 jaagaraNa with araNii, 1.5.2.7-9 agnyaayatana, 1.5.2.10-21 saMbhaarasaMbharaNa, 1.5.3.1-7 agnimanthana, ... , 1.5.6.1-3 tanuuhavis, ... , 1.5.6.13-18 aahitaagnivrata, 1.5.6.19-20 anvaarambhaNiiyeSTi, ... . agnyaadheya contents. ManZS 5.1.2.1-17: ... 1.5.1.9-10 araNi, agnyaadheya contents. VarZS 1.4.1-4: 1.4.1.1-4 times (1-2 Rtus), 1.4.1.5 upavasatha, 1.4.1.6 homa in the aupaasana fire, 1.4.1.7-15 brahmaudana, 1.4.1.16-22 agnimanthana, 1.4.1.23-24 agnyaayatana, 1.4.1.25-2.8 saMbhaarasaMbharaNa, 1.4.2.9-15 agnimanthana, 1.4.2.16-3.3 setting up of the gaarhapatya, 1.4.3.4-6 setting up of the dakSiNaagni, 1.4.3.7-23 setting up of the aahavaniiya, 1.4.3.24-31 saamans, 1.4.3.32 setting up of the sabhya, 1.4.3.33-34 setting up of the aavasathya, 1.4.3.35-42 dakSiNaa, 1.4.3.43-4.1 agnyupasthaana, 1.4.4.2-6 samidaadhaana, 1.4.4.7-9 puurNaahuti, 1.4.4.10a agnyupasthaana, 1.4.4.10b-11 aagneya aSTaakapaala, 1.4.4.12-27 dyuuta, 1.4.4.24-36 ekaadazakapaala to agni and viSNu, caru to viSNu zipiviSTa and caru to aditi, 1.4.4.37 agnihotra, 1.4.4.38 iSTis and pazubandha are performed in the puurva parvan, 1.4.4.39-49 the first performance of the darzapuurNamaasa after the agnyaadheya. agnyaadheya contents. BaudhZS 2.1-21 [34,1-68,13]: 2.1 [34,1-19] upavyaaharaNa, 2.2 [35,1-14] devayajanayaacana, 2.2 [35,14-20] duties of the priest(?), 2.2 [35,20-36,5] general remarks on the devayajana, 2.3-4 [36,6-38,20] RtvigvaraNa, 2.5 [39,1-41,6] vinidhi, 2.6-7 [41,7-45,5] agnyaadheyakarmaanta (2.7 [44,14-45,2] dakSiNaa), 2.8-11 [45,6-53,2] upavasathagavi/gopitRyajna, 2.12-20 [53,3-67,17] agnyaadheya (2.13-15 [54,14-58,12] brahmaudana (2.13 [54,16-55,6] jaya, abhyaataana, raaSTrabhRt), 2.16 [58,13-17] niStapana of the araNii, 2.16 [58,17] the braahmanaudanika fire is kept flaming in a sata vessel, 2.16 [59,1] parilepana of the agnyaayatanas with sakRtpiNDas, 2.16 [59,1-13] saMbhaaranivapan on the gaarhapatya, 2.16 [59,13-18] saMbhaaranivapana on the anvaahaaryapacana, 2.16 [59,18-60,3] saMbhaaranivapana on the aahavaniiya, 2.16 [60,3-13] agnimanthana, 2.16 [60,13-61,9] setting up of the gaarhapatya, 2.17 [61,10-22] setting up of the dakSiNaagni, 2.17 [61,22-63,13] setting up of the aahavaniiya (2.17 [62,11-20] azva), 2.17 [63,13-14] setting up of the sabhya and aavasathya/aavasathiiya, ... , 2.18 [64,11-65,1] viraaTkrama, 2.20 [66,17-67,5] dvaadazaaha vrata, 2.20 [67,5-17] tanuuhavis), 2.21 [67,18-68,13] anvaarambhaNiiyeSTi. agnyaadheya contents. BharZS 5: 5.1.1-3 araNi, 5.1.4-6 saMbhaarasaMbharaNa, 5.1.7-18 nakSatras, 5.2.1-8 times (1-5 Rtus), 5.2.9-11 unusual adhikaarins, 5.2.12-21 agnyaayatana, 5.2.22-25 yajamaana and patnii, 5.2.26-4.5 brahmaudana, ... , 5.4.14-5.16 saMbhaarasaMbharaNa, 5.6.1-5 agnimanthana, ... , 5.7.9-9.12 setting up of the aahavaniiya, ... , 5.13.4-14 the first agnihotra, 5.13.15-14.2 tanuuhavis, . ... 5.16.11-24 aahitaagnivrata. agnyaadheya contents. ApZS 5.1-25: 5.1.1 the title, 5.1.2-4a preparation of the araNi, 5.1.4b-3.1 saMbhaarasaMbharaNa, 5.3.2-23 the time of the performance (2-15 nakSatras, 16-17 amaavaasyaa or paurNamaasii, 18-20 Rtus, 21 when he performs a soma sacrifice, 22-23 in case of zaaliina and yaayaavara), 5.4.1 preparation of the sacrificial ground, 5.4.2-8 agnyaayatana, 5.4.9-11 toilets of the yajamaana and patnii, 5.4.12-8.5 brahmaudana (5.4.12-16 the braahmaudanika fire is prepared, 5.5.1-7 brahmaudana is cooked, 5.5.8 the brahmaudana is drawn up and it is offered in the fire or a mantra is recited over it, 5.5.9 the brahmaudana is given to the four aarSeya Rtvijs, 5.5.10-6.3 three samidhs of a citriya azvattha are anointed with the brahmaudanazeSa and aajyazeSa and they are put into the fire (6.3 three mantras each for the braahmaNa, raajanya and vaizya), 5.7.1 dakSiNaa, 5.7.2 the brahmins eat odana, 5.7.3 varadaana, 5.7.4-5 samidhs are to be put into the fire on the day of a nakSatra on which he is going to perform the agnyaadheya for one year or for some days, 5.7.6-11 vratas after the brahmaudana before performing the agnyaadheya, 5.7.12-14 when one cannot perform the agnyaadheya after one year, 5.7.15 the brahmaudana is cooked again on the previous day before the agnyaadheya, 5.7.16 vratas for the priest/adhvaryu on the previous day before the agnyaadheya, 5.7.17 a kalmaaSa aja is bound to the north of the place of the gaarhapatya, agnyaadheya contents. ApZS 5.1-25: 5.8.1 the yajamaana enters the vrata, 5.8.2-3 jaagaraNa or not, at the previous night, 5.8.4 the fire is kept by giving zalkas, 5.8.5 on the morning the araNii is heated by the fire), 5.8.6-8 the araNii is given to the yajamaana, 5.9.1-10.6 preparation of the fire places and placing of the saMbhaaras, 5.10.7-11.6a agnimanthana, 5.11.6b-12.3 setting up of the gaarhapatya, 5.13.1-16.3 setting up of the aahavaniiya (5.13.8-14.3 setting up of the dakSiNaagni, 5.14.5 participants go to the place of the aahavaniiya with a horse, 5.14.14-15,1 the horse is caused to move at the side of the place of the aahavaniiya), 5.16.3-5 offerings of aajya and oSadhiis in the aahavaniiya, 5.16.6-8 the brahman priest sings saamans, 5.7.1 setting up of the sabhya and aavasathya fires, 5.17.2-4 samidhs of different trees are placed, 5.17.5-8 the first performance of the agnihotra without mantras, 5.18.1 puurNaahuti, 5.18.2 agnyupasthaana, 5.19.1 the tantra of aagneya aSTaakapaala begins, 5.19.2-20.4 dice playing, 5.20.5 the tantra of aagneya aSTaakapaala continues, 5.20.6-18 dakSiNaa of the agnyaadheya at the time of the daksiNaa of aagneya aSTaakapaala, 5.20.19 the tantra of aagneya aSTaakapaala ends, 5.21.1-11 tanuuhavis, 5.22.1-9 ekaadazakapaala to indra, agni and caru to aditi, 5.22.10-23.3 the first agnihotra, 5.23.4-24.6 anvaarambhaNiiyeSTi, 5.24.7-25.1 the first darzapuurNamaasa, 5.25.2-20 dvaadazaahavrata, 5.26.1-29.10 punaraadheya, 5.29.11 tRtiiyaadhaana, 5.29.12-14 praayazcitta when the fire placed in the araNii goes out or the fires go out. agnyaadheya contents. HirZS 3.2-6: 3.2 [293-294] preparation of araNi, 3.2 [294-297] the time of the performance ([294-296] nakSatras, [296] Rtus, [296] amaavaasyaa or paurNamaasii or aapuuryamaanapakSa, [297] Rtu, nakSatra and parvan, [297] when he performs a soma sacrifice, [297-298] in case of zaaliina and yaayaavara), 3.2 [297-298] preparation of the sacrificial ground, 3.2 [298-304] brahmaudana, 3.3 [305] the araNii are heated in the brahmaudanika fire and given to the yajamaana and the brahmaudanika fire is extinguished, 3.3 [305-307] agnyaayatana, 3.3 [307-310] saMbhaarasambharaNa, 3.3 [310-311] agnimanthana, 3.4 [311-313] setting up of the gaarhapatya, 3.4 [313-318] setting up of the aahavaniiya (3.4 [314-315] setting up of the dakSiNaagni, 3.4 [318] offerings of aajya and oSadhiis in the aahavaniiya), 3.4 [318] setting up of the sabhya and aavasathya, 3.4 [318-319] samidhs of different trees are placed, 3.4 [319] the first performance of the agnihotra without mantras, 3.4 [320] puurNaahuti, 3.5 [320] the tantra of aagneya aSTaakapaala begins, 3.5 [320-322] dice playing, 3.5 [322] the tantra of aagneya aSTaakapaala ends, 3.5 [322] tanuuhavis, 3.5 [323] panca haviiMSi (ekaadazakapaala to agni and soma, to agni and viSNu, and to indra and agni, caru to aditi and viSNu zipiviSTa), 3.5 [324,25-28] the first agnihotra, 3.5 [325,23-25] homa with caturhotR and two saarasvata homas, 3.5 [326,4-327,6] anvaarambhaNiiyeSTi (3.5 [326,19-327,2] jayahoma), [328-329] a vikalpa of the agnyaadheya performed on the amaavaasyaa. agnyaadheya contents. VaikhZS 1: 1.1 [1,1] agnyaadheya, 1.1 [1,1-2] Rtus, 1.1 [1,2-6] nakSatras, 1.1 [6-7] Rtu, nakSatra, parvan, 1.1 [7-8] when he performs a soma sacrifice, 1.1 [1,8-3,5] araNi, 1.2-3 [3,6-5,5] agnyaayatana, 1.4 [5,6-12] upavasatha, 1.4 [5,12-6,2] aabhyudayikazraaddha/abhyudayazraaddha, 1.4-6 [6,2-8,10] brahmaudana, 1.7 [8,11-9,8] saMbhaarasaMbharaNa, ... , 1.10 [11,16-12,6] agnyaadheya, ... , 1.12-13 [13,5-15,7] setting up of the aahavaniiya, ... .1.14 [16,4-7] worship of five agnis with viraaTkrama, agnyaadheya contents. KatyZS 4.7-10: 4.8.1-14 brahmaudana, 4.8.15-18 saMbhaarasaMbharaNa, 4.8.19-20 agnyaayatana, 4.8.21-30 agnimanthana, ... , 4.10.7-14 tanuuhavis, agnyaadheya contents. Vait 5.1-6.13: 5.4-6 brahmaudana, ... , 5.10-11 snapana of a horse with zaantyudaka, agnyaadheya note, the agnyaadheya is the prakRti/puurvaa tati of the punaraadheya. BaudhZS 24.5 [188,8-10] katham u khalv etaj jaaniiyaad iyaM puurvaa tatir iyam uttareti yaa8 prakRtiH saa puurvaa tatir atha yad vidadhaati sottaraa tatir agnyaa9dheyaM puurvaa tatiH punaraadheyam uttaraa tatir. (karmaantasuutra) agnyaadheya note, a sarvakaama performs the agnyaadheya. BaudhZS 2.1 [34,11-12] saMkalpayate trir uccaiH sarva11kaamo 'gniin aadhaasya ity agnyaadheye / . (upavyaaharaNa) agnyaadheya of the gRhyaagni, txt. KatyZS 21.4.20-21.5 (Dresden, ManGS 2.1). agnyaadheya of the gRhyaagni, txt. KauzS 69.1-72.43. agnyaadheya of the gRhyaagni, txt. AzvGS 4.6 (Dresden, ManGS 2.1). agnyaadheya of the gRhyaagni, txt. ManGS 2.1.1-17 (zaantikarma). agnyaadheya of the gRhyaagni, txt. KathGS 45-46. agnyaadheya of the gRhyaagni, contents. KauzS 69.1-72.43: ... 69.15-70.6 agnimanthana, ... . agnyaadheya of the zraamaNaka fire, txt. VaikhDhS 1.6. J. Gonda, 1965, Change and Continuity, p. 381. agnyaadheya note, nitya or kaamya. trikaaNDamaNDana 1.6-7. Kane 2: 677. agnyaadheya note, to be performed after having given savas. KauzS 67.6 avaan dattvaagniin aadadhiita /6/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (69.1-24) pitryam agniM zamayiSyan jyeSThasya caavibhaktina ekaagnim aadhaasyan /1/ amaavaasyaayaaM puurvasminn upazaale gaaM dvihaayaniiM rohiNiim ekaruupaaM bandhayati /2/ nizi zaamuulaparihito jyeSTho 'nvaaralabhate /3/ patny ahatavasanaa jyeSTham /4/ patniim anvanca itare /5/ athainaan abhivyaahaarayaty adhrigo zamiidhvam / suzami zamiidhvam / zamiidhvam adhrigaa3u iti triH /6/ ayam agniH satpatir naDam aarohety (AV 7.62.1; 12.2.1) anuvaakaM mahaazaantiM ca zaantyudaka aavapate /7/ agne akravyaad iti (AV 12.2.42) bhraSTraad diipaM dhaarayati /8/ bhuumez copadagdhaM samutkhaaya /9/ aakRtiloSTavalmiikenaastiirya /10/ zakRtpiNDenaabhilipya /11/ sikataabhiH prakiiryaabhyukSya /12/ lakSaNaM kRtvaa /13/ punar abhyukSya /14/ pazcaal lakSaNasyaabhimanthanaM nidhaaya /15/ go'zvaajaaviinaaM puMsaaM lomabhir aastiirya vriihiyavaiz ca zakRtpiNDam abhivimRjya praancau darbhau nidadhaati /16/ vRSaNau stha ity abhipraaNyaaraNyau /17/ tayor upary adharaaraNim /18/ dakSiNato muulaan /19/ pazcaat prajananaam urvazy asiity aayur asiiti /20/ muulata uttaraaraNim upasaMdhaaya /21/ pRtanaajitam ity (AV 7.63.1) aahuuya /22/ abhidakSiNaM jyeSThas trir abhimanthaty oM bhuur gaayatraM chando 'nuprajaayasva traiSTubhaM jaagatam aanuSTubham oM bhuur bhuvaH svar janadom iti /23/ ata uurdhvaM yathaakaamam /24/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (70.1-7) manthaami tvaa jaatavedaH sujaataM jaatavedasam / sa no jiiveSv aabhaja diirgham aayuz ca dhehi naH // jaato 'janiSThaa yazasaa sahaagne prajaaM pazuuMs tejo rayim asmaasu dhehi / aanandino modamaanaaH suviiraa anaamayaaH sarvam aayur gamema // uddiipyasva jaatavedo 'va sedi tRSNaaM kSudhaM jahi / apaasmat tama ucchatv apa hriitamukho jahy apa durhaarddizo(>durhaardvizo?? Bloomfield, Vedic Concordance, hereon) jahi // ihaivaidhi dhanasanir iha tvaa samidhiimahi / ihaidhi puSTivardhana iha tvaa samidhiimahiiti /1/ prathamayaa manthati /2/ dvitiiyayaa jaatam anumantrayate /3/ tRtiiyayoddiipayati /4/ caturthyopasamaadadhaati /5/ yat tvaa kruddhaa iti (AV 12.2.5) coM bhuur bhuvaH svar janadom ity angirasaaM tvaa devaanaam aadityaanaaM vratenaadadhe / dyaur mahmaasi bhuumir bhuumnaa tasyaas te devy aditir upasthe 'nnaadaayaannapatyaayaa dadhad iti /6/ lakSaNe pratiSThaapyopotthaaya /7/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (70.8-71.8) athopatiSThate /8/ agne gRhapate sugRhapatir ahaM tvayaagne gRhapatinaa bhuuyaasam / sugRhapatis tvaM mayaagne gRhapatinaa bhuuyaaH / asthuuri Nau gaarhapatyaani diidihi zataM samaa iti /9/ vyaakaromiiti (AV 12.2.32) gaarhapatyakravyaadau samiikSate /10/ zaantam aajyaM gaarhapatyaayopanidadhaati /11/ maaSamanthaM kravyaadam /12/ upa tvaa namaseti (AV 3.15.7) puro'nuvaakyaa /13/ vizvaahaa ta iti (AV 3.15.8) puurNaahutiM juhoti /14/ yo no agnir iti (AV 12.2.33) saha kartraa hRdayaany abhimRzante /15/ aMzo raajaa vibhajatiimaav agnii vidhaarayan / kravyaadaM nirNudaamasi havyavaaD iha tiSThatv iti vibhaagaM japati /71.1/ sugaarhapatya iti (AV 12.2.45c) dakSiNena gaarhapatye samidham aadadhaati /2/ yaH kravyaat tama aziizamam iti savyena naDamayiiM kravyaadi /3/ apaavRtyeti (AV 12.2.34) mantroktaM baahyato nidhaaya /4/ naDam aaroha samindhata iSiikaaM jaratiiM pratyancam arkam ity (AV 12.2.1; AV 12.2.11; AV 12.2.54; AV 12.2.55) upasamaadadhaati /5/ yady agnir yo agnir aviH kRSNaa maa no ruroH zucad vidaH zivo no astu bharato raraaNaH / ativyaadhii vyaadho agrabhiiSTa kravyaado agniin chamayaami sarvaan iti zuktyaa maaSapiSTaani juhoti /6/ siisaM darvyaam avadhaayodgrathya manthaM juhvan chamayet /7/ naDam aaroheti (AV 12.2.1-4) catasro 'gne akravyaad imaM kravyaad yo no azveSv anyebhyas tvaa hiraNyapaaNim iti (AV 12.2.42; AV 12.2.43; AV 12.2.15; AV 12.2.16; AV 3.21.8) zamayati /8/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (71.9-24) dakSiNato jaratkoSThe ziitaM bhasmaabhiviharati /9/ zaantyudakena suzaantaM kRtvaavadagdhaM samutkhaaya /10/ paraM mRtyo ity (AV 12.2.21) utthaapayati /11/ kravyaadam iti (AV 12.2.8-10) tisRbhir hriiyamaaNam anumantrayate /12/ diipaadyaabhinigadanaat pratiharaNena vyaakhyaatam /13/ aviH kRSNeti (AV 12.2.52) nidadhaati /14/ uttamavarjaM jyeSThasyaanjalau siisaani /15/ asmin vayaM yad ripraM siise mRDDhvam ity (AV 12.2.13; AV 12.2.40; AV 12.2.19) abhyavanejayati /16/ kRSNorNayaa paaNipaadaan nimRjya /17/ imaa jiivaa udiiciinair iti (AV 12.2.22; AV 12.2.29) mantroktam /18/ triH sapteti (AV 12.2.29c) kuudyaa padaani yopayitvaa nadiibhyaH /19/ mRtyoH padam iti (AV 12.2.30) dvitiiyayaa naavaH /20/ paraM mRtyo iti (AV 12.2.21) praaddakSiNaM kuudiiM pravidhya /21/ sapta nadiiruupaaNi kaarayitvodakena puurayitvaa /22/ aa rohata savitur naavam etaaM sutraamaaNaM mahiim uu Sv iti (AV 12.2.48c; AV 7.6.3; AV 7.6.2) sahiraNyaaM sayavaaM naavam aarohayati /23/ azmanvatii riiyata uttiSThataa pra tarataa sakhaaya ity (AV 12.2.26; AV 12.2.27) udiicas taarayati /24/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (72.1-14) uttarato garta udakprasravaNe 'zmaanaM nidadhaaty antazchinnam /1/ tiro mRtyum ity (AV 12.2.23d) azmaanam atikraamati /2/ taa adharaad udiiciir ity (AV 12.2.41) anumantrayate /3/ nissaalaam iti (AV 2.14.1) zaalaanivezanaM saMprokSya /4/ uurjaM bibhrad iti (AV 7.60.1) prapaadayati /5/ vaizvadeviim iti (AV 12.2.28) vatsatariim aalambhayati /6/ imam indram iti (AV 12.2.47) vRSam /7/ anaDvaaham ahoraatre iti (AV 12.2.48; AV 12.2.49) taplam aalambhayati /8/ aarohataayur ity (AV 12.2.24) aarohati /9/ aasiinaa ity (AV 12.2.30c) aasiinaam anumantrayate /10/ pinjuuliir aanjanaM sarpiSi paryasyemaa naariir iti (AV 12.2.31) striibhyaH prayacchati /11/ ime jiivaa avidhavaaH sujaamaya iti puMbhya ekaikasmai tisras tisras taa adhyadhyudadhaanaM paricRtya prayacchati /12/ paraM mRtyo vyaakaro9my aarohataantardhiH pratyancam arkaM ye agnayo namo devavadhebhyo 'gne 'bhyaavartinn agne jaatavedaH saha rayyaa punar uurjeti (AV 12.2.21; AV 12.2.32; AV 12.2.24; AV 12.2.44; AV 12.2.55; AV 3.21.1; AV 6.13.1) /13/ agne 'bhyaavartinn abhi na aavavRtsva / aayuSaa varcasaa sanyaa medhayaa prajayaa dhanena // agne jaatavedaH zataM te sahasraMta upaavRtaH / adhaa puSTasyezaanaH punar no rayim aakRdhi // saha rayyaa ni vartasvaagne pinvasya dhaarayaa / vizvapsnyaa vizvataspari // punar uurjaa vavRtsva punar agna iSaayuSaa / punar naH paahy aMhasaH /14/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (72.15-20) zarkaraan svayamaatRNNaan chaNarajjubhyaaM vibadhya dhaarayati /15/ samayaa khena juhoti /16/ imaM jiivebhya iti (AV 12.2.23) dvaare nidadhaati /17/ juhoty etayarcaa / aayurdaavaa dhanadaavaa baladaavaa pazudaavaa puSTidaavaa prajaapataye svaaheti /19/ SaTsaMpaataM maataa putraan aazayate /19/ ucchiSTaM jaayaam /20/ agnyaadheya of the gRhyaagni, vidhi. KauzS 69.1-72.34 (72.21-34) saMvatsaram agniM nodvaayaan na haren naahareyuH /21/ dvaadazaraatra ity eke /22/ daza dakSiNaa /23/ pazcaad agner vaagyataH saMvizati /24/ aparedyur agniM cendraagnii ca yajeta /25/ sthaaliipaakaabhyaam agniM caagniiSomau ca paurNamaasyaam /26/ saayaM praatar vriihiin aavaped yavaan vaagnaye svaahaa prajaapataye svaaheti /27/ saayaM suuryaaya svaahaa prajaapataye svaaheti /28/ praatar dvaadazaraatre 'gniM pazunaa yajeta /29/ sthaaliipaakena vobhayor viriSyati /30/ saMvatsaratamyaaM zaantyudakaM kRtvaa /31/ ghRtaahutir no bhavaagne akravyaahutir ghRtaahutiM tvaa vayam akravyaahutim upaniSadema jaataveda iti catura udapaatre saMpaataan aaniiya /32/ taan ullapya /33/ purastaad agneH pratyanaasiino juhoti / hute ramasva hutabhaaga edhi mRDaasmabhyaM mota hiMsiiH pazuun na iti /34/ agnyaadheyakarmaanta txt. BaudhZS 2.6-7 [41,7-45,5]. agnyaadheyakarmaanta contents. BaudhZS 2.6-7 [41,7-45,5]: 2.6 [41,7-11] preparatory acts described in the preceeding 2.1-6, 2.6 [41,11-17] uddhana of the aayatana of each zrauta fires, 2.6 [41,17-42,16] saMbhaarasaMbharaNa, 2.6 [42,16-43,10] araNii, 2.6 [43,11-17] TB 1.3.10.1-2 on piNDapitRyajna, ?? ... . agnyaadheyakarmaanta vidhi. BaudhZS 2.6-7 [41,7-45,5] (2.6 [41,7-17]) athedam agnyaadheyaM tasya kaH karmaNa upakramo bhavatiity uktaa7ny RtunakSatraaNy uktam aatmanaH purazcaraNaM katham atraanupuurvyaM bhavati8 snaanapavanamantraacamanamantraprokSaNapuNyaahavaacanaani zraddhaam aahuuya (2.1 [34,2-6]) aa9kuutyaa vedanaM kRtvaa (2.1 [34,6-11]) upavyaahRtya (2.1 [34,11-19]) rtvijo vRtvaa (2.3-4 [36,6-38,20]) arhayitvaa devayajanaM10 yaacayitvaa (2.2 [35,1-14]) devayajanam aadaaya sphyam aadaayaantareNa vedyutkaraav uddezena11 prapadya jaghanena gaarhapatyaM tiSThan praaciinaM sphyena gaarhapatyasyaaya12tanam uddhanty uddhanyamaanam asyaa amedhyam apa paapmaanaM yajamaanasya hantu /13 zivaa naH santu pradizaz catasraH zaM no maataa pRthivii tokasaa14tety (TB 1.2.1.1) athainad adbhir avokSati zaM no deviir abhiSTaya aapo bhavantu15 piitaye / zaM yor abhisravantu na ity (TB 1.2.1.1) evam evaanvaahaaryapacanasyaayatana16m uddhanty evam evaahavaniiyasyaivam itarayor yadi kariSyan bhavaty agnyaadheyakarmaanta vidhi. BaudhZS 2.6-7 [41,7-45,5] ([41,17-42,16]) athaantareNa17 vedyutkaraav uddezenodaGG upaniSkramya taaM dizaM yanti yatraasya saMbhaaraa42,1 upakLptaa bhavanty api vottareNa zaalaayaaH sarve saMbhaaraa upakLptaa2 bhavanty api vaantarvedi praaciinaM taan mantraanupuurvyam ekaikaM saMbhaaram e3kaikena yajuSaa saMbharati vaizvaanarasya ruupaM pRthivyaaM parisrasaa /4 syonam aavizatu na iti (TB 1.2.1.1) sikataaH saMbhRtya nidadhaaty evam evottara5m uttaraM saMbhaaram uttarenottareNa yajuSaa (TB 1.2.1.2-4) saMbhRtya saMbhRtyaiva nida6dhaaty uuSaaz ca sikataaz caakhuutkaraM ca valmiikavapaaM ca suudaM ca varaa7havihataM ca puSkaraparNaM ca zarkaraaz cety aSTau paarthivaa athottareNa8 yajuSaa (TB 1.2.1.4-5) SaD DhiraNyazalkaan aaharaty atha vaanaspatyaabhir (TB 1.2.1.5, 6-7) vaanaspatyaaH9 zaakhaa aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apratizuSkaagraa10 aaharaty api vaa yathaalaabhaM parNaM dvaabhyaaM (TB 1.2.1.5-6) citriyasyaazvatthasya11 tisraH samidha aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apra12tizuSkaagraa aaharati citriyaad azvatthaat saMbhRtaa bRhatyaH zariira13m abhisaMskRtaa stha / prajaapatinaa yajnamukhena saMmitaas tisras tri14vRdbhir mithunaaH prajaatyaa ity (TB 1.2.1.7-8) atha munjakulaayam aaharati yaa ta agna15 ojasvinii tanuur oSadhiiSu praviSTaa / taaM ta iha saMbharaamiity agnyaadheyakarmaanta vidhi. BaudhZS 2.6-7 [42,16-43,10] (6 [42,16-43,10] a16thaasmaa araNii aaharaty aazvatthiiM zamiigarbhiim apy azamiigarbhiiM vaa17 caturangulam utsedhaaM dvaadazaangulaM vistiirNaaM SoDazaangulam aaya43,1taam api vaa praadezamaatriiM sarvatvaH samaaM caturangulam evotsedhaam2 tasyaa uttaanaayaa anulomam adhastaat pratiiciinapravaNaM prajananaM3 kurvanti taavatiim evottaraaraNim, athaine aaharaty azvatthaad dhavyavaa4haad dhi jaataam agnes tanuuM yajniyaaM saMbharaami / zaantayoniM5 zamiigarbham agnaye prajanayitave // (TB 1.2.1.8) yo azvatthaH zamiigarbha aaruroha6 tve sacaa / taM te haraami brahmaNaa yajniyaiH ketubhiH sahety (TB 1.2.1.8-9) athai7taan susaMbhRtaan saMbhaaraan punar eva saMbharati yaM tvaa samabharaM jaatavedo8 yathaa zariiraM bhuuteSu nyaktam / sa saMbhRtaH siida zivaH prajaabhya9 uruM no lokam anuneSi vidvaan iti (TB 1.2.1.9) /6/10 agnyaadheyakarmaanta vidhi. BaudhZS 2.6-7 [41,7-45,5] (7 [43,11-45,5]) atha vai bhavatiindro vRtraM hatvaasuraan paraabhaavya so 'maavaasyaaM11 pratyagacchat te pitaraH puurvedyur aagacchan pitRRn yajno 'gacchat taM devaaH12 punar ayaacanta tam ebhyo na punar adadus te 'bruvan varaM vRNaamahaa atha13 vaH punar daasyaamo 'smabhyam eva puurvedyuH kriyaataa iti tam ebhyaH14 punar adadus tasmaat pitRbhyaH puurvedyuH kriyate yat pitRbhyaH puurvedyuH15 karoti pitRbhya eva tad ayajnaM niSkriiya yajamaanaH pratanuta iti16 braahmaNam (TB 1.3.10.1-2) atha yadi gaaM na labhate meSam ajaM vaa labhate 'pi vaa17 dyuutam odanaM paktvaa tasyopariSTaat prabhuutam aajyaM payo vaaniiya tasmaa18d etat sarvaM karoti yad gavaa kaaryaM, vijnaayate ca dhenvai vaa etad reto19 yad aajyaM payo vaanaDuhas taNDulaa iti (TB 1.1.6.5-6) gaur evaangasaamaanyaat saMpra44,1cchannaa ambariiSaM vottapaniiyaM vaabhipravrajanty api vaupaasanam evaa2bhipravrajanty ardham aupaasanaM kurvanti sarvaM vaa braahmaudanikam aupaa3sanaM kurvanti so 'tra vaiva hi huuyata iti samaanaM karmaa4saMbhaaranivapanaad atha tRtiiyaM saMbhaaraaNaaM tredhaa vibhajya sabhyaava5sathyayor aahavaniiye vaa sabhyaavasathyayoH saMkalpaH samaanaM karmaa6 samidaadhaanaat panca panca naanaavRkSiiyaaH samidho 'bhyajyaadadhaati7 katham atraanupuurvyaM bhavaty azvatthaz codumbaraz ca parNaz ca zamii ca vikankata8z cety etad atraanupuurvyaM bhavati katham u khalv aindraagnaadityayor anta ity ai9ndraagnaadityayor anta ud azvapadikaM sRjet tato 'nyaM dazahotrartha10m uddhared iti tantrasamaasa evaitad upapadyate naanyatra praNiitasyaagne11r laukikatvaad yasmin hotraa hutaM syaat so 'gniH karmaantaM tasya12 dhaaraNam ity apavRtte karmaNi laukikaH saMpadyate prasiddhaani tanuu13haviiMSi prasiddhaa agnyaadheyadakSiNaa dadaati taaz cen naadhiga14cched vaasaaMsy etaavanti manthaan vaudanaan vaitaavato dadyaat teno haivaitaM15 kaamam avaapnotiity apy ekaaM gaaM dakSiNaaM dadyaad iti paingalaayani45,1braahmaNaM bhavati na tv evaanaahitaagniH syaad vijnaayate ca devaanaaM2 vaa eSo 'nyatamo ya aahitaagnir ity atha yad asyaagnim uddharati3 sahasraM tena kaamadugho 'varunddhe 'tha yad agnihotraM juhoti4 sahasraM tenety aparimitam evedam uktaM bhavati /7/ agnyaagaara see agnyagaara. agnyaagaara its bhuumilakSaNa, sizes and forms. AVPZ 30.1.3-5ab agnyaagaarasya yaa bhuumiz taaM pravakSyaamy azeSataH / zuddhaakSaaraa samaa snigdhaa yaa ca puurvottaraplavaa /3/ abhasmaasthyangaaratuSaa prazastaa parikiirtitaa / pramaaNaM baahumaatraM tujanghaamaatraM dviratnikam /4/ caturazraM catuSkoNaM tulyaM suutreNa dhaarayet / (laghulakSahoma) agnyaahuti :: svargaahuti. AB 1.16.40 (agniSToma, aatithyeSTi, agnimanthaniiyaa). agnyaavaahana susiddhikara suutra 25 (Giebel's translation pp. 237-238). agnyaavaahanahomavidhi amoghapaazakalparaaja 39a,4-39b,6 [42,11-44,14] adaH sarvasattvasaadhaaraNazaantikapauSTika sarvavyaadhiprazamanaM sarvakilbiSanaazanam / sarva-iityupadravaprazamanaM sarvadurbhikSakaantaaraprazamanaM sarvabhuutayakSaraakSasagraho apasmaaranaazanam vakSyaami / vidyaadhareNa zuci (4) bhuutvaa zucivastraaNi dhaarakaH susnaatasugagandhavaasitagaaraM ca sugandhodakavaasitam citram citta samaasthaaya sarvasattvadayaaparaH / mahaakaruNaahRdayaM saMbhuutam idaM homakarmaaNi kaarayam / arkakaaSThazamiikaaSThaM kSiiravRkSam athaapi vaa bodhivRkSakaaSTham ity eva etaaM samidbhir agni prajvaalayaM laajaasarSapapadmaM padmanaaDam eva ca patraM ca dadhimadhughRtaaktaa (5) juhuyaat / aSTottarasahasram amoghapaazahRdayaM tataH / amoghapaazakrodharaajenaabhiSincayam aSTottarazatam / aSTottarazatam amoghapaazamudreNa mudrayaM tato pariniSThitahomakaaryaaNi sadyam eva yojanasamantena sarva-iityupadrava-upasarvavyaadhiparamadurbhikSakaantaarasvacakraparacakrabhayaa pratyarthikapratyamitrabhayaa sarvacoradhuurtataskaracaNDamRga(6)aaziiviSaduSTaviza(>duSTaviSa??)mRtsaviza(>mRtsaviSa??)praaNakabhayaa prazamayanti na prabhaviSyanti yojanazataM na jvaraa na vyaadhi na rogaa na yakSa na raakSasabhuutagrahaa na prabhaviSyanti prazamaM gacchati sarvakalikalahavivaadaa DimbaDamaratarjanaavarodhanabandhanataaDanaa na prabhaviSyatni / prazamaM gacchati / sarvasattvaanaaM kSemaM bhaviSyati / (to be continued) agnyaavaahanahomavidhi amoghapaazakalparaaja 39a,4-39b,6 [42,11-44,14] (continued from above) subhikSaM ramaNiiyaM bahujanaa kiirNamanuSyaM puSpaphalasaMpannaM (39a,7) bhaviSyati / prabhuutadhanadhaanyasasyaniSpattir bhaviSyati / surasaani suparipakvapariniSpannaani bhaviSyanti sarvatRNagulmauSadhivanaspatidravyaarohamuulaphalapariniSpannaani bhaviSyanti / na ca bhuuya yaavajjiivana tatra viSaye damanaaya sparzaM vaadamanaaya sparzaM vaa zruuyate / nityaarogyaa tatra viSaye zramaNabraahmaNakSatriyavicchuudrastriipuruSadaarakakaarikaa bhaviSyanti / sukhasaMsparza(39b,1)manoramapriitimanasaa bhaviSyanti / maitricittaa karuNaa vihaariNaa bhaviSyanti / te ca sarve devanaagayakSagandharvaasuragaruDakinnaramahoragaa svaarakSitaani / nityaM rakSaavaraNaguptaye samantayojanazataM saMvidhaasyanti / rakSaapratipaalanaM zaantisvastyayanaM kariSyati / catvaaraz ca mahaaraajaanaH sabalaparivaaraa rakSaavaraNaguptaye saMvidhaasyanti paripaalayanti / sarvaduSTaani vaarayanti (2) / iizvaramahezvaradevaputraaH satatasamitaM rakSaavaraNaguptaye saMvidhaasyanti indradevaraajaanan trayastriMzadevaputraparivaaram / brahmaviSNumahezvaraM sarvadevagaNaparivaaraM tatra viSaye svaarakSitaM kariSyanti / ojaM prakSepsyanti sarvasattvaanaaM yajanazamante parirakSanti paripaalayanti / sarvazramaNabraahmaNakSatriyavicchuudraa sarvastriipuruSadaarakadaarikaaM (3) rakSaavaraNaguptaye saMvidhaasyanti / (to be continued) agnyaavaahanahomavidhi amoghapaazakalparaaja 39a,4-39b,6 [42,11-44,14] (continued from above) anena zaantikarmanaanubhaavena sarvasattva sarvapaapaavaraNavinirmuktaa bhaviSyanti / sarvatathaagataa taM viSayaM samanvaaharanti / sarvabodhisattvaa dazasu dikSu sarvabodhisattvagaNa samaayaasyanti / sarvasattvaanaam aazvaasadarzanakaamataa tiSThanti / candrasuuryau sanakSatragaNaa samaanivahanti / sarvasattvaanaa parirakSaNaarthaaya (39b,4) aaryaavalokitezvara satatasamitaM sarvastriipuruSadaarakadaarikaam ekaputrakam ivam aazvaasayanti / parirakSati sarvamanorathaazaa paripuurayiSyati / punaH punar darzanaM daasyanti / atha tena homabhasmanaa gandhodakenaalodya samantacaturdizaM abhiSincen mahaasiimaabandhaH kRto bhavati sarvavyaadhiSu spRzet sarvavyaadhinaam upazaamayati / sarvajvareSu tilakaM kRtvaa sarvajvaraa parimucyate / gandhodakabhasmanaa snapanaM kuru sarveSaaM sarvaavaraNapaapaani vizudhyante / bandhanagataan bandhanaagaare ca vastraaM lepayet sphuTanti / sarvaviSadaSTasya viSamattasya lepayen nirviSo bhaviSyatiiti // agnyaavaahanahomavidhiH samaaptaH // agnyaayatana txt. KS 8.3 [85,12-86,1]. (agnyaadheya) (c) (v) agnyaayatana txt. MS 1.6.10 [102,2-5]. (agnyaadheya) (c) (v) agnyaayatana txt. TB 1.1.4.1-2. (agnyaadheya) (c) (v) agnyaayatana txt. ManZS 1.5.2.7-9. (agnyaadheya) agnyaayatana txt. VarZS 1.4.1.23-24. (agnyaadheya) agnyaayatana txt. BaudhZS 2.6 [41,11-17] uddhana of the aayatana of each zrauta fires. (agnyaadheya, agnyaadheyakarmaanta) agnyaayatana txt. BharZS 5.2.12-21. (agnyaadheya) (c) (v) agnyaayatana txt. ApZS 5.4.1-8. (agnyaadheya) (c) (v) agnyaayatana txt. HirZS 3.3 [305-307]. (agnyaadheya) (c) (v) agnyaayatana txt. VaikhZS 1.2-3 [3,6-5,5]. (agnyaadheya) (v) agnyaayatana txt. KatyZS 4.8.19-20. (agnyaadheya) agnyaayatana contents. KS 8.3 [85,12-86,1]: [85,12-14] the distance between the gaarhapatya and the aahavaniiya is eight steps for a brahmin, [85,14-16] the distance between the gaarhapatya and the aahavaniiya is eleven steps for a raajanya, [85,16-19] the distance between the gaarhapatya and the aahavaniiya is twelve steps for a vaizya, [85,19-20] the distance is indifinite, [85,20-86,1] the distance is to be measured by the eye. agnyaayatana vidhi. KS 8.3 [85,12-86,1] aSTaasu prakrameSu braahmaNenaadheyo 'STaakSaraa gaayatrii gaayatracchandaa12 braahmaNas svasyaivainaM chandasaH praatyenasya aadhatte yathaa pitaa putraM jinva13tv evainaM svaM chando jinvaty, ekaadazasu prakrameSu raajanyenaadheya ekaada14zaakSaraa triSTup triSTupchandaa raajanyas svasyaivainaM chandasaH praatyenasya aa15dhatte yathaa pitaa putraM jinvaty evam enaM svaM chando jinvati, dvaadazasu16 prakrameSu vaizyenaadheyo dvaadazaakSaraa jagatii jagacchandaa vaizyas svasyai17vainaM chandasaH praatyenasya aadhatte yathaa pitaa putraM jinvaty evam enaM svaM18 chando jinvaty, aparimitam avaruNadhaa iti vaa agnim aadhatte 'parimita19 aadheyo 'parimitasyaavarunddhyai, yaavati cakSuSaa manyeta taavaty aadadhiita20 satyaM vai cakSus satya evainam aadhatte. agnyaayatana contents. MS 1.6.10 [102,2-5]: [2-4] the distance between the gaarhapatya and the aahavaniiya is twenty-four steps, [4-5] the distance for one who wishes to prosper is indefinite. agnyaayatana vidhi. MS 1.6.10 [102,2-5] caturviM2zatyaaM prakrameSv aadheyaz caturviMzatyakSaraa vai gaayatrii gaayatram agnez chandaH3 sva evainaM yonau sve chandasy aadhatte tad yasyertsed aparimita eva ta4syaadadhyaat kSeSNu vai parimitam aparimitam evaasmai jiivanam avarunddhe. agnyaayatana contents. TB 1.1.4.1-2: 1a he sets up the fire in the distance of twelve steps, 1b he sets up the fire in the distance measured by the eye, 1-2 he sets up the fire in the distance measured by the eye. agnyaayatana vidhi. TB 1.1.4.1-2 dvaadazasu vikraameSv agnim aadadhiita / dvaadaza maasaaH saMvatsaraH / saMvatsaraad evaninam avarudhyaadhatte /, yad dvaadazasu vikraameSv aadadhiita / parimitam avarundhiita / cakSurnimita aadadhiita / iyad dvaadazavikraamaa iti / parimitaM caivaaparimitaM caavarunddhe / anRtaM vai vaacaa vadati / anRtaM manasaa dhyaayati /1/ cakSur vai satyam / adraag ity aaha / adarzam iti / tat satyam / yaz cakSurnirmite 'gnim aadhatte / satya evainam aadhatte. agnyaayatana the places of the gaarhapatya, anvaahaaryapacana and aahavaniiya are dug out and sprinkled with water, contents. and vidhi. BaudhZS 2.6 [41,10-17] Rtvijo vRtvaarhayitvaa devayajanaM10 yaacitvaa devayajanam aadaaya sphyam aadaayaantareNa vedyuktaraav uddezena11 prapadya jaghanena gaarhapatyaM tiSThan praaciinaM sphyena gaarhapatyasyaaya12tanam uddhanty uddhanyamaanam asyaa amedhyam apa paapmaanaM yajamaanasya hantu /13 zivaa naH santu pradizaz catasraH zaM no maataa pRthivii tokasaa14tety (TB 1.2.1.1) athainad adbhir avokSati zaM no deviir abhiSTaya aapo bhavantu15 piitaye / zaM yor abhisravantu na ity (TB 1.2.1.1) evam evaanvaahaaryapacanasyaayatana16m uddhanty evam evaahavaniiyasyaivam itarayor yadi kariSyan bhavaty. (agnyaadheyakarmaanta) agnyaayatana contents. BharZS 5.2.12-21: 12 he goes to the sacrificial ground which inclines towards the east, 13 he builds a zaalaa with its beams running to the north (udiiciinavaMza), and to the east of the middle beam he makes the place of the gaarhapatya, 14 the place of the aahavaniiya is to the east of the place of the gaarhapatya, 15 in eight steps for a brahmin, in eleven steps for a raajanya, in twelve steps for a vaizya, 16-18 in twenty-four steps or at an indefinite distance, or at a distance measured by sight, 19 the place of the dakSiNaagni is at a distance of the nearer one third to the south-east of the gaarhapatya, 20 the sabhya is to the east of the aahavaniiya, 21 the aavasatha is to the east of the sabhya. agnyaayatana vidhi. BharZS 5.2.12-21 praaciinapravaNaM devayajanam adhyavasyati apeta viita iti (TS 4.2.4.a) /12/ tasminn udiiciiM zaalaaM miitvaagreNa madhyamaM vaMzaM gaarhapatyaayatanaM karoti /13/ agreNa gaarhapatyaayatanam aahavaniiyaaya /14/ aSTaasu prakrameSu braahmaNo 'gnim aadadhiita / ekaadazasu raajanyaH / dvaadazasu vaizyaH /15/ caturviMzatyaam aadheya iti vijnaayate /16/ aparimita ity ekeSaam /17/ cakSurnimita ity ekeSaam /18/ dakSiNataH purastaad vitRtiiyadeze nediiyasi gaarhapatyaayatanaad dakSiNaagner aayatanaM karoti /19/ agreNaahavaniiyaayatanaM sabhyaM minvati /20/ agreNa sabhyam aavasatham /21/ agnyaayatana contents. ApZS 5.4.1-8: 1 he digs up the sacrificial ground inclined towards the east, sprinkles water on it and makes a hut the beam of which runs from the south to the north, 2 to the east of the middle beam there is the place of the gaarhapatya, 3 the place of the aahavaniiya is to the east of it in eight steps for a brahmin, in eleven steps for a raajanya and in twelve steps for a vaizya, 4 a common opinion handed down in the sacred books is that the aahavaniiya is placed in the twenty-four steps or at an indefinite distance or in a not so distant place measured by the eye, 5 the place of the dakSiNaagni is in the south-east at the nearer one third place from the gaarhapatya, 6 the hut of the aahavaniiya and the hut of the gaarhapatya are different, 7 the place of the sabhya is to the east of the aahavaniiya in the sabhaa hut, 8 the place of the aavasathya is to its east in the aavasatha hut.ApZS 5.4.4 caturviMzatyaam aparimite yaavataa vaa cakSuSaa manyate tasmaan naatiduuram aadheya iti sarveSaam avizeSeNa zruuyate /4/ agnyaayatana vidhi. ApZS 5.4.1-8 uddhanyamaanam asyaa amedhyam apa paapmaanaM yajamaanasya hantu / zivaa naH santu pradizaz catasraH zaM no maataa pRthivii tokasaateti (TB 1.2.1.1) praaciinapravaNaM devayajanam uddhatya zaM no deviir abhiSTaya aapo bhavantu piitaye / zaM yor abhisravantu na ity (TB 1.2.1.1) adbhir avokSya tasminn uddiicavaMzaM zaraNaM karoti /1/ tasyaagreNa madhyamaM vaMzaM gaarhapatyaayatanaM bhavati /2/ tasmaat praaciinam aSTaasu prakrameSu braahmaNasyaahavaniiyaayatanam / ekaadazasu raajanyasya / dvaadazasu vaizyasya /3/ caturviMzatyaam aparimite yaavataa vaa cakSuSaa manyate tasmaan naatiduuram aadheya iti sarveSaam avizeSeNa zruuyate /4/ dakSiNataHpurastaad vitRtiiyadeze gaarhapatyasya nediiyasi dakSiNaagner aayatanam /5/ anyad aahavaniiyaagaaram anyad gaarhapatyasya /6/ agreNaahavaniiyaM sabhaayaaM sabhyaH /7/ taM puurveNaavasatha aavasathyaH /8/ agnyaayatana contents. HirZS 3.3 [305-307] (HirZS 3.2 [298,6; 14-15] he sets up the braahmaudanika fire in the house whose beam runs from the south to the north to the east of the middle beam from the aupaasana fire) [305,17] he digs up the place of the gaarhapatya to the east of the braahmaudanika fire, [305,20-21] a mantra, [305,23-24] the place of the dakSiNaagni is in the nearer one third distance from the gaarhapatya in the south-east direction, [306,1] he digs up the place of the aahavaniiya to the east of the gaarhapatya, outside of the two places(?), [306,7] the distance of the gaarhapatya and the aahavaniiya is twelve steps without difference for three varNas, thus iti is taught, [306,11] eight steps for a braahmaNa, eleven steps for a raajanya and twelve steps for a vaizya, [306,13] twenty-four steps or indefinite distance common to three varNas, [306,16] one should measure the distance by the eye, thus it is taught, [306,21-22] sabhya is to the east of the aahavaniiya and the aavasathya is to the east of the sabhya, [306,24] ritual acts are performed in this order, [307,1-2] he sprinkles water on each fire place, [307,4] kharahomas. agnyaayatana vidhi. HirZS 3.3 [305-307] (HirZS 3.2 [298,6] udiiciinavaMzaa zaalaa /6 [298,14-15] tasyaaH puurveNa madhyamaM vaMzam adhivRkSa14suurya aupaasanaad braahmaudanikam aadadhaati /15) [305,17] praaciinaM braahmaudanikaad gaarhapatyaayatanam uddhanti /17 [305,20-21] uddhanyamaanam asyaa amedhyam apa paapmaanaM yajamaanasya hantu / zivaa20 naH santu pradizaz catasraH zaM no maataa pRthivii tokasaateti (TB 1.2.1.1) /21 [305,23-24] dakSiNataH purastaad vitRtiiyadeze nedii23yasi gaarhapatyasya dakSiNaagner aayatanam /24 [306,1] praaciinaM gaarhapatyaayatanaad aahavaniiyaayatanam uddhanti baahyata itarayoH / [306,7] dvaadazasu vikraameSv agnim aadadhiitety avizeSeNa zruuyate / [306,11] aSTaasu braahmaNasyaikaadazasu raajanyasya dvaadazasu vaizyasya / [306,13] caturviMzatir aparimitaM ca saadhaaraNe / [306,16] cakSuSaa prakramaan pramimiiteti vijnaayate / [306,21-22] praaciinam aahavaniiyaat sabhaa tatra sabhyasya praa21ciinam aavasathaH sabhaayaas tatraavasathyasya / [306,24] evam anupuurvaaNy eSaaM karmaaNi kriyante / [307,1-2] zaM no deviir abhiSTaya aapo bhavantu piitaye /1 zaM yor abhisravantu na ity (TB 1.2.1.1) adbhir avokSati /2 [307,4] ud vayaM tamasas pary ud u tyaM citram ity atra kharahomaan eke samaamananti /4. agnyaayatana contents. VaikhZS 1.2-3 [3,6-5,5]: [3,6-7] in a house of a somayaajin a praaciinavaMa agnizaalaa is built which has doors in the east and in the south, [3,7-8] he removes bones, hairs (roman and keza), charcoal, husks, stones, clods, ants and others, agnyaayatana vidhi. VaikhZS 1.2-3 [3,6-5,5] gRhe saumye pazcimapuurvaayataaM tathaanuvaMzaaM puurvadakSiNayor dvaara6yutaam agnizaalaaM kalpayaty, asthiromakezaangaaratuSaazmaloSTa7pipiilikaadiin varjayitvaa, mRdaa zuddhayaa pazcime bhuur iti8 gaarhapatyaayatanaM rajjvaaSTaadazaangulyaa vRttaM bhraamayitvaaSTaangu9lonnataM sthaNDilaM kRtvaa paritaz caturangulivistaaraH hitvaa madhye10 SaDangulaM nimnaM khanati ziSTaM tad uurdhvamekhalaa syaat tat parigataaM11 caturangulivistaaronnataam adhomekhalaaM karoti, tasmaat praacyaam aSTa12padaprakrame braahmaNasyaikaadazaprakrame kSatriyasya dvaadazaprakrame vaizya4,1syaapi suvar ity aahavaniiyaagnyaayatanaM caturazraM caturdikSu dvaatriMza2dangulyaayatam aSTaangulonnataM sthaNDilaM prakalpya puurvavat parito hitvaa3 mekhalaam uurdhvaaM madhye nimnam adhomekhalaaM karoti dvayor madhye4 vedir asiity uktvaa gaarhapatyaahavaniiyasaMbandhaaM dakSiNottarayoz catu5rangulivistaaronnataaM tadantare SoDazaangulivistaaraaM vediM6 kurute /2/7 vedyaaM dakSiNasyaaM pazcime bhaage bhuva ity anvaahaaryapacanaM8 pancaviMzatyangulyaa vRttaM bhraamayitvaa dakSiNaardhe 'rdhacandraakaaraM9 sthaNDilaM puurvavat tasyonnataM madhyanimnam uurdhaadharaa mekhalaa ca10 vedyuttaraM tridhaakRtvaa puurvabhoogottare prakrame vedyunnatam utkaraM kuryaa11d aahavaniiyaat praacyaaM jana iti sabhyaagnyaayatanaM dvaadazaangulonnata12m aahavaniiyavac caturazraM sthaNDilaM paritas tathaiva hitvaa dvaadazaangulaM13 madhyanimnaM caturangulivistaaronnataas tisro mekhalaaH pancaanguli14 vistaaraa madhyamaa mekhalaa tatpraacyaaM maha ity aavasathyaa5,1gnyaayatanaM trikoNaM pazcimadakSiNottareSu pancacatvaariMzadangulaayataM2 sthaNDilaM tasyonnataM madhyanimnaM dve mekhale ca puurvavad aavasathyaM catu3razram ity eke sarveSaaM yaajnikaanaaM yajamaanasyaadhvaryor vaa dakSiNa4hastasya madhyamaanguler madhyamaparvaNaa maanam aacarati /3/5. agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is twelve steps. TB 1.1.4.1 dvaadazasu vikraameSv agnim aadadhiita / (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is twenty-four steps. MS 1.6.10 [102,2-3] caturviM2zatyaaM prakrameSv aadheyaH. (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is twenty-four steps. BharZS 5.2.16 caturviMzatyaam aadheya iti vijnaayate /16/ agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is twenty-four steps. ApZS 5.4.4 caturviMzatyaam aparimite yaavataa vaa cakSuSaa manyate tasmaan naatiduuram aadheya iti sarveSaam avizeSeNa zruuyate /4/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is indefinite/aparimita. MS 1.6.10 [102,4-5] tad yasyertsed aparimita eva ta4syaadadhyaat. (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is indefinite/aparimita. BharZS 5.2.17 aparimita ity ekeSaam /17/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is indefinite/aparimita. ApZS 5.4.4 caturviMzatyaam aparimite yaavataa vaa cakSuSaa manyate tasmaan naatiduuram aadheya iti sarveSaam avizeSeNa zruuyate /4/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is to be measured by the eye. KS 8.3 [85,20-86,1] yaavati cakSuSaa manyeta taavaty aadadhiita20 satyaM vai cakSus satya evainam aadhatte (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is to be measured by the eye. TB 1.1.4.1 cakSurnimita aadadhiita / iyad dvaadazavikraamaa iti / parimitaM caivaaparimitaM caavarunddhe / anRtaM vai vaacaa vadati / anRtaM manasaa dhyaayati /1/ cakSur vai satyam / adraag ity aaha / adarzam iti / tat satyam / yaz cakSurnirmite 'gnim aadhatte / satya evainam aadhatte (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is to be measured by the eye. BharZS 5.2.18 cakSurnimita ity ekeSaam /18/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is to be measured by the eye. ApZS 5.4.4 caturviMzatyaam aparimite yaavataa vaa cakSuSaa manyate tasmaan naatiduuram aadheya iti sarveSaam avizeSeNa zruuyate /4/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is eight steps for a braahmaNa, eleven for a raajanya and twelve for a vaizya. KS 8.3 [85,12-17] aSTaasu prakrameSu braahmaNenaadheyo 'STaakSaraa gaayatrii gaayatracchandaa12 braahmaNas svasyaivainaM chandasaH praatyenasya aadhatte yathaa pitaa putraM jinva13tv evainaM svaM chando jinvaty, ekaadazasu prakrameSu raajanyenaadheya ekaada14zaakSaraa triSTup triSTupchandaa raajanyas svasyaivainaM chandasaH praatyenasya aa15dhatte yathaa pitaa putraM jinvaty evam enaM svaM chando jinvati, dvaadazasu16 prakrameSu vaizyenaadheyaH. (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is eight steps for a braahmaNa, eleven for a raajanya and twelve for a vaizya. BharZS 5.2.15 aSTaasu prakrameSu braahmaNo 'gnim aadadhiita / ekaadazasu raajanyaH / dvaadazasu vaizyaH /15/ (agnyaadheya, agnyaayatana) agnyaayatana note, the distance between the gaarhapatya and the aahavaniiya is eight steps for a braahmaNa, eleven for a raajanya and twelve for a vaizya. ApZS 5.4.2-3 tasyaagreNa madhyamaM vaMzaM gaarhapatyaayatanaM bhavati /2/ tasmaat praaciinam aSTaasu prakrameSu braahmaNasyaahavaniiyaayatanam / ekaadazasu raajanyasya / dvaadazasu vaizyasya /3/ (agnyaadheya, agnyaayatana) agnyagaara see agnyaayatana. agnyagaara see alaMkaraNa: of the agnyagaara. agnyagaara see praaciinavaMza. agnyagaara udiiciinavaMza. MS 1.6.13 [107,20] praaciinaM madhyamaad vaMzaad aadheyas "to the east of the middle beam the fire is to be placed" indicates a hut of udiiciinavaMza. (agnyaadheya) agnyagaara udagvaMzazaalaa. ManZS 1.5.1.13-14 praaciinapravaNa udagvaMzazaalaayaaM praaciinaM madhyamaad vaMzaad aparaahNe lakSaNaM karoti /13/ uddhatyaavokSya tasminn aupaasaniiyaM braahmaudanikam aadadhaati zaalaagniM nirmanthyaM vaa /14/ (agnyaadheya, brahmaudana) agnyagaara udagvaMza/udiico vaMzaan. VarZS 1.4.1.6 devayajanasya triin udiico vaMzaan kRtvaagreNa madhyamaM vaMzam aparaahNe praaciinapravaNa aupaasanam aadhaayaabhijuhoti ... /6/ (agnyaadheya, brahmaudana) agnyagaara agaara or vimita. BaudhZS 2.12 [54,4-7] athaasyaitat purastaad eva juSTe devayajane 'gaaraM vaa vimitaM vaa kaaritaM bhavati tasya dve dvaarau kurvanti praaciiM ca dakSiNaaM ca madhye gaarhapatyasyaayatanaM kurvanti ... . (agnyaadheya, brahmaudana) agnyagaara udiicii zaalaa. BharZS 5.2.12-13 praaciinapravaNaM devayajanam adhyavasyati apeta viita iti /12/ tasminn udiiciiM zaalaaM miitvaagreNa madhyamaM vaMzaM gaarhapatyaayatanaM karoti /13/ (agnyaadheya, agnyaayatana before brahmaudana) agnyagaara udiiciinavaMza zaraNa. ApZS 5.4.1-2 uddhanyamaanam asyaa amedhyam apa paapmaanaM yajamaanasya hantu / zivaa naH santu pradizac catasrah zaM no maataa pRthivii tokasaateti praaciinapravaNaM devayajanam uddhatya zaM no deviir abhiSTaya aapo bhavantu piitaye / zaM yor abhisravantu na ity adbhir avokSya tasminn udiiciinavaMzaM zaraNaM karoti /1/ tasyaagreNa madhyamam vaMzaM gaarhapatyaayatanaM bhavati /2/ (agnyaadheya, agnyaayatana before brahmaudana) agnyagaara udiiciinavaMzaa zaalaa. HirZS 3.2 [298,6] udiiciinavaMzaa zaalaa // (agnyaadheya, devayajana before brahmaudana) agnyagaara praaciinavaMza agnizaalaa: in a house of a somayaajin (gRhe saumye) the sacrificial fires are established in a agnizaalaa which is praaciinavaMza (pazcimapuurvaayataaM tathaanuvaMzaaM)). VaikhZS 1.2 [3,6-7] gRhe saumye pazcimapuurvaayataaM tathaanuvaMzaaM puurvadakSiNayor dvaara6yutaam agnizaalaaM kalpayaty. (agnyaadheya, agnyaayatana, before brahmaudana) agnyagaara according to commentay the aahavaniiyaagaara is praagvaMza and gaarhapatyaagaara is udagvaMza or praagvaMza. KatyZS 4.7.8-10 agnyagaare kurvanti /8/ udagvaMzaM vaaparam /9/ dakSiNapuurve dvaare /10/ (agnyaadheya) commentary on KatyZS 4.7.9 aparaM gaarhapatyaagaaram udagvaMzaM vaa praagvaMzam aahavaniiyaagaaraM tu praagvaMzam eva. (agnyaadheya, agnyaayatana after brahmaudana, before agnimanthana) agnyanvaadhaana see upavasatha. agnyanvaadhaana bibl. A. Hillebrandt, 1879, Das altindische Neu- und Vollmondsopfer, pp. 1-3. agnyanvaadhaana txt. ManZS 1.1.1.11. (darzapuurNamaasa) (c) (v) agnyanvaadhaana txt. BaudhZS 1.1 [1,4-7]. (darzapuurNamaasa) (c) (v) agnyanvaadhaana txt. BaudhZS 20.1 [3,4-4,5]. (dvaidhasuutra) (c) (v) agnyanvaadhaana txt. BaudhZS 24.21 [205,7-10]. (karmaantasuutra, darzapuurNamaasa) (c) (v) agnyanvaadhaana txt. ApZS 1.1.2-7. (darzapuurNamaasa) (c) (v) agnyanvaadhana txt. HirZS 1.2 [68-72]. (darzapuurNamaasa) (c) (v) agnyanvaadhaana txt. KatyZS 2.1.2-7. (c) (v) agnyanvaadhaana txt. VaitS 1.12. (c) (v) agnyanvaadhaana contents and vidhi: before the upavasatha after eating food he carries burning wood from the gaarhapatya to the aahavaniiya. ManZS 1.1.1.11 upavatsv azane bhukte gaarhapatyaad aahavaniiyaM jvalantaM praNayati /11/ agnyanvaadhaana contents. BaudhZS 1.1 [1,4-7]: [1,4-5] the time: when he does not see the moon or when he see the moon full, [1,5-6] he adds wood to the fire: three pieces on the gaarhapatya, three pieces on the anvaahaaryapacana and three pieces on the aahavaniiya, [1,6-7] he sweeps around them, [1,7] he prepares the upavasatha. agnyanvaadhaana vidhi. BaudhZS 1.1 [1,4-7] candramasaM vaa4nirjnaaya saMpuurNaM vaa vijnaayaagniin anvaadadhaati triiNi kaaSThaani5 gaarhapatye 'bhyaadadhaati triiNy anvaahaaryapacane triiNy aahavaniiye pari6samuuhanty upavasathasya ruupaM kurvanty. (darzapuurNamaasa) agnyanvaadhaana contents. BaudhZS 20.1 [3,4-4,5]: [3,4] introduction, [3,4] the text of the BauhZS 1.1 [1,4-7] is the opinion of aupamanyaviiputra, [3,4-8] the opinion of baudhaayana: it is done with the verses of the vihavya suukta, those who hand down nine verses use each three verses to the three fires, those who hand down eight verses use them by repeating the first or the last verse two times, those who hand down ten verses use each three verses to the three fires and recites the tenth verse while standing to the north of the aahavaniiya, [3,8-11] the opinion of zaaliiki: fuel has been added once to the gaarhapatya, the origin of the anvaahaaryapacana fire is the village, fuel is added only to the aahavaniiya by using the (first) vihavya verse, the rest of the verses is recited by one who stands to the north of the aahavaniiya, [3,11-13] the opinion of aupamanyava: fuel is added by one different vihavya verse to each of the three fires and the rest of the vihavya verses are recited by one who stands to the north of the aahavaniiya, [3,13-4,3] the opinion of maudgalya: fuel is given only to the aahavaniiya with three specific mantras (TB 3.7.4.3-4), [4,3-5] the opinion of maitreya: fuel is given only to the aahavaniiya with one vihavya verse and fuel is given to other fires without mantra, the rest of the vihavya verses are recited by the yajamaana while standing to the north of the aahavaniiya, [4,5] the opinion of raathiitara: fuel is given only by reciting vyaahRtis. agnyanvaadhaana vidhi. BaudhZS 20.1 [3,4-4,5] agniinaam anvaadhaana iti // suutram aupamanyaviiputrasyaatro ha4 smaaha baudhaayano vihavyaabhir agniin anvaadadhyaat tisRbhis tisRbhir e5kaikaM ye nava samaamaneyur atha ye 'STau prathamaaM cottamaaM vaa dvir a6bhyaavartayeyur atha ye daza tisRbhis tisRbhir ekaikam anvaadhaayottare7NaahavaniiyaM tiSThan dazamiiM nigaded ity atro ha smaaha zaaliikir yo8 nu khalu gaarhapatyaH sakRd anvaahita eSa bhavati graamayonir a9nvaahaaryapacana aahavaniiyam evaikaM vihavyayaanvaadadhyaad athaatiziSTaa10 uttareNaahavaniiyaM tiSThan nigaded ity atro ha smaahaupamanyavo11 vihavyaabhir evaagniin anvaadadhyaad ekaikam ekaikayaathaatiziSTaa utta12reNaahavaniiyaM tiSThan nigaded ity atro ha smaaha maudgalya aahava13niiyam evaikam anvaadadyaad agniM gRhNaami surathaM yo mayobhuur ya14 udyantam aarohati suuryam ahne / aadityaM jyotiSaaM jyotir uttamaM15 zvo yajnaaya ramataaM devataabhyaH // (TB 3.7.4.3) vasuun rudraan aadityaan indreNa saha16 devataaH / taaH puurvaH parigRhNaami sva aayatane maniiSayaa //17 (TB 3.7.4.3) imaam uurjaM pancadaziiM ye praviSTaas taan devaan parigRhNaami puurvaH /18 agnir havyavaaD iha taan aavahatu paurNamaasaM havir idam eSaaM4,1 mayiiti (TB 3.7.4.3-4) paurNamaasyaam amaavaasyaM havir idam eSaaM mayiity (TB 3.7.4.4) amaa2vaasyaayaam ity atro ha smaaha maitreya aahavaniiyam evaikaM vihavya3yaanvaadadhyaat tuuSNiim itaraav athaatiziSTaa uttareNaahavaniiyaM tiSTha4n nigaded iti vyaahRtibhir evaagniin anvaadadhyaad iti raathiitaraH //5 agnyanvaadhaana contents. BaudhZS 24.21 [205,7-10]: [205,7-9] on the day of the upavasatha, [205,9] before the praataragnihotra, [205,9-10] he collects rude sticks for the anvaadhaana. agnyanvaadhaana vidhi. BaudhZS 24.21 [205,7-10] athopavasasthaanaani caturdazii7 pancadazii SoDazii na tu trayodazii saptadazii bhavataH so8 'yam aahitaagnir upavasathiiye 'han puraa praataragnihotraat pinkhyaan(?) upa9saadayed anvaadhaanaarthaan. (karmaantasuutra, darzapuurNamaasa) agnyanvaadhaana contents. ApZS 1.1.2-7: 2 after the praataragnihotra he brings a new fire from the gaarhapatya to the aahavaniiya and adds fuel, 3 agnipraNayana is not performed for the gatazrii, 4-7 uses of the mantras, TS version of the vihavya suukta. agnyanvaadhaana vidhi. ApZS 1.1.2-7 praataragnihotraM hutvaanyam aahavaniiyaM praNiiyaagniin anvaadadhaati /2/ na gatazriyo 'nyam agniM praNayati /3/ devaa gaatuvido gaatuM yajnaaya vindata / manasaspatinaa devena vaataad yajnaH prayujyataam iti (TB 3.7.4.1) japitvaa mamaagne varco vihaveSv astv ity (TS 4.7.14.a) aahavaniiyam upasaminddhe / uttarayaa (TS 4.7.14.b) gaarhapatyam uttarayaa(TS 4.7.14.c) anvaahaaryapacanam /4/ tisRbhis tisRbhir vaa (TS 4.7.14.a-c; d-f; g-k,) /5/ uttamaaM (TS 4.7.14.l) tu japed aahavaniiye vaadadhyaat /6/ vyaahRtiibhir anvaadhaanam eke samaamananti /7/ agnyanvaadhana contents. HirZS 1.2 [68-72]: [68,6-8] after the praataragnihotra he extinguishes the aahavaniiya or takes fire from it and when the sun rises he takes fire from the gaarhapatya and adds fuel to the aahavaniiya with the first vihavya suukta: TS 4.7.14.a, then to the gaarhapatya with TS 4.7.14.b and then to the dakSiNaagni with TS 4.7.14.c, [70,23] or he adds fuel to the aahavaniiya with TS 4.7.14.a to c, [71,6] (according to commentary) three mantras of the vihavya suuktas TS 4.7.14.a to c are used at the aahavaniiya, the next three mantras d-f at the gaarhapatya and the next three mantras g-i at the dakSiNaagni, [71,9] according to one opinion vyaahRtis are used, [71,11-27] use of ten mantras of TB 3.7.4.3-TB 3.7.4.6, [72,1] one opinion is that the vihavya mantras are not used and the agnyanvaadhaana is performed only with the ten mantras of TB 3.7.4.3-TB 3.7.4.6. agnyanvaadhana vidhi. HirZS 1.2 [68-72] [68,6-8] praataragnihotraM hutvaanugamayitvaagnihotrikam apoddhRtya6 vodita aaditye gaarhapatyaad aahavaniiyam uddhRtya mamaagne varca7 ity (TS 4.7.14.a) anvaadadhaaty uttarayaa (TS 4.7.14.b) gaarhapatyam uttarayaa (TS 4.7.14.c) dakSiNaagnim /8 [70,23] sarvaabhir vaahavaniiyam / [71,6] avaziSTaa vikalpaarthaaH / [71,9] vyaahRtiibhir anvaadadhaatiity ekeSaam / [71,11-27] agniM gRhNaami surathaM yo mayobhuur ya udyantam aarohati suuryam ahne /11 aadityaM jyotiSaaM jyotir uttamaM zvo yajnaaya ramataaM devataa12bhyaH // (TB 3.7.4.3) vasuun rudraan aadityaan indreNa saha devataaH / taaH puurvaH pari13gRhNaami sva aayatane maniiSayaa // (TB 3.7.4.3) imaam uurjaM pancadaziiM ye praviSTaa14s taan devaan parigRhNaami puurvaH / agnir havyavaaD iha taan aavahatu paurNa15maasaM havir idam eSaaM mayiity (TB 3.7.4.3-4) paurNamaasyaam aamaavaasyaM havir ida16m eSaaM mayiity (TB 3.7.4.4) amaavaasyaayaam itisRbhir aahavaniiyam antaraagnii paza17vo devasaMsadam aagaman / taan puurvaH parigrhNaami sva aayatane manii18Sayety (TB 3.7.4.4) antaraagnii tiSThaJ japatiiha prajaa vizvaruupa ramantaam agniM gRhapa19tim abhisaMvasaanaaH / taaH puurvaH parigRhNaami sva aayatane manii20Sayaa // (TB 3.7.4.4-5) iha pazavo vizvaruupaa ramantaam agniM gRhapatim abhisaMvasaanaaH /21 taan puurvaH parigrhNaami sva aayatane maniiSayeti (TB 3.7.4.5) dvaabhyaaM gaarpahatya22m ayaM pitRNaam agnir avaaD dhavyaa pitRbhya aa / taM puurvaH parigRhNaamy aviSaM23 naH pituM karad iti (TB 3.7.4.5) dakSiNaagnim ajasraM tvaaM sabhaapaalaa vijaya24m aagaM samindhataam / agne diidaaya me sabhya vijityai zaradaH25 zatam iti (TB 3.7.4.5-6) sabhyam annam aavasathiiyam abhiharaaNi zaradaH zatam / aava26sathe zriyaM mantram ahir budhniyo niyacchatv ity (TB 3.7.4.6) aavasathyam / [72,1] iti vaitaabhiH / agnyanvaadhaana contents. KatyZS 2.1.2-7: 2 either the adhvaryu or the yajamaana adds the first wood to the fires, 3 he adds wood on the aahavaniiya with RV 10.128.1, 4 the second wood silently, 5 on the same way on the other two fires, 6 or with the mahaavyaahRtis in the order of gaarhapatya, dakSiNaagni and aahavaniiya (praaksaMstha), 7 or without mantras in the same order. agnyanvaadhaana vidhi. KatyZS 2.1.2-7 agnyanvaadhaanam adhvaryur yajamaano vaa /2/ mamaagne varco vihaveSv astu vayaM tvendhaanaas tanvaM pusema mahyaM namantaaM pradizaz catasras tvayaadhyakSeNa pRtanaa jayemety (RV 10.128.1) aahavaniiye samidham aadadhaati /3/ tuuSNiiM dvitiiyaam /4/ evam itarayor agnyoH /5/ mahaavyaahRtibhir vaa praaksaMstham /6/ tuuSNiiM vaa yathaapuurvam /7/ agnyanvaadhaana contents. VaitS 1.12: he adds wood on the aahavaniiya, gaarhapatya and dakSiNaagni according to their shares. agnyanvaadhaana vidhi. VaitS 1.12 aahavaniiyagaarhapatyadakSiNaagniSu mamaagne varcaH (AV 5.3.1) iti samidho 'nvaadadhaati vibhaagam /12/ (commentary hereon: vibhaagavacanaat tisRbhir aahavaniiye catasRbhir gaarhapatye tisRbhir dakSiNaagnau. agnyanvaadhaana txt. KS 31.15 [17,5-9]. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agnyanvaadhaana txt. MS 1.4.5 [52,9-13]. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agnyanvaadhaana txt. TS 1.6.7.1-2. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agnyanvaadhaana txt. ZankhZS 4.2.1-14. (darzapuurNamaasa, yaajamaana, upavasatha) (c) (v) agnyanvaadhaana txt. ManZS 1.4.1.7. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agnyanvaadhaana txt. VarZS 1.1.2.3-4. (darzapuurNamaasa, yaajamaana, upavasatha) (v) agnyanvaadhaana txt. BharZS 4.1.3-3.2. (darzapuurNamaasa, yaajamaana, upavasatha) (c) (v) agnyanvaadhaana txt. ApZS 4.1.8-4.2.2. (darzapuurNamaasa, yaajamaana, upavasatha) (c) (v) agnyanvaadhaana txt. HirZS 6.1 [505,27; 506,1-3]. (darzapuurNamaasa, yaajamaana, upavasatha) (c) (v) agnyanvaadhaana txt. VaikhZS 3.1-2 [32,9-33,10]. (darzapuurNamaasa, yaajamaana) (c) (v) agnyanvaadhaana txt. KauzS 1.33. (v) agnyanvaadhaana vidhi. KS 31.15 [17,5-9] samRtayajno vaa eSa yad darzapuurNamaasau kasya vaa ha devataa yajnam aaga5cchanti kasya vaa na bahuunaaM samaanam ahar yajamaanaanaaM yo vai devataaH puurve6dyur gRhNaati tasya zvo bhuute yajnam aagacchanti mamaagne varco vihaveSv astv (KS 4.14 [38,16-17]) i8ti puurvam agniM gRhNaaty agnis sarvaa devataa devataa eva puurvedyur gRhNaati taa8z zvo bhuute 'bhiyajate. agnyanvaadhaana vidhi. MS 1.4.5 [52,9-13] samRtayajno vaa eSa yad darzapuurNamaasau kasya vaaha yakSyamaaNasya9 devataa yajnam aagacchanti kasya vaa na bahuunaaM samaanam ahar yajamaanaanaaM10 yaH puurvedyur agniM gRhNaati sa zvo bhuute devataa abhiyajate mamaagne varco11 vihaveSv astv iti (MS 1.4.1 [47,1-2]) puurvam agniM gRhNaati devataa vaa etat puurvedyur agrahiit taaH12 zvo bhuute 'bhiyajate. agnyanvaadhaana vidhi. TS 1.6.7.1-2 yathaa vai samRtasomaa evaM vaa ete samRtayajnaa yad darzapuurNamaasau kasya vaa 'ha devaa yajnam aagachanti kasya vaa na bahuunaaM yajamaanaanaaM yo vai devataaH puurvaH parigRhNaati sa enaaH zvo bhuute yajata / etad vai devataanaam aayatanaM yad aahavaniiyo 'ntaraagnii pazuunaaM gaarhapatyo manuSyaaNaam anvaahaaryapacanaH pitRNaam /agniM gRhNaati sva evaayatane devataaH pari/1/ gRhNaati taaH zvo bhuute yajate / agnyanvaadhaana contents. ZankhZS 4.2.1-14: 1 on the previous day he adds fuel on the three fires in the iSTis and pazubandha, 2 with the third mahaavyaahRti, namely svaH, on the aahavaniiya, 3 with the first, namely bhuuH, on the gaarhapatya, 4 with the middle, namely bhuvaH, on the dakSiNaagni, 5 without any mantra he adds further two pieces of fuel on each fire, 6 he adds the tenth fuel on the aahavaniiya with the whole mahaavyaahRtis, 7 in the place of the mahaavyaahRtis four verses of the vihavya suukta (RV 10.128.1-9) are used in sequence: with the first on the aahavaniiya, with the second on the gaarhapatya, with third on the dakSiNaagni and with the fourth again on the aahavaniiya the tenth samidh, 8 with the rest, namely from the fifth to tenth verse, he worships the three agnis, 9 with ten verses, namely RV 1.97.1-7, RV 1.189.1, RV 5.4.10 and RV 10.87.20 the agnyanvaadhaana and agnyupasthaana are performed, 10 two suuktas, RV 10.187 and RV 1.94 are used in the agnyupasthaana, 11 agnyanvaadhaana without mantras in suutra 5 is the opinion of praagahi, 12 that with the mahaavyaahRtis is of paingya, 13 that with vihavya suukta is of kauSiitaka, 14 the last one is of aaruNa. agnyanvaadhaana vidhi. ZankhZS 4.2.1-14 agniin anvaadadhaatiiSTipazubandheSu puurvedyuH /1/ aahavaniiye mahaavyaahRtyottamayaa /2/ prathamayaa gaarhapatye /3/ dakSiNaagnau madhyamayaa /4/ dve dve ca tuuSNiim /5/ aahavaniiye dazamiiM samastaabhiH /6/ mahaavyaahRtiinaaM vaa sthaane catasro vihavyasyaanupuurveNa /7/ upasthaanaM a zeSeNa /8/ apa naH zozucad agham iti sapta (RV 1.97.1-7) agne naya (RV 1.189.1) yas tvaa hRdaa (RV 5.4.10) tvaM no agne adharaad (RV 10.87.20) iti vaa dazabhiH /9/ praagnaye vaacam (RV 10.187) imaM stomam (RV 1.94) iti copasthaanaM suuktaabhyaaM /10/ tuuSNiiM praagahiiyam /11/ mahaavyaahRtibhiH paingyam /12/ kauSiitakaM vihavyena /13/ aaruNam uttamam /14/ agnyanvaadhaana vidhi. ManZS 1.4.1.7 mamaagne varca ity (MS 1.4.1 [47,1-2]) aahavaniiye samidham aadadhaati purastaatpratyaGmukha uurdhvas tiSThaMs tuuSNiim aparayoH /7/ (darzapuurNamaasa, yaajamaana) agnyanvaadhaana vidhi. VarZS 1.1.2.3-4 agniM gRhNaami surathaM yo mayobhuur ya udyantam aarohati svarvid eti / aadityaM tejasaaM teja uttamaM zvo yajnaaya camataaM devataabhyaH // imaam uurjaM pancadaziiM yaaH praviSTaas taa devataaH parigRhNaami sarvaaH / paurNamaasaM havir idaM juSantaam aamaavaasyaM havir idaM juSantaam // iti yathaaruupaM gaarhapatyaad aahavaniiyaM jvalantaM praNiiya mamaagne varco vihaveSv ity (MS 1.4.1 [47,1-2]) anvaadadhaati /3/ uttaraabhyaaM vaihaviibhyaam aparayor anvavadhaaya vratam upaiti /4/ agnyanvaadhaana contents. BharZS 4.1.3-3.2: 1.3 the adhvaryu mutters a mantra before the agnyanvaadhaana, 1.4 he seizes, namely adds fuel, to the aahavaniiya with TS 4.7.14.a, 1.5 without mantra to the gaarhapatya and the anvaahaaryapacana, 1.6 or to the gaarhapatya with TS 4.7.14.b and to the anvaahaaryapacana with TS 4.7.14.c, 1.7 or to the aahavaniiya with TS 4.7.14.a-c, to the gaarhapatya with TS 4.7.14.d-f and to the anvaahaaryapacana with TS 4.7.14.g-i, 1.8 he mutters TS 4.7.14.k or adds fuel to the aahavaniiya with it, 1.9 some teach the agnyanvaadhaana with vyaahRtis, 1.10 others teach the agnyupasthaanas by the yajamaana with the vyaahRtis, 1.11 upasthaana of the aahavaniiya by the yajamaana, 2.1 he recites a mantra standing between the aahavaniiya and the gaarhapatya, 2.2 upasthaana of the gaarhapatya, 2.3 upasthaana of the anvaahaaryapacana, 2.4 upasthaana of the sabhya, 2.5 upasthaana of the aavasathiiya, 2.6 upasthaana of the three fires, 3.1 the aahavaniiya of the agnihotra is used or the new fire is carried from the gaarhapatya, 3.2 three sequences of azana, agnyanvaadhaana and vratopaayana. agnyanvaadhaana vidhi. BharZS 4.1.3-3.2 (4.1.3-11) agnihotraM hutvaa devaa gaatuvido gaatuM yajnaaya vindata / manasas patinaa devena vaataad yajnaH prayujyataam // (TB 3.7.4.1) ity adhvaryur japitvaa praatar agniin anvaadadhaati /3/ mamaagne varco vihaveSv astu iti (TS 4.7.14.a) puurvam agniM gRhNaati /4/ tuuSNiim aparau /5/ dvitiiyayaa gaarhapatyaM tRtiiyayaanvaahaaryapacanam /6/ tisRbhis tisRbhir vaikaikam /7/ uttamaaM tu japed aahavaniiye vaadadhyaat /8/ vyaahRtiibhir agnyanvaadhaanam eke samaamananti /9/ yaajamaanam eke /10/ agniin anvaadhiiyamaanaan yajamaana upatiSThate agniM gRhNaami surathaM yo mayobhuurya udyantam aarohati suuryam ahne / aadityaM jyotiSaaM jyotir uttamaM zvo yajnaaya ramataaM devataabhyaH // (TB 3.7.4.3) vasuun rudraan aadityaan indreNa saha devataaH / taaH puurvaH parigRhNaami sva aayatane maniiSayaa // (TB 3.7.4.3) imaam uurjaM pancadaziiM ye praviSTaas taan devaan parigRhNaami puurvaH / agnir havyavaaD iha taan aavahatu paurNamaasaM havir idam eSaaM mayi // (TB 3.7.4.3-4) aamaavaasyaM havir idam eSaaM mayi // (TB 3.7.4.3-4) iti yathaalingam aahavaniiyam /11/ agnyanvaadhaana vidhi. BharZS 4.1.3-3.2 (4.2.1-6) antaraagnii pazavo devasaMsadam aagaman / taan puurvaH parigrhNaami sva aayatane maniiSayaa // (TB 3.7.4.4) ity antaraagnii tiSThan japati /1/ iha prajaa vizvaruupa ramantaam agniM gRhapatim abhisaMvasaanaaH / taaH puurvaH parigRhNaami sva aayatane maniiSayaa // (TB 3.7.4.4-5) iha pazavo vizvaruupaa ramantaam agniM gRhapatim abhisaMvasaanaaH / taan puurvaH parigrhNaami sva aayatane maniiSayaa // (TB 3.7.4.5) iti gaarhapatyam /2/ ayaM pitRNaam agnir avaaD dhavyaa pitRbhya aa / taM puurvaH parigRhNaamy aviSaM naH pituM karat // (TB 3.7.4.5) ity anvaahaaryapacanam /3/ ajasraM tvaaM sabhaapaalaa vijayam aagaM samindhataam / agne diidaaya me sabhya vijityai zaradaH zatam // (TB 3.7.4.5-6) iti sabhyam /4/ annam aavasathiiyam abhiharaaNi zaradaH zatam / aavasathe zriyaM mantram ahir budhniyo niyacchatu // (TB 3.7.4.6) ity aavasathiiyam /5/ idam aham agnijyeSThebhyo vasubhyo yajnaM pravraviimi / idam aham indrajyeSThebhyo rudrebhyo yajnaM pravraviimi // idam ahaM varuNajyesThebhya aadityebhyo yajnaM pravraviimi // (TB 3.7.4.6-7) iti sarvaan /6/ agnyanvaadhaana vidhi. BharZS 4.1.3-3.2 (4.3.1-2) ya evaiSo 'gnihotraaya praNiitas taM gRhNiiyaad ity aazmarathyaH / anyaM praNiiyety aalekhanaH /1/ azanam agnyanvaadhaanaM vratopaayanam ity evam anupuurvaaNy eke samaamananti / agnyanvaadhaanam azanaM vratopaayanam ity eke / vratopaayanam azanam agnyanvaadhaanam ity eke /2/ agnyanvaadhaana contents. ApZS 4.1.8-4.2.2: 4.1.8 on the aahavaniiya, 4.1.9 while standing between the gaarhapatya and the aahavaniiya, 4.1.10 on the gaarhapatya, 4.2.1a on the dakSiNaagni, 4.2.1b on the sabhya, 4.2.1c on the aavasathya, 4.2.2 he recites a mantra after the agnyanvaadhaana. agnyanvaadhaana vidhi. ApZS 4.1.8-4.2.2 agniM gRhNaami surathaM yo mayobhuur ya udyantam aarohati suuryam ahne / aadityaM jyotiSaaM jyotir uttamaM zvo yajnaaya ramataaM devataabhyaH // (TB 3.7.4.3) vasuun rudraan aadityaan indreNa saha devataaH / taaH puurvaH parigRhNaami sva aayatane maniiSayaa // (TB 3.7.4.3) imaam uurjaM pancadaziiM ye praviSTaas taan devaan parigRhNaami puurvaH / agnir havyavaaD iha taan aavahatu paurNamaasaM havir idam eSaaM mayy (TB 3.7.4.3-4) aamaavaasyaM havir idam eSaaM mayiiti (TB 3.7.4.4) yathaalingam aahavaniiye 'nvaadhiiyamaana japati /8/ antaraagnii pazavo devasaMsadam aagaman / taan puurvaH parigRhNaami sva aayatane maniiSayety (TB 3.7.4.4) antaraagnii tiSThan japati /9/ iha prajaa vizaruupaa ramantaam agniM gRhapatim abhisaMvasaanaaH / taaH puurvaH parigRhNaami sva aayatane maniiSayaa // (TB 3.7.4.4-5) iha pazavo vizvaruupaa ramantaam agniM gRhapatim abhisaMvasaanaaH / taan puurvaH parigRhNaami sva aayatane maniiSayeti (TB 3.7.4.5) gaarhapatyam /10/ ayaM pitRRNaam agnir avaaD Dhavyaa pitRbhya aa / taM puurvaH parigRhNaamy aviSaM naH pituM karad iti (TB 3.7.4.5) dakSiNaagnim // ajasraM tvaa sabhaapaalaa vijayabhaagaM samindhataam / agne diidaaya me sabhya vijityai zaradaH zatam iti (TB 3.7.4.5-6) sabhyam // annam aavasathiiyam abhiharaaNi zaradaH zatam / aavasathe zriyaM mantram ahir budhniyo niyacchatv ity (TB 3.7.4.6) aavasatahyam /1/ idam aham agnijyeSThyebhyo vasubhyo yajnaM prabraviimi / idam aham indrajyeSThebhyo rudrebhyo yajnaM prabraviimi / idam ahaM varuNajyeSThebhyo aadityebhyo yajnaM prabraviimiity (TB 3.7.4.6-7) agnvaahiteSu japati /2/ agnyanvaadhaana contents. HirZS 6.1 [505,27; 506,1-3]: [505,27] japa while the adhvaryu adds fuel to each fire, [506,1-3] japa after the agnyanvaadhaana. agnyanvaadhaana vidhi. HirZS 6.1 [505,27; 506,1-3] [505,27] agniM gRhNaami suratham ity (TB 3.7.4.3) anvaadhiiyamaaneSu japati / [506,1-3] idam aham agnijyeSThebhyo vasubhyo yajnaM prabraviimiidam aha1m indrajyeSThebhyo rudrebhyo yajnaM prabraviimiidaM ahaM varu2NajyeSThebhya aadityebhyo yajnaM prabraviimiity (TB 3.7.4.6-7) anvaahiteSu / agnyanvaadhaana contents. VaikhZS 3.1-2 [32,9-33,10]: 1 [32,9-10] after the morning agnihotra the extinguishes the aahavaniiya or takes out the fire of it, 1 [32,10-11] when the sun rises he meditates on naaraayaNa, 1 [32,11-13] he takes the fire from the gaarhapatya, puts it on the aahavaniiya and adds fuel, 2 [33,1-3] the yajamaana recites three mantras then the adhvaryu puts three samidhs, 2 [33,3-4] he recites a mantra while standing between the aahavaniiya and the gaarhapatya, 2 [33,4-5] the adhvaryu adds fuel on the gaarhapatya and the yajamaana murmurs two mantras, 2 [33,5-6] the adhvaryu adds fuel to the anvaahaaryapacana and the yajamaana murmurs a mantra, 2 [33,7-8] the adhvaryu adds fuel to the sabhya and the yajamaana murmurs a mantra, 2 [33,8-9] the adhvaryu adds fuel to the aavasathya and the yajamaana murmurs a mantra, agnyanvaadhaana vidhi. VaikhZS 3.1-2 [32,9-33,10] adhvaryuH praataragnihotraM9 hutvaanugamayitvaapoddhRtya vodita aaditye dhyaayan naaraayaNaM viSNor nu10 kam iti (TS 1.2.13.i) japitvaa gaarhapatyaad aahavaniiyam uddhRtyaahavaniiyaayatane 'gniM11 pratiSThaapya devaa gaatuvida iti (TB 3.7.4.1) japitvaa mamaagne varca iti12 (TS 4.7.14.a) samidham anvaadadhaati /1/13 yajamaano 'gniM gRhNaami surathaM (TB 3.7.4.3) vasuun rudraan (TB 3.7.4.3) imaam uurjam iti33,1 (TB 3.7.4.3-4) triin aahavaniiye 'nvaadhiiyamaane japati paurNamaasaM havir iti (TB 3.7.4.4) paurNa2maasyaam aamaavaasyaM havir ity (TB 3.7.4.4) amaavaasyaayaam antaraagnii pazava ity (TB 3.7.4.4) anta3raagnii tiSThaJ japaty adhvaryur mama devaa iti (TS 4.7.14.b) gaarhapatyam anvaadadhaatiiha4 prajaa (TB 3.7.4.4-5) iha pazava iti (TB 3.7.4.5) dvau yajamaano japaty adhvaryur mayi devaa5 ity (TS 4.7.14.c) anvaahaaryapacanam anvaadadhaaty ayaM pitRRNaam iti (cf. TB 3.7.4.5 (pitRNaam)) yajamaano japati6 vyaahRtiibhir anvaadadhaatiity eke 'jasraM tvaaM sabhaapaalaa ity (TB 3.7.4.5-6) adhvaryuH7 sabhyam anvaadadhaati tam eva yajamaano japaty annam aavasathiiyam ity (TB 3.7.4.6) a8dhvaryur aavasathyam anvaadadhaati tam eva yajamaano japaty adhvaryuNaanvaa9hiteSv idam aham agnijyeSThebhya ity (TB 3.7.4.6-7) uttarata upavizya japati. agnyanvaadhaana vidhi. KauzS 1.33 mamaagne varca iti (AV 5.3.1) samidha aadhaaya vratam upaiti /33/ (darzapuurNamaasa, upavasatha, agnyanvaadhaana) agnyanvaadhaana note, not performed in the soma sacrifice, but performed in the diikSaniiyesTi. ApZS 10.4.12-13 darzapuurNamaasaprakRtiinaaM some 'gnyanvaadhaanaM vratopaayanam aaraNyaazanaM jaagaraNam anvaahaaryasya ca daanaM patnyaaH saMnahanaM vimocanam iti na vidyante /12/ agnyanvaadhaanaM tu diikSaNiiyaayaaM kriyeta patnyaaz ca saMnahanam /13/ (agniSToma, iSTis in the soma sacrifice) agnyavabhRtha when a diikSita dies, in the pitRmedha of a diikSita. ApZS 14.21.8 yadi mriyeta praag avabhRthaad agnyavabhRthaM kurviiran /8/ avabhRthaM vaa gamayitvaa prokSyainam abhyudaahRtya svair agnibhir yathaalokaM daheyuH /9/ etaavad ekaahe /10/ agnyavabhRtha when a diikSita dies, in the pitRmedha of a diikSita. HirZS 15.5.29 yadi mriyeta praag avabhRthaad agnyavabhRthaM kuryuH /29/ avabhRthaM vaa gamayitvodaahRtyaavabhRthaad agnibhir abhisamaahaaraM daheyuH /30/ etaavad ekaahe /31/ agnyavabhRtha when a diikSita dies, in the pitRmedha of a diikSita. VaikhZS 21.7 [326,14-17] yadi14 mriyeta yat praag avabhRthaat kRtvaa paitRmedhikena vidhaanena sarvair agnibhi15r darzapuurNamaasaiH saumikaiz ca paatraiH puurveNa sado 'gnyavabhRthaM kuryu16r avabhRthaM vaa gamayitvonmucya diikSaam.agnyuktham anuzaMsa // ZankhZS 9.25.1 (agnicayana, when it is piled up completely). agnyuktha TS 5.6.8.6 pitaa maatarizvaachidraa padaa dhaa achidraa uzijaH padaanu takSuH somo vizvavin netaa neSad bRhaspatir ukthaamadaani zaMsiSad ity aahaitad vaa agner ukthaM tenaivainam anu zaMsati /6/ agnyuktha KB 19.4 [85,17-19] athaitaM saMcitaM saamabhiH17 pariSTuvanty atha hotaaram aahur agnyuktham anujapeti rudro ha vaa eSa devaa18naam azaantaH saMcito bhavati tam evaitac chamayati. agnyuktha ZankhZS 9.25.1 saMcite ariSTute 'gnyuktham anuzaMsety uktaz cityasya pazcaad upavizyaajye yas tuusNiiMzaMsas tenaanaahuuya sajapenaanuzaMsati /1/ (Caland's note 2: ... The passage refers to ZankhZS 7.9.1-2. According to the Comm. the hotR first mutters the formula of ZankhZS 7.9.2 agnir jyotir ... jyotiH suuryaH (the tuuSNiiMzaMsa) and thereupon the formula of ZankhZS 7.9.1 pitaa maatarizvaa etc. (the tuuSNiiMjapa). The last agrees with TS 5.6.8.6: pitaa maatarizvaa ... ity aahaitad vaa agner ukthaM tenaivainam anuzaMsati. AzvZS 4.8.25 differs.) agnyuktha BaudhZS 10.49 [51,1-6] a1thaaha hotar agner ukthenaagnim anuzaMseti yadi hotaa na kaamayate2 yajamaana eva jaghanena pucchaM tRNaani saMstiirya teSuupavizyaagne3r ukthenaagnim anuzaMsati pitaa maatarizvaacchidraa padaa dhaa4 acchidraa uzijaH padaanutakSuH somo vizvavin netaa neSad bRhaspati5r ukthaamadaani zaMsiSad om iti sakRd vaa trir vaa. agnyuktha ApZS 17.12.12 pitaa maatarizveti saMcitokthyena(>saMcitokthena Caland's note 2 hereon) hotaanuzaMsati /12/ (agnicayana) agnyupastaraNa in the darzapuurNamaasa. TS 1.6.7.2-3 upastiiryaH puurvaz caagnir aparaz cety aahur manuSyaaH /2/ in nvaa upastiirNam icchanti kim u devaa yeSaaM navaavasaanam upaasmiJ chvo yakSyamaaNe devataa vasanti ya evaM vidvaan agnim upastRNaati / (darzapuurNamaasa, yaajamaana) agnyupasthaana see agni: annual innovation. agnyupasthaana see aahavaniiya: worshipped. agnyupasthaana see agnikaarya. agnyupasthaana see aupaasana: worshipped. agnyupasthaana see gaarhapatya: worshipped. agnyupasthaana see pravatsyadupasthaana. agnyupasthaana see samidaadhaana. agnyupasthaana text. Y. Ikari, 1996, "vaadhuula zrautasuutra 1.5-1.6 [agnihotra, agnyupasthaana] -- A New Critical Edition of the vaadhuula zrautasuutra, II --," Zinbun: Annals of the Institute for Research in Humanities, Kyoto University, vol. 31, pp. 1-64. agnyupasthaana bibl. J. Gonda, 1980, The mantras of the agnyupasthaana and the sautraamaNii, Amsterdam: North-Holland Publishing Company. (Rev.: Witzel 1981, Kratylos 26, pp. 80-85.) agnyupasthaana bibl. Nao Kasamatsu, 2009, "maitraayaNii saMhitaa `saika no reihai' sho no kousei ni tsuite," Indogaku Bukkyogaku Kenkyu, 57-2, pp. (300)-(304). agnyupasthaana txt. KS 6.9-7.3. (mantra) agnyupasthaana txt. MS 1.5.1-4 (mantra), MS 1.5.5-12 (braahmaNa). agnyupasthaana txt. VS 3.11-43. (mantra) agnyupasthaana txt. TS 1.5.5-10 (5 of the aahavaniiya (m.), 6 of the gaarhapatya (m.), 7 of the aahavaniiya (b.), 8 of the gaarhapatya (b.), 9 braahmaNa, 10 pravaasa (m.)). agnyupasthaana after the agnihotra, J. Gonda, 1989, Prayer and Blessing, p. 36. agnyupasthaana txt. KS 7.4-11. (braahmaNa) agnyupasthaana txt. KS 8.6 [89,16-90,5]. (agnyaadheya) agnyupasthaana txt. KapS 4.8-6.1. agnyupasthaana txt. TB 1.1.10.1-6. (at the end of the agnyaadheya) (c) (v) agnyupasthaana txt. ZB 2.3.2.1-2.4.1.2. (after the agnihotra) agnyupasthaana txt. ZankhZS 2.11-13 (ZankhZS 2.11-12 concluding part of the agnihotra, ZankhZS 2.13 daily worship of the fires). (after the agnihotra) agnyupasthaana txt. ManZS 1.6.2-3 (ManZS 1.6.2 concluding part of the agnihotra; ManZS 1.6.3 pravaasa). (after the agnihotra) agnyupasthaana txt. VarZS 1.5.4.1-25. (after the agnihotra) agnyupasthaana txt. BaudhZS 3.8-9 [76,16-79,9]. (after the agnihotra) agnyupasthaana txt. BaudhZS 3.13-14 [83,12-85,4]. (agnibhyaH pravaasaH) agnyupasthaana txt. VadhZS 1.2.3-4, VadhZS 1.6. agnyupasthaana txt. BharZS 6.1-6. (after the agnyaadheya) agnyupasthaana txt. ApZS 5.18.2. (at the end of the agnyaadheya, before the aagneya aSTaakapaala tantra) (c) (v) agnyupasthaana txt. ApZS 6.16-23. (ApZS 6.16.1-12 concluding part of the agnihotra, mainly using the mantras of TS 1.5.5; ... ; ApZS 6.24-28 pravaasa) (c) (v) agnyupasthaana txt. VaikhZS 2.7-9. (after the agnihotra) agnyupasthaana txt. KatyZS 4.12. (after the agnyaadheya) agnyupasthaana txt. KS 32.5 [23,15-24,2]. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana J. Gonda, 1989, Prayer and Blessing, p. 48f. agnyupasthaana contents. KS 7.4-11: KS 7.4 [65,13-19] use of two mantras KS 6.9 [58,16-17] and [58,18-19], KS 7.4 [65,19-66,2] use of mantra KS 6.9 [59,1-2], KS 7.4 [66,2-4] use of mantra KS 6.9 [59,3-4], KS 7.4 [66,4-5] use of mantra KS 6.9 [59,5-6], KS 7.4 [66,5-7] use of mantra KS 6.9 [59,7-8], KS 7.4 [66,7-11] the aahavaniiya is worshipped with Rcs of the agnyaadheya (?), KS 7.5 [66,13-18] in the puurvapakSa a mantra dedicated agni and soma is used and in the aparapakSa a mantra dedicated to indra and agni, KS 7.5 [66,18-67,1] food is to be given to an atithi in the evening, ... KS 7.6 [67,16-17] he worships with chandas, KS 7.6 [67,17-23] use of mantra KS 6.9 [59,9-11], KS 7.6 [67,23-68,4] use of mantra KS 6.9 [59,12-14], KS 7.6 [68,4-8] use of mantra KS 6.9 [59,15-16], KS 7.6 [68,8-9] use of mantra KS 6.9 [59,16-18], KS 7.6 [68,9-15] use of mantra KS 6.9 [59,18-60,1], KS 7.6 [68,15-19] use of mantra KS 6.9 [60,1-2], KS 7.7 [68,20-21] use of mantra KS 7.1 [62,9-10], KS 7.7 [68,21-69,4] use of mantra KS 7.1 [62,10-12], KS 7.7 [69,5-12] use of mantra KS 7.1 [62,12-13], ... , KS 7.10 [71,19-21] the night is created so that yamii will forget the death of yama, KS 7.10 [71,21-72,2] the agnyupasthaana is performed at night with verses, KS 7.10 [72,2-5] nirvacana of amaavaasyaa, agnyupasthaana vidhi. KS 7.4-11 [65,13-73,6] ... (7.10 [72,5-13]) devaa vaa ahno rakSaaMsi niraghnaM5s taani raatriiM praavizaMs taaM devaa na vyetum adhRSNuvaMs ta indram abruvaMs tvaM vai6 na ojiSTho 'si tvam imaaM viihiiti stuta mety abraviin naastuto viiryaM7 kartum arhaamiiti te 'bruvann eSa te 'gnir nediSThaM sa tvaa stautv iti tam agnir a8stau sa stutas sarvaa mRdhas sarvaa naaSTraas sarvaaNi rakSaaMsy atarad indro yajamaa9no yad agnim upatiSThate sarvaa eva mRdhas sarvaa naaSTraas sarvaaNi rakSaaMsi10 tarati naasya naktaM rakSaaMsiizate ya evaM veda tvaSTaa vai bhuutvaa prajaapatiH11 prajaa asRjata tvaSTaa yajamaanas sa yad vaacaavadat tad abhavad yad vai vaacaa vadati12 tad bhavati yad yad eva vaacaa vadati tat tad bhavati tat tat sRjate /10/13 agnyupasthaana contents. MS 1.5.5-12: MS 1.5.5 [72,3-73,7] use of mantra MS 1.5.1 [65,6-7] (1), MS 1.5.5 [73,7-11] use of mantra MS 1.5.1 [65,8-9] (2), MS 1.5.5 [73,11-14] use of mantra MS 1.5.1 [65,10-11] (3), MS 1.5.5. [73,14-18] use of mantra MS 1.5.1 [65,12-66,1] (4), MS 1.5.5 [73,18-74,1] use of mantra MS 1.5.1 [66,2-3] (5), MS 1.5.5 [74,1-2] use of mantra MS 1.5.1 [66,4-5] (6), MS 1.5.6 [74,3-8] use of these six mantras, MS 1.5.6 [74,8-11] use of mantra MS 1.5.5 [66,6-7] (7), MS 1.5.6 [74,12-16] use of six aagneyapaavamaaniis, namely MS 1.5.1 [66,8-9], [66,10-11]. [66,12-13], [66,14-15], [66,16-17], and [66,18-19], MS 1.5.6 [74,17-18] the thirteenth verse is dedicated to agni and soma, MS 1.5.7 [75,1-3] he worships the fire in the evening, MS 1.5.7 [75,3-4] he should not eat food when the agnihotra is not offered, MS 1.5.7 [75,4-5] he should give food to an atithi in the evening, MS 1.5.7 [75,5-8] paatraavanega or the washing of the hands in the morning substitutes the agnyupasthaana in the morning, MS 1.5.7 [75,8-10] he worships with chandas, MS 1.5.7 [75,10-14] in the puurvapakSa a mantra dedicated agni and soma is used (as the thirteenth) and in the aparapakSa a mantra dedicated to indra and agni, MS 1.5.8 [75,15-76,3] use of mantra MS 1.5.2 [67,9-11], MS 1.5.8 [76,3-13] use of mantra 1.5.2 [67,12-14], MS 1.5.8 [76,13-17] use of mantra MS 1.5.2 [67,15-16], MS 1.5.9 [77,1-7] use of mantra 1.5.2 [67,16-68,2], MS 1.5.9 [77,7-12] use of mantra MS 1.5.2 [68,2-8], MS 1.5.9 [77,12-15] use of mantra MS 1.5.2 [68,8-9], MS 1.5.9 [77,15-18] use of mantra MS 1.5.2 [68,9-10], MS 1.5.9 [77,18-78,2] use of mantra MS 1.5.2 [68,10-12], MS 1.5.9 [78,2-4] use of mantra MS 1.5.2 [68,12-69,1], MS 1.5.10 explains mantras in MS 1.5.3 [69,3-70,6], MS 1.5.11 [79,9-80,16] explains mantras in MS 1.5.4 [70,7-72,3]; MS 1.5.11 [80,16-17] use of mantra MS 1.4.2 [49,4], MS 1.5.12 [80,18-81,2] there is an occasions on which the agnyupasthaana is not performed, MS 1.5.12 [81,2-6] the night is created so that yamii will forget the death of yama, MS 1.5.12 [81,6-11] the agnyupasthaana is performed at night with verses, MS 1.5.12 [81,11-15] uses of four verses of the vihavya suukta, agnyupasthaana contents. TS 1.5.7-10: TS 1.5.7.1 use of mantra TS 1.5.5.a, TS 1.5.7.1 use of mantra TS 1.5.5.b, TS 1.5.7.1-2 use of mantra TS 1.5.5.c, TS 1.5.7.2 use of mantra 1.5.5.d, TS 1.5.7.2 use of mantra TS 1.5.5.e, TS 1.5.7.2 use of mantra TS 1.5.5.f, TS 1.5.7.2-3 use of these six mantras (a-f), TS 1.5.7.3-4 use of six aagnipaavamaaniis (TS 1.5.5.g-m), TS 1.5.7.4-5 use of mantra TS 1.5.5.n, TS 1.5.7.5 use of mantra TS 1.5.5.o and TS 1.5.5.p, TS 1.5.7.5-6 use of mantra TS 1.5.5.q, TS 1.5.7.6 use of mantra TS 1.5.5.r and s, ... , TS 1.5.8.1-2 use of mantra 1.5.6.b, TS 1.5.8.2 use of mantra 1.5.6.c, TS 1.5.8.2 use of mantra 1.5.6.d, ... , 1.5.9.5-6 the agnyupasthaana is performed only at night, TS 1.5.10 pravaasa (see there). agnyupasthaana contents. TB 1.1.10.1-6: 1a utpatti of viraaj, 1b-3a prajaapati took viraaj five times with mantras, 3b about pankti(?), 5-6a ritual acts especially connected with the five zrauta fires in the context of the agnyaadheya, 6b he worships fires at the time of departure to and return from a journey, 6c the rohiNii is the nakSatra recommended for the agnyaadheya. agnyupasthaana vidhi. TB 1.1.10.1-6 (1-4) prajaapatiH prajaa asRjata / sa riricaano 'manyata / sa tapo 'tapyata / sa aatman viiryam apazyat / tad avardhata / tad asmaat sahasordhvam asRjyata / saa viraaD abhavat / taaM devaasuraa vyagRhNata / so 'braviit prajaapatiH / mama vaa eSaa /1/ doho eva yuSmaakam iti / saa tataH praacy udakraamat / tat prajaapatiH paryagRhNaat / atharva pituM me gopaayeti / saa dvitiiyam udakraamat / tat prajaapatiH paryagRhNaat / narya prajaaM me gopaayeti / saa tRtiiyam udakraamat / tat prajaapatiH paryagRhNaat / zaMsya pazuun me gopaayeti /2/ saa caturtham udakraamat / tat prajaapatiH paryagRhNaat / sapratha sabhaaM me gopaayeti / saa pancamam udakraamat / tat prajaapatiH paryagRhNaat / ahe bhudhiya mantraM me gopaayeti / agniin vaava saa taan vyakramata / taan prajaapatiH paryagRhNaat / atho panktim eva / panktir vaa eSaa braahmaNe praviSTaa /3/ taam aatmano 'dhi nirmimiite / yad agnir aadhiiyate / tasmaad etaavanto 'gnaya aadhiiyante / paaktaM vaa idaM sarvam / paanktena paanktaM spRNoti / agnyupasthaana vidhi. TB 1.1.10.1-6 (4-5) atharva pituM me gopaayety aaha / annam evaitena spRNoti / narya prajaaM me gopaayety aaha / prajaam evaitena spRNoti / zaMsya pazuun me gopaayety aaha /4/ pazuun evaitena spRNoti / sapratha sabhaaM me gopaayety aaha / sabhaam evaitenendriyaM spRNoti / ahe budhniya mantraM me gopaayety aaha / mantram evaitena zriyaM spRNoti / agnyupasthaana vidhi. TB 1.1.10.1-6 (5-6) yad anvaahaaryapacane 'nvaahaaryaM pacanti / tena so 'syaabhiiSTaH priitaH / yad gaarhapatya aajyam adhizrayanti saM patniir yaajayanti / tena so 'syaabhiiSTaH priitaH / yad aahavaniiye juhvati /5/ tena so 'syaabhiiSTaH priitaH / yat sabhaayaaM visarjante / tena so 'syaabhiiSTaH priitaH / yad aavasathe 'nnaM haranti / tena so 'syaabhiiSTaH priitaH / tathaasya sarve priitaa abhiiSTaa aadhiiyante / agnyupasthaana vidhi. TB 1.1.10.1-6 (6) pravasatheSv evam upatiSThetaikam ekam / yathaa braahmaNaaya gRhevaasine paridaaya gRhaan eti / taadRg eva tat / punar aagatyopatiSThate / saabhaageyam evaiSaaM tat / saa tata uurdhvaarohat / saa rohiNy abhavat / tad rohiNyai rohiNitvam / rohiNyaam agnim aadadhiita / sva evainaM yonau pratiSThitam aadhatte / Rdhnoty etena /6/ agnyupasthaana txt. MS 1.4.7 [55,5-14] (darzapuurNamaasa, yaajamaana, after the viSNukrama). agnyupasthaana txt. TS 1.7.6.3-6. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana txt. ManZS 1.4.3.14-16. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana txt. BaudhZS 3.21 [93,15-]. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana txt. ApZS 4.15.5-16.5. (darzapuurNamaasa, yaajamaana, after the viSNukrama) (c) (v) agnyupasthaana txt. HirZS 6.4 [523,25; 27; 29; 524,1; 3-7; 9; 11-12; 14-15]. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana txt. VaikhZS 7.13 [78,2-7]. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana contents. ManZS 1.6.2-3 (after the agnihotra): 1.6.2.1 he washes his hands and recites four verses of the vihavya, agnyupasthaana contents. BaudhZS 3.21 [93,15-94,2] [93,15-17] he adds fuel to the aahavaniiya, [93,17-18] he worships the aahavaniiya, [93,18-19] he worships the gaarhapatya with two aagnipaavamaanii verses, [93,19-22] he worships the gaarhapatya for the sake of himself, [93,22-94,2] he worships the gaarhapatya for the sake of his sons. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana vidhi. BaudhZS 3.21 [93,15-] athaahavaniiye15 samidham aadadhaati samiddho agne me diidihi sameddhaa te agne16 diidyaasaM (TS 1.6.6.i) svaahety athaahavaniiyam upatiSThate vasumaan yajno vasii17yaan bhuuyaasam ity (TS 1.6.6.k) athaagnipaavamaaniibhyaaM gaarhapatyam upatiSThate 'gna18 aayuuMSi pavase (TS 1.6.6.l) 'gne pavasvety (TS 1.6.6.m) atha gaarhapatyam evopatiSThate 'gne19 gRhapate sugRhapatir ahaM tvayaa gRhapatinaa bhuuyaasaM sugRha20patir mayaa tvaM gRhapatinaa bhuuyaaH zataM himaas taam aaziSa21m aazase (TS 1.6.6.n) mahyam amuSmai jyotiSmatiiM, taam aaziSam aazase 'muSmaa22 amuSmaa iti yaavanto 'sya putraa jaataa bhavanti tantava94,1 ity antataH /21/2. (darzapuurNamaasa, yaajamaana, after the viSNukrama) agnyupasthaana contents. ApZS 4.15.5-16.7 (darzapuurNamaasa, yaajamaana, after the viSNukrama): 15.5a he kindkles the aahavaniiya, 15.5b-16.1 upasthaana of the aahavaniiya, 16.2-4 upasthaana of the gaarhapatya, 16.5-7 upasthaana of the dakSiNaagni. agnyupasthaana vidhi. ApZS 4.15.5-16.5 (darzapuurNamaasa, yaajamaana, after the viSNukrama) samiddho agne me diidihi sameddhaa te agne diidyaasam ity (TS 1.6.6.i) aahavaniiyam upasaminddhe / vasumaan yajno vasiiyaan bhuuyaasam ity (TS 1.6.6.k) upatiSThate /5/ yo naH sapatno yo 'raNo marto 'bhidaasati devaaH / idhmasyeva prakSaayato maa tasyoccheSi kiM caneti (TB 3.7.6.23) ca /16.1/ agna aayuuMSi pavasa ity aagnipaavamaaniibhyaaM (TS 1.6.6.l-m) gaarhapatyam upatiSThate / agne gRhapata iti (TS 1.6.6.n(a)) ca /2/ putrasya naama gRhNaati taam aaziSam aazaase tantava ity (TS 1.6.6.n) ajaatasya / amuSmaa iti jaatasya /3/ jyotiSe tantave tvaa (MS 1.4.2 [49,4]) asaav anu maa tanvacchinno daivyas tantur maa manuSyaz chedi divyaad dhaamno maa cchitsi maa maanuSaad iti (MS 1.4.2 [49,2-4]) priyasya putrasya naama gRhNaati /4/ agne vahne svaditaM nas tanaye pituM paca / zaM tokaaya tanuve syona iti dakSiNaagnim /5/ jyotiSe tantave tvety (MS 1.4.2 [49,4]) antarvedy upavizati / puurvavan naamagrahaNam /6/ jyotir asi tantava ity upavizya japati /7/ agnyupasthaana contents. ApZS 5.18.2: the yajamaana worships the five fires with viraaTkramas, b dakSiNaagni/anvaahaaryapacana, c gaarhapatya, d aahavaniiya, e sabhya, f aavasathya, g five fires. agnyupasthaana vidhi. ApZS 5.18.2 atha viraaTkramair yajamaana upatiSThate 'tharva pituM me gopaayaannaM praaNena saMmitam / tvayaa guptaa iSam uurjaM madanto raayas poSeNa sam iSaa mademety anvaahaaryapacanam // narya prajaaM me gopaaya muulaM lokasya saMtatim / aatmano hRdayaan nirmitaaM taaM te paridadaamy aham iti gaarhapatyam // zaMsya pazuun me gopaaya vizvaruupaM dhanaM vasu / gRhaaNaaM puSTim aanandaM taaMs te paridadaamy aham ity aahavaniiyam // sapratha sabhaaM me gopaayendriyaM bhuutivardhanam / vizvajanasya chaayaaM taaM te paridadaamy aham iti sabhyam // ahe budhniya mantraM me gopaaya zriyaM ca yazasaa saha / ahaye budhniyaaya mantraM zriyaM yazaH paridadaamy aham ity aavasathyam // pancaagniin vyakraamad viraaT sRSTaa prajaapateH / uurdhvaarohad rohiNii yonir agneH pratiSThitir iti sarvaan /2/ agnyupasthaana contents. ApZS 6.16.1-29.1: (16.1-12) 16.1 introduction, 16.2 when prescribed 'upatiSThate', he worships only the aahavaniiya, when mentioned he worships other fire, 16.3 after the second offering of the evening agnihotra, he worships standing obliquely, 16.4 with six mantras: TS 1.5.5.a-f, 16.5 the seventh mantra in the puurvapakSa is dedicated to agni and soma and that in the aparapakSa aparapakSa is dedicated to indra and agni, 16.6 the eighth mantra is TS 1.5.11.l, 16.7 four mantras, namely TS 4.7.14.a-d, are inserted before the seventh mantra, 16.8 six mantras, namely TS 1.5.5.g-m, are recited once in the year or regularly, 16.9 instead of the recitation of these mantras the offering of pavamaanahavis is performed, 16.10 TS 1.5.5.n-p, 16.11a in the evening he worships the aahavaniiya three times with TS 1.5.5.p, 16.11b in the morning he worships with slightly changed TS 1.5.5.p, 16.12 he worships the aahavaniiya, puts four samidhs in each fire, worships them and he wipes his face, agnyupasthaana contents. ApZS 6.16.1-29.1: (17.1-18.3) 17.1 he looks at his house, 17.2 he worships the goSTha, 17.3 he recites a mantra standing between the gaarhapatya and the aahavaniiya, 17.4-6 he touches a male calf and female calf, 17.7-8 he worships the gaarhapatya, 17.9 he looks at his house or cattle, 17.10-18.1 he worships the aahavaniiya (17.11 he looks at the yajamaana with the mantras used in 17.10, when he wishes that svasti returns to him), 18.2 he stamps down his right foot heavily on the ground, 18.3a he worships three lokas, 18.3b digupasthaana, agnyupasthaana contents. ApZS 6.16.1-29.1: (19.1-29.1) 19.1a he adds firewood to the three fires and worships the aahavaniiya with a mantra from MS 1.5.4 [71,15-72,2], 19.1b-2 he worships the gaarhapatya as ApZS 4.16.2-3 (darzapuurNamaasa, yaajamaana, agnyupasthaana of the gaarhapatya after the viSNukrama), 19.3 whatever an agnihotrii requests to the fires is granted, 19.4-5 he worships the fire only at night, 19.6-7 opinions of the vaajasaneyaka, 19.8-9 opinions of the jaiminiiyas, 20.1 praataravaneka or washing of the hands in the morning substitutes the morning worship of the fires, 20.2a when the milk of the agnihotra is put on the fire or when it is drawn he murmurs TS 4.7.14.a-d, 20.2b he pours down water on the ground, 20.2c he washes his hands, 20.2d he murmurs other mantras, 20.2e he sips water, 20.2f he touches various parts of his body, 21.1a he worships all fires, 21.1b-23.1 an anuvaaka of mantras for the worship of the aahavaniiya, 24.1-29.1 pravaasa (see there). agnyupasthaana vidhi. ApZS 6.16.1-29.1 (16.1-12) agnyupasthaanaM vyaakhyaasyaamaH /1/ upatiSThata iti codyamaana aahavaniiyam evopatiSTheta / vacanaad anyam /2/ uttaraam aahutim upotthaaya kavaatiryaGG ivopatiSTheta /3/ upaprayanto adhvaram iti SaDbhiH (TS 1.5.5.a-f) /4/ agniiSomaav imaM su ma iti (TS 2.3.14.i(a)) saptamyaa puurvapakSe / aindraagnyaa (TS 1.5.5.e) saptamyaaparapakSe /5/ dadhikraavNo akaariSam ity (TS 1.5.11.l(a)) ubhayatraaSTamyaa /6/ mamaagne varco vihaveSv iti catasraH (TS 4.7.14.a-d) purastaad agniiSomiiyaayaaH puurvapakSe / tathaindraagnyaa aparapakSe /7/ agna aayuuMSi pavasa iti SaDbhiH (TS 1.5.5.g-m) saMvatsare saMvatsare sadaa vaa /8/ pavamaanahaviiMSi vaa saMvatsare saMvatsare nirvaped etaasaaM sthaane /9/ aayurdaa agna (TS 1.5.5.n) iti siddham aa citraavasoH (TS 1.5.5.p) /10/ triz citraavasunaa saayam upatiSThate / trir arvaagvasunaa praatar arvaagvaso svasti te paaram aziiya /11/ indhaanaas tvaa zataM himaa ity (TS 1.5.5.q) upasthaayendhaanaas tvaa zataM himaaH (TS 1.5.5.q) / agneH samid asy abhizastyaa maa paahi somasya samid asi paraspaa ma edhi yamasya samid asi mRtyor maa paahiiti catasraH samidha ekaikasminn aadhaaya saM tvam agne suuryasya varcasaagathaa ity (TS 1.5.5.r-s) anuvaakazeSeNopasthaaya vayaM soma vrate tava manas tanuuSu bibhrataH prajaavanto aziimahiiti (TB 2.4.2.7) mukhaM vimRSTe /12/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (17.1-9) saM pazyaami prajaa aham iti (TS 1.5.6.a) gRhaan prekSate /1/ ambhaH sthaambho vo bhakSiiyeti (TS 1.5.6.b) goSTham upatiSThate /2/ revatii ramadhvam ity (TS 1.5.6.c) antaraagnii tiSThaJ japati /3/ saMhitaasi vizvaruupiir iti (TS 1.5.6.d) vatsam abhimRzati /4/ saMhitaasi vizvarupeti (MS 1.5.2 [68,12]) vatsaam /5/ bhuvanam asi sahasrapoSaM puSeti (cf. MS 1.5.3 [70,5]) vaa vatsam /6/ upa tvaagne dive diva iti tisRbhir (TS 1.5.6.f-h) gaayatriibhir gaarhapatyam upatiSThate 'gne tvaM no antama iti catasRbhiz (TS 1.5.6.i) ca dvipadaabhiH /7/ sa no bodhi zrudhii havam uruSyaa No aghaayataH samasmaad ity (MS 1.5.3 [69,9-10](cd)) eSaa caturthii bhavati /8/ uurjaa vaH pazyaamy uurjaa maa pazyateti (TS 1.5.6.k-l) gRhaan prekSate pazuun vaa /9/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (17.10-18.1) mahi triiNaam avo 'stu dyukSaM mitrasyaaryamNaH / duraadharSaM varuNasya // (MS 1.5.4 [70,7-8]) nahi teSaam amaa cana naadhvasu vaaraNeSv aa / iize ripur aghazaMsaH // (cf. MS 1.5.4 [70,9-10]) te hi putraaso aditez chardir yacchanty ajasram / vi daazuSe vaaryaaNiiti (MS 1.5.4 [70,11-12]) praajaapatyena tRcenoptiSThate /10/ yaM kaamayeta svasti punaraagacched iti tam etaabhir anviikSeta / svasty eva punar aagaccatiity ayajnasaMyuktaH kalpaH /11/ maa naH zaMso araruSo dhuurtiH praNaG martyasya / rakSaa No brahmaNas pate // (KS 7.2 [64,1-2]) yo revaan yo amiivahaa vasuvit puSTivardhanaH / sa naH siSaktu yas turaH // (KS 7.2 [63,20-21]) pari te duuDabho ratho 'smaaM aznotu vizvataH / yena rakSasi daazuSaH (KS 7.2 [64,5-6]) /12/ tat savitur vareNyaM (TS 1.5.6.m) somaanaM svaraNaM (TS 1.5.6.n) mitrasya carSaNiidhRtaH (TS 3.4.11.p) pra sa mitra (TS 3.4.11.r) kadaa cana stariir asi (TS 1.5.6.o) kadaa cana pra yucchasi (TS 1.4.22.c) pari tvaagne puraM vayam (TS 1.5.6.p) ity upasthaaya /18.1/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (18.2-3) nimRdo 'si ny ahaM taM mRdyaasaM yo 'smaan dveSTi yaM ca vayaM dviSma iti (MS 1.5.11 [79,19-20]) dakSiNasya padaH paarSNyaa nimRdniiyaad yadi paapiiyasaa spardheta / prabhuur asi praahaM tam abhibhuuyaasaM yo 'smaan dveSTi yaM ca vayaM dviSma iti (MS 1.5.11 [80,2]) dakSiNataH pado nigRhNiiyaad yadi sadRzena / abhibhuur asy abhy ahaM taM bhuuyaasaM yo 'smaan dveSTi yaM ca vayaM dviSma iti (MS 1.5.11 [79,21-80,1]) prapadena yadi zreyasaa /2/ puuSaa maa pazupaaH paatu puuSaa maa pathipaaH paatu puuSaa maadhipaaH paatu puuSaa maadhipatiH paatv iti (MS 1.5.4 [71,8-9]) lokaan upasthaaya praacii dig agnir devataagniM sa Rcchatu yo maitasyai dizo 'bhidaasati (cf. KS 7.2 [64,11-12]) / dakSiNaa dig indro devatendraM sa Rcchatu yo maitasyai dizo 'bhidaasati (cf. KS 7.2 [64,12-13]) / pratiicii dik somo devataa somaM sa Rcchatu yo maitasyai dizo 'bhidaasati (cf. KS 7.2 [64,13-14]) / udiicii diG mitraavaruNau devataa mitraavaruNau sa Rcchatu yo maitasyai dizo 'bhidaasati (cf. KS 7.2 [64,14-15]) / uurdhvaa dig bRhaspatir devataa bRhaspatiM sa Rcchatu yo maitasyai dizo 'bhidaasati (cf. KS 7.2 [64,15-16]) / iyaM dig aditir devataaditiM sa Rcchatu yo maitasyai dizo 'bhidaasatiiti (cf. KS 7.2 [64,16-17] (note, in KS maitasyaa appears instead of maitasyai) yathaalingaM diza upasthaaya /3/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (19.1-9) agniin upasamaadhaaya dharmo maa dharmaNaH paatu vidharmo maa vidharmaNaH paatv aayuz ca praayuz ca cakSuz ca vicakSuz ca praaG caavaaG coruga urugasya te vaacaa vayaM saM bhaktena gamemahiity (cf. MS 1.5.4 [71,15-72,2] 'caapaaG coruka urukasya' instead of ApZS's reading) upasthaaya agna aayuuMSi pavasa ity aagnipaavamaaniibhyaaM (TS 1.6.6.l-m) gaarhapatyam upatiSThate /1/ agne gRhapata iti (TS 1.6.6.n) ca / putrasya naama gRhNaati taam aaziSam aazaase tantava ity (TS 1.6.6.n) ajaatasya / amuSyaa iti jaatasya /2/ yat kiM caagnihotrii kaamayeta tad agniin yaaceta / upainaM tan namatiiti vijnaayate /3/ upastheyo 'gnii3r nopastheyaa3 ity uktam /4/ naktam upatiSThate na praataH /5/ na praatar agnim upa canaavarohen na praatar aahitaagniz cana manyeteti vaajasaneyakam /6/ bhuur bhuvaH suvaH suprajaaH prajayaa bhuuyaasaM suviiro viiraiH suvarcaa varcasaa supoSaH poSair ity evopatiSTheteti vaajasaneyakam / bhartuM vaH zakeyaM zraddhaa me maa vyaagaad iti vaa /7/ vaatsapreNaiva saayaM praatar upatiSThetety eke /8/ goSuuktenaazvasuuktena vaa /9/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (20.1-2) praataravanekena praatar upastheyaH /1/ adhizrita unniiyamaane vaa mamaagne varco vihaveSv astv iti catasro (TS 4.7.14.a-d) japitvaapaaM pate yo 'paaM bhaagaH sa ta eSa pratiSiktaa araatayaH pratiSiktaa araatayaH pratiSiktaa araataya iti trir bhuumau pratiSicya kaalaaya vaaM jaitriyaaya vaam audbhettriyaaya vaam annaadyaaya vaam avanenije sukRtaaya vaam / idam ahaM duradmanyaaM niSplaavayaami bhraatRvyaaNaaM sapatnaanaam ahaM bhuuyaasam uttamaH / apaaM maitraad ivodakam iti hastau prakSaalya zriyaM dhaatar mayi dhehi zriyo maadhipatiM kuru / vizaam iizaano maghavendro maa yazasaa nayad iti japitvaatharvyuSTaa devajuutaa viiDu chapathajambhaniiH / aapo malam iva praaNijann asmat su zapathaaM adhiity aacamyendriyaavatiim adyaahaM vaacam udyaasaM diirghapraaNo 'cchino 'dabdho gopaaH / ajasraM daivyaM jyotiH sauparNaM cakSuH suzrutau karNau devazrutau karNau kezaa barhiH zikhaa prastaro yathaasthaanaM kalpayadhvaM zaM hRdayaayaado maa maa haasiSTeti yathaalingam angaani saMmRzya /2/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (21.1) varco 'si varco mayi dhehy, aayukRd aayuHpatnii svadhaa vo, goptryo me stha gopaayata maa rakSata maatmasado me stha / maa naH kaz cit pradhaan maa prameSmahy upa pratnam upa bhuur bhuvaH suvar aayur me yacchateti sarvaan upasthaayottareNaanuvaakenaahavaniiyaM gharmaajaTharaannaadaM maam adyaasmiJ jane kurutam anaado 'ham adyaasmiJ jane bhuuyaasam ananaadaH sa yo 'smaan dveSTi / kavii maatarizvaanaa pazumantaM maam adyaasmiJ jane kurutaM pazumaan aham adyaasmiJ jane bhuuyaasam apazuH sa yo 'smaan dveSTi / yamaangirasaa yazasvinaM maam adyaasmiJ jane kurutaM yazasvy aham adyaasmiJ jane bhuuyaasam ayazaaH sa yo 'smaan dveSTi / agne yo no anti zapati yaz ca duure samaano agne araNo durasyuH / vaizvaanareN sayujaa sajoSaas taM pratyancaM saMdaha jaatavedaH // agne yat te 'rcis tena taM pratyarca yo 'smaan dveSTi yaM ca vayaM dviSmo 'gne yat te zocis tena taM pratizoca yo 'smaan dveSTi yaM ca vayaM dviSmo 'gne yat te tapas tena taM pratitapa yo 'smaan dveSTi yaM ca vayaM dviSmo 'gne yat te haras tena taM pratihara yo 'smaan dveSTi yaM ca vayaM dviSmo 'gne yat te tejas tena taM pratititigdhi yo 'smaan dveSTi yaM ca vayaM dviSmaH /1/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (22.1) agne rucaaM pate namas te ruce rucaM mayi dhehi / arvaagvaso svasti te paaram aziiyaarvaagvaso svasti te paaram aziiyaarvaagvaso svasti te paaram aziiya / tantur asi tato maa cchitthaa asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putraaNaaM naamaani gRhNaati tris trir ekaikasya / svasti vo 'stu ye maam anustha SaN morviir aMhasas paantu dyauz ca pRthivii caapaz cauSadhayaz cork suunRtaa ca / yathaa ha tyad vasavo gauryaM cit padi Sitaam amuncataa yajatraaH / evo Sv asman muncataa vy aMhaH pra taary aagne prataraM na aayuH // (MS 3.16.5 [192,9-10]) vayaH suparNaa upa sendur indraM priyamedhaa RSayo naadhamaanaaH / apa dhvaantam uurNuhi puurdhi cakSur mumugdhy asmaan nidheyeva baddhaan / (TB 2.5.8.3) agna aayuuMSi pavase (TS 1.6.6.l) dadhikraavNo akaariSam (TS 1.5.11.l) iti dve mamaagne varco vihaveSv astv iti catasro (TS 4.7.14.a-d) 'gniiSomaav imaM su ma ity (TS 2.3.14.i) eSaa / tat savitur vRNiimahe vayaM devasya bhojanam / zreSThaM sarvadhaatamaM turaM bhagasya dhiimahi // (RV 5.82.1) asya hi svayazastaraM savituH kac cana priyam / na minanti svaraajyam (RV 5.82.2) /1/ agnyupasthaana vidhi. ApZS 6.16.1-29.1 (23.1) adyaa no deva savitaH prajaavat saaviiH saubhagaM / paraa duHSvapniyaM suva // (RV 5.82.4) vizvaani deva savitar duritaani paraa suva / yad bhadraM tan ma aa suva // (RV 5.82.5) anaagaso aditaye vayaM devasya savituH save / vizvaa vaamaani dhiimahi // (RV 5.82.6) sa hi ratnaani daazuSe suvaati savitaa bhagaH / taM citraM bhaagam iimahe // (RV 5.82.3) vaamam adya savitar vaamam u zvo dive dive vaamam asmabhyaM saaviiH saubhagam / vaamasya hi kSayasya deva bhuur erayaa dhiyaa vaamabhaajaH syaama // (cf. TS 1.4.23.a (it has not 'saubhagam')) diikSaa tapo manaso maatarizvaa bRhaspatir vaaco asyaaH sa yoniH / vedaaMsi vidyaa mayi santu caaravo 'gniiSomaa yazo asmaasu dhattam // agnir yena viraajati somo yena viraajati suuryo yena viraajati viraaD yena viraajati tenaahaM vizvatas pari viraajyaasam ihaikavRd ity upasthaayaagnes tRNaany apacinoti / tejasvii ha brahmavarcasii bhavatiiti vijnaayate /1/ agnyupasthaana note, taught by (uddaalaka) aaruNi as an abhicaara. KS 7.6 [68,1-12] etad dha vai daazarma aaruNim uvaacaagnim aadadhivaaMsam udgaataH kenaagnir upastheya iti tasmai haitad agnyupasthaanam uvaaca sa hovaacaanayopastheya indhaanaas tvaa zataM himaa iti ... agnes samid asy abhizastyaa maa paahi somasya yamasyeti ... agne yat te tapas tena taM pratitapa yo 'smaan dveSTi yaM ca vayaM dviSma iti tenaivainaM pratitapati pratizocati pratitityakti pratyarcati pratiharaty etad dha vaa aaruNir uvaacaitenaahaM sarvaan sapatnaan sarvaan bhraatRvyaan abhyabhavam iti. agnyupasthaana note, taught by (uddaalaka) aaruNi. KS 7.8 [70,3-5] etad dha vai divodaaso bhaimasenir aaruNim uvaacaagnim aadadhivaaMsam udgaataH kena gaarhapatya upastheya iti tasmai haitaa uvaaca. agnyupasthaana note, there is an occasion on which the agnyupasthaana is not performed. MS 1.5.12 [80,18-81,2]. agnyupasthaana note, the agnyupasthaana is performed at night with verses. KS 7.10 [71,21-72,2]. agnyupasthaana note, the agnyupasthaana is performed at night with versesMS 1.5.12 [81,6-11]. agnyupasthaana note, the agnyupasthaana is to be performed only at night, not in the morning. ApZS 6.19.4-5 upastheyo 'gnii3r nopastheyaa3 ity uktam /4/ naktam upatiSThate na praataH /5/ (agnyupasthaana, the third version after the agnihotra). (See Caland's note 1 on ApZS 6.19.5: So ist die Ansicht des braahmaNa (TS 1.5.9.5-6). agnyupasthaana note, on various occasions: of the newly born fire, BaudhZS 2.16 [60,8-10] athainam upatiSThate 'jiijanann amRtaM martyaaso 'sremaaNaM8 taraNiM viiDujanbham / daza svasaaro agruvaH samiiciiH pumaaMsaM9 jaatam abhisaMrabhantaam ity (TB 1.2.1.19). (agnyaadheya, agnimanthana) agnyupasthaana txt. TS 4.2.2 (of the fire in the ukhaa, agnicayana) (m.) agnyupasthaana note, on various occasions: of the fire in the ukhaa in the agnicayana. TS 5.1.9.6 vaikankatiim aa dadhaati bhaa evaava runddhe zamiimayiim aa dadhaati zaantyai siida tvam maatur asyaa upastha iti tisRbhir jaatam upa tiSThate traya ime lokaa eSv eva lokeSv aavidaM gachaty atho praaNaan evaatman dhatte /6/ agnyupasthaana note, on various occasions: after coming back from the place where the three nairRtii iSTakaas are placed. ApZS 16.16.5 ... apratiikSam aayanti /1/ nirRtyaa antarhityaa iti vijnaayate (TS 5.2.4.4) /2/ zaM no deviir abhiSTaya ity (TB 1.2.1.1) adbhir maarjayante /3/ uurjaM bibhrad vasumanaaH sumedhaa gRhaan aimi manasaa modamaanaH suvarcaaH / aghoreNa cakSuSaahaM zivena gRhaaNaaM pazyan vaya uttiraaNi // (cf. KS 38.13 [115,13-14]) gRhaaNaam aayuH pra vayaM tiraamo gRhaa asmaakaM pra tirantv aayuH / (cf. KS 38.13 [115,15]) gRhaan ahaM sumanasaH prapadye viiraghno viiravataH suviiraan iti gRhaan abhyeti /4/ nivezanaH saMgamano vasuunaam ity (TS 4.2.5.m) aahavaniiyaM gaarhapatyaM vopatiSThante /5/ (agnicayana, nairRtii iSTakaas) agnyupasthaana note, on various occasions: at the concluding acts in the agnicayana. ApZS 17.23.11b ... dazaakuutiir hutvaa pratyavaruhya punar manaH punar aayur aagaat punaH praaNaH punar aakuutam aagaat / vaizvaanaro razmibhir vaavRdhaano 'ntas tiSThatv amRtasya gopaa ity upatiSThate /11/ agnyupasthaana note, on various occasions: after finishing the agnicayana. BaudhZS 10.59 [62,4-6] athainam upatiSThate4 ye 'gnayaH puriiSyaa ity (TS 5.5.7.4-5) athainam aaptibhir upatiSThata aapaM tvaagne mana5seti (TS 5.5.7.5) navabhir anucchandasam. agnyupasthaana note, on various occasions: after finishing the agnicayana. ApZS 17.23.12 ye 'gnayaH puriiSyaa iti (TS 5.5.7.4-5) prayaasyann aaptibhir agniM yajamaana upatiSThate /12/ agnyupasthaana note, on various occasions: agniSToma, prasarpaNa to the sadas. ApZS 12.19.6 agniH pavitraM sa maa punaatu / etair yathaalingam upasthaaya ... /6/ (agniSToma, prasarpaNa to the sadas) agnyupasthaana note, on various occasions: at the time of departure or return from a journey, see pravaasa. agnyupasthaana note, on various occasions: at the medhaajanana in the upanayana. KauzS 10.22-23 yad agne tapasaa (tapa upatapyaamahe tapaH / priyaaH zrutasya bhuuyaasmaayuSmantaH sumedhasaH /1/ agne tapas tapyaamaha upa tapyaamahe tapaH / zrutaani zRNvanto vayam aayuSmantaH sumedhasaH /2/ (AV 7.61.1-2) ity aagrahaayaNyaaM bhakSayati /22/ agnim upatiSThate /23/ agnyupasthaana note, on various occasions: after the samidaadhaana in the upanayana. AzvGS 1.21.4a mayi medhaaM mayi prajaaM mayy agnis tejo dadhaatu / mayi medhaaM mayi prajaaM mayiindra indriyaM dadhaatu / mayi medhaaM mayi prajaaM mayi suuryo bhraajo dadhaatu yat te agne tejas tenaahaM tejasvii bhuuyaasam / yat te agne varcas tenaahaM varcasvii bhuuyaasam / yat te agne haras tenaahaM harasvii bhuuyaasam / ity upasthaaya ... . agnyupasthaana note, on various occasions: in the adhyayana. KausGS 2.6.7-8 atha paryukSya agniH zraddhaaM ca medhaaM ca vinipaataM smRtiM ca me / iiLito jaatavedaaH zunaM naH saMprayacchatu // ity agnim upatiSThate /7/ sa eteSaaM vedaanaam ekaM dvau triin sarvaan vaadhiite ya evaM hutvaagnim upatiSThate /8/ agnyupasthaana note, on various occasions: in the aagrahaayaNiikarma. KausGS 4.4.10 suhemantaH suvasantaH sugriiSmaH pratibhuuSantaaM suvarSaaH santu no varSaaH zaradaH zaM bhavantu naH ity agnim upatiSThate / ... . (aagrahaayaNiikarma) agnyupasthaana note, on various occasions: saMdhyopaasana by the brahmacaarin. JaimGS 1.13 [13,19-20] athaagnim upatiSThate 'gne tvaM no antama ity (saMdhyopaasana by the brahmacaarin) agnyupasthaana note, on various occasions: dahanavidhi. JaimGS 2.4 [30,3-4] aasye hiraNyazakalam aadhaayaagniin upohya saamabhir upatiSThate. (dahanavidhi) agnyupasthaana note, on various occasions: instead of the aaditya upasthaana when the sun has set, in the vivaaha. KathGS 25.43-44 tac cakSur ity aadityam upasthaapayati /43/ astamite 'gnim /44/ agnyupasthaana note, on various occasions: the fire is wotshipped at the beginning of the marriage ceremony. BodhGS 1.3.2-3 ... yaajnikaat kaaSThaad agniM mathitvaa zrotriyaagaaraad vaahRtya vyaahRtibhir nirupyopasamaadhaayopatiSThate /2/ juSTo damuunaa atithir duroNa imaM no yajnam upayaahi vidraan / vizvaa agne 'bhiyujo vihatya zatruuyataam aabharaa bhojanaani iti (TB 2.4.1.1) /3/ athainaM pradakSiNam agniM parisamuuhya paryukSya paristiirya praagagrair darbhair agniM paristRNaati /4/ agnyupasthaana note, on various occasions: upanayana. BodhGS 2.5.62 athainam upatiSThate yat te agne tejaH iti tisRbhiH mayi medhaaM mayi prajaam iti tisRbhiH SoDhaavihito vai puruSaH / ity etasmaad braahmaNaat /62/ (upanayana) agnyupasthaana note, on various occasions: upanayana. HirGS 1.2.8.6 yat te agne teja ity etair mantrair (TS 3.5.3.2) upatiSThate mayi prajaam iti (TA 10.44) iti /6/ (upanayana) agnyupasthaana note, on various occasions: vaizvadeva. VaikhGS 3.7 [41.12-14] puurvavat pravaahaNaM kRtvaa bhuutiH smeti bhasmaalipyaapo hi STheti prokSya yat te agne tejas tenety agnim ud vayam ity aadityaM copatiSTheta. (vaizvadeva) agnyupasthaana note, on various occasions: after the vaizvadeva of the agnihotra. AVPZ 45.2.15-16 agnyupasthaanam // raatriM raatrim aprayaataM(>apravaayaM??) bharanta iti (AV 19.55.1) /15/ yathaakaalaM saayaM-saayaM gRhapatir ayaM no agnir iti dve (AV 19.55.3-4) /16/ (after the vaizvadeva of the agnihotra) agnyupasthaana note, on various occasions: in a rite to overcome zatrus. Rgvidhaana 2.111 acchaa na ity Rcaa (RV 6.2.11) diiptam upatiSThed vibhaavasum / prajnaaM praapya jayec chatruuMs tarate duritaani ca // agnyupasthaana note, on various occasions: in a rite to ward off rakSas. Rgvidhaana 3.127cd-129ab (3.24.5cd-25.2ab) rakSohaNaM vaajinam ity (RV 10.87) etad rakSohaNaM japet /127/ agniM prajvaalya caitena upatiSTheta nityazaH / aajyaahutiiz ca juhuyaat tena rakSaaMsi baadhate /128/ agnyupasthaana note, on various occasions: in a rite to secure abhaya. Rgvidhaana 2.163 nahiiti (RV 8.30) yaz catuSkeNa snaatvaa vai praatar utthitaH / dvau maasaav upatiSTheta sa traayati bhayaat svayam // agnyupasthaana in a rite for a putrakaama. Rgvidhaana 3.144 (3.28.1) samidho 'zvatthavRkSasya hutvaagniM juhuyaat punaH / upasthaanaM hutaazasya dhyaatvaarcya madhusuudanam /144/ agRhyamaaNakaaraNa Wezler 1985, 11, 20, n. 33. "ein [sichtbaarer] Grund nicht erkennbar ist". agoHpraapaNa see height. agoHpraapaNa the height to which the ekakapaalas are to be thrown in the air. KatyZS 5.10.18 agniM triH pariyanti pitRvat savyoruun aaghnaanaas tryambakam iti (VS 3.60) /15/ devavac caitenaiva dakSiNaan aaghnaanaaH /16/ kumaaryaz cottareNobhayatra patikaamaa bhagakaamaa vaa /17/ raudraan yajamaano 'njalinodasyaty agoHpraapaNam /18/ pratigRhNaaty enaan /19/ azakya upasparzanam /20/ (caaturmaasya, traiyambakahoma) agra a quantity of food, see graasa. agra see aanujaavara. agra see agra, samaanaanaam. agra see vaaco 'gra. agra :: aagraayaNa, see aagraayaNa :: agra. agra :: aindravaayava, see aindravaayava :: agra (MS). agra :: devaanaam. ZB 2.4.2.17 (piNDapitRyajna); ZB 7.3.2.3 darbhais te hi suddhaa medhyaaH (agnicayana, prathamaa citi, he pours aajya over the iSTakaas silently with tips of darbhas). agra :: dhaatR, see dhaatR :: agra. agra :: pRSThya, see pRSThya :: agra. agra TS 7.2.10.2 tenendraM prajaapatir ajaayat tato vaa indra indro 'bhavat tasmaad aahur aanujaavarasya yajna iti sa hy etenaagre 'yajata. H. Falk, 1986, Bruderschaft, p. 52. agra PB 7.2.1 prajaapatir devebhya aatmaanaM yajnaM kRtvaa praayacchat te 'nyonyasmai agraaya naatiSThanta taan abraviid aajim asminn iteti ta aajim aayan yad aajim aayaMs tad aajyaanaam aajyatvam /1/ (agniSToma, aajyastotra) agra PB 6.9.10-12 pavasva vaaco agriya iti (SV 2.125-127 = RV 9.62.25-27) pratipadaM kuryaat yaM kaamayeta samaanaanaaM zreSThaH syaad iti /10/ pavasva vaaco agriya ity agram evainaM pariNayati /11/ zriir vai vaaco 'graM zriyam evaasmin dadhaati /12/ (agniSToma, different pratipads of the bahiSpavamaana according to kaamas) agra PB 2.1.3 tisRbhyo hiMkaroti sa prathamayaa tisRbhyo hiMkaroti sa madhyamayaa tisRbhyo hiMkaroti sa uttamayodyatii trivRto viSTutiH /1/ jyeSTho jyaiSThineyas stuviita /2/ agraad agraM rohaty abhikraamantii viSTutir abhikraantyaa evaabhikraantena hi yajnasyardhnoti tasmaad etayaa stotavyam Rdhyaa eva /3/ (the udyatii viSTuti that the oldest son born of the oldest wife uses) agra PB 17.4.2 agraad agraM rohanty uurdhvaaH stomaa yanti anapabhraMzaaya /2/ (the fourth vraatyastoma) (H. Falk, 1986, Bruderschaft, p. 53.) agra PB 19.12.8 anuSTubhi bRhad bhavaty anto vaa anuSTup chandasaam anto bRhat saamnaanaam anto raajanyo manuSyaaNaam anta eva tad antaM pratiSThaapayati tasmaad yo raajanyaanaaM hiiyate na sa punar agraM paryeti /8/ agraamyazuukara an animal meat of which is disuputed to be eaten or not. VasDhS 14.45-47 dhenvanaDuhaav apannadantaaz ca /45/ bhakSyau tu dhenvanaDuhau medhyau vaajasaneyake vijnaayate /46/ khaDge tu vivadanty agraamyazuukare ca /47/ (bhakSyaabhakSya) agra, prajaanaam PB 2.3.3 etaam (namely: kulaayiniiM trivRto viSTutim) evaanujaavaraaya kuryaad etaasaam evaagraM pariyatiinaaM prajaanaam agraM paryeti /3/ agra, samaanaanaam see samaana. agra, samaanaanaam to make the yajamaana agra of the samaanas. TS 5.2.1.5 agre bRhann uSasaam uurdhvo asthaad ity aahaagram evainaM samaanaanaaM karoti (agnicayana, viSNukrama). agra, samaanaanaam TB 1.3.2.10 ya evaM vidvaan vaajapeyena yajate gacchati svaaraajyam agraM samaanaanaaM paryeti tiSThante 'smai jyaiSThyaaya. agrahaara see bhuumidaana. agrahaara land grant. cf. copper plate. agrahaara ref. A.S. Altekar, 1951, Education in Ancient India, pp. 140-142. agrahaara ref. some examples of large scale donation to the braahmaNas, Kulke 1978a: 133-134. agrahaara bibl. A. Schmiedchen, 2001, "Dorfverleihungen an Brahmanen und brahmanische Aktivitaeten im fruehmittelalterlichen Reich der raaSTrakuuTas," in M. Njammasch, A. Schmiedchen & F. Virkus, eds, Sozialgeschichte des Brahmanentums im fruehen Mittelalter in Gurajat, Maharashtra und Karnataka = Beitraege des Suedasien-Instituts, Sonderheft 3, Berlin, pp. 63-105. agrahaara skanda puraaNa 3.2.32-34. raamacandra made the agrahaara of dharmaaraNya to many braahmaNas, after having made the jiirNoddhaara of this kSetra devastated by lohaasura. In the dharmaaraNyamaahaatmya. history. agrahaara skanda puraaNa 3.2.35 ... dharmaalayaM prati gatvaa siitaavacanena guruvaakyena ca zriiraamacandreNa braahmaNebhyaH SoDazamahaadaanakaraNapuurvakaM siitaapuram aarambhya satyamandiraparyantapancapancaazadgraamadaanavRttaantavarNanam, teSu pancapancaazadgraameSu nivasataaM vaatsyaayanaadyaSTaadazasahasramaharSiiNaaM zuzruuSaarthaM SaTtriMzatsahasravaizyaanaaM taccaturguNazuudraaNaaM ca pradaanakaraNam, atha raameNa vipraaNaaM praarthanaapuurvakaM vaizyaanaaM zuudraaNaaM ca teSaaM vipraaNaaM zuzruuSaartham aajnaakaraNam. In the dharmaaraNyamaahaatmya. In the following adhyaayas 36-40 the later destiny and history of moheraka was described in great length. history. caaturvidyabraahmaNa, traividyabraahmaNa, gobhujavaNij, zuudra, jaatisaMkara, kaliyuga. agrahaayaNa it is the same with maargaziirSa. agrakaama see agrya. agrakaama H. Falk, Bruderschaft, p. 52. agrakaama vasus and zraviSThaa are worshipped by offering aSTaakapaala by a agrakaama. TB 3.1.5.8 vasavo vaaakaamayanta / agraM devtaanaaM pariiyaameti / ta etaM vasubhyaH zraviSTaabhyaH puroDaazam aSTaakapaalaM niravapan / tato vai te 'graM devataanaaM paryaayan / agraM ha vai samaanaanaaM paryeti / ya etena haviSaa yajate / ya u cainad evaM veda / ... /8/ (nakSatreSTi) agraM chandasaam :: gaayatrii, see gaayatrii :: agraM chandasaam. agraM devataanaam :: indra, see indra :: agraM devataanaam. agram angaanaam :: ziras, ziras :: agram angaanaam. agram oSadhiinaam :: barhis, see barhis :: agram oSadhiinaam. agram, pazuunaam :: vapaa, see vapaa :: agram, pazuunaam. agredidhiSuu a person not to be invited/feeded in the zraaddha. GautDhS 15.16 na bhojayet stenakliibapatitanaastikatadvRttiviirahaagredidhiSuudidhiSuupatistriigraamayaajakaajapaalotsRSTaagnimadyapakucarakuuTasaakSipraatihaarikaan /16/ agrevadha an epithet of rudra. TS 4.5.8.1e namo agrevadhaaya ca duurevadhaaya ca /e/ (zatarudriya) agricultural implement var. abhri (a wooden scraper or shovel). agricultural implement var. hala (a plough). agricultural implement var. khala (a threshing-floor). agricultural implement var. kuliza (an axe). agricultural implement var. laangala (a plough). agricultural implement var. langala (a plough). agricultural implement var. matya (a harrow). agricultural implement var. musala (a pestle). agricultural implement var. parazu (or a weapon?) (a hatchet). agricultural implement var. pavana. agricultural implement var. phaala (ploughshare). agricultural implement var. siira (a plough). agricultural implement var. sphya (a spade). agricultural implement var. sRNii (a sickle). agricultural implement var. tita'u (a sieve). agricultural implement var. uluukhala (a wooden mortar). agricultural implement var. zuurpa (a winnowing basket). agricultural implement bibl. Gy. Wojtilla, 1988, Acta Orientalia Academiae Scientiarum Hung., 42, pp. 327f., with bibliography. agricultural implements' worship Census of India, 1961, Vol. II, Pt. VI, no. 16, p. 60, no. 20, p. 84. In the Kanumupanduga, the third day of the saMkraanti. No. 21, p. 106. In the Mukkanuma celebrations on the fourth day of the Sankranti. agiricultural implements worship Census of India, 1961, Vol. II, Pt. VI, no. 43, p. 57. In the Dasara. agricultural implements' worship Census of India, 1961, Vol. XI (Mysore), Pt. VI, no. 5, p. 54. On the second day of the diipaavaliivrata, i.e., on the padyami (pratipad) of the month of kaarttika, all the agricultural implements are worshipped. agricultural implements' worship Census of India, 1961, Vol. XI (Mysore), Pt. VI, no. 13, p. 34. agricultural implements' worship Census of India, 1961, Vol. XI (Mysore), Pt. VI, no. 14, p. 59. Soon after the Hastha rains, Namdhari Naiks and several other castes celebrate Hosathu Habba when agricultural implements are worshipped and the threshholds of each and every house are decorated with the ears of paddy corn. agricultural implements worship Census of India, Vol. XI, (Mysore) Pt. VI, no.17, p. 42. On the 9th day of the Navaratri, aayudhapuujaa. agricultural implements worship Census of India, Vol. XI (Mysore), Pt. VI, no. 18, p.42. On the day of the Kar Hunnive. No. 27, p. 33. Kara Hummine. agricultural implements' worship Census of India, 1961, Vol. XII: Orissa, Pt. VI, no. 7, p. 44. In the Saharai. ... All the agricultural implements are ceremonially washed and rubbed with rice powder and vermilion. agriculture see agricultural implement. agriculture see fertilizer. agriculture see insecticide. agriculture see irrigation. agriculture see kRSi (information about agriculture). agriculture see kRSi: field burning. agriculture see kRSikarma (rites for agriculture). agriculture see kRSiparaazara. agriculture see kRSizaastra. agriculture see pazupaalana. agriculture see sugar. agriculture see tree planting. agriculture see vanaspatihoma. agriculture see vanaspatizaanti. agriculture see vRSTi: important for the agriculture. agriculture bibl. H. Zimmer, 1879, Altindisches Leben, pp. 235-243. agriculture bibl. S.P. Ray Chaudhuri, Agriculture in Ancient India, Dacca University Studies. agriculture bibl. V. Henry, 1903, La magie dans l'Inde antique, pp. 106-111. agriculture bibl. R. Gangopadhyay, 1932, Some Materials for the Study of Agriculture and Agriculturists in Ancient India, Serampore. agriculture bibl. S.P. Ray Chaudhuri, 1936, "kRSisaMgraha, translated into English," Imperial Bureau of Soil Science, England, Monthly Bulletin, no. 59. agriculture bibl. A.K.Y.N. Aiyer, 1949, Agriculture and allied Arts in Vedic India, Bangalore City. agriculture bibl. V. Prasad, 1959-1966, kRSikoz, Patna. agriculture Ram Gopal, 1959, India of Vedic Kalpasuutras, p. 425-427. Rites connected with ploughing. agriculture bibl. Debiprasad Chattopadhyaya, 1959, lokaayata, p.270-271. agriculture bibl. S.P. Raychaudhuri, Agriculture in Ancient India, Dacca University Studies (before 1960). agriculture bibl. Lallanji Gopal. 