AVPZ: atharvaveda pariziSTa. AgnGS: aagnivezya gRhyasuutra. AP: agni puraaNa. AZ: arthazaastra. AzvGA: aazvalaayana gRhyapariziSTa, Aithal's edition. AzvGPZ: aazvalaayana gRhyapariziSTa, BI version. BaudhZS: baudhaayana zrautasuutra. BGS: bodhaayana gRhyasuutra. BGZS: bodhaayana gRhyazeSasuutra. BDhP: bRhaddharma puraaNa. BDhS: bodhaayana dharmasuutra. BhGS: bhaaradvaaja gRhyasuutra. BhSP: bhaviSya puraaNa. BNP: bRhannaaradiiya puraaNa. BS: bRhatsaMhitaa. BVP: brahmavaivarta puraaNa. BYY: bRhadyogayaatraa of varaahamihira. DbhP: deviibhaagavata puraaNa. DP: devii puraaNa. GNP: gaNeza puraaNa. GP: garuDa puraaNa. HGS: hiraNyakezi gRhyasuutra. HGZS: hiraNyakezi gRhyazeSasuutra. HDhS: hiraNyakezi dharmasuutra. HCV: hemaadri's caturvargacintaamaNi, vratakhaNDa. HPS: hiraNyakezi pitRmedhasuutra. JGS: jaiminiiya gRhyasuutra. JS: jayaakhya saMhitaa. KHDh: Kane, History of Dharmazaastra. KKS: kaazyapiiyakRSisuukti, ed. by Gyula Wojtilla, "kaazyapiiyakRSisuukti: A Sanskrit Work on Agriculture I," Acta Orientalia Academiae Scientiarum Hung., vol. 33 (2), pp. 209-252, 1979. KkP: kalki puraaNa. KlP: kaalikaa puraaNa. KP: karmapradiipa. KT: kRtyatattva of raghunandana. dharmanibandha. LP: linga puraaNa. ManZS: maanava zrautasuutra. Mit on YS: mitaakSaraa on yaajnavalkya smRti. MnS: manu smRti. Mbh: mahaabhaarata. MP: matsya puraaNa. ASS edition. NP: naarada puraaNa. NSP: narasiMha puraaNa. PGS: paaraskara gRhyasuutra. ParGSPZ: paaraskara gRhyasuutra pariziSTa. PP: padma puraaNa. RVdh: Rgvidhaana ed. by M. S. Bhat. SP: skanda puraaNa. SbP: saamba puraaNa. SrP: saura puraaNa. SS: saattvata saMhitaa. saamavidhaana ed. by B.R. Sharma. SZP: somazaMbhupaddhati. TALK: tantraaloka. TSS: tantrasaarasaMgraha. VaadhSm: vaadhuula smRti. VasDhS: vaasiSThadharmazaastra. VDh: viSNudharma. VDhUP: viSNudharmottara puraaNa. VHS: vRddhahaariitasaMhitaa. VaikhGS: vaikhaanasa gRhyasuutra. VkhSms: vaikhaanasa smaartasuutra. VmP: vaamana puraaNa. VPA: vaayu puraaNa. Aananda Aazrama Edition. VPN: vaayu puraaNa. Nag Publishers Edition. VRP: varaaha puraaNa.sq YS: yaajnavalkya smRti. YY: yogayaatraa of varaahamihira. ZK1: zaantikalpa, Bolling, 1904. ZK2: zaantikalpa, Bolling, 1913. ziva puraaNa: ziva puraaNa. ka idaM kasmaa adaat // (MS 1.9.4 [135,1-2]a) ManGS 1.8.9 (vivaaha, the receiver receives the bride). matsya puraaNa 70.54c (anangadaanavrata). ka idaM kasmaa adaat kaamaH kaamaaya // (KS 9.9 [111,20]) KS 9.11 [114,12-13] (caturhotR, pratigraha, praayazcitta). ka idaM kasmaa adaat kaamaH kaamaayaadaat kaamo dasataa kaamaH pratigrahiitaa kaamaM samudram aaviza kaamena tvaa pratigRhNaami kaamaitat te vRSTir asidyaus tvaa dadaatu pRthivii pratigRhNaatu // AzvGPZ 1.22 [151,7-9] (vivaaha). ka idaM ko 'daat kasmaa adaat kaamaH kaamaayaadaat kaamo daataa kaamaH pratigrahiitaa kaamaM samudram aaviza maitat te // bhaviSya puraaNa 4.111.54 (kaamadaanavezyaavrata). ka u zravat // (RV 4.43.1a) ZankhZS 6.6.6 (agniSToma, praataranuvaaka, azvin section in triSTubh). ka idam agniid bhaviSyati sa idam agniid bhaviSyati // ApZS 2.15.2 (darzapuurNamaasa, aazrutapratyaazruta, the agniidhra takes idhmasaMnahanas). ka idam agniid bhaviSyati sa idam agniid bhaviSyati / yajno yajnasya viSNoH sthaane tiSThaami / vaag aartvijyaM karotu mana aartvijyaM karotu / vaacaM prapadye bhuur bhuvaH suvaH // BharZS 2.14.8 (darzapuurNamaasa, aazrutapratyaazruta, the aagniidhra takes a tRNa from the vedi and stands to the north of the utkara for the hotuH pravara). ka idam adhvaryur bhaviSyati sa idam adhvaryur bhaviSyati yajno yajnasya vaag aartvijyaM karotu mana aartvijyaM karotu vaacaM prapadye bhuur bhuvaH suvar viSNo sthaane tiSThaami // ApZS 2.15.1 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu takes idhmasaMnahanas and sphya). ka idam adhvaryur bhaviSyati sa idam adhvaryur bhaviSyati / yajno yajnasya viSNoH sthaane tiSThaami / vaag aartvijyaM karotu mana aartvijyaM karotu / vaacaM prapadye bhuur bhuvaH suvaH // VarZS 1.3.4.18 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu takes a tRNa from the vedi and stands for the hotuH pravara). BharZS 2.14.8 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu takes a tRNa from the vedi and stands to the north of the utkara for the hotuH pravara). ka imam u huvaa // (SV 1.417) saamavidhaana 3.4.2 [173,12] (adRSTadarzana). kakuhaM ruupam // (TS 3.3.3.s) ApZS 12.8.2 (agniSToma, adaabhyagraha). ka RtvijaH ke yaajayanti kac cin naahiinaH kac cin na nyastam aartvijyaM kac cit kalyaaNyo dakSiNaaH // VaikhZS 12.1 [132,7-8] (agniSToma, RtvigvaraNa, brahmins ask one who declared the soma sacrifice). kakuhaM ruupaM vRSabhasya rocate bRhat // (TS 3.3.3.s(a)) BaudhZS 14.12 [173,16-17] (adaabhyagraha and aMzugraha). kankato na kankataH // viSNudharmottara puraaNa 3.112 [373b,11] (pratiSThaavidhi). kac cin naahiinaanudezyanyastaartvijyaniitadakSiNaanaam anyatamaH // ZankhZS 5.1.10 (agniSToma, RtvigvaraNa, he asks about the soma sacrifice). kaTakakeyuuradhaariNe namaH // AVPZ 40.1.13 (paazupatavrata). kaTuke kaTukapattre subhage aasuri rakte raktavaasase / atharvaNasya duhite aghore aghorakarmakaarike // AVPZ 35.1.1 (aasuriikalpa). kaM TaM paM zaM vainateyaH // agni puraaNa 25.13a (vaasudevaadimantras). katamo 'si // (MB 1.5.14b) KauthGS 11 [18,6-7] (candradarzana, angasparzana). kadaa cana // bhaviSya puraaNa 2.2.21.41d (taDaagaadividhi). kadaa cana pra yucchasi // (TS 1.4.22.c(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). kadaa cana stariir asi // (TS 1.4.22.a) BaudhZS 13.29 [139.13-14] (kaamyeSTi, sarvapRSThaa, yaajyaa of indra vairaaja); BaudhZS 13.29 [139.15] (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra zaakvara). (TS 1.5.6.o(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). KathGS 8.5 (kRcchravidhi, vratopaayana, he offers sthaaliipaakas to the aadityas).a kad rudraaya // (RV 1.43.1a) ZankhZS 3.5.6 (praayazcitta when there is multitude of diseases, puronuvaakyaa to rudra). ZankhZS 4.20.2 (zuulagava). AzvGS 4.8.23 (zuulagava). BodhGZS 2.16.18 (rudrapratiSThaa); BodhGZS 2.17.4 (mahaadevaparicaryaa); BodhGZS 2.18.6 (rudrasnaanaarcanavidhi); BodhGZS 2.20.7 (pancagavyavidhi). HirGZS 1.2.10 [14,9] (mahaadevaparicaryaa); HirGZS 1.7.14 [113,21] (pancagavyavidhi). AzvGPZ 3.18 [174,11] (vRSotsarga). kad rudraaya pracetase // AzvGPZ 2.8 [158,11] (grahayajna). kanakaaM dvibhujaaM zuklaaM hastaabhyaaM sarbhasaMyutaaM / kamaNDaluM ca bibhraaNaaM numaH saadhakasiddhidaam /3/ bhaviSya puraaNa 2.2.16.3 (homavidhi). kanikrada // viSNudharmottara puraaNa 3.111 [373a,4] (pratiSThaa, bRhatsnapana). kanikradaj januSam // JZPad 55,20; 56,19. kanikradat // AzvGPZ 4.5 [177,16] (pratiSThaavidhi). kanikradaadinaa. VaikhGS 3.2 [36,19]; [37,6] (vivaaha); VaikhGS 3.22 [52,1-2] (pravaasaagama). kandarpavaasinyai namaH // bhaviSya puraaNa 4.26.13c (anantatRtiiyaavrata, angapuujaa, mukha). kanyalaa pitRbhyaH (patilokaM yatiiyam apa diikSaam ayaSTa / kanyaa uta tvayaa vayaM dhaaraa udanyaa ivaatigahemahi dviSaH //) (MB 1.2.5) GobhGS 2.2.8 (vivaaha, the bridegroom leads the bride around the fire). kanyalaa pitRbhyo yatii patilokam ava diikSaam adaastha svaahaa // BodhGS 1.4.17 (vivaaha, the fifth upayamanii aahuti). kanyaa taarayatu dakSiNaaH paantu bahu dheyaM caastu puNyaM vardhataaM zaantiH puSTis tuSTiz caastu tithikaraNamuhuurtanakSatrasaMpad astu // AzvGPZ 1.24 [151,28-29] (vivaaha). kanyaanRtaat gavaaM caiva paradaaraabhimarzanaat / raupyapaatrapradaanaad dhi kSipram naazaM prayaatu me // matsya puraaNa 206.16 (kRSNaajinadaana). kapaalii mahaadyutis tRpyatu // AVPZ 43.5.17 (tarpaNavidhi). kapila iva (sarvaarthasaMsiddho bhava) // VaikhGS 3.21 [51,8] [Caland's note 12] (zataabhiSeka). kapilas tRpyatu // AVPZ 43.3.4 (tarpaNavidhi). kapilas tv azvaruupeNa yasmaad amRtasaMbhavaH / candraarkavaahano nityam ataH zaantiM prayaccha me // bhaviSya puraaNa 4.141.62 (navagrahaayutahomavidhi). kapilaangeSu tiSThanti bhuvanaani caturdaza / dattvaa kaamadughaaM lokaa bhavanti saphalaa nRNaam // varaaha puraaNa 172.82 (vaamanapuujaa). 3.23.9 kapilaanaaM zataM hatvaa braahmaNaanaaM vizeSataH / tad duSkRtaM pratigRhNiiyaad yo mithyaabalim azniiyaat // BodhGZS 3.23.9 (vaayasabali). kapilaanaaM zataM hatvaa braahmaNaanaaM vizeSataH duSkRtaM pratigRhNiiyaad yo mithyaa balim azniiyaat // AgnGS 2.4.8 [69,17-18] (vaayasabali). kapile sarvadevaanaaM puujaniiyaasi rohiNii / tiirthadevamayii yasmaad ataH zaantiM prayaccha me // bhaviSya puraaNa 4.141.57 (navagrahaayutahomavidhi). kapile sarvadevaanaaM puujaniiyaa surohiNii / sarvadevamayii yasmaad ataH zaantiM prayaccha me // BodhGZS 1.17.4 (navagrahapuujaa). HirGZS 1.6.1 [70,25-26] (navagrahapuujaa). kapotakaaya // ziva puraaNa 6.13.36d (virajaahoma). kamale ihaagaccha iha tiSTha // JZPad 50,7. kaM prapadye taM prapadye // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). ApZS 24.11.2 (darzapuurNamaasa, hautra, saamidhenii, the hotR mutters it when he goes towards the west between the aahavaniiya and the utkara). kaM prapadye taM prapadye yat te prajaapate zaraNaM chandas tat prapadye yaavat te viSNo veda taavat te kariSyaami devena savitraa prasuuta aartvijyaM kariSyaami namo 'gnaya upadraSTre namo vaayava upazrotre nama aadityaayaanukhyaatre juSTaam adya devebhyo vaacam udyaasaM zuzruuSeNyaaM manuSyebhyaH svadhaavatiiM pitRbhyaH pratiSThaaM vizvasmai bhuutaaya bhuur bhuvaH suvaH prazaasta aatmanaa prajayaa pazubhiH prajaapatiM prapadye 'bhayaM me astu praajaapatyam anuvakSyaami vaaca prapadye vaag aartvijyaM kariSyati yazase tvaa dyumnaaya tvendriyaaya tvaa bhuutyai tvaa yajno yajnaaya mahi zarma yacchataam // BaudhZS 3.27 [98,13-99,4] (darzapuurNamaasa, hautra, saamidhenii, the japa of hautra). kayaa tac chRNve // (KS 21.13 [53,18-19] KathGS 36.1 (jaatakarma, offering of sthaaliipaaka). kayaa na // (RV 4.31.1) bhaviSya puraaNa 2.3.4.3b (taDaagaadividhi); bhaviSya puraaNa 2.3.8.3b (azvatthapratiSThaa); bhaviSya puraaNa 2.3.10.2c (bilvapratiSThaa); bhaviSya puraaNa 2.3.13.4a (kuupapratiSThaa); bhaviSya puraaNa 2.3.15.3c (tulasiipratiSThaa); bhaviSya puraaNa 2.3.16.4c (setubandhana). kayaa naH // (RV 4.31.1) yogayaatraa 6.11d. bhaviSya puraaNa 2.2.21.91b; 123b (taDaagaadividhi). JZPad 45,22. kayaa naz citraH // (RV 4.31.1a) ZankhGS 1.16.6 (vivaaha, the bridegroom touches the ends of the hair of the bride). KathGS 36.1 (jaatakarma). VaikhGS 4.14 [66,10] (grahazaanti). BodhGZS 1.16.22 (grahazaanti); BodhGZS 2.20.7 (pancagavyavidhi). HirGZS 1.2.12 [16,30] (rudrasnaanaarcanavidhi); HirGZS 1.5.12 [61,25] (darzazaanti); HirGZS 1.7.14 [113,21] (pancagavyavidhi). bhaviSya puraaNa 2.2.14.40c (agnikarmavidhi). matsya puraaNa 93.36e (grahazaanti). skanda puraaNa 7.1.17.70c (suuryapuujaa). Kane 5:755 n.1213. JZPad 50,20; 52,3; 56,3; 57,6. kayaa naz citra aa bhuvat // (RV 4.31.1) (TS 4.2.11.i(a)) ApZS 12.8.5 (agniSToma, aMzugraha). BodhGS 3.6.3. AgnGS 1.6.3 [38,11] (vivaaha, maarjana); AgnGS 2.5.1 [77,18] (grahazaanti); AgnGS 2.5.2 [79,8-9]. BodhGZS 2.18.6 (rudrasnaanaarcanavidhi). HirGZS 1.3.10 [30,4] (grahazaanti). AzvGPZ 2.8 [158,1] (grahayajna). kayaa naz citra aa bhuvad uutii sadaa vRdhaH sakhaa kayaa sa ciSThayaa vRtaa // (RV 4.31.1) JZPad 42,24-25; 61,22-23; 72,15-16. kayaa no agne vi vasaH // (RV 7.8.3a) ZankhZS 3.5.3 (praayazcitta when the fire comes in contact with the fire of the village, puronuvaakyaa to agni vivici). karakaM vaarisaMpuurNaM saubhaagyena tu saMyutam / dattaM tu lalite tubhyaM saubhaagyaadivivardhanam // skanda puraaNa 5.3.26.142 (madhuukatRtiiyaavrata). karakamalajanitazobhaa padmaasanabaddhapadmavadanaa ca / jayati kamaNDaluhastaa nandaa devii nataarthiharaa /14/ bhaviSya puraaNa 4.61.14 (vratakathaa of dhvajanavamiivrata, stotra of nandaa by gods) karat svaahaa // KauzS 91.11 (madhuparka). JZPad 14,25. karavai karavaaNi // naarada puraaNa 1.28.47a (zraaddha). karavaaNi // JZPad 19,11. karaviira viSaavaasa namas te bhaanuvallabha / maulimaNDanasadratna namas te kezavavezayoH // bhaviSya puraaNa 4.10.4 (karaviravrata). karaviira vRSaavaasa namas te bhaanuvallabha / dambholimRDadurgaadidevaanaaM satataM priya // naarada puraaNa 1.110.17 (karaviiravrata). karaaladhuumrasaMkaazaan taarakaagrahamastakaan / rudraan raudraatmakaan ghoraan taan ketuun praNamaamy aham // BodhGZS 1.17.61 (navagrahapuujaa). karaalavadanaM nityabhiiSaNaM paazadaNDadharaM sarpavRzcikaromaaNaM raahupratyadhidevataam kaalam aavaahayaami // AzvGPZ 2.6 [156,26-27] (grahayajna). karaalaa pingalaa muNDaa kaSaayaambaravaasinii / devii baalam imaM priitaa saMrakSatv andhapuutanaa // suzrutasaMhitaa, uttaratantra, 33.9 (andhapuutanaapratiSedha). kariSyamaaNayaatraayaaM yathaakaalaM sukhaM mayaa / tatra nirvighnakartrii tvaM bhava zriiraamapuujite // Kane 5-1: 192 n. 492. kariSyaami vrataM maatar navaraatram anuttamam / saahaayyaM kuru me devi jagadamva mamaakhilam // deviibhaagavata puraaNa 3.26.26 (navaraatravrata). saMkalpa. kariSye 'haM mahaalakSmiivrataM te tvatparaayaNaH / tad avighnena me yaatu samaaptiM tvatprasaadatah // naarada puraaNa 1.117.55 (mahaalakSmiivrata, saMkalpa). karau // VaikhGS 5.4 [76,1] (pitRmedha, dahanavidhi). karkoTakasya naagasya damayantyaa nalasya ca / RtuparNasya raajarSeH kiirtanaM kalinaazanam // Kane 2: 648 n. 1524. karNanaaDiiSu sarvaasu paarzvakakSazikhaasu ca /34/ rudhirasnaayumajjaasu mastiSkeSu ca parvasu / dvitiiyaaSTaakSaro mantraH kavacaM paatu sarvataH /35/ kaalikaa puraaNa 56.34cd-35 (mahaamaayaakalpa, vaiSNaviimantra). karNayor me zrotram astu // JZPad 10,8. karNaabhyaaM bhuuri vizrutam // BodhGZS 2.11.6 (upanayana with using bhasma). kartavyam // AVPZ 1.25.4 (nkSatrakalpa). kardamena // BodhGZS 3.5.1 (zriikalpa). HirGZS 1.6.11 [82,2] (zriikalpa). karpuuraagurugandhaaDhyaM paramaanandadaayakam / dhuupaM gRhaaNa varada vaidarbhyaa priyayaa saha // kalki puraaNa 3.17.33. (rukmiNiivrata) karpuuraanalasaMyuktaM zeSaaghaughavinaazanam / niiraajanaM gRhaaneza saMkaTaan maaM vimocaya // gaNeza puraaNa 1.69.36 (saMkaSTacaturthiivrata, niiraajana). karmaNaa manasaa vaacaa tvatto naanyaM gatir mama / antazcareNa bhuutaanaaM tvaM gatiH paramezvari // kaalikaa puraaNa 57.162 (deviipuujaa). karmaNe vaaM veSaaya vaaM sukRtaaya vaam // KauzS 58.5 (mRtyuMjaya, the person washes his hands). karmaNe vaaM devebhyaH zakeyam // (TS 1.1.4.a) BaudhZS 1.4 [5,17-18] (darzapuurNamaasa, hastaavanejana). ApZS 1.15.4 (darzapuurNamaasa, hastaavanejana). karmaNe vaaM devebhyaH zakeyam // (TS 1.1.4.a) BaudhZS 3.27 [98,6] (darzapuurNamaasa, hautra, saamidhenii, he washes his hands, the first mantra). karmaNe vaaM devebhyaH zakeyam // (TS 1.1.4.a) BaudhZS 7.1 [200,6] (agniSToma, abhimarzana of various places and utensils, the adhvaryu wipes his hands before he begins his duties). karmaNe vaam // (KS 1.4 [2,9]) KS 31.3 [3,4-5] (darzapuurNamaasa, hastaavanejana). (TS 1.1.4.a(a)) HirZS 1.4 [107,9] (darzapuurNamaasa, paaNiprakSaalana before the main ritual procedure). VaikhGS 1.9 [10,9-10] (prakrti of the gRhya ritual). karmadevataa priiyataam // AzvGPZ 1.13 [147,3] (puNyaahavaacana). karmasamRddhir astu // HirGZS 1.3.4 [23,2] (puNyaahavaacana). karmedaM maastu me naatha bandhakam // agni puraaNa 79.35cd (pavitraaropaNa, karmasamarpaNa by a muktikaama). karSaNaM taaDanaM yac ca tvayi yad yat kRtaM mayaa / devi kSamasva tat sarvaM kuru mahyaM mahaaphalam // KKS 273. kalavikaraNaaya namaH // BodhGZS 2.18.7 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [17,1] (rudrasnaanaarcanavidhi). kalaatmikaaM kalaatiitaaM kaaruNyahRdayaaM zivaam / kalyaaNajananiiM nityaaM kalyaaNiiM puujayaamy aham // HCV I.905.3-4. kalikalmaSakaalaarttidamanaM vanamaalinam / paalitaakhilalokezaM kuloddharaNamaanasam / vyaktaavyaktavibhaktaatmaavibhaktaatmaanam aatmani / sthitaM sthirataraM saaraM vande ghoraaghamardanam // agni puraaNa 116.38cd-40ab (gayaayaatraavidhi). kalingeSu me 'medhyam // BaudhZS 2.5 [40,9] (vinidhi). kalau maahezvaraa lokaa atra devo gadaadharaH / pitaamaho lingaruupii tan namaami mahezvaram // agni puraaNa 115.31cd-32ab (gayaayaatraavidhi). kalau maahezvaraa lokaa yena tasmaad gadaadharaH / lingaruupo 'bhavat taM ca vande tvaaM prapitaamaham // naarada puraaNa 2.47.7cd-8ab (gayaamaahaatmya). kalau maahezvaraa lokaa yena tasmaad gadaadharaH / lingaruupo 'bhavat taM ca vande zriiprapitaamaham // vaayu puraaNa 2.49.100cf (gayaazraaddha). vaayu puraaNa (A) 111.84 (gayaazraaddha). kalpayaamy amuM kalpayaamy amuM kalpayaami // AgnGS 1.2.2 [16,6] (utsarjana). kalpavRkSasvaruupaayai sarveSaaM satataM pare / kSiiradaayai dhanadaayai buddhidaayai namo namaH // deviibhaagavata puraaNa 9.49.26 (surabhipuujaa). kalyaaNakaariNii nityaM bhaktaanaaM puujitaanizam / puujayaami ca taaM bhaktyaa kalyaaNiiM sarvakaamadaam // deviibhaagavata puraaNa 3.26.55 (navaraatravrata, kumaariipuujana). kalyaaNeSu dRzyantaam akalyaaNaM naazayantu / artheSu dRzyantaaM anarthaM prativaadhayantu // mahaamaayuuriividyaaraajnii [50.9-10]. kavacaaya namaH // BodhGZS 2.20.7 (pancagavyavidhi). HirGZS 1.7.14 [113,12] (pancagavyavidhi). kavacena. garuDa puraaNa 1.48.65d (pratiSThaa). devii puraaNa 26.26a (vasor dhaaraa). linga puraaNa 2.24.18c, 20, 33 (zivapuujaavidhi). viSNudharmottara puraana 3.116 [374a,17] (pratiSThaa, saptaahavidhi). kaviM saptajihvaM traataaram indraM savitaaraM surezam / hRdayaabhizakraM vRtrahaNaM suSeNam asmaakaM viiraa uttare bhavantu // viSNudharmottara puraaNa 2.157.29 (indradhvaja). kaviM saptajihvaM traataaram indraM svavitaaraM surezam / hvayaami zakraM vRtrahaNaM suSeNam asmaakaM viiraa uttaraa bhavantu // bRhatsaMhitaa 42.55 (indradhvaja). kavir agnir indraH somaH suuryo vaayur astu me agnir vaizvaanaro apahantu paapam / bRhaspatiH savitaa zarma yacchatu zriyaM viraajaM mayi puuSaa dadhaatu // ManGS 2.8.6 (aSTakaa, the fourth of the five mantras to offer aajya in the three aSTakaas). kavir agniH samidhyate vipro yajnasya saadhanaH / vipRncan raasva no vasu // ApZS 9.3.20 (praayazcitta when the gaarhapatya and the aahavaniiya come into contact, yaajyaa) kavir yajnasya vitanoti panthaaM naakasya pRSThe adhi rocane divaH / yena havyaM vahasi yaasi duuta itaH pracetaa amutaH saniiyaan svaahaa // (TS 3.5.5.f (without svaahaa)) BaudhZS 6.10 [167,6-8] (agniSToma, praayaNiiyeSTi, sruvaahuti before before offering caru to aditi). kavihau // garuDa puraaNa 1.48.54c (pratiSThaa). kavii maatarizvaanaa pazumantaM maam adyaasmiJ jane kurutaM pazumaan aham adyaasmiJ jane bhuuyaasam apazuH sa yo 'smaan dveSTi // ApZS 6.21.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). kavyabaalo(>kavyavaaho??) 'nalaH somo yamaz caivaaryamaa tathaa / agniSvaattaa barhiSadaH somapaaH pitRdevataaH /10/ aagacchantu mahaabhaagaa yuSmaabhii rakSitaas tv iha / vaayu puraaNa 2.48.10-11ab (gayaazraaddhavidhaana). kavyam // VaikhGS 5.13 [84,17] (ekoddiSTa). kavyavaaD analaH somo yamaz caivaaryamaa tathaa / agniSvaattaa barhiSadaH somapaaH pitRdevataaH / aagacchantu mahaabhaagaa yuSmaabhii rakSitaas tv iha // skanda puraaNa 7.1.336.35 (zraaddha in gayaa). kavyavaaDaadayo ye ca pitRRNaaM devataas tathaa /81/ madiiyaiH pitRbhiH saardhaM tarpitaaH stha svadhaabhujaH // naarada puraaNa 2.45.81cd-82ab (gayaamaahaatmya). kavyavaalaM tarpayaami // AVPZ 43.5.32 (tarpaNavidhi). kavyavaalo 'nalaH somo yamaz caivaaryamaa tathaa /16/ agniSvaattaa barhiSadaH somapaaH pitRdevataaH / aagacchantu mahaabhaagaa yuSmaabhii rakSitaas tv iha // naarada puraaNa 2.45.16cd-17 (gayaamaahaatmya). kavyavaahas tathaa somo yamaz caivaaryamaa tathaa / agniSvaattaa barhiSadaH somapaaH pitRdevataaH /12/ aagacchantu mahaabhaagaa yuSmaabhii rakSitaas tv iha / garuDa puraaNa 1.84.12cd-13ab (gayaamaahaatmya). kavyavaaho 'nalaH somo yamaz caivaaryamaa tathaa / agniSvaattaa barhiSada aajyapaaH pitRdevataaH /20/ aagacchantu mahaabhaagaa yuSmaabhii rakSitaas tv iha // agni puraaNa 115.20-21ab (gayaayaatraavidhi). kavyo 'si kavyavaahanaH // (MS 1.2.12 [21,16]) ManZS 2.2.4.8 (agniSToma, dhiSNya, anudeza, dakSiNaagni). kavyo 'si kavyavaahanaH // BharZS 12.15.11 (agniSToma, dhiSNya, anudeza, anvaahaaryapacana). ApZS 11.15.1 (agniSToma, anudeza, dakSiNaagni). HirZS 10.3 [1071,7] (agniSToma, dhiSNya, anudeza, dakSiNaagni). VaikhZS 14.13 [184,11-12] (agniSToma, dhiSNya, anudeza, anvaahaaryapacana). kavyo 'si havyasuudanaH // ZankhZS 6.12.9 (agniSToma, anudeza, zaamitra). kazakaaya tvaa paridadaami / antakaaya tvaa paridadaami / aghoraaya tvaa paridadaami / yamaaya tvaa paridadaami / gadaaya tvaa paridadaami / makhaaya tvaa paridadaami / vazinyai tvaa paridadaami / pRthivyai tvaa paridadaami / adbhyas tvaa paridadaami / oSadhiibhyas tvaa paridadaami / vanaspatibhyas tvaa paridadaami / vizvebhyas tvaa bhuutebhyaH paridadaami / sarvebhyas tvaa devebhyaH paridadaami / sarvaabhyas tvaa devataabhyaH paridadaami / AgnGS 1.1.3 [9,13-19] (upanayana). (see takSakaaya tvaa paridadaami ... .) kaze me paapo gandhaH // BaudhZS 2.5 [39,8] (vinidhi). kazyapas tRpyataam // bhaviSya puraaNa 2.2.14.5a (agnikarmavidhi). kas ta uSaH // (RV 1.30.20a) ZankhZS 6.5.2 (agniSToma, praataranuvaaka, uSas section in gaayatrii). kastuuriikunkumaaktaM ca sugandhi drutacandanam / suvaasitaM jaganmaatar gRhyataam anulepanam // brahmavaivarta puraaNa 2.64.69 (durgaapuujaa, SoDaza upacaaras, anulepana). kas tvaa kam upanaye 'sau kaaya tvaa paridadaami // KathGS 41.16 (upanayana). kas tvaa yunakti sa tvaa yunaktu // (TS 1.5.10.k) TS 1.6.8.4 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana, yajnayoga). BaudhZS 3.15 [85,15] (darzapuurNamaasa, yaajamaana, yajnayoga after the haviSkRt). ApZS 4.4.9 (darzapuurNamaasa, yaajamaana, yajnayoga). HirZS 6.1 [510,4] (darzapuurNamaasa, yaajamaana, yajnayoga). kas tvaa yunakti sa tvaa vimuncatu // (TS 1.6.6.o) BaudhZS 3.22 [94,4] (darzapuurNamaasa, yaajamaana, yajnavimocana). ApZS 4.16.10 (darzapuurNamaasa, yaajamaana, yajnavimocana). kasya brahmacaary asi // KathGS 41.16 (upanayana). ParGS 2.2.19 (upanayana). kasya brahmacaary asi kasmai tvaa kaaya tvaa kam upanayaamy // BharGS 1.7 [7,11-12] (upanayana). kasya brahmacaary asi praaNasya brahmacaary asi kas tvaa kam upanayate kaaya tvaa paridadaami // AzvGS 1.20.7 (upanayana). kaholaM tarpayaami // AVPZ 43.4.28 (tarpaNavidhi). kaaMso 'smitaa // agni puraaNa 62.5a (lakSmiipratiSThaavidhi). kaaMso 'smitaam // BodhGZS 3.5.1 (zriikalpa). HirGZS 1.6.11 [82,3] (zriikalpa). kaaMsye kaaMsyena pihito dadhimadhvaajyapuuritaH / madhuparko mayaaniitaH puujaarthaM pratigRhyataam // gaNeza puraaNa 1.49.36 (paarthivapuujaa of gaNeza). kaaka tvaM yamaduuto 'si gRhaaNa balim uttamam / yamalokagataM pretaM tvam aapyaayitum arhasi // zuddhikaumudii, p. 135 (Kane 4: 264, n. 594). kaakaaya kaakapuruSaaya vaayasaaya mahaatmane / tubhyaM baliM prayacchaami pretasya tRptihetave // zuddhikaumudii, p. 135 (Kane 4: 264, n. 594). kaancanaadivinirmaaNaM zriikaraM zriiyutaM sadaa / sukhadaM puNyadaM ratnabhuuSaNaM pratigRhyataam // deviibhaagavata puraaNa 9.26.68cd-69ab (saavitriipuujaavrata, bhuuSaNa). kaaNDarSiiMs tarpayaami // AgnGS 2.6.3 [97,14-15] (tarpaNa). kaaNDaat // (VS 13.20) agni puraaNa 58.23a (pratiSThaa). bhaviSya puraaNa 2.2.17.7a; 14b (taDaagaadividhi, adhivaasana); bhaviSya puraaNa 2.2.21.6a (taDaagaadividhi, saMkalpa); bhaviSya puraaNa 2.3.10.15c (raatripratiSThaa). padma puraaNa 5.104.65a (puraaNazravaNavidhi). kaaNDaat kaaNDa // (VS 13.20) viSNudharmottara puraaNa 3.98 [362b,9] (pratiSThaavidhi, maNDapa); viSNudharmottara puraaNa 3.99 [363,6] (pratiSThaavidhi). kaaNDaat kaaNDaat // (VS 13.20) HirGZS 1.3.2 [20,25] (kumbhasthaapana, he puts a duurvaa at the mouth of the kumbha). viSNudharmottara puraaNa 3.98 [362b,9] (pratiSThaavidhi, maNDapa). kaaNDaat kaaNDaat prarohantii // (VS 13.20) AgnGS 1.2.2 [16,16] (utsarjana). BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,9] (mRttikaasnaana). kaaNDaat kaaNDaat prarohantii puruSaH paruSas pari evaa no duurve pratanu sahasreNa zatena ca // JZPad 35,4-5. kaaNDaadi. AVPZ 46.2.4 (uttamapaTala). kaaNDottama. AVPZ 46.2.4 (uttamapaTala). kaataraakSo yajurvedas traiSTubho viSNudaivataH kaazyapeyas tu viprendra Rtvik tvaM me makhe bhava // JZPad 25,11-12. kaatyaayanii priiyataaM mama sarvadaa // devii puraaNa 33.55cd (deviivrata/durgaavrata, worship of kaatyaayanii on zraavaNa, zukla, aSTamii). kaatyaayanyai namaH // bhaviSya puraaNa 4.26.14d (anantatRtiiyaavrata, angapuujaa, ziras). matsya puraaNa 62.14d (anantatRtiiyaavrata, angapuujaa, ziras). padma puraaNa 1.22.76d (anantatRtiiyaavrata, angapuujaa, ziras). kaatyaayanyai vidmahe kanyaakumaaryai dhiimahi / tan no durgaa pracodayaat // linga puraaNa 2.48.26 (pratiSThaavidhi). kaa naamaasi // ManGS 1.10.14 (vivaaha, the bridegroom asks the name of the bride). kaantimaan api loke 'smin sarvajnaH priyadarzanaH / tvatprasaadaat somaruupin naaraayaNa namo 'stu te // varaaha puraaNa 57.11 (kaantivrata). kaama kaamaM me aavartaya // ManZS 9.5.5.10 (gonaamika, a rite for a pazukaama). kaamacaariiM zubhaaM kaantaaM vaaNacakrasvaruupiNiiM / kaamadaaM karuNodaaraaM kaaliiM saMpuujayaamy aham // HCV I,905,7-8. kaamaM kaamadughe dhukSva // (TS 4.2.5.t(a)) BaudhZS 10.25 [24,3] (agnicayana, kRSikarma, he looks at furrows). ApZS 16.19.5 (agnicayana, kRSikarma, he turns round toward right when he ploughs). kaamaM kaamaM maa aavartaya // MS 4.2.3 [24,8] (gonaamika, he pours down water on a bundle of darbha grasses after washing his hands). kaamato 'kaamato vaapi yat kRtaM niyamaarcane /15/ vidhinaa vighnalopena paripuurNaM tad astu me // agni puraaNa 36.15cd-16ab (pavitraaropaNa, viSNupuujaa, worship of viSNu before giving the pavitra). kaamadaM dhanadaM dharmyaM putradaM sukhadaM tava / aadityapriitaye dattaM pratigRhNaami maNDalam // bhaviSya puraaNa 4.44.6 (aadityamaNDalavidhi, mantra recited by a brahmin who receives). kaamadaM sukhadaM dharmyaM dhanadaM putradaM tathaa / sadaastu te pratiicchaami maNDakaM bhaaskarapriyam // bhaviSya puraaNa 1.82.19 (aadityavaaravrata, nandavidhi). kaamadas tvaM hi devaanaaM kaamavRkSas tataH smRtaH / mayaa saMpuujito bhaktyaa puurayasva manorathaan // bhaviSya puraaNa 4.178.31 (kalpavRkSadaanavidhi). kaamadaaM rajaniiM vizvaruupaaM SaSThiim upavartatu me dhanam / saa me kaamaa kaamapatnii SaSThii me dizataaM dhanam // ManGS 2.13.6 (SaSThiikalpa). kaamadeva namas te 'stu vizvamohanakaaraka / viSNor arthe viceSyaami kRpaaM kuru mamopari // padma puraaNa 6.84.5cd-6ab (madanakamahotsava). kaamadevamayaM suutraM saMkarSaNamayaM varam /11/ vidyaasaMtatisaubhaagyapradaM saMpradadaami te // agni puraaNa 37.11cd-12ab (pavitraaropaNa, pavitra of middle size). kaamadevo jagadyoniH sarvazaH prabhur iizvaraH / duHkhahartaa jagannaatho mangalaani dadaatu te // viSNudharmottara puraaNa 2.108.18 (paadodakasnaana). kaamadevyai namaH // bhaviSya puraaNa 4.26.12b (anantatRtiiyaavrata, angapuujaa, kaTi). kaam adhukSaH // TB 3.2.3.5 (darzapuurNamaasa, saaMnaayyadohana, he asks thus up to the third cow). kaam adhukSaH // (MS 1.1.3 [2,7]) ManZS 1.1.3.26 (darzapuurNamaasa, saaMnaayyadohana, he asks the milker about the name of the first cow). kaam adhukSaH // (TB 3.7.4.16) BaudhZS 1.3 [4,18; 19; 5,1] (darzapuurNamaasa, saaMnaayyadohana, he asks about the cow which the milker brings three times). kaam adhukSaH pra No bruuhi indraaya havir indriyam // (TB 3.7.4.16) BharZS 1.13.6 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu asks the milker). ApZS 1.13.3 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu asks the milker). HirZS 1.3 [97,18] (darzapuurNamaasa, saaMnaayyadohana, he asks the milker). kaam adhukSaH saa vizvaayuH (MS 1.1.3 [2,7]), saa vizvabhuuH (MS 1.1.3 [2,8]), saa vizvakarmaa (MS 1.1.3 [2,8]). MS 4.1.3 [4,16] (darzapuurNamaasa, saaMnaayyadohana). kaamadhenusamudbhuutaM sarveSaaM jiivanaM param / paavanaM yajnahetus te payaH snaanaarthaM arpitam // gaNeza puraaNa 1.49.30 (paarthivapuujaa of gaNeza). kaamapriye namaH // bhaviSya puraaNa 4.26.12d (anantatRtiiyaavrata, angapuujaa, uras). kaamam aavaahayiSyaami phalaM sarvasya kaaraNa / kaama ziighraM tvam abhyehi sarvapaaNihRdi sthita // viSNudharmottara puraaNa 3.105.52 (pratiSThaa). kaama veda te naama mado naamaasi // (MB 1.1.2ab) GobhGS 2.1.9 (vivaaha, suraa is poured on the head of the bride). kaamazriyai namaH // matsya puraaNa 62.12d (anantatRtiiyaavrata, angapuujaa, uras). kaamaH pratigrahiitaa kaamas samudram aavizat // (KS 9.9 [111,20-21]) KS 9.11 [114,13-14] (caturhotR, , pratigraha, praayazcitta). kaamasuukta. AVPZ 10.1.7 (bhuumidaana); AVPZ 20.4.1 (dhuurtakalpa); AVPZ 20.5.5 (dhuurtakalpa); AVPZ 46.7.4 (uttamapaTala). kaamasuuktena. AVPZ 39.1.9a (taDaagaadividhi). kaamas tat // AVPZ 46.2.6 (uttamapaTala). kaamaakhyaa paramaM tiirthaM kaamaakhyaa paramaM tapaH / kaamaakhyaa paramo dharmaH kaamaakhyaa paramaa gatiH /35/ kaamaakhyaa paramaM vittaM kaamaakhyaa paramaM padam // mahaabhaagavata puraaNa 76.35-36ab. kaamaakhyaayai ca vidmahe kaamezvaryai tu dhiimahi / mahaadevii pracodayaat // kaalikaa puraaNa 63.22 (tripuraapuujaavidhi). kaamaakhye tvam ihaagaccha yathaavan mama saMnidhau / puujaakarmaNi saaMnidhyam iha kalpaya kaamini // kaalikaa puraaNa 63.21 (tripuraapuujaavidhi). kaamaabhidrugdhaH // VaikhGS 4.1 [54,16] (sthaaliipaaka, sviSTakRt); VaikhGS 6.9 [95,7] (praayazcitta for an avakiirNin)). kaamaabhidrugdho 'smy abhidrugdho 'smi kaama kaamaaya svaahaa // JB 1.362 [149,31] (praayazcitta for an avakiirNin). TA 2.18 (praayazcitta for an avakiirNin). AgnGS 2.7.5 [111,9-10] (praayazcitta for an avakiirNin). ParGS 3.12.9 (praayazcitta for an avakiirNin). GautDhS 25.4b (praayazcitta for an avakiirNin). kaamaaya tvaa gRhNaami // (TS 1.6.1.q) BaudhZS 3.16 [87,14] (aajyagrahaNa, yaajamaana, anumantraNa when he pours aajya on the juhuu, upabhRt and dhruvaa from above). kaamaaya namaH // AVPZ 43.1.7 (tarpaNavidhi). kaamaaya svaahaa kaama kaamaaya svaahaa nairRtyai svaahaa rakSodevataabhyaH svaahaa // VasDhS 23.3 (praayazcitta of the brahmacaarin for the maithuna and other emission). kaamaaya svaahaa manyave svaahaa // BharGS 3.12 [80.4] (vaizvadeva). kaamaavakiirNaH // VaikhGS 4.1 [54,16] (sthaaliipaaka, sviSTakRt); VaikhGS 6.9 [95,7] (praayazcitta for an avakiirNin). kaamaavakiirNo 'smy avakiirNo 'smi kaama kaamaaya svaahaa // JB 1.362 [149,30-31] (praayazcitta for an avakiirNin). TA 2.18 (praayazcitta for an avakiirNin). AgnGS 2.7.5 [111,9] (praayazcitta for an avakiirNin). ParGS 3.12.9 (praayazcitta for an avakiirNin). GautDhS 25.4a (praayazcitta for an avakiirNin). kaamena tvaa pratigRhNaami kaamaitat te // (KS 9.9 [111,21]) KS 9.11 [114,14-15] (caturhotR, , pratigraha, praayazcitta). kaamezvari ihaagaccha saMmukhii bhava cezvari // kaalikaa puraaNa 64.70ab (kaamezvariipuujaavidhi). kaamezvari ihaagaccha saMmukhii bhava saMnidhau // kaalikaa puraaNa 64.72cd (kaamezvariipuujaavidhi). kaamezvari vidmahe tvaaM kaamaakhyaai ca dhiimahi / tan naH kubji pracodayaat // kaalikaa puraaNa 64.73 (kaamezvariipuujaavidhi). kaamezvariiM ca kaamaakhyaam kaamaruupanivaasiniim /34/ taatakaancanasamkaazaaM taam namaami surezvariim // mahaabhaagavata puraaNa 12.34cd-35ab. kaamo jajne // AVPZ 46.2.6 (uttamapaTala). kaamo bhuutasya bhavyasya samraaD eko viraajate / diipaH saMvatsaraM yaavat mayaayaM parikalpitaH / agnihotram avicchinnaM priiyataaM mama kezava // padma puraaNa 6.30.23cd-24. kaamo me priiyataam // bhaviSya puraaNa 4.132.46b (phaalgunapuurNimotsava); bhaviSya puraaNa 4.135.26b (madanamahotsava). kaamo 'yam // naarada puraaNa 1.122.8b (anangatrayodazii). kaamyaayai svaahaa // ManZS 9.5.5.7 (gonaamika, a rite for a pazukaama). ManZS 9.5.6.18 (gonaamika, a rite for a pazukaama). kaamyaayai svaahaa zravyaayai svaahelaandaayai svaahaa // MS 4.2.1 [22,9-10] (gonaamika, a rite for a pazukaama). kaaraH vikaaraH akaaraH sakaaraH SakaaraH chandas triruupaH kSaram akSaradhRtiruupaH / aruupam iti namaH puruSottamaaya // varaaha puraaNa 183.9. kaariirii? HirGZS 1.6.27 [92,13] (anaavRSTizaanti). kaarttikaazvinayor viSNo dvaadazyoH zuklayor aham / mriye yady antaraale tu vratabhango na me bhavet // garuDa puraaNa 1.122.4. kaarttikaazvinayor viSNor yaavad utthaanakaM tava / mriye yady antaraale 'haM vratabhango na me bhavet // agni puraaNa 204.5. kaarttike kRttikaabhe 'hni maasanakSatragaM hariM / zaaMbhavaayaniiyavratakaM kariSye bhukimuktidam // agni puraaNa 196.10 (maasanakSatravrata*). saMkalpa. kaarttike 'haM kariSyaami praataHsnaanaM janaardana / daamodarasya priityarthaM raadhayaa paapanaazanam // padma puraaNa 4.21.8cd-9ab (kaarttikavrata). kaarttike 'haM kariSyaami praataHsnaanaM janaardana / priityarthaM tava deveza daamodara mayaa saha // skanda puraaNa 2.4.4.4 (kaarttikavrata). kaarpaasajaM ca kRmijaM vasanaM devi gRhyataam // deviibhaagavata puraaNa 9.42.17cd (lakSmiipuujaa). kaaryaaNaaM kaaraNaM puurvaM vacasaaM vaacyam uttamam / yoginaaM paramaa siddhiH paramaM te padaH viduH // Rgvidhaana 3.180 (puruSasuuktavidhaana). kaarSir asi // (TS 1.3.13.i(a)) TS 6.4.3.4 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he causes dirt of the water to flow away). BharZS 13.4.10 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, removes the rest of aajya with a blade of grass). ApZS 12.5.10 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he removes the offered aajya with darbha blades from the water which is drawn from a river in the morning). HirZS 8.1 [792,24] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the adhvaryu causes the offered aajya with darbha blades to flow out). kaarSir asi // JZPad 46,10. kaarSir asi samudrasya tvaakSityaa unnayaami sam aapo adbhir agmata sam oSadhiir oSadhiiH // JZPad 43,23-24; 63,6-7. kaarSir asy apaapaaM mRdhram // (TS 1.3.13.i) BaudhZS 7.3 [203,7] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he removes the offered aajya with the maitraavaruNacamasa from the water which is drawn from a river in the morning). kaarSy asi // (MS 1.3.1 [29,9]) ManZS 2.3.2.17 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, drawing!, he causes the aajya offered on the river to flow away with darbhas). kaaladezodbhavaM pakvaphalaM vai laDDukaadikam / paramaannaM ca miSTaannaM naivedyaM devi gRhyataam // brahmavaivarta puraaNa 2.55.35 (raadhaapuujaapaddhati). kaalam aavaahayiSyaami devaM saavayavaM zubham / aagaccha bhagavan kaala devadeva janaardana // viSNudharmottara puraaNa 3.103.53cd-54ab (pratiSThaa). kaalam aavaahayiSyaami sarvatraahatapuujitam / kaalaabhyehi mahaabhaaga sarvasattvabhayaMkara // viSNudharmottara puraaNa 3.105.29 (pratiSThaa). kaalasuukta. AVPZ 10.1.7. kaalaatmanaa tvayaa deva yad dRSTaM maamake vidhau / kRtaM kliSTaM samutsRSTaM kRtaM guptaM ca yat kRtam // tad astu kliSTam akliSTaM kRtaM kliSTam asaMskRtam / sarvaatmanaamunaa zambho pavitreNa tvadicchayaa // agni puraaNa 79.8-9 (pavitraaropaNa, he gives a pavitra to the fire of guru). kaalaatmanaa tvayaa deva yad dRSTaM maamake vidhau / kRtaM kliSTaM samutsRSTaM hutaM guptaM ca yat kRtam / sarvaatmanaatmanaa zambho pavitreNa tadicchayaa / puuraya puuraya makhavrataM tanniyamezvaraaya sarvatattvaatmakaaya sarvakaaraNapaalitaaya oM haaM hiiM huuM haiM hauM zivaaya namaH // garuDa puraaNa 1.42.21cd-23 (pavitraaropaNa). kaalaatmaa sarvabhuutaatmaa vedaatmaa vizvatomukhaH / yasmaad agniinduruupas tvam ataH paahi prabhaakara // bhaviSya puraaNa 4.115.11 (aadityadinanaktavidhi). kaalaatmaa sarvabhuutaatmaa vedaatmaa vizvatomukhaH / yasmaad agniindraruupas tvam ataH paahi divaakaraH // matsya puraaNa 97.11 (aadityavaarakalpa). kaalaaya karaalaaya namaH svaahaa // AVPZ 36.9.4 (ucchuSmakalpa). kaalaaya dahanapataye pitRbhyaH svadhaa namaH // BaudhPS 3.2 [22,13] (pitRmedha, cremation). kaalaaya dahanaadhipataye pretaaya svadhaa namaH // GautPS 1.2.20 (pitRmedha). kaalaaya namaH // AVPZ 43.5.46 (tarpaNavidhi). HirGZS 1.2.12 [17,1] (rudrasnaanaarcanavidhi). ziva puraaNa 6.7.74c (deviipuujaa). kaalaaya vaaM jaitriyaaya vaam audbhettriyaaya vaam annaadyaaya vaam avanenije sukRtaaya vaam // ApZS 6.20.2 (agnyupasthaana, washing of the hands as the substitute of the agnyupasthaana, he washes his hands). kaalaaya svaahaa // AVPZ 66.3.2 (gozaanti). kaali karaali kumbhaaNDi zankhini kamalaakSi hariiti harikezi zriimati hari haripingale, lambe pralambe kaalapaaze kaalazodari yamaduuti yamaraakSasi bhuutagrasani pratiicchatha maaM, gandhaM puSpaM dhuupaM baliM ca daasyaami, rakSatha mama sagaNaparivaaraaNaaM sarvasattvaanaaMs ca sarvabhayopadravebhyaH, jiivatu varSazataM pazyatu zaradaazataM, sidhyantu me mantrapadaaH svaahaa. mahaamaayuuriividyaaraajnii [2.9-13]. kaali kaali // garuDa puraaNa 1.133.17a (durgaapuujaa, balidaana of a buffalo ana a goat). devii puraaNa 22.14c (durgaapuujaa, balidaana). kaali kaali vajrezvari lauhadaNDaayai namaH // agni puraaNa 185.11cd (durgaapuujaavrata). kaalikaa puraaNa 67.30 (balidaana) ("dviH kaaliiti tato devyaa vajrezvaripadaM tataH / tato 'nu lauhadaNDaayai namaH zeSe tu yojayet /30/") kaalii kaalayate sarvaM brahmaaNDaM sacaraacaram / kalpaantasamaye yaa taaM kaalikaaM puujayaamy aham // deviibhaagavata puraaNa 3.26.57 (navaraatravrata, kumaariipuujana). kaa lii maa ra (=) ra maa lii kaa, lii na mo kSa (=) kSa mo na lii / maa mo de ta (=) ta de mo maa, ra kSa ta ttva (=) ttva ta kSa ra // zaaradaatilaka 24.24: prapancasaara 13.55. kaale dhuupapradaanena sapuSpair balikarmabhiH / lokaas tvaaM puujayiSyanti tato yaasyasi nirvRtim // saamba puraaNa 30.20cd-21ab. kaaleSv api ca sarveSu dikSu sarvaasu caacyuta / zariire ca gataz caasi vartate me mahad bhayam // Rgvidhaana 3.182 (puruSasuuktavidhaana). kaavyayor aajaaneSu kratvaa dakSasya duroNe / rizaadasaa sadhasya aa // ZankhZS 7.10.11 (agniSToma, pra'ugazastra, the third puroruc). kaazapuSpapratiikaaza agnimaarutasaMbhava / mitraavaruNayoH putra kumbhayone namo 'stu te // agni puraaNa 206.5cd-6ab (agastyaarghyadaana). bRhaddharma puraaNa 1.16.60 (agastyaarghyadaana). bhaviSya puraaNa 4.118.69 (agastyaarghyavidhi). garuDa puraaNa 1.119.5 (agastyaarghyavrata). narasiMha puraaNa 67.14 (agastyaarghyadaana). padma puraaNa 1.22.56 (agastyaarghyadaana). kaazapuSpapratiikaaza agnimaarutasambhava / mitraavaruNayoH putro kumbhayone namo 'stu te // garuDa puraaNa 1.119.5 (agastyaarghyavrata, a mantra for a zuudra or a woman). kaazapuSpapratiikaaza vahnimaarutasaMbhava / mitraavaruNayoH putra kumbhayone namo 'stu te // matsya puraaNa 61.50 (agastyapuujaa). kaazaanaaM stambam aahara rakSasaam apahatyai / ya etasyai dizaH paraabhavann aghaayavo yathaa te naabhavaan punaH // AgnGS 3.8.3 [165,2-4]. kaazyapagotra devadatta // 3.3 [168,8] (pitRmedha); 3.15 [173,8] (naaraayaNabali). kaazyapagotra devadatta eSa piNDas tvaam upatiSThaam // 3.5 [168,27-28] (pitRmedha). kaazyapagotra devadatta pratheme 'hany apaam anjalis tvaam upatiSThaam // 3.4 [168,18-19] (pitRmedha). kaazyapagotra devadattaamuSminn ahany etad aamaM tvaam upatiSThaam // 3.6 [169,9-10] (pitRmedha). kaazyapagotra devadattaayaM te piNDaH // 3.15 [173,2] (naaraayaNabali). kaazyapagotraayaayaM te tilodakaanjaliH // 3.15 [173,10-11] (naaraayaNabali). kaazyapaayaatihrasvaaya RgyajuHsaamabhuuSita / tubhyaM vaamanaruupaayaakramate gaaM namo namaH // agni puraaNa 31.14 (apaamaarjanastotra). kaazyapeyo 'mRtaahartaa naagaarir viSNuvaahanaH / aprameyo duraadharSo raNe caivaarisuudanaH // viSNudharmottara puraaNa 2.160.11 (niiraajana). kaazyapeyo 'mRtaahartaa naagaarir viSNuvaahanaH / aprameyo duraadharSo raNe devaarisuudanaH // agni puraaNa 269.10cd-11ab (niiraajana). kaazyapeyo 'mRto jneyo naagaarir viSNuvaahanaH / aprameyo duraadharSo devazatruniSuudanaH // bhaviSya puraaNa 4.138.50 (durgaapuujaa, raajacihnapuujaa). kikkiTaa te manaH prajaapataye svaahaa kikkiTaa te praaNaM vaayave svaahaa kikkiTaa te cakSuH suuryaaya svaahaa kikkiTaa te zrotraM dyaavaapRthiviibhyaaM svaahaa kikkiTaa te vaacaM sarasvatyai svaahaa // (TS 3.4.2.b(b)) BaudhZS 14.15 [179,11-14] (ajaa vazaa kalpa). kiM cedadhaatu // garuDa puraaNa 1.48.22a (pratiSThaa).? kitavaasaH // AgnGS 2.5.10 [89,18] (vRSTikaama). BodhGZS 4.4.8 (taDaagaadividhi). HirGZS 1.5.1 [50,8-9] (goprasavazaanti). kim it te viSNo paricakSyam // BodhGZS 3.7.5 (viSNukalpa). kim it te viSNo paricakSyaM bhuut // (TS 2.2.12.t(a)) BaudhZS 28.2 [346,15-16] (pavitreSTi, yaajyaa of viSNu zipiviSTa). (RV 7.100.6a) AzvGPA 17 [249,12] (pavitreSTi, yaajyaa of viSNu zipiviSTa). kiM pazyasi // GobhGS 2.7.10 (siimantonnayana, he causes a pregnant woman to look at kRsara and asks her). KhadGS 2.2.26 (siimantonnayana). BharGS 1.21 [22,1] (siimantonnayana). BodhGS 1.8.6 (naapitakarma, the husband and wife asks a brahmacaarin). kiM pibasi kiM pibasi // AzvGS 1.13.3 (puMsavana). kiMpuruSe me rodaH // BaudhZS 2.5 [40,5-6] (vinidhi). kiraNaa dhuutapaapaa ca puNyatoyaa sarasvatii / gangaa ca yamunaa caiva pancanadyaH punantu maam // skanda puraaNa 2.4.4.9 (snaanavidhi in kaarttika). kiiTaaH patangaa mazakaaz ca vRkSaa jale sthale ye vicaranti jiivaaH / dRSTvaa pradiipaM ca janmabhaagino bhavantu nityaM zvapacaa hi vipraaH // skanda puraaNa 2.4.35.41 (tripurotsava, diipadaana) kiiTaaH patangaa mazakaaz ca vRkSaa jale sthale ye vicaranti jiivaaH / dRSTvaa pradiipaan hi te 'pi janminaH punaz ca muktiM hi labhanta eva ca // naarada puraaNa 1.124.58 (tripurotsava, diipadaana, mantra?). kiirtimuule eramuule eraNDamuule samantamuule aDanaaDe kuzanaaDe itte mitte paaru aDakaa maraDakaa ilikizi godohikaa udvandhamaabhi bhinne medaa namo buddhaanaam. mahaamaayuuriividyaaraajnii [14.12-14]. kiirtir lakSmiir dhRtir medhaa puSTiH zraddhaa kriyaa tathaa / buddhir lajjaa vapuH zaantis tuSTiH siddhiz ca paarthiva / etaas tvaam abhiSincantu dharmapatnyaH samaagataaH // viSNudharmottara puraaNa 2.22.12cd-13 (raajaabhiSeka). kiirtir lakSmiir dhRtir medhaa puSTiH zraddhaa kriyaapatiH / buddhir lajjaa vapuHzaantis tuSTikaantiz ca maataraH / etaas tvaam abhiSincantu dharmapatnyah samaagataaH // matsya puraaNa 93.53 (grahazaanti). kiirtir lakSmiir dhRtir medhaa puSTiH zraddhaa kriyaa matiH /214/ buddhir jallaa vapuH zaantis tuSTiH kaantiz ca maataraH / etaas tvaam abhiSincantu devaptnyaH samaahitaaH // bhaviSya puraaNa 2.2.20.214cd-215 (taDaagaadividhi). kiirtir lakSmiir dhRtir medhaaH puSTiH zraddhaa kriyaa matiH / buddhir lajjaa zaantipuSTii kaantis tuSTiz ca maataraH /45/ etaas tvaam abhiSincantu dharmapatnyaH samaagataaH // bhaviSya puraaNa 4.141.45-46ab (navagrahaayutahomavidhi). kiirtisaMtatividyaadisaubhaagyaarogyavRddhaye / nairmalyabhuktimuktyarthaM kurve vratapate vratam // agni puraaNa 175.44 (mantra collection of the puujaa). kiirtis tiSThatu me devaaz ciraaya dharaniitale /287/ tvatprasaadaan mahaabhaaga naagaraaja namo 'stu te // bhaviSya puraaNa 2.2.20.287cd-288ab (taDaagaadividhi). kukRtaM yat kRtaM kiMcid ajnaanaaj jnaanato 'pi vaa / praayazcittaM kRtaM deva mamaagrghyaz ca prahRhyataam // skanda puraaNa 6.162.50 (purazcarasaptamiivrata, arghya). kukkuTo 'si madhujihvaH // (VS 1.16.a(a)) HirZS 1.5 [127,16] (darzapuurNamaasa, phaliikaraNa, he takes a stone to beat the dRSad and upala, the third alternative mantra). kunkumena samaalabdhe candanena vilepite / bilvapatrakRtaamaale durge 'haM zaraNam gataH // bhaviSya puraaNa 4.138.94 (durgaapuujaa). kucarudram ? HirGZS 1.2.10 [14.9] (mahaadevaparicaryaa). kucarudreNa ? HirGZS 1.2.10 [14.13] (mahaadevaparicaryaa). kujanmaprabhavo 'pi tvaM mangalaH paThyase budhaiH / amangalaM nihatyaazu sarvadaa yaccha mangalam // bhaviSya puraaNa 4.113.17 (grahanakSatravrata). kujaaya lohitaangaaya grahamadhyasthitaaya ca / kaarttikeyaanuruupaaya suruupaaya namo namaH // skanda puraaNa 5.1.37.49 (angaarakacaturthiivrata). kuTarur asi // (MS 1.1.6 [3,14]) ManZS 1.2.2.17 (darzapuurNamaasa, phaliikaraNa, the aagniidhra takes a stone). kuTarur asi madhujihvaH // (MS 1.1.6 [3,14]) ApZS 1.20.2 (darzapuurNamaasa, phaliikaraNa, the aagniidhra takes a stone). HirZS 1.5 [127,16] (darzapuurNamaasa, phaliikaraNa, he takes a stone to beat the dRSad and upala, the second alternative mantra). kuDyastambhagavaakSaaDhyaM maNimaNDitatoraNam / padmaraagamahaaniilavajravaiDuuryabhuuSitam // bhaviSya puraaNa 4.18.26 (rambhaatRtiiyaavrata). kutsasuukta. AVPZ 19b.4.1 (brahmayaaga). kuberavaasataH saumyaa prakhyaataa tvam atha-uttaraa // bhaviSya puraaNa 4,64,35ab. kubjikaa tripuraa gaurii candrikaa viSahaariNii // agni puraaNa 296.19ab (pancaangarudravidhaana). kumaaraM maataa yuvatiH samubdhaM guhaa bibharti na dadaati pitre aniikam asya na minaj janaasaH purah pazyanti nihitam aratau // JZPad 73,3-4. kumaaraz cit pitaraM vandamaanam // AzvGPZ 2.8 [158,5] (grahayajna); AzvGPZ 2.10 [159,20]. kumaarasya ca tattvaani yaa sRjaty api liilayaa / kaadiin api devaaMs taaM kumaariiM puujayaamy aham // deviibhaagavata puraaNa 3.26.53 (navaraatravrata, kumaariipuujana). kumaaryaaM me 'laMkaaraH // BaudhZS 2.5 [39,11] (vinidhi). kumudaa maadhavii gaurii rambhaa bhadraa jayaa zivaa / umaa ratiH satii mangalaa ratilaalasaa ... priiyataam // matsya puraaNa 63.21-22ab (rasakalyaaNiniitRtiiyaa). kumudaa maadhavii gaurii rambhaa bhadraa jayaa zivaa / umaa zacii satii .. mangalaa ratilaalasaa / ... priiyataam // bhaviSya puraaNa 4.26.60-61b. kumudaa maadhavii rambhaa subhadraa ca zivaa jayaa / lalitaa kamalaanangaa mangalaa ratilaalasaa ... priiyataam // padma puraaNa 1.22.126-127b (rasakalyaaNiniitRtiiyaa). kumudaa vimalaanantaa bhavaanii vasudhaa zivaa / lalitaa kamalaa gaurii satii rambhaatha paarvatii / ... priiyataam // bhaviSya puraaNa 4.26.31-32b (anantatRtiiyaavrata). matsya puraaNa 62.30-31ab (anantatRtiiyaavrata). kumudaa vimalaa nandaa bhavaanii vasudhaa zivaa / lalitaa kamalaa gaurii satii rambhaa paarvatii ... priiyataam // padma puraaNa 1.22.95-96ab (anantatRtiiyaavrata). kumudairaavaNau padmaH puSpadanto 'tha vaamanaH / supratiiko 'njanaH saarvabhaumo 'STau devayonayaH // bhaviSya puraaNa 4.180.29 (gajarathadaana). kumudairaavaNau padmaH puSpadanto 'tha vaamanaH / supratiiko 'njano niila ete 'STau devayonayaH // bhaviSya puraaNa 4.138.52 (durgaapuujaa, raajacihnapuujaa); viSNudharmottara puraaNa 2.160.13 (niiraajana). kumudairaavaNau padmaH puSpadanto 'tha vaamanaH / supratiiko 'njano niilaH paantu tvaaM sarvataH sadaa // viSNudharmottara puraaNa 2.22.98cd-99ab (raajaabhiSeka). kumudairaavaNau padmaH puSpadanto 'tha vaamanaH / suprasiito 'njano niilo hy ete 'STau devayonayaH // agni puraaNa 269.14 (niiraajana). kumbhasuukta. garuDa puraaNa 1.48.63b; 1.48.82d (pratiSThaa). kuru // GobhGS 4.2.36 (anvaSTakya). viSNu smRti 73.12 (zraaddha). naarada puraaNa 1.28.47d (zraaddha). matsya puraaNa 17.25b (zraaddha). kuru kuru muru muru mahaa munca mahaa munca vidu vidu namaH svaahaa // AVPZ 36.1.14. tantric. (ucchuSmazikhaa) kuruta // ManZS 9.5.6.6 (gonaamika, madhuparka). BaudhZS 17.44 [325,14] (madhuparka). KauzS 92.17 (madhuparka). ZankhGS 2.15.2 (madhuparka). GobhGS 4.10.22 (madhuparka). KhadGS 4.4.20 (madhuparka). JaimGS 1.19 [19,4] (madhuparka). BharGS 2.23 [56,4-5], 2.24 [57,17] (madhuparka). HirGS 1.4.7, 27 (madhuparka). AgnGS 2.6.6 [102.7] (madhuparka). ParGS 1.3.30 (madhuparka). kurudhvaM maa caivaM punaH // ParGS 3.10.14 (pitRmedha, udakakriyaa). kurudhvam // ParGS 3.10.15 (pitRmedha, udakakriyaa). garuDa puraaNa 2.4.72a (pretakalpa, udakakriyaa). kuru madhu(naH kuhvaa saMsRjaami vardhamaanaa (var. avasthamaanaa) padaan aparaM jyotir nayataam indunendo 'numatyaa) // VaikhGS 5.3 [73,8] (pitRmedha, dahanavidhi). Caland's n. 11. kuruSva // VaikhGS 4.3 [56,11] (aSTakaa, zraaddha). AVPZ 44.3.7 (zraaddhavidhi). ParGSPZ [456,26] (zraaddha). yaajnavalkya smRti 1.236c (zraaddha). agni puraaNa 117.16a (zraaddha), agni puraaNa 163.10a (zraaddha). brahmaaNDa puraaNa 2.11.108a (zraaddha). brahma puraaNa 219.62d (zraaddha). garuDa puraaNa 1.218.8b (zraaddha), garuDa puraaNa 1.218.11b, 14f (zraaddha). kuurma puraaNa 2.22.44c (zraaddha). maarkaNDeya puraaNa 28.46d (zraaddha). naarada puraaNa 1.28.47c (zraaddha). saura puraaNa 19.21b (zraaddha). viSNudharmottara puraaNa 1.140.17d (zraaddha). kulale me maMsyaa // BaudhZS 2.5 [39,9] (vinidhi). kulaayanii(>kulaayinii??) (?) // bhaviSya puraaNa 2.2.14.63c (agnikarmavidhi). kulinge me kSavathuH // BaudhZS 2.5 [40,4-5] (vinidhi). kule mama mahaadeva bhajanaM te 'stu sarvadaa / maa bhuut tasya kule janma yatra tvaM na hi devataa // ziva puraaNa 4.38.81 (zivaraatrivrata). kuvit su naH // (RV 8.75.11a) ZankhZS 3.5.4 (praayazcitta when his fire comes in contact with forest fire, puronuvaakyaa to agni saMvarga). kuvit su no gaviSTaye // (RV 8.75.11a) AB 7.7.1 (praayazcitta, agnihotra, when his fires burn together with the fire of the village, puronuvaakyaa to agni saMvarga). kuvid anga // ApZS 19.2.8 (carakasautraamaNii, drawing of suraa). VaikhZS 11.3 [124,3] (sautraamaNii, drawing of suraa). kuvid anga yavamantaH // BaudhZS 17.34 [312,10; 14; 18] (sautraamaNii, drawing of suraa). kuvid anga yavamanto yavaM cid yathaa daanty anupuurvam viyuuya ihehaiSaakRNuhi bhojanaani ye barhiSo nama uktiM yajanti // JZPad 31,5-6 48,19-21; 66,13-15. kuvidaNDa. bhaviSya puraaNa 2.2.21.124d (taDaagaadividhi). kusumazarazariiraspardhinaH kaamaruupaa vividhasurabhivastrasragviNo 'sahyaviiryaaH / pavanasadRzavegaa maanino nityahRSTaas taruNadinakaratviTspardhitejo dadhaanaaH // yogayaatraa 6.22 (balyupahaaraadhyaaya). kusumaiH paarijaataadyair gandhaadyair api kezavaH / tvayaa vinaa naiti tRptiM cinomi tvaam ataH zubhe // padma puraaNa 7.24.38cd-39ab (tulasiidhaatriimaahaatmya). kuhuuM deviim // (AV 7.47) VaitS 1.16 (darzapuurNamaasa, parigrahaNa of the devataas, of kuhuu). kuhuuM deviim // (AV 7.47.1) AVPZ 32.19 (patniivantagaNa). kuhuum aham // VaikhGS 1.16 [16,13] (prakRti of the gRhya ritual). kuhuum ahaM subhagaaM vidmanaapasam asmin yajne suhavaaM johaviimi / saa no dadaatu zravaNaM pitRRNaaM tasyaas te devi haviSaa vidhema svaahaa // AgnGS 2.1.5 [50,13-14] (jaatkarma). kuhuur devaanaam // VaikhGS 1.16 [16,13] (prakRti of the gRhya ritual). kuhvaa ahaM devayajyayaa puSTimatii pazumatii bhuuyaasam // ApZS 4.13.3c (darzapuurNamaasa, yaajamaana, patniisaMyaaja, anumantraNa of the patnii). kuhvaa ahaM devayajyayaa puSTimaan bhuuyaasam // ApZS 4.13.2c (darzapuurNamaasa, yaajamaana, patniisaMyaaja, anumantraNa). kuhvai svaahaa // VaikhGS 3.7 [40,12] (vivaaha, vaizvadeva). kuupyaabhyaH svaahaa // VaikhGS 1.4 [5,2] (tarpaNa). kuupyaabhyaH svaahaa / adbhyaH svaahaa // AgnGS 2.4.3 [62,10]. BodhGZS 4.4.8 (taDaagaadividhi). kuurcaH // BodhGS 1.2.15 (madhuparka). HirGS 1.4.10 (madhuparka). kuurmam aavaahayiSyaami dhRtamandaraparvatam / ehy ehi bhagavan kuurma zyaamotpattikaraacyuta // viSNudharmottara puraaNa 3.106.92cd-93ab (pratiSThaa). kuurmaaya namaH // bhaviSya puraaNa 2.2.20.269a (taDaagaadividhi). kuurme me 'ngaromaH // BaudhZS 2.5 [39,3-4] (vinidhi). kuuzmaaNDa. vedic? HirGZS 1.6.27 [92.15] (anaavRSTizaanti). viSNudharmottara puraaNa 3.111 [373a,17] (pratiSThaa, bRhatsnapana). kuuzmaaNDaaya // bhaviSya puraaNa 1.29.16d (gaNapatikalpa). kuuSmaaNDaadaanaramyaM kuvalayakhaNDaiz ca dhaatukaabhadram / zarad iva harigatanidraM diipadinaM haratu vo duritam // bhaviSya puraaNa 4.140.72 (diipaavalii). kuuSmaaNDaani. viSNudharmottara puraaNa 1.147.5c (vRSotsarga). kuuSmaaNDi // viSNudharmottara puraaNa 3.100 [363a,15] (pratiSThaa). kuuSmaaNDii. AVPZ 46.7.4 (uttamapaTala). kuuSmaaNDaiH. VarZS 1.4.1.6 (agnyaadheya, brahmaudana). GautDhS 20.12. viSNu smRti 86.12 (vRSotsarga). kuuSmaaNDya. BodhGPbhS 1.8.7 (zraaddha on the tenth day after the vivaaha). kRNuta dhuumam // (AV 11.1.2a) KauzS 60.22 (savayajna, he recite it when smoke appears). kRNuSva paajaH // (raakSoghna) BodhGZS 1.15.6 (pratisarabandha). HirGZS 1.3.9 [28,8] (pratisarabandha); HirGZS 1.5.1 [50,4] (goprasavazaanti); HirGZS 1.5.2 [51,3] (muulanakSatrajananazaanti); HirGZS 1.6.2 [76,20] (gRhazaanti). JZPad 55,22. kRNuSva paajaH // (TS 1.2.14.a-p) ApZS 19.18.16 (kaamyeSTi for a rakSobhaya, (fifteen) saamidheniis). kRNuSva paajaH prasitim // (raakSoghna) BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [26,30] (udakazaanti). kRNuSva paajaH prasitiM na pRthiviim // (TS 1.2.14.a(a)) AgnGS 2.3.5 [58,18] (kautuka). BaudhDhS 3.6.13 (yaavakavrata). kRNuSva paajaH prasitiM na pRthviim // (TS 1.2.14.a-p) BaudhZS 13.3 [121,13] (kaamyeSTi for a rakSobhaya, fifteen saamidheniis). kRtaM yadi mayaa praaptaM zraddhayaa vaa gaNezvara / uttiSTha sagaNaH saadho yaahi bhadraM prasiidatom // BodhGZS 3.10.9 [311,11-12] (vinaayakakalpa). HirGZS 1.3.1 [20,19-20] (kumbhasthaapana), HirGZS 1.6.16 [86.2-3] (yadi instead of yaahi) (vinaayakakalpa, visarjana). kRtaM tiirthaM suprapaaNaM zubhaspatii / sthaaNuM patheSTaam apa durmatiM hanat // BodhGS 4.2.14 (praayazcitta). kRtam // padma puraaNa 1.15.287a (brahmacaaridharma). kRtaantaaya namaH // AVPZ 43.5.51 (tarpaNavidhi). kRtaantaaya namaH svaahaa // AVPZ 36.9.5 (ucchuSmakalpa). kRtaaya namaH // AVPZ 43.5.50 (tarpaNavidhi). kRteyaM devadeveza jayaa naameti saptamii / mayaa tava prasaadena dhanyaa paapaharaa zivaa // bhaviSya puraaNa 1.96.28 (jayaasaptamiivrata). kRttikaa rohiNii devii ilvalaabaahur eva ca / punarvasuz ca tiSyaz ca tathaazleSaa ca paarthiva / maghaa ca phaalgunii puurvaa tathaivottaraphaalgunii / hastiz citraa tathaa svaatir vizaakhaa ca naraadhipa / anuraadhaa tathaa jyeSThaa muulaM ca vasudhaadhipa / aaSaaDhaa ca tathaa puurvaa tathaiva nRpa cottaraa / abhijic ca tathaazvattho dhaniSThaa ca naraadhipa / tathaa zatabhiSak caiva puurvaa bhaadrapadaa ca yaa / uttaraa revatii raajann azvinii bharaNii tathaa / etaas tvaam abhiSincantu somapatnyaH samaagataaH // viSNudharmottara puraaNa 2.22.20-24 (raajaabhiSeka). kRtyaaduuSaNa. AVPZ 17.2.2 (niiraajana); AVPZ 18.1.14; AVPZ 33.6.1. kRtyaaduuSaNamantraiH. AVPZ 33.5.5 (ghRtakambala). kRtvaa vaamanakaM ruupam RgyajuHsaamagarbhakam / mohayitvaadbhutaM ruupaM tasmai maayaavine namaH // skanda puraaNa 2.2.44.12 (saaMvatsaravrata). kRtvaa suduSkaraM karma jaanataa vaapy ajaanataa / mRtyukaalaxx praapya naraH pancatvam aagataH // varaaha puraaNa 185.111 (antyakarma, zraaddha). kRpaaya namaH / kRpam aavaahayaami // Kane 5: 760 n. 1223. kRpaavan sarvabhuuteSu jagadaanandakaaraka / gRhaaNaarghyam imaM deva saMpuurNaphalado bhava // skanda puraaNa 5.1.60.44 (adhimaasavrata, arghyamantra). kRzaazvapatnii ca tathaa suprabhaa ca jayaa tathaa / astragraamas tayoH putro vijayaM vidadhaatu te // viSNudharmottara puraaNa 2.22.18 (raajaabhiSeka). kRSNa // padma puraaNa 5.80.4c (viSNupuujaa). viSNudharma 4.37c; 41c (sugatidvaadaziivrata); viSNudharma 88.34c. viSNudharmottara puraaNa 3.215.4c; 9c (sugatidvaadaziivrata). kRSNa kavyam idaM rakSa madiiyam // antyakarma-zraaddhaprakaaza [311,13] (paarvaNazraaddha). kRSNa kRSNa // padma puraaNa 5.80.4c (viSNupuujaa). skanda puraaNa 2.5.15.33c; 36a; 42a; 51d; 54d; 57d; 59d (religious acts in maargaziirSa); skanda puraaNa 7.4.25.52d (kRSNapuujaa in kaliyuga); skanda puraaNa 7.4.32.46a (dvaarakaamaahaamtya); skanda puraaNa 7.4.37.1ab; 2ab (dvaarakaamaahaatmya). kRSNa kRSNa kRpaalus tvam agatiinaaM gatir bhava / saMsaaraarNavamangaanaaM prasiida puruSottama /16/ padma puraaNa 6.42.16-17 (SaTtilaa ekaadaziivrata). kRSNa kRSNa kRpaalus tvam agatiinaaM gatir bhava / saMsaaraarNavamagnaanaaM prasiida madhusuudana // viSNudharma 4.40 (sugatidvaadaziivrata). viSNudharmottara puraaNa 3.215.7cd-8ab (sugatidvaadaziivrata). kRSNa kRSNa jagannaatha saMsaaraad uddharasva maam / naamagrahaNamaatreNa sarvaM paapaM harasva me // padma puraaNa 6.66.64cd-65ab (vaitaraNiivrata). kRSNa kRSNa namas tubhyaM gRhNiiSvedaM pavitrakam / pavitriikaraNaarthaaya varSapuujaaphalapradam // agni puraaNa 36.6 (pavitraaropaNa, viSNupuujaa, worship of viSNu(?)). kRSNa kRSNa prabho raama raama kRSNa vibho hare / traahi maaM sarvaduHkhebhyo samayaa saha maadhava // bhaviSya puraaNa 4.146.48 (aparaadhazatavrata). kRSNaH kRSNagalo devaH kRSNaajinadharas tathaa / taddaanaad dhuutapaapasya priiyataaM vRSabhadhvajaH // matsya puraaNa 206.22 (kRSNaajinadaana). kRSNaH kRSNamalo deva kRSNaajinavaras tathaa / tvaddaanaapaastapaapasya priiyataaM me namo namaH // bhaviSya puraaNa 4.188.10cd-11ab (kRSNaajinadaana). kRSNaM niyaanam // (RV 1.164.47a) skanda puraaNa 7.1.17.153c (suuryapuujaa). kRSNapriye namas tubhyaM vidarbhaadhipanandini / sarvakaamaprade devi gRhaaNaarghyaM namo 'stu te // skanda puraaNa 7.4.22.22. kRSNamaNinaa. viSNudharmottara puraaNa 3.111 [373a,11] (pratiSThaa, bRhatsnapana). kRSNam aavaahayiSyaami toyapuurNaambudacchavim / caaNuurabaladarpaghnaM kaMsaasuravinaazanam // viSNudharmottara puraaNa 3.106.123cd-124ab (pratiSThaa). kRSNam aavaahayiSyaami sajalaambudasaMnibham / kRSNaabhyehi mahaabhaaga devadeva jagatpriya // viSNudharmottara puraaNa 3.106.97cd-98ab (pratiSThaa). kRSNa viSNo mukundeti naaraayaNa janaardana / acyutaananta vizvaatman // skanda puraaNa 2.1.26.50cd-51a. kRSNazakunau me bhiirutaa // BaudhZS 2.5 [39,7-8] (vinidhi). kRSNasaara brahmamuurte brahmatejovivardhana / caturvedamayaM praajna prajnaaM dehi yazo mahat // kaalikaa puraaNa 67.62cd-63ab (balidaana). kRSNas tvaam abhirakSatu // skanda puraaNa 2.2.42.8b (makarasaMkraantivrata). kRSNa havyam idaM rakSa madiiyam // antyakarma-zraaddhaprakaaza [307,19] (paarvaNazraaddha). kRSNaajina. viSNudharmottara puraaNa 3.111 [373a,17] (pratiSThaa, bRhatsnapana). kRSNaajinena. viSNudharmottara puraaNa 3.111 [373a,10] (pratiSThaa, bRhatsnapana). kRSNaam aavaahayiSyaami svargalakSmiiM manoharaam / yaajnaseni tvam abhyehi lakSiikRtavasuMdhare // viSNudharmottara puraaNa 3.106.113cd-114ab (pratiSThaa). kRSNaaya // varaaha puraaNa 55.4c (zubhadvaadaziivrata). kRSNaaya namaH // agni puraaNa 188.13b (tiladvaadaziivrata) kRSNaaya vaasudevaaya haraye paramaatmane / praNataH klezanaazaaya govindaaya namo namaH // padma puraaNa 6.252.107 (kRSNacarita). kRSNaaya svaahaa // brahmavaivarta puraaNa 4.16.96ab (traimaasikanaamavrata). kRSNaaya svaahaa zvetaaya svaahaa // (TS 7.3.18(a)) BaudhZS 15.7 [212,2] (azvamedha, preparatory acts of the horse, azvaruupahoma). kRSNaa rajaaMsi patsutaH // (RV 8.43.6) ZankhZS 3.5.10 (praayazcitta when the house burns, puronuvaakyaa to agni kSamavat). kRSNaas tRpyantu // AVPZ 43.5.63 (tarpaNavidhi). kRSNo 'tra priiyataam // bhaviSya puraaNa 4.36.47d (naagapancamii). kRSNo daamodaro mama priiyataaM sarvadaa devo vizvaruupo harir mama daane ca bhojane caiva // varaaha puraaNa 55.18b-19a (zubhadvaadaziivrata). kRSNo me priiyataam // bhaviSya puraaNa 4.55.59d (janmaaSTamiivrata); bhaviSya puraaNa 4.72.41d (bhiiSmapancakavrata); bhaviSya puraaNa 4.73.16b (malladvaadaziivrata); bhaviSya puraaNa 4.81.6d (ulkaadvaadaziivrata); bhaviSya puraaNa 4.147.58d; 81d (kaancanapuriivrata). padma puraaNa 6.42.18d (SaTtilaa ekaadaziivrata); padma puraaNa 6.124.77d (bhiiSmapancakavrata). viSNudharma 34.6b (tiladvaadaziivrata). kRSNo rakSatu puurvasyaam aagneyyaaM devakiisutaH / yaamyaaM rakSatu daityaarir nairRtyaaM madhusuudanaH / vidikSu rakSatu zriimaan uurdhvaM ca zriidharaH prabhuH / adho rakSatu vizvaatmaa kuurmamuurtiH kRpaamayaH // padma puraaNa 7.11.80cd-82ab (aahnika, daily viSNupuujaa). kRSNo 'si // VaikhGS 1.10 [11.9-10] (prakRti of the gRhya ritual, prokSaNa of the idhma). kRSNo 'sy aakhareSThaH // (TS 1.1.11.a(a)) BharZS 1.5.14 (darzapuurNamaasa, idhmasaMnahana, he conceals the knot from the east to the west). ApZS 1.6.2 (darzapuurNamaasa, idhmasaMnahana, he binds them). HirZS 1.2 [90,6] (darzapuurNamaasa, idhmasaMnahana, he binds them). VaikhZS 3.5 [36,4-5] (darzapuurNamaasa, idhmasaMnahana, he binds the idhma). kRSNo 'sy aakhareSThaH // (TS 1.1.11.a(a)) ApZS 2.8.1 (darzapuurNamaasa, prokSaNa of the idhma). kRSNo 'sy aakhareSTho 'gnaye tvaa svaahaa // (TS 1.1.11.a) BaudhZS 1.13 [19,13-14] (darzapuurNamaasa, prokSaNa of the idhma). kRSNo 'sy aakhareSThaaH / (TS 1.1.11.a(a)) devapurazcarasa RdhyaasaM tvaa // VarZS 1.2.1.32 (darzapuurNamaasa, idhmasaMnahana, he puts the idhma on something on the ground). kRSyai kSemaaya rayyai poSaaya // ApZS 13.17.7 (agniSToma, yajnapuccha, haariyojana, the priests mutter it after eating haariyojana). kRSyai tvaa kSemaaya tvaa rayyai tvaa poSaaya tvaa // (TS 7.1.11.e) TB 3.8.3.6 (azvamedha, preparatory acts of the horse). kRSyai tvaa kSemaaya tvaa rayyai tvaa poSaaya tvaa pRthivyai19 tvaantarikSaaya tvaa dive tvaa sate tvaasate tvaadbhyas tvauSadhiibhyas tvaa20 vizvebhyas tvaa bhuutebhyaH // (TS 7.1.11.e) BaudhZS 15.7 [211,19-212,1] (azvamedha, preparatory acts of the horse, atiprokSaNa before wandering). ketuM kRNvan // AgnGS 2.5.1 [77.19] (grahazaanti). VaikhGS 4.14 [66.10] (grahazaanti). BodhGZS 1.16.22 (grahazaanti). HirGZS 1.3.10 [30.4-5] (grahazaanti); HirGZS 1.6.22 [90.1] (graamasya utpaatazaanti). bhaviSya puraaNa 2.2.20.91c (taDaagaadividhi). matsya puraaNa 93.37a (grahazaanti). skanda puraaNa 7.1.17.71 (suuryapuujaa). viSNudharmottara puraaNa 3.112 [373b.13-14] (pratiSThaavidhi). JZPad 45.24; 50.21; 52.4. ketuM kRNvann aketave // (RV 1.6.3a) (TS 7.4.20.h(a)) BaudhZS 15.24 [228.1] (chariot drive in the azvamedha). BodhGZS 4.20.5 (graamasya utpaatazaanti). zaantikalpa (1913) 15.9. AzvGPZ 2.8 [158.1-2] (grahayajna). Kane 5: 755 n.1213. ketuM kRNvann aketave pezo maryaa apezase / sam uSadbhir ajaayathaaH // zaantikalpa (1913) 15.10. JZPad 42.26-43.1; 61.25-26; 72.18-19. ketum aavaahayiSyaami ketuM sarvadisaukasaam / braahmaNyaM sarvadharmajnaM bhaktaanaam abhayapradam // viSNudharmottara puraaNa 3.104.55 (pratiSThaa). kena paarSNii // zaantikalpa (1913) 15.7. kenaajitaa // AVPZ 1.25.3 (nakSatrakalpa). kezava // viSNudharma 4.45b (sugatidvaadaziivrata). viSNudharmottara puraaNa 3.215.13b (sugatidvaadaziivrata). kezavaH kezihaa devaH sarvasaMpatpradaayakaH / paramaannadaanena mama syaad iSTasaadhakaH // bRhannaaradiiya puraaNa 16.11. kezavaH kezihaa devaH sarvasaMpatpradaayakaH / paramaannapradaanena mama syaad iSTadaayakaH // naarada puraaNa 1.17.21cd-22ab. kezavaH priiyataam // viSNudharma 86.8d. kezavanaaraayaNamaadhavagovindaviSNumadhusuudanatrivikramavaamanazriidharahRSiikezapadmanaabhadaamodaraaNaaM namo namaH // bhaviSya puraaNa 4.73.14. kezavaM tarpayaami // BodhGZS 2.14.8 (mahaapuruSaparicaryaavidhi); BodhGZS 3.20.5 (naaraayaNabali). HirGZS 1.2.9 [13,21] (mahaapuruSaparicaryaavidhi); HirGZS 1.3.12 [33,9]. kezavaM tarpayaami naaraayaNaM maadhavaM govindaM viSNuM madhusuudanaM trivikramaM vaamanaM zriidharaM hRSiikezaM padmanaabhaM daamodaraM tarpayaami // BodhGS 1.11.7 (viSNubali). HirGZS 1.3.15 [34,26-28] (viSNubali). kezavaM naaraayaNaM maadhavaM govindaM viSNuM madhusuudanaM trivikramaM vaamanaM zriidharaM hRSiikezaM padmanaabhaM daamodaraM tarpayaami // AgnGS 2.5.7 [85,15-17] (viSNubali). kezavaM naaraayaNaM maadhavaM govindaM viSNuM madhusuudanaM trivikramaM vaamanaM zriidharaM hRSiikezaM padmanaabhaM daamodaram (aavaahayaami) // VaikhGS 3.13 [44,16-18] (viSNubali). kezavaH pratigRhyataam // bhaviSya puraaNa 4.77.9d. kezavaadidvaadazanaamabhiH / AgnGS 2.4.10 [73,3] (devataaraadhana of viSNu). kezavaadimahaamuurtim acyutaM sarvadaayakam / aavaahayaamy ahaM devam aayuraarogyavRddhim // agni puraaNa 196.11 (maasanakSatravrata*). kezavaadiini naamaani. AgnGS 2.7.6 [112,17] (garbhaadhaana). kezavaadyair dvaadazanaamabhiH. VaikhGS 10.10 [140,5]. kezavaaya // AgnGS 2.4.10 [71,16] (devataaraadhana of viSNu); AgnGS 3.11.4 [179,18] (naaraayaNabali). kezavaaya namaH naaraayaNaH namaH maadhavaaya namaH // antyakarma-zraaddhaprakaaza [301,17] (paarvaNazraaddha). kezavaaya namas tubhyam // bRhannaaradiiya puraaNa 16.6a. naarada puraaNa 1.17.16c. kezavaaya svaahaa // AgnGS 3.11.4 [179,17] (naaraayaNabali). BodhGZS 3.17.5; BodhGZS 3.18.2 (sahasrabhojanasutyaavidhi); BodhGZS 3.20.7 (naaraayaNabali). HirGZS 1.3.12 [33,11]; 1.8.2 [118,23]; 1.8.3 [119,10] (sahasrabhojanasutyaavidhi). keziniiH // VaikhGS 3.15 [46,9] (jaatakarma, suutikaagnihoma). kezinii zvalominii kavakezaavakaaziny apeto nazyataam itaH svaahaa // KathGS 35.1 (jaatakarma, suutikaagnihoma). kezinii zvalominii khajaabojopakaazinii / apeta nazyataad itaH svaahaa // BharGS 1.23 [23,11-12] (jaatakarma, suutikaagnihoma). kezinii zvalominii bajaabojopakaazinii / apeta nazyataad itaH svaahaa // HirGS 2.1.17e (jaatakarma, suutikaagnihoma). kezinii zvalominiiH khajaapo 'jopakaazinii / apeta nazyataad itaH svaahaa // mantrapaaTha 2.13.10 (jaatakarma, suutikaagnihoma). kezinii svalominii khajaapojopakaazinii apeta nazyataad itaH svaahaa // AgnGS 2.1.3 [47,10-11] (jaatakarma, suutikaagnihoma). kailaasazikharasthaM ca paarvatiipatim uttamam /47/ yathoktaruupiNaM zaMbhuM nirguNaM guNaruupiNam / pancavaktraM dazabhujaM trinetraM vRSabhadhvajam /48/ karpuuragauraM divyaangaM candramaulinaM kapardinaM / vyaaghracarmottariiyaM ca gajacarmaambaraM zubham /49/ vaasukyaadipariitaangam pinaakaadyaayudhaanvitam / siddhayo 'Stau ca yasyaagre nRtyantiiha nirantaram /50/ jaya jayeti zabdaiz ca sevitaM bhaktapuujaiH / tejasaa duhsahenaiva durlakSyaM devasevitam /51/ zaraNyaM sarvasattvaanaaM prasannamukhapankajam / vedaiz zaastrair yathaa giitaM viSNubrahmanutaM sadaa /52/ bhaktavatsalam aanandaM zivam aavaahayaamy aham // ziva puraaNa 2.1.13.47cd-53ab (lingapuujaa). ko adya yunkte // BodhGS 3.6.3 (adbhutazaanti, aajyaahuti). AgnGS 2.5.2 [79,9] (adbhutazaanti, aajyaahuti). HirGZS 1.3.4 [22,29] (puNyaahavaacana). koNasthaH pingalo babhruH kRSNo raudro 'ntako yamaH / sauriH zanaizcaro mandaH pippalaadena saMstutaH // Kane 5: 756 n.1214. koNasthaH pingalo babhruH kRSNo raudro 'ntako yamaH / sauriH zanaizcaro mandaH priiyataaM me grahottamaH // bhaviSya puraaNa 4.114.47 (zanaizcaravrata). ko 'daat // (VS 7.48) bhaviSya puraaNa 2.3.1.27c (vRkSaaropaNa); bhaviSya puraaNa 4.185.12b (aatmapratikRtidaanavidhi). ko 'daat kasmaa adaat kaamo 'daat kaamaayaadaat / kaamo daataa kaamaH pratigRhiitaa kaama etat te // ZankhZS 4.7.15 (brahmatva, he receives the anvaahaarya). ko 'daat kaamo 'daat // padma puraaNa 1.23.130a (kalyaaNiniivezyaavrata). ko naamaasi // ZB 11.5.4.1 (upanayana). ZankhGS 2.2.4 (upanayana). KausGS 2.2.1 (upanayana). GobhGS 2.10.20 (upanayana). JaimGS 1.12 [11,7-8] (upanayana). KathGS 41.15 (upanayana). ManGS 1.22.4 (upanayana). BodhGS 2.5.25 (upanayana). BharGS 1.7 [7,9] (upanayana). HirGS 1.2.3 (upanayana). AgnGS 1.1.3 [7,18] (upanayana, the teacher asks the boy his name). ParGS 2.2.17 (upanayana). ko naamaasi kiMgotraH // KauzS 55.10 (upanayana). ko vaH // VaikhGS 1.11 [13,1] (prakRti of the gRhya ritual, the praNiitaa water is carried forth). ko vaH pra Nayati // ZankhGS 1.8.8 (vivaaha, gRhya prakRti, the praNiitaa water is carried forth). ko vaH pra Nayati sa vaH pra Nayatv apo deviiH pra Nayaani yajnaM saM saadayantu naH / iraM madantiir ghRtapRSThaa udaakuH sahasrapoSaM yajamaane nyancatiiH // ApZS 1.16.8 (darzapuurNamaasa, praNiitaapraNayana, the water is carried forth). ko vo gRhNaati sa vo gRhNaatu kasmai vo gRhNaami tasmai vo gRhNaami poSaaya vaH // ApZS 1.16.3 (darzapuurNamaasa, praNiitaapraNayana, he pours water into the camasa). ko vo yunakti sa vo yanaktu // BharZS 1.18.8 (darzapuurNamaasa, praNiitaapraNayana, he puts the praNiitaa water to the north of the aahavaniiya). ApZS 1.16.10 (darzapuurNamaasa, praNiitaapraNayana, the water is placed); HirZS 6.1 [510,1-2] (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). ko vo yunakti sa vo yanaktu // ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, praNiitaavimocana). ko vo yunakti sa vo yanaktu // ApZS 12.1.6 (agniSToma, paatrasaMsaadana, this mantra is used for the case when any mantra is not specified). ko vo yunakti sa vo yunaktu vizvebhyaH kaamebhyo devayajyaayai // BharZS 4.5.5 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). ko vo 'yokSiit sa vo vimuncatu // ApZS 3.13.5 (darzapuurNamaasa, praNiitaanaaM vimocana). koza iva puurNo vasunaa tvaM priito dadhase dhanam / adRSTo dRSTam aa bhara sarvaan kaamaan pra yaccha me // (MB 2.4.12) GobhGS 4.5.31 (kaamya, success in the journey for business, aaditya upasthaana). KhadGS 4.1.17 (kaamya, success in the journey for business, aaditya upasthaana). koze me gandhaH // BaudhZS 2.5 [39,10-11] (vinidhi). ko 'si // (MB 1.5.14a) KauthGS 11 [18,6] (candradarzana, angasparzana). ko 'si katamo 'si // (TB 2.6.5.3a) ApZS 19.10.1 (kaukiliisautraamaNii, abhiSeka). JaimGS 1.8 [7,16] (jaatakarman). ko 'si ko naama // (TS 3.2.3.q) ApZS 12.19.1 (agniSToma, grahaavekSaNa, aahavaniiya). kautsa. AVPZ 42.2.10 (snaanavidhi). ko 'si ko naama kasmai tvaa kaaya tvaa yaM tvaa somenaatiitRpaM yaM tvaa somenaamiimadaM suprajaaH prajayaa bhuuyaasaM suviiro viiraiH suvarcaa varcasaa supoSaiH poSaiH // (TS 3.2.3.q) BaudhZS 14.8 [165,20-166,2] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships all grahas). kauberakaa vizvavaaso rakSoraajena preSitaaH / graamaan sajaatayo yantiipsantaH parijaakRtaan svaahaa // HirGS 2.1.17f (jaatakarma, suutikaagnihoma). kauberikaa vizvavaasaa rakSoraajena preSitaaH / graamaM sajaanayo yantiipsanto 'parijaa kRtaan svaahaa // AgnGS 2.1.3 [47,11-13] (jaatakarma, suutikaagnihoma). kaumodakiipadmazankhacakropetaM caturbhujaM saumyapratyadhidevataaM puruSam aavaahayaami // 2.6 [156,16-17] (grahayajna). kaumodakiipadmazankhacakropetaM caturbhujaM saumyaadhidevataaM viSNum aavaahayaami // 2.6 [156,15-16] (grahayajna). kaurukSetraM puNyaM japa(n)ti gurukSetraM vediksetraM brahmakSetraM prajaapatikSetram RSikSetraM jambuuksetraM paribhukkSetraM sammitaM parimitaM zayanaM dayanaM madhvagraM madhuzaakhaM puutiplakSaaNaakaM (var. paariSaaNaamkam ) asi sthaanam asi viraaT svaraaT siviiraaT saMraaT paariplavanaM saumanasaM svasthaanaM sugandhi nityaM kurukSetre vasataam // VaikhGS 1.4. Caland, n. 1. kauzika braahmaNa gautama bruvaaNa // JB 2.79 [191,12] (subrahmaNyaa). kauzikiir uttamosi. bhaviSya puraaNa 2.2.17.21c (taDaagaadividhi, adhivaasana). kauSiitakiM tarpayaami // AVPZ 43.4.29 (tarpaNavidhi). kauSmaaNDamahaarauhiNakuberahRdyaiH. bRhatsaMhitaa 47.71cd (puSyasnaana). kauSmaaNDa suukta. bhaviSya puraaNa 2.3.1.42cd (setubandhana). kauSmaaNDika. AVPZ 42.2.10 (snaanavidhi). kaustubhaH zankharaajaz ca vajraM zuulaM ca cakrakam /48/ nandako 'straaNi rakSantu dharmaz ca vyavasaayakaH / citraguptaz ca daNDaz ca pingalo mRtyukaalakau /49/ vaalakhilyaadimunayo vyaasavaalmiikimukhyakaaH // agni puraaNa 219.48cd-50ab (raajaabhiSeka). kratuM tarpayaami // AVPZ 43.3.20 (tarpaNavidhi). kratur dakSo vasus satyaH kaalaH kaamo munis tathaa / kuravaan manujaz caiva rocamaanas tathaiva ca / ete tvaam abhiSincantu vizve devaas tathaa daza // viSNudharmottara puraaNa 2.22.41cd-42 (raajaabhiSeka). kramukailaalavangaadi naagavallii dalaani ca / taambuulaM gRhyataaM deva saMkaTaM me vinaazaya // gaNeza puraaNa 1.69.33 (saMkaSTacaturthiivrata, taambuula). kramair atyakramiid vaajii // (TS 5.7.24.a(a)) BaudhZS 15.5 [209,6] (azvamedha, preparatory acts of the horse, they leads the horse to a pond). kravyaadam agnim // bhaviSya puraaNa 2.2.14.24b (agnikarmavidhi). kravyaadam agniM prahiNomi duuraM yamaraajyaM gacchatu ripravaahaH // JZPad 38,10. kravyaadam agniM prahiNomi duuraM yamaraajyaM gacchatu ripravaahaH / ihaivaayam itaro jaatavedaa devebhyo havyaM vahatu prajaanan // garuDa puraaNa 1.216.1 (vaizvadeva). kraaNaazizur mahiinaam // AzvGPZ 2.8 [158,8] (grahayajna). kriyataam // AzvGPZ 2.16 [163,18] (piNDapitRyajna/zraaddha). naarada puraaNa 1.28.47c (zraaddha). ziva puraaNa 6.12.57d (aabhyudayikazraaddha). kriyaalopavighaataarthaM yat tvayaabhihitaM prabho / mayaa tat kriyate deva yathaa yatra pavitrakam / avighnaM tu bhaved atra kuru naatha jayaavyaya // agni puraaNa 33.6cd-7 (pavitraaropaNa). kriiM // kaalikaa puraaNa 54.13b. kriiM kriiM kriiM huuM huuM hriiM hriiM dakSiNe kaalike kriiM kriiM kriiM huuM huuM svaahaa // (T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta Literature, p. 80, n. 22.) kriiDaM vaH zardho maarutam anarvaaNaM rathezubhaM kaNvaa abhipragaayata // (KS 21.13 [54,14]) KathGS 22.1 (vivaaha, a song sung by four or eight avidhavaa women). klaM nadiivRttis taTiiruvo naavamarNaalisuriNororumivirikitaakutaanaarusandhyatume mantravadaani svaahaa // BodhGZS 2.5.3 (aadityabali). kroDaM niilaanjanaprakhyaM niilavarNasamasrajam / chaayaamaartaNDasaMbhuutaM namasyaami zanaizcaram // bhaviSya puraaNa 4.114.39 (zanaizcaravrata). krozitabrahmaaNDodarasuravaramukharahuMkRtaninaadaa / jayati madaatimihastaa zivaduutii prathamazivazaktiH /16/ bhaviSya puraaNa 4.61.16 (vratakathaa of dhvajanavamiivrata, stotra of zivaduutii by gods) kliiM // kaalikaa puraaNa 65.20d (zaaradaapuujaa). kliiM kaamadevaaya namo hriiM ratyai ca tathaa namaH // padma puraaNa 6.84.10ab (madanakamahotsava). kliiM kRSNaaya // padma puraaNa 6.86.28 (pavitraaropaNa). kloke ma iirSyaa // BaudhZS 2.5 [39,8-9] (vinidhi). kSaMtavyam // linga puraaNa 2.21.73a (zivadiikSaavidhi). kSaNaM kSamasva bhagavan sarvajna karuNaaspada / nivezayaami te yaavat praasaade brahmapiiThikaam // JS 20.293cd-294ab. kSatrasya tvaujase yantraaya dhartraaya gRhNaami // (TS 1.6.1.i) BaudhZS 3.16 [87,9] (aajyagrahaNa, yaajamaana, the third anumantraNa of the upabhRt). kSatraaya svaahaa // ZB 14.9.3.6 (BAU 6.3.6) (a rite for a mahatkaama*). kSamadhvam // matsya puraaNa 264.28a (pratiSThaavidhi). kSamasva // agni puraaNa 97.50b (pratiSThaa). bhaviSya puraaNa 4.29.66b (aanantaryavrata, dakSiNaa on the paaraNa). garuDa puraaNa 1.48.99d (pratiSThaa). kSitasya gauptrii tapasaH paraspii ghnatii rakSas sahamaanaa araatiiH / saa nas samantam anu pariihi bhadrayaa bhartaaras te mekhale maa riSaama // BodhGS 2.5.14 (upanayana). kSiirasaagarakallole snaahi paapaniSuudana / anena bhuutavhavyena dattena jalabindunaa // bhaviSya puraaNa 4.146.41 (aparaadhazatavrata). kSiiraabdhimathanodbhuute viSNor vakSaHsthalaalaye / sarvakaamaprade devi RddhiM yaccha namo 'stu te // bhaviSya puraaNa 4.37.54. kSiiraabdhizaayinaM devam anantam aparaajitam / sadbhaktavatsalaM viSNuM bhaktigamyaM namaamy aham // bRhannaaradiiya puraaNa 18.30 (dhvajaaropaNa). naarada puraaNa 1.19.29 (dhvajaaropaNa). kSiiraabdhizaayin deveza pazupaazavimocakaH / kSiiradaanena supriito bhava sarvasukhapradaH // bRhannaaradiiya puraaNa 16.58. kSiiraabdhizaayin deveza ramaakaanta jagatpate / kSiiradaanena supriito bhava sarvasukhapradaH // naarada puraaNa 1.17.67 (dvaadaziivrata). kSiirodadhimahaanaagazayyaavasthitavigraha / praatas tvaaM puujayiSyaami saMnidhau bhava kezava // agni puraaNa 35.13cd-14ab (pavitraaropaNa, viSNupuujaa, he requests viSNu). kSiirodaarNavasaMbhuuta atrigotrasamudbhava / gRhaaNaarghyaM mayaa dattaM rohiNiinaayaka prabho // naarada puraaNa 1.18.15 (puurNimaavrata, candraarghya). kSiirodaarNavasaMbhuuta atrigotrasamudbhava / gRhaaNaarghyaM mayaa dattaM rohiNyaa sahitaH zazin // gaNeza puraaNa 1.69.60cf (saMkaSTacaturthiivrata, candraarghya); gaNeza puraaNa 1.71.8 (saMkaSTacaturthiivrata, paaraNa, arghya). kSiirodaarNavasaMbhuuta atrinetrasamudbhava / gRhaaNaarghyaM mayaa dattaM rohiNyaa sahitaH prabho // bRhannaaradiiya puraaNa 17.17. kSiirodaarNavasaMbhuuta atrinetrasamudbhava / gRhaaNaarghyaM zazaankedaM rohiNyaa sahito mama // agni puraaNa 183.13cd-14ab (kRSNajanmaaSTamiivrata, worship of kRSNa and rohiNii with candra). kSiirodaarNavasaMbhuuta atrinetrasamudbhava / gRhaaNaarghyaM zazaankendo rohiNyaa sahito mama // bhaviSya puraaNa 4.55.54. (kRSNajanmaaSTamiivrata, worship of kRSNa and rohiNii with candra) kSiirodaarNavasaMbhuuta atrinetrasamudbhava / gRhaaNaarghyaM zazaankeza (maM) rohiNyaa sahito mama // garuDa puraaNa 1.131.8cd-9ab (kRSNaaSTamiivrata, candraarghya). kSiirodaarNavasaMbhuuta trailokyaangaNadiipaka / umaapateH ziroratna zivaM yaccha namo namaH // bhaviSya puraaNa 4.193.63cd-64ab (daana on the puurNimaa). kSiirodaarNavasaMbhuuta mahaalakSmiisahodara / piiyuuSadhaama rohiNyaaH sahito 'rghyaM gRhaaNa me // naarada puraaNa 1.117.63 (mahaalakSmiivrata, candraarghya). kSiirodaarNavasaMbhuutaa lakSmiiz candrasahodaraa / vratenaanena samtuSTaa bhavataad viSNuvallabhaa // naarada puraaNa 1.117.70cd-71ab (mahaalakSmiivrata, dakSiNaa). kSiirodaarNavasaMbhuute kamale kamalaalaye / viSNuvakSasthalasthe me sarvakaamapradaa bhava // naarada puraaNa 1.117.64 (mahaalakSmiivrata, praarthanaa to mahaalakSmii). kSiirodaarNavasaMbhuute suraasuranamaskRte / sarvadevamaye devi sarvadevair alaMkRte / maatar maatar gavaaM maatar gRhaaNaarghyaM namo 'stu te // naarada puraaNa 1.121.30-31ab (govatsadvaadaziivrata). kSutakiiTaavapannaM ca ya cocchiSTaazitaM bhavet / kezaavapannam aadhutam aarugNam api yad bhavet / zvabhiH saMspRSTam annaM ca bhaago 'sau rakSasaam iha // Mbh 3.42.21. kSut tRSNecchaa dayaa zraddhaa nidraa tandraa smRtiH / kSamaa etaas tava kalaaH sarvaa naaraayaNi namo 'stu te // brahmavaivarta puraaNa 4.27.178 (gauriivrata, stotra of durgaa by siitaa). kSutpipaasaa // agni puraaNa 62.6a (lakSmiipratiSThaavidhi). kSutpipaasaam // BodhGZS 3.5.4 (zriikalpa). HirGZS 1.6.11 [82,9] (zriikalpa). kSudrasuuktamahaasuuktau tRpyataam // AVPZ 43.4.12 (tarpaNavidhi). kSudrebhyaH svaahaa // AVPZ 46.9.6 (uttamapaTala, offerings to the anuvaakas of the aangirasas); AVPZ 46.10.21 (uttamapaTala). kSuro naamaasi svadhitis te pitaa namas te astu maa maa hiMsiiH // BaudhZS 17.40 [319,11-12] (samaavartana, kezazmazruvapana, he recites it on a knife). AgnGS 1.3.2 [20,2]. BodhGPbhS 1.13.22 (samaavartana). kSetrapaalaaya namaH // garuDa puraaNa 1.7.10 (sarasvatiipuujaa). kSetrasya pataye svaahaa // BharGS 2.10 [42,10] (zuulagava, kSaitrapatya). kSetrasya patinaa // (RV 4.57.1a) ZankhGS 4.13.5 (kRSikarma, worship of kSetrapati). Rgvidhaana 2.73 (aadityadarzana at a rite for a kSetrakaama). AgnGS 2.5.1 [77,13] (grahazaanti). BodhGZS 1.16.31 (grahazaanti). kSetrasya patinaa vayam // (RV 4.57.1a) AzvGPZ 2.8 [158,8] (grahayajna). BharGS 2.10 [42,12-13] (zuulagava, kSaitrapatya). HirGS 2.3.21 (HirGS 2.9.11) (bauDhyavihaara). HirGZS 1.3.10 [30,22] (grahazaanti). kSetrasya pate // (RV 4.57.2) HirGS 2.3.21 (HirGS 2.9.11) (bauDhyavihaara). BodhGZS 1.16.29 (grahazaanti); BodhGZS 5.7.1 (vanaspatihoma). HirGZS 1.3.10 [30,15] (grahazaanti); HirGZS 1.6.24 [90,22] (vanaspatihoma). kSetriyaat tvaa // (AV 2.10.1a) AVPZ 32.7 (takmanaazanagaNa). kSetriyai tvaa // VaikhGS 3.15 [46,16] (jaatakarma). BodhGZS 2.8.8 (upanayana of raajanya and vaizya); BodhGZS 2.8.9 (upanayana of raajanya and vaizya); BodhGZS 2.8.10 (upanayana of raajanya and vaizya); BodhGZS 2.9.9 (jaDabadhiramuukaanaaM saMskaara); BodhGZS 2.10.8 (azvatthasaMskaara). HirGZS 1.4.14 [48,9]; [10]; [10-11] (upanayana of raajanya and vaizya); HirGZS 1.7.2 [96,16] (azvatthasaMskaara). kSetriyai tvaa nirRtyai tvaa // (TB 2.5.6.1(a)) BodhGS 2.5.30 (upanayana, upahoma). BodhGZS 2.8.6 (upanayana of raajanya and vaizya). HirGZS 1.4.14 [48,6-7] (upanayana of raajanya and vaizya). kSetriyai tvaa nirRtyai tvaa druho muncaami varuNasya paazaat // AgnGS 2.1.4 [48,10-11] (jaatakarma). kSetre caakhaNDitadhaanye puSyayaatraaprabhaavataH / asmaabhir maanitaa sarvaiH saasmaan paatu zubhapradaa /229/ karmaNaa manasaa vaacaa ye caasmaakaM virodhinaH / sarve te prazamaM yaantu puSyayaatraaprabhaavataH /230/ dhaanyavRddhir yazovRddhiH pravRddhir daaraputrayoH / raajasaMmaanavRddhiz ca gavaaM vRddhis tathaiva ca /231/ mantrazaasanavRddhiz ca dhanavRddhir aharnizam / asmaakam astu satataM yaavat puurNo na vatsaraH /232/ KRP 229-232. kSetrauSadhivanaspatayas tRpyantu // AVPZ 43.2.30 (tarpaNavidhi). kSemaaya vaH zaantyai prapadye zivaM zagmaM zaM yoH zaM yoH // (VS 3.43ef) ApZS 6.27.4 (pravaasa, he enters the house). kSaitrapatii Rc, see kSetrasya patinaa vayaM hiteneva jayaamasi / gaam azvam poSayitnv aa sa no mRLaatiidRze // (RV 4.57.1; KS 4.15 [40,21-22]; MS 4.11.1 [160,3-4]; TS 1.1.14.g) kSaitrapatii Rc. BharZS 12.9.8 (agniSToma, saMcara, the adhvaryu should not go beyond the two havirdhaana carts toward the east, but he can go with it). kSauM // kaalikaa puraaNa 53.5c (mahaamaayaakalpa). kSmaapavitraH sahasraakSo mRgaaraaMhomucau gaNau // AgnGS 2.4.5 [64,4] (kuuSmaaNDahoma). khaDgaM caabhimantrayaami // AVPZ 4.1.12 (purohitakarmaaNi). khaDgaM caabhimantrayaami yaH zatruun mardayiSyati / marditaaH zatravo 'nena vazam aayaantu te sadaa // AVPZ 4.1.13 (purohitakarmaaNi). khaDgam aavaahayiSyaami nandakaM naama naamataH / ehi khaDga mamaazeSadaityanaathakulaantaka // viSNudharmottara puraaNa 3.106.73cd-74ab (pratiSThaa). khaDgasahaativikRtaa nairRtis tvam upaabhRtaa / tena nairRtanaamnii tvaM kRtavaan maghavaa sadaa // bhaviSya puraaNa 4.64.32 (aazaadazamiivrata). khaDge ma aartiH // BaudhZS 2.5 [39,6] (vinidhi). khaNDitaM yan mayaa deva vrataM vaikalyayogataH / ekiibhavatu tat sarvaM tavaajnaasuutragumphitam // agni puraaNa 79.20cd-21ab (pavitraaropaNa). kham ankSva tvacam ankSva suruupaM tvaa vasuvidaM pazuunaaM tejasaagnaye juSTam abhighaarayaami // (TB 3.7.5.2) BaudhZS 1.14 [21,12-13]. (darzapuurNamaasa, havirudvaasana). kham ankSva tvacam ankSva suruupaM tvaa vasuvidaM pazuunaaM tejasaagnaye tvaa juSTam abhighaarayaami // ManZS 1.2.6.18 (darzapuurNamaasa, haviraasaadana, he pours on the puroDaaza to agni