1960. "Ownership of Agricultural Land in Ancient India." JBRS 46: 27-44. agriculture bibl. S.P. Raychaudhuri, 1963, "Some aspects of agricultural practices in Ancient India (3250B.C. -A.D. 800)," Bulletin of the National Institute of Sciences of India, 21: 107-117. agriculture bibl. Agriculture in Ancient India, ed. by D. Raghavan, New Delhi: Indian Council of Agricultural Research, 1964. [K103;209] agriculture bibl. Farmers of India. Vols. I-IV(?). New Delhi 1968. agriculture bibl. A Concise History of Science in India, ed. by D. M. Bose, 1971, 6. Agriculture, pp. 350-370. agriculture bibl. A.K. Choudhary, 1971, Early medieval village in north-eastern India (A.D. 600-1200), pp. 150-95. agriculture bibl. S.A. Dange, 1971, The Vedic concept of field and the divine fructification, p. 38. agriculture bibl. Sures Chandra Banerji, 1972, Aspects of Ancient Indian Life: From Sanskrit Sources, Chapter One: Agriculture, pp. 1-6. agriculture bibl. U. N. Ghoshal. 1973. The Agrarian System in Ancient India. Calcutta. agriculture bibl. K. A. Chowdhury, K. S. Sarswat and G. M. Guth. 1977. Ancient Agriculture and Forestry in North India. Bombay. agriculture bibl. A. K. Bhattacharjee. 1978. "Agriculture in the Vedic Age." bhaaratiiya vidyaa, XXXVIII: 47-51. agriculture bibl. Lallanji Gopal. 1980. Aspects of History of Agriculture in Ancient India. Varanasi: Bharati Prakashan. [K103:229] agriculture bibl. M.S. Randhawa, 1980, A History of agriculture in India, I, New Delhi: Indian Council of Agricultural Research. agriculture bibl. E. Ritschl. 1980. "Brahmanische Bauern." Altorientalische Forschungen VII, Akademie der Wissenschaften der DDR, Berlin, pp. 177-187. agriculture myth of the origin of the agriculture, bibl. G.M. Bailey, 1981, brahmaa, pRthu and the Theme of the Earth-milker in Hindu Mythology, IIJ 23, pp. 105-16. agriculture bibl. M. R. Bhat, 1982, varaahamihira's bRhat saMhitaa, Part ii, pp.967-974. Appendix III: Fertilizers in Ancient India. agriculture bibl. J. Laping, 1982, "Die landwirtschaftliche Prodution in Indien, Ackerbau-Technologie und traditionale Agrargesellschaft dargestellt nach dem arthazaastra und dharmazaastra," Beitraege zur Suedasien-Forschung, Suedasin-Institut Universitaet Heidelberg 62, Wiesbaden. agriculture bibl. Gy. Wojtilla, 1982, "Notes on kRSizaastra," VIJ 20: 164-72. agriculture bibl. L. Gopal, 1984, "Beginnings of agriculture in India", in Technology in India , Ancient and Medieval Periods, Proceedings of the Seminar held in Febrary 1983, Bombay: Ananthacharya Indological Research Institute. agriculture bibl. N.J. Shende, 1985, The Religion and Philosophy of the Atharvaveda, pp. 119-125. agriculture bibl. Gyula Wojtilla, "kaazyapiiyakRSisuukti: A Sanskrit Work on Agriculture II, English Translation," Acta Orientalia Academiae Scientiarum Hung., vol. 39 (1), pp. 85-136, 1985. agriculture bibl. Lydia Icke-Schwalbe.1986. Pflugtypen nichtarischer Voelkerschaften in historischer Werung. Sanskrit and World Culture, pp. 45-51. agriculture bibl. Gyula Wojtilla. 1986. Some Problems of the Sanskrit Terminolgy of Agriculture. Sanskrit and World Culture. pp. 359-364. agriculture bibl. L. Gopal, 1989, "Technique of agriculture," in The Economic Life of Northern India c. A.D. 700-1200, Delhi: Appendix 2, pp. 283-313. agriculture bibl. Shahid Amin, ed., 1989, William Crooke: A Glossary of North Indian Peasant Life, Delhi: Oxford University Press. [K92;251] agriculture bibl. G. Kuppuram, K. Kumudamani, eds., 1990, History of Science and Technology in India, Vol. X, Irrigation, Delhi: Sundeep Prakashan. [K120;26;10] agriculture bibl. 1996, D.R. Harris, ed., The Origins and Spread of Agriculture and Pastoralism in Eurasia, London. agriculture bibl. Gyula Wojtilla, 1998, "Some Remarks on the siitaadhyakSaprakaraNa of the arthazaastra," Indologica Taurinensia 23-24, pp. 673-681. agriculture bibl. Gyula Wojtilla, 2005, "The siitaadhyakSaprakaraNa of the arthazaastra," in L. Goehler, ed., Indische Kultur im Kontext: Rituale, Texte und Ideen aus Indien und der Welt, Festschrift fuer Klaus Mylius, Wiesbaden: Harrassowitz Verlag, pp. 413-425. agriculture bibl. M. Witzel, 2006, "South Asian Agricultural Terms in Old Indo-Aryan," in T. Osada, ed., Proceedings of the Pre-symposium of RIHN and 7th ESCA Harvard-Kyoto Roundtable, Kyoto: Research Institute for Humanity and Nature, pp. 96-120. agriculture dispersal of agriculture. D.D. Kosambi, 1956, Introductin to the Study of Indian History, Bombay, pp. ?. agriculture dispersal of agriculture. R.S. Sharma, 1983, Material Culture and Social Formations in Ancient India, Delhi. agriculture dispersal of agriculture. D.N. Jha, 1998, Ancient India in Historical Outline, chapters 3 and 4. agriculture TS 5.2.5.4-6 tisras-tisraH siitaaH /4/ kRSati, trivRtam eva yajnamukhe vi yaatayaty. oSadhiir vapati, brahmaNaannam avarunddhe, rke rkaz ciiyate. caturdazabhir vapati saptagraamyaa oSadhayaH saptaaraNyaa ubhayiiSaam avaruddhyaa. annasyaannasya vapaty, annasyaannasyaavarudhyai. kRSTe vapati, kRSTe hy oSadhayaH pratitiSThanty. anusiitaM vapati, prajaatyai. dvaadazasu siitaasu vapati, dvaadaza maasaaH saMvatsaraH, saMvatsareNaivaasmaa annam pacati; yad agnicit /5/ anavaruddhasyazniiyaad avaruddhena vy rdhyeta. ye vanaspatiinaam phalagrahayas taan idhme 'piprokSed, anavaruddhasyaavaruddhyai. In the agnicayana. agriculture MS 3.2.5 [29,11-16]. In the agnicayana. agriculture arthazaastra 2.15 koSThaagaaraadhyakSa contains many informations on the agricultural products. agriculture arthazaastra 2.24.7-8 tasyopalabdhir bRhaspateH sthaanagamanagarbhadhaanebhyaH zukrodayaastamayacaarebhyah suuryasya prakRtivaikRtaac ca /7/ suuryaad biijasiddhiH bRhaspateH sasyaanaaM stambakaritaa zukraad vRSTiH / iti /8/ agriculture bRhatsaMhitaa 39. sasyajaataka. agriculture G. A. Grierson, Bihar Peasant Life, pp. 270-287: Agricultural Times and Seasons. (A collection of the proverbs) agriculture negative attitude toward agriculture. GautDhS 7.13. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 210. agriculture negative attitude toward agriculture, manu smRti 4.2ff. Gonda, Grasses, p. 15. agriculture negative attitude toward agriculture. manu 10.82-84. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 210. agriya an epithet of rudra. TS 4.5.5.2 l agriyaaya ca prathamaaya ca /l/ (zatarudriya) agrya PB 17.2.4 pazavo vaa ukthaani pazavo nRzaMsam agryaM pariNayanti pazubhir evainaan agryaM pariNayati. H. Falk, 1986, Bruderschaft, p. 53. aguru see agaru. aguru an ingredient of the pakSaka gandha. bhaviSya puraaNa 1.100.6cd-7 karpuuraM candanaM kuSTham aguruH sihlakaM tathaa /6/ sagranthi vRSaNaM bhiima kunkumaM gRnjanaM tathaa / hariitakii tathaa bhiima eSa pakSaka ucyate /7/ (nandaasaptamii) aguru an ingredient of the ananta dhuupa. bhaviSya puraaNa 1.98.9-10ab zriikhaNDaM granthisahitam aguruH sihlakaM tathaa / mustaa tathedraM bhuuteza zarkaraa gRhyate tryaham /9/ ity eSa dhuupo 'nantas tu kathito devasattama / (aparaajitaasaptamii) aguru used in the puttalakavidhi, pretakalpa. garuDa puraaNa 2.4.146 mauktikaM stanayor muurdhni kunkumena vilepanam / karpuuraagurudhuupaiz ca zubhair maalyaiH sugandhibhiH /146/ aguru used in the puttalakavidhi. garuDa puraaNa 2.40.55cd-56ab mauktikaM stanayor muurdhni kunkumena vilepanam /55/ karpuuraagurudhuupaiz ca zubhair maalyaiH sugandhibhiH / aguru an item of arghya, see "arghya" and "ingredients". aguru an item of praazana, see praazana. aguru as an object ruled by Venus. bRhatsaMhitaa 16.29cd jaatiiphalaaguruvacaapippalyaz candanaM ca bhRgoH /29/ ahaani see puurvapakSaaparapakSayor ahaani. ahalyaa bibl. D. Varma. 1937. "Evolution of the myth of ahalyaa maitreyii." Jha Comm. Vol., 427-433. Allahabad. ahalyaa bibl. R. Soehnen-Thieme, 1996, "The ahalyaa story through the ages," in J. Leslie, ed., Myth and Mythmaking, London, pp. 39-62. ahalyaatiirtha a tiirtha on the narmadaa. padma puraaNa 3.18.89-92ab ahalyaatiirthaM tato gacchet snaanaM tatra samaacaret / snaatamaatro naras tatra apsarobhiH pramodate /89/ paaramezvare tapas taptvaa ahalyaa muktim aagamat / caitramaase tu saMpraapte zuklapakSe trayodazii /90/ kaamadevadine tasminn ahalyaaM tu prapuujayet / yatra tatra samutpanno naras tatra priyo bhavet /91/ striivallabho bhavec chriimaan kaamadeva ivaaparaH / (narmadaamaahaatmya) tiirtha:tithi caitra, zukla, trayodazii (90cd). ahalyaayaa hrada a tiirtha in gautamasya vana. mbh 3.82.93cd tato gaccheta brahmarSer gautamasya vanaM nRpa / ahalyaayaa hrade snaatvaa vrajeta paramaaM gatim / abhigamya zriyaM raajan vindate zriyam uttamam /93/ (tiirthayaatraa related by pulastya to bhiiSma) ahalyaayaa hrada a tiirtha in gautamasya vana. padma puraaNa 3.38.26cd tato gaccheta brahmarSer gautamasya vanaM nRpa / ahalyaayaa hrade snaatvaa vrajeta paramaaM gatim /26/ abhigamya zriyaM raajan vindate zriyam uttamam / (tiirthayaatraa) ahaMkaara see manas, buddhi, ahaMkaara, citta. ahaMkaara a devataa worshipped before the cremation in the pitRmedha. VaikhGS 5.3 [73,10-15] citaapuurvaM mRtakaM tathaa nidhaayaagniiMz ca sarvaan atha10 dakSiNaamukhaH praaciinaaviitii paristiirya yathaasvam agnau juhoty a11gnaye somaayendraaya yamaaya varuNaaya kuberaaya pRthivyaa adbhya12s tejase vaayave aakaazaayaahaMkaaraaya buddhaya indriyebhyaH puruSaaya13 suuryaaya jiivaaya manase pancabhuutaadhipataye paramapuruSaaya14 sukRtaaya dharmaaya dhruvaaya vRSaaya svaaheti vyaahRtiiH (pitRmedha). ahaMkaara in the sense of saMkalpa in the esoteric Buddhism. caryaamelaapakapradiipa 9 [471,10-472,8] tatra bhagavaan mahaasukhaz cakravartii bhuutanayaatmakasamaadhismaraNapuurvakaM svakaayamaNDalasthaan sarvatathaagataan priiNayaamiiti viziSTaahaMkaaram utpaadya prathamaM ruupaaditrividhaviSayam aasvaadya tadanu zodhanaadidvividhavidhinaa sarvaahaaram abhisaMskRtya prakRtisiddham adhyaatmakuNDam anusmRtyaahutii samaadhisattvasya mukhe trizikhaagnimadhye juhomiity ahaMkaaram utpaadyaabhyavaharati / tataH sukhena pariNamayati rasaayanaM ca bhavati // evaM saadhako bhakSyabhojyapeyaadibhiH kaayavajraH saMtarpya paryavasaane pancamaM sparzaviSayam aasvaadayati. (quoted by Tsunehiko Sugiki, 2010, "The comsumption of food as a practice of fire-oblation in esoteric Buddhism in Medieval South Asia," International Journal of South Asian Studies, p. 73.) aham :: asau. AA 2.2.4 [111,9-10] tad yo 'haM so 'sau yo 'sau so 'ham / tad uktam RSiNaa /9 suurya aatmaa jagatas tasthuSaz ceti (RV 1.115.1d) / (bRhatiisahasra saMpanna) ahama worshipped in the kRcchra, udakatarpaNa. saamavidhaana 1.2.7 namo 'hamaaya mohamaaya maMsamaaya dhuunvate taapasaaya punarvasave namo namaH ... /7/ ahan see ahar. ahan see day. ahantya an epithet of rudra. TS 4.5.2.1h namaH suutaayahantyaaya vanaanaaM pataye namo /h/ (zatarudriya) ahar see ahaani. ahar see day. ahar see ekaM devaanaam ahar. ahar see phalguniipuurNamaasya ahar ahar see praajaapatya ahar. ahar see saMvatsarasyaahnaam. ahar :: andhas, see andhas :: ahar (JB). ahar :: arvaagvasu, see arvaagvasu :: ahar (MS, KS). ahar :: baarhatam. AB 5.30.4. ahar :: gopaayamaana (mantra), see gopaayamaana (mantra) :: ahar (KS). ahar :: maitra. TS 2.1.7.3 (kaamyapazu, vRSTikaama), TS 2.1.7.4 (kaamyapazu, prajaakaama). ahar :: mitra, see mitra :: ahar (MS, JB). ahar :: Rta, see Rta :: ahar (MS). ahar :: satya, see satya :: ahar (JB). ahar paridaana to ahar and raatri, in a suukta to prolong some one's life. AV 8.2.20 ahne ca tvaa raatraye cobhaabhyaaM pari dadmasi / araayebhyo jighatsubhya imaM me pari rakSata /20/ ahar ahar regarded as gopaayamaana is requested to protect the house in the southern direction in the gRhakaraNa. ParGS 3.4.15 atha dakSiNato gopaayamaanaM ca maa rakSamaaNaa ca dakSiNato gopaayetaam ity ahar vai gopaayamaanaM raatrii rakSamaaNaa te prapadye taabhyaaM namo 'stu te maa dakSinato gopaayetaam iti /15/ ahar worshipped by offering eNii in the azvamedha. TS 5.5.15 puruSamRgaz candramase godhaa kaalakaa daarvaaghaaTas te vanaspatiinaam eNy ahne kRSNo raatriyai pikaH kSvinkaa niilaziirSNii te 'ryamNe dhaatuH katkaTaH /15/ (devataa) ahar worshipped by offering caru of zukla vriihis to ahar (and of kRSNa vriihis to raatri) cooked in milk of zukla savaatyaa cows. TB 3.1.6.2 ahoraatre vaa akaamayetaam / aty ahoraatre mucyevahi / na naav ahoraatre aapnuyaataam iti / te etam ahoraatraabhyaaM caruM niravapataam / dvayaanaaM vriihiiNaam / zuklaanaaM ca kRSNaanaaM ca / savaatsor dugdhe / zvetaayai ca kRSNaayai ca / tato vai te aty ahoraatre amucyete / naite ahoraatre aapnutaam / ati ha vaa ahoraatre mucyate / nainam ahoraatre aapnutaH / ya etena haviSaa yajate / ya u cainad evaM veda / ... /2/ (nakSatreSTi) ahar worshipped in the vaizvadeva, out of the house. BharGS 3.13 [81,1-2] gRhaad upaniSkramyaahne svaahaa raatryai svaaheti. ahar worshipped in the taTaakakalpa. AgnGS 2.4.3 [62.8] athaajyaahutiir upajuhoti /6 brahmaNe svaahaa / rudraaya svaahaa / yamaaya svaahaa / varuNaaya svaahaa / nirRtyai7 svaahaa / zriyai svaahaa / yazaskaraaya svaahaa / ahne svaahaa / raatryai8 svaahaa / suuryaaya svaahaa / candramase svaahaa / nakSatrebhyaH svaahaa iti9 dvaadazaahutiir juhoti / kuupyaabhyaH svaahaa adbhyaH svaahaa ity. (taDaagaadividhi) ahar, sudina a tiirtha, see anna, sudina. ahar, sudina a tiirtha. mbh 3.81.84 ahaz ca sudinaM caiva dve tiirthe ca sudurlabhe / tayoH snaatvaa naravyaaghra suuryalokam avaapnuyaat /84/ (tiirthayaatraa related by pulastya to bhiiSma) ahar, sudina a tiirtha. padma puraaNa 3.26.94cd-95 ahaz ca sudinaM caiva dve tiirthe nRpa durlabhe /94/ tayoH snaatvaa naraH zreSTha suuryalokam avaapnuyaat / (tiirthas related by vasiSTha) aharahazcayana see sattra. aharahazcayana txt. BaudhZS 17.24 [303,5-304,2]. ahargaNa note, the dvaadazaaha is the prakRti/puurvaa tati of all ahargaNas. BaudhZS 24.5 [188,8-9, 16-17] katham u khalv etaj jaaniiyaad iyaM puurvaa tatir iyam uttareti yaa8 prakRtiH saa puurvaa tatir atha yad vidadhaati sottaraa tatir ... dvaadazaaho 'hargaNaanaaM puurvaa tatiH sarve 'hargaNaa uttaraa tati16r. (karmaantasuutra) ahargaNa note, according to karka on KatyZS 10.1.18 [795,6-7] ahargaNa denotes the soma sacrifices which last from two days to eleven days, while ahiina means the soma sacrifices for more than twelve days including sattras. karka on KatyZS 10.1.18 [795,6-7] ahargaNe dviraatraadau ahiine dvaadazaahaadau sattre ca. ahargaNa note, in the ahargaNas praayaNiiya and udayaniiya are not performed. KatyZS 10.1.18 ahargaNe ca sarvatra praayaNiiyodayaniiyavarjam /18/ karka heron [795,6-7] ahargaNe dviraatraadau ahiine dvaadazaahaadau sattre ca. ahata Kane 2: 671 n. 1596: ... The word ahata has two meanings; (1) cloth fresh from the loom (to be worn in marriages and similar mangala ceremonies); (2) garment that is washed, but not used for many days, that is virtually new and has its fringes intact. Vide smRticandrikaa I, p. 113. ahatavaasas see ahata vaasas. ahatavaasas see ahatavasana. ahatavaasas cf. PS 15.6.10 ahatenaahato bhava sthiras sthireNa saM bhava / pra mRNiihi durasyataH sahasva pRtanaayataH // (Mieko Kajihara, 2004, "The upanayana and Marriage in the atharvaveda," in Arlo Griffiths & Jan E.M. Houben, eds., The Vedas: Texts, Languages & Ritual: Proceedings of the Third International Vedic Workshop, Leiden 2002 = Groningen Oriental Studies, Vol. XX, p. 421.) ahatavaasas is put on when one performs the dhruvaazvakalpa. ManGS 2.6.3 Rtvig avyangaH snaataH zucir ahatavaasaaH /3/ ahatavaasas after being ahatavaasas the members of the family `descend' in the aagrahaayaNiikarma. ParGS 3.2.6 pazcaad agneH srastaram aastiiryaahataM ca vaasa aaplutaa ahatavaasasaH pratyavarohanti dakSiNataH svaamii jaayottaraa yathaakiniSTham uttarataH /6/ ahatavaasas here ahatavasana is used. KauzS 7.29-8.1 zucinaa karmaprayogaH /29/ purastaaddhomavatsu nizaakarmasu puurvaahne yajnopaviitii zaalaanivezanaM samuuhayaty upavatsyadbhaktam azitvaa snaato 'hatavasanaH prayunkte /1/ ahatavaasas is put on after the performance of the nairRta karma. zaantikalpa 15.6 apsu kRSNaM jahaaty ahatavaasaaH puNyaahaM vaacayitvopaanahaav upamucya yathaa suurya ity (AV 10.1.32 or AV 7.13.1) aavRtyaavrajati /6/ ahatavaasas is put on when one begins to performs vedic rites. BodhGPbhS 1.3.7 vedakarmaaNi prayokSyann aadita eva tiirthe snaatvodetyaahataM vaasaH paridhaayaapa aacamyaikaviMzatyaa darbhapunjiilair aatmaanaM pavayitvaa yasya kurvan bhavati taM pavayati ... /7/ ahata vaasas see ahatavaasas. ahata vaasas see ahatavasana. ahata vaasas see dhauta vaasas. ahata vaasas the yajamaana and the patnii put on new garments after the snaana in the avabhRtha of the agniSToma. ApZS 13.22.2 ahate vasaanaav uditaH /2/ somoSNiiSaM yajamaanaH paridhatte / somopanahanaM patnii somaparizrayaNaM vaa /3/ te udavasaaniiyaayaam adhvaryave dattaH /4/ ahata vaasas used in the samaavartana. BaudhZS 17.39 [317,3] vedam adhiitya snaasyann upakalpayata erakaaM copabarhaNaM ca316,16 naapitaM ca kSuraM ca daaruuNi copastaraNaM ca vRkalaaMz ca dantadhaava317,1nam uSNaaz caapah ziitaaz ca sarvasurabhipiSTaM cM ca srajaM2 caadarzaM caahataM ca vaasaH praavaraNaM ca vasanaantaraM baadaraM maNiM3 suvarNopadhaanaM suutraM ca pravartau ca daNDaM copaanahau ca4 chattram aanaDuhaM carma sarvarohitam ity (samaavartana) ahata vaasas is put on in the aagrahaayaNii; in the mantra the ahata vaasas is called aindraagna varma. KathGS 60.7 aindraagnaM varma bahulaM yad ugraM vizve devaa naati vidhyanti zuuraaH / tan nas traayataaM tanvas sarvato mahad aayuSmanto jaraam upagacchema jiivaaH // (KS 38.14 [117,3-4])) ity ahataM vaasaH paridhaaya ... /7/ ahata vaasas the teacher initiates the boy who puts on it, an alternative to different kinds of ajina. ZankhGS 2.1.14 ahatena vaa sarvaan ... /14/ (upanayana) ahata vaasas the boy puts on it in the upanayana. KausGS 2.1.11 ahatena vaasasaa sarve /11/ ahata vaasas the boy puts on it before the upanayana. BharGS 1.1 [1,13] aazitasya kumaarasya kezaan vaapayitvaa snaatam alaMkRtam ahataM vaasaH paridhaapya. ahata vaasas in the samaavartana. AzvGS 3.8.9 ziitoSNaabhir adbhiH snaatvaa yuvaM vastraaNi piivasaa vasaathe ity (RV 1.152.1) ahate vaasasii aacchaadyaazmanas tejo 'si cakSur me paahiiti cakSuSii aanjayiita /9/ ahata vaasas used to cover the feet of the dead diikSita in the pitRmedha of a diikSita for a soma sacrifice. AzvZS 6.10.6-7 saMsthite 'tiirthena nirhRtyaavabhRthe pretaalaMkaaraan kurvanti /1/ kezazmazrulomanakhaani vaapayanti /2/ naladenaanulimpanti /3/ naladamaalaaM pratimuncanti /4/ niHpuriiSam eke kRtvaa pRSadaajyaM puurayanti /5/ ahatasya vaasasaH paazataH paadamaatram avacchidya proNuvanti pratyagdazenaaviHpaadaM /6/ avacchedam asya putraa amaa kurviiran /7/ ahata vaasas the dead is laid on an aasandii and covered with a new garment in the pitRmedha. BaudhPS 1.2 [4,17-5,1] athainam aadaayaantareNa vedyutkarau prapaadya17 jaghanena gaarhapatyam aasandyaaM kRSNaajine dakSiNaasirasaM saMvezya zirasto18 naladamaalaaM pratimucya pattodazenaahatena vaasasaa prorNotiidaM tvaa vastraM19 prathamaM nv aagann ity (TA 6.1.1.b). ahata vaasas the participants of the cremation put on a new garment after bathing on the way from the cremation ground in the pitRmedha. ZankhZS 4.15.4 aapo hi SThaa (RV 10.9.1-9) sanaa ca somety (RV 9.4.1-10) udakaM spRzanti suuktaabhyaam anaman nimajjanto 'saMdhaavamaanaaH /3/ asaav etat ta ity ekam udakaanjaliM pradaaya / aapo asmaan ity (RV 10.17.10) utkramya / ahataM vaasaH paridhaaya / tac cakSur ity (RV 7.66.16) aaditya upasthaaya / kaniSThapuurvaaH pratyaanati /4/ ahata vaasas the participants sit down where they like, cover themselves with new garments and spend the night without sleeping in the zaantikarma in the pitRmedha. AzvGS 4.6.16-17 athopavizanti yatraabhiraMsyamaanaa bhavanty ahatena vaasasaa pracchaadya /16/ aasate 'svapanta odayaat /17/ ahata vaasas a dakSiNaa of the pitRmedha. ZankhZS 4.16.9 anaDvaan ahataM vaasaH kaaMsyaz ca dakSiNaa /9/ ahata vaasas a dakSiNaa of the zaantikarma after the pitRmedha. AzvGS 4.6.16-17 udita aaditye sauryaaNi svastyayanaani ca japitvaannaM saMskRtyaapa naH zozucad agham iti (RV 1.97) pratyRcaM hutvaa braahmaNaan bhojayitvaa svastyayanaM vaacayiita gauH kaMso 'hataM vaasaz ca dakSiNaa /18/ ahatavasana see ahata vaasas. ahatavasana see ahata vasana. ahatavasana is put on by the brahmaa and the king at the time of the upavaasa for the indramaha/indradhvaja. KauzS 140.4 saMbhRteSu saMbhaareSu brahmaa raajaa caubhau snaataav ahatavasanau surabhiNau vratavantau karmaNyaav upavasataH /4/ ahatavasana is put on by the brahmaa and the king at the time of the upavaasa for the indramahotsava/indradhvaja. AVPZ 19.1.3 saMbhRteSu saMbhaareSu brahmaa raajaa cobhau snaataav ahatavasanau surabhisujaataanulepanau karmaNyau vratavantaav upavasataH /3/ ahata vasana used in the godaana. KauzS 53.2, 54.7 amamrimojomaaniiM duurvaam akarNam azmamaNDalam aanaDuhazakRtpiNDaM SaD darbhapraantaani kaMsam ahate vasane zuddham aajyaM zaantaa oSadhiir navam udakumbham /2/ ... athainam ahatena vasanena paridhaapayati pari dhatta (dhatta no varcasemaM jaraamRtyuM kRNuta diirgham aayuH / bRhaspatiH praayacchad vaasa etat somaaya raajne paridhaatavaa u /2/ pariidaM vaaso adhithaaH svastaye 'bhuur gRSTiinaam abhizastipaa u / zataM ca jiiva zaradaH puruucii raayaz ca poSam upasaMvyayasva /3/ AV 2.13.2-3) iti dvaabhyaam /7/ ahazcara worshipped in the vaizvadeva, in the air. ZankhGS 2.14.16 athaantarikSe naktaMcarebhya iti saayam ahazcarebhya iti praatar ye devaasa iti (RV 1.139.11) ca /16/ ahi see snake. ahi bibl. H.-P. Schmidt, 1963, "Die Kobra im Rgveda," Zeitschrift fuer vergleichende Sprachwissenschaft 78, pp. 296-304. ahi rudra is requested to expell all ahis. TS 4.5.1.2f adhy avocad adhivaktaa prathamo daivyo bhiSak / ahiiMz ca sarvaaJ jambhayant sarvaaz ca yaatudhaanyaH /f/ (zatarudriya) ahi as an object to be driven away. AzvGS 2.1.7 zaM no bhavantu vaajino haveSu (devataataa mitadravaH svarkaaH / jambhayanto 'hiM vRkaM rakSaaMsi sanemy asmad yuvavann amiivaaH //) ity (RV 7.38.7) aktaa dhaanaa anjalinaa /7/ (zravaNaakarma) ahi as an object to be driven away. PS 2.8.5 vyaaghraM datvataaM vayaM prathamaM jambhayaamasi / aad it stenam ahiM yaatudhaanam atho vRkam /5/ ahi kRttis of vRzcika, aali and ahi and other items are buried in the footprint in a rite to make one an apuruSa. arthazaastra 14.3.78 pretanirmaalikaa kiNvaM romaaNi nakulasya ca / vRzcikaalyahikRttiz ca pade yasya nikhanyate / bhavaty apuruSaH sadyo yaavat tan naapaniiyate // ahi in the sense of ketu? AVPZ 51.5.2b aakraantaM samanubhavanti yaayisaMghaa vadhyante yadi bhavate [paras] paro 'highaataH / saMgraamaaH sarudhirapaaMzuvarSamizraa durbhikSaM bhavati tu ketupiiDanena /5.2/ ahibhastraa see udakaahibhastraa. ahibhastraa the bones and marrow of the bull which is slaughtered in a funeral rite of a brahmin are filled in the skin of a serpent to be used for the antardhaana of animals. arthazaastra 14.3.15 braahmaNasya pretakaarye yo gaur maaryate tasyaasthimajjacuurNapuurNaahibhastraa pazuunaam antardhaanam // ahi budhniya see ahi budhnya. ahi budhniya (mantra) :: praajahita, see praajahita :: ahi budhniya (mantra) (BharZS, ApZS, VaikhZS). ahi budhniya (mantra) :: yaM prahaasyanto bhavanti, see yaM prahaasyanto bhavanti :: ahi budhniya (mantra) (BaudhZS). ahi budhnya see ahirbudhnya. ahi budhnya bibl. J. Gonda, 1969, Aspects of early viSNuism, p. 29f. ahi budhnya the old gaarhapatya, bibl, A. Hillebrandt, 1929, Vedische Mythologie, II, p. 306 (in note 1 he refers to ApZS 11.15.1 and PB 1.4.11. He quotes AB 3.36.5 and TS 1.5.4. ahi budhnya :: gaarhapatya, see gaarhapatya :: ahi budhnya (AB, ManZS). ahi budhnya (mantra) :: praajahita, see praajahita :: ahi budhnya (mantra) (ZankhZS). (KatyZS). ahi budhniya (mantra) :: yaM prahaasyanto bhavanti, see yaM prahaasyanto bhavanti :: ahi budhnya (mantra) (BaudhZS). ahi budhnya (mantra) :: zaalaamukhiiya, see zaalaamukhiiya :: ahi budhnya (HirZS). ahi budhnya ahi budhnya and uttara proSThapada are worshipped by offering bhuumikapaala by a pratiSThaakaama. TB 3.1.5.11 ahir vai budhniyo 'kaamayata / imaaM pratiSThaaM vindeyeti / sa etam ahaye budhniyaaya proSThapadebhyaH puroDaazaM bhuumikapaalaM niravapat / tato vai sa imaaM pratiSThaam avindata / imaaM ha vai pratiSThaaM vindate / ye etena haviSaa yajate / ya u cainad evaM veda / ... /11/ (nakSatreSTi) ahi budhnya worshipped as the devataa of the nakSatra uttarau pratiSThaanau. AVPZ 1.41.5 sarvaarthaaya kRNomi karmasiddhaye gaviSTutaayaanekakaariNe namaH / so 'hir budhnyaH kRNutaam uttarau zivau pratiSThaanau sarvakaamaabhayaaya ca // (nakSatradaivata mantra). ahicchattra a country belonging to the center of the kuurmavibhaaga. AVPZ 56.1.2 saaketamithile mekalaalayaav ahicchattranaagapuraM kaazipaariyaatrakurupaancaalaaH / atha kosalakauzaambiitiiraM paaTaliputraM kalingapurapRthiviimaNDalamadhye 'bhihate 'bhihanyaat /2/ ahicchattra mentioned in tantravaartika p. 204, is modern Ramnagar in Rohilkhand. See JRAS 1903, p. 292. Kane 3: 848, n. 1645. ahicchattra a city or purii. padma puraaNa 5.12-13. ahiina see aSTaraatra. ahiina see atiraatra. ahiina see catuuraatra. ahiina see dazaraatra. ahiina see dvaadazaaha. ahiina see dviraatra. ahiina see ekaadazaraatra. ahiina see navaraatra. ahiina see pancaraatra. ahiina see SaDaha. ahiina see SaDraatra. ahiina see saptaraatra. ahiina see triraatra. ahiina see vimukti: of the ahiinas. ahiina see yukti: of the ahiinas. ahiina Kane 2: 1213-14. ahiina txt. TS 7.1.4-7.2.10. ahiina txt. PB 20-22. ahiina txt. JB 2.235-333. ahiina txt. GB 2.5.11-2.6.16. ahiina txt. AzvZS 10 (10.5 dvaadazaaha, 10.6-10 azvamedha). ahiina txt. ZankhZS 16.19-30. ahiina txt. BaudhZS 16.24-36 [269,10-282,8]. ahiina txt. BaudhZS 23.12-13 [168,1-170,13] (dvaidhasuutra). ahiina txt. ApZS 22.14.24. ahiina txt. HirZS 17.6-. ahiina txt. KatyZS 23-24. ahiina txt. VaitS 41.1-42.18 (ahiinastotravikaaras). ahiina contents. TS 7.1.4-7.2.10: TS 7.1.4 angirasaaM dviraatra, TS 7.1.9 jamadagnez catuuraatra, TS 7.1.10 pancaraatra, TS 7.2.1 saarasvatasattra, TS 7.2.3 aSTaraatra, TS 7.2.4 navaraatra, TS 7.2.5 trikakubh dazaraatra, TS 7.2.5.3 devapura dazaraatra, TS 7.2.6 Rtuunaam ekaadazaraatra, TS 7.2.7-10 dvaadazaaha. ahiina contents. JB 2.235-333: 2.235-239 dviraatra (2.239 kaapivana dviraatra), 2.240-250 gargatriraatra, 2.4.1-265 triraatra, general remarks (2.254-255 [269,14-28; 269,36-270,10] aajidoha), ... , 2.258-260 triraatra, zabaliihoma, ... , 2.275 chandomapavamaana triraatra/govinatachandomapavamaana, ... , 2.277-278 baidatriraatra, 2.279-280 antarvasu triraatra, 2.280 paraaka triraatra, ... , 2.285-287 jamadagnez catuuraatra, 2.289 vasiSThasya saMsarpa, ... , 2.297-299 saarasvatasattra, 2.300 daarSadvata, 2.301-302 saptarSiiNaaM saptaraatra, 2.303 pRSThyastoma saptaraatra, ... , 2.305-307 babarasaptaraatra, ... , 2.309 chandomapavamaana saptaraatra, ... , 2.327-331 trikakubh dazaraatra/mahaatrikakubh, 2.332-333 kusurubinda dazaraatra. ahiina contents. GB 2.5.11-2.6.16: 2.5.11 in the praataHsavana the stotriya verses of the following day is the same with the stotriya verses of the preceding day, 2.5.12 aarambhaNiiyaa verses, 2.5.13-14 paridhaaniiyaa verses, 2.5.15 ahiinasuuktas of the hotrakas in the maadhyaMdina savana, 2.6.1 saMpaata suuktas, 2.6.2 aavapana suukta, 2.6.3 kadvat pragaathas, 2.6.4 a verse recited before the saMpaata suuktas, 2.6.5 yukti and vimukti of the ahiina (see AB 6.23), ... ahiina contents. AzvZS 10: 10.3.27-28 zalaliipizanga dazaraatra, 10.5 dvaadazaaha, 10.6-10 azvamedha. ahiina contents. BaudhZS 16.24-36 [269,10-282,8]: 16.24 [269,10-270,4] dviraatra, 16.24-27 [270,4-273,12] triraatra, 16.28 [273,13-275,4] catuuraatra, 16.29 [275,5-8] pancaraatra, 16.29 [275,8-276,6] saarasvatasattra, BaudhZS 16.30 [276,7-14] munyayana, BaudhZS 16.31 trikakubh dazaraatra, BaudhZS 16.32 [278,1-4] Rtuunaam ekaadazaraatra, BaudhZS 16.32 [278,4-8] pauNDariika ekaadazaraatra, BaudhZS 16.32 [278,8-14] jyotirayana/bharatadvaadazaaha, ahiina contents. ApZS 22.14-24: 22.14.1-15 general remarks, 22.14.16-23 dviraatra (22.14.16 there are four dviraatras, 22.14.17 vyuSTidviraatra, 22.14.18-19 angirasaaM dviraatra, 22.14.20-21 kaapivana dviraatra, 22.14.22-23 caitraratha dviraatra), triraatra 22.15.1-22.18.10 (22.15-17 gargatriraatra, 22.18.1-3 azvatriraatra, 22.18.4-7 baidatriraatra, 22.18.8 chandomapavamaana triraatra, 22.18.9 antarvasu triraatra, 22.18.10 paraaka triraatra), catuuraatra 22.18.11-20.2 (22.18.11 there are four catuuraatras, 22.18.12-15 atrez caturviira catuuraatra, 22.18.16-19.2 jamadagnez catuuraatra, 22.20.1 vasiSThasya saMsarpa, 22.20.2 vizvaamitrasya sMjaya), 22.20.3-21.17 pancaaha (22.20.3 there are five pancaahas, 22.20.4 reference to TS 7.1.10, 22.20.5-8 abhyaasangya, 22.20.9-21.11 pancazaaradiiya, 22.21.12-14 antarmahaavrata, 22.21.15-17 puruSamedha), 22.22.1-9 SaDaha (22.22.1 there are four SaDahas, 22.22.2-3 saadhyaanaaM SaDaha, 22.22.4-5 RtuunaaM SaDaha, 22.22.6-7 upariSTaattrikadruka SaDaha, 22.22.8-9 abhyaasangya SaDaha, 22.22.10- saptaraatra (22.22.10 there are eight saptaraatras, 22.22.11-12 kausurubinda saptaraatra, 22.22.13-14 saptarSiiNaaM saptaraatra, 22.22.15-16 prajaapateH saptaraatra, 22.22.17-18 chandomapavamaana saptaraatra, 22.22.19-20 pRSThyaavalamba saptaraatra, 22.23.1-2 sattrasaMita saptaraatra, 22.23.3-4 aindra saptaraatra, 22.23.5-6 janakasaptaraatra, 22.23.7 aSTaraatra, 22.23.8-14 navaraatra (22.23.8 there are three navaraatras, 22.23.9-10 prathama navaraatra, 22.23.11-12 dvitiiya navaraatra, 22.23.13-14 zalaliipizanga navaraatra), 22.23.15-24.7 dazaraatra (22.23.15 there are four dazaraatras, 22.23.16 he who performs the diikSaa for the dazaraatra offers aajya in the aahavaniiya with dazahotR, 22.23.17-18 trikakubh dazaraatra, 22.24.1-2 devapura dazaraatra, 22.24.3-5 chandomavat dazaraatra, 22.24.6-7 kusurubinda dazaraatra), 22.24.8-12 ekaadazaraatra (22.24.8-12 pauNDariika ekaadazaraatra). ahiina contents. HirZS 17.6-: 17.6 [442-443] general remarks, 17.6 [443-445] dviraatra (17.6 [443-445] angirasaaM ddviraatra, 17.6 [445] kaapivana dviraatra, 17.6 [445] caitraratha dviraatra), 17.6 [446-] triraatra (17.6 [446-450] gargatriraatra, ... 17.8.16- saptaraatra ( ... 17.8.21 pRSThyaavalamba saptaraatra), ... navaraatra ( ... ,17.8.29 zalaliipizanga navaraatra). ahiina contents. KatyZS 23-24: ... 24.7.12 bharatadvaadazaaha, ... . ahiina note, Hillebrandt, Rituallitteratur, p. 148: Die ahiinas muessen immer mit einem atiraatra enden (KatyZS 12.1.6; AzvZS 10.1.17). ahiina note, dviraatra is the prakRti/puurvaa tati of all ahiinas. BaudhZS 24.5 [188,8-9, 15-16] katham u khalv etaj jaaniiyaad iyaM puurvaa tatir iyam uttareti yaa8 prakRtiH saa puurvaa tatir atha yad vidadhaati sottaraa tatir ... dviraatro 'hiinaanaaM puurvaa tatiH sarve 'hiinaa uttaraa tati15r. (karmaantasuutra) ahiina in the ahiina the priests who are not diikSita peform for the yajamaana who is diikSita, ApZS 21.1.4a diikSitam adiikSitaa yaajayeyur ahiine / /4/ (dvaadazaaha, introduciton) ahiina note, the ahiina is not popular: at the RtvigvaraNa the soma sacrifice in question is the agniSToma, not any ahiina. VaikhZS 12.1 [132,9-10] athaita Rtvija ete yaajayanti naahiino 'gni9STomo na nyastam aartvijyaM kalyaaNyo dakSiNaa iti sa taan pratyaaha10. (agniSToma, RtvigvaraNa at the beginning of the agniSToma) ahiina note, the dvaadazaaha is performed either as a sattra or as an ahiina, ApZS 21.1.3 sattram ahiinaz ca /3/ (dvaadazaaha, introduciton) tasmaad dvaadazaahena na yaajyaM paapmano vyaavRttyaa iti vijnaayate /5/ (dvaadazaaha, introduciton) ahiina note, the upasads are performed for twelve days. TS 6.2.3.4-5 ... dvaadazaahiine soma upaiti dvaadaza maasaaH saMvatsaraH saMvatsaram eva priiNaati caturviMzatiH sam /4/ padyante caturviMzatir ardhamaasaa ardhamaasaan eva priiNaaty ... /5/ (agniSToma, upasad) ahiina note, the number of chadis/roofs of the ahiina is twenty-one. ApZS 11.10.13 ekaviMzatiH sattraahiinaanaam /13/ (agniSToma, sadas) ahiina note, dvaadazaaha as ahiina is not favorable, because when he receives, he receives unpleasant things: "he who receives on the day of the dvaadazaaha receives excrement of the head (?), therefore it would be good not to act as a priest in the dvaadaz, in order to get rid of badness". TS 7.2.10.4 api ha vaa asya ziirSaNyaa niSpadaH prati gRhNaati yo dvaadazaahe pratigRhNaati tasmaad dvaadazena na yaajyam paapmano vyaavRttityai /4/ (ahiina) ahiina note, dvaadazaaha as ahiina is not favorable, because when he receives, he receives unpleasant things, ApZS makes mention of the statement of TS 7.2.10.4. ApZS 21.1.5 tasmaad dvaadazaahena na yaajyaM paapmano vyaavRttyaa iti vijnaayate /5/ ahiina note, there are two kinds of ahiinas, namely ahiina dakSiNaavat and ahiina adakSinaavat. GB 1.5.8 [123,2-3] prajaapatir akaamayataanantyam aznuviiyeti so 'gniin aadhaaya7 puurNaahutyaayajata so 'ntam evaapazyat ... so 'hiinair dakSiNaavadbhir iSTvaantam evaapazyat so 2'hiinair adakSiNaavadbhir iSTvaantam evaapazyat. (sattra) ahiinaa diz ZB 3.1.1.7 ... yaa dakSiNaa dik saa pitRRNaaM yaa pratiicii saa sarpaaNaaM yato devaa uccakramuH saiSaahiinaa yodiicii dik saa manuSyaaNaaM ... /7/ (agniSToma, diikSaa, praaciinavaMza) ahiinas aazvathya ahiinas aazvathya went to the heaven after becoming a golden haMsa in order to be united with the sun. TB 3.10.9.10-11 ahiinaa haazvathyaH / saavitraM vidaaM cakaara /10/ sa ha haMso hiraNmayo bhuutvaa svargaM lokam iyaaya / aadityasya saayujyam / haMso ha vai hiraNmayo bhuutvaa / svargaM lokam eti / aadityasya saayujyam / ya evaM veda / (E. Arbman, 1927, "Untersuchugen zur primitiven Seelenvorstelung, II," Monde Oriental, 21, p. 144, n. 3.) ahiinasuukta txt. GB 2.5.15 ahiinasuuktas of the hotrakas in the maadhyaMdina savana. (ahiina) ahijambhana is saumastamba. GobhGS 3.7.21 uttarato 'gner darbhastambaM samuulaM pratiSThaapya somo raajaa (somastambo raajaa somo 'smaakaM raajaa somasya vayaM sma / ahijambhanam asi saumastambaM saumastambam ahijambhanam asi (mantrabraahmaNa 2.1.6)) ity etaM mantraM japati ... /21/ (zravaNaakarma) ahilyaasaromaahaatmya txt. skanda puraaNa 1.2.52 koTitiirthamaahaatmya, koTitiirthasamiipasthaatriizvarabharadvaajezvaragautamezvaraahilyaasaromaahaatmya. (mahaasaagarasaMgama) (kaumaarikaakhaNDa) ahilyezvaratiirthamaahaatmya txt. skanda puraaNa 5.3.136. gautama gave his zaapa to ahilyaa and indra and ahilyaa became a stone. raama touched it by his foot and he was released. ahiMsaa see anumati. ahiMsaa see balidaana: not a hiMsaa. ahiMsaa see cow protection. ahiMsaa see eating of meat. ahiMsaa see hiMsaa: nindaa. ahiMsaa see hiMsaa or ahiMsaa. ahiMsaa see killing: victim goes to heaven. ahiMsaa see maaMsa. ahiMsaa see pazubandha: ahiMsaa. ahiMsaa see pazubandha: hiMsaa or ahiMsaa. ahiMsaa see release of a sacrificial animal. ahiMsaa see retribution. ahiMsaa see tapas. ahiMsaa see violence. ahiMsaa bibl. Ludwig Alsdorf, 1962, Beitraege zur Geschichte von Vegetarismus und Rinderverehrung in Indien, Abhandlungen der Akademi der Wissenschaften und der Literatur, Mainz: Geistes- und Sozialwissenschaftliche Klasse, Nr. 6, Wiesbaden: Franz Steiner. (Review by J.C. Heesterman, IIJ 9 (1966): 147-149. ahiMsaa bibl. H.-P. Schmidt, 1968, "The Origin of ahiMsaa," in Me'langes d'Indianisme a la me'moire de Louis Renou, pp. 625-655. ahiMsaa bibl. M.A. Mehendale, 1970, "ahiMsaa and the spread of vegetarianism in India," Humanist Review 1970, pp. 415-426. ahiMsaa bibl. Koshelya Walli, 1974, The Conception of ahiMsaa in Indian Thought (According to Sanskrit Sources), Varanasi, Bharata Manisha Press. ahiMsaa bibl. Unto Taehtinen, 1976, ahiMsaa. Non-Violence in Indian tradition, London: Rider and Company. ahiMsaa bibl. D.S. Ruegg, 1980, "ahiMsaa and Vegetarianism in the History of Buddhism," in Buddhist Studies in Honour of Walpola Rahula, London, pp. 235,241. ahiMsaa bibl. G. Spera, 1982, Notes on ahiMsaa, Publicazione di Indologica Taurinensia, vol. XIII, Torino. ahiMsaa bibl. Minoru Hara, 1984, "A note on the paazupata concept of zauca," in svasti zrii, Dr. B.Ch. Chhabra Felicitation Volume, Delhi, pp. 237-244. ahiMsaa bibl. J.C. Heesterman, 1984, "Non-violence and Sacrifice," Indologica Taurinensia, XII, pp. 119-127. ahiMsaa bibl. P.S. Jaini, 1987, "Values in comparative perspective: svadharma versus ahiMsaa," zramaNa vidyaa, Studies in Buddhism, Prof. J. Upadhyaya Commenmoration Volume, Sarnath, Varanasi, pp. 111-122. ahiMsaa bibl. I. Proudfoot, 1987, ahiMsaa and a mahaabhaarata story: the development of the story of tulaadhaara in the mahaabhaarata in connection with non-violence, cow protection and sacrifice, Asian Studies Monographs, new series no. 9, Canberra: Faculty of Asian Studies, Australian National University. ahiMsaa bibl. B. Bhatt, 1994, "ahiMsaa in the early religious traditions of India," Centre for Indian and Interreligious Studies, Rome. ahiMsaa bibl. M. Biardeau, 1994, "Le brahmanisme ancien, ou la non-violence impossible," Violences et non-violences en inde, Collections puruSaartha 16: 125-139. ahiMsaa bibl. Herman W. Tull. 1996. The killing that is not killing: Men, Cattle, and the Origins of Non-Violence (ahiMsaa) in the Vedic Sacrifice. IIJ 39: 223-244. ahiMsaa bibl. H.-P. Schmidt, 1997, "ahiMsaa and rebirth," in M. Witzel, ed., Inside the texts beyond the texts: New approaches to the study of the Vedas, Harvard Oriental Series, Opera Minora, vol. 2, pp. 207-234. ahiMsaa bibl. M. Hara, 1998, "A Note on ahiMsaa," Journal of the International College for Advanced Buddhist Studies, Vol. I, pp. 292-256. ahiMsaa bibl. H.W. Bodewitz, 1999, "Hindu ahiMsaa and its roots," in J.E.M. Houben and K.R. van Kooij, eds., Violence Denied, Leiden/Boston?Koeln: E.J. Brill, pp. 17-44. ahiMsaa bibl. Jan E.M. Houben and Karel R. van Kooij, eds., 1999, Violence denied: Violence, non-violence and the rationalization of violence in South Asian cultural history, Brill's Indological Library, 16, Leiden: E.J. Brill. [K51;100] ahiMsaa bibl. Lambert Schmithausen, 2000, "A note on the origin of ahiMsaa," haraanandalaharii, M. Hara Festschrift, pp. 253-282. ahiMsaa bibl. Ryutaro Tsuchida, 2000, "ahiMsaa in the life of brahmanical householders," haraanandalaharii, M. Hara Festschrift, pp. 411-432. ahiMsaa bibl. Jan E.M. Houben, 2001, "The Vedic horse sacrifice and the changing use of the term ahiMsaa: An early insertion in TB 3.9.8?" in K. Karttunen and P. Koskikallio, eds., vidyaarNavavandanam: Essays in Honour of Asko Parpola, Studia Orientalia 94, Helsinki: The Finnish Oriental Society, pp. 279-290. ahiMsaa bibl. bibl. J.C. Heesterman, 2003, "Non-violence and the Mitra-VaruNa Cow," in Siamak Adhami, ed., paitimaana: Essays in Iranian, Indo-European and Indian Studies in Honor of Hanns-Peter Schmidt, pp. 57-79. ahiMsaa bibl. Atsuko Izawa, 2008, "Empathy for pain in Vedic Ritual," Journal of the International College for Postgraduate Buddhist Studies, vol. XII, pp. 115-136. (in Japanes with an English summary) ahiMsaa In most of the occurrences of the word ahiMsaa in the saMhitaa- and braahmaNa-texts it takes the dative form and denotes the safety or security of the sacrifice or its particular components. Cf. J. Gonda, 1959, Four Studies in the Language of the veda, p. 116. (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 422, n. 21.) ahiMsaa MS 3.9.3 oSadhe traayasvainam ity aaha traatyaa eva svadhite mainaM hiMsiir iti vajro vai svadhitir vajraad vaavaasmaa etad antardadhaaty ahiMsaayai. (H.-P. Schmidt, 1968, ahiMsaa, p. 647, n. 1.) ahiMsaa Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 422: In ChU 3.19.4 five good qualities or virtues of the human being - consisting of austerity (tapas), generosity (daana), uprightness (aarjava), non-injury (ahiMsaa) and truthfulness (satyavacana) - are identified with sacrificial fees (dakSiNaa). (Note 22: For discussions on the idea of ahiMsaa in ChU 3.19 cf. Schmidt 1967, pp. 652-654; 1997, pp. 217-218; Bodewitz 1999, pp. 39-40.) ahiMsaa Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 422: Bodewitz is apparently correct when he says that ChU 3.17.4 is "the oldest Vedic textplace in which the term ahiMsaa is explicitly mentioned as a rule of life." (Note 23: Bodewitz 1999, p. 39.) ahiMsaa even for the oSadhi and vanaspati, as a brahmacaaridharma. GB 1.2.2 [34,8-11] athaitad brahmacaariNaH puNyo gandho ya oSadhivanaspatiinaaM taasaaM puNyaM gandhaM pracchidya nopajighret tena taM puNyaM gandham avarunddhe yo 'syauSadhivanaspatiSu bhavati sa ha snaataH puNyagandhir bhavati /2/ ahiMsaa ChU 8.15 tad dhaitad brahmaa prajaapataya uvaaca, prajaapatir manave, manuH prajaabhyaH, aacaaryakulaad vedam adhiitya yathaavidhaanaM guroH karma [kRtvaa] atizeSeNaabhisamaavRtya kuTumbhe sthitvaa zucau deze svaahyaayam adhiiyaano dharmikaan vidadhad aatmani sarvendriyaaNi saMpratisthaapyaahiMsant sarvabhuutaany anyatra tiirthebhyaH sa khalv evaM vartayan yaavad aayuSaM brahmalokam abhisaMpadyate na ca punar aavartate. (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 423.) ahiMsaa ParGS 2.7.18 dRDhavrato vadhatraH syaat sarveSaam mitram iva // (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 419.) ahiMsaa care of ahiMsaa in the loSTaciti. BaudhPS 1.15 [21,4-8] athaitad aadahanam udakumbhaiH svavokSitam avokSaty apeta viita vi ca sarpataato ye 'tra stha puraaNaa ye ca nuutanaaH / ahobhir adbhir aktubhir vyaktaM yamo dadaatv avasaanam asmaa iti yathaa jiivad apasarped vijnaayate na jiivantam abhinidadhyaad yaj jiivantam abhinidadhyaaj jiivato hy eSa praaNaan abhinidadhyaad iti. ahiMsaa GautDhS 9.73 nityam ahiMsro mRdur dRDhakaarii damadaanaziilaH // (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 419.) ahiMsaa ApDhS 1.8.23.4 To avoid during the whole life all those mistakes which hurt living beings is the best means to attain the union with the universal aatman. H.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 218. ahiMsaa a tapas. HirGZS 1.8.10 [126,19-21] ahiMsaa satyam a19stainyaM savaneSuudakopasparzanaM guruzuzruuSaa brahmacaryam adhaHzayanam ekavastrataanaazaka20 iti tapaaMsi. (praayazcittaparibhaaSaa) ahiMsaa a tapas. BaudhDhS 3.10.14 ahiMsaa satyam astainyaM savaneSuudakopasparzanaM guruzuzruuSaa brahmacaryam adhaszayanam ekavastrataanaazaka iti tapaaMsi /14/ (praayazcittaparibhaaSaa) ahiMsaa manu smRti 4.246 dRDhakaarii mRdur daantaH kruuraacaarair asaMvasan / ahiMsro damanadaanaziilaabhyaaM jayet svargaM tathaavrataH // Cf. GautDhS 9.73. (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 419.) ahiMsaa cf. manu smRti 4.238 dharmaM zanaiH saMcinuyaad valmiikam eva puttikaaH / paralokasahaayaarthaM sarvabhuutaany apiiDayan // (Ryutaro Tsuchida, 2000, "ahiMsaa in the Life of Brahmanical Householders," Festschrift Minoru Hara, p. 420.) ahiMsaa manu smRti 5.47 yad dhyaayati yat kurute dhRtiM badhnaati yatra ca / tad avaapnoty ayatnena yo hinasti na kiMcana // (H.-P. Schmidt, ahiMsaa, p. 629, n. 2) ahiMsaa as parama dharma. mbh 3.198.69 ahiMsaa satyavacanaM sarvabhuutahitaM param / ahiMsaa paramo dharmaH sa ca satye pratiSThitaH / satye kRtvaa pratiSThaaM tu pravartante pravRttayaH // (quoted by Atsushi Kanazawa, 2003, "zensei souki to gedatsu" Komazawa Daigaku Bukkyou Gakubu Kenkyu Kiyou, no. 61, p. (13).) ahiMsaa bhaviSya puraaNa 4.127.65 khanyamaane mahiibhaage praaNino ye kSayaM gataaH / citre vaa devakuuTaarthe te sarve tridivaM gataaH // ahiMsaa prazaMsaa. padma puraaNa 3.31.25-29. ahiMsaa yogabhaaSya on yogasuutra 2.30 tatraahiMsaa sarvathaa sarvadaa sarvabhuutaanaam anabhidrohaH. (quoted by Atsushi Kanazawa, 2003, "zensei souki to gedatsu" Komazawa Daigaku Bukkyou Gakubu Kenkyu Kiyou, no. 61, p. (13)) ahiMsaa in Buddhism. L. Schmithausen, 1997, maitrii and Magic: Aspects of the Buddhist Attitude toward the Dangerous in Nature, p. 9: Buddhism ... at least in its origins, categoricaly rejects killing and injuring any living being -- including, in principle, even killing in self-defence (Melford E. Spiro, 1982, Buddhism and Society, 2nd expanded ed., Berkeley, Los Angeles, and London: University of California Press, p. 46; L. Schmidthausen, 1991, Buddhism and Nature (Enlarged Version with Notes), Studia Philologica Buddhica, Occasional Paper Series 7, Tokyo: The International Institute for Buddhist Studies, p. 45). ahiMsaavrata txt. bhaviSya puraaNa 4.121.68-69 (vratapancaaziiti). (tithivrata) ahiMsaavrata he does not eat meat for one year, daana. txt. and vidhi. matsya puraaNa 101.35 varjayitvaa pumaan maaMsam abdaante goprado bhavet / tadvad dhemamRgaM dadyaat so 'zvamedhaphalaM labhet / ahiMsaavratam ity uktaM kalpaante bhuupatir bhavet /35/ (tithivrata) ahiMsaavrata he does not eat meat for one year, daana. txt. and vidhi. padma puraaNa 1.20.79-80ab varjayitvaa pumaan maaMsaM vrataante goprado bhavet / tadvad dhemamRgaM dadyaat so 'zvamedhaphalaM labhet /79/ ahiMsaavratam ity uktaM kalpaante bhuupatir bhavet / (tithivrata) ahirbudhnya see ahi budhnya. ahirbudhnya worshipped in the indrayajna. ParGS 2.15.2 prauSThapadyaam indrayajnaH /1/ paayasam aindraM zrapayitvaapuupaaMz caapuupaiH stiirtvaajyabhaagaav iSTvaajyaahutiir juhotiindraayendraaNyaa ajaayaikapade 'hirbudhnyaaya prauSThapadaabhyaz ceti /2/ (indrayajna) ahirbudhnyasaMhitaa bibl. F.O. Schrader, 1916, Introduction to the paancaraatra and the ahirbudhnya saMhitaa, Adyar: Adyar. ahirbudhnyasaMhitaa bibl. Andreas Bock-Raming, 1992, "Zum Gebrauch vedischer mantras in den Schlusskapiteln der ahirbudhnyasaMhitaa," WZKS 36. ahirbudhnyasaMhitaa bibl. Yuji Misawa, 2013, "On the theory of zuddhetarasRSTi in the ahirbudhnyasaMhitaa," Journal of Indian and Buddhist Studies 61-3, pp. 1119-1123. ahnaaM nivaaha a scheme of the gavaamayana ending with svarga loka. ZB 12.2.3.11 atha vaa ato 'hnaaM nivaahaH / praayaNiiyo 'tiraatraz caturviMzaayaahne nivahati caturviMzam ahar abhiplavaayaabhiplavaH pRSThyaaya pRSThyo 'bhijite 'bhijit svarasaamabhyaH svarasaamaano viSuvate viSvaant svarasaamabhyaH svarasaamaano vizvajite vizvajit pRSThyaaya pRSThyo 'bhipralaayaabhiplavo go'aayurbhyaaM go'aayuSii dazaraatraaya dazaraatro mahaavrataaya mahaavratam udayaniiyaayaatiraatraayodayaniiyo 'tiraatraH svargaaya lokaaya pratiSThaayaa annaadyaaya /11/ ahnaam abhyaaroha ZB 12.2.3.10 atha vaa ato 'hnaam abhyaarohaH. M. Fujii, 1999, "A common passage on the supreme praaNa in the three earliest upaniSad (JUB 1.60-2.12; BAU 1.3; ChU 1.2)," Zinbun, No. 34(2), p. 79, c. n. 60. ahnaam abhyaaroha a list of correspondence of the constituent soma sacrifices of the gavaamayana. ZB 12.2.3.10 atha vaa ato 'hnaam abhyaarohaH / praayaNiiyenaatiraatreNodayaniiyam atiraatram abhyaarohanti caturviMzena mahaavratam abhiplavena param abhiplavaM pRSThyena paraM pRSTyam abhijitaa vizvajitaM svarasaamabhiH paraant svarasaamno 'thaitad ahar anabhyaaruuDhaM yad vaiSuvatam abhi ha vai zreyaaMsaM rohati naiva paapiiyaan abhyaarohati ya evam etad veda /10/ (sattra/gavaamayana) ahnas, ruupa :: lalaama, see lalaama :: ahnas, ruupa. ahno ruupa :: raatri, see raatri :: ahno ruupa. ahno ruupa :: zukla, see zukla :: ahno ruupa. ahno varNa :: zuklaM kRSNaajinasya, see zuklaM kRSNaajinasya :: ahno varNa. ahobalanRsiMha skanda puraaNa 2.4.7.73c. ahoraatra see devaanaam ahoraatra. ahoraatra worshipped in the prakRti of the gRhya ritual. VarGS 1.24 nakSatram iSTvaa devataaM yajeta / ahoraatram RtuM tithiM ca /24/ (prakRti of the gRhya ritual) ahoraatra worshipped in the nakSatreSTi. TB 3.1.6.1 ... so 'tra juhoti / candramase svaahaa pratiidRzyaayai svaahaa / ahoraatrebhyaH svaahaardhamaasebhyaH svaahaa / maasebhyaH svaahaartubhyaH svaahaa / saMvatsaraaya svaaheti /1/ (nakSatreSTi, upahomas of the pancadazakapaala to candramas and pratiidRzyaa) ahoraatra worshipped in the tarpaNa. AzvGS 3.4.1 devataas tarpayati prajaapatir brahmaa vedaa devaa RSayaH sarvaaNi cchandaaMsy oMkaaro vaSaTkaaro vyaahRtayaH saavitrii yajnaa dyaavaapRthivii antarikSam ahoraatraaNi saaMkhyaaH siddhaaH samudraa nadyo girayaH kSetrauSadhivanaspatigandharvaapsaraso naagaa vayaaMsi gaavaH saadhyaa vipraa yakSaa rakSaaMsi bhuutaany evam antaani /1/ ahoraatra worshipped in the tarpaNa. ZankhGS 4.9.3 agnis tRpyatu, vaayus tRpyatu, suuryas tRpyatu, viSNus tRpyatu, prajaapatis tRpyatu, viruupaakSas tRpyatu, sahasraakSas tRpyatu, somaH, brahmaa, vedaaH, devaaH, RSayaH, sarvaaNi ca chandaaMsi, oMkaaraH, vaSaTkaaraH, mahaavyaahRtayaH, saavitrii, yajnaaH, dyaavaapRthivii, nakSatraaNi, antarikSam, ahoraatraaNi, saMkhyaaH, saMdhyaaH, samudraaH, nadyaH, girayaH, kSetrauSadhivanaspatigandharvaapsarasaH, naagaaH, vayaaMsi, siddhaaH, saadhyaaH, vipraaH, yakSaaH, rakSaaMsi, bhuutaany evamantaani tRpyantu, ... /3/ ahoraatra worshipped in the tarpaNa. KausGS 2.5.1a agnis tRpyatu / prajaapatis tRpyatu / viruupaakSas tRpyatu / brahmaa / vedaaH / devaaH / RSayaH / sarvaaNi ca chandaaMsi / oMkaaraH / vaSaTkaaraH / vyaahRtayaH / saavitrii / yajnaaH / dyaavaapRthivii / antarikSam / ahoraatraaNi / saankhyaaH / siddhaaH / samudraaH / nadyaH / gaavaH / girayaH / kSetrauSadhivanaspatigandharvaapsarasaH / naagaaH / vayaaMsi / saadhyaaH / vipraaH / yakSaaH / rakSaaMsi / pizaacaaH / bhuutaani // ahoraatra worshipped in the vaizvadeva, on the disc of the sun. ZankhGS 2.14.8 athaadityamaNDale namo 'ditaya aadityebhyaz ca namo nakSatrebhya Rtubhyo maasebhyo 'rdhamaasebhyo 'horaatrebhyaH saMvatsarebhyaH /8/ ahoraatraaNi see saMvatsarasyaahoraatraaNi. ahoraatraaNi :: anantaani. ZB 7.3.1.39 (agnicayana, sikataa). ahoraatraaNi :: iSTakaaH. KS 21.3 [39,21] (agnicayana, the fire is kept for one year in the ukhaa). ahoraatraaNi :: iSTakaaH. MS 1.5.13 [82,2] (pravaasa, worship of vaastoSpati) ahoraatraaNi :: iSTakaaH. TS 3.4.10.1 (pravaasa). ahoraatraaNi :: pazavaH. TS 2.1.5.2-3 (kaamyapazu, pazukaama). ahoraatrau :: harii, see harii :: ahoraatrau (JB). ahoraatrau :: idhmavaahau, see idhmavaahau :: ahoraatrau (PB). ahoraatrau :: mitraavaruNau, see mitraavaruNau :: ahoraatrau (PB). ahoraatrayos saMdhi the bride recites a mantra towards the junction of day and night as deity or as the time of performance, before the worship of dhruva and arundhatii. BodhGS 1.5.11 athaahoraatrayos saMdhim anumantrayate niilalohite bhavataH kRtyaasaktir vyajyate / edhante 'syaa jnaatayaH patir bandheSu badhyataam iti (cf. mantrapaaTha 1.6.8 (badhyate instead of badhyataam) /11/ (vivaaha) ahoraatre :: dve. ZB 7.3.1.38 (agnicayana, sikataa), ZB 12.3.2.1 (sattra/gavaamayana). ahoraatre :: iNDve, see iNDve :: ahoraatre (ZB). ahoraatre :: maitraavaruNa aajya, see maitraavaruNa aajya :: ahoraatre (JB). ahoraatre :: mitraavaruNau, see mitraavaruNau :: ahoraatre (KS, MS, TS). ahoraatre :: pazupaalyau, see pazupaalyau :: ahoraatre (TB). ahoraatre :: saMvatsara. ZB 3.2.2.4 ahoraatre vai saMvatsara ete hy enaM pariplavamaane kurutaH (diikSaa, agniSToma). ahoraatre :: saMvatsarasya cakre. AB 5.30.1. ahoraatre :: uSaasaanaktaa, see uSaasaanaktaa :: ahoraatre (AB). ahoraatre :: varuutrii devii vizvadevyavatiiH (mantra), see varuutrii devii vizvadevyavatiiH ( mantra) :: ahoraatre (MS). ahoraatre utpatti: the night is created so that yamii will forget the death of yama. KS 7.10 [71,19-21]. (agnyupasthaana) ahoraatre utpatti: the night is created so that yamii will forget the death of yama. MS 1.5.12 [81,2-6]. (agnyupasthaana) ahoraatre utpatti: two kuziis, used to surround the caatvaala, became day and night, the golden kuzii the day, the silver kuzii the night. TB 1.5.10.7 kuzyau / vyaghnan / te ahoraatre abhavataam / ahar eva suvarNaabhavat / rajataa raatriH / sa yad aaditya udeti / etaam eva tat suvarNaaM kuziim anusameti / atha yad astam eti / etaam eva tad rajataaM kuziim anusaMviati / (agniSToma, caatvaala) ahoraatre dvaaraphalakas are touched when the house is built and regarded as ahoraatre. ZankhGS 3.3.8 ahoraatre dvaaraphalake /8/ saMvatsaro 'pidhaanam /9/ ahoraatre two dvaaraphalakas are regarded as ahoraatre in a mantra recited when the householder enters the house. ParGS 3.4.18 niSThitaaM prapadyate dharmas sthuuNaaraajaM zrii stuupam ahoraatre dvaaraphalake / indrasya gRhaa vasumanto varuuthinas taan ahaM prapadye saha prajayaa pazubhiH saha // ... /18/ (gRhakaraNa) ahoraatre worshipped in the aSTakaa. AzvGS 2.4.14 athaavadaanaanaaM sthaaliipaakasya ca ... griiSmo hemantaH RtavaH zivaa no varSaaH zivaa abhayaa zaraM naH / saMvatsaro 'dhipatiH praaNado no 'horaatre kRNutaaM diirgham aayuH svaahaa // ahoraatre worshipped in the aSTakaa. ManGS 2.8.6 hemanto vasanto griiSma RtavaH zivaa naH zivaa no varSaa abhayaaz ciraM naH vaizvaanaro 'dhipatiH praaNado no ahoraatre kRNutaaM diirgham aayuH // ... iti pancaajyasya /6/ ahoraatre worshipped in the first mantra to offer sthaaliipaaka in the first aSTakaa. ParGS 3.3.5 sthaaliipaakasya juhoti zaantaa pRthivii zivam antarikSaM zaM no dyaur abhayaM kRNotu / zaM no dizaH pradiza aadizo no 'horaatre kRNutaM diirgham aayur vyaznavai svaahaa /(1)/ ... /6/ ahrayaH (mantra) :: pazavaH. JB 1.93 [41,18]. ahrutama (mantra) :: anas, see anas :: ahrutama (mantra) (BaudhZS). ahuta see ahuta havis. ahuta see paakayajna. ahuta :: azRta garbha, see azRta garbha :: ahuta. ahutaad see ahuta. ahutaad see prajaa: of two kinds: hutaad and ahutaad. ahutaad one who eats what is not offered. Arbman, 1922, rudra, p. 68-69. ahutaad AV 1.30.4 yeSaaM prayaajaa uta vaanuyaajaa hutabhaagaa ahutaadaz ca devaaH / yeSaaM vaH panca pradizo vibhaktaas taan vo asmai sattrasadaH kRNomi // Whitney's note: The comm. explains ahutaadas as baliharaNaadidevaas. See Arbman, 1922, rudra, p. 68. ahutaad TS 3.3.8.2c vizvalopa vizvadaavasya tvaasan juhomy agdhaad eko 'hutaad ekaH samasanaad ekaH / te naH kRNvantu bheSajaM sadaH saho vareNyam // Arbman, 1922, rudra, p. 69f., n. 4. ahutaadaH :: marutaH, see marutaH :: ahutaadaH. ahutaadaH :: raajanya, vaizya, zuudra, see raajanya, vaizya, zuudra :: ahutaadaH. ahuta havis those who ate the unoffered offering. PS 11.10.8 tRDhaM zaakaM tad azayadhRtam aaziic chvaapadam / spandraaH sma rupyantaH zere ya aadann ahutaM haviH /8/ "That vegetable food lay crushed (threshed). The dog-footed one was taken away (?dhRtam held back). Those who ate the unoffered offering were lying quivering in pain." (a specimen of the text delivered by Elizabeth Tucker at the fourth international Vedic workshop held at the University of Texas, Austin on 25 May, 2007.) aiDa see iDaavadaana. aiDa see kaaleya. aiDa see raurava. aiDa see zuddhaazuddhiiya. aiDa a saaman chanted at the maadhyaMdina pavamaana. PB 7.3.5 gaayatraM nidhanavad anidhanam aiDam // (agniSToma, maadhyaMdina pavamaana) Caland's note 1 on PB 7.3.5: With finale (stauSe) is chanted the aamahiiyava (graamageya 12.2.13); without finel proper the yaudhaajaya (graamageya 14.1.36) and the auzana (graamageya 35.1.32); with iDaa as finele the raurava (graamageya 14.1.35). In the same way the rathaMtara or hotuH pRSThastotra (araNyageya 2.1.21) is chanted with finale (as); the vaamadevya or maitraavaruNasya pRSThastotra (graamageya 5.1.25) is chanted without finale (cp. PB 5.2.4), likewise the naudhasa (graamageya 6.1.37) or brahmaNaH pRSThastotra is chanted without finale; the kaaleya or acchaavakasya pRSThastotra (graamageya 6.2.7) is chanted with iDaa as finale. aiDa they begin the bRhatii part of the maadhyaMdina pavamaana with a saaman having iDaa as nidhana (= raurava). PB 7.3.14-15 aiDena bRhatiim aarabhante /14/ pazavo vaa idaa pazavo bRhatii pazuSv eva tat pazuun dadhaati /15/ (agniSToma, maadhyaMdina pavamaana) aiDa the aandhiigava has a nidhana in the middle (antarnidhana) and the iDaa nidhana (aiDa) at the end. PB 8.5.12b ... madhye nidhanam aiDaM bhavaty etena vai tRtiiyasavanaM pratiSThitaM yan madhye nidhanam aiDam na syaad apratisThitaM tRtiiyasavanaM syaat /12/ (agniSToma, aarbhava pavamaana). (Caland's note 2 hereon: Cp. Caland-Henry, L'agniSToma, p. 342.) aiDa :: rathaMtara, see rathaMtara :: aiDa (PB). aiDaadadha txt. KB 4.5 [15,24-16,3]. aiDaadadha txt. ZankhZS 3.9.1-7. aiDaadadha a yajna which is performed as the daakSaayaNayajna. ApZS 3.17.12 etenaiDaadadhaH saarvaseniyajno vasiSThayajnaH zaunakayajnaz ca vyaakhyaataaH /12/ (daakSaayaNayajna) aiDikii citi W. Caland's note 1 on ApZS 17.11.3: Mit TA 4.19. Woher dieser Abschnitt den Namen aiDikii citi hat (so auch BharZS, HirZS, und VaikhZS) und was diese Bezeichnung bedeutet, is unbekannt. Zu vergl. ist ApZS 15.17.5. aiDikii citi a mantra used by the adhvaryu to touch the fire in the pravargya. ApZS 15.17.5 gharmeSTakaan upadadhaaty ud asya zuSmaad bhaanur naartety anuvaakena (TA 4.17) / kulaayiniiM yaas te agna aardraa yonaya ity anuvaakena (TA 4.18) / aiDikyaa cityaadharvaryur agnim abhimRzaty agnir asi vaizvaanaro 'siity anuvaakena (TA 4.19) /5/ aiDikii citi a mantra used by the adhvaryu to touch the fire altar in the agnicayana, zatarudriyahoma. ApZS 17.11.3 aiDikyaa cityaadhvaryur agnim abhimRzya zatarudriiyaM juhoti ... /3/ aiDikii citi a mantra used by the adhvaryu to touch the fire altar in the agnicayana, zatarudriyahoma. HirZS 12.3.3 aiDikyaa cityaabhimRzaty aaraNye 'nuvaakyaa bhavanti /3/ zatarudriiyaM juhoti ... /4/ aiDikii citi a mantra used by the adhvaryu to touch the fire altar in the agnicayana, zatarudriyahoma. VaikhZS 19.6 [291,5-6] agnir asi vaizvaanaro 'siity aiDityaa cityaadhavryur agnim abhi5mRzya diirghavaMze sruvaM pragrathyaagna udadhe yaa ta iSur yuvaa naameti6 panca saMcitaahutiir juhoti tat tvaa yaami brahmaNaa vandamaana iti7 vaaruNyarcaa ca juhuyaat. aiDuuka see eDuuka. aiDuuka see stuupa. aiDuuka viSNudharmottara puraaNa 3.84.1-15 (1-10) aiDuukaruupanirmaaNaM zRNuSva gadato mama / aiDuukapuujanaat puujaa kRtaasya jagato bhavet /1/ bhadrapiiThaM budhaH kuryaat sopaanaiH zobhanair yutam / caturbhir yaadavazreSTha yathaadizam ariMdama /2/ tasyopariSTaad aparaM bhadrapiiThaM tu kaarayet / tasyopariSTaad aparaM taadRgvidham ariMdama /3/ tasyopariSTaat kartavyaM lingaruupaM vijaanataa / na tu tatraapi kartavyaM lingaM rekhaaviraajitam /4/ tasya madhye dhruvaaM yastiM caturasraaM tu kaarayet / tasyopariSTaat kartavyaa bhuumikaas tu trayodaza /5/ tasyopariSTaat kartavyaM tathaivaamalasaarakam / tasyopari punar yaSTiH kaaryaa raajan suvartulaa /6/ samaardhacandramadhyasthacandrakeNa viraajitaa / bhuumikaa yaa mayaa proktaa tathaivaamalasaarakam /7/ bhuvanaas te tvayaa jneyaaH tathaa raajaMz caturdaza / lingaM mahezvaro devao vRttaa yaSTiH pitaamahaH /8/ caturasraa tu yaa yaSTiH saa ca devo janaardanaH / guNaruupeNa vijneyaM bhadrapiiThatrayaM tathaa /9/ guNaadhaanam iti proktaM trailokyaM sacaraacaram / adhastaad bhuvanaanaaM tu lingopari tathaa nRpa /10/ (to be continued) aiDuuka viSNudharmottara puraaNa 3.84.1-15 (10-15) lokapaalaaz ca kartavyaaH zuulahastaaz caturdizam / viruuDho dhRtaraaSTRaz ca viruupaakSaz ca yaadava /11/ kuberaz ca mahaatejaaH suuryavezadharaH zubhaH / sarve kavacinaH kaaryaaz zubhaabharaNabhuuSitaaH /12/ viruuDhakaM vijaaniihi zakraM devaganezvaram / dhRtaraaSTraM vijaaniihi yamaM bhuvananaayakam /13/ viruupaakSaM vijaaniihi varuNaM yaadasaaM patim / raajaraajaM vijaaniihi kuberaM dhanadaM prabhum /14/ aiDuukaruupaM kathitaM mayaitat prajaahitaakhyaM yaduvaMzamukhya / aiDuukapuujaanirataa labhante zukhaM manuSyaa divi vaasam ante /15/ aikaadazina see ekaadazinii. aikaadazina see kaapeyii pazvekaadazinii. aikaadazina bibl. Hillebrandt, Rituallitteratur, pp. 136-137. aikaadazina txt. KS 29.8-10 [176,8-180,11] (KS 29.10 [179,13-180,6] kaapeyii pazvekaadazinii). aikaadazina txt. MS 4.7.8-9. aikaadazina txt. TS 5.5.22 (an enumeration of the eleven deities and animals; this originally belongs to the azvamedha). aikaadazina txt. TS 6.6.4-5. aikaadazina txt. ZB 3.7.2.1-8 (1-3a upazaya, 3b-8 arrangement of the twelve yuupas. aikaadazina txt. ZB 3.9.1.1-27. aikaadazina txt. ZB 13.6.1.5-6, 2.15 (puruSamedha). aikaadazina txt. ZankhZS 6.9-11 (savaniiyapazu and aikaadazina). aikaadazina txt. AzvZS 3.7.1-8.2. aikaadazina txt. ManZS 5.2.12 (in a section dealing with miscellaneous topics such as different iSTis and others). aikaadazina txt. VarZS 3.2.6. aikaadazina txt. BaudhZS 17.11-16 [292,1-297,2]. aikaadazina txt. BaudhZS 23.14 [171,17-172,17] (dvaidhasuutra. ekaadazinii). aikaadazina txt. ApZS 14.5-7. aikaadazina txt. HirZS 9.8. aikaadazina txt. KatyZS 8.8.6ff.; KatyZS 12.6.11ff. aikaadazina txt. VaitS 22.20. aikaadazina contents. KS 29.8-9: 8 [176,8-13] three agniSTha pazus, those dedicated to agni, soma and bRhaspati, 8 [176,13-177,6] other pazus posited to the south of the agniSThas and to the north of the agniSThas, 8 [177,6-18] yuupa, 8 [177,18-20] the three agniSThas, 8 [177,20-178,7] upazaya, 9-10 [178,8-180,11] eleven deities of pazus. aikaadazina vidhi. ZB 13.6.1.5-6 aikaadazinaaH sutyaasu pazavo bhavanti / ekaadazaakSaraa triSTub vajras triSTub viiryaM triSTub vajreNaivaitad viiryeNa yajamaanaH purastaat paapmaanam apahate /5/ yad v evaikaadazinaa bhavanti / ekaadazinii vaa idaM sarvaM prajaapatir hy ekaadazinii sarvaM hi prajaapatiH sarvaM puruSamedhaH sarvasyaaptyai sarvasyaavaruddhyai /6/ aikaadazina vidhi. ZB 13.6.2.15 aikaadazinaiH saMsthaapayati / ekaadazaakSaraa triSTub vajras triSTub viiryaM triSTub vajreNaivaitad viiryeNa yajamaano madhyataH paapmaanam apahate /15/ aikaadazina contents. AzvZS 3.7.1-8.1 3.7.1 praiSas of pradaanas are explained, 3.7.2 yaajyaas and anuvaakyaas follow, 3.7.3 the anuvaakyaa is recited first, then the yaajyaa, 3.7.4 due to the deities the difference of the animal sacrifices, 3.7.5-8.1 a collection of yaajyaanuvaakyaas. aikaadazina contents. ZankhZS 6.9-11: ... 6.9.16-18 pravara and pravRtahoma, ... , 6.10.1-13 yaajyaas and puronuvaakyaas, ... 7.16.9-17.2 savaniiyapuroDaaza, aikaadazina contents. ApZS 14.5-7: 5.1 the aikaadazina is the vikalpa of the savaniiyapazu/kratupazu, 5.2 ritual acts are performed as following the order of the pazus mentioned in TS 5.5.22, 5.3 (?), 5.4 (4), 5.5 words of the mantras are changed as necessarily, 5.6-9 yuupa (5.6 after yuupaahuti he cuts down thirteen yuupas, 5.7 zakalaaharaNa and aavrazcanahoma are performed at all yuupas, 5.8 he hews the upazaya post properly, 5.9 the post of the paatniivatapazu is cut so long as it reaches under the nabel of the yajamaana, ApZS 14.5.9 tathaa paatniivataM chinatti yathaadho naabhisaMmito bhaviSyatiiti (MS 4.8.1 [108,4]) /9/ (agniSToma, aikaadazina) <17> aikaadazina vidhi. ApZS 14.5-7 (5.1-22) kratupazava aikaadazinaaz ca vikalpante /1/ teSaaM samavaaye yathaacoditaM saMskaaraaH /2/ tantram angaani vibhavanti /3/ pratyakSaarthaani pratisaMskaaram abhyaavartante /4/ yathaartham uuhaH /5/ yuupaahutiM hutvaagniSThaprathamaaMs trayodaza yuupaan mantreNa chinatti /6/ sarveSaaM zakalaaharaNaavrazcanahomaaH /7/ sarvam upazayaM takSati /8/ tathaa paatniivataM chinatti yathaadho naabhisaMmito bhaviSyatiiti (MS 4.8.1 [108,4]) /9/ yat praag vedisaMmaanaat tat kRtvaa dazarathaakSaam ekaadazoparaaM rajjuM miitvaa tasyaaz caturviMzena bhaagena vediM mimiite /10/ prakramasthaaniiyaa bhavati /11/ agniSThaM dvaabhyaaM razanaabhyaaM pariviiyaikaadazinii razanaaH pariviiyaagniSThe vaasayati /12/ dvirazanaa yuupaaH /13/ zvobhuuta aazvinaM gRhiitvaa yuupaan saMminoti /14/ saha vaagniSThena /15/ tantram abhrer aadaanaM parilekhano 'bhyaavartate /16/ rathaakSamaatraaNi yupaantaraalaani /17/ agniSThaad dakSiNaM parilikhyottaram agniSTaat parilikhati /18/ evaM vyatyaasa udagapavargaan yuupaan saMminoti /19/ pratiyuupaM kharavaH /20/ dakSiNata unnataa bhavati /21/ uttarata unnataaM minuyaat pitRlokakaamasya /22/ aikaadazina vidhi. ApZS 14.5-7 (6.1-16) sarvaan samaan pratiSThaakaamasya /1/ ye trayo madhyamaas taan samaan pazukaamasya / vyatiSajed itaraan /2/ aaraagraam abhicarataH /3/ madhya unnataa bhavati / anupuurvam antau ninatau /4/ samavasraaviNiiM vRSTikaamasya / madhye ninataa bhavati / anupuurvam antaav unnatau /5/ vyatiSaktaaM bhraatRvyataH /6/ gartamitam ity uktam /7/ yadi kaamayeta kSatraM viza ojiiyaH syaad ity agniSThaad dakSiNaan varSiiyaso minuyaat /8/ viT kSatraad ity etad vaa vipariitam /9/ uparasaMmitaaM minuyaat pitRlokakaamasya / madhyena saMitaaam razanasaMmitaaM ca manuSyalokakaamasya / caSaalasaMmitaam indriyaaamasyeti /10/ aayaamata uparaaNi samaani syuH / tiryakto madhyaani razanaaz ca / prathimnaz caSaalaani /11/ upazayaM dvaabhyaaM razanaabhyaaM pariviiyaagreNa dakSiNaM yuupaM praancaM nidadhaati / dakSiNena vaa / idam aham amum aamuSyaayaNam indrasya vajreNaabhinidadhaamiiti dveSyaM manasaa dhyaan /12/ aagneyaM kRSNagriivam agniSTha upaakaroti / uttare saarasvatiiM meSiim / dakSiNe saumyaM babhrum /13/ evaM vyatyaasaM dakSiNaapavargaan pazuun upaakaroti /14/ vaaruNam antato dakSiNata udancam /15/ yadi kaamayeta yo 'vagataH so 'parudhyataam ity uktam /16/ aikaadazina vidhi. ApZS 14.5-7 (7.1-22) aaraNyaM pazum aakhuM vopazaye nirdizet /1/ asau te pazur iti vaa dveSyaM manasaa dhyaayan /2/ yadi na dviSyaad aakhus te pazur iti bruuyaat /3/ pratipazu barhiiMSi vapaazrapaNyaH kumbhyo hRdayazuulaaz ca /4/ tantram agner haraNaM tathaadhriguH saMjnaptahomo razanaanaam udasanaM parivapyau vapaazrapaNiinaam anupraharaNam abhihomo maarjanaM ca /5/ abhyaavartate manotaa /6/ tantraM vaa /7/ sarveSaaM tryangaani samavattM ca /8/ udrekaan samavaniiya dizaH prati yajati /9/ uttame pazau vanaspatiM yajati / sviSTakRtaM ca /10/ sarveSaaM gudakaaNDair upayaja upayajati / jaaghaniibhiz ca patniiH saMyaajayanti /11/ anuubandhyaavapaayaaM hutaayaam agreNa zaalaamukhiiyaM paatniivataM minoty adhonaabhim anavastiirNe 'casaalam /12/ tasmiMs tvaaSTraM saaNDaM lomazaM pingalaM pazum upaakRtya paryagnikRtam utsRjyaajyena zeSaM saMsthaapayet /13/ yaavanti pazor avadaanaani syus taavat kRtva aajyasyaavadyet /14/ pazudharmaajyaM bhavati /15/ zaalaamukhiiye pracarantiiti vijnaayate /16/ api vaa paryagnikRtam evotsRjet / na saMsthaapayet /17/ pazupuroDaazaady anuubandhyaayaaH zeSaM saMsthaapayet /18/ yadi kaapeyii pazvekaadazinii syaad aagneyam abhita aindrau pazuu bhavataH / uttarataH saarasvataM saumyaM pauSNaM baarhaspatyam iti / dakSiNataH saavitraM vaizvadevaM maarutaM vaaruNam iti /19/ taam etaaM kaapeyaa viduH / taam atiraatracarama aalabheta /20/ saahiineSu zabdasaMyogaat /21/ sattriiyetaraa bhavati /22/ aikaadazina note, the enumeration of the eleven animals. TS 5.5.22 aagneyaH kRSNagriivaH saarasvatii meSii babhruH saumyaH pauSNaH zyaamaH zitipRSTho baarhaspatyaH zilpo vaizvadeva aindro 'ruNo maarutaH kalmaaSa aindraagnaH saMhito 'dhoraamaH saavitro vaaruNaH petvaH /22/ See Caland's note 2 on ApZS 14.5.1 kratupazava aikaadazinaaz ca vikalpante /1/: 2 Das sind die TS 5.2.22 aufgezaehlten: ... . aikaadazina note, it is a vikalpa of the kratupazu/savaniiyapazu. ApZS 14.5.1 kratupazava aikaadazinaaz ca vikalpante /1/ aikaadazina note, in the aikaadazina he inserts the yuupazakala of the same yuupa from which the zakala fell down correctly into the rope with which he binds the yuupa. ZB 3.7.1.22 atha yuupazakalam avaguuhati / divaH suunur asiiti (VS 6.6.b) prajaa haivaasyaiSaa tasmaad yadi yuupaikaadazinii syaat svam svam evaavaguuhed aviparyaasaM tasya haiSaamugdhaanuvrataa prajaa jaayate 'tha yo viparyaasam avaguuhati na svaM svaM tasya haiSaa mugdhaananuvrataa prajaa jaayate tasmaad u svaM svam evaavaguuhed aviparyaasam /22/ (agniSToma, agniiSomiiyapazu, yuupa, he binds the yuupa with a razanaa) aikaadazina note, eleven animals are bound to a single yuupa. KB 10.2 [45,14-17] atha14 yady ekayuupa ekaadaziniim aalabheran pazau pazaav evaadhvaryuH saMpreSyati pazau pa15zaav eva yuvaa suvaasaaH pariviita aagaad iti (RV 3.8.4) saiva paridhaaniiyaa saa16 pariviiyamaaNaayeti nv ekayuupe. (agniiSomiiyapazu, yuupa, erection) aikaadazina note, eleven animals are bound to eleven yuupas. KB 10.2 [45,17-21] atha kathaM yuupaikaadazinyaam ity etaa eva sapta17 saptaadazabhyo 'nubruuyaad atha yam uttamaM saMminvanti tasmin yat suuktasya pariziSyeta18 tad anuvartayet purastaat pragaathasya tac chRngaaNiivec chRngiNaaM saM dadRzra iti (RV 3.8.10) sarvaa19n evaanuvadati yuvaa suvaasaaH pariviita aagaad iti (RV 3.8.4) saiva paridhaaniiyaa20 saa pariviiymaaNaaya tam aahuH. (agniiSomiiyapazu, yuupa, erection) aikaadazina note, eleven animals are bound to a single yuupa in the indrasya abhijit. ApZS 22.1.14b pazavaz caikaadazaikayuupe /14/ (indrasya abhijit) aikaadazina note, pazvayana: by following the aikaadazina. ZB 4.6.1.1. (gavaamayana) aikaadazina note, the savaniiyapazu of the mahaavrata is dedicated to indra and agni or one of the animals of the aikaadazina. ZankhZS 17.7.7 aindraagno vaikaadazinaanaaM vaikaH savaniiyaH /7/ (gavaamayana, mahaavrata) aikaadazina note, Kane 2: 1132, n. 2528. discussions in the miimaaMsaasuutra 2.3.19; miimaaMsaasuutra 5.2.7-9; miimaaMsaasuutra 8.1.14; miimaaMsaasuutra 9.4.56-60. aikaadazinakratupazu see aikaadazina. aikaadazinapazu see aikaadazina. aikazrutya see ekazruti. aikSava PW. 2) n. Zucker. aikSava a kind of madya, see madya: preparation of aikSava. ailabRda an epithet of rudras. TS 4.5.11.1h ye pathaaM pathirakSaya ailabRdaa yavyudhaH /h/ aindra :: apaana, see apaana :: aindra (TS). aindra :: braahmaNaacchaMsin, see braahmaNaacchaMsin :: aindra (TB, JB). aindra :: brahman, see brahman (a priest) :: aindra (TS). aindra :: caSaala, see caSaala :: aindra. aindra :: dadhi, see dadhi :: aindra (KS, MS, ZB). aindra :: daNDa, see daNDa :: aindra. aindra :: maadhyaMdina savana, see maadhyaMdina savana :: aindra. aindra :: mahaavrata, see mahaavrata :: aindra. aindra :: praaNa, see praaNa :: aindra (TS). aindra :: RSabha, see RSabha :: aindra (TS, TB, ZB, JB). aindra :: raajanya, see raajanya::aindra. aindra :: SoDazin, see SoDazin :: aindra. aindra :: vajra, see vajra :: aindra. aindra :: vRSNi, see vRSNi :: aindra. aindra :: vraatya, see vraatya :: aindra. aindra :: yajna, see yajna :: aindra (KS, MS, AB). aindra