aajya taken from the aajyasthaalii with the sruva). khalvaghannaasyaaghanno evaagham // BaudhPS 1.3 [5,16]. (W. Caland, 1896, Die altindischen Todten- und Bestattungsgebraeuche, p. 23, n. 99 (Caland gives this reading with (?) at its end). khalvaghaM naasya khalvo evaagham // AgnGS 3.5.3 [142,7]. khaM ThaM phaM SaM gadaanujaH // agni puraaNa 25.13b (vaasudevaadimantras). khanakhanaaya // AVPZ 36.24.1 (ucchuSmakalpa). khanakhanaaya namaH svaahaa // AVPZ 36.9.17 (ucchuSmakalpa). khe rathasya khe 'nasaH khe yugasya zatakrato / apaalaam indras triS puutvaa karotu suuryavarcasaam // KathGS 25.9 (vivaaha, a piece of gold is fastened to a vehicle where the bride will be washed). khe rathasya khe 'nasaH khe yugasya zatakrato / apaalaam indras triH puurty(>puutvy?) akRNot(>akRNoH?) suuryatvacam // (RV 8.80.7) ManGS 1.8.11 (vivaaha, the bride is sprinkled with water). gaM svaahaa, see oM gaM svaahaa. gaganaangaNasaddiipa digdhaabdhimathanodbhava / aabhaasitadigaabhoga ramaanuja namo 'stu te // bhaviSya puraaNa 4.15.18 (azuunyazayanavrata). gaganaangaNasaddiipa dugdhaabdhimathanodbhava / bhaabhaasitadigaabhoga ramaanuja namo 'stu te // bhaviSya puraaNa 4.13.87 (bhadracatuSTayavrata). gaganaangaNasaMdiipa dugdhaabdhimathanodbhava / bhaabhaasitadigaabhoga raamaanuja namo 'stu te // agni puraaNa 177.9cd-10ab (azuunyazayanavrata). gaganaarNavamaaNIkya candra daakSaayaNiipate / gRhaaNaarghyaM mayaa dattaM gaNezapratiruupaka // naarada puraaNa 1.113.77 (saMkaSTacaturthiivrata). gaganaalakSaruupaaya gaganavyaaptikaariNe / gariSThaaya gariizaaya gahanaaya namo 'stu te // bRhaddharma puraaNa 1.23.71 (govindadvaadaziivrata). gaM gaNezaaya namaH // bhaviSya puraaNa 1.29.12a (gaNapatikalpa, gandhamantra). tantric. gaM gadaayai namo bhuutyai sarvapaapaprahaaNaye // padma puraaNa 6.66.77cd (vaitaraNiivrata). gangaa // agni puraaNa 110.6b. padma puraaNa 7.7.11a; padma puraaNa 7.9.38b. gangaa gangaa // padma puraaNa 3.31.77a; padma puraaNa 6.240.50a; padma puraaNa 7.7.115a; padma puraaNa 7.8.20d; 87a; padma puraaNa 7.9.39c; 134a. gangaa caadityacandrau ca dyaur bhuumii raatrivaasarau /43/ suuryaH somo yamaH kaalo mahaabhuutaani panca ca ete zubhaazubhaasyeha karmaNo nava saakSiNaH // bhaviSya puraaNa 2.2.18.43cd-44 (taDaagaadividh). gangaatiiram ahaM yaami tvam aagaccha // padma puraaNa 7.7.10ab. gangaadisarvatiirthebhyaH aahRtaM toyam uttamam / gRhaaNaacamaniiyaarthaM saMkaTaM me nivaaraya // gaNeza puraaNa 1.69.21 (saMkaSTacaturthiivrata, aacamaniiya). gangaadisarvatiirthebhyaH praarthitaM toyam uttamam / karpuurailaalavangaadivaasitaM sviikuru prabho // gaNeza puraaNa 1.49.28 (paarthivapuujaa of gaNeza). gangaadyaaH // JZPad 54,14. gangaadyaaH saritaH sarvaaH samudraaz ca saraaMsi ca // bhaviSya puraaNa 4.141.26cd (navagrahaayutahomavidhi). a part of mantra? gangaadyaaH saritaH sarvaas tiirthaani jaladaanadaaH / sasaptasaagaraaH sarve maaM punantu jalaazayaaH // padma puraaNa 6.93.18 (kaarttikasnaanavidhi, snaanamantra). gangaadvaare kuzaavarte bilvake niilaparvate / snaatvaa kanakhale devi hariM labdhavatii patim / naarada puraaNa 1,115,13cd-14ab (lalitaavrata). gangaadvaare kuzaavarte bilvake niilaparvate / snaatvaa kanakhale tiirthe haraM labdhavatii vrajet // bhaviSya puraaNa 4.41.7 (lalitaaSaSThiivrata). gangaabinduH // ziva puraaNa 2.1.13.23d (aahnika). gangaa mahaanadii puNyaa hraadinii hlaadinii tathaa / paavanii ca tathaa siitaa cakSuH sindhuz ca narmadaa / suprabhaa kaataraakSii ca zithilaa maanasii hradaa / sarasvaty oghanaadaa ca suveNur vimalodakaa / sipraa zoNaH zatadruz ca sarayuur gaNDakii tathaa / achodaa ca vipaazaa ca candrabhaagaa iraavatii / vitastaa devikaa rambhaa siitaa devahradaa zivaa / tathaivekSumatii puNyaa kauzikii yamunaa tathaa / gomatii dhuutapaapaa ca baahudaa ca dRSadvatii / niHziiraa ca tRtiiyaa ca lauhityaz ca mahaanadaH / vedasmRtir vedasinii vetraghnii varadaa tathaa / varNaa maa candanaa caiva bahuniiraa kumudvatii / paaraa carmaNvatii ruupaa vidizaa veNuvaty api / avantii ca tathaa kuntii surasaa ca palaazinii / mandaakinii dazaarNaa ca citrakuuTaa dRSadvatii / tamasaa pippalaa senii karamodaa pizaacikaa / citropalaa citravarNaa manjulaa vaalukaavatii / zuktiimatii silii randhraa sankuNaatyayakaaptataH / taapii payoSNii nirvindhyaa sitaa ca nipadhaavatii / veNaa vaitaraNii bhiimaa carmaa raamaa tathaa kuhuuH / toyaa caiva mahaagaurii durgaa matuzilaa tathaa / godaavarii bhiimarathii kRSNaa veNaa ca vanjulaa / tungabhadraa suprakaaraa baahyaa kaaverir eva ca / kRtamaalaa taamraparNii puSpajaa hy utpalaavatii / trisamaa RSikulyaa ca ikSukaa tridivaalayaa / laanguulinii vaMzadharaa sukumaaraa kulaavatii / RSikaa karivegaa ca mandagaa mandavaahinii / kRpii darvii dayaa vyomaa paroSNii kolavaahinii / kampanaa ca vizalyaa ca karatoyaaMzuvaahinii / viSNudharmottara puraaNa 2.22.167cd-181 (raajaabhiSeka). (continued from the preceding lines) taamraaruNaa vetravatii gomatii caatha nady api / adriNii trikasaa caivaa suprakaaraa hiraNvatii / aapagaa caalakaa bhaasii saMdhyaa ca maTavaa nadii / nandaa caalakanandaa ca zuddhaa ca vasuvaahinii / etaaz caanyaaz ca raajendra nadyas tvaaM vimalodakaaH / sarvapaapaprazamanaas sarvalokasya maataraH / svatoyapuurNair kalazair abhiSincantu paarthiva // viSNudharmottara puraaNa 2.22.182-184 (raajaabhiSeka). gangaam aavaahayiSyaami sarvakalmaSanaaziniim / gange ziighraM tvam abhyehi piiyuuSasadRzodake // viSNudharmottara puraaNa 3.105.37 (pratiSThaa). gangaayamunayoH peyam antarvedi tRNaM cara / dharmaraajasya purato vaacyaM me sukRtaM vRSa // garuDa puraaNa 2.6.24cd-25ab (vRSotsarga). gangaasaagarajaM toyaM pauSkaraM naarmadaM tathaa / yaamunaM saaMnihatyaM ca saMnidhaanam ihaastu me // bhaviSya puraaNa 4,13,69 (bhadracatuSTayavrata, snaanamantra). gange gantuM pratiitiire yaatreyaM vihitaa tava / nirvighnaaM siddhim aapnomi tvavprasaadaas saridvare // padma puraaNa 7.9.25cd-26ab (gangaasnaanavidhi). gange ca yamune caiva godaavari sarasvati / narmade sindhu kaaveri candrabhaage ca kauziki // svarNarekhe kanakhale paaribhadre ca gaNDaki / zvetagange candrarekhe pampe campe ca gomati // padmaavati triparNaaze vipaaze viraje prabhe / zatahrade celagange jale 'smin saMnidhiM kuru // brahmavaivarta puraaNa 2.64.58-60 (durgaapuujaa, preparation of the zankhodaka). gange ca yamune caiva godaavari sarasvati / narmade sindhu kaaveri jale 'smin saMnidhiM kuru // brahmavaivarta puraaNa 1.26.66 (aahnika, snaana). naarada puraaNa 1.27.33 (aahnika, snaana). gange devi jagaddhaatri paadaabhyaaM salilaM tava / spRzaamiity aparaadhaM me prasannaa kSantum arhasi // padma puraaNa 7.9.35cd-36ab (gangaasnaanavidhi). gange devi jaganmaatar dehi saMdarzanaM mama // padma puraaNa 7.9.20cd (gangaasnaanavidhi). gange devi zive maatar azoke zokanaazini / iha loke paratraapi zokaM hara mahezvari // bRhaddharma puraaNa 1.15.5. gaccha gaccha paraM sthaanaM svasthaanaM paramezvari / yatra brahmaadayo devaa na viduH paramaM padam // kaalikaa puraaNa 57.169 (deviipuujaa). gacchadhvam agrataH puurvam eSa vaH suhRdaaM suhRt / divaH paraM paraM vyoma nayadhvaM sthaanam uttamam // AzvGA 25 [257,2-3]. gacchaagram adhvanaH puurvam eSa vaH suhRdo divam paraM vyoma nayadhvaM gacchantaM sthaanam uttamam // GautPS 1.2.10 (pitRmedha). gaccholkaaya // agni puraaNa 179,3b (tilacaturthiivrata*, visarjana). garuDa puraaNa 1.129.14a (tilacaturthiivrata*, visarjana). gajasuuktena. BodhGZS 1.20.4 (gajazaanti). HirGZS 1.6.4 [77,11-12] (gajazaanti). gaNapatiM tarpayaami // AgnGS 2.6.3 [97,4-5] (tarpaNa). gaNapate ihaagaccha iha tiSTha // JZPad 50,5. gaNaadhipataye deva niilakaNThaaya zuuline / viruupaakSaaya rudraaya trailokyaadhipate namaH // bhaviSya puraaNa 1.136.63ad (pratiSThaavidhi). gaNaadhipataye namaH /1/ umaaputraaya namaH /2/ aghanaazanaaya namaH /3/ ekadantaaya namaH /4/ ibhavaktraaya namaH /5/ muuSakavaahanaaya namaH /6/ vinaayakaaya namaH /7/ iizaputraaya namaH /8/ sarvasiddhipradaaya namaH /9/ lambodaraaya namaH /10/ vakratuNDaaya namaH /11/ modakapriyaaya namaH /12/ vighnavidhvaMsakartre namaH /13/ vizvavandyaaya namaH /14/ amarezaaya namaH /15/ gajakarNaaya namaH /16/ naagayajnopaviitine namaH /17/ bhaalacandraaya namaH /18/ pazudhaariNe namaH /19/ vighnaadipaaya namaH /20/ vidyaapradaaya namaH /21/ gaNeza puraaNa 1.69.35+ (saMkaSTacaturthiivrata). gaNaadhipa namas tubhyaM sarvasaMkalpasiddhida / vaayanasya pradaanena saMkaTaan maaM nivaaraya // gaNeza puraaNa 1.69.56cd-57ab (saMkaSTacaturthiivrata, dakSiNaa/vaayana). gaNaadhipa namas tubhyam umaaputraabhayaprada / ekakantebhavaktreti tathaa muuSakavaahana /47/ vinaayakeza putreti sarvasiddhipradaayaka / lambodara namas tubhyaM vakratuNDaaghanaazana /48/ vighnavidhvaMsakartreti vizvavandyaamarezvara / gajavakra namas tubhyaM naagayajnopaviitine /49/ bhaalacandra namas tubhyaM namaH parazudhaariNe / vighnaadhipa namas tubhyaM sarvavidyaapradaayaka /50/ gaNeza puraaNa 1.69.47-50 (saMkaSTacaturthiivrata, worship gaNeza with twenty-one duurvaankuras). gaNaadhipa namas te 'stu umaaputraaghanaazana / vinaayakezaputreti sarvasiddhipradaayaka /17/ ekadantebhavaktreti tathaa muuSakavaahana / kumaaragurave tubhyaM puujaniiyaH prayatnataH //18// skanda puraaNa 1.1.11.17-18 (gaNezapuujaa). gaNaadhiiza namas te 'stu sarvasiddhipradaayaka / aasanaM gRhyataaM deva saMkaTaan maaM nivaaraya // gaNeza puraaNa 1.69.18 (saMkaSTacaturthiivrata, aasana). gaNaanaaM tvaa // (RV 2.23.1a) KausGS 2.2.8 (upanayana). (TS 2.3.14.o(a)) VaikhGS 2.6 [26,4] (upanayana, teaching of the saavitrii). BodhGZS 1.16.31 (grahazaanti); BodhGZS 3.13.7 (zithiliikalpa). HirGZS 1.3.10 [30,22] (grahazaanti); HirGZS 1.6.4 [77,12]; HirGZS 1.6.19 [87,11] (zithiliikalpa). gaNeza puraaNa 1.71.10c (saMkaSTacaturthiivrata, paaraNa, ayutahoma). garuDa puraaNa 1.48.34b (pratiSThaa). bhaviSya puraaNa 2.2.20.26c; 142c (taDaagaadividhi). skanda puraaNa 7.1.30.4c (somanaatha, arghya to somezvara). ziva puraaNa 6.13.2c (virajaahoma). JZPad 46,23; 51,21. gaNaanaaM tvaa gaNapatiM havaamahe // AzvGPZ 1.24 [152,8] (vivaaha); AzvGPZ 2.10 [159,19] (vaizvadeva with rudra worship). (TS 2.3.14.o(a)) BaudhZS 13.26 [137,5-6] (kaamyeSTi, graamakaama, ekaadazakapaala to brahmaNaspati, puronuvaakyaa). AgnGS 1.1.3 [10,4] (upanayana). gaNaanaaM tvaa gaNapatiM havaamahe kaviM kaviinaam upamazravastamam / jyeSTharaajaM brahmaNaaM brahmaNaspata aa naH zRNvann uutibhiH siida saadanam // saura puraaNa 42.49 (duurvaagaNapativrata). gaNaanaaM tvaa gaNapatiM havaamahe priyaaNaaM tvaa priyapatiM havaamahe nidhiinaaM tvaa nidhipatiM havaamahe vaso mama aaham ajaani garbhadham aa tvam ayaami garbhadham // JZPad 44,21-23; 50,2-4; 64,17-19. gaNaannaM gaNikaannaM ca zuudraannaM zraaddhasuutakam / corasyaannaM navazraaddhaM sarvaM punatha me yavaaH // BaudhDhS 3.6.10 (yaavakavrata). gaNaannaM gaNikaannaM ca zuudraannaM zraaddhasuutakam / caurasyaannaM navazraaddhaM puniidhvaM ca yavaa mama // viSNu smRti 48.21 (yaavakavrata). gaNaambikaayai vidmahe karmasiddhyai ca dhiimahi / tan no gaurii pracodayaat // linga puraaNa 2.48.6 (pratiSThaavidhi). gaNaambikaayai vidmahe mahaatapaayai dhiimahi / tan no gaurii pracodayaat // linga puraaNa 2.27.50 (jayaabhiSekavidhi). gaNaaya gaNapataye svaahaa kuuSmaaNDakaaya ca / amogholkaayaikadantaaya tripuraantakaruupiNe // garuDa puraaNa 1.129.16cd-17ab (tilacaturthiivrata*). gaNaaya juSTaM nirvapaami // AgnGS 2.4.5 [64,2] (kuuSmaaNDahoma). gaNebhyaH svaahaa // AVPZ 46.9.16 (uttamapaTala, offerings to the anuvaakas of the aangirasas). gaNezaH priiyataam // bhaviSya puraaNa 4.193.20b (daana on the caturthii). naarada puraaNa 1.113.60b (varavrata). gaNezvara gaNaadhyakSa gauriiputra jagaanana / vrataM saMpuurNataaM yaatu tvatprasaadaad ibhaanana // saura puraaNa 42.50 (duurvaagaNapativrata). gaNezvara namas tubhyaM gRhNiiSvedaM pavitrakam / pavitriikaraNaarthaaya varSapuujaaphalapradam // agni puraaNa 37.8cd-9ab (pavitraaropaNa, of gaNeza). gaNezvaraaya devaaya umaaputraaya vedhase / puujaam atha prayacchaami gRhaaNa bhagavan namaH // saura puraaNa 42.44 (duurvaagaNapativrata). gaM DaM baM saM puSTimantro // agni puraaNa 25.13c (vaasudevaadimantras). gatiM tarpayaami // AVPZ 43.2.45 (tarpaNavidhi). gatehanaam(?) // skanda puraaNa 7.1.17.155a (suuryapuujaa). gato 'si divyaloke tvaM kRxxva hito yamam / manasaa vaayubhuutena vipreSu mama yojayet // varaaha puraaNa 186.8cf (ekoddiSTa). gadayaa praharaNenemaaM dizaM vidizaM ca sarvakalikaluSam azubhaM prazamayoM namaH svaahaa // AVPZ 36.1.7 (ucchuSmakalpa). gadaadharaM gayaavaasaM pitraadiinaaM gatipradam / dharmaarthakaamamokSaarthaM yogadaM praNamaamy aham // agni puraaNa 116.35cd-36ab (gayaayaatraavidhi). gadaadhara mayaa zraaddhaM saMciirNaM tvatprasaadataH / anujaaniiha maaM deva gamanaaya gRhaM prati // padma puraaNa 6.22.47 (stotra of gadaadhara in gayaa). gadaadharaM balaM kaamam aniruddhaM naaraayaNam / brahmaviSNunRsiMhaakhyaM varaahaadiM namaamy aham // agni puraaNa 115.32cd-33ab (gayaayaatraavidhi). gadaaprakSaalane tiirthe gadaalole 'tipaavane / snaanaM karomi saMsaaragadazaantyai janaardana // agni puraaNa 115.69cd-70ab (gayaayaatraavidhi). gadaam aavaahayiSyaami tejomuurtiM duraasadaam / gaayatriiM devajananiiM kaalaraatriiM bhayaMkariim // viSNudharmottara puraaNa 3.106.66cd-67ab (pratiSThaa). gadaalole mahaatiirthe gadaaprakSaalanaad dhareH / snaanaM karomi siddhyartham akSayaM padam aapnuyaam // vaayu puraaNa 2.49.90 (gayaazraaddha). vaayu puraaNa (A) 111.76 (gayaazraaddha). gadaalole mahaatiirthe gadaaprakSaalane vare / snaanaM karomi zuddhyartham akSayyaaya svaraaptaye // naarada puraaNa 2.47.4cd-5ab (gayaamaahaatmya). gadaahastaaya somaaya zuSmiNe nRgataaya ca / gadaapaTTizahastaaya somaraajaaya vai namaH // bhaviSya puraaNa 1.136.60cd-61ab (pratiSThaavidhi). gandha. garuDa puraaNa 1.128.12a (vrataparibhaaSaa). gandhadravyasamaayuktaM viSNo tailaM suvaasitam / aamalakyaa dravaM caiva snaaniiyaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.29 (kRSNajanmaaSTamii). gandhadravyodbhavaM puNyaM priitidaM divyagandhadam / mayaa niveditaM bhaktyaa gandhatoyaM tavaaMbike // deviibhaagavata puraaNa 9.26.61 (saavitriipuujaavrata, anulepana/gandhatoya). gandhadvaara // (RVKh 5.87.9) bhaviSya puraaNa 1.135.31d (pratiSThaavidhi). garuDa puraaNa 1.48.53c (pratiSThaa). kaalikaa puraaNa 67.119c (human sacrifice); kaalikaa puraaNa 86.128b (puSyasnaana). viSNudharmottara puraaNa 3.99 [363a,2] (pratiSThaa, pancagavya, etc.). gandhadvaaraa. (RVKh 5.87.9) AgnGS 2.7.7 [114,9] (brahmakuurca). AVPZ 38.2.2b (brahmakuurca). BodhGZS 1.23.9b (raajaabhiSeka); BodhGZS 2.13.6 (viSNupratiSThaakalpa); BodhGZS 2.16.7 (rudrapratiSThaakalpa); BodhGZS 5.3.10 (Rtuzaanti). HirGZS 1.3.11 [32,19] (Rtuzaanti); HirGZS 1.7.11 [107,16] (viSNupratiSThaakalpa); HirGZS 1.7.12 [110,2] (rudrapratiSThaakalpa). agni puraaNa 58.18d (pratiSThaavidhi); agni puraaNa 62.6c (lakSmiipratiSThaavidhi); agni puraaNa 175.25d (brahmakuurca); agni puraaNa 218.26b (raajaabhiSeka). bhaviSya puraaNa 2.2.17.5d; 20d (taDaagaadividhi, adhivaasana); bhaviSya puraaNa 2.2.21.5b; 97b (taDaagaadividhi); bhaviSya puraaNa 2.3.4.3c (taDaagaadividhi); bhaviSya puraaNa 2.3.8.3c (azvatthapratiSThaa); bhaviSya puraaNa 2.3.12.3d (maNDapapratiSThaa); bhaviSya puraaNa 2.3.13.3a (kuupapratiSThaa), bhaviSya puraaNa 2.3.17.10c (gopracaarapratiSThaa). kaalikaa puraaNa 86.13a (puSyasnaana). matsya puraaNa 267.5b (devasnapanavidhi). viSNudharmottara puraaNa 2.21.19b (raajaabhiSeka); viSNudharmottara puraaNa 2.103.24a (puSyasnaana); viSNudharmottara puraaNa 2.161.28d (ghRtakambalazaanti); viSNudharmottara puraaNa 3.111 [373a,7]; 3.111 [373a,13] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.112 [373b,9] (pratiSThaavidhi, puujaa); viSNudharmottara puraaNa 3.116 [374a,13] (pratiSThaa, saptaahavidhi, puujaa). saura puraaNa 18.32d (aahnika). gandhadvaaraaM duraadharSaaM nityapuSTaaM kariiSiNiim / iizvariiM sarvabhuutaanaaM taam ihopahvaye zriyam // (RVKh 5.87.9) ManGS 2.13.6 (SaSThiikalpa). AgnGS 2.6.1 [94,9-10] (aacamanavidhi). gandhadvaaraam // (RVKh 5.87.9) AgnGS 2.4.10 [72,5] (devataaraadhana of viSNu). VaikhGS 4.14 [66,14] (grahazaanti). BodhGZS 2.14.8 (mahaapuruSaparicaryaavidhi); BodhGZS 2.20.7 (pancagavyavidhi); BodhGZS 3.5.1 (zriikalpa); BodhGZS 3.12.1 (abhivRddhikalpa); BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,12] (mRttikaasnaana); HirGZS 1.2.9 [13,23] (mahaapuruSaparicaryaavidhi); HirGZS 1.3.1 [20,24] (kumbhasthaapana, he puts gandha in the kalaza); HirGZS 1.6.11 [82,2] (zriikalpa); HirGZS 1.7.14 [113,24] (pancagavyavidhi). AzvGPZ 1.9 [144,28] (snaanavidhi); AzvGPZ 2.10 [159,22] (vaizvadeva). gandhadvaareNa. viSNudharmottara puraana 2.103.19c; 3.116 [374a,13] (pratiSThaa, saptaahavidhi). gandhapuSpodakair yuktam arghyam arghyapate zubham / gRhaaNa paadyam aacamam arghyaarhaM kuru maaM sadaa // agni puraaNa 175.49 (mantra collection of the puujaa). gandham // HirGZS 1.6.18 [86.24] (abhivRddhikalpa). gandharvakulajaatas tvaM maa bhuuyaaH kuladuuSakaH // bhaviSya puraaNa 4.138.43cd (durgaapuujaa, raajacihnapuujaa); viSNudharmottara puraaNa 2.160.4ab (niiraajana). agni puraaNa 269.4ab (niiraajana). gandharva praayazcitte tvaM devaanaaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai yazoghnii tanuus taam asyai naazaya svaahaa // ParGS 1.11.2 (vivaaha, the fifth of the five offerings at the caturthiikarma). gandharvaM pativedanaM kanyaa agnim ayakSata / so 'smaan devo gandharvaH preto muncaatu maamuSya gRhebhyaH svaahaa // KathGS 25.35 (vivaaha, laajas are offered). gandharvasya vizvaavasor mukham asi // AzvGPZ 1.25 [152.20] (garbhaadhaana). gandharvaapsarasaH priiNaami // AVPZ 45.2.10 (agnihotrahomavidhi). gandharvaapsarasas tRpyantu // AVPZ 43.2.31 (tarpaNavidhi). gandharvaaya janavide svaahaa // ManGS 1.10.8 (vivaaha, one of the three aajya offerings). gandharvaaya janivide svaahaa // KathGS 25.11 (vivaaha, one of the three aajya offerings). BodhGS 1.4.15 (vivaaha, the third upayamanii aahuti). gandharvo 'si // VaikhGS 1.10 [12.3] (prakRti of the gRhya ritual). AgnGS 2.7.9 [117.9] (gRhyapraayazcitta). gandharvo 'si vizvaavasur vizvasmaad iiSato yajamaanasya paridhir iDa iiDitaH // (TS 1.1.11.i) BaudhZS 1.13 [20,7-8] (darzapuurNamaasa, paridhiparidhana). gandharvo 'si vizvaavasuH sa maa paahi sa maa gopaaya // JaimGS 1.19 [18.1-2] (samaavartana). gandhavatii. agni puraaNa 58.23c (pratiSThaa). gandhaadidaanam akSayyam astu // garuDa puraaNa 1.218.14b (zraaddha). gandhaadidaanam acchidram astu // garuDa puraaNa 1.218.9e (zraaddha). gandhaaH // BodhGZS 1.10.6 (puNyaahavaacana). gandhaaH paantu // HirGZS 1.3.4 [22.21] (puNyaahavaacana). gandhaiz ca bhaktyaa ca yajaamaz zakte vittaM vittaa yazasaz ca raajan / kaamaaMz ca dhuurtaH prayacchatu namaz zankaraaya namaz ca sthaamne namo niilagriivaaya namaH kRttikaaputraaya // BodhGZS 4.2.19b (dhuurtabali). gambhiire vipule bhiime bahusthaanaatimaNDite / ehi me ratnabahule bahuruupe mahaabale // viSNudharmottara puraaNa 3.104.21cd-22ab (pratiSThaa). gayasphaanaH prataraNa suviiro 'viirahaa pracaraa soma duryaan // (TS 1.2.10.b(cd)) BaudhZS 6.17 [175,6-7] (agniSToma, aatithyeSTi, he causes them to enter the zaalaa by the way of the eastern door). gayasphaano amiivahaa // (TS 4.3.13.q(a)) BaudhZS 28.3 [349,10-11] (nakSatreSTi, rayimat puSTimat aajyabhaaga to soma). gayaayaaM pitRruupeNa svayam eva janaardanaH / taM dRSTvaa puNDariikaakSaM mucyate ca RNatrayaat // naarada puraaNa 2.47.66cd-67ab. gayaayai namaH gadaadharaaya namaH // antyakarma-zraaddhaprakaaza [302,14] (paarvaNazraaddha). garuDaz caaruNaz caiva aaruNiz ca mahaakhagaH / saMpaatii vinataz caiva viSNugandhaH kumaarakaH / ete tvaam abhiSincantu suparNaaH pThiviipate // viSNudharmottara puraaNa 2.22.90cd-91 (raajaabhiSeka). garuDair hi samabhyehi diiptaanalacayopama / mahaaviSatamograstanirviSiikaraNaacyuta // viSNudharmottara puraaNa 3.106.34 (pratiSThaa). garutmaan maarutagatis tvayi saMnihitaH sthitaH / zastravarmaayudhaan yodhaan rakSaasmaaMz ca ripuun daha // bhaviSya puraaNa 4.138.51 (durgaapuujaa, raajacihnapuujaa). garutmaan maarutagatis tvayi saMnihitah sthitaH / saazvavarmaayudhaan yodhaan rakSaasmaakaM ripuun daha // agni puraaNa 269.12ab-13cd (niiraajana). garutmaan maarutagatis tvayi saMnihitaH sthitaH / saazvavarmaayudhaan yodhaan rakSaasmaakaM mahadripuun // viSNudharmottara puraaNa 2.160.12 (niiraajana). gardabhe me 'rzaH // BaudhZS 2.5 [39,3] (vinidhi). garbhaM sravantam agadam akar agnir indras tvaSTaa bRhaspatiH / pRthivyaam avacuz cotaitan naabhipraapnoti nirRtiM paraacaiH // TB 3.7.3.6 (praayazcitta when the agnihotrasthaalii leaks). ApZS 9.4.1 (praayazcitta when the agnihotrasthaalii leaks, he recites on the agnihotrasthaalii which leaks). garbhaan priiNaami // AVPZ 45.2.7 (agnihotrahomavidhi). garbhebhyas tvaa garbhaan priiNaahi // ApZS 6.11.5 (agnihotra, aacamana afer he eats the rest of heated milk). garbhodaz ca svatoyaiz tvaam abhiSincantu paarthiva / catvaras saagaraaz caiva svena toyena paarthiva / samaagamyaabhiSincantu vijayaM pradizantu te // viSNudharmottara puraaNa 2.22.141-142ab (raajaabhiSeka). gavaye ma aandhyam // BaudhZS 2.5 [39,6] (vinidhi). gavaaM stutvaa namakRtya kRtvaa caiva pradakSiNaam / pradakSiNiikRtaa tena saptadviipaa vasuMdharaa // skanda puraaNa 4.2.81 (godaana). gavaam angeSu tiSThanti bhuvanaani caturdaza / yasmaat tasmaac chivaM me syaad ataH zaantiM prayaccha me // BodhGZS 1.17.46 (navagrahapuujaa). HirGZS 1.6.1 [74,26-27] (navagrahapuujaa). gavaam angeSu tiSThanti bhuvanaani caturdaza / yasmaat tasmaac chivaM me syaad iha loke paratra ca // bhaviSya puraaNa 4.141.66 (navagrahaayutahomavidhi). skanda puraaNa 4.2.85 (godaana). gavaam angeSu tiSThanti bhuvanaani caturdaza / yasmaat tasmaac chriyai me syaad ihaloke paratra ca // matsya puraaNa 93.72 (grahazaanti). gavaam angeSu tiSThanti bhuvanaany ekaviMzatiH / brahmaadayas tathaa devaa rohiNyaH paantu maataraH // bhaviSya puraaNa 4.159.32 (gosahasradaana). matsya puraaNa 278.13cd-14ab (gosahasradaana). gavyo Su NaH // (RV 8.46.10a; SV 1.186a) saamavidhaana 3.1.4 [159,11-12] (dantadhaavana); saamavidhaana 3.3.1 (pazupaalana, when cows go to and come back from the pasture). gaaNapatya. HirGZS 1.5.13 [63,15] (gaNDaantajanmazaanti). gaangeyaa zira vaa puutaM bhavatv aayaahRtam bhavet // VaikhGS 5.2 [70,6] (pitRmedha, dahanavidhi) Caland's n. 5. gaaM copasRSTaaM vihaaraM caantareNa maa saMcaariSTa // ApZS 1.12.12 (darzapuurNamaasa, saaMnaayyadohana, a saMpraiSa). gaaM dadaani // ZankhGS 1.14.10 (vivaaha, the bridegroom gives a cow to the priest). gaa me RNo 'stu daivatyo bhautaH pautro 'tha maanuSaH / dharmas tvaM tvatprapannasya yaa gatiH saastu me dhruvaa // agni puraaNa 211.11 (gosahasradaana). gaaM doha pavitre rajjuM sarvaa paatraaNi zundhata // (TB 3.7.4.14cd) HirZS 1.3 [94,7] (darzapuurNamaasa, saaMnaayyadohana, a saMpraiSa to milk a cow and to make clean pavitre, a rope and all vessels). gaayatraM chando 'nu prajaayasva // (TS 1.3.7.m(a)) TS 6.3.5.3 (agniSToma, agniiSomiiyapazu, agnimanthana). BharZS 7.10.2 (niruuDhapazubandha, agnimanthana, he tries to produce the fire). ApZS 7.13.2 (niruuDhapazubandha, agnimanthana, he tries to produce the fire three times, the first mantra). HirZS 4.3 [417,21] (niruuDhapazubandha, agnimanthana, he tries to produce the fire three times, the first mantra). VaikhZS 8.5 [83,3] (caaturmaasya, vaizvadeva, agnimanthana, he tries to produce the fire by reciting TS 1.3.7.m three times). gaayatraM chando 'nu prajaayasva traiSTubhaM chando 'nu prajaayasva jaagataM chando 'nu prajaa11yasva // (TS 1.3.7.m) BaudhZS 4.5 [115,10-11] (niruuDhapazubandha, agnimanthana, he recites this mantra named prajaatii). gaayatram asi // (MS 1.2.7 [16,8]a) VarZS 1.6.4.10 (niruuDhapazubandha, agnimanthana, he tries to produce the fire). gaayatram asi triSTub asi jagad asi // (MS 1.2.7 [16,8]) MS 3.9.5 [121,8-9] (agniSToma, agniiSomiiyapazu, agnimanthana). ManZS 1.7.1.43 (caaturmaasya, vaizvadeva, agnimanthana/nirmantha, he produces the fire by drilling toward the right three times). gaayatraH panthaaH // VaikhZS 15.19 [201,6] (agniSToma, bahiSpavamaaNa, sarpaNa, the adhvaryu recites it). gaayatraH panthaa vasavo devataavRkeNaaparipareNa pathaa svasti vasuun aziiya // BharZS 13.16.17 (agniSToma, bahiSpavamaana, sarpaNa, the adhvaryu recites it). ApZS 12.17.4 (agniSToma, bahiSpavamaana, sarpaNa, the adhvaryu recites it). HirZS 8.4 [847,10-11] (agniSToma, bahiSpavamaana, sarpaNa, the adhvaryu recites it). gaayatrasva. bhaviSya puraaNa 2.2.20.274a (taDaagaadividhi). gaayatrii, see gaayatryaa. gaayatrii. AgnGS 2.7.7 [114,14] (brahmakuurca); AgnGS 3.12.1 [181,14] (zraaddhabhuktipraayazcitta). AVPZ 41.2.6; 41.4.5 (saMdhyopaasana); AVPZ 42.1.9; 42.2.13 (snaanavidhi); AVPZ 67.8.2 (adbhutazaanti). ParGSPZ [456,30; 32] (zraaddha). BodhGZS 1.22.9 (tRNagarbhavidhi); BodhGZS 5.4.2 (mRttikaasnaana). HirGZS 1.1.8 [4,7] (yajnopaviita); HirGZS 1.1.10 [5,8] (saMdhyopaasana); HirGZS 1.1.11 [5,22] (saMdhyopaasana, tarpaNa); HirGZS 1.1.14 [6,19] (viSNu worship and ziva worship); HirGZS 1.2.3 [9,27-28] (saMdhyopaasana); HirGZS 1.3.11 [32,19] (Rtuzaanti); HirGZS 1.3.19 [37,11] (jaDabadhiramuukaanaaM saMskaara); HirGZS 1.6.6 [79,19] (tRNagarbhavidhi); HirGZS 1.7.6 [102,20] (praasaadyodyaapanavidhi); HirGZS 1.7.8 [104,19] (vaastupuujaavidhi); HirGZS 1.7.10 [106,12] (gRhavaastupuujaavidhi); HirGZS 1.7.11 [107,16] (viSNupratiSThaakalpa); HirGZS 1.7.12 [110,2] (rudrapratiSThaa); HirGZS 1.8.4 [119,27] (jiivazraaddha); HirGZS 1.8.9 [125,2]; [24] (saMnyaasimaraNavidhi). yaajnavalkya smRti 1.239a (zraaddha). gaayatrii. agni puraaNa 175.25c (brahmakuurca); agni puraaNa 176.2d (brahmapuujaa). bhaviSya puraaNa 1.16.49d (pratipatkalpa, upavaasavidhi); bhaviSya puraaNa 1.17.66a (pratipatkalpa, snapana of brahmaa); bhaviSya puraaNa 1.17.85d (pratipatkalpa, brahmapuujaa); bhaviSya puraaNa 1.81.8c (vijayasaptamiivrata); bhaviSya puraaNa 2.2.21.111b (taDaagaadividhi). garuDa puraaNa 1.128.12a (vrataparibhaaSaa); garuDa puraaNa 129.15a (caturthiivrata). matsya puraaNa 267.5a (devasnapanavidhi). viSNudharmottara puraaNa 3.98 [362a,15]; [362b,7]; 3.98 [363a,3] (pratiSThaa, arcaazauca); viSNudharmottara puraaNa 3.111 [373a,2]; 3.111 [373a,17] (pratiSThaa, bRhatsnapana). saamba puraaNa 32.9a (pratiSThaavidhi). gaayatriiM lomabhiH pravizaami / triSTubhaM tvacaa pravizaami / jagatiiM maaMsena pravizaami / anuSTubham asthnaa pravizaami / panktiM majjnaa pravizaami // (KS 38.14 [116,18-117,2]) ApZS 16.19.1 (agnicayana, kRSikarma, the adhvaryu and those who plough go to the measured ground of the agnicayana). gaayatriicchando vizvaamitraRSis tripaat / samudraaH kukSiz candraadityau locanau / agnir mukhaM viSNur hRdayam / brahmarudraH ziraH / rudraH zikhaa / upanayane viniyogaH / oM bhuuH paade / bhuvaH jaanuti / svaH hRdaye / mahaH zirasi / janaH zikhaayaam / tapaH kaNThe / satyaM lalaaTe / oM hRdayaaya namaH / oM bhuuH zirase svaahaa / oM bhuvaH zikhaayai vauSaT / oM svaH kavacaaya huM / oM bhuur bhuvaH svaH astraaya phaT // garuDa puraaNa 1.217.3 (saMdhyopaasana). gaayatrii tRpyatu // AVPZ 43.2.18 (tarpaNavidhi). gaayatrii triSTup // BodhGZS 1.12.6 (karNavedha). gaayatrii puurvataH paatu saavitrii paatu dakSiNe / brahmasaMdhyaa tu me pazcaad uttaraayaaM sarasvatii // deviibhaagavata puraaNa 12.3.11 (gaayatriikavaca). gaayatrii priiyataam // bhaviSya puraaNa 4.35.12d (saarasvatavrata). matsya puraaNa 66.11f (saarasvatavrata). padma puraaNa 1.22.188b (saarasvatavrata). gaayatrii rudradevataa. (rudragaayatrii) linga puraaNa 2.21.34d (zivadiikSaavidhi). gaayatrii vaiSNavii. skanda puraaNa 2.2.34.44c (mahaavediimahotsava, vanajaagaraNa vrata, sahasrahoma). gaayatriizirasaa. AzvGPZ 1.3 [142,7] (saMdhyopaasana). gaayatreNa // (VS 1.27.a(a)) KatyZS 2.6.25 (darzapuurNamaasa, vedikaraNa, the puurva parigraaha/parigraha in the south). gaayatreNa // (VS 5.2.f(a)) KatyZS 5.2.2 (caaturmaasya, vaizvadeva, agnimanthana, he tries to produce fire three times by moving the upper araNi clockwise). gaayatreNa chandasaa // BaudhZS 2.16 [61,2-3] (agnyaadheya, setting up of the gaarhapatya, ?). gaayatreNa chandasaavabaaDho valagaH // (TS 1.3.2.d) ApZS 11.11.8 (agniSToma, uparava, he presses a clod of earth taken from the hole on the rim of the hole). gaayatreNa tvaa chandasoduuhaamy auSNihena tvaanuSTubhena tvaa baarhatena tvaa paanktena tvaa traiSTubhena tvaa jaagatena tvaa vairaajena tvaa dvaipadena tvaatichandasaa tvaa // AA 5.1.4 [147,5-7] (mahaavrata, the hotR takes a vaaNa zatatantu) gaayatryangakrameNa. linga puraaNa 2.47.41d (lingapratiSThaa). gaayatryangaiH. linga puraaNa 2.47.39b (lingapratiSThaa). gaayatryastreNa. AzvGPZ 1.10 [145,21] (madhyaahnasnaanavidhi). gaayatryaa. AgnGS 2.5.6 [85,5] (prajaarthihoma); AgnGS 2.6.8 [104,21] (saMdhyopaasana), AgnGS 3.10.4 [174,10] (yatisaMskaara). VaikhGS 1.12 [13,11] (prakRti of the gRhya ritual, cooking of caru); VaikhGS 1.14 [14,9] (prakRti of the gRhya ritual, preparation of samidhs); VaikhGS 4.3 [56,7] (aSTakaa, zraaddha). AVPZ 2.5.3 (raaSTrasaMvarga); AVPZ 30.1.6; 30.3.1 (laghulakSahoma); AVPZ 30b.1.16 (bRhallakSahoma); AVPZ 38.2.2a; 38.2.5c (brahmakuurca); AVPZ 69.8.7 (atharvahRdaya). ParGSPZ [411,7] (snaanavidhi); ParGSPZ [415,5] (aaditya upasthaana). BodhGPbhS 2.7.3 (putraarthihoma). BodhGZS 1.23.9a (raajaabhiSeka); BodhGZS 2.13.6 (viSNupratiSThaa); BodhGZS 2.16.7 (rudrapratiSThaa); BodhGZS 3.19.4 (jiivazraaddha); BodhGZS 4.17.2; 13 (saMnyaasisaMskaara); BodhGZS 5.3.10 (Rtuzaanti). HirGZS 1.7.5 [100,18] (vaTodyaapanavidhi). AzvGPZ 1.9 [145,6] (snaanavidhi); AzvGPZ 1.10 [145,22]; [145,23]; [145,27]; [145,28] (madhyaahnasnaanavidhi); AzvGPZ 1.11 [146,10] (mantrasnaana); AzvGPZ 4.9 [179,19] (taDaagaadividhi). gaayatryaa. agni puraaNa 58.1c; 58.13d (pratiSThaa); agni puraaNa 59.56b (pratiSThaa); agni puraaNa 60.10b (pratiSThaavidhi); agni puraaNa 64.21a (taDaagaadividhi); agni puraaNa 66.8a (pratiSThaavidhi); agni puraaNa 175.25c (brahmakuurca). bhaviSya puraaNa 1.135.14c, 31c (pratiSThaavidhi); bhaviSya puraaNa 2.2.17.5c; 10a (taDaagaadividhi, adhivaasana); bhaviSya puraaNa 2.2.20.43c; 224b; 238a (taDaagaadividhi); bhaviSya puraaNa 2.2.21.44c (tadaagaadividhi); bhaviSya puraaNa 2.3.5.28d (aaraamapratiSThaa); bhaviSya puraaNa 2.3.13.2c (kuupapratiSThaa); bhaviSya puraaNa 2.3.15.3a (tulasiipratiSThaa). garuDa puraaNa 1.48.85a; 85c (pratiSThaa). gaayatryaa. linga puraaNa 2.24.20 (zivapuujaavidhi); linga puraaNa 2.27.47d, 49c (jayaabhiSekavidhi); linga puraaNa 2.28.59 (tulaapuruSa); linga puraaNa 2.35.9b; 11a (svarNadhenudaana); linga puraaNa 2.41.7a (hiraNyavRSadaana). naarada puraaNa 1.27.38d (saMdhyopaasana, aacamana). narasiMha puraaNa 56.36d (viSNupratiSThaa). saamba puraaNa 30.15c (pratiSThaa). skanda puraaNa 2.2.41.11b (puSyasnaana of jagannaatha); skanda puraaNa 7.1.17.63c (suuryapuujaa). saura puraaNa 18.34d (aahnika). viSNudharmottara puraaNa 3.99 [363a,2] (pratiSThaa, pancagavya, etc.); viSNudharmottara puraaNa 3.100 [363a,9] (pratiSThaa, arcaazauca); viSNudharmottara puraaNa 3.109 [372b,8] (pratiSThaa, homa); viSNudharmottara puraaNa 3.111 [373a,7] (pratiSThaa, bRhatsnapana). gaayatryaa vizvaamitra RSir gaayatrii chandaH / savitaa devataa jape viniyogaH // garuDa puraaNa 1.217.12 (saMdhyopaasana). gaayatryaa svaahaa zakraaya vahnaye / yamaaya raakSasezaaya varuNaaya ca vaayave / kuberaayesvaraayaatha viSNave brahmaNe punaH / svaahaantaM praNavenaiva. linga puraaNa 2.28.53cd-55a (tulaapuruSavidhi). gaayatriyaa hriyamaaNasya yat te /5/ parNam apatat tRtiiyasyai divo 'dhi / so 'yaM parNaH somaparNaad dhi jaataH / tato haraami somapiithasyaavaruddhyai // (TB 1.2.1.5-6). BaudhZS 2.6 [42,11] parNaM dvaabhyaaM (TB 1.2.1.5-6). (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) gaargir iva sthiirazariirii bhava // VaikhGS 3.21 [Caland's note 12]. gaargii tRpyatu // AVPZ 43.4.22 (tarpaNavidi). gaargyaM tarpayaami // AVPZ 43.4.45 (tarpaNavidhi). gaarhapatyayajnam aavaahayaami // VaikhGS 8.6 (zraamaNak). Caland's n. 7. gaava eva surabhayaH // AVPZ 16.1.4 (gosahasravidhi). gaava eva surabhayo gaavo guggulugandhayaH / gaavo ghRtasya maataras taa iha santu bhuuyasiir haimahaaM idaM madhu // BaudhZS 16.23 [268,13-14] (mahaavrata, the first song ofidaMmadhu). gaava eva surabhayo gaavo gulgulugandhayaH / gaavo ghRtasya maataras taa iha santu bhuuyasii / haimahaa idaM madhu hillu hillu // ApZS 21.20.3, 4 (mahaavrata, song of idaMmadhu, saMvatsaragaathaa). gaavaH pavitram atulaM gaavo mangalam uttamam / yaasaaM khurotthito reNur gangaavaarisamo bhavet // skanda puraaNa 4.2.77 (godaana). gaavaH priitiM samaayaantu pracarantu praharSitaaH // agni puraaNa 66.24ab. gaavaz ca maa praNazyantu maa praNazyantu me janaaH / jaamayo maa praNazyantu matto daaMpatyabhedataH // bhaviSya puraaNa 1.20.8-9ab (azuunyazayana). gaavaz cid ghaa samanyavaH // (RV 8.20.21a) (SV 1.404.a) saamavidhaana 3.2.6 (he fetches a mouthful grass for one year). gaavaH surabhayo nityaM gaavo guggulugandhikaaH / gaavaH pratiSThaa bhuutaanaaM gaavaH svastyayanaM mahat / annam eva paraM gaavo devaanaaM havir uttamam / paavanaM sarvabhuutaanaaM kSaranti ca haviiMSi ca / haviSaa mantrapuutena tarpayanty amaraan divi / RSiiNaam agnihotreSu gaavo homaprayojikaaH / paavanaM sarvabhuutaanaaM gaavaH zaraNam uttamam / gaavaH pavitraM paramaM gaavo mangalam uttamam / gaavaH svargasya sopaanaM gaavo dhanyaaH sanaatanaaH / namo gobhyaH zriimatiibhyaH saurabheyiibhya eva ca / namo brahmasutaabhyaz ca pavitraabhyo namo namaH // Kane 4: 108 n. 247. gaavo mamaagrataH santu gaavo me santu pRSThataH / gaavo me paarzvataH santu gavaaM madhye vasaamy aham // naarada puraaNa 1.122.38 (gotriraatravrata). gaavo mamaagrataH santu gaavo me santu pRSThataH / gaavo me sarvataH santu gavaaM madhye vasaamy aham // bhaviSya puraaNa 4.159.33 (gosahasradaana). gaavo mamaagrataH santu gaavo me santu pRSThataH / gaavo me hRdaye santu gavaaM madhye vasaamy aham // bhaviSya puraaNa 4.151.29cd-30ab. gaavo mamaagrataH santu gaavo me santu pRSThataH / naake maam upatiSThantu hemazRngii payomucaH // padma puraaNa 6.66.74 (vaitaraNiivrata). gaavo mamaagrato nityaM gaavaH pRSThata eva ca / gaavaz ca sarvagaatreSu gavaaM madhye vasaamy aham // padma puraaNa 1.48.153 (gomaahaatmya). gaavo mamaagrato nityaM gaavaH pRSThata eva ca / gaavo me hRdaye caiva gavaaM madhye vasaamy aham // skanda puraaNa 7.1.338.45 (prabhaasakSetramaahaatmya, jaalezvaralingamaahaatmya, goprazaMsaa). gaavo mamaagrato nityaM gaavo naH pRSThatas tathaa / hRdaye me sadaa gaavo gavaaM madhye vasaamy aham // linga puraaNa 2.38.7cd-8ab (gosahasradaana). gaavo me agrataH santu gaavo me santu pRSThataH / gaavo me hRdaye santu gavaaM madhye vasaamy aham // bhaviSya puraaNa 4.19.7 (gopadavrata). gaavo me 'grataH santu gaavaH pRSThata eva ca / gaavaH zirasi me nityaM gavaaM madhye vasaamy aham // matsya puraaNa 278.14cd-15ab (gosahasradaana). gaavo me caagrataH santu gaavo me santu pRSThataH / gaavo me hRdaye santu gavaaM madhye vasaamy aham // skanda puraaNa 5.3.159.81 (vaitaraNiidaanavidhi). gaavo me purataH santu gaavo me santu pRSThataH / gaavo me hRdaye santu gavaaM madhye vasaamy aham // skanda puraaNa 4.2.88 (godaana). girayas tRpyantu // AVPZ 43.2.29 (tarpaNavidhi). girayas te // (AV 12.1.11) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa). viSNudharmottara puraaNa 3.100 [363a,14] (pratiSThaa). girayas te parvataaH // (AV 12.1.11) AVPZ 10.1.10 (bhuumidaana); AVPZ 18.1.3 (hastiniiraajana). giraav aragaraaTeSu // (AV 6.69.1a) KauzS 10.24 (medhaajanana). AVPZ 18b.15.1 (snaana on the vaizaakhii paurNamaasii)); AVPZ 32.10 (varcasyagaNa); AVPZ 32.28 (varcasyagaNa). guM gurubhyo namaH // skanda puraaNa 1.2.61.54b (gaNezvarapuujaa). gudaM maa nirvleSiiH // ApZS 7.22.7 (niruuDhapazubandha, avadaana). gudaM maa nirvleSiiH klomaanaM pliihaanaM puriitataM medaH samavadhaatavai // HirZS 4.5.59 [433,8-9] (niruuDhapazubandha, avadaana). gudaM maa nirvleSiir vaniSThuM maa nirvleziiH // VaikhZS 10.17 [116,6-7] (niruuDahapazubandha, avadaana). gudaM maa nirveSiiH / vaniSThuM maa nirvleSiiH / adhyuddhiM klomaanaM pliihaanaM puriitataM medaH samavadhaatavai // BharZS 7.17.6 (niruuDhapazubandha, avadaana). gurudevaprasaadena labdhaa diikSaa yadRcchayaa / yat te vaapakRtaM kiM cid gurur marSayataaM mama // varaaha puraaNa 126.58 (viSNupuujaa). gurupatniiH svadhaa namas tarpayaami // AgnGS 2.6.3 [98,5-6] (tarpaNa). gurupatniibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,10-11] (naaraayaNabali). gurupatniibhyo namaH // AVPZ 43.1.27 (tarpaNavidhi). gurubhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,10] (naaraayaNabali). gurubhyo namaH // AVPZ 43.1.26 (tarpaNavidhi). gurur brahmaa gurur viSNur gurur devo mahezvaraH / gurur eva paraM brahma tasmai zriigurave namaH // deviibhaagavata puraaNa 11.1.49 (brahmadhyaana). guruun svadhaa namas tarpayaami // AgnGS 2.6.3 [98,5] (tarpaNa). guro tvam eva me devas tvam eva paramaa gatiH / tvam eva paramo dharmas tvam eva paramaM tapaH // vRddhahaariitasaMhitaa 2 [207,2-3] (?). gurvaasanaaya namaH // ziva puraaNa 6.7.11a (zivapuujaa). guvaakaparNacuurNaM ca karpuuraadisuvaasitam / sarvabhogakaraM ramyaM taambuulaM devi gRhyataam // brahmavaivarta puraaNa 2.64.76 (durgaapuujaa, SoDaza upacaaras, taambuula). guhaH skando vizaakhaz ca naigameyas tathaiva ca / abhiSincantu raajaMs tvaaM sarve skandagrahaaH zubhaaH // viSNudharmottara puraaNa 2.22.88cd-89ab (raajaabhiSeka). guhasya zeSaM gurubhiH supuujitaM (gurubhis subhaajaH, the Mysore MS.) puSpaM dadaami varadasya SaNmukhaat // VaikhGS 3.22 (annapraazana). Caland's n. 6. gRtsamadas tRpyatu // AVPZ 43.4.3 (tarpaNavidhi). gRdhrasthitaan jalajayonisamaanavaktraan / dhuumraan varaabhayakaraan subhujaan kumaaraan / vaiDuuryabhuuSitatanuun varajaimineyaan / ketuun bhayaanakamukhaan dvibhujaan namaami // BodhGZS 1.17.59 (navagrahapuujaa). HirGZS 1.6.1 [76,4-7] (navagrahapuujaa). gRbhNaami te suprajaastvaaya hastaM mayaa patyaa jaradaSTir yathaasaH / bhago aryamaa savitaa puraMdhir mahyaM tvaadur gaarhapatyaaya devaaH // BodhGS 1.4.10 (vivaaha, he seizes her right hand with his right hand). gRbhNaami te suprajaastvaaya hastau mayaa patyaa jaradaSTir yathaasaH / bhago aryamaa savitaa puraMdhir mahyaM tvaadur gaarhapatyaaya devaaH // KathGS 25.22 (vivaaha, the bridegroom seizes the hand of the bride). gRbhNaami te saubhagatvaaya hastam // (RV 10.85.36a) ZankhGS 1.13.2 (vivaaha, the bridegroom seizes the hand of the bride). gRbhNaami te (saubhagatvaaya hastaM mayaa patyaa jaradaSTir yathaasaH / bhago aryamaa savitaa puraMdhir mahyaM tvaadur gaarhapatyaaya devaaH) // (MB 1.2.16) GobhGS 2.2.15 (vivaaha, the bridegroom seizes the hand of the bride, the first of six mantras). gRbhNaami te saubhagatvaaya hastaM mayaa patyaa jaradaSTir yathaasaH / bhago 'ryamaa savitaa puraMdhir mahyaM tvaadur gaarhapatyaaya devaaH // ParGS 1.7.2 (vivaaha, the bridegroom seizes the hand of the bride). gRhapataye // AgnGS 2.6.4 [99,12] (vaizvadeva). gRhapate yaja // HirZS 10.4 [1078,26] (agniSToma, Rtugraha). gRhapopaspRza gRhapaaya svaahaa gRhapy upaspRza gRhapyai svaahaa jayantopaspRza jayantaaya svaahaa // BharGS 2.9 [41,5-6] (zuulagava, parNavihaara). gRhapopaspRza gRhapaaya svaahaa gRhapy upaspRza gRhapyai svaahaa dvaarapopaspRza dvaarapaaya svaahaa dvaarapy upaspRza dvaarapyai svaahaa // HirGS 2.3.13 (HirGS 2.9.2) (zuulagava, bauDhyavihaara). gRhaagataaH sagotraa udakadaataaraH putraaH pautraaH prapautraaz ca jiivantu zaradaH zatam // GautPS 1.7.9 (pitRmedha). gRhaaNa graavaaNau // (AV 11.1.10a) KauzS 61.19 (savayajna, phaliikaraNa). gRhaaNa candanaM caaru karaangodvartanaM zubham / naanaaparimaladravyair nirmitaM cuurNam uttamam / sugandhinaamakaM puNyagandhi caaru pragRhyataam // gaNeza puraaNa 1.49.57-58ab (paarthivapuujaa of gaNeza). gRhaaNa cemaM madhuparkam aadyaM saMsaaranaazanakaraM tv amRtena tulyam / naaraayaNena racitaM bhagavatpriyaaNaaM daahe ca zaantikaraNaM suralokapuujyam // varaaha puraaNa 185.101 (antyakarma/zraaddha). gRhaaNa deva puSpaaNi sugandhiini priyaaNi te / sarvakaamaprado deva bhava me devavandita // agni puraaNa 183.7cd-8ab (kRSNaaSTamiivrata). gRhaaNa puujaaM me bhaktyaa maatar vighnajitaa saha / namo 'stu te vizvabhuje puurayaazu manoratham // skanda puraaNa 4.80.56 (manorathatRtiiyaavrata). gRhaaNa brahmasuutraM ca yaj mayaa kalpitaM prabho / karmaNaaM puuraNaarthaaya yathaa doSo na me bhavet // agni puraaNa 