a name of skanda/kaarttikeya, see skanda/kaarttikeya: an enumeration of his ... . aindra aajyastotra see aajyastotra. aindra aajyastotra it is related to the sarvajit stoma. JB 1.312 [131,1-2] athaindram aajyam / sa ha sa sarvajid eva stomaH / indra eva saH / sa hiidaM sarvam131,1 ajayat /2 (stotras of the agniSToma) aindraagna see indra, agni. aindraagna :: agni, see agni :: aindraagna (ZB). aindraagna :: aparapakSa, see aparapakSa :: aindraagna (MS). aindraagna :: pRSadaajya, see pRSadaajya :: aindraagna (KS, MS). aindraagna :: yajna, see yajna :: aindraagna (JB). aindraagna aajyastotra see aajyastotra. aindraagna aajyastotra txt. JB 1.108-109 (Caland Auswahl 23-26). aindraagna aajyastotra it is related to the udbhid stoma. JB 1.312 [131,4-5] athaindraagnam aajyam / sa ha sa udbhid eva stomaH / indraagnii eva tau / tau hiidaM4 sarvam aajisRtyaayaam udabhinttaam /5 (stotras of the agniSToma) aindraagnaani :: aajyaani, see aajyaani :: aindraagnaani. aindraagnaani :: ukthaani, see ukthaani :: aindraagnaani. aindraagnaani :: ukthyaani, see ukthyaani :: aindraagnaani. aindraagnagraha bibl. Caland-Henry,1906, L'agniSToma, #151, (pp. 229-230) aindraagnagraha (drawing), #150 Rtugraha (drinking), #152 aajyazastra, #153 aindraagnagraha (offering and drinking after the aajyazastra). aindraagnagraha txt. MS 4.6.8 [90,3-7]. aindraagnagraha txt. TS 1.4.15 (mantra). aindraagnagraha txt. TS 6.5.4 aindraagnagraha and vaizvadevagraha. aindraagnagraha txt. ZB 4.3.1.21-24. aindraagnagraha txt. BaudhZS 7.16, 17 [228,1-11, 18-20]. aindraagnagraha txt. BharZS 13.31.1-32.6 (aindraagnagrahapracaara). aindraagnagraha txt. ApZS 12.27.8-9 (drawing), ApZS 12.27.18-19 (offering and drinkinging). aindraagnagraha txt. HirZS 8.8 [895-896] (drawing), HirZS 8.8 [898] (offering and eating of the naaraazaMsagraha, Rtugraha, aindraagnagraha). aindraagnagraha mantra used by the adhvaryu when he draws it. AB 2.37.17 indraagnii aa gataM sutaM giirbhir nabho vareNyam / asya paataM dhiyeSitety (RV 3.12.1) aindraagnam adhvaryur grahaM gRhNaati ... /17/ (aajyazaastra) aindraagna pazu see "indra and agni" + worshipped + pazu. aindraagna pazu an aindraagna pazu is offered every day in the gavaamayana. ZB 4.6.1.2. (gavaamayana, pazvayana) aindraagna pazu an aindraagna pazu is offered on the day of the mahaavrata. ZankhZS 17.7.7 aindraagno vaikaadazinaanaaM vaikaH savaniiyaH /7/ (mahaavrata) aindraagna pazu a rite performed for one whose pitRmedha has been done comes back. BaudhPS 2.7 [13,6-9] tayaiva bhaaryayaagniin aadhaaya vraatyenaindraagnena pazunaa yajeta6 giriM gatvaagnaye kaamaayeSTiM nirvaped aayuSmatiiM zatakR7SNalaaM dizaam aveSTyaa vaa yajetaata uurdhvam iipsitair yajnakratu8bhir yajeteti vijnaayate (a rite for one whose pitRmedha has been done comes back/hiraNyagarbha). aindraagna pazu/iSTi a rite performed for one who comes back after his pitRmedha has been done. BaudhPS 3.7 [35,8] yadi jiiva3n punar aagacched ghRtakumbhe nimajjyottiirya snaapayitvaa jaatakarmaadi4 saMskaaraan kriyeran dvaadazaraatraantaani vrataani tryahaantaa5ni vaatha snaanaM tatas taam eva jaayaaM pratipadyeta6 tasyaam avidyamaanaayaam anyaaM kumaariiM vindetaathaagniin aadhaaya7 vraatyenaindraagnena pazuneSTvaa giriM gatvaayuSmatiim iSTiM8 nirvaped iipsitair yajnakratubhir yajeteti vijnaayate /7/9 (pitRmedha). aindraagnau :: uuruu, see uuruu :: aindraagnau (AA). aindraaH :: pazavaH, see pazavaH :: aindraaH (MS, TS, AB). aindraaH :: pazavaH. MS 2.5.4 [50,19]; MS 3.10.2 [131,16]. aindraaH :: pazavaH. MS 4.2.9 [31,3-4] sRmo vai naamaasura aasiit tasyeyaM pRthivii pazubhiH puurNaasiit taan indro 'vRnkta tasmaad aahur aindraaH pazavaa iti. aindraaH :: pazavo muSkaraaH, see pazavo muSkaraaH :: aindraaH (KS, TS). aindraatigraahya see suraa. aindraatigraahya txt. ApZS 18.1.13-14, txt. ApZS 18.2.1-2.7-9. (vaajapeya) aindraatigraahya txt. ApZS 18.6.16-7.9. (vaajapeya, offering of suraa) aindra chandas :: triSTubh, see triSTubh :: aindra chandas (KS, JB, SB). aindrajaalika skanda puraaNa 4.67.166cd kim etan naiva jaaniima aindrajaalikakhelavat /166/ (ratnezvaramaahaatmya/zivaraatri) aindra mahaabhiSeka txt. AB 8.16-18. (Tsuchiyama, manuscript, abhiSeka, p. 10.) aindras worshipped in the vaizvadeva, in the east. ZankhGS 2.14.6-7 atha dizaaM pradakSiNaM yathaaruupaM baliM harati /6/ nama indraayaindrebhyaz ca namo yamaaya yaamyebhyaz ca namo varuNaaya vaaruNebhyaz ca namaH somaaya saumyebhyaz ca namo bRhaspataye baarhaspatyebhyaz ca /7/ aindra saptaraatra txt. PB 22.8. aindra saptaraatra txt. ApZS 22.23.3-4. aindrajaalika PW. adj. mit Zauberei sich abgebend, auf Zauberei bezueglich, subst. Zauberer. aindrajaalika skanda puraaNa 4.67.166cd kim etan naiva jaaniima aindrajaalikakhelavat /166/ (ratnezvaramaahaatmya/zivaraatri) aindravaaruNa :: raajanya, see raajanya :: aindravaaruNa (MS). aindravaayava see indra and vaayu. aindravaayava :: agra. MS 4.8.9 [117,7-8] agraM hy aindravaayavaH (agniSToma, kaamya grahaagra). aindravaayava :: gaayatra. KS 30.2 [182,19-183,1]. aindravaayava :: praaNa. KS 30.2 [183,11] (dvaadazaaha, grahaagra, praayaNiiya and udayaniiya); KS 30.3 [184,1-2] (dvaadazaaha, kaamya grahaagra, aamayaavin). aindravaayava :: praaNa. TS 7.2.7.1b (dvaadazaaha, kaamya grahaagra, aamayaavin). aindravaayava :: vaac. TS 6.4.7.1 (agniSToma, aindravaayavagraha). aindravaayava :: vaac. BaudhZS 14.8 [165,13] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships the aindravaayavagraha with TS 3.2.3.e which mentions vaac). aindravaayava :: vaac, praaNaaH. KS 27.5 [144,5-6] (agniSToma, dvidevatyagrahas, the dvidevatyagrahas are eaten before iDopahvaana). aindravaayavagraha see aindravaayavapaatra. aindravaayavagraha see dvidevatyagraha (for the offering of the graha). aindravaayavagraha bibl. Caland-Henry, 1906, L'agniSToma, #132a. (agniSToma) aindravaayavagraha txt. KS 27.3 [141,3-142,8]. aindravaayavagraha txt. MS 4.5.8 [74,15-75,12] (drawing). aindravaayavagraha txt. TS 1.4.4 (mantra), TS 3.1.9.2-3 (m., b.). aindravaayavagraha txt. TS 6.4.7.1-3. aindravaayavagraha txt. ZB 4.1.3.1-19. aindravaayavagraha txt. ManZS 2.3.5.4. aindravaayavagraha txt. BaudhZS 7.6 [209,12-17]. aindravaayavagraha txt. BharZS 13.14.8-12. (grahagrahaNa) aindravaayavagraha txt. ApZS 12.14.8-11. (grahagrahaNa) aindravaayavagraha txt. HirZS 8.4 [833-835]. (grahagrahaNa) aindravaayavagraha txt. KatyZS 9.6.6-7. aindravaayavagraha contents. TS 6.4.7.1-3: 1 the aindravaayavagraha is drawn first of all the grahas, 1-2 all the somapaatras, even if they are not dedicated to vaayu, are named vaayavya paatras, ... . TS 6.4.7.1 (agniSToma, aindravaayavagraha). aindravaayavagraha vidhi. TS 6.4.7.1-3 vaag vaa eSaa yad aindravaayavo yad aindravaayavaagraa grahaa gRhyante vaacam evaanu prayanti vaayuM devaa abruvant somaM raajaanaM hanaameti so 'braviid varaM vRNai madagraa eva vo grahaa gRhyantaa iti tasmaad aindravaayavaagraa grahaa gRhyante tam aghnant so 'puuyat taM devaa nopaadhRSNuvan te vaayum abruvann imaM naH svadaya /1/ iti so 'braviid varaM vRNai maddevatyaany eva vaH paatraaNy ucyaantaa iti tasmaan naanaadevatyaani santi vaayavyaany ucyante tam ebhyo vaayur evaasvadayat pasmaad yat puuyati tat pravaate vi Sajanti vaayur hi tasya pavayitaa svadayitaa tasya vigrahaNaM naavindant ... (unfinished) aindravaayavagraha contents. ApZS 12.14.8-11: 8 he draws the aindravaayavagraha, 9 he recites a mantra to vaayu (TS 1.4.4.a), he draws soma dedicated to vaayu with TS 1.4.4.b, takes off the cup from the flow of soma; then he recites a mantra to indra and vaayu (TS 1.4.4.c) and he draws soma dedicated to indra and vaayu with TS 1.4.4.d(ab); aindravaayavagraha vidhi. ApZS 12.14.8-11 aindravaayavaM gRhNaati /8/ aa vaayo bhuuSa zucipaa ity (TS 1.4.4.a(a)) anudratyopayaamagRhiito 'si vaayave tveti (TS 1.4.4.b) gRhiitvaapayamyendravaayuu ime sutaa ity (TS 1.4.4.c(a)) anudrutyopayaamagRhiito 'siindravaayubhyaaM tveti (TS 1.4.4.d(ab)) gRhiitvaa pavitradazaabhiH parimRjyaiSa te yoniH sajoSaabhyaaM tveti (TS 1.4.4.d(cd)) saadayati /9/ sarvaan grahaan pavitradazaabhiH parimRjyaiSa te yonir iti yathaadevataM yathaayatanaM saadayati /10/ etadarthaM vaa dvitiiyaM pavitraM dazaavat syaat /11/ aindravaayavagraha note, when a soma sacrifice is rathaMtarasaaman, the aindravaayavagraha is drawn first. ManZS 2.3.5.2 yadi rathaMtarasaamaa somaH syaad aidravaayavaagraan gRhNiiyaad yadi bRhatsaamaa zukraagraan yadi jagatsaamaagraayaNaagraan /2/ (agniSToma, grahagrahaNa) aindravaayavagraha note, when a soma sacrifice is rathaMtarasaaman, the aindravaayavagraha is drawn first. ApZS 12.14.1a yadi rathaMtarasaamaa somaH syaad aindravaayavaagraan gRhNiiyaat / yadi bRhatsaamaa zukraagraan / yadi jagatsaamaagrayaNaagraan /1/ yady ubhayasaamaa yathaakaamii /2/ (agniSToma, grahagrahaNa) aindravaayavagraha note, the aindravaayavagraha is drawn first for an aamayaavin. KS 30.3 [183,21-184,2] aindravaayavaa21graan gRhNiiyaad aamayaavinaH praaNena vaa eSa vyRdhyate yasyaamayati praaNa184,1 aindravaayavaH praaNenaivainaM samardhayati. (dvaadazaaha, kaamya grahaagra) aindravaayavagraha note, the aindravaayavagraha is drawn first for an aamayaavin. TS 7.2.7.1b aindravaayavaagraan gRhNiiyaad aamayaavinaH praaNena vaa eSa vy Rdhyate yasyaamayati praaNa aindravaayavaH praaNenaivainaM sam ardhayati. (dvaadazaaha, kaamya grahaagra) aindravaayavagraha note, the aindravaayavagraha is drawn first for a jyeSThabandhu. MS 4.8.9 [117,7-8] yo jyeSThabandhuH syaat sa aindravaayavaagraan grahaan gRhNiitaagraM hy aindravaa7yavaH. (agniSToma, kaamya grahaagra) aindravaayavagraha note, the aindravaayavagraha is drawn first for one who wishes that his prajaa will prosper in natural order. KS 30.3 [183,19-21] aindravaayavaagraan gRhNiita yaH kaamayeta yathaapuurvaM prajaabhyaH kalpeteti19 yajnasya vai kLptam anu prajaabhyaH kalpate yajnasyaakLptam anu na kalpate yathaa20puurvam eva prajaabhyaH kalpayati na kaniiyaaJ jyaayaaMsam atikraamaty. (dvaadazaaha, kaamya grahaagra) aindravaayavagraha note, the aindravaayavagraha is drawn first for one who wishes that his prajaa will prosper in natural order. TS 7.2.7.1 aindravaayavaagraan gRhNiiyaad yaH kaamayeta yathaapuurvam prajaaH kalperann iti yajnasya vai kLptim anu prajaaH kalpante yajnasyaakLptim anu na kalpante yathaapuurvam eva prajaaH kalpayati na jyaayaaMsaM kaniiyaan ati kraamaty. (dvaadazaaha, kaamya grahaagra) aindravaayavagraha note, the aindravaayavagraha is drawn first for one who wishes that his prajaa will prosper in natural order. ApZS 12.14.4 aindravaayavaagraan gRhNiiyaad yaH kaamayeta yathaapuurvaM prajaaH kalperann iti (TS 7.2.7) / kaamyaani grahaagraaNi /4/ (agniSToma, grahagrahaNa) aindravaayavapaatra see dvidevatyapaatra. aindravaayavapaatra its form, as the aindravaayavapaatra is one of the vaayavya paatras, for their general feautures, see vaayavya paatra: their forms. aindravaayavapaatra its form. ZB 4.1.5.19 raasnaavam aindravaayavapaatraM tat tasya dvitiiyaM ruupaM tena tad dvidevatyam. aindravaayavapaatra its form. ManZS 2.3.1.15 aparaaNi dvidevatyapaatraaNi parisrag aindravaayavasya. (agniSToma, paatrasaMsaadana) aindravaayavapaatra its form. BaudhZS 7.6 [209,12-13] athaadatta aindravaayavapaatraM tad etad raasnaavat parigriivi bhavati. (agniSToma, grahagrahaNa, aindravaayavagraha) aindravaayavapaatra its form. ApZS 12.1.11 indro devateti (TS 3.1.6.c(c)) parisrag aindravaayavasya / (agniSToma, paatrasaMsaadana) aindravaayavapaatra its form. KatyZS 9.2.5 raasnaavam aindravaayavam // (commentary: raasnaa mekhalaa vidyate yasya tad raasnaavam matvarthiiyo vaH. mekhalaasadRzakaaSThaavayavayuktam aindravaayavagrahasya paatram /) (agniSToma, paatrasaMsaadana) aindrii :: dhenu, see dhenu :: aindrii (TB). aindrii :: dyauH, see dyauH :: aindrii (PB). aindrii :: triSTubh, see triSTubh :: aindrii (KS, SB). aindrii :: vaac, see vaac :: aindrii (TS). aindriiH :: triSTubhaH, see triSTubhaH :: aindriiH. aindrii mahaazaanti for a vijayakaama, balakaama, vRSTikaama, and pazukaama and in case of paracakraagama. zaantikalpa 17.2 aindriiM vijayabalavRSTipazukaamasya paracakraagame ca /2/ aindrii mahaazaanti its aavaapika mantra. zaantikalpa 18.4 indra juSasvety (AV 2.5.1) aindryaam. aindriipuujaa aaSaaDha, navamii, in both pakSas, worship of aindrii. txt. and vidhi. naarada puraaNa 1.118.11cd-12 aaSaaDhe maasi viprendra yaH kuryaat pakSayor dvija /11/ naktaM caindriiM samabhyarcayed airaavatagataaM sitaam / sa bhaved devaloke tu bhogabhog devayaanagaH /12/ (tithivrata) aira :: bRhat, see bRhat :: aira (PB). airaavaNa indra's elephant, mentioned in yogayaatraa 6.2 zacyaa sahairaavaNagaH savajro haimo 'thavaa daarumayo mahendraH / vicitramaalyadhvajaraktacandanaiH saumyopahaareNa ca puujaniiyaH /2/ (balyupahaaraadhyaaya) airaavata PW. 1) b) m. N. pr. des bei der Quirlung des Oceans hervorgekommenen Prototyps der Elephanten (auch das appell naaga bezeichnet sowohl die Schlange als auch den Elephanten), des Weltelephanten des Ostens und des Vehikels von indra. airaavata worshipped in the zakravrata. viSNudharmottara puraaNa 3.196.2a azvayuGmaasi zukle tu paurNamaasyaaM naraH zuciH / sopavaaso narendras tu devaM saMpuujayet tathaa /1/ zaciim airaavataM vajraM maataliM ca naraadhipa / gandhamaalyanamaskaaradhuupadiipaannasaMpadaa /2/ saMvatsaraante kanakaM tu dattvaa praapnoti lokaM sa puraMdarasya / maanuSyam aasaadya narendra puujyo raajaa bhaved vaa dvijapungavo vaa /3/ (zakravrata) airaavataviithii see viithii. airaavataviithii bRhatsaMhitaa 9.1a, 2b naagagajairaavatavRSagojaradgavamRgaajadahanaakhyaaH / azvinyaadyaaH kaiz cit tribhaaH kramaad viithayaH kathitaaH /1/ naagaa tu pavanayaamyaanalaani paitaamahaat tribhaas tisraH / goviithyaam azvinyaH pauSNaM dve caapi bhadrapade /2/ jaaradgavyaaM zravaNaat tribhaM mRgaakhyaa tribhaM tu maitraadyam / hastavizaakhaatvaaSTraaNy ajety aSaaDhaadvayaM dahanaa /3/ airaavataviithii kaazyapa quoted by utpala in his commentary on bRhatsaMhitaa 9.1 [209.20] tathaa ca kaazyapaH / adityaady airaavatii smRtaa / airaavatii a city in zvetadviipa. padma puraaNa 6.229.127cd tanmadhye nagarii ramyaa naamnaa cairaavatii zubhaa /127/. airaavatii mahaazaanti to be performed in case of gajakSaya. zaantikalpa 17.5 airaavatiiM gajakSaye. airaavatii mahaazanti its aavaapika mantras. zaantikalpa 18.8 aayuSyaH zaantiH svastigaNa airaavatyaam. airaavatiivarNana txt. matsya puraaNa 115-116. aiSiikapaava JB 2.226 [256,29] athaiSa kuSiitagRhapatiinaam aiSiikapaavaanaaM SoDazapavamaanaH. J.C. Heesterman, 1962, vraatyas, IIJ 6, p. 16. aiSiikayaavi a kind of the vraatyas, see also ziirSaadi. aiSiikayaavi see aiSiikapaava. aiSiikayaavi they correspond to the kurus. J.C. Heesterman, 1962, vraatyas, IIJ 6, p. 16. aiSiikii see vaaditra. aiSiikii a musical instrument. JB 2.404 [335,2-5] athaitaa vaacaH2 pravadanti kSudraaH parimaadaH karkarii caalaabuz ca vakraa ca kapiziirSNii caiSiikii caapa3ghaaTaliikaa ca viiNaa ca kazyapii ca bhuumidundubhiz caarSabheNa carmaNaabhivihato vaaNaz ca4 zatatantriiH / antarikSe dundubhayo vitataa vadanti / (mahaavrata) aitareyaaraNyaka abbreviation: AA. aitareyaaraNyaka edition. aitareyaaraNyaka with the commentary of saayaNa, ed. by Munishwar Deo, 1992, Hosiarpur: Vishveshvaranand Vedic Research Inst. (K19;1166) aitareyaaraNyaka bibl. A.B. Keith, "A quotation from the aitareya aaraNyaka," JRAS, 1909, p. 755ff. aitareyaaraNyaka contents. AA 1 mahaavrata, ... , AA 3.2.4.16-17 mRtyucihna, ... , AA 5 mahaavrata, aitareyabraahmaNa abbreviation: AB. aitareyabraahmaNa edition. Theodor Aufrecht, 1879, Das aitareya braahmaNa, Mit Auszuegen aus dem Commentare von saayaNaacaarya und anderen Beilagen, Bonn: Adolph Marcus. aitareyabraahmaNa edition and translation. Martin Haug, 1863, The Aitareya Brahmanam of the Rigveda, edited, translated and explained, 2 vols., Bombay-London. aitareyabraahmaNa edition. aitareyabraahmanam, zriimatsaayanaacaaryaviracitabhaaSyasametam, 2 vols., 2nd ed., Poona 1930, 1931 (Ananda Ashrama Sanskrit Series, 32). aitareyabraahmaNa edition. R. anantakRSNa zaastri/P.K. Narayana Pillai/Suranad Kunjan Pillai, aitareya braahmaNa with the vRtti sukhapadaa of SaDguruziSya, 3 vols., Trivandrum, 1942, 1952, 1955 (Trivandrum Sanskrit Series, 149, 167, 176). aitareyabraahmaNa translation. A.B. Keith, 1920, Rigveda brahmanas: The aitareya and kauSiitaki braahmaNas of the Rigveda, Cambridge, Mass., 1920 (Harvard Oriental Series 25). Reprint: 1971, Delhi: Motilal Banarsidass. aitareyabraahmaNa bibl. A. Weber, 1865, "Ueber Haug's aitareya-braahmaNa," Indische Studien, IX, pp. 210-380. aitareyabraahmaNa bibl. A.B. Keith, 1920, Rigveda brahmanas: The aitareya and kauSiitaki braahmaNas of the Rigveda, Cambridge, Mass., 1920, pp. 1-103. aitareyabraahmaNa bibl. Viman Ch. Bhattacharya, 1959, "The nirukta and the aitareya braahmaNa," IHQ 35-2, pp. 109-119. aitareyabraahmaNa bibl. J. Gonda, 1975, Vedic Literature, Wiesbaden: Otto Harrassowitz, pp. 344-346. aitareyabraahmaNa bibl. later addition. The part dealing with the coronation rituals (AB 8?) is a later addition. Witzel, 1997, The development ofthe vedic canon and its schools, p. 320-22. aitareyabraahmaNa parallels, AB 2.22.5 : JB 1.89 (Caland Auswahl 18-19). aitareyabraahmaNa AB 3.26. M.A. Mehendale, 1971, "sahasaH svajaH in the aitareya braahmaNa, 13.2 (pancikaa 3.26)," BSOAS XXXIV, pp. 376-379. aitareyabraahmaNa AB 4.27.5-10. bibl. H.W. Bodewitz, 1982, "The 'Marriage' of Heaven and Earth (JB. 1,145-146; PB. 7,10,1-9; AB. 4,27,5-10)," WZKS XXVI: 23-36. aitareyabraahmaNa AB 7.27.1. K. Hoffmann, 1967, Der Injunktiv im Veda, pp. 71f. aitareyabraahmaNa contents. AB 1-4 agniSToma (AB 1.1-6 diikSaa (AB 1.1.1-15 diikSaNiiyeSTi, AB 1.3.8-9 paavana of the diikSita, AB 1.3.10-13 diikSitavimita, AB 1.4.1-6.6 diikSaNiiyeSTi, AB 1.6.7-12 diikSitavrata), AB 1.15-17 aatithyeSTi (AB 1.15.6-16.46 agnimanthana), AB 1.18-22 pravargya, AB 1.23-26 upasad (AB 1.24.4-8 taanuunaptra), AB 1.26.3-4 aapyaayana of soma, AB 2.1-14 agniiSomiiyapazu (AB 2.1-3 yuupa, AB 2.4 aaprii, AB 2.5 paryagnikaraNa, AB 2.6-7 adhrigu, AB 2.10.1-4 avadaana, AB 2.11.1-2 paryagnikaraNa), AB 2.15-18 praataranuvaaka, AB 2.19-20 vasatiivarii, AB 2.21 antaryaamagraha, AB 2.23-24 haviSpankti, AB 3.14.1-4 pra'ugazastra, AB 3.5-9 vaSaTkaara (AB 3.5.2-6 anuvaSaTkaara), AB 3.14.9-11 nivid, AB 3.18 dhaayyaa, AB 3.22.7 and 8 yuddhakarma, AB 3.27.1b-3 aazir, AB 2.33-41 aajyazastra (AB 3.33-38 aagniimaarutazastra (AB 3.36 jaatavedasya, AB 2.37 the correspondence of the stotras and zastras, AB 2.38.1-14 hotRjapa), AB 3.40 daakSaayaNa, AB 3.47.1-13 devikaahavis, AB 3.48.1-13 devikaahavis (AB 3.48.1-5 deviihavis, AB 3.48.6-9 devikaahavis, a kaamyeSTi), AB 3.50.1-3 uktha, AB 4.14 mahaavrata, AB 4.15-16 SaDaha, AB 4.17 gavaamayana, AB 4.18-19 viSuvat, 4.19 svarasaaman, abhijit and vizvajit, AB 4.23-5.25 dvaadazaaha (AB 4.27 vyuuDhachandas dvaadazaaha, 5.22-25 the tenth day), AB 5.26-31 agnihotra (AB 5.26.5-8 vaizvadeva), AB 5.32-34 brahmatva, AB 6.3.1-6 subrahmaNyaa, AB 6.17-30 SaDaha (AB 6.23 yukti and vimukti of the ahiinas), AB 6.31 vizvajit, AB 6.32-36 kuntaapa hymns, 7.1 pazor vibhakti, AB 7.2.2-7.12 praayazcitta (AB 7.2.7-8 paalaazavidhi), AB 7.13-18 zunaHzepa, AB 7.19-8.23 raajasuuya, AB 8.24-28 purohita (AB 8.28 brahmaNaH parimara). aitareya upaniSad abbreviation: AitU. aitareya upaniSad bibl. U. Schneider. 1963. Die Komposition der aitareya-upaniSad. IIJ 7: 58-69. aitareya upaniSad bibl. Mislav Jezic, 1999, Rgvedske Upanisadi: aitareya i kauSiitaki dodatak baaSkalamantra-upaniSad, Zagreb: Matica Hravatska. aitazapralaapa AV 20.129-132, a part of the kuntaapa. aitazapralaapa P. Olivelle, 1993, The aazrama system, p. 13. aiyappa bibl. Lara Kjaerholm, 1986. Myth, Pilgrimage and Fascination in the aiyappa Cult: A View from Fieldwork in Tamilnadu. In Asko Parpola and Bent Smidt Hansen eds. South Asian Religion and Society = Studies on Asian Topics No. 11. London: Curzon Press. aiyappa Nakamura Tadao 1992 [Sakashimano Joshin Shinkou: Minami Indo ni okeru aru Junrei Setsuwa no Kenkyuu, Wakou Daigaku Bungakubu Kiyou No. 27: 183-210. aizaanalingamaahaatmya skanda puraaNa 4.14. aizaaniipurii its description. skanda puraaNa 4.14. aizvarya see bala, jnaana, aizvarya, zakti. aizvarya see siddhi, in the enumeration of various siddhis , the word aizvarya is sometimes used. Ajanta bibl. Dieter Schlingloff, 1988, Studies in the Ajanta Paintings: Identifications and Interpretations, Delhi: Ajanta Publications. [K41:88] Ajanta bibl. Sadakane Keiji, 2006, "Ajanta hekiga ni okeru koten yoshiki no seiritsu to henshitsu," T. Yamaoka, T. Koezuka, H. Sofukawa, eds., Geijutsugaku Forum 4: Toyo no bijutsu, Tokyo: Keisoshobo, pp. 39-58. aja goat. aja see aaraNya aja. aja see ajaavi. aja see aja kRSNagriiva. aja see aja tuupara. aja see five animals. aja see goat (a typical sacrificial animal). aja see kalaaSa aja. aja see zveta aja. aja a suukta. AV 9.5: with the offeing of a goat and five rice-dishes. aja in relation with agni. AV 4.14.1a = AV 9.5.13a ajo hy agner ajaniSTa zokaat. For other occurences, see Vedic Concordance. aja in relation with agni. AV 9.5.6cd-7ab agner agnir adhi saMbabhuuvitha jyotiSmantam abhi lokaM jayaitam /6/ ajo agnir ajam u jyotir aahur ajam jiivataa brahmane deyam aahuH. aja a sacrificed goat. AV 9.5.9 ajaa roha sukRtaaM yatra lokaH zarabho na catto 'ti durgaaNy eSaH. aja AV 9.5.10 ajas trinaake tridive tripRSThe naakasya pRSThe dadivaaMsaM dadhaati / pancaudano brahmane diiyamaano vizvaruupaa dhenuH kaamadughaasy ekaa // aja AV 9.5.11 etad vo jyotiH pitaras tRtiiyaM pancaudanaM brahmaNe 'jaM dadaati / ajas tamaaMsy apahanti duuram asmiMl loke zraddadhaanena dattaH // aja AV 9.5.12 iijaanaaM sukRtaaM lokam iipsan pancaudanaM brahmane 'jaM dadaati / sa vyaaptim abhi lokaM jayaitaM zivo 'smabhyaM pratigRhiito astu // aja AV 9.5.16 ajo 'sy aja svargo 'si tvayaa lokam angirasaH praajaanan / taM lokaM puNyaM prajneSam // aja AV 9.5.18 ajaH pakvaH svarge loke dadhaati pancaudano nirRtiM baadhamaanaH / tena lokaan suuryavato jayema // aja represents the graamya pazus. KS 13.1 [180,6-8] azvasyeva vaa etasya ziro gardabhasyeva karNau puruSasyeva zmazruuNi gor iva puurvau paadaa aver ivaaparau zuna iva lomaany ajo bhavaty etaavanto vai graamyaaH pazavas taan evaitenaaptvaavarunddhe. goat. aja the appearance (ruupa) of all pazus exist in aja. ZB 6.5.1.4 athaajalomaiH saMsRjati / sthemne nv eva yad v evaajalomair etad vaa enaM devaaH pazubhyo 'dhi samabharaMs tathaivainam ayam etat pazubhyo 'dhi sambharati tad yad ajalomair evaaje hi sarveSaaM pazuunaaM ruupam atha yal loma loma hi ruupam /4/ (agnicayana, ukhaa) (See aja tuupara: represents all animals.) aja is cooked for the guests. ZB 1.6.4.3 te devaa abruvan / amaa vai no 'dya vasur vasati yo naH praavaatsiid iti taabhyaam etad yathaa jnaatibhyaaM vaa sakhibhyaaM vaa sahaagataabhyaaM samaanam odanaM paced ajaM vaa tad aha maanuSaM havir devaanaam. aja :: aagneya. ZB 2.1.4.3 (upavasatha, agnyaadheya). aja utpatti. ZB 7.5.2.36 ajo hy agner ajaniSTa zokaad iti yad vai prajaapateH zokaad ajaayata tad agneH. aja utpatti. ZB 12.7.1.2 (vizvaruupaM vai tvaaSTram indro 'han / taM tvaSTaa hataputro 'bhyacarat so 'bhicaraniiyam apendram somam aaharat tasyendro yajnavezaM kRtvaa praasahaa somam apibat sa viSvaG vyaarchat tasyendriyaM viiryam angaad angaad asravat /1/) tasyaakSibhyaam eva tejo 'sravat / so 'jaH pazur abhavad dhuumro ... /2/ aja nirvacana. KS 24.7 [97,22-98,3]. aja in a kaamyapazu as an abhicaara an aja is offered to vaayu, a vRSNi or a vRSabha is offered to indra and a petva is offered to varuNa. MS 2.5.11 [(62.3-4) 62.7-9] (vaayavyam ajam aalabhetaindraM vRSNiM vRSabhaM vaa vaaruNaM petvaM bhuutikaamaM yaajayed) etaan evaabhicarann aalabheta yad vaayave vaayur evaasmai vajraM saMzyaty aindro vai vajra indriyeNa khalu vai vajraH prahriyate yad aindro vajram evaasmai praharati yad vaaruNo varuNenaivanaM graahayitvaa stRNute. (sacrificial animal) aja in a kaamyapazu for a bhuutikaama an aja is offered to agni and babhru RSabha pingala is offered to soma. MS 2.5.5 [53,3-6] aagneyam ajam aalabheta saumyaM babhrum RSabhaM pingalaM bhuutikaamaM yaajayed Rddhyaa evaagneya indriyeNa vaa eSa viiryeNa vyRdhyate yo 'laM bhuutyai san na bhavati yat saumyaH svayaivaasmai devatayendriyaM viiryam aaptvaavarunddhe bhavaty eva babhruH pingalo bhavati somasa ruupaM samRddhyai. (sacrificial animal) aja in a kaamyapazu for a bhuutikaama* an aja is offered to agni and a kRSNa petva is offered to varuNa. KS 13.2 [181,3-7] aagneyam ajam aalabheta vaaruNaM kRSNaM petvaM bubhuuSann Rddhyaa evaagneyo varuNagRhiita eSa yo 'laM bhuutyai san na bhavati yad vaaruNo varuNaad evainaM muncaty ardhaM vai puruSasyaagneyam ardhaM vaaruNam asthaany aagneyaani maaMsaani vaaruNaani tayor evainaM bhaagadheyena niSkriiNaati // so 'nRNo bhuutvaa bhavaty eva. (devataa) (sacrificial animal) aja in a kaamyapazu for a bhuutikaama an aja is offered to agni and a petva is offered to varuNa. MS 2.5.2 [49,1-3] aagneyam ajam aalabheta vaaruNaM petvaM bhuutikaamaM yaajayed aagneyaani vai puruSasyaasthaani vaaruNaM maaMsam aagneyenaivaasyaagneyaM niSkriiNaati vaaruNena vaaruNaM bhavaty eva. (sacrificial animal) aja in a kaamyapazu for a vicchinnasomapiitha* an aja is offered to agni and an RSabha is offered to soma. KS 13.5 [185,3-7] aagneyam ajam aalabheta saumyam RSabhaM yasya pitaa pitaamahaH puNtas syaad atha tan na praapnuyaad agnis sarvaa devataa mukhata eva devataa aalabhata indriyeNa vaa eSa somapiithena vyRdhyate yasya pitaa pitaamahaHpuNyo bhavaty atha tan na praapnoti saumyo braahmaNo devatayendriyam asya somapiitho yat saumya indriyeNaivainaM somapiithena samardhayati. (sacrificial animal) aja in a kaamyapazu for a bhuutikaama an aja is offered to vaayu, a vRSNi or vRSabha is offered to indra and a petva is offered to varuNa. MS 2.5.11 [62,3-7] vaayavyam ajam aalabhetaindraM vRSNiM vaa vRSabhaM vaa vaaruNaM petvaM bhuutikaamaM yaajayed yad vaayave vaayur evainaM bhuutyai ninayatiindriyeNa vaa eSa viiryeNa vyRdhyate yo 'laM bhuutyai san na bhavati yad aindra indriyeNaivainaM viiryeNa samardhayati varuNagRhiito vaa eSa yo 'laM bhuutyai san na bhavati yad vaaruNo varuNaad evainaM tena muncati. (sacrificial animal) aja in a kaamyapazu for a paapmanaa gRhiita an aja is offered to agni and an RSabha is offered to indra. KS 13.4 [183,17-184,4] indro vai vRtram ahaMs taM hatas saptabhir bhogaiH paryahaMs tasya muurdhno vaidehiir udaayaMs taaH praaciir aayaMs tasmaat taaH puras sa jaghanyam RSabhaM vaideham anuudyantam amanyatemam idaaniim aalabheya tena tvaa ito mucyeyeti tam aalabhata tena naamucyata sa aagneyam ajam aalabhataindram RSabhaM tena vai sa taan agninaa paapmano bhogaan apidahyaathaindreNendriyaM viiryam aatman adhatta tato vai so 'bhavad aagneyam ajam aalbhetaindram RSabhaM bubhuuSan yaH paapmagRhiita ieva manyeta paapmaa vai sa taM saptabhir bhogaiH paryahan paapmana eSa bhogaiH parihato yo 'laM bhuutyai san na bhavati yad aagneyo 'gninaiva paapmano bhogaan apidahyaathaindreNendriyaM viiryam aatman dhatte bhavaty eva. (sacrificial animal) aja in a kaamyapazu for a paapmanaa gRhiita a RSabha is offered to indra and an aja is offered to agni. MS 2.5.3 [50,8-15] indro vai vRtram ahant sa praaG apadyata sa padyamaanaa indraM saptabhir bhogaiH paryagRhNaat tasmaat viSvancaH pazavo vyudaayan muurdhato vaidehiir udaayaMs tasmaat taasaaM puro janma pura okas taasaaM jaghanata RSabho vaideho 'nuudait tam acaayad ayaM vaava maasmaad aMhaso munced iti tam aindram aalabhetaagneyaM tu puurvam ajam aalabhata sa vaa agninaiva vRtrasya bhogaan apidahyaathaindreNendriyaM viiryam aatmann adhatta yaH paapmanaa tamasaa gRhiito manyeta sa etam aindram RSabham aalabhetaagneyaM tu puurvam ajam aalabhetaagninaiva paapmano bhogaan apidahyaathaindreNendriyaM viiryaM aatman dhatte. (sacrificial animal) aja dakSiNaa to the subrahmaNya. PB 18.9.19 ajaH subrahmaNyaayai /19/ (dazapeya, raajasuuya). aja a dakSiNaa to the aagniidhra. ApZS 5.20.7 ajaM puurNapaatram upabarhaNaM saarvasuutram ity agniidhe /7/ (agnyaadheya, dakSiNaa) aja to be given to the aagniidhra. ZB 2.1.4.3 tad dhaike 'jam upabadhnanti / aagneyo 'jo 'gner eva sarvatvaayeti vadantas tad u tathaa na kuryaad yad yasyaajaH syaad agniidha evainaM praatar dadyaat tenaiva taM kaamam aapnoti tasmaad u tan naadriyeta /3/ (upavasatha, agnyaadheya) aja to be given to the aagniidhra. KatyZS 4.8.1-2 gaarhapatyaagaare 'jaM badhnaati na vaa /1/ vidyamaanaM praatar agniidhe dadyaat /2/ aja aajya is offered on the breast of a goat bound to the south of the dead in the pitRmedha. KauzS 81.29-30 ajo bhaagas (tapasas taM tapasva taM te zocis tapatu taM te arciH / yaas te zivaas tanvo jaatavedas taabhir vahainaM sukRtaam u lokam /8/ yaas te zocayo raMhayo jaatavedo yaabhir aapRNaasi divam antarikSam / ajaM yantam anu taaH samRNvataam athetaraabhiH zivatamaabhiH zivaM kRdhi /9/) (AV 18.2.8-9) ut tvaa vahantu (maruta udavaahaa udaprutaH / ajena kRNvantaH ziitaM varSeNokSantu baaliti /22/) iti (AV 18.2.22) dakSiNato 'jaM badhnaati /29/ asmaad vai tvam ajaayathaa ayaM tvad adhi jaayataam asau svaahety urasi gRhye juhoti /30/ aja a goat is bound to the end of the pyre loosely and when it runs away it is set free. BaudhPS 1.7 [12,16-29,2] atraitam ajaM citya16nte 'balena zulbena badhnaaty ajo bhaagas tapasaa taM tapasva taM te zocis tapatu taM17 te arciH / yaas te zivaas tanuvo jaatavedas taabhir vahemaM sukRtaaM yatra lokaa18 iti (TA 6.1.4.w) sa yady apoddravati nainaM pratyaanayati. aja carried to the cremation ground, bound loosely to the west of the pyre and set free. BharPS 1.2.7, 1.7.5-6 ajam anunayanti raajagaviiM savye padi baddhaam agniin agnibhaaNDam agnihotroccheSaNam iti /7/ ... jaghanena citim ajam abalena zulbena saMbadhnaati /5/ ajo bhaagaH ity (TA 6.1.4.w) uddravantam anumantrayate /6/(pitRmedha) aja ajas are bound on the ground of the zraaddha. kuurma puraaNa 2.22.18 tilaan pravikiret tatra sarvato bandhayed ajaan / asuropahataM sarvaM tilaiH zuddhyaty ajena vaa /18/ aja the participants eat aja and yavodana to expel agha of death in the zaantikarma of the pitRmedha. BaudhPS 1.17 [28,18-19] ajaM cai18tad ahaH pacante yavodanaM caajasyaaznaaty ajo 'sy ajaasmad aghaa dveSaaMsiiti (TA 6.10.2.l) yavo29,1danasya ca praaznaati yavo 'si yavayaasmad aghaa dveSaaMsiity (TA 6.10.2.m). aja the participants eat aja and yavaudana to expel agha of death in the zaantikarma of the pitRmedha. AgnGS 3.7.2 [155,20-156,2] ajaM caitad ahaH pacante / yavaudanaM ca / ajaM caaznaati ajo 'sy asaasmad aghaad dveSaaMsi iti / yavaudanasya praaznaati yavo 'si yavayaasmad aghaad dveSaaMsi iti / aja vaasas for the vaizya brahmacaarin is of aja. KauzS 57.12 atha vaasaaMsi /9/ aiNeyahaariNaani braahmaNasya /10/ rauravapaarSataani kSatriyasya /11/ aajaavikaani vaizyasya /12/ sarveSaaM kSaumazaaNakambalavastram /13/ kaaSaayaaNi /14/ vastraM caapy akaaSaayam /15/ aja ajina for the vaizya brahmacaarin is the skin of aja. AzvGS 1.19.8 aajena vaizyam /8/ (upanayana) aja ajina for the vaizya brahmacaarin. GobhGS 2.10.8 aiNeyarauravaajaany ajinaani /8/ (upanayana) aja ajina for the vaizya brahmacaarin is of aja. JaimGS 1.12 [12,11-12] braahmaNasyaiNeyam uttaraM rauruvaM raajanyasyaajaM vaizyasyaiNeyaM vaa sarveSaaM. (upanayana) aja ajina for the vaizya brahmacaarin. ParGS 2.5.17-20 aajaM gavyaM vaa vaizyasya /19/ /20/ (brahmacaaridharma) aja viSThaa mixed with the hairs of aja and of other animals is used for the utsaada. arthazaastra 14.3.77 ajamarkaTaromaaNi maarjaaranakulasya ca / braahmaNaanaaM zvapaakaanaaM kaakoluukasya caaharet / etena viSThaavakSuNNaa sadya utsaadakaarikaa // aja an animal meat of which is eaten in the annapraazana by annaadyakaama. ZankhGS 1.27.2 aajam annaadyakaamaH /2/ taittiraM brahmavarcasakaamaH /3/ maatsyaM javanakaamaH /4/ ghRtaudanaM tejaskaamaH /5/ dadhimadhughRtamizram annaM praazayet /6/ aja an animal meat of which is eaten in the annapraazana by annaadyakaama. AzvGS 1.16.2 SaSThe maasy annapraazanam /1/ aajam annaadyakaamaH /2/ taittiraM brahmavarcasakaamaH /3/ aja an animal meat of which is permitted to be eaten. BaudhDhS 1.12.4 (abhakSyaaH pazavo graamyaaH /1/ kravyaadaaz zakunayaz ca /2/ tathaa kukkuTasuukaram /3/) anyatraajaavikebhyaH /4/ (bhakSyaabhakSya) aja an auspicious thing which the king salutes before starting on a military expedition. AVPZ 68.3.3cd-4 rocanaa sarSapaa mRdaa samit sakusumaM dadhi /4/ gaam ajaM kanakaM sattvaM kumaariiM braahmaNaM zubham / abhivandya nRpo yaayaat suhRdaaMz ca manoharaan /4/ (svapnaadhyaaya) aja an auspicious thing to be seen on starting on a journey. viSNu smRti 63.28-32 agnibraahmaNagaNikaapuurNakumbhaadarzacchattradhvajapataakaazriivRkSavardhamaananandyaavartaaMz ca /28/ taalavRntacaamaraazvagajaajagodadhikSiiramadhusiddhaarthakaaMz ca /29/ viiNaacandanaayudhaardragomayaphalapuSpaardrazaakagorocanaaduurvaaprarohaaMz ca /30/ uSNiiSaalaMkaaramaNikanakarajatavastraasanayaanaamiSaaMz ca /31/ bhRngaaroddhRtorvaraabaddhaikapazukumaariimiinaaMz ca dRSTvaa prayaayaad iti /32/ aja a naivedya offered to skanda. niilamata 648c skandasya tatra kartavyaa puujaa maalyaiH sugandhibhiH /647/ gandhaalaMkaaravaasaaMsi kukkuTaM ca nivedayet / ghaNTaam ajaM kriiNanakaM naivedyaM ca manoharam /648/ dhruveyaM caitraSaSThii syaat parizeSaas tu kaamataH / yaH karoti gRhe tasya virogaaH sarvabaalakaaH /649/ (caitraSaSThiivrata) ajaa see ajaa vazaa. ajaa utpatti. TA 5.2.2-3 gaayatrii chandaaMsy atiamanyata / tasyai vaSaTkaaro 'bhyayya ziro 'cchinat / tasyai dvedhaa rasaH paraapatat / pRthiviim ardhaH praavizat / pazuun ardhaH / yaH pRthiviiM praavizat /3/ sa khadiro 'bhavat / yaH pazuun / so 'jaam / (pravargya) ajaa utpatti. ZB 6.5.4.16 prajaapater vai zokaad ajaa samabhavan (agnicayana, ukhaa). ajaa utpatti. ZB 14.1.2.13 athaajaakSiiram / yajnasya ziirSachinnasya zug udakraamat tato 'jaa samabhavat tayaivainam etac chucaa samardhayati kRtsnaM karoti makhaaya tvaa makhasya tvaa ziirSNa ity asaav eva bandhuH // (pravargya) ajaa nirvacana. KS 23.10 [86,13-14] saa gaayatry udapatac caturakSaraa satii saajayaa karNagRhyodapatat tam asyaa ajaabhyaaruNat tad ajaayaa ajaatvam. ajaa nirvacana. TS 6.1.6.3 gaayatry udapatac caturakSaraa saty ajayaa jyotiSaa tam asyaa ajaabhyarunddha tad ajaayaa ajatvaM saa somam caaharat. ajaa observation: ajaa eats all kinds of oSadhis. ZB 6.5.4.16 ... ajaa ha sarvaa oSadhiir atti. (agnicayana, ukhaa) ajaa :: aagneyii. TS 2.2.4.5; TS 5.4.3.2 (aagneyiiva) (agnicayana, zatarudriyahoma). ajaa :: aagneyii. cf. TS 4.2.10.4k ajaa hy agner ajaniSTa garbhaat saa vaa apazyac janitaaram agre / tayaa roham aayann upa medhyaasaH tayaa devaa devataam agra aayan // ajaa :: aagneyii. TB 3.7.3.1 (praayazcitta when the fire is not produced, he offers on a she-goat, if he does not find another fire). ajaa :: agneyiitamaa. KS 19.7 [9,1] ajakSiireNaacchRNatti saa hy aagneyiitamaa (agnicayana, ukhaa). ajaa :: agneH priyaa tanuuH. KS 19.5 [6,17-18] (agnicayana, ukhaa). ajaa :: agneH priyaa tanuuH. TS 5.1.6.2 (agnicayana, ukhaa). ajaa :: agneH priyaa tanuuH. TA 5.2.13. ajaa (mantra) :: karkaza (mantra) BaudhZS 2.5 [40,2-3] ajaasu me karkazaH (vinidhi). ajaa :: paramaH pazuH. ZB 3.3.3.8 saa (ajaa) yat triH saMvatsarasya vijaayate tena paramaH pazuH. ajaa a Rc to ajaa vazaa used in a kaamyeSTi. TS 3.4.2.d ajaasi rayiSThaa pRthivyaaM siidordhvaantarikSam upatiSThasva diva te bRhad bhaaH // ajaa an item of dakSiNaa. ApZS 13.5.4 aviM dadaaty ajaaM gaam azvaM puruSaM hastinaM vaaso 'no ratham odanaM manthaM maaSaaMs tilaan vriihiyavaan gardabham ity adhikaany aniyataani /4/ (agniSToma, maadhyaMdina savana, dakSiNaa) ajaa ritual use at the somakrayaNa. KS 24.6 [95,17-96.1]. ajaa in a kaamyapazu for an abhizasyamaana an ajaa is offered to vaayu, a meSii is offered to sarasvatii and an ajaa is offered to aditi. MS 2.5.2 [49,19] vaayavyaam ajaam aalabheta saarasvatiiM meSiim adityaa ajaam abhizasyamaanaM yaajayed vaayur vaa etasyaazliilaM gandhaM janataa anuviharati yam abhizaMsanty eSa hiidaM sarvam upagacchati yad vaayave vaayur evaasya taM gandhaM surabhim akaH so 'sya surabhir gandho janataa anuvitiSThate vaacaa vaa etam abhizaMsanti yam abhisaMsanti vaak sarasvatii yat saarasvatii vaacaivaiSaaM vaacaM zamayaty apratiSThito vaa eSa yam abhizaMsantiiyaM vaa aditir iyaM pratiSThaa yad aadityaasyaam eva pratitiSThatiindriyeNa vaa eSa viiryeNa vyRdhyate yam abhizaMsanti indriyaM viiryaM garbho yad garbhiNiir bhavantiiindriyeNaivainaM viiryeNa samardhayanti. (sacrificial animal) ajaa he offers on a she-goat, if he does not find another substituteTB 3.7.3.1-2 vi vaa eSa indriyeNa viiryeNardhyate / yasyaahitaagner agnir mathyamaano na jaayate / ... yady anyaM na vindet / ajaayaaM hotavyam / aagneyi vaa eSaa / yad ajaa / agnaav evaasyaagnihotraM hutaM bhavati /1/ ajasya tu naazniiyaat / yad ajasyaazniiyaat / yaam evaagnaav aahutiM juhuyaat / taam adyaat / tasmaad ajasya naazyam / (praayazcitta when the fire is not produced) ajaa ApZS 9.3.3 and 5-6: (at the time of pravaasa when the fire is put on the araNis (according to commentary)) the time of the agnihotra comes (see ApZS 6.28.13 (Caland's note), and the fire is tried to produce but not produced, if he finds another fire, then he brings the fire