36.9cd-10ab (pavitraaropaNa, viSNupuujaa, he wears a pavitra by himself(?)). gRhaaNa bhagavan brahman gaNaraajaM sadakSiNam / vrataM tvadvacanaad adya saMpuurNaM yaatu suvrata // saura puraaNa 42.52 (duurvaagaNapativrata). gRhaaNaam aayuH pra vayaM tiraama gRhaa asmaakaM pra tirantv aayuH // (KS 38.13 [115,15] (agnicayana) KathGS 27.3 (vivaaha, the bride looks at the house of the bridegroom). gRhaaNaam aayuH pra vayaM tiraamo gRhaa asmaakaM pra tirantv aayuH / gRhaan ahaM sumanasaH prapadye viiraghno viiravataH suviiraan // ApZS 16.16.4 (agnicayana, nairRtii iSTakaa, the yajamaana comes to his house). gRhaanaarghyaM mayaa dattaM danujendraniSuudana // padma puraaNa 6.93.24cd (kaarttikasnaanavidhi, arghyamantra). gRhaaNaarghyaM mayaa dattaM raadhayaa sahito hare / namaH kamalanaabhaaya namas te jalazaayine // skanda puraaNa 2.4.4.6cd-7ab (snaanavidhi in kaarttika). gRhaaNaarghyaM mayaa dattaM lakSmyaa saha jagatpate // padma puraaNa 6.42.17ef (SaTtilaa ekaadaziivrata). gRhaaNemaaM mahaadhenuM bhava bhraataa mamaazu vai / sarvapaapakSayaM kRtvaa sadaa svastikaro bhava // bhaviSya puraaNa 4.161.68 (kapilaadaana). gRhaan ahaM sumanasaH prapadye viiraM hi viiravataH suzevaa / iraaM vahantii ghRtam ukSamaaNaas teSv ahaM sumanaaH saMvasaama // ManGS 1.14.6 (vivaaha, the bride enters the husband's house). gRhaan ahaM sumanasaH prapadye viiraghnii(>'viiraghnii??) viirapatiH suzevaa / iraaM vahato ghRtam ukSamaaNaaMs teSv ahaM sumanaaH saMvizaami // KathGS 27.3 (vivaaha, the bride looks at the house of the bridegroom). gRhaan ahaM sumanasaH prapadye viiraghno viiravataH suviiraan / iraaM vahanto ghRtam ukSamaaNaas teSv ahaM sumanaaH saMvizaami // AzvZS 2.5.17 (pravaasa, an anaahitaagni goes to the fire). gRhaan aimi // AVPZ 13.4.3 (hiraNyagarbha). gRhaandhakuupe patitaM maayaapaazazatair vRtam / maam uddhara mahiinaatha gRhaaNaarghyaM namo 'stu te // skanda puraaNa 7.4.12.75 (snaana in mayatiirtha). gRhaan naH pitaro datta // (VS 2.32.g(a)) ZB 2.4.2.24 (piNDapitRyajna, japa after six namaskaaras). ZankhZS 4.5.1 (piNDapitRyajna, japa after namaskaara). gRhaan naH pitaro datta // (MB 2.3.12) GobhGS 4.3.22 (anvaSTakya, he looks at his house). (VS 2.32.g) garuDa puraaNa 1.218.25d (zraaddha). gRhaan naH pitaro datta dhanadhaanyaprapuuritaan // brahma puraaNa 219.81ab (zraaddha). gRhaa maa bibhiita maa vepiDhvam uurjaM bibhrata emasi / uurjaM bibhrad vaH suvaniH sumedhaa gRhaan aimi manasaa modamaanaH // ApZS 6.27.3 (pravaasa, four mantras to be recited when he returns, the first mantra). gRhaa maa bibhiitopamaH svastye vo 'smaasu ca prajaayadhvaM maa ca vo gopatii riSat // AzvZS 2.5.17 (pravaasa, an anaahitaagni looks at the fire, when he returns home). gRhiite 'smin vratavare yady apuurNe mriye hy aham / tat sarvaM puurNam evaastu prasanne tvayi satpatau // agni puraaNa 175.46 (vrataparibhaaSaa). gRhiite 'smin vrate deva yad apuurNaM kRtaM mayaa / sarvaM tad astu saMpuurNaM tvatprasaadaaj janaardana // padma puraaNa 6.25.32 (tulasiitriraatravrata). gRhiite 'smin vrate deva yady apuurNe mriyaamy aham / tan me bhavatu saMpuurNaM tvatprasaadaaj janaardana // garuDa puraaNa 1.121.3 (caaturmaasyavrata). gRhiite 'smin vrate deva yady apuurNe mriye hy aham / tan me bhavatu saMpuurNaM tvatprasaadaaj janaardana // agni puraaNa 198.9 (caaturmaasyavrata). gRhebhyaH // AgnGS 2.6.4 [99,14] (vaizvadeva). gRhebhyas tvaa gRhaan jinva // ApZS 6.12.4 (agnihotra, vaizvadeva). gRhNantu bhagavadbhaktaa bhuutaaH praasaadabaahyagaaH / baliM mantrapavitraM ca teSaam anucaraaz ca ye // JS 20.350cd-351ab. (?) gRhNantv arghyam imaM devaa yogasiddhaa maharSayaH / RSitiirthe ca paapaghne siddhezvarasamanvite // skanda puraaNa 7.4.15.17cd-18ab (siddheavaramaahaatmya). gRhNantv idaM mayaa dattam // kubjikaamata tantra 23.141c (viiraacaara). gRhNa vatsa kamaNDalum // varaaha puraaNa 126.63 (viSNupuujana). gRhNaami te saubhagatvaaya hastaM mayaa patyaa jaradaSTir yathaasat / bhago aryamaa savitaa purandhir mahyaM tvaadur gaarhapatyaaya devaaH // ManGS 1.10.15 (vivaaha, the bridegroom seizes the hand of the bride). HirGS 1.6.20.1 (vivaaha, the bridegroom seizes the hand of the bride). gRhNaami devi tvaaM bhaktyaa kuTumaarthe vizeSataH / dehi kaamaanvitaan sarvaaMs tiladheno namo 'stu te // padma puraaNa 1.34.371 (dhenudaana). gRhNaami hastam // (AV 12.3.17c) KauzS 61.13 (savayajna, the yajamaana seizes the hand of his wife). gRhNiita pramathagaNaa baliM sabhuutaa bhuubhartraa vijigiiSuNaa niveditaM vaH / jitvaariin dviguNam ato baliM vicitraM daasyaamaH svavizayam etya vaH prasaadaat // yogayaatraa 6.27 (balyupahaaraadhyaaya). gRhyataaM svastikoktaM ca miSTadravyasamanvitam / supakvaphalasaMyuktaM naivedyaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.33 (kRSNajanmaaSTamii). gRhyaM bhayaM yac ced dvipaatsu yad u cec catuSpaatsu bhayaM yad asti / agnir yaviSThyaH praNudatu tad bhayam zaM naH prajaabhyaH zam u naH pazubhyas svaahaa // BodhGS 3.5.12 (vaastuzamana). gRhyaabhyo devajaamibhyaH // KauzS 74.10 (vaizvadeva, to the east of the fire). gRhyaabhyo devataabhyaH // ManGS 2.12.6 (vaizvadeva, in the center of the house). gRhyaabhyo devataabhyo baliM nayaami tan me juSantaaM taa maa paantu taa maa gopaayantu taa maa rakSantu taabhyo namas taabhyaH svaahaa // JaimGS 1.23 [24,11-12] (vaizvadeva). gRhyaabhyo nandini subhage sumangali bhadraMkari // KathGS 54.4 (vaizvadeva). gokSiirasnaanaM deveza gokSiireNa mayaa kRtam / snapanaM devadeveza gRhaaNa paramezvara // skanda puraaNa 1.1.17.118 (lingapuujaa). gotraM (tathaa) vardhataaM naH // matsya puraaNa 17.54a(zraaddha). gotraM (tathaa) vardhataam // padma puraaNa 1.9.177a (zraaddha). gotraM no vardhataaM // ParGSPZ [457,3] (zraaddha). gotraM no vardhataaM vardhataam // antyakarma-zraaddhaprakaaza [317,29] (paarvaNazraaddha). godaanam unattu // VaikhGS 3.23 [52,16-17] (cuuDaakaraNa). Cf. Caland's n. 3. godhaayaaM me khedaH // BaudhZS 2.5 [39,7] (vinidhi). gopaayamaanaM ca maaM rakSamaaNaM ca pazcaad gopaayataam / jaagRviz ca maarundhatii cottarato gopaayataam // ManGS 2.15.1 (a rite to expel a bad dream). goptryo me stha gopaayata maa rakSata maatmasado me stha / maa naH kaz cit pradhaan maa prameSmahi // ApZS 6.21.1 (agnyupasthaana, a mantra used for worshipping all fires). gobraahmaNaaMs tarpayaami // AVPZ 43.2.51 (tarpaNavidhi). gobhir juSTam // HirGZS 1.6.13 [83.11] (viSNukalpa). gobhyaz ca namaH // deviibhaagavata puraaNa 11.22.18c (gograasadaana). gomad uu Su // (RV 2.41.7a) ZankhZS 6.6.2 (agniSToma, praataranuvaaka, azvin section in gaayatrii). gomayaM yamunaa saakSaad gomuutraM narmadaa zubhaa / gangaa kSiiraM tu yaasaaM vai kiM pavitram ataH param // skanda puraaNa 4.2.84 (godaana). gomaaM agne // (TS 1.6.6.r(a)) VaikhZS 7.14 [78,13-14] (darzapuurNamaasa, japa of gomatii verse). gomaaM agne 'vimaaM azvii // (TS 1.6.6.r(a)) HirGZS 1.5.1 [49,17] (goprasavazaanti). gomaaM agne 'vimaaM azvii yajnaH // (TS 1.6.6.r(a)) TS 1.7.6.7 (yaajamaana, japa of gomatii verse). HirZS 6.4 [254,22-23] (darzapuurNamaasa, yaajamaana, japa of gomatii verse). gomaaM agne 'vimaaM azvii yajno nRtvatsakhaa sadam id apramRSyaH / iDaavaaM eSo asura prajaavaan diirtho rayiH pRthubudhnaH sabhaavaan // (TS 1.6.6.r). BaudhZS 3.22 [94,15-17] (darzapuurNamaasa, yaajamaana, japa of gomatii verse). gomaan // (TS 1.6.6.r(a)) ApZS 4.16.13 (darzapuurNamaasa, yaajamaana, japa of gomatii verse). govardhana dharaadhaara gokulatraaNakaaraka / viSNubaahukRtocchraaya gavaaM koTiprado bhava // padma puraaNa 6.122.30cd-31ab (diipaavalii, govardhanapuujaa). skanda puraaNa 2.4.10.24 (diipaavaliivrata, govardhanapuujaa). govinda // bhaviSya puraaNa 4.78.3c (govindadvaadaziivrata). padma puraaNa 3.31.111a (sukarma of vaiSNava). viSNudharma 15.3a (govindadvaadaziivrata). govinda kezava hare jagadiiza viSNo naaraayaNa praNatavatsala maadhava // padma puraaNa 7.15.76ab (viSNunaamasmaraNa). govinda govinda hare muraare govinda govinda mukunda kRSNa / govinda govinda rathaangapaaNe govinda daamodara maadhava // skanda puraaNa 2.4.2.46 (harismaraNa). govindaH priitim aayaatu vratenaanena me sadaa // bhaviSya puraaNa 4.78.9cd (govindadvaadaziivrata). govindaH priiyataam // skanda puraaNa 6.103.15d (diipaavalii at aanartiiyataDaaga, tilamaaSadaana). govindaaya namas tubhyam // bRhannaaradiiya puraaNa 16.27c (dvaadaziivrata). naarada puraaNa 1.17.38c (dvaadaziivrata). goSad asi // (KS 1.2 [1,7]) KS 31.1 [1,2] (darzapuurNamaasa, barhizchedana). goSad asi // (MS 1.1.2 [1,5]) MS 4.1.2 [2,15] (darzapuurNamaasa, barhizchedana). ManZS 1.1.1.24 (darzapuurNamaasa, barhizchedana, he worships the gaarhapatya). VarZS 1.2.1.13 (darzapuurNamaasa, barhizchedana, he looks at the gaarhapatya). goSTham asi // BharGS 2.29 [63,9] (rudra upasthaana, when one steps over fresh cow-dung). goSThaM maa nirmRkSam // (TS 1.1.10.c(a)) BharZS 2.4.2 (darzapuurNamaasa, sruksaMmaarjana, he wipes the sruva). ApZS 2.4.4 (darzapuurNamaasa, sruksaMmaarjana, he wipes the sruva). goSThaM maa nirmRkSaM vaajinaM tvaa sapatnasaahaM saMmaarjmi // (TS 1.1.10.c) BaudhZS 1.12 [16,10-11] (darzapuurNamaasa, sruksaMmaarjana, he wipes the sruva). gosuukta. BodhGZS 1.22.14 (tRNagabhavidhi). HirGZS 1.6.6 [79,29] (tRNagabhavidhi). viSNudharmottara puraaNa 3.111 [373a,17] (pratiSThaa, bRhatsnapana). gaur asi apahata. VaikhGS 2.16 [34,1] (madhuparka). gaur asy apahatapaapmaapa paapmaanaM jahi / mama caamuSya ca hataM me dviSantaM hato me dviSan // HirGS 1.4.27 (madhuparka). gaur asy apahatapaapmaapa paapmaanaM jahi paapmaanaM mama caamuSya ca jahi dviSantaM haniithaa mama dviSam // BharGS 2.24 [57,15-16] (madhuparka). gaur asy apahatapaapmaapa paapmaanaM nuda mama caamuSya ca // BodhGS 1.2.44 (madhuparka). gauriimantra. agni puraaNa 97.35a (pratiSThaa). gauriim aavaahayiSyaami jalaadhipatisundariim / ehi gauri mahaadevi varade kaamaruupiNi // viSNudharmottara puraaNa 3.105.34 (pratiSThaavidhi, aavaahana). gaurii me priiyataam // bhaviSya puraaNa 4.27.21d (aardraanandakariitRtiiyavrata); bhaviSya puraaNa 4.121.24d (gauriivrata). matsya puraaNa 64.22f (aardraanandakariitRtiiyavrata); matsya puraaNa 101.8b (gauriivrata). padma puraaNa 1.20.52b (gauriivrata); padma puraaNa 1.22.161b (aardraanandakariitRtiiyaavrata). gaurii me priiyataaM devii // skanda puraaNa 5.3.26.106a (daana of navaniita on the dvitiiyaa). gaurii me priiyataaM nityam aghanaazaaya mangalaa / saubhaagyaayaastu lalitaa bhavaanii sarvasiddhaye // bhaviSya puraaNa 4.27.19 (aardraanandakariitRtiiyaavrata). matsya puraaNa 64.20 (aardraanandakariitRtiiyaavrata). padma puraaNa 1.22.158 (aardraanandakariitRtiiyaavrata). gauriiye svaahaa gandhaariiye svaahaa jaanguliiye svaahaa amrtaaye svaahaa jambhaniiye svaahaa stambhaniiye svaahaa caapeTiiye svaahaa draamiDiiye svaahaa zabariiye svaahaa atharvazavariiye svaahaa caNDaaliiye svaahaa maatangiiye svaahaa naagahRdayaaya svaahaa garuDahrdayaaya svaahaa maanasiiye svaahaa mahaamaanasiiye. mahaamaayuuriividyaaraajnii [37.12-15]. gauriir mimaaya // AgnGS 2.5.1 [77,12] (grahazaanti). BodhGZS 1.16.29 (grahazaanti). HirGZS 1.3.10 [30,16] (grahazaanti). Kane 5: 788. gauriir mimaaya salilaani takSatii // AzvGPZ 2.8 [158,5] (grahayjna, pratyadhidevataa). gauriir mimaaya salilaani takSaty ekapadii saa catuSpadii aSTaapadii navapadii babhuuvuSii sahasraakSaraa parame vyoman // JZPad 72,25-73,1. gauriivallabha deveza sarvaadya zazizekhara / varSapaapavizuddhyartham argho me pratigRhyataam // skanda puraaNa 6.266.34 (zivaraatri, arghya mantra). gaure me baadhiryam // BaudhZS 2.5 [39,6] (vinidhi). gauro yaz ca pumaan saumyaH sarvauSadhisamanvitaH / nakSatraadhipatiH somas tasmai nityaM namo namaH // mastya puraana 266.25cd-26ab (pratiThaavidhi). JZPad 31,14-15. gauro yas tu pumaan saumyaH sarvauSadhisamanvitaH nakSatraadhipatiH somas tasmai nityaM namo namaH // JZPad 52,14-15. gauH // ZankhZS 4.21.23 (madhuparka). GobhGS 4.10.18 (madhuparka). BodhGS 1.2.43 (madhuparka). BharGS 2.24 [57,14] (madhuparka). HirGS 1.4.24 (madhuparka). ParGS 1.3.26 (madhuparka). gaur gauH // JaimGS 1.19 [19,3] (madhuparka). gaur gaur gauH // JZPad 8,9-10; 10,11; 12,18. gaur dhenuH // JaimGS 1.19 [19,3-4] (madhuparka). VaikhGS 2.16 [34,1] (madhuparka). gaur dhenubhavyaa maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam a1mRtasya naabhiH / pra Nu vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa // BaudhZS 17.44 [325,15-326,1] (madhuparka). BodhGS 1.2.50 (madhuparka). BharGS 2.25 [58,6-9] (madhuparka). gaur dhenur bhavyaa // AgnGS 2.6.6 [102,8] (madhuparka). BodhGPbhS 1.14.20 (madhuparka). gaur dhenur bhavyaa maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam amRtasya naabhiH / pra Nu vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa // HirGS 1.4.26 (madhuparka). gaur dhenur havyaa maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam amRtasya naabhiH / pra nu vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa // JaimGS 1.19 [19,4-6] (madhuparka). gaur bhoH // KauzS 92.12 (madhuparka). JZPad 15,2. gauryai namaH // bhaviSya puraaNa 4.26.14a (anantatRtiiyaavrata, angapuujaa, naasaa). matsya puraaNa 62.14a (anantatRtiiyaavrata, angapuujaa, naasaa). padma puraaNa 1.22.76a (anantatRtiiyaavrata, angapuujaa, naasaa). gnaavo neSTraat // (RVKh 5.7.5.c(b)) BharZS 12.19.15 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, of the neSTR). ApZS 11.19.8 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, neSTR). HirZS 7.8 [748,23] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, neSTR). KatyZS 9.8.13 (agniSToma, savaniiyapazu, RtvigvaraNa, neSTR). gnaavo neSTriiyo neSTraat // ManZS 2.3.6.17 (agniSToma, savaniiyapazu, RtvigvaraNa, neSTR). grahayogibhiH. kaalikaa puraaNa 86.128d (puSyasnaana). grahasenaapatir devo devasenaapatir vibhuH / devasenaaripuharaH paatu tvaaM bhagavaan guhaH // suzrutasaMhitaa, uttaratantra, 28.12. grahaan aavaahayiSyaami sarvalokezvaraan aham / grahaaH sarve samaayaantu diiptaa bhuvananaayakaaH // viSNudharmottara puraaNa 3.103.44cd-45ab (pratiSThaa). grahaan pretagrahaaMz caapi tathaa vai Daakiniigrahaan / vettalaaMz ca pizaacaaMz ca gandharvaan yakSaraakSasaan / zakuniipuutanaadyaaMz ca tathaa vainaayakaan grahaan / mukhamaNDiiM tathaa kruuraaM revatiiM vRddharevatiim /30/ vRddhakaakhyaan grahaaMz cograaMs tathaa maatRgrahaan api / baalasya viSNoz caritaM hantu baalagrahaan imaan /31/ agni puraaNa 31.30-31 (apaamaarjanastotra). grahaabhiSekamantraiH. AzvGPZ 2.9 [158,19] (raajaabhiSeka). grahaas tRpyantu // AVPZ 43.2.21 (tarpaNavidhi). graamaM pRzcaa payo 'si// viSNudharmottara puraaNa 1.92.34ab (grahanakSatrapuujaa). graavaaNeva // (RV 2.39.1a) ZankhZS 6.6.6 (agniSToma, praataranuvaaka, azvin section in triSTubh). graavaa tvaiSaH // (AV 10.9.2d) KauzS 65.2 (zataudanaa, a suffocated goat falls down). graavaasi // (MS 1.3.3 {30,13]) ManZS 2.3.3.2 (agniSToma, upaaMzugraha). graavaasy adhvarakRt // (TS 1.4.1.a(b)) ApZS 12.9.2 (agniSToma, upaaMzugraha, he recites it on the upaaMzusavana graavan). graavaasy adhvarakRd devebhyo gambhiiram imam adhvaraM kRdhy uttamena pavinendraaya somaM suSutaM madhumantaM payasvantaM vRSTivanim // (TS 1.4.1.a) BaudhZS 7.5 [205,12-13] (agniSToma, upaaMzugraha). graahiM paapmaanam // (AV 12.3.18a) KauzS 61.22 (savayajna, phaliikaraNa, the patnii beats rice). griivaabhya // HirGZS 1.5.1 [50,12] (goprasavazaanti). griiSmam RtuunaaM priiNaami sa maa priitaH priiNaatu // (TS 1.6.2.m) BaudhZS 3.18 [90,1] (darzapuurNamaasa, yaajamaana, five prayaajas, the second one). griiSmam RtuunaaM priiNaami sa maa priitaH priiNaatu griiSmasyaahaM devayajyayaugasvaan viiryavaan bhuuyaasam // ManZS 1.4.1.27 (darzapuurNamaasa, yaajamaana, five prayaajas, anumantraNa, the second one). griiSmas te bhuume varSaaNi // (AV 12.1.36a) AVPZ 32.18 (citraagaNa). griiSmas te bhuume varSaaNi zarad dhemantaH ziziro vasantaH / Rtavas te vihitaa haayaniir ahoraatre pRthivi no duhaataam // JZPad 38,20-22; 39,13-14. griiSmo hemantaH // (AV 6.55.2a) AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa). (TS 5.7.2.f(a) aagrayaNa) VaikhGS 4.2 [55,10] (aagrayaNa, the third of five ajyaani offerings); VaikhGS 4.8 [61,12] (caitrii). Kane 5: 770 n.1246. griiSmo hemanta RtavaH zivaa no varSaaH zivaa abhayaa zaraM naH / saMvatsaro 'dhipatiH praaNado no 'horaatre kRNutaaM diirgham aayuH svaahaa // AzvGS 2.4.14 (aSTakaa, the third of seven mantras to offer avadaanas and sthaaliipaaka). glauM glaaM hRdaye gaaM giiM hruuM hriiM hriiM ziraH zikhaa / guuM varma goM ca gauM netraM goM ca aavaahanaadiSu /13/ garuDa puraaNa 1.129.13 (tilacaturthiivrata*). tantric. ghaM DhaM bhaM haM zriyai namaH // agni puraaNa 25.13d (vaasudevaadimantras). ghaNTaakarNo mahaaseno viiraH prokto mahaabalaH / maariinirNaazanakaraH sa maaM paatu jagatpatiH // agni puraaNa 302.27cd-28ab (gorakSakamantra). ghanaghanaaya namaH svaahaa // AVPZ 36.9.18 (ucchuSmakalpa). gharma gharme zrayasva // (MS 1.1.9 [5,5]) MS 4.1.9 [11,8] (darzapuurNamaasa, puroDaazazrapaNa). HirZS 1.6 [141,22] (darzpuurNamaasa, puroDaazazrapaNa, he puts the ball of the puroDaaza in the southern kapaalayoga, the second alternative mantra). gharmaH ziras tad ayam agniH saMpriyaH pazubhir bhuvat / chardis tokaaya tanayaaya yaccha // (TB 1.1.7.1) BaudhZS 2.16 [60,15-16] (agnyaadheya, setting up of the gaarhapatya). ApZS 5.12.1 (agnyaadheya, setting up of the gaarhapatya, the first gharmaziras). gharmasad asi // (MS 1.1.10 [6,8]) ManZS 1.2.4.21 (darzapuurNamaasa, vedikaraNa, uttara parigraaha, in the north). VarZS 1.3.1.44 (darzapuurNamaasa, vedikaraNa, he draws a line towards the east on the northernn side with the sphya). VarGS 1.7 (prakRti of the gRhya ritual, sthaNDilalakSaNa, in the north towards the east). gharmaajaTharaannaadaM maam adyaasmiJ jane kurutam anaado 'ham adyaasmiJ jane bhuuyaasam ananaadaH sa yo 'smaan dveSTi // ApZS 6.21.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). gharmo devaan apyetu // BodhGS 4.1.6 (praayazcitta when the praaNiitaapaatra is broken). BodhGPbhS 1.16.26 (praayazcitta when an ukhaa is broken). gharmo 'si // (MS 1.1.9 [5,5](a)) VarZS 1.3.1.20 (darzapuurNamaasa, puroDaazazrapaNa, he puts dough on the kapaalas). gharmo 'si // (VS 1.22.e) KatyZS 2.5.23 (darzapuurNamaasa, puroDaazazrapaNa, aajyagrahaNa, he puts dough on the kapaalas). gharmo 'si // (TS 1.1.8.h(a)) VaikhGS 1.12 [13,13] (prakRti of the gRhya ritual, offering of the pavitra). gharmo 'si vizvaayuH // (MS 1.1.9 [5,5]) MS 4.1.9 [11,7-8] (darzapuurNamaasa, puroDaazazrapaNa). ManZS 1.2.3.20 (darzapuurNamaasa, puroDaazazrapaNa, he puts the sourthern puroDaaza on the kapaalas). gharmo 'si vizvaayuH // (TS 1.1.8.h) TB 3.2.8.4 (darzapuurNamaasa, puroDaazazrapaNa). BaudhZS 1.9 [12,20] (darzapuurNamaasa, puroDaazazrapaNa, he moves angaaras on the southern kapaalas). BharZS 1.25.9 (darzapuurNamaasa, puroDaazazrapaNa, he places the dough on the kapaalas). ApZS 1.24.6 (darzapuurNamaasa, puroDaazazrapaNa, he puts puroDaaza to agni on the eight kapaalas). HirZS 1.6 [141,14-15] (darzpuurNamaasa, puroDaazazrapaNa, he puts the dough of the southern puroDaaza in the southern kapaalayoga). VaikhZS 4.10 [49,6] (darzapuurNamaasa, puroDaazazrapaNa, he puts the sourthern dough and the northern dough on the northern kapaalayoga and the southern kapaalayoga respectively). gharmo 'si vizvaayuH // (VS 1.22.e) ZB 1.2.2.7 (darzapuurNamaasa, puroDaazazrapaNa, he puts the puroDaaza on the kapaalas). gharmo 'si vizvaayur uru prathasvoru te yajnapatiH prathataam // (KS 1.8 [4,5-6]) KS 31.7 [8,7-8] (darzapuurNamaasa, puroDaazazrapaNa, he spreads (dough)). ghasinaa me maa saMpRkthaa uurdhvaM me naabheH siidendrasya tvaa jaThare saadayaami // (VSK 2.3.6) HirZS 2.8 [260,11-12] (darzapuurNamaasa, brahmatva, praazitrapraazana, he touches the place of the navel). ghasiinaa me maa saMpRkthaa uurdhvaM me naabheH siida // (VSK 2.3.6) BharZS 3.18.1 (darzapuurNamaasa, brahmatva, praazitrapraazana, he touches the place of the navel). ApZS 3.20.1 (brahmatva, praazitrapraazana, he touches the place of the navel). ghaataapaayaadidoSeNa mriyante yadi jantavaH / pratiSThaayaaM kRtaayaaM tu dharmo me syaan na paatakam // bhaviSya puraaNa 2.3.2.41 (maNDapapratiSThaa). ghusushusaaya namaH svaahaa // AVPZ 36.9.19 (ucchuSmakalpa). ghRNiH suurya aaditya // BodhGZS 3.8.1 (ravikalpa). HirGZS 1.6.14 [83,30] (ravikalpa). ghRtaM yavaa madhu yavaa aapo yavaa amRtaM yavaaH / sarvaM punatha me paapaM yan mayaa duSkRtaM kRtam // BaudhDhS 3.6.5 (yaavakavrata). ghRtaM yavaa madhu yavaa aapo vaa amRtaM yavaaH / sarve puniita me paapaM yan me kiM cana duSkRtam // viSNu smRti 48.18 (yaavakavrata). ghRtaM yaava // ziva puraaNa 1.20.21b (paarthivalingapuujaavidhi). ghRtakunkumasaMyuktaas taNDulaaH sumanoharaaH / akSataas te namas tubhyaM saMkataM me nivaaraya // gaNeza puraaNa 1.69.27 (saMkaSTacaturthiivrata, akSata). ghRtakSiirapradaa gaavo ghRtayonyo ghRtodbhavaaH / ghRtanadyo ghRtaavartaas taa me santu sadaa gRhe / ghRtaM me sarvagaatreSu ghRtaM me manasi sthitam // padma puraaNa 1.48.151cd-152 (gomaahaatmya). ghRtaM ghRtapaavaanaH // (TS 1.3.10.i(a)) HirZS 4.5.21 [439,9] (niruuDhapazubandha, vasaahoma). KatyZS 6.8.17 (niruuDhapazubandha, vasaahoma). ghRtaM ghRtapaavaanaH pibata // (TS 1.3.10.i(a)) ApZS 7.25.10 (niruuDhapazubandha, vasaahoma). ghRtaM ghRtapaavaanaH pibata vasaaM vasaapaavaanaH pibataantarikSasya havir asi svaahaa // (VS 6.19a) ZB 3.8.3.32 (agniiSomiiyapazu, avadaana, vasaahoma). ghRtaM ghRtapaavaanaH pibata vasaaM vasaapaavaanaH pibata (TS 1.3.10.i) antarikSasya havir asi (TS 1.3.10.k) svaahaa tvaa antarikSaaya svaahaa (TS 1.3.10.l) // BaudhZS 4.9 [124,2-3] (niruuDhapazubandha, vasaahoma). BodhGPbhS 2.1.20 (pazubandha, vasaahoma). ghRtaM ghRtayoneH // yogayaatraa 6.6d (balyupahaaraadhyaaya, worship of agni and Venus). ghRtaM na puutam // (TS 2.2.12.x) BaudhZS 13.25 [136,6-7] (kaamyeSTi, pazukaama, saMsRSTa to prajaapati, puronuvaakyaa). ghRtapratiikaM va Rtasya dhuurSadam agniM mitraM na samidhaana Rnjate / indhaano akro vidatheSu diidyac chukravarNaamuda no yaMsate dhiyam // (TB 1.2.1.12-13) ApZS 5.6.3 (agnyaadheya, brahmaudana). HirZS 3.2.56 [303,5-7] (agnyaadheya, brahmaudana, samidaadhaana). ghRtapratiikaH // KathGS 39.2 (annapraazana). VaikhGS 1.9 [10,7] (prakRti of the gRhya ritual, preparation of the fire). ghRtapratiikaH // viSNudharmottara puraaNa 2.44.7a (gozaanti, homa). ghRtapratiiko ghRtayonir agnir ghRtaiH samiddho ghRtam asyaannam / ghRtapruSas tvaa sarito vahanti ghRtaM piban suyajaa yakSi devaan // (TB 1.2.1.11) ApZS 5.6.3 (agnyaadheya, brahmaudana, samidaadhaana). HirZS 3.2.55 [302,27-30] (agnyaadheya, brahmaudana, samidaadhaana). ghRtaM mimikSe // (RV 2.3.11) ZankhZS 8.4.1 (agniSToma, tRtiiyasavana, saumya caru, the first yaajyaa of ghRta offering). ghRtalinga. AVPZ 33.6.3 (ghRtakambala). ghRtavati svaahaa // (MS 1.2.4 [13,10]) MS 3.7.6 [83,10] (treatment of the seventh footprint of the somakrayaNii). (TS 1.2.5.c(c)) TS 6.1.8.2 (treatment of the seventh footprint of the somakrayaNii). ghRtavatii // agni puraaNa 58.10d (pratiSThaa). viSNudharmottara puraaNa 3.100 [363a,16] (pratiSThaa, arcaazauca); viSNudharmottara puraaNa 3.111 [373a,6], [373b,2] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.113 [373b,17] (pratiSThaa, madhuparka). ghRtavatii adhvaryo // ManZS 1.3.2.1 (darzapuurNamaasa, prayaaja, when thus addressed he takes two spoons and goes to the south); ManZS 2.2.1.34 (agniSToma, pravargya and upasad, prayaaja). ghRtavatii bhuvanaanaam // viSNudharmottara puraaNa 3.99 [363a,3] (pratiSThaa, pancagavya, etc.). ghRtavatiim adhvaryo srucam aasyasva // (TB 3.5.4.1) BaudhZS 1.16 [24,7] (darzapuurNamaasa, prayaaja). ghRtavatiim adhvaryo srucam aasyasva // BharZS 12.3.7 (agniSToma, upasad, when he notices this mantra he draws aajya of the dhruvaa eight times before offering to agni, soma and viSNu). HirZS 7.4 [673,25] (agniSToma, upasad, when the hotR recites thus, he takes the juhuu and the upabhRt, proceeds one step and offers to three deities, namely agni, soma and viSN). ghRtavatiim adhvaryo srucam aasyasva devayuvaM vizvavaaraam iilaamahai devaaM iilenyaan namasyaama namasyaan yajaama yajniyaan // AzvZS 1.4.11 (darzapuurNamaasa, after hotuH pravara). ZankhZS 1.6.16 (darzapuurNamaasa, after hotuH pravara, srugaadaapana). ghRtavatiim adhvaryo srucam aasyasva ... devaayuvam ... vizvavaaraam ... iDaamahai devaaM iiDenyaan namasyaama namasyaan yajaama yajniyaan // TS 2.5.9.6 (darzapuurNamaasa, drugaadaapana). TB 3.5.4.1 (darzapuurNamaasa, drugaadaapana). ghRtavantam adya svadhaavantaM pitRRNaaM tarpaNaaya vaha havyaM pitRbhya aahutiir juhomi kaamaiH svadhaa namaH svaahaa // AgnGS 3.2.1 [125,17-18] (aSTakaa, the first mantra to offer apuupa catuHzaraava to ekaaSTakaa). ghRtasuuktena. AgnGS 2.5.3 [82,1] (aayuSyacaru. BodhGZS 1.15.7 (pratisarabandha); BodhGZS 5.3.17 (Rtuzaanti); BodhGZS 5.8.2 (ugrarathazaanti). HirGZS 1.3.11 [32,29] (Rtuzaanti); HirGZS 1.6.25 [91,5] (ugrarathazaanti). ghRtasya juutiH // (AV 19.58.1) AVPZ 8.1.5 (ghRtaavekSaNa). ghRtasya dhaaraam amRtasya panthaam // (TS 2.3.10.c(a)) TS 2.3.11.3 (kaamyeSTi for a jyogaamayaavin). ApZS 19.24.4 (kaamyeSTi for a jyogaamayaavin, yajamaana looks at aajya in a khaadira paatra placed to the sourthern vedizroNi). ghRtasya dhaaraam amRtasya panthaam indreNa dattaaM prayataaM marudbhiH / tat tvaa viSNuH pary apazyat tat tveDaa gavy airayat // (TS 2.3.10.c) BaudhZS 13.32 [141,16-17] (kaamyeSTi for a jyogaamayaavin or one who wishes sarvam aayur iyaam, he causes the yajamaana to look at the aajya). ghRtasya yaja // KB 16.5 [71,8-9] (agniSToma, saumya caru). ZankhZS 8.4.1 (agniSToma, tRtiiyasavana, saumya caru). ZB 4.4.2.4 (agniSToma, tRtiiyasavana, saumya caru, the offering of aajya before it); ZB 4.4.2.6 (agniSToma, tRtiiyasavana, saumya caru, the offering of aajya after it). BaudhZS 8.14 [253,8] (agniSToma, tRtiiyasavana, saumya caru, offerings of aajya before the saumya caru). BharZS 14.13.2 (agniSToma, tRtiiya savana, saumya caru, offering of aajya before the saumya caru). BharZS 14.13.7 (agniSToma, tRtiiya savana, saumya caru, second offering of aajya). ApZS 13.13.21 (agniSToma, saumya caru, the offerings of aajya before and after it). HirZS 9.4 [927,10] (agniSToma, tRtiiya savana, saumya caru, offering of aajya before the saumya caru). HirZS 9.4 [928,12] (agniSToma, tRtiiya savana, saumya caru, second offering of aajya). ghRtaaciir etaagnir vo havayati devayajyaayai // ApZS 2.4.2 (darzapuurNamaasa, sruksaMmaarjana, he takes the spoons). ghRtaacyau stho yajamaanasya dhuryau paatam // ManZS 1.3.4.28 (darzapuurNamaasa, srugvimokSaNa, he separates the juhuu and the upabhRt in the two buttocks of the vedi). ghRtaat pari manda ivaapsu snehaH sarvaadhikaH sarvaddhatteSu zarvaH (saravatveSuzaam)/ sacetanaz cetayate svazaktyaa eko lokaan garbhavat paatu sarvaan // VaikhGS 1.7. Caland, n. 8. ghRtaat pari manda ivaapsu snehaH sarvaadhikaH sarvadhatteSu zarvaH / sacetanaz ghRtena tvaa // AVPZ 37.17.1 (samuccayapraayazcitta). ghRtaad ulluptam // (AV 5.28.14a) KauzS 58.11 (mRtyuMjaya, the priest recites it together with other mantras on the person). ghRtaahavano ghRtapRSTho agnir ghRte zrito ghRtam v asya dhaama / ghRtapruSas tvaa harito vahantu ghRtaM piban yajasi deva devaan // AzvZS 5.19.3 (agniSToma, tRtiiyasavana, saumya caru, yaajyaa of the first ghRta offering to agni). ghRtena gaatraa // (AV 11.1.31c) KauzS 62.17 (savayajna, he pours sarpis on the odana). ghRtena dyaavaapRthivii aapRNethaam // (KS 3.3 [24,6]) KS 26.5 [127,17-18] (agniiSomiiyapazu, yuupa, digging of the hole of the yuupa, he pours ghRta in the hole of the yuupa). (MS 1.2.14 [23,12-13]) MS 3.9.3 [117,10] (agniSomiiyapazu, yuupa, digging of the hole of the yuupa). ghRtena maa samukSata // (MS 4.2.5 [27,3](b)) ManZS 1.4.2.10 (yaajamaana of the darzapuurNamaasa, the yajamaana recites it at iDopahvaana by the hotR). ghRtena siitaa // (TS 4.2.5.u(a)) BaudhZS 10.25 [24,3] (agnicayana, kRSikarma, he looks at furrows). ghRtenaakte // (TS 1.3.7.l(a)) HirZS 4.3 [417,12] (niruuDhapazubandha, agnimanthana, he dips the lower araNi and the upper araNi at the mouth of the aajyasthaalii). VaikhZS 8.5 [83,1] (caaturmaasya, vaizvadeva, agnimanthana, he smears the lower and the upper araNis by dipping at the mouth of the aajyasthaalii). VaikhZS 10.10 [109,11] (niruuDhapazubandha, agnimanthana, he recites it on the pair of araNi which are smeared with ghRta). ghRtenaakte vRSaNaM dadhaathaam // (TS 1.3.7.l) TS 6.3.5.3 (agniSToma, agniiSomiiyapazu, agnimanthana). BaudhZS 4.5 [115,9-10] (niruuDhapazubandha, agnimanthana, he smears two araNiis with aajya in the aajyasthaalii). BharZS 7.9.14 (niruuDhapazubandha, agnimanthana, he dips the lower and the upper araNis at the mouth of the aajyasthaalii). ApZS 7.12.14 (niruuDhapazubandha, agnimanthana, he recites it on the upper and lower araNis dipped at the mouth of the aajyasthaalii). ghoraghorebhyaH jvaalaamaaliniizikhaayai vaSaT // linga puraaNa 2.26.7ef (aghorapuujaavidhi). ghoraandhakaaranaazaikahetur eva zubhaavahaH / surpadiipo diiptikaro diipo 'yaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.38cd-39ab (kRSNajanmaaSTamii). ghorebhyaH sarvaatmabrahmazirase svaahaa // linga puraaNa 2.26.7cd (aghorapuujaavidhi). ghoSaaM ca saputraam. (RV 10.39-41) ZankhZS 6.6.12 (agniSToma, praataranuvaaka, azvin section in jagatii). ghoSiNa upaspRzata ghoSibhyaH svaahaa / niSangiNa upaspRzata niSangibhyaH svaahaa / anvaasaariNa upaspRzataanvaasaaribhyaH svaahaa / vicinvanta upaspRzata vicinvadbhyaH svaahaa / samaznanta upaspRzata samaznadbhyaH svaahaa // HirGS 2.3.14 (HirGS 2.9.2) (bauDhyavihaara). ghoSiNa upaspRzata ghoSibhyaH svaahaa zvaasina upaspRzata zvaasibhyaH svaahaa vicinvanta upaspRzata vicinvadbhyaH svaahaa pracinvanta upaspRzata pracinvadbhyaH svaahaa smaznanta upaspRzata smaznadbhyaH svaahaa // BharGS 2.9 [41,7-10] (zuulagava). cetayate svazaktyaa eko lokaan garbhavat paatu sarvaan // VaikhGS 1.7 [Caland n.8] (puNyaahavaacana). cakraM trizuulaM vajraz ca nandako 'straaNi caapy atha / paitaamahaas tathaa haMsaa vRSabhaH zaMkarasya ca / durgaasiMhaz ca paantu tvaaM yamasya mahiSas tathaa // viSNudharmottara puraaNa 2.22.99cd-100 (raajaabhiSeka). cakramantreNa. agni puraaNa 61.43c (pratiSThaavidhi). cakram aavaahayiSyaami kSaratparyantamaNDalam / vajranaabhaM vizaalaakSaM vaayum uurjitam avyayam / kaalacakraM jagaccakraM dharmacakraM sudarzanam / nityaM satatagaM devaM tRptaM daanavazoNitaiH // viSNudharmottara puraaNa 3.106.63cd-65ab (pratiSThaa). cakriivaanaDuhau vaa me vaaG maitu te manaH / caakravaakaM saMvananaM tan nau saMvananaM kRtam // ManGS 1.14.12 (vivaaha, the bridegroom eats the rest of offering to the prajaapati). cakSuH // viSNudharmottara puraaNa 1.92.38b (grahanakSatrapuujaa). cakSuH zrotram // (TS 1.1.10.d(b)) ApZS 2.4.6 (darzapuurNamaasa, sruksaMmaarjana, he wipes the upabhRt). cakSuH zrotraM praaNaan me maa hiMsiiH // AzvZS 1.13.1(e) (praazitrapraazana, he sips water). cakSuH zrotraM maa nirmaarjiiH // ManZS 1.2.5.4 (darzapuurNamaasa, sruksaMmaarjana, he wipes the juhuu). cakSuH zrotraM maa nirmRkSam // (TS 1.1.10.d(b)) BharZS 2.4.6 (darzapuurNamaasa, sruksaMmaarjana, he wipes the upabhRt). cakSuH zrotraM maa nirmRkSaM vaajiniiM tvaa sapatnasaahiiM saMmaarjmi // (TS 1.1.10.d(b)) BaudhZS 1.12 [16,15-16] (darzapuurNamaasa, sruksaMmaarjana, he wipes the upabhRt). cakSur aditaav anantaM somo nRcakSaa mayi tad dadhaatu // JB 1.168 [71,3] (agniSToma, tRtiiyasavana, saumya caru, saumya zyaama caru is applied to the eyes). cakSur asi // GobhGS 3.4.21 (samaavartana/aaplavana, aaditya upasthaana). cakSur upaavadhiiz cakSus tvaa haasyati // ApZS 10.2.11 (agniSToma, devayajanayaacana, curse on the raajan by the udgaatR when he does not give it). HirZS 10.1 [1009,16] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya by the udgaatR when he does not give it). cakSur dehi // (KS 1.7 [3,17]) KS 31.6 [7,6] (darzapuurNamaasa, kapaalopadhaana). cakSurbhyaam // (TS 3.2.3.g(a)) BaudhZS 14.8 [165,15] (aupaanuvaakya, agniSToma, grahaavekSaNa, zukraamanthigraha). cakSurbhyaaM me // (TS 3.2.3.g(a)) ApZS 12.18.20f (agniSToma, grahaavekSaNa, zukraamanthigraha). cakSur me cakSuSaa diikSataam // KB 7.4 [30,18] (agniSToma, kaizinii diiksaa, the yajamaana recites it at the fourth aahuti by the adhvaryu). cakSur me cakSuSaa diikSataaM svahaa // KB 7.4 [30,13] (agniSToma, kaizinii diiksaa, the fourth aahuti by the yajamaana). cakSuSii aajyena // Kane 5: 760 n. 1223. cakSuSe svaahaa sampade svaahaa // ZB 14.9.3.4 (BAU 6.3.4) (a rite for a mahatkaama*). cakSuSo hete manaso hete // AgnGS 2.3.5 [58,20-21] (kautuka).. HirGZS 1.3.8 [27,13-14] (udakazaanti). cakSuSpaa agne 'si cakSur me paahi // (TS 1.1.13.k) BaudhZS 1.19 [29,11] (darzapuurNamaasa, aahavaniiya upasthaana after the prastarapraharaNa). cakSuSpaa asi cakSur me paahi // ZankhZS 4.7.12 (praazitrapraazana, he touches the eyes); KB 16.5 [71,17-18] (agniSToma, saumya caru, avekSaNa of saumya caru by the hotR). ZankhZS 8.48.6 (agniSToma, tRtiiyasavana, saumya caru, avekSaNa of saumya caru by the hotR). cakSoH suuryo ajaayata // AgnGS 2.7.8 [115,10] (gRhyapraayazcitta, when he sees caNDaalas, patitas, etc). caM cakraruupiNe viSNo // padma puraaNa 6.66.79a (vaitaraNiivrata). caNDaviiraaM caNDamaayaam caNDamuNDaprabhanjaniim / puujayaami sadaa deviiM caNDikaaM caNDavikramaam // HCV I.905.9-10. caNDaaliikumbhiitumbakaTukasaaraughaH sanaariibhagosi / svaahaa // arthazaastra 14.3.62. caNDikaaM caNDaruupaaM ca caNDamuNDavinaaziniim / taaM caNDapaapahariNiiM caNDikaaM puujayaamy aham // deviibhaagavata puraaNa 3.26.58 (navaraatravrata, kumaariipuujana). caNDikaayaaH pradattaasi sarvaduSTanibarhiNi / tathaa vistaaritaa caasi devaanaaM pratipaaditaa // bhaviSya puraaNa 4.138.76 (durgaapuujaa, raajacihnapuujaa). caNDiizvaraaya namaH // skanda puraaNa 1.2.41.107b. caNDezvaryai namaH // kaalikaa puraaNa 65.48c (zaaradaapuujaa). catasraH // VaikhGS 2.10 [28,3] (vedavrata). BodhGZS 5.1.19 (agnimukhaprayoga). catasra aazaaH pracarantv agnaye // (TB 2.8.8.9-10(a)) BaudhZS 10.33 [30,7-8] (agnicayana, kuurma). VaikhZS 18.17 [274.19-20] (agnicayana, kuurma). catasra aazaaH pracarantv agnaya imaM no yajnaM nayatu prajaanan / ghRtaM pibann ajaraM suviiraM brahma samid bhavaty aahutiinaaM svaahaa // (TB 2.8.8.9-10(a)) BodhGS 1.3.34 (vivaaha, prakRti of the gRhya ritual, agnimukha). caturo naanaagotraan braahmaNaan bhojayata // BodhGS 1.2.58 (madhuparka). caturthena. linga puraaNa 2.22.3a (aahnika of the zivadiikSita); linga puraaNa 2.25.66 (zivaagnikaarya). caturdantagajaaruuDhaM vajraankuzadharaM zaciipatiM naanaabharaNabhuuSitaM bRhaspatyadhidevataam indram aavaahayaami // 2.6 [156,17-18] (grahayajna). caturdantagajaaruuDhaM vajraankuzadharaM zaciipatiM naanaabharaNabhuuSitaM bhaargavapratyadhidevataaM zakram aavaahayaami // 2.6 [156,21-22] (grahayajna). caturdazarcebhyaH svaahaa // AVPZ 46.10.11 (uttamapaTala). caturdazyaaM niraahaaraH samabhyarcya mahezvaram / sauvarNaM vRSabhaM dattvaa bhakSyaami ca pare 'hani // bhaviSya puraaNa 4.97.3 (zivacaturdaziivrata, saMkalpa). caturdazyaaM niraahaaro bhuutvaa zambho pare 'hani / bhokSye 'haM bhuktimuktyarthaM zaraNaM me bhavezvara // garuDa puraaNa 1.124.13 (zivaraatri, saMkalpa). caturbhiz ca caturbhiz ca dvaabhyaaM pancabhir eva ca / huuyate ca punar dvaabhyaaM sa me viSNuH prasiidatu // bRhannaaradiiya puraaNa 18.37 (dhvajaaropaNa). naarada puraaNa 1.19.35 (dhvajaaropaNa). caturmaasiisamudbhavam / vrataanaaM niyamaanaaM ca vrataM bhuuyaat tavaakhilam // skanda puraaNa 6.265.11bd (bhiiSmapancakavrata). caturmukhasya yaa lakSmiir yaa lakSmiir dhanadasya ca / yaa lakSmiir lokapaalaanaaM saa dhenur varadaastu me // bhaviSya puraaNa 4.84.40 (vizokadvaadaziivrata). caturmukhasya yaa lakSmiir yaa lakSmiidhanadasya ca / lakSmiir yaa lokapaalaanaaM saa dhenur paradaastu me // agni puraaNa 210.26cd-27ab (guDadhenudaana). caturmukhasya yaa lakSmiir yaa lakSmiir dhanadasya ca / lakSmiir yaa lokapaalaanaaM saa dhenur varadaastu me // matsya puraaNa 82.14 (guDadhenudaana). caturmukhasya yaa lakSmiir lakSmiir yaa dhanadasya ca / lakSmiir yaa lokapaalaanaaM saa dhenur varadaastu me // naarada puraaNa 2.42.18 (guDadhenudaana). caturmukhaaya devaaya padmaasanagataaya ca / kRSNaajinaniSaNNaaya namo lambodaraaya ca // bhaviSya puraaNa 1.136.62 (pratiSThaavidhi). caturmukho 'pi no gacched yasmaad antaM tavaacale / anantaayai namas tubhyaM paahi saMsaarakardamaat // bhaviSya puraaNa 4.165.23 (sauvarNapRthiviidaana). caturvedaadimantraan. VaikhGS 6.11 [95,6-7] (gRhyapraayazcitta); VaikhDhS 2.13 [130,15] (snaanavidhi). caturvedaadimantraiH. VaikhGS 6.17 [100,13-15] agnim iiDe purohitam iSe tvorjye tvaagna aayaahi zaM no deviir iti caturvedaadimantraiH (gRhyapraayazcitta, definition of brahmayajna). caturhotR. AgnGS 3.4.1 [136,1] (pitRmedha); AgnGS 3.7.3 [157,7] (pitRmedha of an anaahitaatni and a strii). BodhGPbhS 2.7.5 (putraarthihoma). HirGZS 1.8.6 [121,21] (kuuSmaaNDahoma). catuHzikhaNDaa // (TB 3.7.6.4) VaikhZS 4.11 [50,4] (darzapuurNamaasa, vedikaraNa, the yajamaana recites it when the adhvaryu sweeps the vedi with the veda). catuHzikhaNDaa // (TB 3.7.6.5-6(a)) VaikhZS 5.6 [57,1] (darzapuurNamaasa, yaajamaana, barhiHstaraNa). catuHzikhaNDaa yuvatiH supezaa ghRtapratiikaa bhuvanasya madhye / tasyaaM suparNaav adhi yau niviSTau tayor devaanaam adhi bhaagadheyam // (TB 3.7.7.14) ApZS 11.5.3 (agniSToma, mahaavedi, he recites it on the mahaavedi before the uttara parigraaha). VaikhZS 14.4 [176,5-7] (agniSToma, mahaavedi, vedikaraNa, he recites it on the vedi). catuHzikhaNDaa yuvatiH supezaa ghRtapratiikaa bhuvanasya madhye / marmRjyamaanaa mahate saubhaagyaaya mahyaM dhukSva yajamaanaaya kaamaan // (TB 3.7.6.4) BharZS 4.6.4 (darzapuurNamaasa, yaajamaana, vedikaraNa, the yajamaana recites it when the adhvaryu sweeps the vedi with the veda). ApZS 4.5.1 (darzapuurNamaasa, yaajamaana, vedikaraNa, yajamaana recites it when the adhvaryu sweeps the place of the vedi). catuHzikhaNDaa yuvatiH supezaa ghRtapratiikaa vayunaani vaste / saa stiiryamaaNaa mahate saubhagaaya saa me dhukSva yajamaanaaya kaamaan // (TB 3.7.6.5-6) BharZS 4.8.3 (darzapuurNamaasa, yaajamaana, barhiHstaraNa). ApZS 4.6.2 (darzapuurNamaasa, yaajamaana, barhiHstaraNa). HirZS 6.2 [512,10-12] (darzapuurNamaasa, yaajamaana, barhiHstaraNa). catuHzikhaNDe yuvatii kaniine ghRtapratiike bhavanasya madhye / tayor devaa adhisaMvasanta uttame naaka iha maadayantaam // BharZS 7.4,1 (niruuDhapazubandha, uttaravedi, he touches the vedi! and the uttaravedi). ApZS 7.5.1 (niruuDhapazubandha, uttaravedi, he recites it on the uttaravedi and uttaranaabhi). catuSpaadaH pazavaH / pazuun evaavarunddhe // prose. AgnGS 2.5.5 [83,5-6] (jayahoma). catvaari // VaikhGS 3.4 [38,12] (vivaaha). catvaari vaak // VaikhGS 4.10 [63,8] (viSNupratiSThaavidhi, snapana). catvaari vaak pari // (RV 1.164.45a) skanda puraaNa 7.1.17.152c (suuryapuujaa). catvaari zRngaa // VaikhGS 4.10 [63,8] (viSNupratiSThaavidhi, snapana). BodhGZS 3.19.3 (jiivazraaddha). HirGZS 1.8.4 [119,22] (jiivazraaddha). candanaagurukastuuriikunkumadravasaMyutam / abiiracuurNaM ruciraM gRhyataaM paramezvara // brahmavaivarta puraaNa 4.8.36cd-37ab (kRSNajanmaaSTamii). candanaagurukastuuriikunkumoziiram uttamam / sarvepsitam idaM kRSNa gRhyataam anulepanam // brahmavaivarta puraaNa 4.26.68 (ekaadaziivrata). candra praayazcitte tvaM devaanaaM praayazcittir asi / braahmaNas tvaa naathakaama upadhaavaami / yaasyaa aputryaa tanuus taam asyaa apajahi // (MB 1.4.3) GobhGS 2.5.2 (vivaaha, the third of the four offerings at the caturthiikarma). candra praayazcitte tvaM devaanaaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai gRhaghnii tanuus taam asyaa apajahi svaahaa // JaimGS 1.22 [23,12-14] (vivaaha, the fourth of the five offerings at the caturthiikarma). candra praayazcitte tvaM devaanaaM praayazcittir asi braahmaNas tvaa naathakaama upadhaavaami yaasyai gRhaghnii tanuus taam asyai naazaya svaahaa // ParGS 1.11.2 (vivaaha, the fourth of the five offerings at the caturthiikarma). candra praayazcitte tvaM devaanaaM praayazcittir asi yaasyaaM bhRzaa tanuus taam asyaa naazaya svaahaa // KathGS 28.4 (vivaaha, the eighth and the tenth of the fourteen aajya offerings at the house of the bridegroom). candramaNDalabhuutaanaaM bhavabhuutipavitritaa / gangaakumaara dhaareyaM patitaa tava mastake // bhaviSya puraaNa 4.42.7 (kaarttikeyaSaSThiivrata, snapana). candram asi // (TS 1.2.3.h(a)) ApZS 10.18.5 (agniSToma, pratigraha by the diikSita, he receives gold). candramase ca tvaa nakSatrebhyaz connayaami // ApZS 6.8.1 (agnihotra, the fourth drawing of the agnihotra milk). candramase svaahaa / pratiidRzyaayai svaahaa // BodhGZS 1.13.16 (nakSatrahoma). HirGZS 1.5.20 [70,9] (nakSatrahoma). candramase svaahaa / pratiidRzyaayai svaahaa / ahoraatrebhyaH svaahaa / ardhamaasebhyah svaahaa / maasebhyaH svaahaa // AgnGS 2.2.1 [51,5-7] (nakSatrahoma). BodhGZS 1.13.6 (nakSatrahoma). HirGZS 1.5.20 [70,1-3] (nakSatrahoma). candramase svaahaa pratiidRzyaayai svaahaa / ahoraatrebhyaH svaahaardhamaasebhyaH svaahaa / maasebhyaH svaahaartubhyaH svaahaa / saMvatsaraaya svaahaa // TB 3.1.6.1 (nakSatreSTi, upahomas of the pancadazakapaala to candramas and pratiidRzyaa). candramaa apsu // AVPZ 46.8.5 (uttamapaTala). candramaa devataa // (TS 3.1.6.c(g)) ApZS 12.1.12 (agniSToma, paatrasaMsaadana, he places the manthipaatra to the west of the dvidevatyapaatra to the north of the zukrapaatra). candramaa devataa satobRhatii chando manthinaH paatram asi // (TS 3.1.6.c(g)) (agniSToma, vaayavya paatras, manthipaatra). candramaa devo daivyo brahmaa // VaikhZS 12.2 [133,7] (agniSToma, RtvigvaraNa, of the brahman priest). candramaa devo daivo brahmaa sa te devayajanaM dadaatu // BaudhZS 2.2 [35,3-4] (agnyaadheya, devayajanayaacana, the brahman's answer). candramaa devo daivo brahmaa sa te brahmaa tenaanumataH karmaivaahaM kariSyaami // BaudhZS 2.4 [37,17-18] (agnyaadheya, RtvigvaraNa, of the brahman). candramaa devo daivo brahmaa sa me brahmaa brahman brahmaaNaM tvaa vRNe // BaudhZS 2.4 [37,15-16] (agnyaadheya, RtvigvaraNa, of the brahman). candramaa devo daivyo brahmaa sa me brahmaastu // BharZS 10.1.5 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the brahman). HirZS 10.1 [1000,21-22] (agniSToma, yaajamaana, RtvigvaraNa at the beginning of the agniSToma, of the brahman). candramaa nakSatraaNaam // VaikhGS 1.17 [16,21] (prakRti of the gRhya ritual). candramaa nakSatraaNaam adhipatiH sa maavatu svaahaa // AgnGS 1.5.2 [28,9-10] (vivaaha). candramaa brahmaa sa me brahmaa brahmaMs tvaM me brahmaasi // ManZS 2.1.1.4 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the brahman). candramaa brahmaa sa me brahmaa brahman devayajanaM me dehi // ApZS 10.3.1d (agniSToma, devayajanayaacana, the raajan beggs it from the brahman). candramaa prasava // VaikhGS 5.4 [76,10] (pitRmedha, dahanavidhi). candramaa manasaH // (RV 10.90.13a) gaNeza puraaNa 1.69.31+ (saMkaSTacaturthiivrata, naivedya). candramaa manaso jaataH // AgnGS 2.7.8 [115,10] (gRhyapraayazcitta, when he sees caNDaalas, patitas, etc.). candramaa me brahmaa // SB 2.10.2 (agniSToma, RtvigvaraNa at the beginning, of the brahman priest). ApZS 10.1.14 (agniSToma, RtvigvaraNa at the beginning, of the brahman priest). candramaa me daivo brahmaa tvaM maanuSaH // ZankhZS 5.1.3 (agniSToma, RtvigvaraNa, of the brahman priest). candramaa me brahmaa sa me devayajanaM dadaatu brahman devayajanaM me dehi // SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from deities and priests). HirZS 10.1 [1011,2-3] (agniSToma, yaajamaana, devayajanayaacana, the kSatriya beggs the devayajana from the brahman). candramaa vaa akaamayata // AgnGS 2.2.2 [51,17] (aayuSya). candramaas te mahimaa // (MS 3.12.17 [165,7-8]) ApZS 20.13.3 (azvamedha, mahimangraha). candra vratapate // KauzS 56.7 (upanayana, vratopaayana). candrasuuryayoH svaahaa rudraaNaaM svaahaa nakSatraaNaaM svaahaa grahaaNaaM svaahaa jyotiSaaNaaM svaahaa. mahaamaayuuriividyaaraajnii [37.9-11]. candraaM hiraNmayiim // BodhGZS 3.5.1 (zriikalpa). HirGZS 1.6.11 [82,4] (zriikalpa). candraaM prabhaasaam // HirGZS 1.6.11 [82,4]. agni puraaNa 62.5c (lakSmiipratiSThaavidhi). candraarkataarakaM yaavan mantreNa zaivamuurtipaiH / svecchayaiva tvayaa naatha sthaatavyam iha mandire // agni puraaNa 97.41cd-42ab (pratiSThaa). candraarkaagnivolocane niicaM niicam uccam natvaa yaati muktiM tvatpaadadhyaanayogaat / tvatpaadaabjaM caarcayitvaa tu muktiM ko vaa na praapnoty uttamaaM devi suukSmam // mahaabhaagavata puraaNa 45.10 (raamaayaNa, durgaapuujaa). candreNa devena dizaaM lokena lokaanaaM brahmavedena vedaanaaM tena tvaa zamayaamy asau svaahaa // ZankhGS 1.16.3 (vivaaha, the fourth of the four aahutis for the zaanti of the bride at the house of the bridegroom). candro 'yaM dvijaruupeNa sabhaaryaH // bhaviSya puraaNa 4.206.24ab (rohiNiicandrazayanavrata). matsya puraaNa 57.22cd (rohiNiicandrazayanavrata). camakaSaTka. viSNudharmottara puraaNa 3.111 [373a,17] (pratiSThaa, bRhatsnapana). camakaSaTkena. viSNudharmottara puraaNa 3.109 [372b,9] (pratiSThaa, homavidhi). camakasuukta. ziva puraaNa 6.12.68a (aabhyudayikazraaddha). camasaadhvaryavo devayajanaM me datta // BaudhZS 2.2 [35,12] (agnyaadheya, devayajanayaacana, the yajamaana beggs the sacrificial ground from the camasaadhvaryus). campakaM mallikaa duurvaaM puSpajaatir anekazaH / gRhaaNa tvaM gaNaadhyakSa saMkaTaM me nivaaraya // gaNeza puraaNa 1.69.28 (saMkaSTacaturthiivrata, puSpa). campakaazokabakulapaarijaatabhavaiH zubhaiH / puSpaanjaliM gRhaanemaaM saMkaTaan maaM vimocaya // gaNeza puraaNa 1.69.37 (saMkaSTacaturthiivrata, puSpaanjali). campakaazokabakulamaalatiimogaraadibhiH / vaasitaM snigdhataahetutailaM caaru pragRhyataam // gaNeza puraaNa 1.49.29 (paarthivapuujaa of gaNeza). cayanodbhavaduHkhaM te yad devi hRdi jaayate / tat kSamasva jagannaathe tulasi tvaaM namaamy aham // padma puraaNa 7.24.40cd-41ab (tulasiidhaatriimaahaatmya). caraNaM pavitram // BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,19] (mRttikaasnaana). caraacaram idaM sarvaM tvadekazaraNaM vibho / anugrahaamRtaalokaiH paavayasva jagadguro // skanda puraaNa 2.2.39.49 (kaumudii). caritaM tava // saamavidhaana 1.5.3 [70,18] (suraapaanapraayazcitta). caritaM bho // KausGS 2.7.20 (zukriyabrahmacarya). carupaaka. bhaviSya puraaNa 2.3.13.13c (kuupapratiSThaa). caros tvaa pancabilasya // (TS 1.6.1.g(a)) ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the sixth mantra of aajyagrahaNa into the upabhRt). VaikhZS 5.4 [55,14] (darzapuurNamaasa, aajyagrahaNa, yajamaana's sixth japa when the adhvaryu draws aajya into the upabhRt). caros tvaa pancabilasya dhartraaya gRhNaami // (KS 5.6 [48,13-14]) KS 32.6 [24,13-14] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the seventh mantra). (MS 1.4.4 [52,3-4]) MS 1.4.9 [57,12] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the sixth mantra). caros tvaa pancabilasya yantraaya dhartraaya gRhNaami // (TS 1.6.1.g) BaudhZS 3.16 [87,7-8] (aajyagrahaNa, yaajamaana, the first anumantraNa of the upabhRt). carma caavaahayiSyaami khyaatam aavaraNeti yat / carmaabhyehi vizaala tvaM sarvasyaavaraNaM smRtam // viSNudharmottara puraaNa 3.106.72cd-73ab (pratiSThaa). caladdalaaya vRkSaaya sadaa viSNusthitaaya ca / bodhisatvaaya yogyaaya sadaazvattha namo 'stu te // padma puraaNa 1.58.16 (vRkSaaropaNa). caladdalaaya vRkSaaya sarvadaa calaviSNave / bodhitattvaaya yajnaaya azvatthaaya namo namaH // Kane 4: 664 n. 1502. calite huMkRte caiva vedaarambhe 'pi vaa sadaa / taavad vakSye citrabhaanuM yaavad evottaraayaNam // bhaviSya puraaNa 1.108.12 (sarvapraaptisaptamiivrata). caatana. AVPZ 33.6.2 (ghRtakambala). caatanaH // AVPZ 32.3 (caatanagaNa). caatanaiH. AVPZ 33.5.6 (ghRtakambala). caakravaakaM saMvananaM yan nadiibhya udaahRtam / yad devagandharvo vittaH saMvananaM tena saMvaninau svaH // AgnGS 1.5.4 [32,14-15] (vivaaha). caakravaakaM saMvananaM yan nadiibhya udaahRtam / yad vittau devagandharvau tena saMvaninau svaH // BodhGS 1.4.5 (vivaaha, karNajapa after hRdayasparzana). caaturmaasyavrataM deva gRhiitaM tvatprasaadataH / tava prasaadaan nirvighnaM siddham aayaatu kezava // skanda puraaNa 2.2.36.45 (caaturmaasyavrata). caapam aavaahayiSyaami zaarngaM ripuniSuudanam / aagaccha caapa varada devaasuragaNapriya // viSNudharmottara puraaNa 3.106.70cd-71ab (pratiSThaa). caaru kRpaNakaazii kaamo gandharvas tasyaadhayo 'psarasaH zocayantiir naama // VaikhGS 1.18 [17,15-16] (prakRti of the gRhya ritual, raaSTrabhRt). caarucandranibhaM diipaM gRhaaNa viicivaaraNam / yathaasya nekSyate bhasma tathaa paapaM vinaazaya // gaNeza puraaNa 1.49.66 (paarthivapuujaa of gaNeza). caarum adya devebhyo vaacam udyaasaM caaruM brahmabhyaz caaruM manuSyebhyaz caaruM naraazaMsaayaanumataaM pitRbhiH // ApZS 24.12.6 (hautra, hotuH pravara, the hotR sits with his knees raised and touches the earth with the span of the thumb and the forefinger, the fourth mantra). caaruzaalurasaM bhuutaM vaMzasaarasamudbhavam / siimantabhuuSaNaM cuurNalaakSaaranjitam astu te // gaNeza puraaNa 1.49.58cd-59ab (paarthivapuujaa of gaNeza). caaSe me paapavaadaH // BaudhZS 2.5 [40,11-12] (vinidhi). cita stha // (TS 1.1.7.h) BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he puts the fifth kapaala in the north). ApZS 1.23.1 (darzapuurNamaasa, kapaalopadhaana, he puts the eighth kapaala). (VS 1.18.e(a)) KatyZS 2.4.34 (darzapuurNamaasa, kapaalopadhaana, he places the remaining four kapaalas beginning with the fifth one). cita stha paricita // (TS 4.2.7.l(a)) ApZS 16.14.4 (agnicayana, gaarhapatya, he puts twenty one zarkaraas around the ground). cita stha paricitaH svaahaa marudbhiH parizrayasva // (TA 4.5.5) BaudhZS 9.19 [295,16-17] (pravargya, avaantaradiikSaa). cita stha prajaam asmai rayim asmai sajaataan asmai yajamaanaaya paryuuha // (TS 1.1.7.h) BaudhZS 1.8 [11,18-12,1] (darzapuurNamaasa, kapaalopadhaana, he puts the eastern upadhi as the fifth kapaala); BaudhZS 1.8 [12,1-2] (darzapuurNamaasa, kapaalopadhaana, he puts the western upadhi as the sixth kapalaa and further two upadhis in the north). cita sthordhvacitaH // (VS 1.18.e) ZB 1.2.1.12 (darzapuurNamaasa, kapaalopadhaana, second opinion of placing of remaining four kapaalas beginning with the fifth one). ApZS 1.23.5 (darzapuurNamaasa, kapaalopadhaana, he places kapaalas further than the eighth). citaH stha // (TS 1.1.7.h) TB 3.2.7.6 (darzapuurNamaasa, kapaalopadhaana). HirZS 1.6 [135,25] (darzapuurNamaasa, kapaalopadhaana, he places the remaining three kapaalas in case of ekaadazakapaala). VaikhZS 4.9 [48,7] (darzapuurNamaasa, kapaalopadhaana, he places the remaining three kapaalas in case of ekaadazakapaala). citaH stha paricita uurdhvacitaH zrayadhvaM pitaro devataa / prajaapatir vaH saadayatu tayaa devatayaangirasvad dhruvaa siida // (cf. TS 4.2.7.l (the part from pitaro up to saadayatu is lacking)) BaudhPS 1.15 [23,5-7] (loSTaciti). AgnGS 3.8.2 [162,17-18] (loSTaciti). citaH stha paricitaH // AgnGS 1.2.3 [17,6] (avaantaradiikSaa). citaH stha paricitaH stha // MS 4.1.8 [10,9-10] (darzapuurNamaasa, kapaalopadhaana). VarZS 1.3.1.7 (darzapuurNamaasa, kapaalopadhaana, he puts the last four kapaalas of the ekaadazakapaala puroDaaza). citas stha paricitaH // (KS 1.7 [3,21]) KS 31.6 [7,15] (darzapuurNamaasa, kapaalopadhaana). citaH stha paricitaH stha // VaikhGS 2.11 [29,16] (vedavrata). citas stha paricitaH / svaahaa marudbhiH parizrayasva // BodhGS 3.4.19 (avaantaradiiSaa). citi. AgnGS 3.8.2 [161,16] (loSTaciti). citibhyaH praNiiyamaanaabhyaH // ZankhZS 9.24.9 (agnicayana, addressed thus by the adhvaryu). cite tvaa // ApZS 17.13.3 (agnicayana, ascending and descending, the adhvaryu and the yajamaana put on right upaanah made of hide of kRSNaajina when they ascend the agniciti). cittaM saMtaanena // AgnGS 3.7.3 [157,11] (pitRmedha of an anaahitaagni and a strii). cittaM saMtaanena bhavaM yaknaa rudraM tanimnaa pazupatiM sthuulahRdayenaagniM hRdayena rudraM lohitena zarvam matasnaabhyaaM mahaadevam antaHpaarzvenauSiSThahanaM zingiinikocyaabhyaam. TS 1.4.36 (azvamedha). cittaM ca cittiz ca // (TS 3.4.4.a(a)) BharZS 5.15.15 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). ApZS 5.24.1 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). AgnGS 1.6.2 [36,17] (vivaaha, jayahoma). cittaM ca cittiz caakuutaM caakuutiz ca vijnaanaM ca vijnaatam ca manaz ca zakvariiz ca darzaz ca puurNamaasaz ca bRhac ca rathaMtaraM ca prajaapatira jayaan indraaya vRSNe praayacchad ugraH pRtanaajyeSu tasmai vizaH samanamanta sarvaaH sa ugraH sa hi havyo babhuuva svaahaa //(TS 3.4.4.a, b) AgnGS 2.5.5 [83,6-9] (vivaaha, jayahoma). cittaM ca cittiz caakuutaM caakuutiz ca vijnaataM caavijnaanaM ca manaz ca zakvariiz ca darzaz ca puurNamaasaz ca bRhac ca rathaMtaraM ca svaahaa // (TS 3.4.4.a) VaikhGS 1.17 [16,17-19] (prakRti of the gRhya ritual, jayahoma). cittaM ca cittiz caakuutaM caakuutiz ca vijnaataM ca vijnaatiz ca manaz ca zakvariiz ca darzaz ca paurNamaasaM ca bRhac ca rathantaraM ca // ParGS 1.5.9 (vivaaha, jayahoma). cittaM ca svaahaa // BodhGZS 1.1.19 (agnimukhaniyaaya, jayahoma). HirGZS 1.4.1 [39,18] (agnimukhanyaaya, jayahoma). cittaM ca svaahaa cittiz ca svaahaa // (cf. TS 3.4.4.a(a,b)) BaudhZS 14.16 [180,16-17] (aupaanuvaakya, jayahoma). HirZS 3.5 [326,19-20] (the first performance of the darzapuurNamaasa after the agnyaadheya, jayahoma). HirGS 1.1.51 (HirGS 1.1.3.9) (upanayana, prakRti of the gRhya ritual, jayahoma). cittaM ca svaahaa / cittiz ca svaahaa // AgnGS 1.1.2 [5,17] (upanayana, prakRti of the gRhya ritual, jayahoma). cittasya samo 'si daivyo granthir asi maa visraMsaH // KathGS 41.13 (upanayana). cittaaya svaahaa cittaye svaahaa // HirGS 1.1.51 (HirGS 1.1.3.9) (upanayana, prakRti of the gRhya ritual, jayahoma). AgnGS 1.6.2 [36,18] (vivaaha, jayahoma). cittaaya svaahaa / cittaye svaahaa // AgnGS 1.1.2 [5,18] (upanayana, prakRti of the gRhya ritual, jayahoma). cittaaya svaahaa / cittaye svaahaa / aakuutaaya svaahaa / aakuutyai svaahaa / vijnaataaya svaahaa / vijaanaaya svaahaa / manase svaahaa / zakvariibhyaH svaahaa / darzaaya svaahaa / puurNamaasaaya svaahaa / bRhate svaahaa / rathantaraaya svaahaa // AgnGS 1.5.2 [28,1-3] (vivaaha). cittaaya svaahaa cittyai svaahaa // ApZS 5.24.2 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). cittiM juhomi // (TS 5.5.4.3(a)) ApZS 16.23.2 (agnicayana, svayamaatRNNaa in the first citi, he offers aajya on it). cittir aa upabarhaNam // (RV 10.85.7a) ZankhGS 1.12.4 (vivaaha, the bridegroom takes up a salve-box). cittiH sruk // AgnGS 1.7.1 [41,6] (aagaaraalaMkaara); AgnGS 3.4.1 [135,23] (pitRmedha). BodhGZS 4.15.3 (aupaasanaagnivicchedana). cittiH sruk cittam aajyaM vaag vedir aadhiitaM barhiH keto 'gnir vijnaatam agnir vaak patir hotaa mana upavaktaa praaNo haviH saamaadhvaryuH. VaikhGS 5.4 [74,6-9] (pitRmedha, dahanavidhi). cittiH sruk cittam aajyaM vaag vedir aadhiitaM barhiH keto agnir vijnaatam agniid vaacaspatir hotaa mana upavaktaa praaNo haviH saamaadhvaryuH // KS 9.8 [110,12-13] (caturhotR, mantra, dazahotR). MS 1.9.1 [131,1-3] (caturhotR, mantra, dazahotR). cittiH sruk / cittam aajyam / vaag vediH / aadhiitaM barhiH / keto agniH / vijnaatam agniit / vaakpatir hotaa / mana upavaktaa / praaNo haviH / saamaadhvaryuH // vaacaspate vidhe naaman / vidhema te naama / vidhes tvam asmaakaM naama / vaacaspatiH somaM pibatu / aasmaasu nRmNaM dhaat svaahaa // TA 3.1 (caturhotR, mantra, dazahotR). cittiH sruk / cittam aajyam / vaag vediH / aadhiitaM barhiH / keto agniH / vijnaatam agniit / vaacaspatir hotaa / mana upavaktaa / praaNo haviH / saamaadhvaryuH // vaacaspate hRdvidhe naaman / vaacaspatiH somam apaad aa asmaasu nRMNaM dhaaH // ZankhZS 10.14.4-6 (dvaadazaaha, the tenth day of the dazaraatra). cittiHsrugaadinaa. VaikhGS 5.2 [70,5] (pitRmedha, final treatment of the dead body). cittiH srug aasii3t / cittam aajyam aasii3t / vaag vedir aasii3t / aadhiitam barhir aasii3t / keto agnir aasii3t / vijnaatam agniid aasii3t / praaNo havir aasii3t / saamaadhvaryur aasii3t / vaacaspatir hotaasii3t / mana upavaktaasii3t // vaacaspate vidhe naaman / vidhema te naama / vidhes tvam asmaakaM naamnaa dyaaM gaccha / yaaM devaaH prajaapatigRhapataya Rddhim araadhnuvaMs taam RddhiM raatsyaamo / AB 5.25.3-13 (dvaadazaaha, the tenth day of the dazaraatra). AzvZS 8.13.9-10 (sattra, vyuuDhadazaraatra, the tenth day). citpatiH // VaikhGS 1.3 [4,1] (snaanavidhi). citpatir maa // ParGSPZ [411,6] (snaanavidhi). garuDa puraaNa 1.214.20a (snaanavidhi). citpatir maa punaatu vaakpatir maa punaatu devo maa savitaa punaatu // ApZS 10.7.12 (agniSToma, diikSaa, when the yajamaana is purified). citpatir maa punaatv acchidreNa pavitreNa suuryasya razmibhiH / tasya te pavitrapate pavitrapuutasya yat kaamas praNi tacchakeyam // garuDa puraaNa 1.214.29 (snaanavidhi). citpatis tvaa // VaikhGS 1.13 [14,7] (prakRti of the gRhya ritual). citpatis tvaa punaatu // (TS 1.2.1.k(a)) ApZS 10.7.10 (agniSToma, diikSaa, when the yajamaana is purified). cityagnibhyaH praNiiyamaanebhyo 'nuvriihi // ApZS 16.21.3 (agnicayana, prathamaa citi, saMpraiSa when they bring iSTakaas of the first layer to the place). HirZS 11.7.4 (agnicayana, prathamaa citi, saMpraiSa when they bring iSTakaas of the first layer to the place). (See agnibhyaH prahriyamaaNebhyo 'nubruuhi, citibhyaH praNiiyamaanaabhyaH, praNiiyamaanebhyo 'nubruuhi.) cityaa tvaM kandaladalaiH kadale kaamadaayini / zariiraarogyalaavaNyaM dehi devi namo 'stu te // bhaviSya puraaNa 4.92.6 (rambhaavrata). citragupta namas tubhyaM vicitraaya namo namaH / narakaartiprazaantyarthaM kaamaan yac chama mepsitaan // padma puraaNa 6.66.54 (vaitaraNiivrata). citraguptaaya namaH // AVPZ 43.5.48 (tarpaNavidhi). citrabhaanor anudinaM kariSye naamakiirtanam / yaavad adya dinaat praaptam kramazo dakSiNaayanam // bhaviSya puraaNa 1.108.11 (sarvapraaptisaptamiivrata). citraM devaanaam // (RV 1.116.1a) ZankhZS 11.13.9 (gavaamayana, viSuvat, vapaa of upaalambhya to suurya). ManZS 6.2.6.15 (agnicayana, dakSiNaa to the brahman). AVPZ 41.1.5 (saMdhyopaasana). AzvGPZ 1.7 [144,3] (saMdhyopaasana); AzvGPZ 4.5 [177,12] (pratiSThaavidhi). agni puraaNa 58.7c (pratiSThaa). bhaviSya puraaNa 1.17.114a (brahmapuujaa, angamantra). deviibhaagavata puraaNa 11.19.16c (saMdhyopaasana at midday). citraM devaanaam uda // skanda puraaNa 7.1.17.52a (suuryapuujaa). citraM devaanaam udagaad aniikam // BodhGS 4.3.5 (praayazcitta on a journey). BaudhPS 1.5 [10,8] (pitRmedha). AgnGS 3.5.6 [146,1] (pitRmedha). citraM devaanaam udagaad aniikaM cakSur mitrasya varuNasyaagneH / aapraa dyaavaapRthivii antarikSaM suurya aatmaa jagatas tasthuSaz ca // garuDa puraaNa 1.217.12 (saMdhyopaasana). citram // (RV 1.115.1a) Rgvidhaana 1.131c (aaditya upasthaana). citram // (TS 2.5.12.o) BaudhZS 13.33 [142,15] (kaamyeSTi, praayazcitta of pratigraha of zva as dakSiNaa, when he would further receive horses as dakSiNaa, yaajyaa for the ekakapaala to suurya). citram // (TB 3.7.11.2) ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the seventh mantra). citram // (TS 3.1.11.gg) BaudhZS 13.39 [147,12] (kaariiriiSTi). BaudhZS 23.8 [161,1] (praayazcitta: when the aahavaniiya is not extinguished, the gaarhapatya goes out). ApZS 9.8.7 (praayazcitta, when the agnihotra is interrupted for several days). citram // HirGS 1.3.8 (samaavartana, aaditya upasthaana after the vratavisarjana). AgnGS 1.2.3 [17,14] (avaantaradiikSaa); AgnGS 2.4.6 [66,10] (zataabhiSeka); AgnGS 2.6.2 [95,19] (snaanavidhi); AgnGS 2.6.8 [106,8] (saMdhyopaasana); AgnGS 3.4.4 [138,7] (pitRmedha, aaditya upasthaana after the bathing on the way from the cremation ground). ParGSPZ [415,4] (aaditya upasthaana). BodhGPbhS 1.11.9 (suutakaagnividhaana). BodhGZS 1.24.8 (zataabhiSeka); BodhGZS 2.5.4 (aadityabali); BodhGZS 5.4.2 (mRttikaasnaana); BodhGZS 5.5.7 (arkodvaaha); BodhGZS 5.6.10 (pancamiizraaddha). HirGZS 1.2.8 [13,2] (mRttikaasnaana); HirGZS 1.3.21 [38,11] (arkodvaaha); HirGZS 1.8.7 [123,4]; [14] (saMnyaasavidhi). Mbh 14. App. 4. 1576b (snaanavidhi). agni puraaNa 64.10c (taDaagaadividhi). garuDa puraaNa 1.214.33b (snaanavidhi). naarada puraaNa 1.27.53a (saMdhyopaasana). narasiMha puraaNa 58.87d (aaditya upasthaana in the aahnika). citramuule citre citramaale hale halamaale phale phalamaale hale hale maale maale khulu khulu vuru varuNo dhiire dharya suru suru hataM viSaM nihataM viSaM sarvaduSTapraduSTaanaaM draMSTaaviSaM(>daMSTraaviSaM??) muulaviSam annaviSaM sarvabuddhaanaaM tejasaa suru suru ke cara cara ke biri biri hataM viSaM naasti viSaM saptaanaaM samyaksaMbuddhaanaaM sazraavakasaMghaanaaM tejasaa. mahaamaayuuriividyaaraajnii [13.5-9]. citraangadaz citrarathaH citrasenaz ca vai kaliH / uurNaayur ugrasenaz ca dhRtaraaSTraz ca nandakaH / haahaa huuhuur naaradaz ca vizvaavasuz ca tumburuH / ete tvaam abhiSincantu gandharvaa vijayaaya te // agni puraaNa 219.34cd-36ab (raajaabhiSeka). citraangadaz citrarathaz citrasenaz ca viiryavaan / uurNaayur anaghaz caiva ugrasenaz ca viiryavaan dhRtaraaSTraz ca gopaz ca suuryaavartas tathaiva ca / yugapas traNayaH kaarSNir nandaz citras tathaiva ca / kaliH zaaliH ziraa raajan parjanyo naaradas tathaa vRSaparvaa ca haMsaz ca tathaa caiva hahaa huuhuuH / vizvaavasus tumburuz ca tathaa ca suruciz ca yaH / ete tvaam abhiSincantu gandharvaaH pRthiviipate // viSNudharmottara puraaNa 2.22.57cd-61ab (raajaabhiSeka). citraaNi saakaM divi rocanaani svaahaa // AVPZ 1.12.4 (nakSatrakalpa). citraam aavaahayiSyaami citramuurtiM manoharaam / ehi me varade devi mRdukarmaprasaadhike // viSNudharmottara puraaNa 3.104.75 (pratiSThaa). citraaya citragupataaya sarvebhyo bhuutebhyo namaH // ParGSPZ [547,10] (bhojana). citraaya namaH // AVPZ 43.5.47 (tarpaNavidhi). citraavaso // (TS 1.5.5.p(a)) ApZS 6.16.10 (agnyupasthaana, aahavaniiya). JZPad 46,11. citraavaso svasti te paaram aziiye // JZPad 43,25-26; 63,9-10. citriyaad azvatthaat saMbhRtaa bRhatyaH zariiram abhisaMskRtaa stha / prajaapatinaa yajnamukhena saMmitaas tisras trivRdbhir mithunaaH prajaatyai // (TB 1.2.1.7-8) BaudhZS 2.6 [42,13-15] (agnyaadheyakarmaanta, saMbhaarasaMbharaNa). ApZS 5.6.1 (agnyaadheya, brahmaudana). HirZS 3.2.51 [302,8-10] (agnyaadheya, brahmaudana). cid asi // (MS 1.1.8 [4,11] (darzapuurNamaasa, kapaalopadhaana)) ManZS 1.2.3.4 (darzapuurNamaasa, kapaalopadhaana, he puts the fifth kapaala to the north of the first one). VarZS 1.3.1.5 (darzapuurNamaasa, kapaalopadhaana, he puts the fifth kapaala to the north of the middle one). cid asi // (TS 4.2.4.l(a)) BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he puts the seventh kapaala). HirZS 1.6 [134,23] (darzapuurNamaasa, kapaalopadhaana, he puts the eighth kapaala to the north of the second kapaala). VaikhZS 4.9 [48,4] (darzapuurNamaasa, kapaalopadhaana, he puts the eighth kapaala to the north of the second one). cid asi // (TS 4.2.4.l(a)) ApZS 16.14.7 (agnicayana, gaarhapatya, he puts two iSTakaas to the west of the citi of the gaarhapatya). cid asi manaasi // (TS 1.2.4.i(a, b) BaudhZS 6.12 [169,14] (agniSToma, treatment of the seventh footprint of the somakrayaNii). cid asi manaasi dhiir asi // (MS 4.2.5 [26,14]) ManZS 1.4.2.10 (darzapuurNamaasa, yaajamaana, the yajamaana recites it at iDopahvaana by the hotR), ManZS 9.5.5.15 (gonaamika, ritual use of two sets of seven names of cow). cid asi manaasi dhiir asi rantii ramatiH suunuH suunarii // ApZS 4.10.4 (darzapuurNamaasa, yaajamaana, iDopahvaana, a set of mantras named seven manuSyagaviis). cid asi vizvaasu dikSu siida // (cf. MS 1.1.8 [4,11]) ApZS 1.22.3 (darzapuurNamaasa, kapaalopadhaana, he places the fourth kapaala). ciraM jiivatu me vRddhaH zvazuraH kozalezvaraH / bhartaa me devaraaz caiva jiivantu bharataadayaH / kauzalyaam api jiivantiiM pazyeyam ... // bhaviSya puraaNa 4.9.10 (azokavrata, in vratakathaa by siitaa). ciraM me zaazvatii kiirtir yaaval lokaaz caraacaraaH / prasiida tvaM mahezaana pratiSThaakarmasiddhaye // bhaviSya puraaNa 2.2.18.18 (taDaagaadividhi); bhaviSya puraaNa 2.2.21.21 (taDaagaadividhi). cili mili kili mili ketumuule buddhavarNe vusaraNe vusaraNa vudaaraNi vudaaraNi kevaTTe kevaTTakamuule iti savale tumbe tumbe priyaM kare aavartta parivartta navodakena varSatu devaH samantena namo bhagavate iTTittaaya indragomisikaaya aazane paazane paapanikuule kapilamitte ili mitte namo bhagavate bhuddhaaya sidhyantu mantrapadaaH mama sarvasattvaanaaM ca svaahaa. mahaamaayuuriividyaaraajnii [10.7-11]. cuurNaM ca vRkSabhedaanaaM muulaanaaM dravasaMyutam / kastuuriidravasaMyuktaM gandhaM ca gRhyataaM hare // brahmavaivarta puraaNa 4.8.31 (kRSNajanmaaSTamii). codayitrii suunRtaanaam // BodhGZS 3.6.3 (sarasvatiikalpa). HirGZS 1.6.12 [82,22] (sarasvatiikalpa). chaM taM paM kaustubhaaya // agni puraaNa 25.14b (vaasudevaadimantras). chandaaMsi. BodhGPbhS 1.8.7 (zraaddha on the tenth day after the vivaaha). chandaaMsi tarpayaami // AgnGS 2.6.3 [97,18] (tarpaNa). chandaaMsi tRpyantaam / RSayas tRpyantaam / devataas tRpyantaam // KausGS 2.5.2. chandaaMsi te 'nubraviimi // KausGS 2.4.13 (adhyayana). chandaaMsi bho anubruuhi // KausGS 2.4.12 (adhyayana). chandobhyaH svaahaa // KathGS 41.19 (upanayana). chandomaya jagaddhaaman yaanaruupaH trivRdvapuH / yajnaruupa jagadvyaapin priiyamaaNaaya te namaH // skanda puraaNa 2.2.30.30cd-31ab (puruSottamakSetramaahaatmya, samudrasnaanavidhi, garuDa). chaayaasuuryasute devi viSTir iSTaarthidaayini / puujitaasi yathaazaktyaa bhadre bhadrapradaa bhava // bhaviSya puraaNa 4.117.39. chinattu vaiSNaviiM maayaaM bhaktyaa jaato janardanaH / zvetadviipaM nayasy asmaan samaatmani nivedayet // bhaviSya puraaNa 4.63.25. jagaccakSuHsvaruupaM ca pavitraM timiraapaham / pradiipaM sukharuupaM ca gRhyataaM ca surezvari // deviibhaagavata puraaNa 9.42.21 (lakSmiipuujaa). jagataaM karSaNaad devo yaH samkarSaNaH prabhuH / rudramuurtir acintyaatmaa sarvagaH sarvahaarakaH / kaamapaalo 'ridamanaH sarvabhuutasya zaMkaraH vizvayonir mahaatejaa mangalaani dadaatu te // viSNudharmottara puraaNa 2.108.19-20 (paadodakasnaana). jagataaM zaantikartaaro brahmaadyaaz ca maharSayaH / savighnaM mama paapam te zaamyantu paripanthinaH / saumyaa bhavantu tRptaaz ca bhuutaaH pretaa sukhaavahaaH // bhaviSya puraaNa 4.138.106cd-107 (durgaapuujaa). jagatpatir viSNuH priiyataam // viSNudharma 89.45cd. jagatpate samaagaccha hy aasanaM paadyam arghyakam / madhuparkaM tathaacaamaM snaanaM vastraM ca gandhakam / puSpaM dhuupaz ca diipaz ca naivedyaadi namo 'stu te // agni puraaNa 208,4cd-5 (vrataparibhaaSaa). jagatpuujye jaganmaataH saavitri patidaivate / patyaa sahaaviyogaM me vaTasthe kuru te namaH // naarada puraaNa 1.124.11 (vaTasaavitriivrata). jagatsRje namas tubhyaM gRhiiSvedaM pavitrakam / pavitriikaraNaarthaaya varSapuujaaphalapradam // agni puraaNa 37.3 (pavitraaropaNa, of ziva). jagadaadi jagadruupa anaadi jagadaadikRt / jalazaayin jagadyone priiyataam me janaardanaH // varaaha puraaNa 209.73. jagadaadir jagadyonir jagadantargato 'pi ca / zaanto bhava mahezaana sarvaaMl lokaaMz ca paalaya // ziva puraaNa 4.12.41. jagadaadir jagadruupam anaadir jagadantakRt / jalaazayo jagadyoniH priitayaaM me janaardanaH // bhaviSya puraaNa 4.76.47 (vijayazravaNaadvaadaziivrata). jagaddhitaarthaM ye dehaa dhriyante liilaya hareH / taan arcayanti vibudhaaH sa me viSNuH prasiidatu // bRhannaaradiiya puraaNa 18.39 (dhvajaaropaNa). naarada puraaNa 1.19.37 (dhvajaaropaNa). jagadyone samaagaccha parivaaragaNaiH saha / nimantryaamy ahaM tubhyaM pavitrakam // agni puraaNa 37.2 (pavitraaropaNa, of ziva). jagadvandya jagannaatha jagattraaNaparaayaNa / hitaaya jagataam iiza caaturmaasyaan ghanaagamaan / suptvaa prazamayaariSTaan chakreNa saha puujitaH / ehy ehi zayanaagaaraM sukham atra svapa prabho // skanda puraaNa 2.2.36.28cd-30ab (caaturmaasyavrata). jagannaatha kezava // viSNudharma 32.35ab. jaganmaadakariiM mRdudRziiM kriiDaasthaane svaagataaM bhuvaneziiM zatrus tvaM mitraruupaa ca durgaa / durgasya tvaM yoginaam antare 'pi ekaanekaa suukSaruupaavikaaraa brahmaaNDaanaaM koTikoTiprasuutam // mahaabhaagavata puraaNa 45.6 (raamaayaNa, durgaapuujaa). jagdhaa mazakaa jagdhaa stha jagdhaa jarjaraaH // VarGP 4.4 (zravaNaakarma). jagdho mazako jagdhaa vicaSTir jagdho vyadhvaraH / jagdho vyadhvaro jagdhaa vicaSTir jagdho mazakaH / jagdhaa vicaSTir jagdho mazako jagdho vyadhvaraH // HirGS 2.6.4 (zravaNaakarma). jaM khaM vaM sudarzanaaya // agni puraaNa 25.14c (vaasudevaadimantras). jaghanenaahavaniiyaM praaciinagriivaM kRSNaajinam upastRNiita // JB 2.130 [215,20-21] (bRhaspatisava, abhiSeka, saMpraiSa to spread the kRSNaajina to be used as a seat). janghaabhyaam // BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,19] (mRttikaasnaana). janghaabhyaaM padbhyaam // (TB 2.6.5.6a) ApZS 19.10.2 (kaukiliisautraamaNii, the king descends the aasandii after the abhiSeka). jananii sarvabhuutaanaaM saptamii saptasaptike / saptamyaam udite devi namas te ravimaNDale // padma puraaNa 1.77.65 (arkasaptamiivrata). jananii sarvabhuutaanaaM saptamii saptasaptike / saptavyaahRtike devi namas te ravimaNDale // bRhaddharma puraaNa 1.15.46 (maaghavrata). jananii sarvabhuutaanaaM saptamii saptasaptike / sarvavyaadhihare devi namas te ravimaNDale // bhaviSya puraaNa 4.53.35 (acalaasaptamii). janayatyai tvaa // (KS 1.8 [4,4-5]) KS 31.7 [8,6] (darzapuurNamaasa, puroDaazazrapaNa, he kneads flour). janayatyai tvaa // (VS 1.22.a(a)) KatyZS 2.5.14 (darzapuurNamaasa, puroDaazazrapaNa, the adhvaryu kneads dough). janayatyai tvaa saM yaumi // (TS 1.1.8.e) TB 3.2.8.3 (darzapuurNamaasa, puroDaazazrapaNa, he kneeds dough). BaudhZS 1.9 [12,17] (darzapuurNamaasa, puroDaazazrapaNa, he kneads dough). BharZS 1.25.7 (darzapuurNamaasa, puroDaazazrapaNa, he kneads dough). ApZS 1.24.5 (darzapuurNamaasa, puroDaazazrapaNa, he kneads dough). HirZS 1.6 [138,8] (darzpuurNamaasa, puroDaazazrapaNa, he kneads dough). VaikhZS 4.10 [49,1] (darzapuurNamaasa, puroDaazazrapaNa, he kneads dough). janayatyai tvaa saM yaumi // (VS 1.22.a) ZB 1.2.2.3 (darzapuurNamaasa, puroDaazazrapaNa, he kneads four). janayiite tvaa // HirZS 1.6 [138,8] (darzpuurNamaasa, puroDaazazrapaNa, he kneads dough, the second alternative mantra). janasya gopaaH // (RV 5.11.1a) ZankhZS 6.4.11 (agniSToma, praataranuvaaka, agni section in jagatii). (MS 2.13.7a [156,2]) ManZS 1.5.1.24 (agnyaadheya, brahmaudana, samidaadhaana). VarZS 1.4.1.10 (agnyaadheya, brahmaudana, samidaadhaana, vaizya). janasya gopaa ajaniSTa jaagRviH // (TS 4.4.4.g) BaudhZS 2.14 [57,7] (agnyaadheya, brahmaudana). BodhGZS 2.8.4 (upanayana of raajanya and vaizya). HirGZS 1.4.14 [48,3-4] (upanayana of raajanya and vaizya). janaardana jagadbandho zaraNaagatapaalaka / tvaddaasadaasa daasatvaM daasasya dehi me prabho // padma puraaNa 7.11.113 (aahnika, daily viSNupuujaa, pradakSiNa of viSNu). janaardana namas tubhyaM nams te pitRruupiNe / pitRpaatra namas tubhyaM namas te muktihetave // naarada puraaNa 2.47.65cd-66ab. janiSvaa hi jenyaH // (TS 4.1.3.n(a)) ApZS 16.3.7 (agnicayana, ukhaa, going to the clay, he touches the collected clay). janiiyantaH // (RV 7.96.4a) ZankhZS 2.4.5a (agnyaadheya, anvaarambhaNiiyeSTi, anuvaakyaa of sarasvat). janmajanmasahasreSu kRtaM paapam kubuddhinaa / suvarNapaatradaanaat tu naazayaazu janaardana // matsya puraaNa 206.17cd-18ab (kRSNaajinadaana). janmajanmaarjitaM paapaM svalpaM vaa yadi vaa bahu / gangaadeviiprasaadena sarvaM me yaasyati kSayam // padma puraaNa 7.9.29cd-30ab (gangaasnaanavidhi). janmamRtyujaraavyaadhiharaa tvaM ca paraat paraa / sukhadaa mokSadaa bhadraa kRSNabhaktipradaa sadaa // brahmavaivarta puraaNa 2.64.50cd-51ab (raajakuutaadeviipuujaapaddhati). janmaantarazataM saagraM yat kRtaM duSkRtaM mayaa / tat sarvaM vilayaM yaatu raamatiirthaabhiSecanaat // VPA 108.18. janmaantarasahasreNa yan mayaa paatakaM kRtam / tat sarvaM naazam aayaatu prasaadaat tava kezava // padma puraaNa 6.30.19. janmaantare 'pi me deva maa bhuud asya parikSayaH / durgataav pi jaatasya tvadgato me manorathaH // Rgvidhaana 3.184(puruSasuuktavidhaana). japasva tvaM mahaabhaaga zraddhayaa caiva vaagyataH // bhaviSya puraana 2.3.1.24cd (vRkSaaropaNa) japaakusumasaMkaazaM kaazyapeyaM mahaadyutim / tamoharaM kalmaSaghnaM bhaaskaraM praNamaamy aham // BodhGZS 1.17.5 (navagrahapuujaa). HirGZS 1.6.1 [70,27-28] (navagrahapuujaa). japaakusumasaMkaazaa bahuruupaa sakhe mama / zubhadaa syaad bhujaiH zubhraa sahasraM dadhatii paraan /7/ bhaviSya puraaNa 2.2.16.7 (homavidhi). jumbakaaya svaahaa // VaikhGS 6.8 [94,12] (praayazcitta). jambuuzaakakuzakrauncaaH zaalmalidviipa eva ca / gomedhaH puSkaraz caiva svasaamyaM pradizantu te // viSNudharmottara puraaNa 2.22.122cd-123ab (raajaabhiSeka). jaya devi namo 'stu te // skanda puraaNa 5.3.60.24d (aadityezvaratiirthamaahaatmya, stotra of the narmadaa river, the opening phrase). jaya kRSNa // padma puraaNa 5.80.45c (viSNupuujaa). skanda puraaNa 7.4.32.46b (dvaarakaamaahaatmya). jaya kRSNa jaya kRSNa jaya kRSNa // skanda puraaNa 2.2.33.72ab (mahaavediimahotsava). jaya kRSNa namas tubhyam // agni puraaNa 188.14c (sugatidvaadaziivrata). jaya gangaa // mahaabhaagavata puraaNa 71.8c (gangaasaagaramaahaatmya). jaya jaya // skanda puraaNa 2.2.33.41b (mahaavediimahotsava). jaya jaya vijaya vijaya sarvaan chatruun amukasya kalahavigrahavivaadeSu bhanja bhanja matha matha sarvatra pratyakSikaaM yo 'sau yugaantakaale dadhyakSatair imaaM puujaaM raudriimuurtisahas taaM susattvaaM rakSatu jiivikaaM saMvartakaagnitulyaz ca tripuraartikaraH yaH sarvadevamayaH so 'pi tava rakSatu jiivitaM nikhi nikhi nikhi svaahaa // viSNudharmottara puraaNa 2.106.9b (maahezvarasnaana). tantric. jaya jaye jalaadhaare jalaziile jalaprade / yajnasuukarajaaye tvaM jayaM dehi jayaavahe // mangale mangalaadhaare mangalye maangalaprade / mangalaarthaM mangaleze mangalaM dehi me bhave // sarvaadhaare ca sarvajne sarvazaktisamanvite / sarvakaamaprade devi sarveSTaM dehi me bhave // puNyasvaruupe puNyaanaaM biijaruupe sanaatani / puNyaazraye puNyavataam aalaye puNyade bhave // sarvasasyaalaye sarvasasyaaDhye sarvasayade / sarvasasyahare kaale sarvasasyaatmike bhave // bhuume bhuumipasarvasve bhuumipaalaparaayaNe / bhuumipaanaaM sukhakare bhuumiM dehi ca bhuumide // deviibhaagavata puraaNa 9.9.52cd-58ab (stotra, pRthivii) jaya jiiva // bhaviSya puraaNa 4.140.16cd (diipaavaliivrata, baliraajya, niiraajana). jayataM ca pra stutaM ca pra caavatam prajaaM ca dhattaM draviNaM ca dhattam / sajoSasaa uSasaa suuryeNa corjaM no dhattam azvinaa // (RV 8.35.11) ZankhGS 1.17.7 (vivaaha, the bride and bridegroom eat dadhyodana). jaya tvaM kaali bhuutezii sarvabhuutasamaavRte / rakSa maaM jijabhuutebhyo baliM gRhNa zivapriye // devii puraaNa 31.16 (rathayaatraa). jaya tvaM kila bhuuteze sarvabhuutasamaavRte / rakSa maaM nijabhuutebhyo baliM gRhNa namo 'stu te // garuDa puraaNa 1.38.16 (durgaapuujaa). jaya tvaM devi caamuNDe jaya bhuutaapahaariNi / jaya sarvagate devi kaalaraatri namo 'stu te // skanda puraaNa 7.1.242.22 (kumaariimaahaatmya, stotra of devii). jaya tvaM pRthiviim imaam / dharmas te nikhilo raajan vardhataaM palaayan prajaaH / vardhasva tvaM zriyai puSTyai jayaayaabhyudayaaya ca / raajaanaH santu te gotre // Rgvidhaana 4.109b-110c. jaya deva jagannaatha jaya zaMkara zaazvata / jaya sarvasuraadhyakSa jaya sarvasuraarcita /59/ jaya sarvaguNaatiita jaya sarvavaraprada / jaya nitya niraadhaara jaya vizvaMbharaavyaya /60/ jaya vizvaikavedyeza jaya naagendrabhuuSaNa / jaya gauriipate zaMbho jaya candraardhazekhara /61/ jaya koTyarkasaMkaaza jayaanantaguNaazraya /62/ jaya rudra viruupaakSajayaacintya niraMjana / jaya naatha kRpaasindho jaya bhaktaartibhanjana / jaya dustarasaMsaarasaagarottaaraNa prabho /63/ prasiida me mahaadeva saMsaaraarttasya khidyataH / sarvapaapabhayaM hrtvaa rakSa maaM paramezvara /64/ mahaadaaridryamagnasya mahaapaapahatasya ca / mahaazokavinaSTasya mahaarogaaturasya ca /65/ RNabhaarapariitasya dahyamaanasya karmabhiH / grahaiH prapiiDyamaanasya prasiida mama zaMkara /66/ skanda puraaNa 3.3.7.59-66 (pradoSapuujaavidhi). jaya deva jayaananta jaya viSNo jayaacyuta / jaya matsya namas tubhyaM jaya kuurma dharaadhara // varaahaaya namas tubhyaM narasiMha namo namaH / jaamadagnya namas tubhyaM jaya raama salkSmaNa // jaya kRSNa jagannaatha jaya devakinandana / namaami buddhaM kRSNaM ca kalkinaM praNamaamy aham // skanda puraaNa 7.2.18.256-258 (vaamanaavataara, stotra of vaamana by devas and RSis). jayadhvam // bhaviSya puraaNa 2.2.20.166c (taDaagaadividhi). jayantaaya svaahaa // BharGS 2.9 [41,1-2] (zuulagava). jayantaaya svaahaa jayantaaya svaahaa // HirGS 2.3.9 (zuulagava). jayantii mangalaa kaalii bhadrakaalii kapaalinii / durgaa zivaa kSamaa dhaatrii svaahaa svadhaa namo 'stu te // agni puraaNa 185,14cd-15ab (durgaapuujaavrata). bhaviSya puraaNa 4.138.86 (durgaapuujaavrataxsq). devii puraaNa 23.9 (dhvajaaropaNa). jayam aavaahayiSyaami diiptatejasam acyutam / vijayaM ca vizaalaM ca paaTalaambaradhaariNau / zazaankaaMzupratiikaazau tathobhau khaDgadhaariNau / pradyumnasya pratiihaarau kaamadevau suvarcasau // viSNudharmottara puraaNa 3.106.138-139 (pratiSThaa). jaya raama sadaaraama saccidaanandavigraha / avidyaapankarahita nirmalaakRtaye namaH /50/ jayaakhilajagadbhaaradhaaraNazramavarjita / taapatrayavikarSaaya halaM kalayase sadaa /51/ prapannadiinatraaNaaya sphuTanetrasaroruha / tvam eveza paraazeSakaluSakSaalanaprabhuH /52/ prasannakaruNaasiMdho diinabandho namo 'stu te / caraacaraaphaNaagreNa dhRtaa yena vasuMdharaa /53/ maam uddharaasmaad duSpaaraad bhavaaMbhodher apaarataH / paraaparaaNaaM parama parameza namo 'stu te /54/ skanda puraaNa 2.2.30.50-54 (puruSottamakSetramaahaatmya, samudrasnaanavidhi, worship of the jagannaatha trinity, balaraama). jayavijayaaya jayaadhipataye kapardine karaalaaya vikaTaaya kaTiramaaTaraayaangirasabaarhaspatyaikakapilamaNDalamuNDajaTilakapaalezvaraadhipataye kapardine svaahaa // AVPZ 66.3.2 (gozaanti). jayazabda. ziva puraaNa 5.51.67b (rathotsava). jayazabdena. AgnGS 3.10.4 [173.11] (yatisaMskaara). skanda puraaNa 2.2.33.69b (mahaavediimahotsava). jaya ziighraM tvam abhyehi pazcimadvaaravaamataH / gaNaiH saanucaraiH saardhaM bhava saMnihitaH sadaa // viSNudharmottara puraaNa 3.106.140 (pratiSThaa). jaraaM gaccha paridhatsva vaaso bhavaa kRSTiinaam abhizastipaaavaa / zatam ca jiiva zaradaH suvarcaa rayiM ca putraan anusaMvyayasvaayuSmatiidaM paridhatsva vaasaH // ParGS 1.4.12 (vivaaha, the bridegroom makes the bride put on a vaasas). jaraaM gaccha paridhatsva vaaso 'bhuur aapiivaan abhizastipaavaa / zataM ca jiiva zaradaH puruucii raayaz ca poSam upasaMvyayasva // KathGS 43.7 (caaturhautRka). jaraaM gacchaasi paridhatsva vaaso bhavaa kRSTiinaam abhizastipaavatii / zatam ca jiiva zaradaH suvarcaa raayaz ca poSam upasaMvyayasva // AgnGS 1.5.1 [26.4-6] (vivaaha). jaraaM gacchaasi paridhatsva vaaso bhavaa kRSTiinaam abhizastipaavaa / zatam ca jiiva zaradaH suvarcaa raayaz ca poSam upasaMvyayasva // BodhGS 2.5.12 (upanayana). BharGS 1.5 [5.16-6.2] (upanayana). HirGS 1.1.4.2 AgnGS 1.1.2 [6.9-11] (upanayana). jaraam aziiya // BharGS 2.21 [54.2] (samaavartana). jaraayaaM me himaH // BaudhZS 2.5 [39,7] (vinidhi). jaraayujaH prathamaH // AVPZ 32.7 (takmanaazanagaNa). jalaM gRhya deva hartaa kartaa vikartaa uucataahavaaaM tvaaM guNaz ca aatmanaz caapi gRhNa vaariNaz caapi // varaaha puraaNa 117.11 (viSNupuujaavidhi). jalajaM sthalajaM caiva puSpaM kaalodbhavaM zuciH / mama saMsaaramokSaaya gRhya gRhya mamaacyuta // varaaha puraaNa 117.35 (viSNupuujaavidhi). jalajopamadehaaya jalajaasyaaya zankhine / jalaraazisvaruupaaya namas te puruSottama // bhaviSya puraaNa 4.76.37 (vijayazravaNaadvaadaziivrata). jalamaatRbhyo namaH // bhaviSya puraaNa 2.2.20.284a (taDaagaadividhi). jalazaayii jagadyoniH priiyataaM mama kezavaH // viSNudharma 88.9cd (jaladhenudaana). jalazaayii jagadyoniH zeSaparyankam aazritaH / arghaM gRhNaatu me devo bhiiSmapancakasiddhaye // skanda puraaNa 6.265.17cd-18ab (bhiiSmapancakavrata). jalaa jantule caapeTi jantule mathani ghaTani grasani hari hari ziri dyoti zire tataru tataru Nabati siMhaa haa haa haa haa haa siMhe dhiti dhiti kuru kuru zabare vajre jyoti tuTa tuTasi baTa baTasi sili sili kapile kapilamuule haa hii huuM sarvaduSTapraduSTaanaaM jambhana karomi hastapaadaanganigrahaM karomi saha tridazehi devehi DaTangini surapativartti vajra vajra vajra vajra vajra vajra vajrapataye svaahaa. mahaamaayuuriividyaaraajnii [46.9-14]. jahi // ApZS 20.3.11 (azvamedha, preparatory acts of horse, the dhvaryu orders a pauMzcaleya to kill a dog). jahi me paapmaanam upavettuH // BodhGPbhS 1.14.19 (madhuparka). jahi me paapmaanam upavettuz ca // BaudhZS 17.44 [325,12-13] (madhuparka). AgnGS 2.6.6 [102,7] (madhuparka). jaagatam // (TS 1.3.7.m(c)) ApZS 7.13.2 (niruuDhapazubandha, agnimanthana, he tries