and offers the agnihotra, ..., 5 if he does not find another fire he may offer the agnihotra in the right ear of a she-goat, 6 then he should not eat flesh of she-goat ever afterwards, ApZS 9.3.3 and 5-6 yadi kaalazaMkarSe 'gnir mathyamaano na jaayeta yatraanyaM pazyet tata aahRtya juhuyaat /3/ ... yady anyaM na vinded ajaayai dakSiNe karNe hotavyam /5/ ajasya tu tato naazniiyaat /6/ (praayazcitta when the fire is not produced, even if it is to be produced in haste) ajaa an animal milk of which is prohibited from drinking. GautDhS 17.23 goz ca kSiiram anirdazaayaa suutake /22/ ajaamahisyoz ca /23/ nityam aavikam apeyam auSTram aikazaphaM ca /24/ syandiniiyamasuusandhiniinaaM ca /25/ vivatsaayaaz ca /26/ (bhakSyaabhakSya) ajaa an animal milk of which is prohibited from drinking. VasDhS 14.34-35 saMdhiniikSiiram avatsaakSiiram /34/ gomahiSyajaanaam anirdazaahaanaam /35/ (bhakSyaabhakSya) ajaa utpala on bRhatsaMhitaa 47.41: ajaaM prasiddhaam / ke cid eDikaakSiim icchanti. ajaa a plant which is thrown into the kalaza in the puSyasnaana. bRhatsaMhitaa 47.41a jyotiSmatiiM traayamaaNaam abhayaam aparaajitaam / jiivaaM vizvezvariiM paaThaaM samangaaM vijayaaM tathaa /39/ sahaaM ca sahadeviiM ca puurNakozaaM zataavariim / ariSTikaaM zivaaM bhadraaM teSu kumbheSu vinyaset /40/ braahmiiM kSemaam ajaaM caiva sarvabiijaani kaancaniim / mangalyaani yathaalaabhaM sarvauSadhyo rasaas tathaa /41/ ratnaani sarvagandhaaz ca bilvaM ca savikankatam / prazastanaamnyaz cauSadhyo hiraNyaM mangalaani ca /42/ ajaadaana on the day of mRgaziras. AVPZ 1.48.2 mRgazirasi maMheta ajaaM dhenuM payasviniim / saasmai sarvaan kaamaan dugdhaa eti puurvaa payasvinii /2/ (nakSatradaana) ajaadaana to a poor brahmin on each trayodazii for one year after the worship of kaama. naarada puraaNa 1.122.10ab, 12cd-13ab pratimaasaM puujayed vaa yaavad varSaM samaapyate / ... /10/ ajaayaa daanam apy uktaM snaatvaa nadyaaM vidhaanataH /12/ ajaaH payasviniir dadyaad daridraaya kuTumbine / bhuuyas svena daanena sa loke naiva jaayate /13/ (anangatrayodaziivrata) ajaadaana viSNudharmottara puraaNa 3.306.59cd-60ab ajaam alaMkRtaaM dattvaa vahniloke mahiiyate /59/ tad eva lokam aapnoti dattvaajaM vidhivan naraH / (godaana) ajaadeviimaahaatmya txt. skanda puraaNa 7.1.59. ajaa ekaadazii txt. naarada puraaNa 1.120.34-36ab. bhaadrapada, kRSNa, ekaadazii, worship of upendra. (tithivrata) ajaa ekaadazii txt. padma puraaNa 6.56 (1-23). bhaadrapada, kRSNa, ekaadazii, worship of hRSiikeza (viSNu). jaagaraNa 16b. vratakathaa 5-22ab: harizcandra (raajaa), a pulkasa, gautama (muni). (tithivrata) ajaaji see kRSNaajaaji. ajaaji one of the saubhaagyaaSTakas. bhaviSya puraaNa 4.25.9b ikSavas tavaraajaM ca niSpaavaajaajidhaanyakam / vikaaravac ca gokSiiraM susumbhaM kunkumaM tathaa / lavaNaM caaSTamaM tatra saubhaagyaaSTakam ucyate /9/ (saubhaagyazayanavrata) ajaaji one of the saubhaagyaaSTakas. matsya puraaNa 60.8d ikSavo rasaraajaaz ca niSpaavaajaajidhaanyakam /8/ vikaaravac ca gokSiiraM kusumbha kunkumaM tathaa / lavaNaM caaSTakaM tadvat saubhaagyaaSTakam ucyate /9/ (saubhaagyazayanavrata) ajaaji a naivedya at the worship of lalitaa. bhaviSya puraaNa 4.26.9c puujayec chuklapuSpaiz ca phalair naanaavidhair api / dhaanyakaajaajilavaNaguDakSiiraghRtaadibhiH /9/ zuklaakSatairs tilair arcyaaM lalitaaM yaH sadaarcayet / (anantatRtiiyaavrata) ajaakarNa a thing which substitutes agni (agni's pratinidhis) in the zraaddha. padma puraaNa 1.9.60 agnyabhaave tu viprasya paaNau vaatha jale 'pi vaa / ajaakarNe 'zvakarNe vaa goSThe vaatha zivaantike /60/ ajaakSiira used to fill the mahaaviira in the pravargya. ZB 14.1.2.13 athaajaakSiiram / yajnasya ziirSachinnasya zug udakraamat tato 'jaa samabhavat tayaivainam etac chucaa samardhayati kRtsnaM karoti makhaaya tvaa makhasya tvaa ziirSNa ity asaav eva bandhuH // ajaakSiira used in the zatarudriyahoma. ApZS 17.11.3 ... zatarudriiyaM juhoti jartilayavaagvaa gaviidhukayavaagvaa vaa jartilair gaviidhukasaktubhiH kusayasarpiSaajaakSiireNa mRgiikSiireNa vaarkaparNenodaG tiSThan ... /3/ ajaakSiira used in the zatarudriyahoma. VaikhZS 19.6 [291.11] uttarasya pakSasya caramaayaam iSTakaayaam upari8 vikarNyaaM svayamaatRNNaayaaM vaa veNudaNDaagrato 'rkaparNaM baddhvaa yathaa9 dhaaraa nipatati tathaa jartilayavaagvaa gaviidhukayavaagvaa vaa10 gaviidhukasaktubhiH kusayasarpiSaajaakSiireNa mRgiikSiireNa vodaG11 tiSThan. (agnicayana, zatarudriyahoma) ajaakSiira used in the zatarudriyahoma in the saavitracayana. ApZS 19.12.24-25 uttarata uttamaayaam iSTakaayaam arkaparNenaajaakSiiraM juhoti /24/ tvam agne rudra iti (TS 1.3.14.a) zatarudriiyasya ruupam ... /25/ ajaakSiira used in a pratyabhicaara against a rite to make someone haasyaziila. AVPZ 35.1.14ab gataasumaaMsaM tasyaiva nirmaalyaM citibhasma ca / eSaaM cuurNena saMspRSTo haasyaziilo 'bhijaayate /1.13/ ajaakSiiraaktayaa homaat tasya mokSo vidhiiyate / (aasuriikalpa) ajaa malhaa indraaNii is worshipped by offering three ajaa malhaas (she-goats having a dewlap) in the azvamedha. TS 5.6.19 saumyaas trayaH pizangaaH somaaya raajne trayaH saaraMgaaH paarjanyaa nabhoruupaas tisro 'jaa malhaa indraaNyai tisro meSya aadityaa dyaavaapRthivyaa maalangaas tuuparaaH /1/ (sacrificial animal) ajaami see jaami. ajaami bibl. Caland's Introd. of PB, XXIII. ajaami bibl. Eggeling on ZB 1.3.2.9 and ZB 1.5.3.8. ajaami bibl. H. Oertel, Roots and Verb-forms, pp. 14-15 (= Kl. Schr. I, pp. 303-304) where he collects many passages. ajaami bibl. Minard, Trois e'nigmes I, 163a. ajaami bibl. ? De, JVedSt. I.2.14. ajaami TS 6.3.10.4-5 ... madhyato gudasyaava dyati madhyato hi praaNa uttamasyaava dyati /4/ uttamo hi praaNo yadiitaraM yadiitaram ubhayam evaajaami ... /5/ (pazubandha, avadaana) ajaami PB 7.2.5 catvaari santi SaT devatyaani /3/ SaDdhaavihito yajno yaavaan yajnas tam evaarabhate /4/ sarvaaNi svaaraaNy aajyaani taj jaami naanaadevatyaiH stuvanty ajaamitaayai /5/ (agniSToma, aajyastotra) ajaami JB 1.106 [46,20-21] tad aahur yad aajyaani sarvaaNi samaananidhanaani kenaajaami kriyanta iti / naanaadevatyaaniiti bruuyaat tenaajaamiiti / atho yan naanaaruupaaNiiti bruuyaat teno eveti. ajaami the reason why jaamitva is unfruitful. JB 1.300 [125,23-26] sa yo haivaM vidvaan jaami kalpayaty ajaamy evaasya tat kLptaM bhavati / tat tuuparyupary ajaamy eva cikalpiSet / amithunam tad aprajanaM yaj jaami / yathaa pumaaMso vaa saha zayaataaM striyau vaa / kiM pumaaMsau saha zayaanau prajanayetaaM kiM striyau tau cen mithuniikartaaraM na labheyaataam / atho yad evaajaami tan mithunaM tat prajananam. (see Caland's note 2 on PB 7.2.5. ajaami :: mithuna, prajanana. JB 1.300 [125,26]. ajaami :: pazavaH, see pazavaH :: ajaami. ajaamila bhaagavata puraaNa 6.1-2. an unconscious naamajapa (harikiirtana) by ajaamila. T.S. Rukmani, 1970, a critical study of the bhaagavata puraaNa, p. 147. (Mizuno Yoshifumi, 2000, "Indo no shoumyou," Kuu to Zitsuzai, p. 485.) ajnaanakarma. ajaamila bRhannaaradiiya puraaNa 2.44 suraaparo 'pi yannaama kiirtayitvaa hy ajaamilaH / prapede paramaM sthaanaM. 11.29 ajaamilo 'pi paapaatmaa yannaamoccaaraNoddhRtaH / praaptavaan paramaM dhaama. Hazra, upapuraaNa 1, 338, n. 174. ajnaanakarma. ajaanana of naigameSa. suzruta saMhitaa, uttaratantra, 36.11 ajaananaz calaakSibhruuH kaamaruupii mahaayazaaH / baalaM baalapitaa devo naigameSo 'bhirakSatu /11/ ajaanana of naigameSa. cf. suzruta saMhitaa, uttaratantra 37.6b naigameSas tu paarvatyaa sRSTo meSaanano grahaH / kumaaradhaarii devasya guhasyaatmasamaH sakhaa /6/ aja and azva aja and azva are raathaMtara. PB trivRc ca triNavaz ca raathaMtarau taav ajaz caazvaz caanvasRjyetaaM tasmaat tau raathaMtaraM praaciinaM pradhuunutaH /5/ (See Caland's note 1 on PB 7.9.6.) ajaapancaprada agni puraaNa 197.13d. ajaapaalezvariimaahaatmya txt. skanda puraaNa 7.1.58. ajaapaalezvariimaahaatmya txt. skanda puraaNa 7.1.287. ajaatalomnii a snaatakadharma: not to joke with an ajaatalomnii. GobhGS 3.5.3 naajaatalomnyopahaasam icchet /3/ ajaatalomnii a snaatakadharma: not to joke with an ajaatalomnii. KhadGS 3.1.34 naajaatalomnyopahaasam icchet /34/ naayugvaa /35/ na rajasvalayaa /36/ na samaanarSyaa /37/ ajaatalomnii a snaatakadharma: not to joke with an ajaatalomnii. JaimGS 1.19 [18.4] naajaatalomnopahaasam icchet. ajaatalomnii a snaatakadharma: not to joke with an ajaatalomnii. ParGS 2.7.9 ajaatalomniiM vipuMsiiM SaNDhaM ca nopahaset /9/ ajaatazatru bibl. Michael Radich, 2011, How ajaatazatru was reformed: the domesticatio fo "ajase" and stories in Buddhist history, Studia Philologica Buddhica Monograph Series XXVII, Tokyo: The International Institute for Buddhist Studies. ajaa vazaa see vazaa. ajaa vazaa :: sarvadevatyaa. TS 3.4.3.1-2 yat /1/ vaayur vyavaat tasmaad vaayavyaa yad ime garbham adadhaataaM tasmaad dyaavaapRthivyaa yat somaH praajanayad agnir agrasata tasmaad agniiSomiiyaa yad anayor viyatyor vaag avadat tasmaat saarasvatii yat prajaapatir agner adhi nirakriiNaat tasmaat praajaapatyaa saa vaa eSaa sarvadevatyaa yad ajaa vazaa. (ajaa vazaa kalpa) ajaa vazaa kalpa txt. KS 13.11 [192,20-193,11] (mantra). ajaa vazaa kalpa txt. TS 3.4.2 (mantra). ajaa vazaa kalpa txt. KS 13.12 [193.12-195.8] (braahmaNa) (variations of the deities according to the kaamas). ajaa vazaa kalpa txt. TS 3.4.3 (braahmaNa) (variations of the deities according to the kaamas). ajaa vazaa kalpa txt. BaudhZS 14.15 [179,6-180,11] (no variations according to the kaamas). (aupaanuvaakya) ajaa vazaa kalpa txt. ApZS 19.17.6-17 (variations of the deities according to the kaamas are referred to in ApZS 19.17.7). (Towards the end of the section of the kaamyapazu.) ajaa vazaa kalpa contents. KS 13.12 [193,12-195,8]: [193,12-18] why the ajaa vazaa is related with six deities, [193,18-19] bubhuuSan to vaayu, [193,19-22] pratiSThaakaama to dyaavaapRthivii, [193,22-194,2] vaakkaama to sarasvatii, [194,2-4] rukkaama to suurya, [194,4-6] purodhaakaama to agni and indra, [194,6-7] annakaama to agni and soma, [194,7-195,2] explanations of the mantras, [195,2-4] when there are no clouds, it is to be performed, [195,4-5] three persons can perform it, [195,5-8] jyotiSmat offering. ajaa vazaa kalpa vidhi. KS 13.12 [193,12-195,8] ([193,12-18]) ime vai sahaastaaM te vaayur vyavaat te garbham adhaataaM tato 'jaa vazaa12jaayata taam agnir agrasata taaM prajaapatir etena puroDaazena nirakriiNaad yad aa13gneyaH puroDaazo bhavati niSkriityai yad vaayur vyavaat tasmaad vaayavyaa yad dyaa14vaapRthivii garbham adadhaataaM tasmaad dyaavaaprthivyeme vai sahaastaaM te yathaa15 veNuu saMdhaavyete evaM samadhaavyetaaM saayaa vaag aasiit saajaabhava16t tasmaat saarasvatii bhavaty asau vaaaaditya ime abhyakradandat te garbham adadhaataaM17 tato 'jaa vazaajaayata tasmaat saurii bhavati ajaa vazaa kalpa vidhi. KS 13.12 [193.12-195.8] ([193,18-194,7]) vaayavyaam aalabheta bubhuuSan18 kSipraa devataajiraM bhuutim upaiti dyaavaapRthivyaam aalabheta kRSim avasyan pra19tiSThaa vaa etasmaa eSTavyaa yaH kRSim avasyati yad dyaavaapRthivyaa dyaa20vaapRthivyor eva pratitiSThati varSuko 'smai parjanyo bhavati taam etaaM ka21Nvaas sauzravasaa vidus saarasvatiim aalabheta yasmaad vaag apakraamed vaag vai sara22svatii sarasvaty etasmaad apakraamati yasmaad vaag apakraamati yat saarasvatii vaa194,1cam evaavarunddhe taam etaaM garbhaaH praavareyaa vidus sauriim aalabheta rukkaamo2 'sau vaa aadityo rucaH pradaataa so 'sau rucaM prayacchati taam etaaM ya3skaa gairikSitaa vidur aagnendriim aalabheta purodhaakaama aagneyo vai braahmaNa4 aindro raajanyo brahma caiva kSatraM ca sayujau karoti taam etaaM kaapeyaa5 vidur aagniiSomiiyaam aalabhetaannakaamo 'gnir vai devaanaam annaadas somo 'nnam a6gninaivaannam atti somenaavarunddhe taam etaam aaruNayo vidur ajaa vazaa kalpa vidhi. KS 13.12 [193.12-195.8] ([194,7-17]) aa vaayo bhuuSa7 zucipaa upaa na iti ya eva praajanayat tasmaad enaam adhyavarunddha aakuutyai tvety aakuutyai8 hy eSaalabhyate kaamaaya tveti kaamaaya hy eSaalabhyate samRdhe tveti9 samRdhe hy eSaalabhyate kikkiTaa te manaH prajaapataye svaaheti prajaapatim evaa10syaa mano gamayati kikkiTaa te cakSus suuryaaya svaaheti suuryam evaasyaaz ca11kSur gamayati kikkiTaa te zrotraM dyaavaapRthiviibhyaaM svaaheti dyaavaapRthivii12 evaasyaaz zrotraM gamayati kikkiTaa te vaacaM sarasvatyai svaaheti sarasva13tiim evaasyaa vaacaM gamayati kikkiTaa te praaNaM vaataaya svaaheti vaata14m evaasyaaH praaNaM gamayati // kikkiTaa ta iti juhoti tasmaat kikkiTaa15kaaraM graamyaaH pazava upatiSThante kikkiTaakaaraad aaraNyaaH pratrasanti pancai16taani juhoti paanktaaH pazavo yaavaan eva pazus taM svargaM lokaM gamayati ajaa vazaa kalpa vidhi. KS 13.12 [193.12-195.8] ([194,17-195,8]) va17zaasi vaziniity aaziSam evaazaaste sakRd yat te manasaa garbham aazayad iti praiva18 janayaty ajaasi rayiSThaaH pRthivyaaM siidetiimaan evainaaMl lokaan aamayaty uurdhvaa19ntarikSam upatiSThasva divi te bRhadbhaas svaaheti svargam evainaaMl lokaan gama20yanti tantuM tataM rajaso bhuunuman vihiity aaziSam evaazaaste jyotiSmataH21 patho rakSa dhiyaa kRtaan iti rakSasaam apahatyaa anulbaNaM vayasi jogu22vaam apa ity anulbaNam evainaaM tanute manur bhava janayaa daivyaM janam iti23 praiva janayati tapaso havir asi prajaapater varNo gaatraaNaaM te gaatrabhaa195,1g bhuuyaasam ity aaziSam evaazaaste // yad apsu pravapati vyRddhis saa yad agnau ju2hoti svagaakRtis saa yan megha aalabhate vyRddhaa tenaaprajaataiva tarhi viidhra3samRddhaa vaa eSaa viidhra evaitayaa yajeta trayaaNaaM vaavaiSaavaruddhaa saMvatsara4sado gRhamedhinas sahasrayaajinas ta evaitayaa yajeran suuryo devo diviSadbhyo5 dhaataa kSatrasya vaayuH prajaanaaM bRhaspatis tvaa prajaapataye jyotiSmate6 jyotiSmatiiM juhotu svaaheti brahma vai bRhaspatir brahmaNaivainaaM prajaapataye7 jyotiSmate jyotiSmatiiM juhoti /12/8 ajaa vazaa kalpa contents. TS 3.4.3.1-8: 1 the aSTaakapaala to agni is to be offered when an animal sacrifice is performed to other deity than to agni, 1-2 ajaa vazaa is sarvadevatyaa, 2-3 bhuutikaama to vaayu, 3 pratiSThaakaama to dyaavaapRthivii, 3 annakaama to agni and soma, 3-4 vaakkaama to sarasvatii, 4 abhijayakaama to prajaapati, 4-7 explanations of the mantras, 7-8 special rule when a cloud appears, 8 three persons who can perform the ajaa vazaa kalpa. ajaa vazaa kalpa vidhi. TS 3.4.3.1-8 (1-2) ime vai sahaastaaM te vaayur vyavaat te garbham adadhaataaM taM somaH praajanayad agnir agrasata sa etam prajaapatir aagneyam aSTaakapaalam apazyat taM niravapat tenaivainam agner adhi nirakriiNaat tasmaad apy anyadevatyaam aalabhamaana aagneyam aSTaakapaalam purastaan nirvaped agner evainaam adhi niSkRtyaalabhate yat /1/ vaayur vyavaat tasmaad vaayavyaa yad ime garbham adadhaataaM tasmaad dyaavaapRthivyaa yat somaH praajanayad agnir agrasata tasmaad agniiSomiiyaa yad anayor viyatyor vaag avadat tasmaat saarasvatii yat prajaapatir agner adhi nirakriiNaat tasmaat praajaapatyaa saa vaa eSaa sarvadevatyaa yad ajaa vazaa ajaa vazaa kalpa vidhi. TS 3.4.3.1-8 (2-4) vaayavyaam aalabheta bhuutikaamo vaayur vai kSepiSThaa devataa vaayum eva svena /2/ bhaagadheyenopadhaavati sa evainam bhuutiM gamayati dyaavaapRthivyaam aalabheta kRSamaaNaH pratiSThaakaamo diva evaasmai parjanyo varSati vy asyaam oSadhayo rohanti samardhukam asya sasyam bhavaty agniiSomiiyaam aalabheta yaH kaamayetaannavaan annaadaH syaam ity agninaivaannam ava runddhe somenaannaadyam annavaan evaannaado bhavati saarasvatiim aalabheta yaH /3/ iizvaro vaaco vaditoH san vaacaM na vaded vaag vai sarasvatii sarasvatiim eva svena bhaagadheyenopadhaavati saivaasmin vaacaM dadhaati praajaapatyaam aalabheta yaH kaamayetaanabhijitam abhijayeyam iti prajaapatiH sarvaa devataa devataabhir evaanabhijitam abhijayati ajaa vazaa kalpa vidhi. TS 3.4.3.1-8 (4-7) vaayavyayopaakaroti vaayor evainaam avarudhyaalabhata aakuutyai tvaa kaamaaya tvaa /4/ ity (TS 3.4.2.b) aaha yathaayajur evaitat kikkiTaakaaraM juhoti kikkiTaakaareNa vai graamyaaH pazavo ramante praaraNyaaH patanti yat kikiTaakaaraM juhoti graamyaaNaam pazuunaaM dhRtyai paryagnau kriyamaaNe juhoti jiivantam evainaan suvargaM lokam gamayati tvaM turiiyaa vazinii vazaasiity (TS 3.4.2.c) aaha devatraivainaaM gamayati satyaaH santu yajamaanasya kaamaa ity (TS 3.4.2.c(d)) aahaiSa vai kaamaH /5/ yajamaanasya yad anaarta udRcaM gacchati tasmaad evam aahaajaasi rayiSThety (TS 3.4.2.d) aahaiSv evainaaM lokeSu pratiSThaapayati divi te bRhad bhaa ity (TS 3.4.2.d(d)) aaha suvarga evaasmai loke jyotir dadhaati tantuM tanvan rajaso bhaanum anv ihiity (TS 3.4.2.e) aahemaan evaasmai lokaaJ jyotiSmataH karoty anulbaNaM vayata joguvaam apa iti (TS 3.4.2.f) /6/ aaha yad eva yajna ulbaNaM kriyate tasyaivaiSaa zaantir manur bhava janayaa daivyaM janam ity (TS 3.4.2.f(b)) aaha maanavyo vai prajaas taa evaadyaaH kurute manaso havir asiity (TS 3.4.2.g(a)) aaha svagaakRtyai gaatraaNaaM te gaatrabhaajo bhuuyaasmety (TS 3.4.2.g(b)) aahaaziSam evaitaam aazaaste ajaa vazaa kalpa vidhi. TS 3.4.3.1-8 (7-8) tasyai vaa etasyaa ekam evaadevayajanaM yad aalabdhaayaam abhraH /7/ bhavati yad aalabdhaayaam abhraH syaad apsu vaa pravezayet sarvaaM vaa praazniiyaad yad apsu pravezayed yajnavezasaM kuryaat sarvaam eva praazniiyaad indriyam evaatman dhatte saa vaa eSaa trayaaNaam evaavaruddhaa saMvatsarasadaH sahasrayaajino gRhamedhinas ta evaitayaa yajeran teSaam evaiSaaptaa /8/ ajaa vazaa kalpa vidhi. BaudhZS 14.15 [179,6-180,11] ([179,6-180,1]) ajavazayaa yakSyamaaNo bhavati sa yaany ahaany ameghasaMpannaani6 manyate teSv aagneyam aSTaakapaalaM nirvapati yaa etaa braahmaNaaa7bhivihitaa devataas taasaam enaam ekasyai devataayaa aalabhate8 tasyaa upaakaraNiiyayor anuvartayaty aa vaayo bhuuSa zucipaa iti9 (TS 3.4.2.a) niyojane 'nuvartayaty aakuutyai tvaa kaamaaya tvaa samRdhe tveti10 (TS 3.4.2.b(a)) paryagnau kriyamaaNe panca kikkiTaakaaraM juhoti kikkiTaa te11 manaH prajaapataye svaahaa kikkiTaa te praaNaM vaayave svaahaa12 kikkiTaa te cakSuH suuryaaya svaahaa kikkiTaa te zrotraM dyaavaa13pRthiviibhyaaM svaahaa kikkiTaa te vaacaM sarasvatyai svaahety (TS 3.4.2.b(b)) athainaa14m antareNa caatvaalotkaraav udiiciiM niiyamaanaam anumantrayate tvaM15 turiiyaa vazinii vazaasi sakRd yat tvaa manasaa garbha aazayat /16 vazaa tvaM vazinii gaccha devaant satyaaH santu yajamaanasya kaamaa17 ity (TS 3.4.2.c) upaasane 'nuvartayaty ajaasi rayiSThaa pRthivyaaM siidordhvaanta18rikSam upatiSThasva divi te bRhad bhaa ity (TS 3.4.2.d) ajaa vazaa kalpa vidhi. BaudhZS 14.15 [179,6-180,11] ([180,1-11]) athaasyai vapaaM juhoti tantuM180,1 tanvan rajaso bhaanum anvihiity (TS 3.4.2.e) athaasyai havir juhoti manaso havir asi2 prajaapater varNa ity (TS 3.4.2.g(a)) athaasyaa avadaanaanaaM praaznaati gaatraaNaaM te3 gaatrabhaajo bhuuyaasmety (TS 3.4.2.g(b)) atha vai bhavati tasyai vaa etasyaa ekam evaa4devayajanaM yad aalabdhaayaam abhro bhavati yadaa aalabdhaayaam abhraH syaad apsu5 vaa pravezayet sarvaM vaa praazniiyaad ity (TS 3.4.3.7-8) utsannam etasyaa apsu pravezanam ete6naivaasyai mantreNaavadaanaanaaM praazyaathetarad agnaav anuprahared iti baudhaa7yano 'nunidhaayam enaam adyaad ity aarnjaagavir ity atha vai bhavati8 saa vaa eSaa trayaaNaam evaavaruddhaa saMvatsarasadaH sahasrayaajino9 gRhamedhinas ta evaitayaa yajeran teSaam evaiSaapteti (TS 3.4.3.8) teSaam u haivai10nayaikaa yajate /15/11 ajaavi it is confirmed that in the house of the bride cows, goat and sheep and kiilaala of food are invoked in a mantra used when the bride comes near to the husband's house in the vivaaha. KathGS 27.3 aparaahNe 'dhivRkSasuurye gRhaan upayaayorjaM bibhratiiti gRhaan pratidRzya japati / ... upahuutaa iha gaava upahuutaa ajaavayaH / atho annasya kiilaala upahuuto gRheSu me // ... /3/ ajaayai payas :: devaanaaM payas. TA 5.10.2. ajaa zvetaa malhaa garbhiNii in a kaamyapazu for a brahmavarcasakaama an ajaa zvetaa malhaa garbhiNii is offered to agni, suurya and bRhaspati respectively. KS 13.1 [179.5-10] tisro 'jaaz zvetaa malhaa garbhiNiir aalabheta brahmavarcasakaama aagneyiiM vasantaa sauriiM griiSme baarhaspatyaaM zaradi yad aagneyii mukhata eva taya tejo dhatte yat saurii madhyata eva tayaa rucaM dhatte yad baarhaspatyopariSTaad eva tayaa brahmavarcasaM dhatte saMvatsaraM paryaalabhyante viiryaM vai saMvatsaras saMvatsaram eva viiryam aapnoti yac chvetaa ruca eva tad ruupaM garbhiNiir bhavantiindriyaM vai garbha indriyam evaavarunddhe. (sacrificial animal) aja ekapad (mantra) :: gaarhapatya, see gaarhapatya :: aja ekapad (mantra) (BaudhZS). aja ekapad (mantra) :: praajahita gaarhapatya. see praajahita gaarhapatya :: ahi budhnya (mantra) (HirZS). aja ekapad (mantra) :: zaalaadvaarya, see zaalaadvaarya :: aja ekapad (mantra) (KatyZS). aja ekapad (mantra) :: zaalaamukhiiya, see zaalaamukhiiya :: aja ekapad (mantra) (ZankhZS, ManZS, BharZS, ApZS, VaikhZS). aja ekapad worshipped in the indrayajna. ParGS 2.15.2 prauSThapadyaam indrayajnaH /1/ paayasam aindraM zrapayitvaapuupaaMz caapuupaiH stiirtvaajyabhaagaav iSTvaajyaahutiir juhotiindraayendraaNyaa ajaayaikapade 'hirbudhnyaaya prauSThapadaabhyaz ceti /2/ (indrayajna) aja ekapad worshipped as the devataa of the nakSatra puurvau pratiSThaanau. AVPZ 1.41.4 zunaasiirau naH pramumuutu jihmasau tau tau pitRbhyo dadatuH stanau zubhau / tau puurvajau kRNutaaM ekapaad ajaH pratiSThaanau sarvakaamaabhayaaya ca // (nakSatradaivata mantra). aja ekapad and puurva proSThapadas worshipped by offering caru by a tejaskaama and brahmavarcasakaama. TB 3.1.5.10 ajo vaa ekapaad akaamayata / tejasvii brahmavarcasii syaam iti / sa etam ajaayaikapade proSThapadebhyaz caruM niravapat / tato vai sa tejasvii brahmavarcasy abhavat / tejasvii ha vai brahmavarcasii bhavati / ya etena haviSaa yajate / ya u cainad evaM veda / ... /10/ (nakSatreSTi) ajagandhaziva in puSkarakSetra. padma puraaNa 1.33. ajagava PW. n. 2) ziva's Bogen. ajagava in the kRtayuga there was a demon named tripura living in a city in the atmosphere and killed many peoples, ziva heard of it, took his bow named ajagava, put an arrow and killed him; the demon fell on the earth, perplexed by that and many sweats and tears fell on the earth, from that was born the rudraakSa. padma puraaNa 1.59.133a puraa kRtayuge vipraas tripuro naama daanavaH / suraaNaaM ca vadhaM kRtvaa antarikSapure hi saH /131/ praNaaze sarvalokaanaaM brahmavareNa ca / zuzraava zaMkaro bhiimaM devair iizo niveditam /132/ tato 'jagavam aasajya baaNam antakasaMnibham / dhRtvaa taM ca jaghaanaatha dRSTaM divyena cakSuSaa /133/ sa papaata mahiipRSThe maholkeva 'cyuto divaH / ghaTanavyaakulaad rudraat patitaaH svedabindavaH /134/ tatraazrubinduto jaato mahaa rudraakSakaH kSitau / (rudraakSa) ajagara bala is worshipped by offering ajagara (boa constrictor) in the azvamedha. TS 5.5.14 balaayaajagara aakhuH sRjayaa zayaNDakas te maitraa mRtyave 'sito manyave svajaH kumbhiinasaH puSkarasaado lohitaahis te tvaaSTraaH pratizrutkaayaai vaahasaH /14/ (sacrificial animal) ajagara svapna of the brahmacaarin goes to the ajagara. GB 1.2.2 [33,7] 'jagaraM svapno . ajagara (mantra) :: dusvapna (mantra) BaudhZS 2.5 [40,1] ajagare me dusvapnaH (vinidhi). ajagara an ajagara apperas in the dream that foretells the coming of a disease. AVPZ 68.5.8a zvaa vaa ajagaro godhaa tarakSuH zalyako 'pi vaa / kRkalaaso rurur vyaaghro dviipii yasyaadhirohati /8/ ahiz ca raudrajaTilaH zvetaraktapaTo 'pi vaa / svapne yam upatiSThanti vyaadhis taM upatiSThati /9/ ajagava PW. n. 2) ziva's Bogen. ajagava ziva's arrow with which he killed tripura demon: in the kRtayuga there was a demon named tripura who, living in the fort in the atmosphere, killed gods and people; zaMkara heard of this, took his arrow named ajagava and killed the demon; being frightened his sweats fell on the earth and became the rudraakSa. padma puraaNa 1.59.133a puraa kRtayuge vipraas tripuro naama daanavaH / suraaNaaM ca vadhaM kRtvaa antarikSapure hi saH /131/ praNaaze sarvalokaanaaM brahmavareNa ca / zuzraava zaMkaro bhiimaM devair iizo niveditam /132/ tato 'jagavam aasajya baaNam antakasaMnibham / dhRtvaa taM ca jaghaanaatha dRSTaM divyena cakSuSaa /133/ sa papaata mahiipRSThe maholkeva 'cyuto divaH / ghaTanavyaakulaad rudraat patitaaH svedabindavaH /134/ tatraazrubinduto jaato mahaa rudraakSakaH kSitau / (rudraakSa) ajaka used in the baliharaNa for one possessed by four vinaayakas. zaantikalpa 8.2, JAOS 1913, p. 271 zuklaaH sumanasa upahared raktaaH sumanasa upahared guptaaz caaguptaaz ca taNDulaaH phaliikRtaaz caaphaliikRtaaz ca piSTaM pakvaM caamaM ca maaMsaM pakvaM caamaM ca dhaanaa matsyaaH zaSkulyaH puroDaazaH kulmaaSaa ajakazigrukabhuustRNakamuulakopadaMzaanaaM gandhapaanaM mariicapaanaM suraapaanam iti /2/ (vinaayakazaanti) ajakarNa one of the recommended trees for the indradhvaja. bRhatsaMhitaa 42.15 zreSTho 'rjuno 'jakarNaH priyakadhavodumbaraaz ca pancaite / eteSaam ekatamaM prazastam athavaaparaM vRkSam /15/ ajakarNa one of the recommended trees for the indradhvaja. viSNudharmottara puraaNa 2.155.6c arjunasyaajakarNasya priyakasya vacasya ca /6/ suradaaruNaz ca tathaa tathaivodumbarasya ca / candanasyaatha vaa raama padmakasyaatha vaa yadi /7/ alaabhe sarvakaaSThaanaaM yaSTiM kurviita vaiNaviim / aja kRSNagriiva in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhumat, and agni bhaagin respectively. KS 13.13 [195.9-16] agnir vai jaato na vyarocata so 'kaamayata tejasvii syaam iti so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tato vai sa tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhumate 'jaM kRSNagriivam aalabhata tato vai sa sarvatra vyabhavat so 'kaamayata sarvatraaapibhaagas syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tato vai sa sarvatraapibhaago 'bhavad yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagas syaam iti sa etaan aagneyaan ajaan kRSNagriivaan aalabheta tejasvy eva bhavati sarvatra vibhavati sarvatraapibhaago bhavati // (sacrificial animal) aja kRSNagriiva in a kaamyapazu for various kaamas an aja kRSNagriiva is offered to agni tejasvin, agni vibhuutimat, agni bhaagin and agni daatR respectively. MS 2.5.11 [62.16-63.8] agnir vai sRSTo na vyarocata so 'gnaye tejasvine 'jaM kRSNagriivam aalabhata tena tejasvy abhavat so 'kaamayata sarvatra vibhaveyam iti so 'gnaye vibhuutimate 'jaM kRSNagriivam aalabhata tena sarvatra vyabhavat so 'kaamayata sarvatraapibhaagaH syaam iti so 'gnaye bhaagine 'jaM kRSNagriivam aalabhata tena sarvatraapibhaago 'bhavat so 'kaamayata daanakaamaa me prajaaH syur iti so ''gnaye daatre 'jaM kRSNagriivam aalabhata tenaasmai daanakaamaaH prajaa abhavan yaH kaamayeta tejasvii syaaM sarvatra vibhaveyaM sarvatraapibhaagaH syaaM daanakaamaa me prajaaH syur iti sa etaan ajaan kRSNagriivaan aalabheta tejasvii bhavati sarvatra vibhavati sarvatraapibhaago bhavati daanakaamaa asmai prajaa bhavanti. (sacrificial animal) ajakSiira see ajaakSiira. ajakSiira see ajaayai payas. ajakSiira :: aagneya payas. MS 3.1.8 [11,4-5] (agnicayana, ukhaa). ajakSiira :: parama payas. MS 3.1.8 [11,6] (agnicayana, ukhaa). ajakSiira :: parama payas. Cf. KS 19.8 [9,1-2] ajakSiireNaachRNatti ... atho parameNaiva payasaa (agnicayana, ukhaa). ajakSiira :: parama payas. TS 5.1.7.4 (agnicayana, ukhaa). ajakSiira :: parama payas. TA 5.3.9. ajakSiira used to cook caru in a kaamyeSTi for one who wishes to be rasavat. TS 2.2.4.4-5 agnaye rasavate 'jakSiire caruM nirvaped yaH kaamayeta rasavaant syaam ity agnim eva rasavantaM svena bhaagadheyenopadhaavati sa evainaM rasavantaM karoti /4/ rasavaan eva bhavaty ajakSiire bhavaty aagneyii vaa eSaa yad ajaa saakSaad eva rasam avarunddhe. ajakSiira used to fill the ukhaa in the agnicayana. KS 19.7 [9,1-2] ajakSiireNaacchRNatti saa hy aagneyiitamaa samrddhyaa atho parameNaiva payasaa. ajakSiira used to fill the ukhaa in the agnicayana. MS 3.1.8 [11,4-7] ajakSiireNaachRNatty aagneyaM vaa etat payo yad ajakSiiram aagneyam etat paatraM yad ukhaa svena vaa etad payasaa svaM paatram aachRNatti paramaM vaa etat payo yad ajakSiiraM paramam paramam etat paatraM yad ukhaa parameNa vaa etat payasaa paramaM paatram aachRNatti. ajakSiira used to fill a paatra (ukhaa) in the agnicayana. TS 5.1.7.4 ... asuryaM paatram anaachRNNam aachRnatti devatraakar ajakSiireNaachrNatti paramaM vaa etat payo yad ajakSiiraM paramenaivainaM payasaachRNatti. ajakSiira used to fill the mahaaviira in the pravargya. TA 5.3.8-9 asuryaM paatram anaacchRNNam /8/ aacchRNatti / devatraakaH / ajakSiireNaacchRNatti / paramaM vaa etat payaH / yad ajakSiiram / parameNaivanaM payasaacchRNatti / ajakSiira used as offering/havis in the zatarudriyahoma. TS 5.4.3.2 yad graamyaaNaaM pazuunaam /1/ payasaa juhuyaad graamyaan pazuuJ chucaarpayed yad aaraNyaanaam aaraNyaaJ jartilayavaagvaa vaa juhuyaad gaviidhukayavaagvaa vaa na graamyaan pazuun hinasti naaraNyaan atho khalv aahur anaahutir vai jartilaaz ca gaviidhukaaz cety ajakSiireNa juhoty aagneyiiva eSaa yad ajaahutyaiva juhoti na graamyaan pazuun hinasti naaraNyaan. (agnicayana, zatarudriyahoma) ajakSiira used as offering/havis in the zatarudriyahoma. ManZS 6.2.4.3 uttarasyaaM zroNaav antyaayaam iSTakaayaaM zatarudriyaM juhoty arkaparNenaajakSiiraM gaviidhukaasaktuun vaa ... /3/ (agnicayana, zatarudriyahoma) ajakSiira used as offering/havis in the zatarudriyahoma. BaudhZS 10.47 [48,4] athaitasminn eva dazame 'hny ekaadazaayaahna upakalpayate 'rkaparNa3m ajakSiiraM gaaviidhukaM caruM tisRdhanvam. (agnicayana, zatarudriyahoma) ajakSiira used as offering/havis in the zatarudriyahoma. HirZS 12.3.4 zatarudriiyaM juhoti jartilayavaagvaa vaa gaviidhukayavaagvaa vaa gaviidhukasaktubhir jartilaiH sarpiSaa mRgakSiireNaajakSiireNa vaarkaparNenordhvas tiSThann uttaraardhyaayaam iSTakaayaaM ... /4/ (agnicayana, zatarudriyahoma) ajakSiira used as offering/havis in the zatarudriyahoma, in the saavitracayana. BaudhZS 19.4 [421,16-17] atraike 'rkaparNenaa16jakSiireN caramaayaam iSTakaayaaM juhvati. ajaloman used to be mixed with the clay for making the ukhaa, in the agnicayana. KS 19.5 [6,17-18] ajalomais saMsRjaty eSaa vaa agneH17 priyaa tanuur yad ajaa priyayaivainaM tanvaa saMsRjati. ajaloman used to be mixed with the clay for making the ukhaa, in the agnicayana. TS 5.1.6.2 ajalomaiH saMsRjaty eSaa vaa agneH priyaa tanuur yad ajaa priyayaivainaM tanuvaa saMsRjaty atho tejasaa. ajaloman used to be mixed with the clay for making the ukhaa, in the agnicayana. ZB 6.5.1.4 athaajalomaiH saMsRjati / sthemne nv eva yad v evaajalomair etad vaa enaM devaaH pazubhyo 'dhi samabharaMs tathaivainam ayam etat pazubhyo 'dhi sambharati tad yad ajalomair evaaje hi sarveSaaM pazuunaaM ruupam atha yal loma loma hi ruupam /4/ ajaloman used to be mixed with the clay for making the ukhaa, in the agnicayana. ManZS 6.1.2.3 mitraH saMsRjyeti dvaabhyaaM pancabhiH saMbhaaraiH saMsRjaty ajalomabhiH kRSNaajinasya tribhiz cuurNiikRtaiH zarkaraabhir veNvangaarair armakapaalaiH sikataabhiz ca /3/ saMsRSTaaM vasubhir iti tisRbhir abhimantrya patnyai prayacchati /4/ ajamoda used for uddhuupana for a boy suffering from naigameSa. suzruta saMhitaa, uttaratantra, 36.7 siddhaarthakavacaahingukuSThaM caivaakSataiH saha / bhallaatakaajamodaaz ca hitam uddhuupanaM zizoH /7/ ajani see supreme being. ajani a rite to becom ajani by using AV 19.7.1-5. vidhi. AVPZ 1.17.1-4 ajany ajanir yazo 'janir varco 'janis tejo 'janiH saho 'janir maho 'janir brahmaajanir braahmaNavarcasam ajaniH sarveSaaM lokaanaaM sarveSaaM devaanaaM sarveSaaM vedaanaaM sarveSaaM bhuutaanaaM sarvaasaaM sravantiinaam janitaadhipatir ajanir bhavatiiti veda /1/ atha yaM kaamayeta sarveSaaM lokaanaaM sarveSaaM devaanaaM sarveSaaM vedaanaaM sarveSaaM bhuutaanaaM sarvaasaaM sravantiinaaM janitaadhipatir ajaniH syaad iti tasmaad etasmin nakSatra evamvidvaan kuryaat /2/ praancam idhmam upasamaadhaaya paristiirya barhii rasaan barhiSy aadhaayaanvaalabhyaatha juhuyaac citraani saakaM divi rocanaani svaahety agnau hutvaa raseSu saMpaataan aaniiya saMsthaapya homaaMs tata enaM praazayati rasaan /3/ evaM ced asmai karoti sarveSaaM lokaanaaM sarveSaaM devaanaaM sarveSaaM vedaanaaM sarveSaaM bhuutaanaaM sarvaasaaM sravantiinaaM janitaadhipatir ajanir bhavati /17.4/ (nakSatrakalpa) ajapa a person not to be invited/feeded in the zraaddha. GautDhS 15.18 kuNDaazisomavikrayyagaaradaahigaradaavakiirNigaNapreSyaagamyaagaamihiMsraparivittaparivettRparyaahitaparyaadhaatRtyaktaatmadurvaalakunakhizyaavadacchvitripaunarbhavakitavaajaparaajapreSyapraatiruupikazuudraapatiniraakRtikilaasikusiidivaNikzilpopajiivijyaavaaditrataalanRttagiitaziilaan /18/ ajapaajapa see azabdajapa. ajapaajapa see haMsamantra. ajapaajapa majma` al-baHrayn chap. 3. (K. Sakaki, 1999, "Myouon kansouhou," Indo Tetsugaku Bukkyougaku, vol. 14, p. 223) ajapaajapa dabistaan-i maDaahib, vol. 1, ed. raHiim ri.daadah-yi malik, Tihran, 1362 SH (1989), p. 160 (K. Sakaki, 1999, "Myouon kansouhou," Indo Tetsugaku Bukkyougaku, vol. 14, p. 224, c. n. 20). ajapaala a person not to be invited/feeded in the zraaddha. GautDhS 15.16 na bhojayet stenakliibapatitanaastikatadvRttiviirahaagredidhiSuudidhiSuupatistriigraamayaajakaajapaalotsRSTaagnimadyapakucarakuuTasaakSipraatihaarikaan /16/ ajapazu an alternative havis for the uttamaa aSTakaa. ZankhGS 3.14.3 uttamaayaam apuupaan juhoty /1/ ... gopazur ajapazu sthaaliipaako vaa /3/ ajara, amara, amRta, abhaya bibl. Toshifumi Goto, 1996, "yaajnavalkya no aatman no keiyogo to buddha no shiku," Indogaku Bukkyogaku Kenkyu 44-2, pp. 887-879. ajaran na aayuH in a mantra at the sviSTakRt in the navapraazana. ParGS 3.1.3 sthaaliipaakasyaagrayaNadevataabhyo hutvaa juhoti sviSTakRte ca sviSTam agne abhi tat pRNiihi vizvaaMz ca devaH pRtanaa aviSyat / sugann u panthaaM pradizan na ehi jyotiSmad dhy ehy ajaran na aayuH svaaheti /3/ ajasra one of the fires for the cremation. BaudhPS 1.2 [5,9-10] katham u8 khalv enaM daheyur iti yo bahuyaajii syaat taM puurvaagninaa daheyur ity etad ekam a9jasrair enaM daheyur ity etad ekaM nirmathyair enaM daheyur ity etad ekam uttapaniiyair enaM dahe10yur ity etad ekam api vaa tisra ulaparaajiir aadiipya yatraagnayaH saMgaccheran ta11trolmukam aadiipya tenainaM daheyur ity eatad aparam (pitRmedha). aja tuupara see tuupara. aja tuupara utpatti. TS 2.1.1.4 prajaapatir vaa idam eka aasiit so ekaamayata prajaaH pazuunt sRjeyeti sa aatmano vapaam ud akhidat taam agnau praagRhNaat tato ejas tuuparaH samabhavat. (kaamyapazu, prajaakaama and pazukaama) aja tuupara utpatti. ZB 6.2.2.6 (agnicayana, pazubandha) athaitaM vaayave niyutvate / zuklaM tuuparam aalabhate prajaapatiH prajaaH sRSTvaanuvyaikSata tasyaatyaanandena retaH paraapatat so 'ja zuklas tuuparo lapsudy abhavad ... /6/ aja tuupara represents all domestic animals. KS 13.1 [180,3-8] praajaapatyam ajaM tuuparaM vizvaruupam aalabheta sarvebhyaH kaamebhyaH prajaapatir yonir yoner eva prajaayate prajaapatiH pradaataa tam eva bhaagadheyenopadhaavati so 'smai sarvaan kaamaan prayacchaty azvasyeva vaa etasya ziro gardabhasyeva karNau puruSasyeva zmazruuNi gor iva puurvau paadaa aver ivaaparau zuna iva lomaany ajo bhavaty etaavanto vai graamyaaH pazavas taan evaitenaaptvaavarunddhe. (kaamyapazu, sarvakaama) aja tuupara represents all animals. KS 19.8 [9,12-14] athaiSa vaayavyaz zvetas tuuparas sarvaan vaa eSa pazuun pratyaalabhyate yat tuuparo 'zvaM tena pazuunaaM pratyaalabhyate yac chmazruNaH puruSaM tena yad aSTaazapho 'STaazaphaan pazuuMs tena. (agnicayana) aja tuupara represents all kinds of animals. MS 2.5.1 [47,4-10] praajaapatyaM tuuparam aalabheta pazukaamaH praajaapatyaa vai pazavaH prajaapatiH pazuunaaM prajanayitaa tam eva bhaagadheyenopaasarat so 'smai pazuun prajanayati yonir vai prajaapatir yoner eva prajaayate sarveSaaM vaa eSa pazuunaaM ruupaaNi prati puruSasyeva zmazruuNy azvasyeva ziro gardabhasyeva karNau zuna iva lomaani gor iva puurvau paadaa aver ivaaparaa ajaH khalu sarvaaNy eva pazuunaaM ruupaaNy aaptvaavarunddhe sarvaaNy enaM pazuunaaM ruupaaNy upatiSThante. (kaamyapazu) aja tuupara represents all kinds of domestic animals. TS 2.1.1.4-6 yaH prajaakaamaH /4/ pazukaamaH syaat sa etaM praajaapatyam ajaM tuuparam aalabheta prajaapatim eva svena bhaagadheyenopadhaavati sa evaasmai prajaaM pazuun prajanayati yac chmazruNas tat puruSaaNaaM ruupaM yat tuuparas tad azvaanaaM yad anyatodan tad gavaaM yad avyaa iva zaphaas tad aviinaam yad ajas tad ajaanaam etaavanto vai graamyaaH pazavas taan /5/ ruupeNaivaavarunddhe. (kaamyapazu) aja tuupara represents all kinds of domestic animals. TS 5.5.1.2-3 sarvaaNi vaa eSa ruupaaNi pazuunaaM pratyaalabhyate yac chmazruNas tat /2/ puruSaaNaaM ruupaM yat tuuparas tad azvaanaaM yad anyatodan tad gavaaM yad avyaa iva zaphaas tad aviinaaM yad ajas tad ajaanaam. (agnicayana) aja tuupara represents the five kinds of sacrificial animals. ZB 6.2.2.15 yad v evaitaM pazum aalabhate / etasmin ha pazau sarveSaaM pazuunaaM ruupaM yat tuuparo lapsudii tat puruSasya ruupaM tuuparo hi lapsudii puruSo yat tuuparaH kesaravaaMs tad azvasya ruupaM tuuparo hi kesaravaan azvo yad aSTaazaphas tad goruupam aSTaazapho hi gaur atha yad asyaaver iva zaphaas tad ave ruupaM yad ajas tad ajasya tad yad etam aalabhate tena haivaasyaite sarve pazava aalabdhaa bhavanti. (agnicayana) aja tuupara represents all animals, its utpatti. JB 2.261-262 [272,18-30] prajaapatir eva caturtho brahmaa dakSiNata aasta / taam prajaapater eva hRdaye egnau sarvahutaam ajuhavuH / taaM yad avapaMs tad vapaayai vapaatvam / yad vo enaaM tad ajuhavus tad