to produce the fire three times, the third mantra). jaagatena chandasaavabaaDho valagaH // ApZS 11.11.11-12 (agniSToma, uparava, he presses the dug out earth down on the rim of the third hole of the uparava). jaatavedaH // VaikhGS 6.16 [100,1] (praayazcitta, punaraadheya). jaatavedaH pavitravat // (TB 1.4.8.1a) BharPZS 196 (pavitreSTi). jaatavedasa. bhaviSya puraaNa 1.135.36a (pratiSThaavidhi). jaatavedase // (RV 1.88.1a) BodhGS 4.3.8 (praayazcitta on a journey). VaikhGS 1.4 [6,13] (brahmayajna); VaikhGS 2.10 [28,5] (vedavrata). BodhGZS 1.15.6 (pratisarabandha); BodhGZS 1.16.31 (grahazaanti); BodhGZS 3.3.1 (durgaakalpa); BodhGZS 4.1.2 (mithyaasatyabali); BodhGZS 4.5.4 (kaamyavidhi, aayuSkaama). HirGZS 1.3.9 [28,13] (pratisarabandha); HirGZS 1.3.10 [30,22] (grahazaanti); HirGZS 1.6.9 [80,27] (durgaakalpa). Kane 5: 762. jaatavedase sunavaam // (RV 1.88.1a) matsya puraaNa 93.46c (grahazaanti). jaatavedase sunavaama somam // (RV 1.88.1a) AzvGPZ 1.6 [143,19] (saMdhyopaasana); AzvGPZ 2.8 [158,8] (grahayajna); AzvGPZ 2.10 [159,21] (vaizvadeva). linga puraaNa 2.27.250cd (jayaabhiSekavidhi). jaatavedasyayaa. AzvGPZ 2.10 [159,24] (vaizvadeva). jaatavedaa // HirGZS 1.2.11 [15,20] (pancaangarudraaNaaM japahomaarcanavidhi). jaatavedo bhuvanasya // VaikhGS 1.9 [10,6] (prakRti of the gRhya ritual). jaatavedo bhuvanasya retaH // BharZS 5.4.4 (agnyaadheya, brahmaudana). jaatavedo bhuvanasya reta iha sinca tapaso yaj janiSyate / agnim azvatthaad adhi havyavaahaM zamiigarbhaaj janayanto mayobhuuH // (TB 1.2.1.15-16) BaudhZS 2.15 [58,13-15] (agnyaadheya, brahmaudana). ApZS 5.8.5 (agnyaadheya, brahmaudana). jaatavedo ramayaa pazuun mayi // AzvZS 1.2.1 (saamidhenii, the hotR brings the tips of his fingers together). jaatavedo vapayaa gaccha devaan tvaM hi hotaa prathamo babhuutha / ghRtena tvaM tanuvo vardhayasva svaahaakRtaM havir adantu devaaH svaahaa // BodhGPbhS 2.1.17 (pazubandha). jaatavedo vapayaa gaccha devaaMs tvaM hi hotaa prathamo babhuuva / ghRtasyaagne tanvaa saMbhava satyaaH santu yajamaanasya kaamaaH svaahaa // ManGS 2.4.5 (pazuyajna). jaatavedo (vapayaa gaccha devaaMs tvaM hi hotaa prathamo babhuuva / satyaa vapaa pragRhiitaa me astu sam RdhyataaM me yad idam karomi) // (MB 2.3.19) KhadGS 3.4.26 (aSTakaa, to offer vapaa). jaatavedo vapayaa gaccha devaaMs (tvaM hi hotaa prathamo babhuuva / satyaa vapaa pragRhiitaa me astu sam RdhyataaM me yad idam karomi) // (MB 2.3.19) GobhGS 4.4.22 (aSTakaa, to offer vapaa). jaatasya kumaarasya naama dhaasyaavaH // AgnGS 2.1.5 [49,12] (jaatkarma). saMkalpa. jaataaya // KatyZS 5.2.3 (caaturmaasya, vaizvadeva, agnimanthana, when the fire is produced, he causes the hotR to recite a verse). jaataayaanu bruuhi // TS 6.3.5.3 (agniSToma, agniiSomiiyapazu, agnimanthana). BaudhZS 4.5 [115,12-13] (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is born). BharZS 7.10.3 (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is produced). ApZS 7.13.5 (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is produced). HirZS 4.3 [417,26] (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is born). VaikhZS 8.5 [83,4] (caaturmaasya, vaizvadeva, agnimanthana, he gives an order to the hotR to recite a verse when the fire is produced). jaatuukarNyaM tarpayaami // AVPZ 43.4.40 (tarpaNavidhi). jaato jaayate sudinatve ahnaam // (RV 3.8.5a) KB 10.2 [45,8-9] (agniiSomiiyapazu, yuupa, the third verse recited at the erection). jaato jaayate sudinatve ahnaaM samarya aa vidathe vardhamaanaH / punanti dhiiraa apaso maniiSaa devayaa vipra ud iyarti vaacam // (RV 3.8.5) AB 2.2.24-28 (agniSToma, agniiSomiiyapazu, yuupa, the sixth of the seven verses recited at the anjana before erecting it). jaato yad agne // (TS 1.5.11.e(a)) BodhGZS 3.3.1 (durgaakalpa); BodhGZS 4.5.1 (kaamyavidhi, annakaama); BodhGZS 5.6.6 (pancamiizraaddha, the third of four aajyaahutis). HirGZS 1.6.9 [81,5] (durgaakalpa). jaatyantarasahasreSu bhramantaH svena karmaNaa / maanuSyaM durlabhaM yeSaaM tebhyaH piNDaM dadaamy aham // garuDa puraaNa 1.85.15 (piNDadaana in gayaa). vaayu puraaNa 2.48.47 (gayaazraaddha). vaayu puraaNa (A) 110.48 (gayaazraaddha). jaatyantarasahasreSu ye bhramanti svakarmaNaa / maanuSaM durlabhaM yeSaaM tebhyaH piNDaM dadaamy aham // naarada puraaNa 2.45.50 (gayaamaahaatmya). jaanaami dharmaM na ca me pravRttir jaanaamy adharmaM na ca me nivRttiH / tvayaa mahaadeva hRdisthitena yathaa niyukto 'smi tathaa karomi // ziva puraaNa 2.1.13.4 (aahnika). jaaniitaad enam parame vyoman devaaH sadhasthaa vida ruupam asya / yad aagachaat pathibhir devayaanair iSTaapuurte kRNutaad aavir asmai // (TS 5.7.7.c) ApZS 13.24.17 (agniSToma, tRtiiyasavana, burning of the vedi). jaamadagnyasvaruupeNa priiyataaM mama kezavaH // padma puraaNa 6.45.58ab (aamalakii ekaadaziivrata, dakSiNaa). jaayed astam // (RV 3.53.4a) ZankhZS 10.1.11 (dvaadazaaha, on each day, haariyojanagraha, puronuvaakyaa by the maitraavaruNa, an alternative verse). jigharmy agnim // (TS 4.1.2.r(a)) ApZS 16.3.1 (agnicayana, ukhaa, going to the clay, he offers a butter oblation on the piece of gold). jigharmy agnim // (TS 4.1.2.r(a)) BaudhZS 2.14 [57,6] (agnyaadheya, brahmaudana, samidhs are added to the fire). jigharmy agnim // (TS 4.1.2.r(a)) BodhGZS 2.8.4 (upanayana of raajanya and vaizya). HirGZS 1.4.14 [48.2] (upanayana of raajanya and vaizya). jigharmy agnim manasaa ghRtena pratikSyantam bhuvanaani vizvaa / pRthuM tirazcaa vayasaa bRhantaM vyaciSTham annaM rabhasaM vidaanam // (TS 4.1.2.r) TS 5.1.3.2-3 (agnicayana, ukhaa, going to the clay). jitaM te // skanda puraaNa 2.2.33.41c (mahaadeviimahotsava). jitaM te puNDariikaakSa namas te vizvabhaavana / namas te 'stu hRSiikeza mahaapuruSa puurvaja // Rgvidhaana 3.175 (stotra of viSNu). saattvata saMhitaa 7.25-28? jitam asmaakam // AVPZ 32.15 (devapuriiyagaNa). jinajik // susiddhikara suutra 7 [Giebel's tr., p. 152]; susiddhikara suutra 18 [Giebel's tr., p. 201]. jihiirSaama // BharGS 2.23 [56,4] (madhuparka). jiimuutasyeva bhavati pratiikam // (RV 6.75.1a) skanda puraaNa 7.1.17.64a (suuryapuujaa). jiimuutasyeva bhavati pratiikam // (TS 4.6.6.a(a)) BaudhZS 15.24 [228.3] (chariot drive in the azvamedha). jiirNaM santaM yau yuvaanaM hi cakratur RSiM dhiyaa cyavanaM somapau kRtau / tau naz cittibhir bhiSajaam asya satkarau ... prajaam azvinyaam azvinau zivau // AVPZ 1.41.7 (nakSatradaivata mantra). jiivataan mama putra // AgnGS 3.10.2 [171.14] (garbhiNiisaMskaara). jiivatu mama putro diirghaayutvaaya varcase // BaudhPS 3.9 [37,3-4] (pitRmedha, of a garbhiNii). jiivaty asmin phalaantaM tvaM tiSTher jiivaavadhi // TALk 27.11cd. jiivadeva tvam abhyehi pravizaarcaam imaaM svayam / kuruSva devadeveza sajiivaM ca tathaanagha // viSNudharmottara puraaNa 3.102.6cd-7ab. jiivanaM sarvabhuutaanaaM janakas tvaM jagatprabho / tvanmayaaH zaalayo hy ete tvayaiva janitaaH prabho // skanda puraaNa 2.2.42.22. jiivanaagandham iyaat // BodhGZS 4.21.4. HirGZS 1.6.23 [90,15]. jiivam aavaahayiSyaami devezvarapurohitam / bRhaspatiM bRhadvaakyaM vedavedaangapaaragam // viSNudharmottara puraaNa 3.104.38cd-39ab (pratiSThaa). jiivam aavaahayiSyaami pancaviMzatitattvagam /19/ caitanyaM paramaanandaM jaagratsvapnavivarjitam / dehendriyamanobuddhipraaNaahaMkaaravarjitam /20/ brahmaadistambaparyantaM hRdayeSu vyavasthitam // agni puraaNa 60.19cd-21ab (pratiSThaavidhi). jiivaaM rudanti vimayante adhvare diirghaam anu prasitiM diirghaayur naraH / vaamaM pitRbhyo ya idaM samerire mayaH patibhyo janayaH pariSvaje // BodhGS 4.1.11 (praayazcitta, when the bride sheds tears). jiivaaM rudantii vimayanto adhvare diirghaam anu prasitiM diirghaayur naraH / vaamaM pitRbhyo ya idaM samerire mayaH patibhyo janayaH pariSvaje // BodhGS 1.6.26 (vivaaha, garbhaadhaana, he recites it when she sheds tears). jiivaabhiH. (AV 19.69.1-4) KauzS 3.4 (darzapuurNamaasa, brahmasadana, he sips water before going to the brahmasadana), KauzS 58.7 (mRtyuMjaya, aacamana), KauzS 90.22 (madhuparka, aacamana). jiivaa stha // (AV 19.69.1a) GB 1.1.39 [30,12] (aacamana, he sips water three times). AVPZ 41.1.3 (saMdhyopaasana, aacamana). jiivaa stha jiivayata maapo naama sthaamRtaa naama stha svadhaa naama stha taasaaM vo bhukSiSiiya sumatau maa dhatta zivaa me bhavata namo vo 'stu maa maa hiMsiSTa // JaimGS 1.12 [12,20-13,2] (upanayana, aacamana). jiivaa stha jiivyaasaM sarvam aayur jiivyaasam upajiivaa sthopajiivyaasaM sarvam aayur jiivyaasam saMjiivaa stha saMjiivyaasaM sarvam aayur jiivyaasam jiivalaa stha jiivyaasaM sarvam aayur jiivyaasam indra jiiva suurya jiiva devaa jiivaa jiivyaasam ahaM sarvam aayur jiivyaasam // JZPad 14,4-7. juM saH saMpuTanaamaadyaM saH juM ante niyojayet / candrodayaamRtaantasthaM pudgalaatmaa vicintayet // kubjikaamata 23.81cd-82ab. (mantroddhaara) juSadhvam // agni puraaNa 117.19c (zraaddha). varaaha puraaNa 14.23c (zraaddha). viSNu puraaNa 3.15.29c (zraaddha). juSasva nas samidham agne adya zocaa bRhad yajatam dhuumam RNvan / upaspRza divyaM saanu stuupais saM razmibhis tatanas suuryasya // (RV 7.2.1) BodhGS 2.5.58 (upanayana). juSasva saprasthastamam // (RV 1.75.1a) ZankhZS 6.4.1 (agniSToma, praataranuvaaka, agni section in gaayatrii). juSasva saprathastamaM vaco devapsrastamam / havyaa juhvaana aasani // MS 3.10.1 [130,6-7] (agniSToma, agniiSomiiyapazu, vapaahoma) juSaaNaH // (TS 1.3.4.b(a)) ApZS 11.16.16 (agniSToma, praNayana of agni and soma, vaisarjana homa). juSaaNaH soma aajyasya haviSo vetu // ZankhZS 1.8.3b (darzapuurNamaasa, aajyabhaaga, yaajyaa for soma). juSaaNaa nirRtir vetu svaahaa // (KS 15.1 [210,1-2] (raajasuuya, aanumataadi, ekakapaala to nirRti)). (MS 2.6.1 [64,4] (raajasuuya, aanumataadi, ekakapaala to nirRti)). ManZS 9.1.1.12 (raajasuuya, aanumataadi, ekakapaala to nirRti, he offers it in a svakRta iriNa). juSaaNo agnir aajyasya haviSo vetu // ZankhZS 1.8.3a (darzapuurNamaasa, aajyabhaaga, yaajyaa for agni). juSaaNo aptur aajyasya vetu svaahaa // (TS 1.3.4.b) BaudhZS 6.30 [195,3-4] (agniSToma, praNayana of agni and soma, vaisarjana homa). juSTaM devebhyaH // (MS 1.2.17 [27,2] (agniiSomiiyapazu)) ManZS 1.8.5.13 (niruuDhapazubandha, avadaana). VarZS 1.6.6.28 (niruuDhapazubandha, avadaana). juSTaM nirvapaami // VaikhGS 1.13 [14,2] (prakRti of the gRhya ritual, nirvaapa of aajya). juSTaam adya devebhyo vaacaM vadiSyaami zuzruuSeNyaaM manuSyebhyaH svadhaavatiiM pitRbhyaH pratiSThaaM vizvasmai bhuutaaya // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). juSTaam adya devebhyo vaacam udyaasaM svadhaavatiiM pitRbhyaH zuzruuSeNyaaM manuSyebhyaH // ApZS 24.11.2 (darzapuurNamaasa, hautra, saamidhenii, the hotR mutters it when he goes towards the west between the aahavaniiya and the utkara). juSTir asi juSasva no juSTaa no 'si juSTiM te gameyam // (TS 1.6.3.n) BaudhZS 3.18 [90,18-19] (darzapuurNamaasa, yaajamaana, iDaa, avaantareDaabhakSaNa). juSTo damuunaaH // (RV 5.4.5a) AzvZS 2.12.5 (pavitreSTi). VaikhGS 7.9 [110,16] (praayazcitta, punaraadheya). BodhGZS 5.1.3 (agnimukhaprayoga). BodhGPbhS 1.16.30 (aupaasanaagni, punaraadheya). AzvGPA 17 [250,4] (pavitreSTi). juSTo damuunaa atithir duroNa imaM no yajnam upayaahi vidvaan / vizvaa agne 'bhiyujo vihatya zatruuyataam aabharaa bhojanaani // (TB 2.4.1.1) BaudhZS 28.2 [347,4-5] (pavitreSTi, one of the atithivatyau damuunavatyau saMyaajye). BodhGS 1.3.3 (vivaaha, the newly prepared fire is worshipped). juSTo vaace bhuuyaasaM juSTo vaacas pataye devi vaag yat te vaaco madhumattamaM tasmin maa dhaaH svaahaa sarasvatyai // KatyZS 9.8.16 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, the first pravRtahoma) juSTo vaace bhuuyaasaM juSTo vaacas pataye devi vaag yad vaaco madhumattamaM tasmin maa dhaaH svaahaa / vaaco svaahaa vaacas pataye svaahaa sarasvatyai svaahaa / sarasvate svaahaa mahobhyaH saMmahobhyaH svaahaa / Rcaa stomam // VaitS 18.5-6 (agniSToma, pravRtaahutis). juSTo vaaco bhuuyaasam // (TS 3.1.10.a(a)) BharZS 12.20.1 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, the first pravRtahoma). ApZS 11.20.1 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, the first pravRtahoma). HirZS 7.8 [748,25] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, pravRtahoma). VaikhZS 14.17 [187,15-16] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, pravRtahoma). juSTo vaaco bhuuyaasam // (MS 1.3.1 [30,3](a)) ManZS 2.3.6.18 (agniSToma, savaniiyapazu, RtvigvaraNa, the first pravRtaahuti). juSTo vaaco bhuuyaasam // (TS 3.1.10.a(a)) BaudhZS 7.9 [214,19] (agniSToma, savaniiyapazu, RtvigvaraNa, the first pravRtaahuti). juSTo vaaco bhuuyaasaM juSTo vaacas pataye devi vaak / yad vaaco madhumat tasmin maa dhaaH svaahaa sarasvatyai // TS 3.1.10.a (aupaanuvaakya, agniSToma, bahiSpavamaana). juSTo vaace bhuuyaasaM juSTo vaacas pataye devi vaag yad vaaco madhumattamaM tasmin maa dhaaH svaahaa vaace svaahaa vaacas pataye svaahaa sarasvatyai svaahaa sarasvatyai // GB 2.2.17 [182,14-183,2] (agniSToma, pravRtaahuti). juSTo vaaco bhuuyaasaM juSTo vaacas patir yad vaaco madhumat tasmai svaahaa svaahaa sarasvatyai // MS 1.3.1.[30,3-4] (agniSToma, praataHsavana). juSTo vaaco bhuuyaasaM juSTo vaacas pater devi vaag yat te vaaco madhumattamaM tasmin no adya dhaat svaahaa sarasvatyai // KB 10.6 [49,2-3] (agniSToma, pravRtaahuti). ZankhZS 6.9.17 (agniSToma, savaniiyapazu, RtvigvaraNa, the first pravRtaahuti). juSToa vaaco bhuuyaasaM juSTo vaacas patyuH / devi vaag yat te vaaco madhumat tasmin maa dhaaH / svaahaa srasvatyai // JB 1.82 [36,27-28] (agniSToma, bahiSpavamaana, a homa to vaac before sarpaNa). juhuur asi ghRtaacii gaayatriiyaamnii kavibhir juSaaNaa / avyathamaanaa yajnam anuyacchasva suniitii yajnaM nayaasy upa devaan aagneyena zarmaNaa daivena // ApZS 4.7.2.b (darzapuurNamaasa, yaajamaana, sruksaadana, juhuu). juhuur asi ghRtaacii naamnaa priyeNa naamnaa priye sadasi siida // (TS 1.1.11.q) BaudhZS 1.13 [20,17-18] (darzapuurNamaasa, sruksaadana, he puts the juhuu on the prastara). juhuur asy anaadhRSTaa sapatnasaahi // ManZS 1.2.5.4 (darzapuurNamaasa, sruksaMmaarjana, he takes the juhuu). juhv ehi // (TS 1.1.12.c(a)) BharZS 2.13.2 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he takes the juhuu). ApZS 2.13.2 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he takes the juhuu). juhv ehy agnis tvaa hvayati devayajyaayai // (TS 1.1.12.c) BaudhZS 1.15 [23,8] (darzapuurNamaasa, aaghaarau, srauca aaghaara, he takes the juhuu). jaiminis tRpyatu // AVPZ 43.4.14 (tarpaNavidhi). jnaatipatniiH svadhaa namas tarpayaami // AgnGS 2.6.3 [98,7] (tarpaNa). jnaatipatniibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,13] (naaraayaNabali). jnaatibandhusuhRdvarge vipre preSyajane tathaa / abhuktavati naazniiyaat tathaa bhava varapradaa // bhaviSya puraaNa 4.170.24 (sthaaliidaanavidhi). jnaatibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,12-13] (naaraayaNabali). jnaatiin svadhaa namas tarpayaami // AgnGS 2.6.3 [98,7] (tarpaNa). jnaanakarmendriyaaNaaM ca manovRttiidhiyas tathaa / bhogamokSaprade dharme jnaane ca prerayet sadaa // ziva puraaNa 1.13.36cd-37ab. jnaanato 'jnaanato vaapi puujanaadi kRtaM mayaa / tat sarvaM puurNam evaastu tvatprasaadaat surezvara // garuDa puraaNa 1.43.39 (pavitraaropaNa). jnaanato 'jnaanato vaapi yad yad aacaritam zive / tava kRtyam iti jnaatvaa kSamasva paramezvari // (Claudia Weber, 2010, Das parazuraama-kalpasuutra: Sanskrit-Edition mit deutscher Erstuebersetzung, Kommentaren und weiteren Studien, Frankfurt a.M.: Peter Lang, p. 345 on parazuraamakalpasuutra 5.23; see also kulaarNavatantra 7.56.) jnaanaajnaanakRtaM yac ca tat puuraya mahaavibho // agni puraaNa 97.44cd (pratiSThaa). jnaaninaaM karmiNaaM caiva tathaa bhaktimataaM nRNaam / gatidaataa vizvamRgyaH sa me viSNuH prasiidatu // naarada puraaNa 1.19.36 (dhvajaaropaNa). jnaaninaaM jnaanagamyas tvam agatiinaaM gatipradaH / saMpuurNam astu govinda tvatprasaadaad vrataM mama // skanda puraaNa 2.2.44.20 (saaMvatsaravrata). jyeSTham agra. bhaviSya puraaNa 1.136.33a (pratiSThaavidhi). jyeSThasaaman. agni puraaNa 96.39b (lingapratiSThaa, adhivaasana). garuDa puraaNa 1.48.62b; 1.48.82a (pratiSThaavidhi). matsya puraaNa 265.27c (pratiSThaavidhi). jyeSThaamantra. HirGZS 1.6.15 [85,3] (jyeSThaakalpa). jyeSThaam aavaahayiSyaami nakSatraM zakradaivatam / jyeSThe devi tvam abhyehi daaruNe caarulocane // viSNudharmottara puraaNa 3.104.82cd-83ab (pratiSThaa). jyeSThaaya namaH // BodhGZS 2.18.7 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [16,31] (rudrasnaanaarcanavidhi). linga puraaNa 2.27.247a (jayaabhiSekavidhi). ziva puraaNa 6.7.73a (deviipuujaa). jyeSThaaya svaahaa zreSThaaya svaahaa // ZB 14.9.3.4 (BAU 6.3.4) (a rite for a mahatkaama*). jyeSThaaya svaahaa zreSThaaya svaahaa kaniSThaaya svaahaa kaniSThityai svaahaa pratiSThaaya svaahaa pratiSThityai svaahaa daMpatyai svaahaayane svaahaayanapataye svaahaa prajaapataye svaahaa brahmaNe svaahaa // BodhGZS 2.2.2 (garbhaadhaana). jyeSThasaamnaa. viSNudharmottara puraaNa 3.111 [373a,10] (pratiSThaa, bRhatsnapana). jyok ca suuryaM dRze // VaikhGS 3.23 [53,2] (cuuDaakaraNa). jyotir asi // (TS 1.1.10.o(b)) ApZS 2.7.1 (darzapuurNamaasa, aajyagrahaNa, the second utpavana). ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). jyotir asi tantave // ApZS 4.16.7 (darzapuurNamaasa, agnyupasthaana of the dakSiNaagni after the viSNukrama). jyotir asi vizvaruupaM vizveSaaM devaanaaM samit // ZB 3.6.3.6 (agniSToma, vaisarjina offerings, pRSadaajyagrahaNa). ApZS 7.8.5 (niruuDhapazubandha, pRSadaajyagrahaNa, the second alternative mantra). HirZS 4.2 [411,1] (niruuDhapazubandha, pRSadaajyagrahaNa, the first alternative mantra). jyotir asi vaizvaanaraM pRzniyai dugdham // (TS 3.2.6.a(h)) BaudhZS 8.3 [237,4] (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR looks at the dadhi). jyotiH zukraz ca tejaz ca devaanaaM satataM priyaH / bhaasvaraH sarvabhuutaanaam diipo 'yaM pratigRhyataam / pratigRhyataam / pratigRhnaatu bhagavaan viSNuH / viSNave namaH // BodhGZS 2.13.33-34 (viSNupratiSThaa). HirGZS 1.7.11 [109,3-5] (viSNupratiSThaa). cf. BodhGZS 2.16.33 [279,13-15] (rudrapratiSThaa). HirGZS 1.7.12 [111,17-19] (rudrapratiSThaa). jyotiH zukraz ca tejaz ca devaanaaM satataM priyaH / bhaasvaraH sarvabhuutaanaam diipo 'yaM pratigRhyataam / pratigRhyataam / pratigRhnaatu bhagavaan mahaadevo rudraaya namaH // BodhGZS 2.16.33 [279,13-15] (rudrapratiSThaa). HirGZS 1.7.12 [111,17-19] (rudrapratiSThaa). jyotiSe tantave tvaa // (MS 1.4.2 [49,4]) ApZS 4.16.4 (darzapuurNamaasa, agnyupasthaana of the gaarhapatya after the viSNukrama); ApZS 4.16.6 (darzapuurNamaasa, agnyupasthaana of the dakSiNaagni after the viSNukrama). jyotiSe hiMkuru tasyai prastuhi tasyai me 'varuddhyai // HirZS 10.4 [1079,5-6] (agniSToma, yaajamaana, the yajamaana murmurs it before the aajyastotra at the bahiSpavamaana). jyotiSmatii // AgnGS 3.4.4 [138,7] (pitRmedha, the participants perform zaanti); AgnGS 3.7.3 [157,10] (pitRmedha of an anaahitaatni and a strii). VaikhGS 6.16 [99,18] (praayazcitta, punaraadheya). HirGZS 1.8.7 [123,20] (saMnyaasavidhi). jyotiSmatii prati muncate nabho raatrii devii suuryasya vrataani / vi pazyanti pazavo jaayamaanaa naanaaruupaa maatur asyaa upasthe svaahaa // (TS 4.3.11.g (agnicayana, vyuSTi bricks) ParGS 3.3.5 (aSTakaa, the second mantra of ten aajyaahutis before the offering of sthaaliipaaka to ekaaSTakaa). jyotiSmatyaa. BodhGPbhS 1.11.15 (suutakaagnividhaana). jyotiSmaan udeti // AVPZ 45.1.23 (agnihotrahomavidhi). jyotis tvaa jyotiSi dhaamne dhaamne // (TS 1.1.10.r) VaikhZS 5.4 [55,10-11] (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the upabhRt). jyotis tvaa jyotiSi dhaamne dhaame devebhyo yajuSe yajuSe gRhNaami // (TS 1.1.10.r(a)) BaudhZS 1.12 [19,3-4] (darzapuurNamaasa, aajyagrahaNa, he draws aajya in the upabhRt). jyotis tvaa jyotiSy arcis tvaarciSi // (TS 1.1.10.r(a)) TB 3.3.4.6 (darzapuurNamaasa, aajyagrahaNa). jyotsnaam aavaahayiSyaami trailokyasyaikasundari / aagaccha varade jyotsne sarvabhuutasukhaMkari // viSNudharmottara puraaNa 3.105.47 (pratiSThaa). jvaram aavaahayiSyaami tripaadaM tribhujaM prabhum / jvaraabhyehi mahaabhaaga satataM caraNojjvala // viSNudharmottara puraaNa 3.105.6 (pratiSThaa). jvalajjvalanapaazvasthais taNDulaiH sajalair api / na bhaved bhojyasaMsiddhir bhuutaanaaM piTariiM vinaa // bhaviSya puraaNa 4.170.22 (sthaaliidaanavidhi). jvala jvalana tapa tapana dhama dhamana zara zaraNa nakuTi nakuTi muTi muTi sara sara mara mara hara hara bhara bhara tiri tiri Ta Ta Ta Ta Ta Ta daa daa daa daa daa vaa vaa vaa vaa vaa hale hale hale hale hale siddhi siddhi siddhi siddhi siddhi svasti svasti svasti svasti svasti mama sarvasattvaanaaM ca svaahaa. mahaamaayuuriividyaaraajnii [46.17-20]. jvalad asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). jvalana pavana plaavana bhaavana tapana zvasana / svayaM tiSTha me bhagavan puruSottama oM // varaaha puraaNa 182.10 (pratiSThaa of a pratimaa made of copper). jvalitaangaaravarNaabha snigdhavidrumabhaasura / putraarthii tvaaM prapanno 'smi gRhaaNaarghyaM dharaatmaja // skanda puraaNa 5.1.37.51 (angaarakacaturthiivrata). jvale mahaajvale ukke tukke mukke aDe aDaavati nrtye nRtyaavati iTTini ciTTini ciTTini nRtyani nRtyaavati svaahaa // saddharmapuNDariika 21 [398.4-5]. (dhaaraNii) jvaalaacakraaya // agni puraaNa 306.8b (sudarzanavidhaana). jhaSam aavaahayiSyaami kaamaketuM varapradam / ehi me makaraagryeha samastabhuvanezvara // viSNudharmottara puraaNa 3.106.36 (pratiSThaa). jhaaTaghoTaH // skanda puraaNa 7.1.278.35c (a story of previous life of vaalmiiki). Tha Tha ya laa ba haa ma mi mi hi hi sa gra sa gra kaM mu a huuM huuM la jva la jva na za naa ra gho pa ruu ra gho ra gho a ra zva the ma pra tha ma pra tha ma pra za vi aa za vi aa da bhiM da bhiM ya za dhvaM vi ya za dhvaM vi tha ma tha ma sa gra sa gra kaM mu a ka ha lo hi e hi e ya raa zva me ra pa ya raa pa raa pa ya vaa de ya saa haa TTa Ggaa li sphu vi ye ta pa dhi Naa ga haa ma ya kaa ha lo mo na ya raa zva 'je ste ma na aiM // kubjikaamata tantra 23.151A. This is a reverse mantra of the following: aiM namas te 'jezvaraaya namo lohakaaya mahaagaNaadhipataye visphulingaaTTahaasaaya devaaya paraaparaaya paramezvaraaya ehi ehi lohaka amukaM grasa grasa matha matha vidhvaMzaya vidhvaMzaya bhiMda bhiMda aaviza aaviza pramatha matha vidhvaMzaya vidhvaMzaya bhiMda bhiMda aaviza aaviza pramatha pramatha paramathezvara aghora ghoraruupa ghoranaazana jvala jvala huuM huuM amukaM grasa grasa hi hi mi mi mahaabalaaya Tha Tha // Daakinyo yaaz ca yoginyaH khecaraa bhuucaraaz ca yaaH / garuDaz caaruNaH paantu saMpaatipramukhaaH khagaaH // agni puraaNa 219.43cd-44ab (raajaabhiSeka). Daakinyo yaaz ca yoginyaH khecariibhuucariiz ca yaaH / sarvaas tvaam abhiSincantu sametya manujezvara // viSNudharmottara puraaNa 2.22.89cd-90ab (raajaabhiSeka). DmyruuM zrii Daamezvaranaatha zrii Daakinii avvaa paapuu // kubjikaanityaahnikatilaka (T. Goudriaan, 1983, "Some Beliefs and Rituals concerning Time and Death in the kubjikaamata," in Essays to D.J. Hoens, p. 104.) taM yajnam // (RV 10.90.7a) gaNeza puraaNa 1.69.24+ (saMkaSTacaturthiivrata, vastra). taM yunjaathaam // (RV 1.183.1a) ZankhZS 6.6.6 (agniSToma, praataranuvaaka, azvin section in triSTubh). taM sabaadhaH // (MS 4.10.1 [141,8-9](a)) ManZS 5.1.1.6 (paribhaaSaa of the iSTi, saamidhenii, the second dhaayyaa). taM sabaadho yatasruca itthaa dhiyaa yajnavantaH / aa cakrur agnim uutaye // (RV 3.27.6) ZankhZS 1.4.11 (saamidhenii, the eleventh saamidhenii in case of seventeen saamidheniis). taM supriitaM subhRtaM vibhRta // (VS 8.26b) ZB 4.4.5.21 (agniSToma, avabhRtha, final treatment of the RjiiSa). takSakaaya tvaa paridadaamy antakaaya tvaa paridadaamy aghoraaya tvaa paridadaami gadaaya tvaa paridadaami yamaaya tvaa paridadaami makhaaya tvaa paridadaami vazinyai tvaa paridadaami pRthivyai savaizvaanaraayai paridadaamy adbhyas tvaa paridadaamy oSadhiibhyas tvaa paridadaami vanaspatibhyas tvaa paridadaami dyaavaapRthiviibhyaaM tvaa paridadaami subhuutaaya tvaa paridadaami brahmavarcasaaya tvaa paridadaami vizvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa bhuutebhyaH paridadaami sarvaabhyas tvaa devataabhyaH paridadaamiiti // HirGS 1.1.6.5 (upanayana, paridaana). tac cakSuH // (RV 7.66.16) ZankhZS 4.15.4 (pitRmedha, aaditya upasthaana after the bathing on the way from the cremation ground). ZankhGS 3.8.7 (aagrayaNa, aaditya upasthaana); ZankhGS 6.6.1 (vedavrata for the study of the aaraNyaka, aaditya upasthaana). KausGS 2.3.13 (upanayana, aaditya upasthaana), KausGS 3.5.3 (aagrayaNa, aaditya upasthaana). AzvGPZ 1.7 [144,4] (saMdhyopaasana). KathGS 24.11 (madhuparka), KathGS 25.43 (vivaaha, aaditya upasthaana), KathGS 41.14 (upanayana, aaditya upasthaana). ParGS 1.8.7 (vivaaha, the bride is caused to look at the sun), ParGS 2.2.15 (upanayana). ParGSPZ [415,4] (aaditya upasthaana in the aahnika). BodhGZS 2.5.4 (aadityabali). Rgvidhaana 2.144a (aaditya upasthaana). Mbh 14. App. 4. 1576b. agni puraaNa 64.10cd (taDaagaadividhi). naarada puraaNa 1.27.53a (saMdhyopaasana). narasiMha puraaNa 58.87d (aaditya upasthaana in the aahnika). tac cakSur deva // garuDa puraaNa 1.214.33c (snaanavidhi). tac cakSur devahitam // AgnGS 1.2.3 [17,14] (avaantaradiikSaa); AgnGS 2.4.6 [66,10] (zataabhiSeka); AgnGS 2.6.2 [95,19] (snaanavidhi); AgnGS 2.6.8 [106,9] (saMdhyopaasana to patitas, dogs, etc.). BodhGZS 1.24.8 (zataabhiSeka). HirGZS 1.2.7 [12,3] (snaanavidhi). tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiivema zaradaH zataM nandaama zaradaH zataM modaama zaradaH zataM bhavaama zaradaH zataM zRNaama zaradaH zataM prabravaama zaradaH zatam ajiitaaH syaama zaradaH zataM jyok ca suuryaM dRze // HirGS 1.2.33 (upanayana, aaditya upasthaana after the saavitrii is taught). tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaz zatam / jiivema zaradaz zatam / nandaama zaradaz zatam / modaama zaradaz zatam / bhavaama zaradaz zatam / zRNavaama zaradaz zatam / prabravaama zaradaz zatam / ajiitaaH syaama zaradaz zatam / jyok ca suuryaM dRze // BharGS 1.9 [9,15-10.2] (upanayana, aadityadarzana). AgnGS 1.1.4 [10,19-20,2] (upanayana). tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiivema zaradaH zatam // GobhGS 3.8.5 (aazvayujii, brahmins and yajamaana are caused to look at pRSaataka). tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiivema zaradaH zatam / zRNuyaama zaradaH zatam // garuDa puraaNa 1.217.12 (saMdhyopaasana). tac cakSur devahitaM purastaac chukram uccarat / pazyema zaradaH zataM jiiveme zaradaH zatam / zRNuyaama zaradaH zataM prabruvaama zaradaH zatam / adiinaaH syaama zaradaH zatam bhuuyaz ca zaradaH zataat // ManGS 1.22.11 (upanayana, aaditya upasthaana by the boy when the teacher gives him a daNDa and kRSNaajina). tac chaM yor // deviibhaagavata puraaNa 11.17.32a (zaanti after the saMdhyopaaasana). tac chaM yor aavRNiimahe // BodhGS 3.6.6 (adbhutazaanti. AgnGS 2.5.2 [79,13] (adbhutzaanti); AgnGS 2.5.4 [82,22] (apamRtyuMjayakalpa). BodhGZS 3.11.4 (mRtyuMjayakalpa). HirGZS 1.3.8 [27,18-19] (udakazaanti); HirGZS 1.6.17 [86,15] (mRtyuMjayakalpa). AzvGPZ 1.6 [143,19]. tac chaM yor aa vRNiimahe gaatuM yajnaaya gaatuM yajnapataye daivii svastir astu nas svastir maanSebhyaH / uurdhvaM jigaatu bheSajaM zaM no astu dvipade zaM catuSpade // RVKh 5.1.5 (zaMyuvaaka, mantra). tac chaM yor aa vRNiimahe / gaatuM yajnaaya / gaatuM yajnapataye / daivii svastir astu naH / svastir maanuSebhyaH / uurdhvaM jigaatu bheSajam / zaM no astu dvipade zaM catuSpade // TB 3.5.11.1 (zaMyuvaaka, mantra). tacchirasaa. (= gaayatriizirasaa) AzvGPZ 1.10 [145,23] (saMdhyopaasana). taNDulaa vaizvadaivatyaa haradaivatyamizritaaH / kapardigaNanaatho 'sau priiyataaM taiH samarpitaiH // naarada puraaNa 1.113.42cd-43ab (kapardiizavinaayakavrata). taM jahy amuSya cobhayoH // GobhGS 4.10.19 (madhuparka). tataM ma aapas tad u taayate punaH svaadiSThaa dhiitir ucathaaya zasyate / ayaM samudra uta vizvabheSajaH svaahaakRtasya sam u tRpNutarbhuvaH // (TB 3.7.11.2) ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the fourth mantra). tato viraaD ajaayata // (VS 31.5) matsya puraaNa 266.52 (pratiSThaavidhi). tat ta RdhyataaM tat te samRdhyataaM tat te saMpadyataaM kaamaH // BaudhZS 2.1 [34,18] (upavyaaharaNa). tat tat // JB 2.9 [157,18] (mahaavrata). tattallingamantraiH. AzvGPZ 2.8 [157,24] (grahayajna). tat tejas tava naagendra divyabhaagasamanvitam / upatiSThatu bhadraM te rakSa raajaanam aahave // agni puraaNa 291.20 (gajazaanti). viSNudharmottara puraaNa 2.50.64 (gajazaanti, naimittika, at the snapana of the new royal elephant). tat te devi // (AV 6.63.1a) KauzS 46.19 (praayazcitta for a skannaretas). tat te prayacchaami // (TB 2.7.7.3a) ApZS 22.26.2 (odanasava, he hands the aajyamantha to the yajamaana). tat te bhadraM yat samiddhaH sve dame somaahuto jarase mRDayat tamaH / dadhaasi ratnaM draviNaM ca daazuSe agne sakhye maa riSaamaa vayaM tava svaahaa // BodhGZS 4.2.12 (dhuurtabali). tat tvam asi jyotir asi vizvezaanaM gataa naamadaa // AgnGS 2.5.6 [84,3-4] (prajaarthihoma). tattvaany etaani me dehe zudhyantaam // deviibhaagavata puraaNa 11.10.16ab (paazupatavrata). tat tvaa yaami // (RV 1.24.11) (MS 3.4.8 [56,7-8](a)) ManZS 6.2.6.23 (agnicayana, sarpaahuti). (TS 2.5.12.m) BaudhZS 13.33 [142,13-14] (kaamyeSTi, praayazcitta of pratigraha of zva as dakSiNaa, yaajyaa for the catuSkapaala to varuNa). (TB 3.7.11.3) BaudhZS 1.21 [32,14-15] (darzapuurNamaasa, praayazcittahoma); BaudhZS 10.48 [48,8] (agnicayana, zatarudriyahoma). ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the ninth mantra). BharGS 1.6 [6,16] (upanayana). HirGS 1.1.48 (upanayana, darvihoma); HirGS 2.1.39 (annapraazana). AgnGS 1.1.2 [5,8] (upanayana, darvihoma); AgnGS 1.1.4 [12,15](upanayana); AgnGS 2.1.1 [45,3] (puMsavana); AgnGS 2.1.2 [46,3] (siimantonnayana); AgnGS 2.1.5 [50,16] (jaatkarma); AgnGS 2.2.4 [53,7] (annapraazana); AgnGS 2.2.5 [53,16] (cuuDaakaraNa); AgnGS 2.4.1 [60,5] (house building); AgnGS 2.4.2 [61,13] (housebuilding); AgnGS 2.4.3 [62,4] (taDaagaadividhi); AgnGS 2.4.5 [64,6] (kuuSmaaNDahoma); AgnGS 2.5.10 [89,18] (vRSTikaama); AgnGS 2.7.2 [108,20] (aupaasanaagni); AgnGS 2.7.8 [115,17] (gRhyapraayazcitta, when a dog or other animal licks ritual utensils); AgnGS 2.7.9 [118,6] (gRhyapraayazcitta, when a mahaayajana is not performed). VaikhGS 1.17 [16,15] (prakRti of the gRhya ritual, a homamantra of varuNa). ParGSPZ [404,5] (taDaagaadividhi). BodhGZS 4.4.8 (taDaagaadividhi); BodhGZS 4.18.8 (ankuraarpaNavidhi); BodhGZS 4.20.5 (graamasya utpaatazaanti); BodhGZS 5.6.10 (pancamiizraaddha). HirGZS 1.2.11 [15,14] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.2 [20,29] (kumbhasthaapana, he worships the prepared kalaza); HirGZS 1.3.7 [26,9] (ankuraarpaNavidhi); HirGZS 1.5.1 [50,9] (goprasavazaanti); HirGZS 1.5.9 [57,15] (kRSNacaturdaziijananazaanti); HirGZS 1.5.10 [59,18]; HirGZS 1.6.22 [89,28] (graamasya utpaatazaanti). AzvGPZ 4.9 [179,20] (taDaagaadividhi). bhaviSya puraaNa 2.3.13.8d (kuupapratiSThaa). skanda puraaNa 7.1.17.74a (suuryapuujaa, varuNa). tat tvaa yaami brahmaNaa vandamaanaH // (TS 2.1.11.w(b)) BaudhZS 6.17 [175,14-15] (agniSToma, aatithyeSTi, the adhvaru goes around the aasandii, it is called vaaruNii Rc). tat tvaa yaami brahmaNaa vandamaanaH // (RV 1.24.11) VaikhZS 19.6 [291,7] (agnicayana, zatarudriyahoma). tat tvaa yaami brahmaNaa vandamaanas tad aazaaste yajamaano havirbhiH aheDamaano varuNeha bodhy urazaMsa maa na aayuH pramoSiiH // JZPad 30,7-9. tat tvaa yaami brahmaNaa vandamaanas tad aazaaste yajamaano havirbhiH / aheDamaano varuNeha bodhy uruzaMsa maa na aayuH pramoSiiH // garuDa puraaNa 1.214.16 (snaanavidhi). tat tvaa yaami brahmaNaa vandamaanas tad aazaaste yajamaano havirbhiH / aheDamaano varuNeha bodhy uruzaMsa maa na aayuH pramoSiiH svaahaa // AgnGS 1.5.4 [31,2-4] (vivaaha). tatpadaM paatu muurdhaanaM sakaaraH paatu bhaalakam /17/ cakSuSii tu vikaaraarNas tu kaaras tu kapolayoH / naasaapuTaM vakaraarNo rekaaras tu mukhe tathaa /18/Nikaara uurdhvam oSThaM tu yakaaras tv adharoSThakam / aasyamadhye bhakaaraarno rgokaaraz cubuge tathaa /19/ dekaaraH kaNThadeze tu vakaaraH skandhadezakam / syakaaro dakSiNaM hastaM dhiikaaro vaamahastakam /20/ makaaro hRdayaM raksed dhikaara udare tathaa / dhikaaro naabhideze tu yokaaras tu kaTiM tathaa /21/ guhyaM rakSas tu yokaara uuruu dvau naH padaakSaram / prakaaro jaanunii rakSec cokaaro janghadezakam /22/ dakaaraM gulphadeze tu yakaaraH padayugmakam / takaaravyanjanaM caiva sarvaange me sadaastu /23/ deviibhaagavata puraaNa 12.3.17cd-23 (gaayatriikavaca). tatpadaM paatu me paadau janghe me savituHpadam / varuNyaM kaTideze tu naabhiM bhargas tathaiva ca /15/ devasya me tad dhRdayam dhiimahiiti ca gallayoH / dhiyaHpadaM ca me netre yaHpadaM me lalaaTakam /16/ naH paatu me padaM muurdhni zikhaayaaM me pracodayaatu // deviibhaagavata puraaNa 12.3.15-17ab (gaayatriikavaca). tatpaadapadmasmaraNaat // ziva puraaNa 6.12.77c (aabhyudayikazraaddha). See yatpaadapadmasmaraNaat. tat pitaro manojaraan aagacchata // brahma puraaNa 219.57ab (zraaddha). tatpuruSavaktraaya svaahaa aghorahRdayaaya svaahaa vaamadevaaya guhyaaya svaahaa sadyojaatamuurtaye svaahaa // linga puraaNa 2.25.90cd (zivaagnikaaryavidhi). tatpuruSaaya // HirGZS 1.5.1 [49,27] (goprasavazaanti). ziva puraaNa 1.20.40c (paarthivalingapuujaavidhi). tatpuruSaaya namaH // BodhGZS 2.20.7 (pancagavyavidhi). HirGZS 1.7.14 [113,9] (pancagavyavidhi). tatpuruSaaya vidmahe // (rudragaayatrii) BodhGZS 2.18.9 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [17,5] (rudrasnaanaarcanavidhi). tatpuruSaaya vidmahe kaamadevaaya dhiimahi / tan no 'nagaH pracodayaat // padma puraaNa 6.84.13 (madanakamahotsava). tatpuruSasya vidmahe mahaadevasya dhiimahi / tan no rudraH pracodayaat // padma puraaNa 5.112.88 (somavaaravrata). tatpuruSaaya vidmahe mahaadevaaya dhiimahi / tan no rudraH pracodayaat // AVPZ 40.2.5 (paazupatavrata). linga puraaNa 2.27.245 (jayaabhiSekavidhi); linga puraaNa 2.48.7 (pratiSThaavidhi). tatpuruSaaya vidmahe vakratuNDaaya dhiimahi / tan no dantiH pracodayaat // linga puraaNa 2.48.8 (pratiSThaavidhi). tatpuruSaaya vidmahe vaagvizuddhaaya dhiimahi / tan naH zivaH pracodayaat // linga puraaNa 2.48.5 (pratiSThaavidhi). tat puruSebhyaH // AgnGS 2.6.4 [99,14] (vaizvadeva). tatprakaazamantraiH. 4.6 [178,1] (pratiSThaavidhi). tatraamukagotro 'smatpitaa amukadevazarmaa tRpyataam idaM tiirthodakaM tasmai svadhaa pitaraM priiNayaami // Kane 4: 671 n. 1522. tatropavizya (suprajaa imam agniM saparyatu) // (AV 14.2.23cd) KauzS 78.6 (vivaaha, when the bride sits on the hide of a red ox). tat sad brahma // padma puraaNa 5.104.62c (puraaNazravaNavidhi). tat savituH // BodhGS 3.2.21 (vedavrata); BodhGS 3.3.10 (aavratyapraayazcitti). AVPZ 32.1 (zaantigaNa). HirGZS 1.6.27 [92,10] (anaavRSTizaanti). JZPad 57,5. tat savitur vareNya // (RV 3.62.10a) skanda puraaNa 7.1.17.57c (suuryapuujaa). tat savitur vareNyam // (RV 3.62.10a) KausGS 2.3.8 (upanayana). tat savitur vareNyam // (TS 1.5.6.m(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). BodhGS 2.5.40 (upanayana); BodhGS 3.2.8; 33; 46 (vedavrata). BodhGPbhS 1.6.3 (darvihoma). BodhGZS 1.14.4 (udakazaanti, he pours water into the brahmapaatra through a pavitra); BodhGZS 1.14.7 (udakazaanti, he recites it on the zaantyudaka); BodhGZS 1.15.5 (pratisarabandha); BodhGZS 1.16.23 (grahazaanti); BodhGZS 2.2.5 (garbhaadhaana); BodhGZS 2.8.5 (upanayana of raajanya and vaizya); BodhGZS 2.8.12 (upanayana of raajanya and vaizya); BodhGZS 2.9.8 (jaDabadhiramuukaanaaM saMskaara); BodhGZS 2.10.7 (azvatthasaMskaara); BodhGZS 2.20.7 (pancagavyavidhi); BodhGZS 3.19.3 (jiivazraaddha); BodhGZS 4.5.4 (kaamyavidhi, aayuSkaama). HirGZS 1.3.8 [26,26]; [26,28-29] (udakazaanti); HirGZS 1.3.9 [28,7] (pratisarabandha); HirGZS 1.3.10 [30,6] (grahazaanti); HirGZS 1.4.13 [46,27-28]; [46,28-29] (darvihoma); HirGZS 1.4.14 [48,6]; [48,12] (upanayana of raajanya and vaizya); HirGZS 1.7.2 [96,15] (azvatthasaMskaara); HirGZS 1.7.14 [113,23] (pancagavyavidhi); HirGZS 1.8.4 [119,23] (jiivazraaddha). BaudhPS 3.6 [33,2-3] (pitRmedha, of dantajaatas). VaikhDhS 2.2 [122,15] (zraamaNakavidhaana). tat savitur vareNyam madhu vaataa Rtaayate madhu kSaranti sindhavaH maadhviir naH santv oSadhiiH bhuuH svaahaa /11/ bhargo devasya dhiimahi / madhu naktam utoSasii madhumat paarthivaM rajaH madhu dyaur astunaH pitaa bhuvaH svaahaa /12/ dhiyo yo naH pracodayaat / madhumaan no vanaspatir madhumaaM astu suuryaH maadhviir gaavo bhavantu naH svaH svaahaa // ZB 14.9.3.11-13 (BAU 6.3.11-13) (a rite for a mahatkaama*). tat savitur vRNiimahe vayaM devasya bhojanam / zreSThaM sarvadhaatamaM turaM bhagasya dhiimahi // (RV 5.82.1) ApZS 6.22.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). BodhGZS 2.2.4 (garbhaadhaana). tat savitur hRdayaaya namaH // AzvGPZ 1.5 [142,25] (saMdhyopaasana). tat sukuurcaH // BodhGS 1.2.16 (madhuparka). tat subhaikSam // HirGS 1.2.38 (upanayana). tat subhuutam // BodhGS 1.2.56 (madhuparka). BharGS 3.12 [79,9] (vaizvadeva). HirGS 1.4.28 (madhuparka). VaikhGS 2.16 [34,2] (samaavartana, madhuparka). HirDhS 2.1.42 (vaizvadeva). tat suuryasya tvaa cakSuSaa pratiikSe // KauzS 91.2 (madhuparka). tat svaahaa // KauzS 91.14 (madhuparka). JZPad 14,26. tathaa // AVPZ 13.3.4 (hiraNyagarbha); AVPZ 30b.1.3 (bRhallakSahoma). BodhGPbhS 1.9.3 (zraaddha). brahma puraaNa 219.88b (zraaddha). maarkaNDeya puraaNa 28.58c, 59c (zraaddha). matsya puraaNa 17.54b(zraaddha). padma puraaNa 1.9.147b (zraaddha). padma puraaNa 1.9.177b (zraaddha). varaaha puraaNa 14.39a (zraaddha). viSNu puraaNa 3.15.46a (zraaddha). tathaa kRtaantaH kaalaz ca sarvapraaNivadhezvarau / mRtyuz ca niyatiz caiva pratigRhnaatu me balim /69/ naaTyazaastra 3.69 (worship of kaala). tathaa kuru jagannaatha sarvalokaparaayaNa / naaraayaNa yathaa naanyaaM tvatto yaami mRte gatim // viSNudharma 18.17 (padadvayavrata). tathaa kuru jagannaatha svargalokaparaayaNaH / citrabhaano yathaa zaktyaa bhavaan bhavati me gatiH // bhaviSya puraaNa 1.107.19 (bhaanupaadadvayavidhi). tathaastu // AVPZ 4.1.18 (purohitakarmaaNi, daily benediction). tatheti vaayur aaha tat // AgnGS 1.5.1 [25,13-14] (mantra collection of the vivaaha). tad adya vaacaH // (RV 10.53.4a) ZankhZS 1.6.13 (darzapuurNamaasa, pravara, hotuH pravara, he recites it after the hotuH pravara). tad adya vaacaH prathamaM masiiya yenaasuraaM abhi devaa asaama / uurjaada uta yajniyaasaH panca janaa mama hotraM juSadhvam // (RV 10.53.4) ApZS 24.13.3 (hautra, hotuH pravara, he mutters it after he sits down on his seat). tadartham enaaM pariNeSye // AgnGS 1.5.1 [26,10] (mantra collection of the vivaaha). tad azvinaav azvayujopayaataam // (TB 3.1.2.10a (puronuvaakyaa of the thirteenth nakSatreSTi)) BodhGZS 1.19.1 (azvazaanti, puronuvaakyaa of the pakvahoma). HirGZS 1.6.3 [76,29-30] (azvazaanti, puronuvaakyaa of the pakvahoma). tad asya priyam // (TB 2.4.6.2a) BharPZS 198 (pavitreSTi). AgnGS 2.5.6 [85,19] (prajaarthihoma). VaikhGS 3.13 [45,2] (viSNubali); VaikhGS 4.12 [65,2] (nityaarcaa of viSNu). BodhGZS 2.13.35 (viSNupratiSThaa). HirGZS 1.3.15 [34,29] (viSNubali); HirGZS 1.5.1 [50,10] (goprasavazaanti); HirGZS 1.7.11 [109,11] (viSNupratiSThaa). tad aa rohatu (suprajaa yaa kanyaa vindate patim) // (AV 14.2.22cd) KauzS 78.5 (vivaaha, when the bride is caused to stand on the hide of a red ox). tad aaharanti kavayaH purastaat // (KS 1.2 [1,12-13]) KS 31.1 [2,10] (darzapuurNamaasa, barhiraaharaNa). tad id aasa // (AV 5.2.1a) KauzS 15.1 (yuddhakarma). tad id aasa bhuvaneSu jyeSTham // JB 2.9 [157,18] (mahaavrata); JB 2.12 [158,37] (gavaamayana, mahaavrata). tad in naktaM tad divaa mahyam aahus tad ayaM keto hRda aavikSaS Te zunaHzepo yam ahvad gRbhiitaH so asmaan raajaa varuNo mumoktu svaahaa // JZPad 71,7-8. tad RtaM tat satyaM tad vrataM tac chakeyaM tena zakeyaM tena raadhyaasam // HirZS 6.8 [546,23-24] (caaturmaasya, nivartana). tad devaanaam // ZB 3.8.3.5 (savaniiyapazu, avadaana). KatyZS 6.8.5 (niruuDhapazubandha, avadaana). tad yamo raajaa // AgnGS 3.9.2 [168,16]. BaudhPS 2.7 [14,4] (pitRmedha, the wife is menstruating when a yajamaana is dying). tad yo 'sau so 'ham // VaikhGS 5.1 [69,1-2] (pitRmedha, mRtyukaala). tad varomaa? // bhaviSya puraaNa 2.3.4.23b (taDaagaadividhi). tad vaayaami yad aayaatam prathame yayaam //(?) VarGP 6.9 (aazvayujii). tad vipraasa // agni puraaNa 64.24d (taDaagaadividhi); agni puraaNa 66.8b; 66.20b (pratiSThaavidhi). tad vipraasaH // VaikhGS 3.17 [48,6] (vaastusavana); VaikhGS 4.12 [65,1] (nityaarcaa of viSNu). tad viSNoH // (RV 1.22.20) BodhGZS 2.14.8 (mahaapuruSaparicaryaavidhi). HirGZS 1.2.9 [13,23] (mahaapuruSaparicaryaavidhi). agni puraaNa 58.15a (pratiSThaavidhi, devataasnapana); agni puraaNa 60.12c (saamaanyapratiSThaavidhi); agni puraaNa 66.6d (pratiSThaavidhi). bhaviSya puraaNa 2.2.8.91c (indradhvaja); bhaviSya puraaNa 2.2.20.27b (taDaagaadividhi); bhaviSya puraaNa 2.2.20.138c (taDaagaadividhi); bhaviSya puraaNa 2.2.20.237 (taDaagaadividhi); bhaviSya puraaNa 2.2.21.93a (taDaagaadividhi); bhaviSya puraaNa 2.3.4.2d (taDaagaadividhi); bhaviSya puraaNa 2.3.8.2d (azvatthapratiSThaavidhi); bhaviSya puraaNa 2.3.15.8b (tulasiipratiSThaa), bhaviSya puraaNa 2.3.17.8c, 15a (gopracaarapratiSThaa). Kane 5: 789. tad viSNoH param // viSNudharmottara puraaNa 3.133.5a (trivikramavrata). tad viSNoH paramam // (RV 1.22.20) VaikhGS 3.17 [48,6] (vaastusavana). viSNudharmottara puraaNa 1.155.27b. tad viSNoH paramaM padam // (KS 3.3 [24,15-16](a)) KS 26.5 [128,10-11] (agniiSomiiyapazu, he looks at the tip of the yuupa). (MS 1.2.14 [24,3-4](a)) MS 3.9.3 [118,11] (agniSomiiyapazu, yuupa, he binds the yuupa with a razanaa, he wipes the yuupa thorouly upwards). BaudhZS 10.33 [30,13] (agnicayana, uluukhala). BodhGS 4.2.7 (adbhutazaanti, when any animal moves to the left). VaikhGS 4.12 [65,1] (nityaarcaa of viSNu). BodhGPbhS 1.11.9 (suutakaagnividhaana). BodhGZS 4.4.6 (taDaagaadividhi). AzvGPZ 1.9 [145,8] (snaanavidhi). skanda puraaNa 7.1.17.108d (merupuujaa). viSNudharmottara puraaNa 3.109 [372b,8] (pratiSThaa, homavidhi). tad viSNoH paramaM padaM sadaa pazyanti suurayaH / diviiva cakSur aatatam // (RV 1.22.20) (VS 6.5) ZB 3.7.1.18 (agniSToma, agniiSomiiyapazu, yuupa, erection of the yuupa, he looks up at the caSaala). AgnGS 2.4.3 [62,1-2] (taTaakakalpa). garuDa puraaNa 1.214.29 (snaanavidhi). bhaviSya puraaNa 4.130.19ac (diipadaanavidhi). tanuupaa agne 'si tanvaM me paahy aayurdaa agne 'sy aayur me dehi varcodaa agne 'si varco me dehi / agne yan me tanvaa uunaM tan ma aapRNa // ParGS 2.4.7 (upanayana, mukhavimarzana). tanuuS Te vaajin // (AV 6.92.3) AVPZ 32.14 (zarmavarmagaNa). tantuM tanvan // (TS 3.4.2.e) BaudhZS 23.8 [161,1] (praayazcitta: when the aahavaniiya is not extinguished, the gaarhapatya goes out). ApZS 3.10.5 (darzapuurNamaasa, final treatment of the veda, the hotR puts half of the blades of veda from the gaarhapatya to the aahavaniiya); ApZS 9.8.7 (praayazcitta, when the agnihotra is interrupted for several days). VaikhGS 6.16 [99,13-14] (praayazcitta for punaraadheya); VaikhGS 6.18 [101,6] (praayazcitta, when the vaizvadeva is not performed for three days). AgnGS 2.7.2 [108,13] (punaraadheya). BodhGPbhS 1.16.33 (aupaasanaagni, punaraadheya). tantuM tanvan rajaso bhaanum anvihi // (TS 3.4.2.e) TS 3.4.3.6 (ajaa vazaa kalpa). BaudhZS 14.15 [180,1-2] (ajaa vazaa kalpa, vapaahoma). AzvZS 1.11.9 (darzapuurNamaasa, final treatment of the veda, he puts blades of veda from the gaarhapatya to the aahavaniiya). tantuM tanvan rajaso bhaanum anv ihi jyotiSmataH patho rakSa dhiyaa kRtaan // (TS 3.4.2.e) BaudhZS 3.30 [105,1-2] (darzapuurNamaasa, final treatment of the veda, he puts half of the blades of veda from the gaarhapatya to the aahavaniiya). tantumatii. BodhGPbhS 1.16.27 (aupaasanaagnivicchedana). tantur asi tato maa cchitthaa asau svasti te 'stv asau svasti te 'stv asau svasti te 'stu // ApZS 6.22.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya, he pronounces the names of his sons). tantur asi prajaabhyas tvaa // GB 2.2.13 [179,5] (stomabhaaga). tantur asi prajaabhyas tvaa prajaa jinva // (KS 17.7 [250,9]) KS 37.17 [97,21] (stomabhaaga). (TS 4.4.1.b(f)) TS 3.5.2.3 (aupaanuvaakya, stomabhaaga). tantule tatale tatale calate tale tale tale tale vire vijaye vijjadhare araje araje virajaamati mati maalini maNDe zirimaNDe jvala jvala jvala jvala jvala jvala bhadravati siddhi svaahaa. mahaamaayuuriividyaaraajnii [44.2-4]. tantusaMtaanasaMdhaanaracitaM bandhanaM hare / gRhaaNaavaraNaM zuddhaM niraavaraNa sapriya // kalki puraaNa 3.17.29 (rukmiNiivrata). taM tvaa juSe vaiSNavaM devajayaayai // (TS 1.3.5.c) ApZS 7.2.2 (niruuDhapazubandha, yuupacchedana, he touches the chosen tree). taM tvaa samidbhir angiro ghRtena vardhayaamasi / bRhac chocaa yaviSThya svaahaa // (TB 1.2.1.10) BaudhZS 2.14 [57,3-4] (agnyaadheya, brahmaudana). ApZS 5.6.3 (agnyaadheya, brahmaudana). HirZS 3.2.54 [302,22-23] (agnyaadheya, brahmaudana, samidaadhaana). BodhGZS 4.2.13 (dhuurtabali). tan nas turiipam // (TS 3.1.11.f(a)) ApZS 19.17.1 (vRSotsarga). tannaamabhiH. AzvGPZ 4.5 [177,26] (pratiSThaavidhi). taM no maMhasva zatinaM sahasriNaM gosanim azvasaniM viiraM svaahaa // KathGS 32.3 [135,4] (puMsavana). tan nau saha // ApZS 11.12.4 (agniSToma, uparava, dialogue between the yajamaana and the adhvaryu after digging up the holes of the uparava, thus saying the yajamaana touches the north-eastern hole downwards and the adhvaryu the south-western hole). tan ma RdhyataaM tan me samRdhyataaM tan me saMpadyataaM kaamaH // BaudhZS 2.1 [34,16-17] (upavyaaharaNa). tan mahezaaya vidmahe vaagvizuddhaaya dhiimahi / tan naH zivaH pracodayaat // linga puraaNa 2.27.265 (jayaabhiSekavidhi). tan me // ApZS 11.12.4 (agniSToma, uparava, dialogue between the yajamaana and the adhvaryu after digging up the holes of the uparava, thus says the yajamaana at the end). tanvaM svargaH // (AV 12.3.54a) KauzS 63.8 (savayajna, he throws other phaliikaraNas into the fire). (puurveNa) tapanaayeti maartaNDaayeti vai namaH / yaamye divaakaraayeti vidhaatre nairRtena ca /5/ pazcime varuNaayeti bhaaskaraayeti vaanile / saumye ca varuNaayeti ravayetye 'STame dale /6/ aadaav ante ca tanmadhye namo 'stu paramaatmane // bhaviSya puraaNa 4.48.5-7ab (kalyaaNasaptamiivrata). taparSiiMs tarpayaami // AgnGS 2.6.3 [97,13] (tarpaNa). tapaz ca tejaz ca zraddhaa ca hriiz ca satyaM caakrodhaz ca tyaagaz ca dhRtiz ca dharmaz ca satvaM ca vaak ca manaz caatmaa ca brahma ca taani pra padye taani maam avantu / bhuur bhuvaH svar oM mahaantam aatmaanaM prapadye // MB 2.4.5 (it is called prapad). tapaz ca tejaz ca satyaM caatmaa ca dhRtiz ca dharmaz ca sattvaM ca tyaagaz ca brahmaa ca brahma ca taani prapadye taani maam avantu bhuur bhuvaH svar oM mahaantam aatmaanam adhyaarohaami // JaimGS 1.2 [2,17-20] (paakayajna). tapazchidraM vratachidraM yac chidraM bhagnake vrate / tava prasaadaad deveza sarvam acchidram astu naH // bhaviSya puraaNa 4.110.15 (saMpuurNavrata). tapasaa tvaa karmaNaa saMnahyaami // JZPad 13,2-3. tapasaaM tejasaaM caiva yazasaaM vapuSaaM tathaa / nidhaanaM yo 'vyayo devaH sa te skandaH prasiidatu // suzrutasaMhitaa, uttaratantra, 28.11. taporuupa namas tubhyaM tapasaam phaladaayaka / mamaabhiiSTapradaM dehi sarvavighnaan nivaaraya // naarada puraaNa 1.22.7 (maasopavaasavrata). taporuupaM namas tubhyaM tapasaaM phaladaayine / mamaabhiiSTaphalaM dehi sarvavighnaan nivaaraya // bRhannaaradiiya puraaNa 20.8cd-9ab. tapo Sv agne antaraaM amitraaMs tapaa zaMsam araruSaH parasya / tapo vaso cikitaano acittaan vi te tiSthantaam ajaraa ayaasaH // (KS 35.14 [60,2-3]) ApZS 14.29.3 (praayazcitta of the soma sacrifice, when a diikSita becomes avakiirNin). taptahaaTakakezaagrajvalatpaavakalocana / vajraadhikanakhasparza divyasiMha namo 'stu te / agni puraaNa 31.13 (apaamaarjanastotra). taptahaaTakakezaantajvalatpaavakalocana / vajraadhikanakhasparza divyasiMha namo 'stu te // naarada puraaNa 1.123.11 (nRsiMhavrata). taptaayanii me 'si // (MS 1.2.8 [17,8] (agniSToma, uttaravedi)) MS 3.8.5 [99,15] (agniSToma, uttaravedi, four vyaaghaaraNas, the first one). taptaayanii me 'si // (MS 1.2.8 [17,8] (agniSToma, uttaravedi)) ManZS 1.7.3.15 (caaturmaasya, varuNapraghaasa, uttaravedi, he draws a line in the southern side of the caatvaala). taptaayany asi // (KS 2.9 [14,10]) KS 25.6 [109,9] (agniSToma, uttaravedi). tam arkebhis taM saamabhiH // JB 2.9 [157,17-18](mahaavrata). tam aa tiSTha (anumaadyaa suvarcaa diirghaM ta aayuH savitaa kRNotu // (AV 14.1.47cd) KauzS 77.19 (vivaaha, the bridegroom makes the bride tread on the stone). tamasaH stomasaMhartaa ghRtapuurNo janaardana / tavaastu priitaye deva eSa diipo janaardana // padma puraaNa 7.22.120 (ekaadaziivrata). tam iiM hinvanty agruvaH // JB 2.9 [157,17]; [157,27](mahaavrata). tam iiza // matsya puraaNa 93.38b (grahazaanti). tam iizaana. bhaviSya puraaNa 2.2.21.126b (taDaagaadividhi). tam iizaanaM jagatas tasthuSas patiM dhiyaM jinvam avase huumahe vayaM puuSaa no yathaa vedasaam asad vRdher akSitaapaayur adabdhaH svastaye // JZPad 66,17-18. tam iizaanam // HirGZS 1.2.11 [15,15] (pancaangarudraaNaaM japahomaarcanavidhi). tam u STavaama // (RV 8.95.6a) skanda puraaNa 7.1.17.73a (suuryapuujaa, worship of indra); skanda puraaNa 7.1.17.101a (merupuujaa), skanda puraaNa 7.1.17.137a (suuryapuujaa, pradakSiNa of suurya). tam u stotaaraH // (RV 1.156.3a) ZankhZS 5.11.7 (agniSToma, upasad, yaajyaa of viSNu). tamomaya mahaabhiima somasuuryavimardana / hemataaraapradaanena mama zaantiprado bhava // Kane 5: 766 n.1234. taM pratnathaa // (TS 1.4.9.a(a)) ApZS 12.14.15 (agniSToma, grahagrahaNa, manthigraha, drawing). taM badhaana devebhyo medhaaya prajaapataye tena raadhnuhi // ApZS 20.3.4 (azvamedha, preparatory acts of horse, the brahman answers him). taM marjayanta // (RV 8.73.8a) AzvZS 2.16.6 (caaturmaasya, vaizvadeva, agnimanthaniiyaa). ZankhZS 3.13.17 (caaturmaasya, vaizvadeva, agnimanthaniiya verses, the third of the three verses recited when the fire is carried to the aahavaniiya). taM marjayanta sukratum // (RV 8.73.8a) KB 8.1 [34,25] (agniSToma, aatithyeSTi, agnimanthaniiyaa, the twelfth verse, recited at the paridhiparidhaana). taM marjayanta sukratum puroyaavaanam aajiSu / sveSu kSayeSu vaajinam // (RV 8.73.8) AB 1.16.33 (agniSToma, aatithyeSTi, agnimanthaniiyaa, the twelfth verse). tayaa devatayaangirasvad dhruvaa siida // (TS 4.2.4.o(a) (agnicayana, gaarhapatya)) AgnGS 3.9.1 [168,1-2] (pitRmedha of a naSTaagni and an apahRtaagni). BaudhPS 2.6 [10,11] (pitRmedha, death in a foreign country). tayor id ghRtavat // (RV 1.22.14a) ZankhZS 5.13.5 (agniSToma, havirdhaana, the hotR follows the havirdhaana carts and recites it stooping down to the northern track of the southern cart, the second verse). tarangamaNDitaabhyehi kSipraM pazcimasaagara / astaarkabimbasaMkraantagatamaNDaladurdRza // viSNudharmottara puraaNa 3.104.115 (pratiSThaa). taraNiH // (KS 10.13 [142,12-13]a) KathGS 37.2 (aadityadarzana). taraNir vizvadarza // skanda puraaNa 7.1.17.51c (suuryapuujaa). taraNir vizvadarzataH // (RV 1.50.4a). (TS 1.4.31.a(a)) ApZS 16.12.1 (agnicayna, ukhaa, the ukhya fire is maintained for one year, if he wishes that it may stop raining). tarat sa mandii // VaikhGS 1.4 [6,13] (brahmayajna); VaikhGS 2.10 [28,4] (vedavrata). GautDhS 24.2. Kane 5: 763. tarat sa mandii dhaavati // JaimGS 1.13 [13,16] (saMdhyopaasana by the brahmacaarin). AzvGPZ 1.9 [145,7] (snaanavidhi). taratsamandiibhiH. GautDhS 20.12 (patitanivartana). taruNaasi // VaikhGS 1.11 [12,11] (prakRti of the gRhya ritual, pariSecana). taruniryaasacuurNaM ca gandhavastusamanvitam / hutaazanazikhaazuddhaM dhuupaM devi ca gRhyataam // brahmavaivarta puraaNa 2.64.78 (durgaapuujaa, SoDaza upacaaras, dhuupa). tarubhedarasotkarSo gandhayukto 'gninaa saha / surpiyaH sarvadevaanaaM dhuupo 'yaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.37cd-38ab (kRSNajanmaaSTamii). tarpayaami // VaikhGS 9.8 [127,4]. garuDa puraaNa 2.4.77a (pretakalpa, udakakriyaa). tallingamantreNa. AzvGPZ 2.10 [159,14] (vaizvadeva); AzvGPZ 4.7 [178,12] (pratiSThaavidhi); AzvGPZ 4.8 [179,26] (pratiSThaavidhi); AzvGPZ 4.9 [179,16] (taDaagaadividhi). tallingamantraiH. AzvGPZ 4.5 [177,26] (pratiSThaavidhi). tava ca naama mama ca jaatavedo vaasasii iva vivasaanau caraavaH / te hi bibhRvo mahase jiivase ca yathaayathaM nau tan nau jaatavedaH // ManZS 1.6.3.15 (pravaasa, return from a journey, he puts wood in the the aahavaniiya, the gaarhapatya, and the dakSiNaagni). tava caapi jayaan nityaM tv iha saMpadyate zubham / prasiida raajnaaM vipraaNaaM prajaanaam api sarvazaH // viSNudharmottara puraaNa 2.157.13 (indradhvaja). tava caapi jayaan nityaM mama saMpadyataaM zubham / prasiida raajnaaM vipraaNaaM prajaanaam api sarvazaH // agni puraaNa 268.11 (indradhvaja). tava putro 'yam // agni puraaNa 153.5d (saMskaara, naamakarma). viSNudharmottara puraaNa 2.85.14d (saMskaara, naamakaraNa). tava prasaadaat pRthivii nityaM sasyavatii bhavet / zivaM bhavatu nirvighnaM zamyantaam iitayo bhRzam // viSNudharmottara puraaNa 2.157.14 (indradhvaja). tava prasaadaad yakSendra mukto 'haM sarvakilbiSaiH / siddhir mayaabhilaSitaa saMsaare taaM labhaamy aham //(tiirthayaatraa in kurukSetra, narakoddhaararantuka). tava bhakto 'smy ahaM naatha dazamyaadidinatrayam / vrataM caraamy ahaM viSNo anujnaaM daatum arhasi // skanda puraaNa 1.1.18.15. tava raayaH // (MS 1.2.4 [13,10]) MS 3.7.7 [84,2] (treatment of the seventh footprint of the somakrayaNii). tava vaayav Rtasyapate // AzvPZS 2.8 [158,11]. tava saMnihitaH zakraH suraasuranamaskRtaH / puurvaa candreNa sahitaa aindrii dig devate namaH // bhaviSya puraaNa 4.64.29 (aazaadazamiivrata). tavaatipriyavRkSaaNaaM raso 'yaM tigmadiidhite / sa tavaivocitaH svaamin gRhaaNa kRpayaa mama // skanda puraaNa 1.2.43.68 (suuryapuujaa). taveva me manyur bhuuyaat // (TS 1.8.15.g(b)) BaudhZS 12.12 [103.1] (raajasuuya, chariot race, the king puts on an upaanah made from varaaha hide). tasmaa araM gamaama vo yasya kSayaaya jinvatha / aapo janayathaa ca naH // garuDa puraaNa 1.217.11 (saMdhyopaasana). tasmaat tvam adhi jaato 'si tvad ayaM jaayataaM punar asua svargaaya lokaaya svaahaa // GautPS 1.3.13 (pitRmedha). tasmaat praadaat // TB 3.2.3.7 (darzapuurNamaasa, saaMnaayyadohana, he drives away a calf from the cow). tasmaad azvaaH // (RV 10.90.10a) gaNeza puraaNa 1.69.28+ (saMkaSTacaturthiivrata, puSpa). tasmaad yajnaat // (RV 10.90.8a) gaNeza puraaNa 1.69.25+ (saMkaSTacaturthiivrata, yajnopaviita). tasmaad yajnaat // (RV 10.90.9a) gaNeza puraaNa 1.69.26+ (saMkaSTacaturthiivrata, candana). tasmaad yajnaat sarvahutaH // (RV 10.90.9a) AgnGS 2.7.8 [115,6-7]. tasmaad viraaT // (RV 10.90.5a) gaNeza puraaNa 1.69.21+ (saMkaSTacaturthiivrata, aacamaniiya). tasmaa hi bhuutaa nisaametha sabbe mettaM karotha manusiyaa pajaaya / divaa ca ratto ca haranti ye baliM tasmaa hi ne rakkhatha appamattaa // khuddakapaaTha 6.2 (Arbman, 1922, rudra, p. 176). tasmiJ chaM ca vakSva pari ca vakSva // (VS 8.26d) ZB 4.4.5.21 (agniSToma, avabhRtha, final treatment of the RjiiSa). tasminn upahuutaH // ZankhZS 1.12.1 (darzapuurNamaasa, iDopahvaana, the seventh mantra). yavaanaaM medhaH // ManZS 1.2.6.22 (darzapuurNamaasa, haviraasaadana, he sets an oblation made of yava on a vessel on which aajya is spread). tasmin siidaamRte pratitiSTha vriihiiNaaM medhaH sumanasyamaanaH // (cf. TB 3.7.5.3) ManZS 1.2.6.22 (darzapuurNamaasa, haviraasaadana, he sets the puroDaaza on a vessel on which aajya is spread). tasmin siidaamRte pratitiSTha vriihiiNaaM medha sumanasyamaanaH // (TB 3.7.5.3) ApZS 2.11.1 (darzapuurNamaasa, haviraasaadana, he sets the puroDaaza on the paatrii). tasmin hutam asi yameSTam asi svaahaa // (MS 2.6.8 [69,1]) MS 4.4.2 [51,18] (raajasuuya, abhiSeka). tasmai tvaa prajaapataye vibhuudaavne jyotiSmate jyotiSmantaM juhomi // (TS 3.5.8.c(e)) TS 3.5.9.2 (aupaanuvaakya, agniSToma, dadhigraha). tasmai devaaya vidmahe mahaadevaaya dhiimahi / tan no rudro 'numanyataam // AVPZ 40.2.6 (paazupatavrata). tasmai prasuvaamasi // AVPZ 1b.1.5. tasmai praacyaa dizo antardezaat // (?) AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa); AVPZ 37.12.1 (samuccayapraayazcitta, when the uttaraayaNa has passed in the vivaaha). Kane 5: 770 n.1246. (sa prathamaH saMkRtir vizvakarmaa sa prathamo mitro varuNo agniH / sa prathamo bRhaspatiz cikitsaaMs) tasmai suuryaaya sutam aajuhomi svaahaa // ApZS 12.23.8 (agniSToma, prataHsavana, zukraamanthigraha, offering, prasthitahoma, the pratiprasthaatR offers the manthigraha). tasmai svaahaa // HirGS 1.1.55 (HirGS 1.1.3.13) (upanayana, prakRti of the gRhya ritual, raaSTrabhRt). AgnGS 1.2 [5,22] (upanayana, prakRti of the gRhya ritual, raaSTrabhRt). tasya te pavitrapate // (TS 1.2.1.l(a)) ApZS 10.7.13 (agniSToma, diikSaa, apsudiikSaa, when the yajamaana is purified). tasya te pavitrapate pavitrapuutasya yatkaamaH pune tac chakeyam // antyakarma-zraaddhaprakaaza [301,16], [308,12] (paarvaNazraaddha). tasyaa samaapter bhavadbhir amaaMzaazibhir brahmacaaribhir haviSyabhugbhir bhavitavyam // AVPZ 30b.1.2 (bRhallakSahoma). tasyai devi namo 'stu te // bhaviSya puraaNa 4.28.57d (caitrabhaadrapadamaaghatRtiiyaavrata). taa asya suudahosaH // (TS 4.2.4.o(a) (agnicayana, gaarhapatya)) ApZS 16.14.9 (agnicayana, gaarhapatya, he recites it when he places each of the thirteen lokaMpRNaas at the gaarhapatya). taa asya suudadohasaH somaM zriiNanti pRznayaH / janman devaanaaM vizas triSv aa rocane divaH // (TS 4.2.4.o (agnicayana, gaarhapatya)) AgnGS 3.9.1 [168,2-4] (pitRmedha of a naSTaagni and an apahRtaagni). BaudhPS 2.6 [10,12-13] (pitRmedha, death in a foreign country). taa te dhaamaany uzmasi gamadhyai // (MS 1.2.14 [23,16-17](a)) MS 3.9.3 [117,16-17] (agniSomiiyapazu, yuupa, erection of the yuupa, he puts the yuupa into the hole). taa naz zaktaM paarthivasya // JB 2.12 [158,33] (gavaamayana, mahaavrata). taan aham anu raajyaaya saamraajyaaya bhaujyaaya svaaraajyaaya vairaajyaaya paarameSThyaaya raajyaaya maahaaraajyaayaadhipatyaaya svaavazyaayaatiSThaayaarohaami // AB 8.6.3 (punarabhiSeka, the king mounts the aasandii). taan satyaujaaH // (AV 4.36.1) KauzS 8.25 (caatana). AVPZ 32.3 (caatanagaNa). taabhir aadrava // BaudhZS 6.19 [177,21] (agniSTpma, aapyaayana of soma, (he orders the aagniidhra thus)). taabhir ehi // ApZS 11.1.10 (agniSToma, aapyaayana of soma, he orders the aagniidhra). taabhyaH svaahaa // HirGS 1.1.55 (HirGS 1.1.3.13) (upanayana, prakRti of the gRhya ritual, raaSTrabhRt). taabhyas svaahaa // AgnGS 1.2 [5,23] (upanayana, prakRti of the gRhya ritual, raaSTrabhRt). taabhyaam ahaM bhuupatiH // VaikhGS 1.9 [11,5] (prakRti of the gRhya ritual). taam agnivarNaam // BodhGZS 3.3.1 (durgaakalpa). HirGZS 1.6.9 [80,28] (durgaakalpa). taam aaziSam aazaase tantave // (TS 1.6.6.n) ApZS 4.16.3 (darzapuurNamaasa, agnyupasthaana of the gaarhapatya after the viSNukrama, he recites it instead of the name of his son when he has no son); ApZS 6.19.2 (agnyupasthaana, the third version after the agnihotra, gaarhapatya, when he has no son). (TS 1.6.6.n) taam aaziSam aazase 'muSmaa amuSmai ... tantave // BaudhZS 3.21 [93,22-94,1] (darzapuurNamaasa, yaajamaana, agnyupasthaana after the viSNukrama, he worships the gaarhapatya for the sake of his sons). taam ud vaa sRjata kuruta // AgnGS 1.4.1 [24,8-9] (madhuparka). taambuulaM ca varaM ramyaM karpuuraadisuvaasitam / jihvaajaaDyacchedakaraM taambuulaM pratigRhyataam // deviibhaagavata puraaNa 9.42.31cd-32ab (lakSmiipuujaa). taambuulaM ca varaM ramyaM karpuuraadisuvaasitam / sarvabhogaadhikaM svaadu taambuulaM devi gRhyataam // brahmavaivarta puraaNa 2.55.36 (raadhaapuujaapaddhati). taambuulapravaraM ramyaM karpuuraadisuvaasitam / tuSTidaM puSTidaM caiva mayaa tubhyaM niveditam // deviibhaagavata puraaNa 9.26.65cd-66ab (saavitriipuujaavrata, taambuula). taambuulaani paantu // HirGZS 1.3.4 [22,22] (puNyaahavaacana). taaM samiikSasva // ManGS 1.10.13 (vivaaha, the bridegroom is ordered to look at the bride). taaM naH puuSaJ chivatamaam erayasva yasyaaM biijaM manuSyaa vapanti / yaa na uuruu uzatii visrayaatai yasyaam uzantaH praharema zepam taaM puuSaJ chivatamaam erayasva // BaudhPS 2.7 [13,1] (of one whose pitRmedha has been done). taaM puuSaJ zivatamaam erayasva yasyaaM biijaM manuSyaa vapanti / yaa na uuruu uzatii vizrayaate yasyaam uzantaH praharaama zepam // KathGS 25.22 (vivaaha, the bridegroom seizes the hand of the bride). taaM ma aavaha // agni puraaNa 62.4a; 8c (lakSmiipratiSThaavidhi). taarkSyam aavaahayiSyaami manomaarutaraMhasam / pakSavaatasamudbhuutasamastabhuvanatrayam // viSNudharmottara puraaNa 3.106.33 (pratiSThaa). taalam aavaahayiSyaami ketuM saMkarSaNasya tu / ehi me bhagavaMs taala samastabhuvanezvara // viSNudharmottara puraaNa 3.106.35 (pratiSThaa). taavakas tvadgatapraaNas tvaccitto 'haM sadaa mRDa / iti vijnaaya gauriiza bhuutanaatha prasiida me // ziva puraaNa 2.1.13.79cd-80ab (lingapuujaa). taavakas tvadgatapraaNas tvaccitto 'haM sadaa mRDa / kRpaanidhe iti jnaatvaa yathaa yogyaM tathaa kuru // ziva puraaNa 4.38.78 (zivaraatrivrata). taavakas tvadguNapraaNas tvaccitto 'haM sadaa mRDa / kRpaanidha iti jnaatvaa bhuutanaatha prasiida me // ziva puraaNa 1.20.56 (paarthivalingapuujaavidhi). taa vaaM vaastuuni // (KS 3.3 [24,9-10](a)) KS 26.5 [128,4-5] (agniiSomiiyapazu, erection of the yuupa, he place down the yuupa into the hole). taa viSNo paahi // (TS 1.1.11.s) BaudhZS 1.13 [20,21] (darzapuurNamaasa, sruksaadana, he touches the ladles put in the vedi, the second mantra). taaz zaMyor aavRNiimahe // BodhGZS 1.14.8 (udakazaanti). taasaaM tvam // VaikhGS 3.15 [46,10] (jaatakarma, suutikaagnihoma). taasaaM tvaM kRSNavartmane klomaanaM hRdayaM yakRt / agne akSiiNi nirdaha svaahaa // AgnGS 2.1.3 [47,19-20] (jaatakarma, suutikaagnihoma). taasaaM tvaM kRSNavartmane klokaanaM hRdayaM yakRt / agne yakSiiNi nirdaha svaahaa // HirGS 2.1.17j (jaatakarma, suutikaagnihoma). taasaaM tvaa // VaikhGS 3.15 [46,17] (jaatakarma, suutikaagnihoma). taa suuryacandramasaa // BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [27,16] (udakazaanti). taa suuryaacandramasaa vizvabhRttamaa mahad // AgnGS 3.9.3 [170,4-5]. BaudhPS 2.7 [15,5-6] (pitRmedha). taasv adhvaryav aadhaavendraaya somam uurjasvantaM payasvantaM madhumantaM vRSTivaniM vasumate rudravata aadityavata Rbhumate vibhumate vaajavate bRhaspatimate vizvadevyaavate / yasya piitvaa mada indro vRtraaNi jaghanat / pra sa janyaani taariSaH // ZankhZS 6.7.10 (agniSToma, vasatiivarii, when the adhvaryu answers the hotR recites this nigada). taasv adhvaryo indraaya somaM sotaa madhumantaM vRSTivaniM tiivraantaM bahuramadhyaM vasumate rudravata aadityavata Rbhumate vibhumate vaajavate bRhaspativate vizvadevyaavate // AzvZS 5.1.15 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, when the adhvaryu responds to the hotR, he recites this nigada). taasv adhvaryo indraaya somaM sotaa madhumantam / vRSTivaniM tiivraantam bahuramadhyaM vasumate rudravata aadityavata Rbhumate vibhumate vaajavate bRhaspativate vizvadevyaavate / yasyendraH piitvaa vRtraaNi janghanat pra sa janyaani taariso3m // AB 2.20.14 (agniSToma, vasatiivarii). tiktaayanii me 'si // (TS 1.2.12.a(b)) BaudhZS 4.2 [109,4] (niruuDhapazubandha, uttaravedi, he draws a line of the southern side of the caatvaala). tiktaayanii me 'si // (TS 1.2.12.a(b)) BharZS 7.3.1 (niruuDhapazubandha, uttaravedi, he draws a line of the southern side of the uttaravedi). ApZS 7.3.14 (niruuDhapazubandha, uttaravedi, he draws a line of the southern side of the uttaravedi). tithikaraNamuhuurtanakSatragrahalagnaadhidevataaH priiyantaam // HirGZS 1.3.4 [23,7] (puNyaahavaacana). tithikaraNamuhuurtanakSatrasaMpad astu // HirGZS 1.3.4 [23,6-7] (puNyaahavaacana). tithikaraNe muhuurtanakSatre sagrahe sadaivate priiyetaam // HirGZS 1.3.4 [23,8] (puNyaahavaacana). tithiinaam uttame devi gaNezapriyavallabhe / saMkaTaM hara me devi gRhaaNaarghyaM namo 'stu te // gaNeza puraaNa 1.69.58 (saMkaSTacaturthiivrata, tithyarghya); gaNeza puraaNa 1.71.6 (saMkaSTacaturthiivrata, paaraNa, arghya). tirodhaa bhuuH // VaikhGS 9.4 [124,14]. tiryagbhaavaM samutsRjya divyaM bhaavam anusmara / devaasuraaNaaM yuddhe ca zriigajas tridazaiH kRtaH // viSNudharmottara puraaNa 2.50.62 (gajazaanti, naimittika, at the snapana of the new royal elephant). tiryagbhaavaM samutsRjya divyaM bhaavam anusmara / devaasure puraa yuddhe zriigajas tridazaiH kRtaH // agni puraaNa 291.18 (gajazaanti). tilade 'vapadyasva // VaikhGS 3.14 [46,3]. tilade 'vapadyasva na maaMsam asi no dalam avapadyasva svastyaa // AgnGS 2.1.3 [47,3] (jaatakarma). tilade 'vadapyasva na maaMsam asi no dalam / sthavitry avapadyasva svapsye // BodhGZS 2.3.13 (kSipraM suvana). tilasahe tilasaukhye tilavarNe tilapriye / saubhaagyaM dravyaputraaMz ca dehi me kokile namaH // bhaviSya puraaNa 4.11.14 (kokilaavrata). tilo 'si // 3.10 [170,24] (ekoddiSTa). kuurma puraaNa 2.22.42d (zraaddha). matsya puraaNa 17.19a (zraaddha). naarada puraaNa 1.28.43d (zraaddha). padma puraaNa 1.9.141c (zraaddha). saura puraaNa 19.19b (zraaddha). tilo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH prattaH svadha ehi pitRRn imaan lokaan priiNayaahi naH svadhaa namaH // AgnGS 3.3.1 [132,14-15] (zraaddhazeSa). tilo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH prattaH svadhayaa pitRRn imaaMl lokaan priiNayaa hi naH svadhaa namaH // 2.15 [162,29-163,1] (piNDapitRyajna/zraaddha). tilo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH prattaH svadhayeti pitRRn imaaMl lokaan priiNaahi naH // Caland, Ahnencult, p. 259, n. 3) .. Fuer den locat. (gosave) spricht die erzaehlung der schoepfung des tila bei hemaadri s. 643, besonders s. 646. The tilamantra given p. 258f. tilo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH pratnasvadhayehi pitRRn imaan lokaan priiNayaahi naH svadhaa namaH // BodhGPbhS 1.8.13 (zraaddha on the tenth day after the vivaaha). tilo 'si somadevatyo gosavo devanirmitaH / pratnavadbhiH prattaH svadhayehi imaan pitRRn lokaan priiNaahi naH svadhaa namaH // agni puraaNa 117.11cd (zraaddha). tilo 'si somadevatyo gosavo devanirmitaH / pratnam adbhiH pRktaH svadhayaa pitRRn lokaan priiNaahi naH svaahaa // JZPad 33,26-34,1. tilo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH (>pratnam adbhiH [Oldenberg in his note hereon]) prattaH svadhayaa pitRRn imaaMl lokaan priiNayaa hi naH svadhaa namaH // AzvGS 4.7.11 (zraaddha). tilo 'si somadaivatyo gosavo devanirmitaH / pratnam adbhiH pRktaH svadhayaa pitRRMl lokaan priiNaahi naH svaahaa // ParGSPZ [443,7-8] (zraaddha). antyakarma-zraaddhaprakaaza [308,16-17] (paarvaNazraaddha). tilo 'si somadevatyo gosavo devanirmitaH / pratnam adbhiH pRktaH svadhayaa pitRRMs lokaan priiNiihi naH svaahaa // garuDa puraaNa 1.218.12g (zraaddha). tiSyam aavaahayiSyaami nakSatraM kSiprasaMjnitam / ehi puSya mahaabhaaga poSaM vardhaya sarvataH // viSNudharmottara puraaNa 3.104.64 (pratiSThaa). tisraH koTyo 'rdhakoTii ca tiirthaanaaM vaayur abraviit / divi bhuvy antarikSe ca taani te santi jaahnavi // bhaviSya puraaNa 4.123.6 (nityasnaanavidhi). padma puraaNa 1.20.147 (aahnika, snaana); padma puraaNa 1.62.57cd-58ab; padma puraaNa 5.95.16cd-17ab (vaizaakhasnaana). tisraH koTyo 'rdhakoTii ca tiirthaanaaM vaayur abraviit / divi bhuumy antarikSe ca taani te santi jaahnavi // matsya puraaNa 102.5 (snaanavidhi). tisro jihvasya // (MS 1.3.35 [42,6-7](a)) ManZS 2.3.2.33 (agniSToma, concluding part, vasatiivarii, dadhigraha, he worships it after offering). tisro deviiH // (AV 5.27.9) AVPZ 32.14 (zarmavarmagaNa). tisro yahvasya samidhaH parijmano devaa akRNvann uzijo amartyave / taasaam ekaam adadhur martye bhujaM lokam id dve upa jaamii iiyatuH // ApZS 12.7.10 (agniSToma, dadhigraha, when he offers soma instead of dadhi, he beats soma). tiSTha devi pare sthaane svasthaane paramezvari / yatra brahmaadayaH sarve suraas tiSThanti me hRdi // kaalikaa puraaNa 57.171 (deviipuujaa). tiSThadhvam //? padma puraaNa 1.27.30d. matsya puraaNa 58.31b (taDaagaadividhi). tiSThaa su kam // (RV 3.53.2a) ZankhZS 8.8.1 (agniSToma, haariyojanagraha, puronuvaakyaa). tiSThaa su kaM maghavan maa paraa gaaH // (RV 3.53.2a) AzvZS 6.11.11 (agniSToma, haariyojanagraha, puronuvaakyaa on any day but the last day of the soma sacrifices which last more than one days). tiikSNazRngaaya vidmahe dharmapaadaaya dhiimahi / tan no vRSaH pracodayaat // linga puraaNa 2.41.7. tiikSNazRngaaya vidmahe vedapaadaaya dhiimahi / tan no vRSaH pracodayaat // linga puraaNa 2.48.10 (pratiSThaavidhi). tiirthayaatraa tu yaa deva zvaH kartavyaa surottama / tasyaarambham anujnaatum arhase deva sarvathaa // agni puraaNa 68.8 (yaatrotsavavidhi). tiirtharaaja namas tubhyaM ratnaakara mahaarNava / gomatyaa saha govinda gRhaaNaarghyaM namo 'stu te // skanda puraaNa 7.4.8.9 (gomatiisaagarasaMgamatiirthamaahaatmya). tiirthodakaM ca paadyaM ca puNyadaM priitidaM mahat / puujaangabhuutaM zuddhaM ca mayaa tubhyaM niveditam // deviibhaagavata puraaNa 9.26.58 (saavitriipuujaavrata, paadya). tutho vo vizvavedaa vibhajatu // (TS 1.4.43.f(a)) ApZS 13.5.11 (agniSToma, dakSiNaa, he divides dakSiNaa cows among the priests). tutho 'si janadhaayaa devaas tvaa manthipaa praNayantu // (MS 1.3.12 [34,9-10]) ManZS 2.4.1.6 (agniSToma, zukraamanthigraha, offering, the pratiprasthaatR carries the manthigraha). tutho 'si janadhaayaa devaas tvaa zukrapaaH praNayantu // (MS 1.3.12 [34,8-9]) ManZS 2.4.1.6 (agniSToma, zukraamanthigraha, offering, the adhvaryu carries the sukragraha). tutho 'si vizvavedaaH // ZankhZS 6.12.17 (agniSToma, dhiSNya, preparation of the dhiSNya of the braahmaNaacchaMsin). tutho 'si vizvavedaaH // (TS 1.3.3.d) BaudhZS 6.29 [193,9-10] (agniSToma, dhiSNya upasthaana, dhiSNy of the braahmaNaacchaMsin). tubhyaM taa angirastama // (TS 1.3.14.g(a)) BharZS 9.1.8 (praayazcitta of the iSTi, pravaasa of an anvaahitaagni, he offers an aahuti before setting out on a journey). ApZS 9.1.8 (praayazcitta of the iSTi, pravaasa of an anvaahitaagni, he offers an aahuti before setting out on a journey). HirZS 15.1.8 (praayazcitta of the iSTi, pravaasa of an anvaahitaagni, he offers an aahuti before setting out on a journey). tubhyaM taa angirastama vizvaa sukSitayaH pRthak / agne kaamaaya yemire // (RV 8.43.18]) ManZS 1.6.3.1 (pravaasa, the second aajyahuti when he sets out after staying in a place at least ten days). tubhyaM taa angirastama / vizvaaH sukSitayaH pRthak / agne kaamaaya yemire // (TS 1.3.14.g) TB 3.7.1.1 (pravaasa of an anvaahitaagni). tubhyam agne paryavahant suuryaaM vahatunaa saha / punaH patibhyo jaayaaM daa agneH prajayaa saha // ManGS 1.11.12 (vivaaha, laajahoma). tubhyam agne paryahan suuryaaM vahatunaa saha / punaH patibhyo jaayaaM daa agne prajayaa saha // BodhGS 1.4.28 (vivaaha, he leads her around the fire the second time). tubhyam agre paryavahan suuryaaM vahatunaa saha / punaH patibhyo jaayaaM daa agne prajayaa saha // ParGS 1.7.3 (vivaaha, the bridegroom leads the bride around the fire). tubhyam eva // (AV 2.28.1a) AVPZ 32.9 (aayuSyagaNa). tubhyaM piNDo mayaa datto yam uddizya janaardana / dehi deva gayaaziirSe tasmai tasmai mRte tataH // naarada puraaNa 2.47.64cd-65ab (gayaamaahaatmya). turaM devasya bhojanaM vRdhat svaahaa // KauzS 91.10 (madhuparka). JZPad 14,25. turiiyeNa. linga puraaNa 2.22.37c (aahnika of the zivadiikSita); linga puraaNa 2.24.2; linga puraaNa 2.25.73, 74, 80, 81, 83 (zivaagnikaarya). tulambanaatyacaladantakaaya svaahaa // bhaviSya puraaNa 1.29.17cd (gaNapatikalpa). tulasiipatramaaleyaM nijagandhasukhapradaa / diiyate te jagannaatha supriito bhava sarvadaa // padma puraaNa 7.11.77cd-78ab (aahnika, daily viSNupuujaa). tulasiisahito deva sadaa zankhena saMyutam / gRhaaNaarghaM mayaa dattaM devadeva namo 'stu te // padma puraaNa 6.25.29 (tulasiitriraatravrata). tuSaM palaavaan // (AV 12.3.19d) KauzS 61.25 (savayajna, phaliikaraNa, he recites it to the patnii who winnows). tuSTidaM puSTidaM caiva priitidaM kSudvinaazanam / puNyadaM svaaduruupaM ca naivedyaM pratigRhyataam // deviibhaagavata puraaNa 9.64cd-65ab (saavitriipuujaavrata. naivedya). tuSTir astu // HirGZS 1.3.4 [23,1] (puNyaahavaacana). tuSTyai namaH // bhaviSya puraaNa 4.26.14c (anantatRtiiyaavrata, angapuujaa, lalaaTaphalaka). matsya puraaNa 62.14c (anantatRtiiyaavrata, angapuujaa, lalaaTaphalaka). padma puraaNa 1.22.76c (anantatRtiiyaavrata, angapuujaa, lalaaTaphalaka). tRcebhyaH svaahaa // AVPZ 46.10.19 (uttamapaTala). tRNaani gaur attu // JZPad 15,6. tRNaiH sasyaiz ca salilaiH tvaaM poSyaamy aham aadaraat / zaMkaraanugrahaat tvaM tu phalado bhava me sadaa // KKS 279. tRtiiyasyai divaH // (TB 3.7.4.1) VaikhZS 3.5 [36,11] (darzapuurNamaasa, upaveSakaraNa, parivaasanazakala is kept for the saaMnaayyadohana). tRtiiyasyai divo gaayatriyaa soma aabhRta / somapiithaaya saMnayituM zakalam antaram aadade // (TB 3.7.4.1) ApZS 1.6.8 (darzapuurNamaasa, upaveSakaraNa, parivaasanazakala is kept for the saaMnaayyadohana). tRtiiyena. linga puraaNa 2.22.2d (aahnika of the zivadiikSita); linga puraaNa 2.24.6b; linga puraaNa 2.25.73, 74 (zivaagnikaarya). tRtiiyena jyotiSaa saMvizasva // (TA 6.4.2.j(b)) BaudhPS 1.11 [16,15] (pitRmedha). AgnGS 3.6.3 [152,2] (pitRmedha). tRtiiyebhyaH zankhebhyaH svaahaa // AVPZ 46.9.10 (uttamapaTala, offerings to the anuvaakas of the aangirasas). tRptaa bhavantaH // viSNu smRti 73.25 (zraaddha). viSNudharmottara puraaNa 1.140.37a (zraaddha). tRptaa yaantu pitaraH // BodhGZS 3.16.7 (vRSotsarga). HirGZS 1.8.1 [118,3-4] (vRSotsarga). tRptaaH stha // ManZS 11.9.2.9 (zraaddha). BodhGS 2.11.41 (zraaddha). ParGSPZ [456,33] (zraaddha). karmapradiipa 1.3.10a (zraaddha). yaajnavalkya smRti 1.241a (zraaddha). agni puraaNa 117.22a (zraaddha); agni puraaNa 163.14a (zraaddha). brahma puraaNa 219.70d (zraaddha). kuurma puraaNa 2.22.70c (zraaddha). garuDa puraaNa 1.218.23f (zraaddha). maarkaNDeya puraaNa 28.53a (zraaddha). tRptaaH smaH // ManZS 11.9.2.9 (zraaddha). BodhGS 2.11.41 (zraaddha). ParGSPZ [456,33] (zraaddha). agni puraaNa 117.22b (zraaddha). brahma puraaNa 219.71a (zraaddha). garuDa puraaNa 1.218.23g (zraaddha). maarkaNDeya puraaNa 28.53b (zraaddha). viSNudharmottara puraaNa 1.140.37c (zraaddha). tRptaahaM tRptas tvam // ManZS 1.3.5.16 (darzapuurNamaasa, patniivimocana, she receives the veda). tRptir asi gaayatraM chandas tarpaya maa tejasaa brahmavarcasena tRptir asi traiSTubhaM chandas tarpaya mendriyeNa viiryeNa tRptir asi jaagataM chandas tarpaya maa prajayaa pazubhiH // ManZS 1.2.6.24 (darzapuurNamaasa, alaMkaraNa of the puroDaaza). VarZS 1.3.3.28 (darzapuurNamaasa, haviraasaadana, alaMkaraNa of the puroDaaza). tRptir asi gaayatraM chandas tarpaya maa tejasaa brahmavarcasena tRptir asi traiSTubhaM chandas tarpaya maujasaa viiryeNa tRptir asi jaagataM chandas tarpaya maa prajayaa pazubhiH // ApZS 4.8.1 (darzapuurNamaasa, yaajamaana, haviraasaadana, puroDaazaanjana). tRptir astu // BodhGS 3.12.8 (ekoddiSTa). tRpto 'haM tRptas tvam // (MS 1.4.3 [50,17]) ManZS 1.4.1.18 (darzapuurNamaasa, yaajamaana, the yajamaana takes the veda after the haviraasaadana and before the saamidhenii). tRpyataaM brahmabhairavaH // kaalikaa puraaNa 74.115b. tRpyataaM bhairavii maataH pitar bhairava tRpyataam // kaalikaa puraaNa 74.116ab. tRpyataam // Mbh 14. App. 4. 1588b. garuDa puraaNa 2.4.77a (pretakalpa, udakakriyaa). padma puraaNa 1.49.47c (aahnika, pitRtarpaNa). tRpyadhidvayena. VaikhGS tRpyadhvam // ParGSPZ [418,10] (zraaddha). Mbh 14. App. 4. 