enaam apavan / tasmaad u ha vaptavyam eva / uptaad dhy evedaM sarvaM jaayate / tasyai hutaayaa ajaH /261/ zveto lomazas tuuparo lapsudy anyatodaMz catuSpaad ajaayata / tasmin sarvaaNi ruupaaNi paryapazyan / te ebruvann imaani vaa asmin sarvaaNi ruupaaNi / etemam evaalabhaamahaa iti te tam aalabhanta. (triraatra) aja tuupara represents all animals. JB 2.371 [320,6-9] zveto lomazas tuuparo lapsugy (> lapsudy?) anyatodaJ catuSpaad / yac chveto lomazas tad aviinaaM ruupam / yat tuuparas tad azvaanaam / yal lapsugii (> lapsudii?) tat puruSaaNaam / yad anyatodaMs tad gavaam / yad ajas tad ajaanaam / sarveSaaM vaa eSa pazuunaaM medhaH / (gavaamayana) aja tuupara offered to vaayu in the agnicayana, vidhi and arthavaada. KS 19.8 [9,12-18] athaiSa yaavavyaz zvetas tuuparas sarvaan vaa eSa pazuun pratyaalabhyate12 yat tuuparo 'zvaM tena pazuunaaM pratyaalabhyate yac chmazruNaH puruSaM tena yad aSTaa13zapho 'STaazaphaan pazuuMs tena niyutvatii yaajyaanuvaakye kuryaad yajamaanasya14dhRtyaa anunmaadaaya yan na niyutvatii syaataam ud vaa maadyed yajamaanaH pra vaa15 pated vaayumatii zukravatii vaayur vaa agnes tejas tasmaad yadryaG vaato vaati tad a16gnir anveti svam eva tat tejo 'nveti vaayur vai pazuunaaM priyam dhaama praaNo17 vaayur yad vaayavya etam evainam abhisaMjaanaanaaH pazava upatiSThante. aja tuupara offered to vaayu niyutvat in the agnicayana, vidhi and arthavaada. TS 5.5.1.1-4 yad ekena saMsthaapayati yajnasya saMtatyaa avichedaayaindraaH pazavo ye muSkaraa yad aindraaH santo 'gnibhya aalabhyante devataabhyaH samadaM dadhaaty aagneyiis triSTubho yaajyaanuvaakyaaH kuryaad yad aagneyiis tenaagneyaa yat triSTubhas tenaidraaH samRddhyai na devataabhyaH samadaM dadhaati vaayave niyutvate tuuparam aa labhate tejo 'gner vaayus tejasa eSa aa labhyate tasmaad yadriyaG vaayuH /1/ vaati tadriyaGG agnir dahati svam eva tat tejo 'nv eti yan na niyutvate syaad un maadyed yajamaano niyutvate bhavati yajamaanasyaanunmaadaaya vaayumatii zvetavatii yaajyaanuvaakye bhavataH satejastvaaya hiraNyagarbhaH sam avartataagra ity aaghaaram aa ghaarayati prajaapatir vai hiraNyagarbhaH prajaapater anuruupatvaaya (to be continued) aja tuupara offered to vaayu niyutvat in the agnicayana, vidhi and arthavaada. TS 5.5.1.1-4 sarvaaNi vaa eSa ruupaaNi pazuunaam praty aa labhyate yac chmazruNas tat /2/ puruSaaNaaM ruupaM yat tuuparas tad azvaanaaM yad anyatodan tad gavaaM yad avyaa iva zaphaas tad aviinaaM yad ajas tad ajaanaaM vaayur vai pazuunaaM priyaM dhaama yad vaayavyo bhavaty etam evainam abhi saMjaanaanaaH pazava upa tiSThante vaayavyaH kaaryaa3H praajaapatyaa3 ity aahur yad vaayavyaM kuryaat prajaapater iyaad yat praajaapatyaM kuryaad vaayoH /3/ iyaad yad vaayavyaH pazur bhavati tena vaayor naiti yat praajaapatyaH puroDaazo bhavati tena prajaapater naiti. aja tuupara a zveta tuupara (aja) is offered to vaayu niyutvat in the agnicayana. ZB 6.2.2.6-7 athaitaM vaayave niyutvate / zuklaM tuuparam aalabhate prajaapatiH prajaaH sRSTvaanuvyaikSata tasyaatyaanandena retaH paraapatat so 'ja zuklas tuuparo lapsudy abhavad raso vai reto yaavaan u vai rasas taavaan aatmaa tad yad etam aalabhate tad evaagner antaM paryeti zuklo bhavati zuklaM hi retas tuuparo bhavati tuuparaM hi reto vaayave bhavati praaNo vai vaayur niyutvate bhavaty udaano vai niyutaH praaNodaanaav evaasminn etad dadhaati /6/ yad v evaitaM vaayave niyutvate / zyklaM tuuparam aalabhate prajaapatiM visrastaM yatra devaaH samaskurvant sa yo 'smaat praaNo madhyata udakraamat tam asminn etena pazunaadadhus tathaivaasminn ayam etad dadhaati vaayave bhavati praaNo vai vaayur niyutvate bhavaty udaano vai niyutaH praaNodaanaav evaasminn etad dadhaati zuklo bhavati zuklo hi vaayus tuuparo bhavati tuuparo hi vaayuH /7/ aja tuupara in a kaamyapazu for a prajaakaama and a pazukaama an aja tuupara is offered to prajaapati. TS 2.1.1.4-6 yaH prajaakaamaH /4/ pazukaamaH syaat sa etam praajaapatyam ajaM tuuparam aalabheta prajaapatim eva svena bhaagadheyenopadhaavati sa evaasmai prajaam pazuun prajanayati yac chmazruNas tat puruSaaNaaM ruupaM yat tuuparas tad azvaanaaM yad anyatodan tad gavaaM yad avyaa iva zaphaas tad aviinaaM yad ajas tad ajaanaam etaavanto vai graamyaaH pazavas taan /5/ ruupeNaivaavarunddhe. (sacrificial animal) aja tuupara vizvaruupa in a kaamyapazu for a sarvakaama* an aja tuupara vizvaruupa is offered to prajaapati. KS 13.1 [180,3-14] praajaapatyam ajaM tuuparaM vizvaruupam aalabheta sarvebhyaH kaamebhyaH prajaapatir yonir yoner eva prajaayate prajaapatiH pradaataa tam eva bhaagadheyenopadhaavati so 'smai sarvaan kaamaan prayacchaty azvasyeva vaa etasya ziro gardabhasyeva karNau puruSasyeva zmazruuNi gor iva puurvau paadaa aver ivaaparau zuna iva lomaany ajo bhavaty etaavanto vai graamyaaH pazavas taan evaitenaaptvaavarunddhe dvaadaza dhenavo dakSiNaa taarpyaM hiraNyam adhiivaasaH prajaapater yaas saamidhenyas taas saamidhenyaH prajaapater yaa aapriyas taa aapriyo hiraNyagarbhavatyaaghaara etasya suuktasya yaajyaanuvaakye etena ha vaa upaketuu raraadha 'rdhnoti ya etena yajate dvaadazadhaa ha tvai sa praazitraaNi parijahaara tatra dvaadaza dvaadaza dhenuur dadau yad dvaadaza dadaati saiva tasya pratimaa yat taarpyaM hiraNyam adhiivaasam aparimitam eva tenaavarunddhe. (sacrificial animal) ajadhenudaana daana of a milking goat, effects. AVPZ 1.50.5ab aSTau varSasahasraaNi ajadhenvaa payo 'znute / daza varSasahasraaNi godhenvaa payo 'znute /5/ (nakSatradaana) ajaviithii see viithii. ajaviithii bRhatsaMhitaa 9.1b, 3c naagagajairaavatavRSabhagojaradgavamRgaajadahanaakhyaaH / azvinyaadyaaH kaiz cit tribhaaH kramaad viithayaH kathitaaH /1/ naagaa tu pavanayaamyaanalaani paitaamahaat tribhaas tisraH / goviithyaam azvinyaH pauSNaM dve caapi bhadrapade /2/ jaaradgavyaaM zravaNaat tribhaM mRgaakhyaa tribhaM tu maitraadyam / hastavizaakhaatvaaSTraaNy ajety aSaaDhaadvayaM dahanaa /3/ ajaviithii kaazyapa quoted by utpala in his commentary on bRhatsaMhitaa 9.1 [209.23] tathaa ca kaazyapaH / triSv azvinyaadiSu yadaa carati bhRgunandanaH / naagaviithiiti saa jneyaa prathamaanyaa nibodhata // rohiNyaadigajaa jneyaadityaady airaavatii smRtaa / maghaadyaa vRSabhaa jneyaa hastaadyaa gauH prakiirtitaa // jaaradgavii vizaakhaadyaa muulaadyaa mRgaviithikaa / ajaviithii viSNubhaadyaajaadyaa tu dahanaa smRtaa // ajazRnga ajazRnga or gozRnga or an earthen vessel is used to sprinkle burnt bones. JaimGS 2.5 [30,18-19] zvo bhuute kSiirodakake saMsRjya zariiraaNy avasincaty ajazRngeNa gozRngeNa mRNmayena kozena vaa. (asthisaMcayana) ajazRngii DalhaNa on suzruta saMhitaa, uttaratantra 31.3 ajazRnjii karkaTazRngii, uttamaaraNiity anye. ajazRngii as havis in the amRtaa mahaazanti. zaantikalpa 21.4-5 oSadhiiM khadiraM caivaapaamaargaM mahauSadham / bajapingau zatiMgaM ca zaalmalaM malayaa saha /4/ oSadhiiM sahamaanaaM tu pRzniparNiiM tathaa paraam / ajazRngiiM samasyaitaam amantraM juhuyaat sakRt /5/ ajazRngii used for secana in the revatiipratiSedha. suzruta saMhitaa, uttaratantra 31.3 azvagandhaa ca zRngii(>azvagandhaajazRngii?) ca saarivaa sapunarnavaa / sahe tathaa vidaarii ca kaSaayaaH secane hitaaH /3/ ajiigartezvaramaahaatmya txt. skanda puraaNa 7.1.191. ajina see eNa. ajina see gavaajina. ajina see go. ajina see hariNacarman. ajina see kRSNaajina. ajina see maargavaasas. ajina see mRgaajina. ajina see ruru. ajina see vaasas. ajina see vRSaajina. ajina hariNa's ajina is used for dundubhi? AV 5.21.7 paraamitraan dundubhinaa hariNasyaajinena ca / sarve devaa atitrasan ye saMgraamasyezate /7/ ajina :: sarvadaivatya. gRhyasaMgrahapariziSTa 2.46 ajinaM sarvadaivatyaM aindro daNDa iti smRtaH / saavitriiM mekhalaam aahus tasmaat sarvaaNi dhaarayet /46/ ajina or vaasas in the upanayana. BharGS 1.1 [1,8-9] yad ajinaM dhaarayed brahmavarcavRd vaaso dhaarayet kSatraM vardhayed ubhayaM dhaaryam ubhayor vRddhyaa iti vijnaayate.ajina vidhi. mantra used when the boy puts on the ajina in the upanayana. ZankhGS 2.1.30 mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samRddham / anaahanasyaM vasanaM cariSNu pariidaM vaajy ajinaM dadhe 'ham /30/ ajina vidhi, how to give it to the boy. BodhGS 2.5.16 mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dadhe 'ham iti // (upanayana) ajina vidhi, how to put on it in the upanayana. BharGS 1.6 [6,12-14] athaajinam uttaraM paridhatte mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dadhe 'ham iti. ajina vidhi, how to give it to the boy in the upanayana. HirGS 1.1.4.6 athaasmaa ajinam uttariiyaM karoti mitrasya cakSur dharuNaM dhariiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dhatsvaasaav aditis te kakSaaM badhnaatu vedasyaanuvaktavai medhaayai zraddhaayaanuuktasyaaniraakaraNaaya brahmaNe brahmavarcasaayeti /6/ ajina vidhi, how to give it to the boy in the upanayana. AgnGS 1.1.2 [6,18-7,7] athaasmaa ajinam uttariiyaM karoti /18 mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddham /19 anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dadhatsva // asaav aditis te20 kakSyaaM badhnaatu vedasyaanuvaktavai medhaayai zraddhaayaa anuuktasyaaniraakaraNaaya21 brahmaNe brahmavarcasaaya iti / athainaM paridadaati /2 pariimam indraM brahmaNe mahe zrotraaya dadhmasi / yathainaM jarimaaNe yo jyok3 zrotre adhijaagarat // iti braahmaNam / pariimam indraM brahmaNe4 mahe raaSTraaya dadhmasi / yathainaM jarimaaNe yo jyog raaSTre adhijaagarat //5 iti raajanyam / pariimam indraM brahmaNe mahe poSaaya dadhmasi / yathainaM6 jarimaaNe yo jyok poSe adhijaagarat // iti vaizyam /7. (upanayana) ajina vidhi, how to give it to the boy. ParGS 2.2.11 athaajinaM prayacchati mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddhaM anaahanasyaM vasanaM jariSNuH pariidaM vaajy ajinaM dadhe 'ham iti. (upanayana) ajina different kinds of materials. ZankhGS 2.1.2, 4-5, 14 garbhaaSTameSu braahmaNam upanayeta /2.1.1/ aiNeyenaajinena /2/ garbhadazameSu vaa /3/ garbhaikaadazeSu kSatriyaM rauraveNa /4/ garbhadvaadazeSu vaizyaM gavyena /5/ ... ahatena vaa sarvaan /14/ (upanayana) ajina different kinds of materials. AzvGS 1.19.8 (AzvGS 1.19.10) alaMkRtaM kumaaraM kuzaliikRtazirasam ahatena vaasasaa saMviitam aiNeyena vaajinena braahmaNaM rauraveNa kSatriyam aajena vaizyam /8/ (upanayana) ajina different kinds of materials. KausGS 2.1.1-4 garbhaaSTameSu varSeSu braahmaNam upanayiitaiNeyenaajinena /1/ garbhadazameSu vaa /2/ garbhaikaadazeSu kSatriyaM rauraveNa /3/ garbhadvaadazeSu vaizyaM gavyena /4/ (upanayana) ajina different kinds of materials. GobhGS 2.10.8 aiNeyarauravaajaany ajinaani /8/ (upanayana) ajina different kinds of materials. JaimGS 1.12 [12,11-12] braahmaNasyaiNeyam uttaraM rauruvaM raajanyasyaajaM vaizyasyaiNeyaM vaa sarveSaaM. (upanayana) ajina different kinds of materials. KathGS 41.13 mitrasya cakSur dharuNaM balaaya tejo yazasvi sthaviraM samRddham / anaahanasyaM vasanaM cariSNu pariidaM vaajyajinaM dadhe 'yam iti vaacayann aiNeyaM carma braahmaNaaya prayacchati vaiyaaghraM raajanyaaya rauravaM vaizyaaya /13/ (upanayana) ajina ManGS 1.22.11 yajniyasya vRkSasya daNDaM pradaaya kRSNaajinaM caadityam upasthaapayati ... . (upanayana) ajina different kinds of materials. BodhGS 2.5.16 kRSNaajinaM braahmaNasya / rauravaM raajanyasya / bastaajinaM vaizyasya / sarveSaaM vaa kRSNaajinam / mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dadhe 'ham iti // (upanayana) ajina different kinds of materials. HirGS 1.1.4.7 kRSNaajinaM braahmaNasya rauravaM raajanyasya bastaajinaM vaizyasya // ajina different kinds of materials. VaikhGS 2.3 [23,8-12] braahmaNasya paalaazo bailvo vaa kezaanto nirvrano 'numRSTo 'nudvejano yuupavad avakro daNDaH kRSNamRgasyaajinaM maunjii mekhalaa kSatriyasya naiyagrodho lalaaTaanto daNDo rauravam ajinaM maurvii mekhelaa vaizyasyaudumbaro naabhikaanto daNDo baastavam ajinaM zaaNii mekhalaa. (upanayana) ajina different kinds of materials. AgnGS 1.1.2 [6,18; 7,1-2] athaasmaa ajinam uttariiyaM karoti /18 ... kRSNaajinaM braahmaNasya rauravaM raajanyasya7,1 bastaajinaM vaizyasya / athainaM paridadaati /2. (upanayana) ajina of the brahmacaarin, disposal: when the vrata is finished it is thrown into the water. KausGS 2.8.7 tad apy etat yajnopaviitaM daNDaM ca mekhalaam ajinaM tathaa juhuyaad apsu vrate puurNe vaaruNyarcaa rasena vaa /7/ (upanayana) ajina in the brahmacaaridharma. JaimGS 1.12 [13,10-12] athainaM saMzaasti brahmacaary aacaaryaadhiinaH prazaanto 'dhaHzaayii daNDamekhalaajinajaTaadhaarii stryanRtamadhumaaMsagandhamaalyavarjii bhaveti. ajina different kinds of animals. ParGS 2.5.17-20 aiNeyam ajinam uttariiyaM braahmaNasya /17/ rauravaM raajanyasya /18/ aajaM gavyaM vaa vaizyasya /19/ sarveSaaM vaa gavyam asati pradhaanatvaa /20/ (brahmacaaridharma) ajina as a vaasas for the brahmacaarin. HirGS 1.2.8.12 kaaSaayam ajinaM vaa vaste /12/ (brahmacaaridharma) ajina of the brahmacaarin, when damaged, is to be thrown into the water. gRhyasaMgrahapariziSTa 2.47 mekhalaam ajinaM daNDam upaviitaM kamaNDalum / apsu praasya vinaSTaani gRhNiitaanyaani mantrataH /47/ ajinamau an exclamation in the loSTaciti when the participants go round the asthikumbha in the middle between the village and the cremation ground. BaudhPS 1.14 [20,11-21,1] athainaM11 lohitena carmaNaanaDuhenaabhighaatam abhighaataM trir apasalaiH pariyanty ajinamau12 ajinamau iti tris trir eva raatreH pariyanti trir ahna evam amaatyaa13 evaM striyas tadanu nartakyaz caanunRtyeyur yaz caapahanyate khaaryaaM vaa palve vaa14 samavazamayante yad eSaaM samavazamitavyaM bhavati tena tathaa prayayur. (pitRmedha) ajira an epithet of rudra. TS 4.5.5.2m nama aazave ca ajiraaya ca /m/ (zatarudriya) ajira an abhicaara ekaaha. ZankhZS 14.22.4 saMdaMzaanustomaav iSuvajrau zyenaajirau mRtyvantakau kSurapaviziirSacchidau mahaH zyenaz caabhicaraNiiyaaH /4/ ajira see gRhaajira. ajira see house: parts of the house. ajita see aparaajita. ajita see karmaaNi. ajita by offering caNataNDula one becomes ajita. bhaviSya puraaNa 1.29.21ab na yadaa vazyaa bhavati / kRSNatilaahutim aSTasahasraM juhuyaat triraatreNa raajaa vazyo bhavati /19/ tilayavahomena sarve janapadaa vazyaa bhavanti / atiruupavatii kanyaa gacchantam anugacchati /20/ caNataNDulahomenaajito bhavet / nimbapatrasamais tailair vidveSaNaM karoti / (gaNapatikalpa) ajitaa instead of jayantii, as one of the four sisters of tumburu in zaaradaatilaka 19.? (T. Goudriaan, 1985, The viiNaazikhatantra, intr., p. 20.) ajitaagama edition. N.R. Bhatt, 1964-1991, ajitaagama, Vol. I-III, E'dition critique, Pondiche'ry. LTT. [K5:6:24:1-3] ajitaagama bibl. B. Dagens, 1977, Les enseignements architecturaux de l'ajitaagama et du rauravaagama, Publications de l'Institut franc,ais d'Indologie, No. 57, Pondiche'ry. [K42:137] ajitaagama bibl. Bruno Dagens, 1984, Architecture in the ajitaagama and the rauravaagama, New Delhi: Sitaram Bhartia Institute of Scientific Research. ajitaagama date: not known to the 12th-century aghoraziva. The paraakhyatantra: A Scripture of the zaiva siddhaanta, A critical edition and annotated translation by Dominic Goodall = Collection Indologie 98, Pondichery: Institut francais de Pondichery/Ecole francaise d'Extreme-Orient, 2004, p. cx. ajitamahaatantra edition. ajitamahaatantra: The great tantra of ajita, critically edited, translated and annotated by N.R. Bhatt, Jean Filliozat, Pierre-Sylvain Filliozat, 5 vols., New Delhi: Indira Gandhi National Centre for the Arts. [K17:1337:1-5] LTT. ajitasenavyaakaraNa in Gilgit Manuscripts, vol. I, pp. 103-136. ajman bibl. J. Gonda, 1967, "The indra Festival accoding to the atharvavedins," pp. 426-426 note on KauzS 140.10. ajnaana (mantra) :: raajanyabandhu (mantra), see raajanyabandhu (mantra) :: ajnaana (mantra) (BaudhZS). ajnaanakarma try to find "ajnaanakarma" in the other Cards. ajnaanakarma see abhaktikarma. ajnaanakarma see ajnaanatas. ajnaanakarma see paapino 'pi. ajnaanakarma see ritualism. ajnaanakarma bibl. Ensink, J. 1974. Problems of the Study of Pilgrimage in India. Indologica Taurinensia 2: 67 c. n. 33. ajnaanakarma bibl. J.J. Meyer, 1937, II, p. 76. Here he names it akaamapuNya. ajnaanakarma bRhannaaradiiya puraaNa 18. Unconscious performance of the dhvajaaropaNavrata by a reckless zuudra named maatali and a niSaada woman named kokilinii. Hazra, upapuraaNa 1, 317. (dhvajaaropaNavrata) ajnaanakarma in the vratakathaa of the diinadaanavidhi. bhaviSya puraaNa 4.130.40-68. citraratha, a king of vidarbha, lalitaa, his daughter, given to a king caarudharma, in the previous life she was a muusikaa. (diinadaanavidhi) ajnaanakarma devii puraaNa 82: story of the rebirths of taskaravallabha, son of a Brahmin named kuladeva of mahaaraaSTra who, in his attempt to commit theft in a devii-temple, kept a lamp burning there for some time. (R.C. Hazra, 1963, upapuraaNa, II, p. 58.) (diipadaana) ajnaanakarma bRhannaaradiiya puraaNa 21. King dharmakiirti's degradation by coming under the influence of the paaSaNDas, but his rebirth to sage gaalava as his extremely pious son by unconsciously performing the ekaadaziivrata. Hazra, upapuraaNa 1, 317. (ekaadaziivrata) ajnaanakarma padma puraaNa 7.23.47 anicchayaapi yaH kuryaat puNyam ekaadaziivratam / so 'pi gacchet paraM sthaanaM sarvapaapavivarjitaH. (ekaadaziivratamaahaatmya) ajnaanakarma death in gangaa. mahaabhaagavata puraaNa 74.1-2 gangaayaaM saMtyajan dehaM jnaanato munisattama / kaivalyaM samavaapnoti maanavaH paapavarjitaH /1/ ajnaanaac chivasaayujyam tyaktvaa tatra kalevaram / praapnuyaan maanavo gangaaprasaadaad atipaatakii /2/ (gangaajalasparza) ajnaanakarma death in vaaraaNasii. mahaabhaagavata puraaNa 75.31cd-32 vaaraaNasyaaM sthale vaapi jale vaa munisattama / jnaanaad ajnaanataz caapi vijnaanaM parikalpitam / sthale vaa jaahnaviitoye gagane 'jnaanato 'pi ca / ajnaanaad api saMtyajya deham muktim avaapnuyaat /32/ (gangaamaahaatmya) ajnaanakarma padma puraaNa 7.7.126 anicchayaapi gaangeyaM jalaM spRSTvaa phalaanvitam / spRzataaM bhaktibhaavena kiM bhaven na hi vedmi tat /126/ (gangaamaahaatmya) ajnaanakarma devapuujaa with water of gangaa. mahaabhaagavata puraaNa 73.48-50 yatra kutraapi gangaayaaH salilair devapuujanam / zraaddhaabhiSekakarmaadi kurute maanavottamaH /48/ jnaanato 'jnaanato vaapi vidhihiinaM bhaved yadi / daambhikaM bhaavam aasthaaya kRtaM vaa dravyavarjitam /49/ azuddhadravyasaMgena kRtaM vaa paapacetasaa / saMpuurNaphaladaM sarvaM tathaapi khalu tad bhavet /50/ (gangaasnaana) ajnaanakarma skanda puraaNa 7.3.7.7-9 tatra (acalezvare) puurvaM zuko niiDaM vRkSe caivaakarod dvijaH / gataagatena niiDasya kurute taM pradakSiNaam /7/ na ca bhaktyaa mahaaraaja pakSiyonisamudbhavaH / athaasau mRtyum aapannaH kaalena mahataa zukaH /8/ saMjaataH paarthive vaMze raajaa veNur iti smRtaH / (tiirthamaahaatmya/acalezvaratiirthamaahaatmya) ajnaanakarma skanda puraaNa 7.3.16.4-6 kiraatavanitaa kaacin naamnaa ca maNikarNikaa / atikRSNaa viruupaakSii karaalaa bhiiSaNaakRtiH /4/ tRSaartaa tatra saMpraaptaa madhyaMdinagate ravau / graste ca raahuNaa suurye praviSTaa salile tu saa /5/ etasminn eva kaale tu divyaruupavapurdharaa / muniinaaM pazyataaM caiva viniSkraantaa sumdhyamaa /6/ (tiirthamaahaatmya/maNikarNikezvaramaahaatmya) ajnaanakarma skanda puraaNa 7.3.12.3-6ab puraasiit kaacid aabhiirii viruupaa vikRtaananaa / lambodarii ca kugriivaa sthuuladantaziroruhaa /3/ ekadaa phalam aadaatuM bhramamaanaarbudaacale / maaghazuklatRtiiyaayaaM patitaa girinirghare /4/ divyamaalyaambaradharaa divyair angaiH samanvitaa / padmanetraa sukezaantaa sarvalakSaNalakSitaa / saa saMjaataa mahaaraaja tiirthasyaasya prabhaavataH / (tiirthamaahaatmya/ruupatiirthamaahaatmya) ajnaanakarma death at a tulasii plant. mahaabhaagavata puraaNa 79.40-43 yatraaste tulasiivRkSas tatra bhaagiirathii svayam / tiirthaiH samastaiH sahitaa vasatiM kurute sadaa /40/ tasmaat tatra munizreSTha dehaM saMtyajataaM nRNaam / gangaayaaM maraNe yaadRk phalaM syaat taadRg eva hi /41/ dhaatriivRkSaz ca cet tatra vartate bahubhaag yataH / tadaadhikataraM jneyaM sthalaM tad bahupuNyadam /42/ tatra dehabhRtaaM dehaparityaagaan mahaamate / ajnaanato 'pi muktiH syaat satyaM satyaM na saMzayaH /43/ (tulasiimaahaatmya) ajnaanakarma viSNu puraaNa 4.4.30-31 bhagavadviSNupaadaanuSThanirgatasya hi jalasyaitan maahaatmyam /30/ yan na kevalam abhisaMdhipuurvakaM snaanaadyupabhogeSuupakaarakam anabhisaMshitam apy asyaaM pretapraaNasyaasthicarmasnaayukezaadyupaspRSTaM zariirajam api patitaM sadyaz zariiriNaM svargaM nayatiity uktaH praNamya bhagavate 'zvam aadaaya pitaamahayajnam aajagaama /31/ (A. Bock, 1984, saagara, p. 82.) ajnaanakarma garuDa puraaNa 1.124.4-11ab niSaadaz caarbude raajaa paapii sundarasenakaH / sa kukkuraiH samaayukto mRgaan hantuM vanaM gataH / mRgaadikam asaMpraapya kSutpipaasaardito girau / raatrau taDaagatiireSu nikunje jaagrad aasthitaH /5/ tatraasti lingaM svaM rakSaJ chariiraM caakSipat tataH / parNaani caapatan muurdhni lingasyaiva na jaanataH /6/ tena dhuulinirodhaaya kSiptaM niiraM ca lingake / zaraH pramaadenaikas pracyutaH karapallavaat /7/ jaanubhyaam avaniiM gatvaa lingaM spRSTvaa gRhiitavaan / evaM snaanaM ca sparzanaM ca puujanaM jaagaro 'bhavat /8/ praatar gRhaagato bhaaryaadattaannaM bhuktavaan sa ca / kaale mRto yamabhaTaiH paazair baddhvaa tu niiyate /9/ tadaa mama gaNair yuddhe jitvaa mukthiikRtaH sa ca / kukkureNa sahaivaabhuud gaNo matpaarzvago 'malaH /10/ evam ajnaanataH puNyaM jnaanaat puNyam athaakSayam / (zivaraatri) ajnaanakarma padma puraaNa 6.154.8-51 a kathaa related here as a maahaatmya of khaDgadhaarezvaratiirtha has the same motif of that of the zivaraatrivrata. ajnaanatas unconsciously. kaalikaa puraaNa 57.30cd yad anyad duuSaNaM paatre toye vaajnaanato bhavet /30/ ajnaata see unknown person. ajogandhezvaramaahaatmya txt. skanda puraaNa 7.1.294 puSpezvaramaahaatmyavarNanapuurvakam ajogandhezvaramaahaatmya. ajyaani see sarvajyaani. ajyaani TS 3.3.8.f deva saMsphaana sahasrapoSasyeziSe sa no raasvaajyaaniM raayas poSam suviiryaM saMvatsariiNaaM svastim // ajyaani TS 3.4.7.g bhuvanasya pate yasya ta upari gRhaa iha ca / sa no raasvaajyaaniM raayas poSaM suviiryaM saMvatariiNaaM svastim // ajyaani TS 5.7.2.e ye catvaarah pathayo devayaanaa antaraa dyaavaapRthivii viyanti / teSaaM yo ajyaanim ajiitiM aavahaat tasmai no devaaH paridatteha sarve // ajyaani the name of the bricks piled in the first citi. TS 5.7.2.3-5 (mantra and braahmaNa). ajyaani the name of the bricks piled in the first citi. ApZS 17.9.4 zataayudhaaya zataviiryaayeti panca (TS 5.7.2.d-h) ajyaaniiH pratidizam ekaaM madhye /4/ ajyaani the name of five mantras and offerings using them. BaudhZS 3.12 [82,6-8] haviSkRtaa vaacaM visRjya6 gaarhapatya aajyaM vilaapyotpuuya sruci caturgRhiitaM gRhiitvaahava7niiye 'jyaaniir juhoti zataayudhaaya zataviiryaayeti (TS 5.7.2.d(a)) panca. (aagrayaNa of zyaamaakas) ajyaani the name of five mantras and offerings using them. BaudhZS 3.12 [82,17-20] haviSkRtaa vaacaM17 visRjya gaarhapatya aajyaM vilaapyotpuuya sruci caturgRiitaM18 gRhiitvaahavaniiya 'jyaaniir juhoti zataayudaaya zataviiryaayeti19 (TS 5.7.2.d(a)) panca. (aagrayaNa of vriihis) ajyaani the name of five mantras and offerings using them. ApZS 6.29.12-13 niruptaM havir upasannam aprokSitaM bhavati / atha pancaajyaaniir juhoti zataayudhaaya zataviiryaayeti (TS 5.7.2.d(a)) /12/ purastaad vaa sviSTakRtaH /13/ (aagrayaNa, five ajyaani aahutis). According to note 3 on ApZS 6.29.12 they are TS 5.7.2.d-h. ajyaani the name of five mantras and offerings using them. HirZS 3.8 [387,26-27; 388,13] upasanne haviSy aproksite zataayudhaayeti (TS 5.7.2.d(a)) pancaajyaaniir juhoti /[388,18] purastaat sviSTakRta eke samaamananti /[388,22] (aagrayaNa, five ajyaani aahutis) ajyaani the name of five mantras and offerings using them. VaikhZS 8.2 [79,18-80,2] yat praak18 prokSaNaat tat kRtvaa zataayudhaayeti (TS 5.7.2.d(a)) pancaajyaaniir juhoti purastaa80,1t sviSTakRto vaa. (aagrayaNa) ajyaani the name of five mantras. BodhGZS 1.14.8 ... ajyaaniiH zataayudhaaya iti panca (TS 5.7.2.d-h) ... /8/ (udakazaanti) ajyaani the name of five mantras. HirGZS 1.3.8 [27,11-12] ajyaaniiH -- zataayudhaaya iti panca. (udakazaanti) ajyaani the name of five mantras and offerings using them; in the belly of a dead pregnant woman from which a living letus is taken out. BaudhPS 3.9 [37,6-7] atha garbhiNyaam antarvatnyaaM mRtaayaam ata uurdhvaM kri11yeta zmazaanaM niitvaa dahanaM joSayetaatha citaam apareNa37,1 savyena pretasya vaamodaraM likhed dhiraNyagarbhaH samava2rtataagra ity anulekhanaM kumaaraM dRSTam anumantrayate jiivatu3 mama putro diirghaayutvaaya varcasa ity atha kumaaraM4 snaapayeyur hiraNyam antardhaaya jiivataa graamam aayaanti yas te5 stanaH zazaya iti stanaM pradaaya tasminn udare6 'jyaaniir juhoti zataayudhaaya zataviiryaayeti panca prayaasaaya7 svaahaayaasaaya svaahety etenaanuvaakena praaNaaya8 svaahaa vyaanaaya svaahety etenaanuvaakena puuSNe svaahaa puuSNe zarase svaahety etenaanuvaakenaatha suucyaa10vraNaM kuryaat (pitRmedha). akaakoliina a place?? manjuzriimuulakalpa 55 [676.14-19] vaizaakhamaase kRSNapakSe poSadhikena kSiirayaavakaahaaraH sadhaatuke caitye gandhapuSadiipaadibhiH puujaaM kRtvaa bhikSavaz ca dine dine bhojayitavyaaH / bhikSavaH akaalamuulakalazaz catvaaraH salilapuurNaaH sthaapayitavyaaH / sarvauSadhibiijaani prakSipya raatrau ekaikam aSTasahasraabhimantritaM kRtvaa akaakoliine putradaaradaarikaaM sthaapayet / raajyam / akaakoliina a place?? in a rite to obtain 500 zlokas. manjuzriimuulakalpa 55 [678,11-12] sapta sapta maricaani abhimantrya akaakoliine bhakSayet / pancaazacchlokazataani gRhNaati / tac ca yaavajjiivaM dhaarayati [678,11-12] / akaalamRtyuprazamana and stambhana of vaata and megha. manjuzriimuulakalpa 55 [692,2-3] gugguludhuupena sarvaakaalamRtyuprazamanaM sarvavaatameghastambhanam / akaalamuula two akaalamuula kumbhas are used in the snaana. viSNudharmottara puraaNa 2.47.35-36ab upoSitau sadaa pauSNe yajamaanapurohitau /34/ azvinarkSe sadaa snaanaM kuryur yan me nibodhata / akaalamuulau dvau kumbhau madhuukakusumotkaTau /35/ azvagandhaayutau kRtvaa snaapyas taabhyaaM tadaa bhavet / (azvazaanti, kaamya) akaalamuula bhaviSya puraaNa 4.127.41ab akaalamuulaan kalazaan vaapiikoNeSu daapayet. (vaapiikuupavidhaana.) akaalamuula an adjective to a kalaza. bhaviSya puraaNa 4.131.5c. akaalamuula bhaviSya puraaNa 4.172.6ab akaalamuulaan karakaan vastrair aaveSTitaan atha. In the prapaadaanavidhi. akaalamuula akaalamuulakalazas are used in a rite to obtain raajya. manjuzriimuulakalpa 55 [676.14-19] vaizaakhamaase kRSNapakSe poSadhikena kSiirayaavakaahaaraH sadhaatuke caitye gandhapuSadiipaadibhiH puujaaM kRtvaa bhikSavaz ca dine dine bhojayitavyaaH / bhikSavaH <> catvaaraH salilapuurNaaH sthaapayitavyaaH / sarvauSadhibiijaani prakSipya raatrau ekaikam aSTasahasraabhimantritaM kRtvaa akaakoliine putradaaradaarikaaM sthaapayet / raajyam / akaalamuula in an akaalamuulakalaza many ingredients are put in an upadravamocana*. manjuzriimuulakalpa 55 [682,21-24] aSTasahasrajaptaa sarvabiijaani sarvauSadhyaH sarvagandhaani ca surabhipuSpaaNi padmaM vaa sarvaaNi akaalamuulakalaze prakSipya bodhivRkSe aSTasahasraM japet / svayaM vaa snaapayet / anyaM vaa snaapayet / sarvopadravebhyo mukto bhavati / akaalavRSTi to bring unseasonable rain. bhaviSya puraaNa 1.29.30bc ... jalamadhye saptaraatraM japet / akaale varSayati / kuupataDaagaaJ choSayati / ... /30/ (gaNapatikalpa) akaalavRSTi to stop it by amoghapaaza. amoghapaazakalparaaja 19a,2-3 ativRSTi-akaalavRSTi(2)ziitavaatoSNaa tapadaaruNabhayaa prazamanti / akaalika pralaya after the varaahakalpa, where viSNu apperas as matsyaavataara. kaalikaa puraaNa 32. akaama see niSkaama. akaama KS 28.5 [160,1] yaam (dakSiNaam) akaamo dadaati tasmaat kSatraM brahmaatti. akaamena vibhakta a person not to be invited/feeded in the zraaddha. GautDhS 15.19 kuNDaazisomavikrayyagaaradaahigaradaavakiirNigaNapreSyaagamyaagaamihiMsraparivittaparivettRparyaahitaparyaadhaatRtyaktaatmadurvaalakunakhizyaavadacchvitripaunarbhavakitavaajaparaajapreSyapraatiruupikazuudraapatiniraakRtikilaasikusiidivaNikzilpopajiivijyaavaaditrataalanRttagiitaziilaan /18/ pitraa caakaamena vibhaktaan /19/ akaarmakRtya (mantra) :: vaizya (mantra), see vaizya (mantra) :: akaarmakRtya (mantra) (BaudhZS). akaaryakaarin a snaatakadharma: not to look at an akaaryakaarin. ZankhGS 4.11.4 na nagnaaM striyam iikSetaanyatra maithunaat /1/ naadityaM saMdhivelayoH /2/ anaaptam /3/ akaaryakaariNam /4/ pretasparzinam /5/ akaaryakaarin a snaatakadharma: not to look at an akaaryakaarin. KausGS 3.11.36 na nagnaaM striyaM niriikSeta /33/ naadityaM saMdhivelayoH /34/ anaaptam /35/ akaaryakaariNam /36/ pretasparzinam /37/ bhavatraata's commentary: patitam. akaaryakaarin a snaatakadharma: not to converse with an akaaryakaarin. ZankhGS 4.11.4, 7 na nagnaaM striyam iikSetaanyatra maithunaat /1/ naadityaM saMdhivelayoH /2/ anaaptam /3/ akaaryakaariNam /4/ pretasparzinam /5/ suutikodakyaabhyaaM na saMvadet /6/ etaiz ca /7/ akalkata Arya 1988, p.215. akarNa azman see azman. akarNa azman used in the ritual is akarNa. KauzS 7.25 akarNo 'zmaa /25/ akarNa azman used in the godaana. KauzS 53.2, 14 amamrimojomaaniiM duurvaam akarNam azmamaNDalam aanaDuhazakRtpiNDaM SaD darbhapraantaani kaMsam ahate vasane zuddham aajyaM zaantaa oSadhiir navam udakumbham /2/ ... aajyaM juhvan muurdhini saMpaataan aanayati /13/ dakSiNe paaNaav azmamaNDala udapaatra uttarasaMpaataan sthaalaruupa aanayati /14/ akathahacakra see cakra. akathahacakra bibl. G. Buehnemann, 1992, "On purazcaraNa: kulaarNavatantra, Chapter 15," Ritual and Speculation in Early Tantrism, SUNY, pp. 95-96. akathahacakra bibl. Katsuyuki Ida, 2012, Hindu tantrism ni okeru girei to kaishaku, Kyoto: Showado, pp. 136-138, a japanese translation of tantraraajatantra 1.45-55 with a figure of akathahacakra. akathahacakra the zaaradaatilaka, chapter 2 deals with several cakras such as the nakSatracakra, raazicakra, and akathahacakra. (Katsuyuki Ida, 2006, "kuurmacakra ni tuite," Ronshu, no. 33, p. (112) with n. 5 and 6. akathahacakra tantraraajatantra 1.45-55 (45-50ab) praak pratyag dakSiNodak ca suutrapancakayogataH / koSThaani SoDazaatra syus teSu varNaan kramaal likhet /45/ catuzcaturvibhaagena kalpayet taani vai kramaat / prathamaprathame tv aadyaM dvitiiyaprathame tathaa /46/ dvitiiyam anyataz caanyat tathaanyad api kalpayet / tattatkoSTheSu vilikhet tattatpancamam akSaram /47/ evaM caturSu koSTheSu kSaantaavadhi samaalikhet / svanaamaadyakSaram yatra koSThe san dRzyate tataH /48/ siddhaadiin gaNayed yaavan mantraadyakSaradarzanam / siddhasiddho japaat sidhyet dviguNaat siddhasaadhyakaH /49/ siddhe susiddhaH saMpraaptyaa siddhaarir hanti gotrajaan / akathahacakra tantraraajatantra 1.45-55 (50cd-55) saadhyasiddhe 'tisaMklezaat saadhyasaadhyo 'tiduHkhakRt /50/ saadhye susiddho bhajanaat saadhyaariH svaaM zriyaM haret / susiddhasiddho 'dhyayanaat phalaM dadyaad athepsitam /51/ susiddhasaadhyo jaapaadyaiH siddhaye syaad ato 'nyathaa / susiddhe tu prasiddhas tu puurvajanmakRtazramaH /52/ tasmaat tu sarvasiddhiinaaM saadhane yo japen manum / abhicaare ripor evaM yadi svaatmavipattaye /53/ susiddho 'rir azeSeNa svakulaan naazayet dhruvam / arisiddhaH sutaM hanyaad arisaadhyaH svayoSitam /54/ ariH susiddho mantras tu kulotsaadanakRc chanaiH / aryariH svaatmahaa mantraH saMpraaptyaiva sunizcitam /55/ akevalaa aapaH used to bathe the bride in the vivaaha. KathGS 25.4 zaM na aapo dhanvanyaaH zaM naH santv anuupyaaH / zaM naH samudriyaa aapaH zam u naH santu yaa imaa ity akevalaabhir adbhiH snaataaM ... /4/ akhaNDadvaadaziivrata bibl. Kane 5: 255. akhaNDadvaadaziivrata txt. agni puraaNa 190.1-6. (tithivrata) akhaNDadvaadaziivrata txt. bhaviSya puraaNa 4.79.1-25. (tithivrata) akhaNDadvaadaziivrata txt. garuDa puraaNa 1.118.1-5. maargaziirSa, zukla, dvaadazii, for one year. (tithivrata) akhaNDadvaadaziivrata txt. naarada puraaNa 1.121.61cd-67ab. maargaziirSa, zukla, dvaadazii. (tithivrata) akhaNDadvaadaziivrata txt. vaamana puraaNa 18.11-25. (tithivrata) akhaNDadvaadaziivrata txt. viSNudharma 16. (tithivrata) akhaNDaikaadaziivrata txt. skanda puraaNa 2.5.12. (tithivrata) akhaNDasarastiirthamaahaatmya txt. skanda puraaNa 5.1.68. akhaNDataNDula an item of arghya, see "arghya" and "ingredients". akhaNDezvaratiirthamaahaatmya txt. skanda puraaNa 5.1.68. tiirthamaraNa. akhkhaliikRtyaa bibl. P. Thieme, 1954, "akhkhaliikRtyaa," KZ 71, p. 109 (Kl. Schr., I, p. 138.) akkhaliikRtyaa bibl. P. Thieme, 1954, "akkhaliikRtyaa," Zeitschrift fuer vergleichende Sprachforshung auf dem Gebiete der indogermanischen Sprachen 71: 109. akhala bibl. H. Oertel, 1942, Euphemistische Aposiopesen (Ellipsen), Kuerzungen und Maskierungen, Kl. Schr., pp. 1530-1532, he deals with also aghalo devaH and akhalo devaH. akLptasya kalyapitaarau :: azvinau, see azvinau :: akLptasya kalpayitaarau (MS). akRSTapacasya raajan :: soma, see soma :: akRSTapacasya raajan (TB). akRta and kRta see havis. akRta and kRta classification of havis. gRhyasaMgrahapariziSTa 1.93 yavavriihy akRTaM jneyaM taNDulaadi kRTaakRtaam / odanaM tu kRtaM vidyaan na tasya karaNaM punaH // akRtavraNa bibl. Robert P. Goldman, 1973, "akRtavraNa vs. zriikRSNa as Narrators of the Legend of bhaargava raama: a propos some observations of Dr. V.S. Sukthankar," ABORI 53, pp. 161-173. akRtsnaa devayajyaa :: haviryajna, see haviryajna :: akRtsnaa devayajyaa (KB, GB). akriyaa of three kinds: akriyaa, paroktaa(see parazaakhoktaa) and ayathaakriyaa. karmapradiipa 1.3.1 akriyaa trividhaa proktaa vidvadbhiH karmakaariNaam / akriyaa ca paroktaa ca tRtiiyaa caayathaakriyaa /1/ akriyaa akriyaa of the pradhaana acts is to be performed one again but akriyaa of the anga acts is not to be performed. karmapradiipa 1.3.6 pradhaanasyaakriyaa yatra saangaM tat kriyate punaH / tadangasyaakriyaayaaM tu naavRttir naiva tatkriyaa /6/ akrodha see akrudhyan. akrodha see anger. akrodha a regulation imposed on the performer of the zraaddha and the braahmaNas invited to it. ParGSPZ 1 [423,22-23] tadahaH zucir akrodhano 'tvarito 'pramattaH satyavaadii syaad adhvamaithuna22zramasvaadhyaayaan varjayed aavaahanaadi vaagyata opasparzanaad aamantritaaz caivam /1/23 akrodha important in the zraaddha. manu smRti 3.235 triiNi zraaddhe pavitraaNi dauhitraH kutapas tilaaH / triiNi caatra prazaMsanti zaucam akrodham atvaraam /235/ akrodha important in the zraaddha. bhaviSya puraaNa 1.185.20-21 triiNi zraaddhe pavitraaNi dauhitraH kutupaas tilaaH / triiNi caatra prazaMsanti zaucam akrodham atvaram /20/ akrodha important in the zraaddha. skanda puraaNa 7.1.205.13 triiNi zraaddhe pavitraaNi dauhitraH kutapas tilaaH / triiNi caatra prazaMsanti zuddhim akrodham atvaraam /13/ akrudhyan see akrodha. akrudhyan see anger. akrudhyan see vittazaaThya. akrudhyan food is given to the braahmaNas without lamentation in the zraaddha. VarGP 9.14 avaziSTam annaM braahmaNasyaanguSTham upasamyamya dyauH paatraM svadhaapidhaanaM braahmaNas tvaa pitRmukhe amRta juhomi svadhaa ity anuSajet /12/ evaM sarvebhyas tilavan madhum uccaannaM saamiSaM ca dadyaat /13/ tuuSNiim braahmaNaan bhojayed akrudhyan /14/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha, cf. mbh 13.90.14 asuuyataa ca yad dattaM yac ca zraddhaavivarjitam / sarvaM tad asurendraaya brahmaa bhaagam akalpayat /14/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha. kuurma puraaNa 2.22.58-59 naazruuNi paatayej jaatu na krupyen naanRtaM vadet / na paadena spRzed annaM na caitad avadhuunayet /58/ krodhena caiva yad dattaM yad bhuktaM tvarayaa punaH / yaatudhaanaa vilumpanti jalpataa copapaaditam /59/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha. maarkaNDeya puraaNa 28.51cd yathaasukhaM juSadhvaM bhor iti vaacyam aniSThuram / bhunjiiraMz ca tatas te 'pi taccitaa mauninaH sukham /50/ yad yad iSTatamam teSaaM tat tad annam asatvaram / akrudhyaMz ca naro dadyaat saMstavena pralobhayet /51/ akrudhya food is given to the braahmaNas without lamentation in the zraaddha. matsya puraaNa 16.45 varNayan bhojayed annaM miSTaM puutaM ca sarvadaa / varjayet krodhaparataaM smaran naaraayaNaM harim /45/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha. varaaha puraaNa 14.24cd hutaavaziSTam alpaalpaM viprapaatreSu nirvapet /22/ tato 'nnaM mRSTam atyartham abhiiSTam abhisaMskRtam / dattvaa juSadhvam icchaato vaacyam etad aniSThuram /23/ akrudhyataa atvarataa deyaM tenaapi bhaktitaH /24/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha. viSNu puraaNa 3.15.30c hutaavaziSTam alpaannaM viprapaatreSu nirvapet /28/ tato 'nnaM mRSTam atyartham abhiiSTam atisaMskRtam / dattvaa juSadhvam icchaato vaacyam etad aniSThuram /29/ bhoktavyaM taiz ca taccittair maunibhis sumukhaiH sukham / akruddhyataa caatvarataa deyaM tenaapi bhaktitaH /30/ akrudhyan food is given to the braahmaNas without lamentation in the zraaddha, cf. vaayu puraaNa 2.21.46b darzanaat suukaro hanti pakSapaatena kukkuTaH /45/ rajasvalaanusparzena kruddho yaz ca prayacchati / (zraaddha) akrudhyan one of the regulations imposed on the performer and his relatives in the zraaddha. matsya puraaNa 16.20a evaM nimantrya niyamaM zraavayet pitRbaandhavaan /19/ akrodhanaiH zaucaparaiH satataM brahmacaaribhiH / bhavitavyaM bhavadbhiz ca mayaa ca zraaddhakaariNaa /20/ akruurezvaralingamaahaatmya txt. skanda puraaNa 5.2.39. The 39. of the caturaziitilingas. bhRngiriTi. akruurezvaramaahaatmya txt. skanda puraaNa 5.1.26.