1596a. tRpyantu // garuDa puraaNa 2.4.77a (pretakalpa, udakakriyaa). skanda puraaNa 3.2.5.103c. tRpyantu bhavantas tRpyantu bhavatyas tRpyata gotraan putraan abhitarpayantiir aapo madhumatiir imaaH // Kane 4: 673 n. 1525. tRpyasva // BodhGS 3.12.8 (ekoddiSTa). garuDa puraaNa 1.218.22a (zraaddha). teja aayuH zriyam // VaikhGS 3.2 [37,6-7]. tejaHprasaadaruupaaya tejoruupaaya tejase / tejaHpradiiptalokaaya namas te tejasaatmane // bRhaddharma puraaNa 1.23.67; 73 (govindadvaadaziivrata). tejasaa caiva suuryasya muniinaaM tapasaaM tathaa / rudrasya brahmacaryeNa pavanasya balena ca // viSNudharmottara puraaNa 2.160.5cd-6ab (niiraajana). tejasaa caiva suuryasya muniinaaM tapasaa yathaa / rudrasya brahmacaryeNa pavanasya balena ca // bhaviSya puraaNa 4.138.45 (durgaapuujaa, raajacihnapuujaa). agni puraaNa 269.5cd-6ab (niiraajana). tejasaa tava lokaaz ca vidhRtaaH santi te 'vyaya / tvaM hi sarvagataM tejo janaardana namo 'stu te // varaaha puraaNa 172.73 (vaamanapuujaa). tejasaa praharaNenemaaM dizaM vidizaM ca sarvakalikaluSam azubhaM prazamayoM namaH svaahaa // AVPZ 36.1.7 (ucchuSmakalpa). tejase tvaa // BharZS 2.6.8 (darzapuurNamaasa, aajyagrahaNa, he takes the aajyasthaalii from the gaarhapatya). ApZS 2.6.5 (darzapuurNamaasa, aajyagrahaNa, he takes the aajyasthaalii from the gaarhapatya). HirZS 1.7 [163,18] (darzapuurNamaasa, aajyagrahaNa, he takes the aajyasthaalii from the gaarhapatya). VaikhZS 5.3 [54,14-15] (darzapuurNamaasa, aajyagrahaNa, he takes the aajyasthaalii from the gaarhapatya). tejase tvaa zriyai yazase balaayaannaadyaaya praaznaami // HirGS 1.4.22 (madhuparka). tejase ma ojase me varcase me viiryaaya me varcodaa varcase pavasva // ApZS 12.18.20o (agniSToma, grahaavekSaNa, sixteen atigraahyagrahas). tejase me varcodaa varcase pavasva // ApZS 12.18.20k (agniSToma, grahaavekSaNa, aajyas). tejase svaahaa // ZB 14.9.3.8 (BAU 6.3.8) (a rite for a mahatkaama*). tejas te vardhayantv ete devaaH zakraH suvRSTikRt / brahmaviSNumahezaaz ca kaarttikeyo vinaayakaH / aadityaa vasavo rudraaH saadhyaaz ca bhRgavo dizaH marudgaNaa lokapaalaa grahaa yakSaadinimnagaaH / samudraaH zriir mahii gaurii caNDikaa ca sarasvatii / pravartayantu te tejo jaya zakra zaciipate // agni puraaNa 268.8-10 (indradhvaja). tejasvad astu me mukham // (TB 2.7.7.3a) ApZS 22.26.2 (odanasava, the yajamaana takes the aajyamantha and eats it). tejasvii // BodhGZS 2.11.10 (upanayana with using bhasma). tejiSThaa te // (darzapuurNamaasa, yaajamaana, paridhiparidhaana, the yajamaana recites it on the parihita fire). tejiSThaa te tapanaa yaa ca rocanaa pratyoSantiis tanuvo yaas te agne taabhir varmaaNy abhito vyayasva maa tvaa dabhan yaatudhaanaaH pizaacaaH // (MS 1.5.2 [68,2]) HirZS 6.2 [513,1-3] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, he recites it on the paridhita aahavaniiya). tejiSThaa te tapanaa yaa ca rocanaa pratyoSantiis tanvo yaas te agne / taabhir varmaaNy abhito vyayasva maa tvaa dabhan yajnahanaH pizaacaaH // BharZS 4.9.2 (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). ApZS 4.6.4 (darzapuurNamaasa, yaajamaana, paridhiparidhaana). tejo 'nu pracyavasva // VarZS 1.3.2.28 (darzapuurNamaasa, aajyagrahaNa, he carries the aajya to the aahavaniiya). tejo 'nu prehi // (TS 1.1.10.l(b)) BaudhZS 1.12 [18,6] (darzapuurNamaasa, aajyagrahaNa, he carries aajya to the aahavaniiya). HirZS 1.7 [163,18] (darzapuurNamaasa, aajyagrahaNa, he carries aajyasthaalii to the aahavaniiya). VaikhZS 5.3 [54,15] (darzapuurNamaasa, aajyagrahaNa, he carries the aajyasthaalii to the aahavaniiya). tejomayam idaM yasmaat sadaa pazyanti suurayaH / hRdi tatra guNaatiitaM vizvacakraM namaamy aham // bhaviSya puraaNa 4.190.19 (vizavcakradaanavidhi). tejovatsavaH // VaikhGS 9.2 [122,16]. tejovatsavaH (var. tejovatsyaavaH) savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM paridadaami // VaikhGS 2.14 (samaavartana). Caland's n. 5. tejozukram asi // viSNudharmottara puraaNa 3.111 [373a,4] (pratiSThaa, bRhatsnapana). tejo 'si // (MS 1.1.11 [6,13]) ManZS 1.2.5.13 (darzapuurNamaasa, aajyagrahaNa, he puts aajya on the gaarhapatya); ManZS 1.2.5.17 (darzapuurNamaasa, aajyagrahaNa, the yajamaana looks at aajya). VarZS 1.3.2.27 (darzapuurNamaasa, aajyagrahaNa, he puts the aajya to the west of the gaarhapatya); VarZS 1.3.2.30 (darzapuurNamaasa, aajyagrahaNa, he purifies aajya). tejo 'si // (TS 1.1.10.l(a)) BaudhZS 1.12 [18,6] (darzapuurNamaasa, aajyagrahaNa, he puts aajya on the gaarhapatya). BharZS 2.6.7 (darzapuurNamaasa, aajyagrahaNa, he puts the aajyasthaalii on the gaarhapatya). ApZS 2.6.3 (darzapuurNamaasa, aajyagrahaNa, he puts the aajyasthaalii on the gaarhapatya). HirZS 1.7 [163,15] (darzapuurNamaasa, aajyagrahaNa, he puts the aajyasthaalii on the gaarhapatya). VaikhZS 5.3 [54,14] (darzapuurNamaasa, aajyagrahaNa, he puts the aajyasthaalii on the northern side of the gaarhapatya). tejo 'si // (TS 1.1.10.o(c)) ApZS 2.7.1 (darzapuurNamaasa, aajyagrahaNa, the third utpavana). tejo 'si // (TB 2.7.7.3a) ApZS 22.26.2 (odanasava, he recites it on aajyamantha). tejo 'si // (VS 1.31.c) KatyZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, he looks at aajya). tejo 'si // KatyZS 19.2.17 (sautraamaNii, cup of the azvins). (MS ?) ManZS 5.2.2.7 (kaamyeSTi for an aamayaavin, he hands a piece of gold to the yajamaana). (MS 1.1.11 [6,12]) ManGS 2.2.11 (prakRti of the gRhya ritual, ghRtaavekSaNa). VarGS 1.18 (prakRti of the gRhya ritual, ghRtaavekSaNa). BodhGZS 2.13.11 (viSNupratiSThaa); BodhGZS 2.16.13 (rudrapratiSThaa). HirGZS 1.7.11 [107,26] (viSNupratiSThaa); HirGZS 1.7.12 [110,12] (rudrapratiSThaa). agni puraaNa 175.26c (brahmakuurca). deviibhaagavata puraaNa 11.16.71a (saMdhyopaasana). garuDa puraaNa 1.48.49c (pratiSThaa); garuDa puraaNa 1.128.12c (vrataparibhaaSaa, brahmakuurca). linga puraaNa 2.28.91a (tulaapuruSavidhi). matsya puraaNa 267.6a; 8b (devasnapanavidhi). tejo 'si gaayatry asi // naarada puraaNa 1.27.54a (saMdhyopaasana). tejo 'si tejo mayi dhehi svaahaa // AVPZ 1.20.3 (nakSatrakalpa). tejo 'si tejo 'nu prehi // (MS 4.9.7 [128,5]) ManZS 1.2.5.14 (darzapuurNamaasa, aajyagrahaNa, he carries aajya to the aahavaniiya). (TS 1.1.10.l(a,b)) TB 3.3.4.2 (darzapuurNamaasa, aajyagrahaNa, he goes to the aahavaniiya with aajya). BharZS 2.6.8 (darzapuurNamaasa, aajyagrahaNa, he carries the aajyasthaalii to the aahavaniiya). ApZS 2.6.5 (darzapuurNamaasa, aajyagrahaNa, he carries the aajyasthaalii to the aahavaniiya). tejo 'si dhRSTir asi vidhRSTir asi pradhRSTir asi vidhRtir asi dharuNam asi dhartram asi dharyo 'sy aazrutyai tvaavaaciindraayokthaM devebhyaH // ZankhZS 8.41.3 (agniSToma, aagnimaarutazastra, ukthaviirya). tejo 'si zukram // AVPZ 38.2.3a (brahmakuurca). viSNudharmottara puraaNa 3.98 [362b,16] (pratiSThaavidhi). tejo 'si zukram asi // viSNudharmottara puraaNa 2.90.5c (collection of vedic mantras, diipa). tejo 'si zukram asy amRtam asi // (VS 1.31.c) ZB 1.3.1.28 (darzapuurNamaasa, aajyagrahaNa, he looks at the aajya). ParGSPZ [547,8-9] (bhojana). tejo 'si zukram asy amRtam asi dhaamanaamaasi priyaM devaanaam anaadhRSTaM devayajanam asi // JZPad 19,21-22; 34,20-21; 35,2-3. tejo 'si zukram asy amRtam asi vaizvadevam asi // ZankhZS 4.8.2 (darzapuurNamaasa, yaajamaana, aajyagrahaNa, anumantraNa when aajya is placed on the vedi). tejo 'sy amRtam asi // KauzS 90.20 (madhuparka). JZPad 14,2. te te agne // (RV 6.16.27a) ZankhZS 6.4.3 (agniSToma, praataranuvaaka, agni section in anuSTubh). tena tvaam ahaM pratigRhNaamy aayuSaa brahmaNaa brahmavarcasaaya // BodhGZS 4.2.7 (dhuurtabali). tenaantarikSaM divyaM vaa dhatte kalmaSanaazanam / sarve tad aajyasaMsparzaat praNaazam upagacchatu // viSNudharmottara puraaNa 2.161.12cd-13ab (ghRtakambala). te manvata prathamam // JZPad 57,8-9. te maayino mamire supracetaso jaamii sayonii mithunaa samokasaa / navyaM navyaM tantum aatanvate divi samudre antaH kavayas sudiitayaH // (RV 1.159.4) BodhGS 3.11.4 (yakSiibali). teSaaM vaMzaprasuutau tu balaruupasamanvitau / tadyuktarathadaanena mama syaataaM varapradau // bhaviSya puraaNa 4.180.30 (gajarathadaana). teSaaM piNDapradaanaartham aagato 'smi gayaam imaam / te sarve tRptim aayaantu zraaddhenaanena zaazvatiim // VPA 110.12. teSaaM putraaz ca pautraaz ca dhanaany aSTau samaazritaaH / bhadro mando mRgaz caiva gajaH saMkiirNa eva ca // viSNudharmottara puraaNa 2.160.14 (niiraajana). teSaaM putraaz ca pautraaz ca balaany aSTau samaazritaaH / bhadro mando mRgaz caiva gajaH saMkiirNa eva ca // agni puraaNa 269.15 (niiraajana). te suunavas svapasas sudaMsaso mahii jajnur maataraa puurvacittaye / sthaatuz ca satyaM jagataz ca dharmaNi putrasya paathaH padam advayaavinaH // (RV 1.159.3) BodhGS 3.11.3 (yakSiibali). te syaama deva varuNa / iSaM svaz ca dhiimahi // (RV 7.66.9) AB 6.7.2 (concluding verse of the zastras of the maitraavaruNa in the dvaadazaaha). te hi putraaso aditez chardir yacchanty ajasram / vi daazuSe vaaryaaNi // (MS 1.5.4 [70,11-12]) ApZS 6.17.10 (agnyupasthaana, he worships the aahavaniiya). tote raayaH // (TS 1.2.5.f(c)) BaudhZS 6.13 [170,5] (agniSToma, treatment of the seventh footprint of the somakrayaNii). ApZS 10.23.4 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). tau devau zukraamanthinau kalpayataM daiviir vizaH kalpayataM maanuSiir izam uurjam asmaasu dhattaM praaNaan pazuSu prajaaM mayi ca yajamaane ca // (TB 1.1.1.4-5) BaudhZS 7.14 [222,3-5] (agniSToma, zukraamanthigrahas, offering, the adhvaryu and the pratiprasthaatR separate from one another after they both put two grahas between the yuupa and the aahavaniiya). ApZS 12.23.1 (agniSToma, prataHsavana, zukraamanthigraha, offering, the adhvaryu recites it on the zukragraha and the manthigraha). tyaktaani viSNo zastraaNi tyaktaM karma ca kSatriyam / sarvaM tyaktvaa devaM viSNuM prapanno 'smi / naatha saMsaaraarthaiva jaatiM maaM janayasva // varaaha puraaNa 127.7 (diikSaa). tyaktvaa vai kRSigorakSaavaaNijyakrayavikrayam / labdhaa ca tvatprasaadena viSNudiikSaatha kaamayet // varaaha puraaNa 127.19 (diikSaa). tyaja vibudhagaNaarisuudanaadya nidraaM bhava bhuvanapate 'ghasaMcayaapaho me / tvayi bhavati hi yasya naatha bhaktir ugraa gatir atizayanii tu tasya daivatebhyaH // viSNudharmottara puraaNa 3.107.15 (pratiSThaavidhi, vibodha of vaasudeva). tyam uu Su // (AV 7.85.1a) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa); AVPZ 37.1.11 (samuccayapraayazcitta, when musala falls at its use). t yaa da co pra naH yo yo dhi / hi ma dhii sya va de rgo bha yaM Nii re rva tu vi tsa ta t // AVPZ 34.1.8 (vilomaa gaayatrii or reverse gaayatrii). tyaan nu kSatriyaan // (RV 8.67.1) ZankhZS 9.24.3 (agnicayana, diikSaNiiyeSTi, puronuvaakyaa of the aadityas). trayastriMzat // viSNudharmottara puraaNa 1.92.66d (grahanakSatrapuujaa). trayastriMzat tantavaH // (MS 1.7.1 [109,1-3](a)) VarGS 1.30 (prakRti of the gRhya ritual, praayazcittahoma). (TS 1.5.10.n(a)) ApZS 9.8.1 (praayazcitta of the agnihotra, when the sun rises or sets before the fire is taken out of the gaarhapatya and carried to the aahavaniiya). VaikhGS 6.16 [99,14] (praayazcitta). AgnGS 2.7.2 [108,14] (aupaasanaagni); AgnGS 2.7.9 [116,14] (gRhyapraayazcitta). BodhGPbhS 1.16.33 (aupaasanaagni, punaraadheya). trayastriMzat suraaNaaM ca aadhaare tvaM vyavasthitaH / kRSNo 'si muurtimaan saakSaat kRSNaajina namo 'stu te // bhaviSya puraaNa 4.188.11cd-12ab (kRSNaajinadaana). trayastriMzad devataaH // AVPZ 13.3.2 (hiraNyagarbha). trayastriMzo 'si tantuunaaM pavitreNa sahaagahi / ziveyaM rajjur abhidhaany aghniyaam upasevataam // (TB 3.7.4.12) ApZS 1.12.8 (darzapuurNamaasa, saaMnaayyadohana, the yajamaana recites it when the adhvaryu takes an abhidhaanii). HirZS 1.3 [96,9] (darzapuurNamaasa, saaMnaayyadohana, he takes the abhidhaanii rope, an alternative mantra). trayaa devaaH // (TB 2.6.5.7-8(a)) ApZS 19.10.2 (kaukiliisautraamaNii, butter offerings after the abhiSeka). trayodazarcebhyaH svaahaa // AVPZ 46.10.10 (uttamapaTala). trayo lokaaH // (AV 12.3.20ac) KauzS 61.27 (savayajna, phaliikaraNa, he and his wife touch the winnowed grain). trayo varaaH // (AV 11.1.10c) KauzS 61.15 (savayajna, the yajamaana chooses one boon and his wife two boons). trayyai vidyaayai yazo 'si zriyai yazo 'si yazase brahmaNo diiptir asi satyazriir yazaHzriir mayi zriiH zriiH zrayataam // KathGS 24.13 (madhuparka). trayyai vidyaayai yazo 'si yazaso yazo 'si brahmaNo diiptir asi taM maa priyaM prajaanaaM kurv adhipatiM pazuunaam // BodhGS 1.2.34 (madhuparka). BharGS 2.24 [57,10-11] (madhuparka). traataaram // (AV 7.86.1) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa). narasiMha puraaNa 56.38a (viSNupratiSThaa). bhaviSya puraaNa 2.2.20.96c (taDaagaadividhi); bhaviSya puraaNa 2.2.21.121a (taDaagaadividhi); bhaviSya puraaNa 2.3.2.69a (kuupapratiSThaa). JZPad 46,17. traataaram indra // garuDa puraaNa 1.48.21a (pratiSThaa). JZPad 50,22. traataaram indram // (MS 4.9.27 [139,17-18](a)) ManGS 1.11.16 (vivaaha, maangalya homa). VaikhGS 3.17 [48,11] (vaastusavana). AVPZ 19.1.6 (indradhvaja). BodhGZS 1.16.30 (grahazaanti); BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,11] (mRttikaasnaana); HirGZS 1.2.11 [15,14] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.10 [30,19] (grahazaanti). agni puraaNa 56.18a (pratiSThaavidhi). bhaviSya puraaNa 1.136.53c (pratiSThaavidhi). garuDa puraaNa 1.48.88c (pratisThaa). skanda puraaNa 7.1.17.100c (merupuujaa). traataaram indram avitaaram indraM have have suhavaM zuuram indraM hvayaami zakraM puruhuutam indraM svasti no maghavaa dhaatv indraH // JZPad 28,2-3; 44,9-11; 63,25-26; 65,9-10; 20-21. traataaram indrendriyakaaraNaatmaJ jagatpradhaanaM ca hiraNyagarbham / lokezvaraM devavaraM vareNyaM caanandaruupaM praNato 'smi nityam // viSNudharmottara puraaNa 2.157.30 (indradhvaja). traataaraH sarvabhuutaanaaM rakSantu pitaraH sadaa / sarpanakSatrajaatasya vittaM ca jaatibaandhavaan // HirGZS 1.5.3 [52.28-29] (aazleSaajananazaanti). traayataam (?) // bhaviSya puraaNa 2.2.14.31c (agnikarmavidhi). traayamaaNe vizvajite ahne ca tvaa // AVPZ 4.5.8 (purohitakarmaaNi, raatrisuuktavidhi). traahi maaM devadeveza tvaam Rte 'nyo na rakSitaa // garuDa puraaNa 1.131.20ab (kRSNaaSTamiivrata). traahi maaM devadeveza hare saMsaarasaagaraat / traahi maaM sarvapaapaghna duHkhazokaarNavaat prabho // garuDa puraaNa 1.131.17 (kRSNaaSTamiivrata). traahy asmaan sarvabhiitibhyaH // bhaviSya puraaNa 4.61.22c (vratakathaa of dhvajanavamiivrata, the gods pray durgaa to show favor) triMzat svasaara upa yanti niSkRtaM samaanaM ketuM pratimuncamaanaaH / RtuuMz tanvate kavayaH prajaanatiir madhye chandasaH pari yanti bhaasvatiiH svaahaa // (TS 4.3.11.f (agnicayana, vyuSTi bricks) ParGS 3.3.5 (aSTakaa, the first mantra of ten aajyaahutis before the offering of sthaaliipaaka). trikadrukeSu mahiSo yavaaziram // JB 2.412 [338,9] (mahaavratastotra). triNaaciketaM bhadraM karNebhir // HirGZS 1.6.27 [92,14] (anaavRSTizaanti). tritaaya tvaa // (VS 1.23.c-e(a)) KatyZS 2.5.26 (darzapuurNamaasa, puroDaazazrapaNa, aapyaninayana/aaptyaninayana). tridhaabhuud devakaaryaaya yaH puraa bhaktibhaavataH / sa viSNuH sarvapaapaghnaH punaatu kRpayaatra maam // padma puraaNa 6.93.15 (kaarttikasnaanavidhi). tridhaa hitam // HirGZS 1.8.4 [119,23] (jiivazraaddha). trinetraM gajaananaM naagayajnopaviitinaM candradharaM dantaakSamaalaaparazumodakopetaM caturbhujaM vinaayakam aavaahayaami // AzvGPZ 2.7 [157,2-4] (grahayajna). tripakSazraaddhe kSaNaH kartavyaH // AgnGS 3.3.2 [133,10] (zraaddhazeSa). tripaad uurdhvaH // (RV 10.90.4a) gaNeza puraaNa 1.69.20+ (saMkaSTacaturthiivrata, arghya). tripaad uurdhva udait puruSaH // AgnGS 2.7.8 [115,5] (gRhyapraayazcitta, when he makes water during a ritual act). tripaad uurdhvam // matsya puraaNa 266.52 (pratiSThaavidhi). tripuraaM tripuraadhaaraaM trivargaaM jnaanaruupiNiiM / trailokyavanditaaM deviiM trimuurtiM puujayaamy aham // HCV I.105.1-2. tripuraayai namaH // kaalikaa puraaNa 63.186d (tripuraapuujaavidhi). tribhiS TvaM deva // (RV 9.67.26a) skanda puraaNa 7.1.17.139c (suuryapuujaa, pradakSiNa of suurya). trimadhu. brahma puraaNa 219.69c (zraaddha). naarada puraaNa 1.28.67c (zraaddha). triyambakaM yajaamahe // AgnGS 2.3.5 [59,13] (kautuka); AgnGS 2.5.4 [82,13] (apamRtyuMjayakalpa); AgnGS 2.5.10 [89,20] (vRSTikaama). triyambakam // AgnGS 2.5.4 [82,14] (apamRtyuMjayakalpa). BodhGZS 3.11.1 (mRtyuMjayakalpa); BodhGZS 5.8.1 (ugrarathazaanti). HirGZS 1.6.25 [91,2] (ugrarathazaanti]. garuDa puraaNa 1.48.88d (pratiSThaa). triyambakam aavaahayaami // BodhGZS 4.20.2 (graamasya utpaatazaanti). triyambakamantreNa. BodhGZS 3.13.15 (zithiliikalpa). triyambakena. BodhGZS 1.23.7 (raajaabhiSeka); BodhGZS 3.13.5; 11 (zithiliikalpa); BodhGZS 5.3.16 (Rtuzaanti). ziva puraaNa 1.24.34a; 35c (bhasmamaahaatmya). trir antarikSaM savitaa mahitvanaa // (RV 4.53.5) BodhGZS 5.5.10 (arkodvaaha, aaditya upasthaana). HirGZS 1.3.21 [38,14] (arkodvaaha, aaditya upasthaana). trir devaH // AgnGS 2.5.6 [85,20]. VaikhGS 3.13 [45,3] (viSNubali); VaikhGS 4.12 [65,3] (nityaarcaa of viSNu). BodhGZS 2.13.35 (viSNupratiSThaa). HirGZS 1.3.15 [34,30] (viSNubali); HirGZS 1.5.1 [50,11] (goprasavazaanti); HirGZS 1.7.11 [109,12] (viSNupratiSThaa). trilocanopetaM pancavaktraM vRSaaruuDhaM kapaalazuulakhaDgakhaTvaangadhaariNaM candramauliM sadaazivam aadityapratyadhidevaM rudram aavaahayaami // 2.6 [156,8-9] (grahayajna). trivikrama tvam abhyehi daityadiinaakSiviikSita / vikacotphullanayana tridazaiH zatam iikSita // viSNudharmottara puraaNa 3.106.85cd-86ab (pratiSThaavidhi, aavaahana). trivikramaaya // viSNudharmottara puraaNa 3.133.5c (trivikramavrata). trivikramaaya raamaaaya vaikuMThaaya naraaya ca / namaskRtya pravakSyaami yat tat sidhyatu me vacaH // agni puraaNa 31.5 (apaamaarjanastotra). trivRt palaaze darbha iyaan praadezasaMmitaH / yajne pavitraM potRtamaM payo havyaM karotu me // (TB 3.7.4.11) BaudhZS 1.3 [4,1-2] (darzapuurNamaasa, zaakhaapavitra, he attaches the pavitra made of darbha on a branch). BharZS 1.6.13 (darzapuurNamaasa, zaakhaapavitrakaraNa, yajamaana recites it). ApZS 1.6.10 (darzapuurNamaasa, zaakhaapavitrakaraNa, yajamaana recites it). HirZS 1.3 [92,16-17] (darzapuurNamaasa, zaakhaapavitrakaraNa, he attaches the pavitra made of darbha on a branch). VaikhZS 3.5 [36,13-14] (darzapuurNamaasa, zaakhaapavitrakaraNa, he attaches the pavitra made of darbha on a branch). trivRd asi // (TS 4.4.1.c(g)) TS 3.5.2.5 (aupaanuvaakya, stomabhaaga). trivRd asi trivRte tvaa savRd asi savRte tvaa pravRd asi pravRte tvaanuuvRd asy anuuvRte tvaa // (KS 17.7 [250,13-14]) KS 37.17 [98,7-8] (stomabhaaga). trivRd asi pravRd asi svavRd asy anuvRd asi // GB 2.2.14 [179,13-14] (stomabhaaga). triz cin no adya // (RV 1.34.1a) ZankhZS 6.6.12 (agniSToma, praataranuvaaka, azvin section in jagatii). triS phaliikartavai // (TB 3.2.5.11) BharZS 1.22.9 (darzapuurNamaasa, phaliikaraNa, order to a phaliikRt to finish it). ApZS 1.20.11 (darzapuurNamaasa, phaliikaraNa, saMpraiSa to the patnii or other performer to finish the phaliikaraNa). HirZS 1.5 [129,15] (darzapuurNamaasa, phaliikaraNa, saMpraiSa to the patnii or other performer to finish the phaliikaraNa). VaikhZS 4.7 [47,1] (darzapuurNamaasa, phaliikaraNa, saMpraiSa to a performer to finish the phaliikaraNa). triS phaliikartavai triS phaliikRtaan me prabruutaat // BaudhZS 1.6 [9,20-21] (darzapuurNamaasa, phaliikaraNa, he orders a woman who performs phaliikaraNa thus). triS phaliikriyamaaNaanaaM yo nyango avaziSyate / rakSasaaM bhaagadheyam aapas tat pravahataad itaH // (TB 3.7.6.20) BaudhZS 1.6 [10,1-2] (darzapuurNamaasa, phaliikaraNa, he pours down washing water of taNDulas into the antarvedi or utkara). BharZS 1.22.12 (darzapuurNamaasa, phaliikaraNa, he pours down washing water of taNDulas into the utkara). ApZS 1.21.2 (darzapuurNamaasa, phaliikaraNa, he pours down washing water of taNDulas into the utkara). triS phaliikriyamaaNaanaaM yo nyango avaziSyate / rakSasaaM bhaagadheyam aapas tat pravahataad itaH (TB 3.7.6.20) svaahaa // HirZS 1.5 [131,3-5] (darzapuurNamaasa, phaliikaraNa, he pours down washing water of taNDulas into the utkara). trisuparNam. brahma puraaNa 219.69c (zraaddha). naarada puraaNa 1.28.67c (zraaddha). trisuparNaH // viSNudharmottara puraaNa 3.110 [372b,13] (pratiSThaa). tristanavrataM dohayata // BaudhZS 6.10 [166,16-167,1] (agniSToma, praayaNiiyeSTi). triH pracyaavayataat triHpracyutasya hRdayam uttamaM kurutaat // ZB 3.8.3.3 (savaniiyapazu, avadaana). KatyZS 6.8.1 (niruuDhapazubandha, avadaana). triiNi triiNi vai // prose? HirGZS 1.3.4 [24,3] (puNyaahavaacana). triiNi padaa // (TB 2.4.6.1a) BharPZS 198 (pavitreSTi). VaikhGS 3.17 [48,5] (vaastusavana); VaikhGS 4.12 [64,16-17] (nityaarcaa of viSNu). BodhGZS 5.4.1(mRttikaasnaana). HirGZS 1.2.8 [12,20] (mRttikaasnaana). triiNi padaa vicakrame // BodhGZS 2.14.4; 9 (mahaapuruSaparicaryaa); BdhGZS 2.22.1 (saamaanyapuujaavidhi). HirGZS 1.2.9 [13,16]; [13,25-26] (mahaapuruSaparicaryaa); HirGZS 1.7.16 [115,15] (saamaanyapuujaavidhi). triiNi vrataaya // VaikhGS 3.4 [38,12] (vivaaha). triiNy aajyadohaani. GautPS 1.1.6 (pitRmedha). triin paridhiiMs tisraH samidho yajnaayur anusaMcaraan / upavezaM mekSaNaM dhRSTiM saMbharaami susaMbhRtaa // (TB 3.7.4.9) BharZS 1.5.13 (darzapuurNamaasa, idhmasaMnahana, he binds them) ApZS 1.6.1 (darzapuurNamaasa, idhmasaMnahana, he collects them on the rope). HirZS 1.2 [87,18-20] (darzapuurNamaasa, idhmasaMnahana, he collects them on the rope). triin varaan vRNiiSva // KauzS 61.15 (savayajna, he oder the yajamaana and his wife to choose three boons). triin vikramaan kramitvaa yo hatvaa daityabalaM mahat / trailokyaM paalayaam aasa trivikrama namo 'stu te // skanda puraaNa 2.2.44.11 (saaMvatsaravrata). tredhaa bhaagaH // (AV 11.1.5a) KauzS 61.8 (savayajna, he adds sprinkled rice to a multitude of rice). trailokyadiipakaM devaM guNaruupaM trayiimayam / sthaapayaami mahaabhaktyaa bhaaskaraM grahanaayakam // BodhGZS 1.17.1 (navagrahapuujaa). HirGZS 1.6.1 [70,14-15] (navagrahapuujaa). trailokyanistaaraparaayaNe zive yathaiva gangaa saritaaM varaa svayam / tathaiva lokatrayapaavanaarthaM drumeSu saakSaat tulasiisvaruupiNii /32/ tvaM brahmaviSNupramukhaiH surottamaiH puraarcitaa vizvapavitrahetave / jaataa dharaNyaaM jagadekavandhye namaami bhaktyaa tulasi prasiida /33/ mahaabhaagavata puraaNa 79.32-33. trailokyapuujite devi kamale viSNuvallabhe / yathaa tvam acalaa kRSNe tathaa bhava mayi sthitaa / iizvarii kamale devi zaraNaM ca bhavaanaghe // padma puraaNa 4.11.36-37ab. trailokyaviplavakaraM hatavaan kezidaanavam / iizitaa sarvasaukhyaanaaM traahi dezava maaM prabho // skanda puraaNa 2.2.44.17 (saaMvatsaravrata). trailokyasRSTikartaaraM sthitikartaaram acyutam / saMhartaaraM tathaa rudraM svaprakaazam upaasmahe // ziva puraaNa 1.13.35cd-36ab (aahnika). trailokyaavasthitabrahmaviSNuzivasahitacaraacarabhuutebhyo namaH // JZPad 33,18-19. trailokye yaani bhuutaani sthaavaraaNi caraaNi ca / brahmaviSNuzivaaH sarve rakSaaM kurvantu taani vai // bhaviSya puraaNa 2.2.21.33 (taDaagaadividhi). trailokye yaani bhuutaani sthaavaraaNi caraaNi ca / brahmaviSNuzivaiH saardhaM rakSaaM kurvantu taani me // bhaviSya puraaNa 4.175.63 (tulaapuruSadaanavidhi). matsya puraaNa 274.52 (tulaapuruSadaanavidhi). jalaazayotsargapaddha 33,14-16. trailokye yaani bhuutaani sthaavaraaNi caraaNi ca / brahmaviSNvarkayuktaani taani paapaM dahantu vai // matsya puraaNa 67.17 (candrasuuryagrahaNasnaanavidhi). trailokye yaani bhuutaani sthaavaraaNi caraaNi ca / brahmaarkaviSNuyuktaani taani paapaM dahantu vai // bhaviSya puraaNa 4.125.12 (candrasuuryagrahaNasnaanavidhi). trailokye yaani sthaanaani sthaavaraaNi caraaNi ca /284/ teSaam aapyaayanaayaitaj jalam utsRjyate mayaa // bhaviSya puraaNa 2.2.20.284cd-285ab (taDaagaadividhi). traiSTubham // (TS 1.3.7.m(b)) ApZS 7.13.2 (niruuDhapazubandha, agnimanthana, he tries to produce the fire three times, the second mantra). traiSTubhena chandasaavabaaDho valagaH // ApZS 11.11.11-12 (agniSToma, uparava, he presses the dug out earth down on the rim of the second hole of the uparava). tryambaka // (RV 7.59.12) Rgvidhaana 2.143b. tryambakaM yajaamahe // (MS 1.10.4 [144,12] VarZS 1.7.4.71 (traiyambakahoma, caaturmaasya). tryambakaM yajaamahe // (TS 1.8.6.i) BharZS 8.22.9 (caaturmaasya, traiyambakahoma). HirZS 5.5 [488,19] (caaturmaasya, traiyambakahoma). VaikhZS 9.11 [99,9] (caaturmaasya, traiyambaka). BodhGZS 1.16.31 (grahazaanti); BodhGZS 2.16.37 (rudrapratiSThaa); BodhGZS 2.18.3 (rudrasnaanaarcanavidhi); BodhGZS 2.22.1 (saamaanyapuujaavidhi). HirGZS 1.2.11 [14,24] (pancaangarudraanaaM japahomaarcanavidhi, nyaasaon the eyes); HirGZS 1.3.10 [30,22] (grahazaanti); HirGZS 1.7.12 [111,24] (rudrapratiSThaa); HirGZS 1.7.16 [115,15] (saamaanyapuujaavidhi). matsya puraaNa 265.23a (pratiSThaavidhi). Kane 5: 773. tryambakaM yajaamahe trailokyaM pitaraM prabhum / trimaNDalasya pitaraM triguNasya mahezvaram / tritattvasya trivahnez ca tridhaabhuutasya sarvataH / tridivasya tribaahoz ca tridhaabhuutasya sarvataH / tridevasya mahaadevas sugandhiM puSTivardhanam / sarvabhuuteSu sarvatra triguNeSu kRtau yathaa / indriyeSu tathaanyeSu deveSu ca gaNeSu ca / puSpe sugandhivatsuuras sugandhim amarezvaraH / puSTiz ca prakRter yasmaat puruSaad vai dvijottama / mahadaadivizeSaantavikalpaz caapi suvrata / viSNoH pitaamahasyaapi muniinaaM ca mahaamune / indriyasya ca devaanaaM tasmaad vai puSTivardhanaH / taM devam amRtaM rudraM karmaNaa tapasaapi vaa / svaadhyaayena ca yogena dhyaanena ca prajaapate / satyenanyena suukSaagraan mRtyupaazaad bhavaH svayaM bandhamokSakaro yasmaad urvaarukam iva prabhuH // ziva puraaNa 2.2.38.22-29 (mahaamRtyuMjaya mantra). tryambakaM yajaamahe sugandhiM patipoSaNam / urvaarukam iva bandhanaan mRtyor mukSiiya maamuSya gRhebhyaH svaahaa // KathGS 25.37 (vivaaha, laajas are offered). tryambakaM yajaamahe sugandhiM pativedanam / urvaarukam iva bandhanaad ito mukSiiya maa pateH // BaudhZS 5.16 [152,7-8] (caaturmaasya, traiyambakahoma). BharZS 8.22.10 (caaturmaasya, traiyambakahoma). tryambakaM yajaamahe sugandhiM pativedanam / urvaarukam iva bandhanaan mRtyor mukSiiya maa pateH // HirZS 5.5 [489,4-5] (caaturmaasya, traiyambakahoma). tryambakaM yajaamahe sugandhiM puStivardhanam / urvaarukam iva bandhanaan mRtyor mukSiiya maamRtaat // (RV 7.59.12) (TS 1.8.6.i) BaudhZS 5.16 [152,3-5] (caaturmaasya, traiyambakahoma). VaitS 9.19 (caaturmaasya, traiyambakahoma). linga puraaNa 2.27.242cd-243ab (jayaabhiSekavidhi); linga puraaNa 2.28.62 (tulaapuruSavidhi). JZPad 29,4-6 43,3-4; 62,3-4. tryambakam // VaikhGS 3.17 [48,7] (vaastusavana); VaikhGS 4.9 [62,7] (aazvayujii, rudra worship). BodhGZS 2.17.10; 12 (mahaadevaparicaryaa); BodhGZS 4.1.2 (mithyaasatyabali). HirGZS 1.2.10 [14,14]; [14,17] (mahaadevaparicaryaa); HirGZS 1.2.12 [16,23] (rudrasnaanaarcanavidhi); HirGZS 1.5.12 [61,26] (darzazaanti); HirGZS 1.5.14 [65,5] (saMkraantivyaatiipaatavaidhRtiyogajanmazaanti); HirGZS 1.6.22 [89,30] (graamasya utpaatazaanti); HirGZS 1.6.25 [91,2] (ugrarathazaanti). bhaviSya puraaNa 2.2.20.136a (taDaagaadividhi); bhaviSya puraaNa 2.3.10.1c (bilvapratiSThaa). ziva puraaNa 1.20.28c (paarthivalingapuujaavidhi). Kane 5: 758. JZPad 46,3. tryambakamantreNa. HirGZS 1.6.19 [87,20-21] (zithiliikalpa). tryambakam aavaahayaami // HirGZS 1.6.22 [89,15] (graamasya utpaatazaanti). tryambaketi // HirGZS 1.5.9 [57,7]; [58,5] (kRSNacaturdaziijananazaanti); HirGZS 1.5.11 [60,21]; [61,7] (siniivaaliikuhuujananazaanti); HirGZS 1.5.14 [64,25]; [65,9] (saMkraantivyaatiipaatavaidhRtiyogajanmazaanti). tryambakena. BodhGZS 1.15.7 (pratisarabandha). HirGZS 1.3.9 [28,16] (pratisarabandha); HirGZS 1.3.11 [32,28] (Rtuzaanti); HirGZS 1.3.14 [65,16] (pavitreSTi); HirGZS 1.6.19 [87,8]; [16] (abhivRddhikalpa). bhaviSya puraaNa 2.1.10.27c (aaraamaadipratiSThaa); bhaviSya puraana 2.3.1.15c (vRkSaaropaNa), bhaviSya puraaNa 2.3.17.8a (gopracaarapratiSThaa). ziva puraaNa 1.20.19d; 34d (paarthivalingapuujaa); ziva puraaNa 24.34a; 35c (bhasmamaahaatmya). tryahe suraa janitaa // ManZS 5.2.11.5 (kaukilii sautraamaNii, preparation of suraa). tryaayuSaM kazyapasyaagastyasya tryaayuSaM jamadagnes tryaayuSaM yad devaanaaM tryaayuSaM tan me astu tryaayuSam // AgnGS 1.3.2 [19,23-20.1] (samaavartana). tryaayuSaM jamadagneH // VaikhGS 2.13 [31,13] (samaavartana). tryaayuSaM jamadagneH kazyapasya tryaayuSam agastyasya tryaayuSam RSiiNaaM tryaayuSaM yad devaanaaM tryaayuSaM tan me astu tryaayuSam // BaudhZS 17.39 [319,8-10] (samaavartana, kezazmazruvapana, when the student sits down). BodhGPbhS 1.13.20 (samaavartana). tryaayuSaM jamadagneH kazyapasya tryaayuSam agastyasya tryaayuSam / yad devaanaaM tryaayuSaM tan me astu tryaayuSam // KathGS 28.4 (vivaaha, the fourteenth of the fourteen aajya offerings at the house of the bridegroom). ManGS 1.1.24 (brahmacaaridharma, agniparicaraNa). tryaayuSam // (AV 5.28.7) AVPZ 4.4.8 (piSTaraatryaaH kalpa); AVZ 4.5.12 (raatrisuuktavidhi); AVPZ 6.2.4 (piSTaraatryaaH kalpa); AVPZ 17.2.15 (niiraajana). tvaM rudra ghorakarmaasi ghorahaa paramezvaraH / viSNustavaM jagataaM paalo brahmaa sRSTikaraH smRtaH // devii puraaNa 26.34 (vasor dhaaraa). tvaM varuNaH // (RV 7.12.3) ApZS 24.11.5 (darzapuurNamaasa, hautra, saamidhenii, the last verse of the saamidheniis for the clan of the vasiSThas and the raajanyas). tvaM varuNaH // BodhGZS 3.3.1 (durgaakalpa); BodhGZS 4.5.1 (kaamyavidhi, annakaama). HirGZS 1.6.9 [81,7] (durgaakalpa). bhaviSya puraaNa 4.127.31c (taDaagaadividhi). tvaM varuNa uta mitraH // JaimGS 1.13 [13,20] (saMdhyopaasana by the brahmacaarin) tvaM vipraH tvaM kaviH tvaM vizvaa ruupaaNi dhaarayan apa janyaM bhayaM nuda // BodhGS 3.5.19 (vaastuzamana, he goes round the newly built house three times while sprinkling water). tvaM vipraiH satatam ihejyase phalaarthaM bhedaartheSv aSTasu balaugha giiyase / tvaddhetor yajanapaaraayaNaa dvijendraa vedaangaany adhigamayanti sarvavedaiH // viSNudharmottara puraaNa 2.157.25 (indradhvaja). tvaM viSa brahmaNaH putra satyadharme vyavasthitaH / traayasvainaM naraM paapaat satyenaasya bhavaamRtam // skanda puraaNa 1.2.44.47 (zapatha). tvaM vai devarSi devataa kaalaruupaa tvaM vai maasas tvam Rtuz caayane dve / kavyaM bhunkSva tvaM yathaa svadhaa tadvat / svaahaa havyabhoktrii svayaM devi // mahaabhaagavata puraaNa 45.8 (raamaayaNa, durgaapuujaa). tvaM vai devaaH zuklapakSe prapuujyaas tvaM pitraadyaaH kRSNapakSe prapuujyaaH / tvaM vai satyaM niSkalaM ca svaruupaM tvaaM vai natvaa bodhayaami prasiida // mahaabhaagavata puraaNa 45.9 (raamaayaNa, durgaapuujaa). tvaM zaktis tvaM svadhaa svaahaa tvaM saavitrii sarasvatii / patiM dehi gRhaM dehi vasu dehi namo 'stu te // bhaviSya puraaNa 4.18.24 (rambhaatRtiiyaavrata). tvaM sarvadevagaNadhaamanidhe ca vighnam asmadgRheSv amaraparvata naazayaazu / kSemaM vidhatsva kuru zaantim anuttamaaM naH saMpuujitaH paramabhaktim ataH pradehi // bhaviSya puraaNa 4.195.28 (dhaanyaparvatadaana). tvaM sarvadevagaNadhaamanidhe viruddham asmadgRheSv amaraparvata naazayaazu / kSemaM vidhatsva kuru zaaMtim anuttamaaM ca saMpuujitaH paramabhaktimataa mayaa hi // padma puraaNa 1.21.106ab-106cd (dhaanyaparvatadaana). tvaM sarvadevagaNadhaamanidhe viruddham asmadgRheSv amaraparvata naazayaazu / kSemaM vidhatsva kuru zaantim anuttamaaM naH saMpuujitaH sapamabhaktimataa mayaa hi // matsya puraaNa 83.27 (dhaanyaparvatadaana). tvaM sarvadevagaNamandirabhuuSaNaasi vizvezvaratripathagodadhiparvataanaam / zraddhaambutiikSNazakaliikRtapaatakaughaH praapnoti nirvRtim atiiva paraaM namaami // bhaviSya puraaNa 4.156.12. tvaM sarvadevagaNamandiram angabhuutaa vizvezvari tripathagodadhiparvataanaam / tvaddaanazastrazakaliikRtapaapakaudhaH praapto 'smi nirvRtim atiiva paraaM namaami // matsya puraaNa 279.11. tvaM sarvabhuutaprabhavo jagatpate tvayy etad izeza jagat pratiSThitam / tvam eva bhuutaani yatas tato 'haM tvaaM puujayaamy adya mahiisvaruupam // viSNudharma 31.24. tvaM siddhiH siddhikaamaanaaM tvaM puSTiH puSTim icchataam / atas tvaaM praNamaamy aazu satyaM kuru vaco mama // bhaviSya puraaNa 4.170.23 (sthaaliidaanavidhi). tvaM soma kratubhiH // (RV 1.91.2a) ZankhZS 5.11.7 (agniSToma, upasad, puronuvaakyaa of soma). VaikhGS 2.10 [27,15-16] (vedavrata). tvaM soma tanuukRdbhyaH // (TS 1.3.4.a(a)) ApZS 11.16.16 (agniSToma, praNayana of agni and soma, vaisarjana homa). tvaM soma tanuukRdbhyo dveSobhyo 'nyakRtebhya uru yantaasi varuuthaM svaahaa // (TS 1.3.4.a) BaudhZS 6.30 [195,2-3] (agniSToma, praNayana of agni and soma, vaisarjana homa). tvaM soma divyo nRcakSaaH sugaaM asmabhyaM patho anu khyaH / abhi no gotraM viduSa iva neSo 'chaa no vaacam uzatiiM jigaasi // KauzS 4.2 (darzapuurNamaasa, aajyabhaaga). tvaM soma pitRbhiH // (RV 2.3.11) ZankhZS 8.48.2 (agniSToma, tRtiiyasavana, saumya caru, yaajyaa of the saumya caru). tvaM soma pitRbhiH saMvidaanaH // (RV 2.3.11) AzvZS 5.19.1 (agniSToma, tRtiiyasavana, saumya caru, yaajyaa of saumya caru). tvaM soma pra cikitaH // ApZS 19.3.9 (carakasautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). VaikhZS 11.5 [125,16-17] (sautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). tvaM soma mahe bhagam // (TB 2.4.5.3) BaudhZS 28.3 [349,4] (nakSatreSTi, aSTaakapaala to agni and kRttikaas, aajyabhaaga). tvaM somaasi satpatiH // (RV 1.91.5a) ZankhZS 1.8.1 (darzapuurNamaasa, aajyabhaaga, aajyabhaaga verse in the full moon for soma). tvaM gatiH sarvabhuutaanaaM saMsthitis tvaM caraacare /16/ antarazcaareNa bhuutaanaaM draSTaa tvaM paramezvara / karmaNaa manasaa vaacaa tvatto naanyaa gatir mama // agni puraaNa 79.16gh (pavitraaropaNa, he implores gangaavataaraka). tvaM gandharva. bhaviSya puraaNa 2.2.17.12a (taDaagaadividhi, adhivaasana). tvacaM gRhNiiSva // (TS 1.1.8.k) TB 3.2.8.4 (darzapuurNamaasa, puroDaazazrapaNa). BaudhZS 1.10 [13,7-8] (darzapuurNamaasa, puroDaazazrapaNa, he causes the puroDaaza to grasp the skin(?!he makes the surface of the puroDaaza smooth)). BharZS 1.26.3 (darzapuurNamaasa, puroDaazazrapaNa, he wipes the surface of the puroDaza with the wetted dough clockwise). ApZS 1.25.7 (darzapuurNamaasa, puroDaazazrapaNa, he makes the surface of the puroDaaza smooth). HirZS 1.6 [142,10] (darzpuurNamaasa, puroDaazazrapaNa, he touches the puroDaaza with the wetted dough clockwise). VaikhZS 4.10 [49,8] (darzapuurNamaasa, puroDaazazrapaNa, he makes the surface of the puroDaaza smooth with the rest of dough and water). tvaM ca sarvaarthako deva yamaaya pizitaazine / varuNaayaanilaaya somaaya iizadevaaya vai namaH // devii puraaNa 26.35 (vasor dhaaraa). tvaM ca soma no vazaH // (TS 3.4.11.c(a)) BharPZS 197 (pavitreSTi). tvaM caivaajyamayii devi kalpitaasi mayaa kila / sarvapaapaapanodaaya sukhaaya bhava bhaamini // bhaviSya puraaNa 4.154.9 (ghRtadhenudaanavidhi). tvaM jyotiH zriiraviindvagnividyutsauvarNataarakaaH / sarveSaaM jyotiSaaM jyotir diipajyotiHsthite namaH // skanda puraaNa 2.4.9.89 (diipaavaliivrata, kaumudii). tvaM jyotiH zrii raviz candro vidyut sauvarNataarakaH / sarveSaaM jyotiSaaM jyotir diipajyotih sthitaa tu yaa / padma puraaNa 6.122.23 (diipaavalii, lakSmii is worshipped). tvatkaNThanaalagalitaiH zoNitair angasaMyutaiH / aapyaayasvaatmavan mRtvaa maraNe niyate sati // kaalikaa puraaNa 67.85cd-86ab (human sacrifice). tvatkardamair atisnigdhaiH sarvapaapapraNaazanaiH / mayaa saMlipyate gaatraM maatar me hara paatakam // padma puraaNa 7.9.38cd-39ab (gangaasnaanavidhi). tvattale bhoktukaamo 'haM devi sarvarasodbhave / madanugrahaaya susvaadaM kurv annam amRtopamam // bhaviSya puraaNa 4.14.90cd-91ab (bhadracatuSTayavrata). tvatpaadakamalaad anyaM na me janmaantareSv api / vijnaanaM yad idaM praapya yad idaM sthaanam arjitam // Rgvidhaana 3.183(puruSasuuktavidhaana). tvatpitaaraH // (TS 1.5.10.d(a)) VaikhZS 2.10 [29,8} (pravaasa, return from a journey, he worships the anvaahaaryapacana). tvatprasaadena karmedaM mamaastu phalasaadhakam // agni puraaNa 79.35ab (pavitraaropaNa, karmasamarpaNa by a bhuktikaama). tvatsvaruupe 'rpitaa buddhir na te 'zuunye ca rocati / yaa caastyasmadahanteti tvayi dRSTe vivarjitaa / namro 'haM hi svadehena bho mahaaMs tvam asi prabho / na zuunyo matsvaruupo vai tava daaso 'smi saampratam // ziva puraaNa 1.18.134-135. tvaddaasadaasa daasaanaaM daasatvene api maaM vRNu // padma puraaNa 7.17.250cd. tvaM suuryacandrajyotiiMSi vidyud agnis tathaiva ca / tvam eva sarvajyotiiMSi diipo 'yaM pratigRhyataam // matsya puraaNa 267.24cd-25ab (devasnapanavidhi). tvaM suuryacandrajyotiiMSi viSaadas tvaM tathaiva ca / tvam eva sarvajyotiiMSi diipo 'yaM pratigRhyataam // bhaviSya puraaNa 2.2.20.250 (taDaagaadividhi). tvaM somaasi satpatiH // (RV 1.91.5a) AB 1.4.6 (agniSToma, diikSaNiiyeSTi, the puronuvaakyaa of the second aajyabhaaga). tvaM hariH siMharuupeNa jagatpratyuuharuupiNam / jaghaana yena satyena hiraNyakazipuM haran // kaalikaa puraaNa 67.67 (balidaana). tvaM hi kSaitavat // (RV 6.2.1a) ZankhZS 6.4.3 (agniSToma, praataranuvaaka, agni section in anuSTubh). tvaM hy agne // AzvGPZ 1.20 [150,1] (anekabhaaryasyaagnivicaara). tvaM hy agne agninaa // (RV 8.43.14a) KB 8.1 [34,24] (agniSToma, aatithyeSTi, agnimanthaniiyaa, the eleventh verse, the second of two verses recited when the fire is kindled). tvaM hy agne agninaa // (RV 8.43.14a) ZankhZS 3.13.17 (caaturmaasya, vaizvadeva, agnimanthaniiya verses, the second of the three verses recited when the fire is carried to the aahavaniiya). tvaM hy agne agninaa // (RV 8.43.14a) AB 7.6.1 (praayazcitta when they put other fire in the fire of anyone, yaajyaa). tvaM hy agne agninaa vipro vipreNa san sataa / sakhaa sakhyaa samidhyase // (RV 8.43.14) AB 1.16.30, 32 (agniSToma, aatithyeSTi, agnimanthaniiyaa, the eleventh verse). tvaM hy agne agninaa vipro vipreNa san sataa / sakhaa sakhyaa samidhyase // KauzS 108.2.c (adbhutazaanti, praayazcitta of agnisaMsarga, the second mantra). tvaM hy agne prathamaH // (RV 6.1.1a) AzvZS 3.6.1 (niruuDhapazubandha, pratiika of the manotaa (RV 6.1.1-13). tvaM turiiyaa vazinii vazaasi sakRd yat tvaa manasaa garbha aazayat / vazaa tvaM vazinii gaccha devaant satyaaH santu yajamaanasya kaamaaH // (TS 3.4.2.c) BaudhZS 14.15 [179,15-17] (ajaa vazaa kalpa). tvaM tule satyanaamaasi svabhiiSTaM caatmanaH zubham / kariSyaami prasaadam me saaMnidhyaM kuru saaMpratam // skanda puraaNa 6.267.25 (tulaapuruSavidhi). tvaM tule sarvabhuutaanaaM pramaaNam iha kiirtitaa / maaM tolayantii saMsaaraad uddharasva namo 'stu te // matsya puraaNa 274.61cd-62ab (tulaapuruSadaanavidhi). tvaM tule sarvabhuutaanaaM pramaaNam iha kiirtitaa / maaM tolayantii saMsaaraad uddharaatra namo 'stu te // bhaviSya puraaNa 4.175.73cd-74ab (tulaapuruSadaanavidhi). tvaM tyaa cid acyutaa // (TS 3.1.11.z(a)) BaudhZS 13.39 [147,10] (kaariiriiSTi). tvaM diikSaaNaam adhipatir asi // (TS 1.2.1.o(a)) BaudhZS 6.1 [158,15-16] (agniSToma, diikSaa, apsudiikSaa, abhyanjana, he causes the yajamaana to look at the aahavaniiya). ApZS 10.8.1 (agniSToma, diikSaahuti, the yajamaana sits down at the aahavaniiya). tvaM duurve 'mRtajanmaasi suraasuranamaskRte / saubhaagyaM saMtatiM dehi sarvakaaryakarii bhava // naarada puraaNa 1.117.47cd-48ab (duurvaaSTamii). tvaM duurve 'mRtajanmaasi // garuDa puraaNa 1.131.2c (duurvaaSTamiivrata). tvaM duurve 'mRtajanmaasi vanditaa ca suraasuraiH / saubhaagyaM saMtatiM kRtvaa sarvakaaryakarii bhava // bhaviSya puraaNa 4.56.12 (duurvaaSTamiivrata). tvaM duurve 'mRtanaamaasi sarvadevais tu vanditaa / vanditaa daha tat sarvaM duritaM yan mayaa kRtam // bhaviSya puraaNa 1.31.31cd-32ab (angaarakacaturthiivrata). bhaviSya puraaNa 4.31.18 (angaarakacaturthiivrata). tvaM deva jagataH sraSTaa poSTaa caiva tvam eva hi / prajaapaala grahezaana zaantiM kuru divas pate // bhaviSya puraaNa 1.56.19 (rathayaatraa of suurya, zaanti of the damage of the ratha). tvaM devataa diikSitaasi / sas diikSamaaNasyendriyaM jyaiSThyaM zraiSThyaM yaza aadatse /12 maa ma indriyaM jyaiSThyaM zraiSThyaM yaza aadithaaH / tava diikSaam anu diikSe // JB 2.64 [184,12-13] (gavaamayana, diikSaa, aaditya upasthaana after the diikSaNiiyeSTi). tvaM devaanaam asi sasnitamam // (TS 1.1.4.f) ApZS 1.17.7 (darzapuurNamaasa, havirnirvapaNa, he touches the northern pole of the cart which contains grain). tvaM devaanaam asi sasnitamaM papritamaM juSTatamaM vahnitamaM devahuutamam // (TS 1.1.4.f) BaudhZS 1.4 [7,4-5] (darzapuurNamaasa, havirnirvapaNa, he recites it on the cart which contains grain). tvaM devi saakSibhuutaasi sarvabuddhaana taayinaam / caryaanayavizeSeSu bhuumipaaramitaasu ca /2/ guhyasamaajamaNDalopaayikaaviMzatividhi 5.3. tvaM devii jagataaM maataa viSNumaayaa sanaatanii / kRSNapraaNaadhidevii ca kRSNapraaNaadhikaa zubhaa /44/ kRSNapremamayii zaktiH kRSNe saubhaagyaruupiNii / kRSNabhaktiprade raadhe namas te mangalaprade /45/ adya me saphalaM janma jiivanaM saarthakaM mama / puujitaasi mayaa saa ca yaa zriikRSNena puujitaa /46/ kRSNavakSasi yaa raadhaa sarvasaubhaagyasaMyutaa / raase raasezvariiruupaa vRndaa vRndaavane vane /47/ kRSNapriyaa ca goloke tulasiikaanane tu yaa / campaavatii kRSNasange kriiDaa campakakaanane /48/ candraavalii candravane zatazRnge satiiti ca / virajaadarpahantrii ca virajaataTakaanane /49/ padmaavatii padmavane kRSNaa kRSNasarovare / bhadre kunjakuTiire ca kaamyaa vai kaamyake vane /50/ vaikuNThe ca mahaalakSmiir vaaNii naaraayaNorasi / kSiirode sindhukanyaa ca martye lakSmiir haripriyaa /51/ sarvasvarge svargalakSmiir devaduHkhavinaazinii / sanaatanii viSNumaayaa durgaa zankaravakSasi /52/ saavitrii vedamaataa ca kalayaa brahmavakSasi / kalayaa dharmapatnii tvaM naranaaraayaNaprabhoH /53/ kalayaa tulasii tvaM ca gangaa bhuvanapaavanii / lomakuupodbhavaa gopyaH kalaaMzaa rohiNii ratiH /54/ kalaa kalaaMzaruupaa ca zataruupaa zacii ditiH / aditir devamaataa ca tvatkalaaMzaa haripriyaa /55/ devyaz ca munipatnyaz ca tvatkalaakalayaa zubhe / kRSNabhaktiM kRSNadaasyaM dehi me kRSNapuujite /56/ brahmavaivarta puraaNa 2.55.44-56 (raadhaapuujaapaddhati). tvaM devii vanditaa devaiH sakalair daityadaanavaiH / tena saMsthaapitaa muurdhni mayaa devasya zuddhaye // bhaviSya puraaNa 1.135.17cd-18ab (pratiSThaavidhi). tvaM naH // bhaviSya puraaNa 2.2.14.66a (agnikarmavidhi), bhaviSya puraaNa 2.2.20.205b (taDaagaadividhi). tvaM nas tantur uta setur agne tvaM panthaa bhavasi devayaanaH / tvayaagne pRSThaM vayam aaruhemaathaa devaiH sadhamaadaM madema // (TB 2.4.2.6) BaudhZS 13,43 [150,9-10] (praayazcitta, when the agnihotra is interrupted, or prajaatantukaama). ApZS 9.8.6 (praayazcitta, when the agnihotra is interrupted for several days). tvaM naH soma vizvataH // AzvGPZ 2.8 [158,11] (grahayajna). tvaM nimba kaTukaatmaasi aadityanilayas tathaa / sarvarogaharaH zaanto bhava me praazanaM sadaa // bhaviSya puraaNa 1.216.20cf (nimbasaptamiivrata, praazana). tvaM no agne // (RV 4.1.4) (MS 4.10.4 [153,12-13](a)) ManZS 5.1.5.82 (kaamyeSTi for a samaantam abhidruhin or an aamayaavin, puronuvaakyaa). VarGS 1.30 (prakRti of the gRhya ritual, praayazcittahoma). (TB 3.7.11.3) BaudhZS 1.21 [32,15] (darzapuurNamaasa, praayazcittahoma). ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the tenth mantra). BodhGS 4.2.1. BharGS 1.6 [6,16] (upanayana, puurNaahuti). HirGS 1.1.48 (upanayana, darvihoma); HirGS 2.1.39 (annapraazana). AgnGS 1.1.2 [5,8] (upanayana, darvihoma); AgnGS 1.1.4 [12,15] (upanayana); AgnGS 2.1.1 [45,3-4] (puMsavana); AgnGS 2.1.2 [46,4] (siimantonnayana); AgnGS 2.1.5 [50,16] (jaatkarma); AgnGS 2.2.4 [53,7]; AgnGS 2.2.5 [53,16-17]; AgnGS 2.4.1 [60,5] (house building); AgnGS 2.4.2 [61,13] (house building); AgnGS 2.4.5 [64,6] (kuuSmaaNDahoma); AgnGS 2.5.10 [89,18-19] (vRSTikaama); AgnGS 2.7.2 [108,21] (aupaasanaagni); AgnGS 2.7.8 [115,18]; AgnGS 2.7.9 [117,10] (gRhyapraayazcitta). VaikhGS 1.17 [16,15] (prakRti of the gRhya ritual). AVPZ 17.2.8 (niiraajana). ParGSPZ [404,4] (taDaagaadividhi). BodhGZS 4.4.8 (taDaagaadividhi); BodhGZS 5.6.10 (pancamiizraaddha). HirGZS 1.2.11 [15,14] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.5.9 [57.16] (kRSNacaturdaziijananazaanti). bhaviSya puraaNa 2.2.14.82c (agnikarmavidhi). tvaM no agne adharaat // (RV 10.87.20) ZankhZS 4.2.9 (yaajamaana, iSTi, agnyanvaadhaana). tvaM no agne bhiSag bhava deveSu havyavaahanaH / devebhyo havyavaaD asi // ApZS 16.11.11 (agnicayana, ukhaa, if rudra/ayaM devaH aims at prajaas, three samidhs are placed). tvaM no agne varuNasya // AzvGPZ 4.9 [179,20] (taDaagaadividhi). viSNudharmottara puraaNa 1.92.63c (grahanakSatrapuujaa). tvaM no agne varuNasya vidvaan // AzvGPZ 1.9 [145,7] (snaanavidhi). tvaM no agne varuNasya vidvaan devasya heDo avayaasisiiSThaaH / yajiSTho vahnitamaH zozucaano vizvaa devaSaaMzi pramumugdhy asmat svaahaa // garuDa puraaNa 1.214.16 (snaanavidhi). tvaM no agne varuNasya vidvaan devasya heDo avayaasisiiSThaaH / yajiSTho vahnitamaH zozucaano vizvaa dveSaaMsi pramumugdhy asmat svaahaa // AgnGS 1.5.4 [31,5-6] (vivaaha). tvaM no agne varuNasya vidvaan devasya heDo avayaasisiiSThaaH / yajiSTho vahnitamaH zozucaano vizvaa dveSaan pramumugdhy asmat // JZPad 28,16-18. tvaM no gatiH pitaa maataa tvaM gatis tvaM paraayaNaH / tvatprasaadena viprarSe sarvaM me syaan manogatam / aapadvimokSaaya ca me kuru yajnam anuttamam / koTihomaartham atulaM zaantyarthaM saarvakaamikam // bhaviSya puraaNa 4.142.17-18 (koTihoma). tvaM no medhe // (AV 6.108.1a) KauzS 10.20 (medhaajanana). tvaM no varuNa // agni puraaNa 64.15d (taDaagaadividhi). tvam agnir dvipadaaM naatha retodhaaH kaamadiipanaH / pradhaanaH sarvabhuutaanaaM jiivaanaaM prabhur avyayaH / amRtasyaaraNis tvaM hi devayonir apaaM pate / vRjinaM hara me sarvaM tiirtharaaja namo 'stu te // naarada puraaNa 2.56.52cd-54ab (samudrasnaanavidhi). tvam agne // VaikhGS 1.4 [6,14] (brahmayajna). agni puraaNa 59.51d (adhivaasana); agni puraaNa 60.10a (pratiSThaa). tvam agne ayaasi // (TB 3.7.12.6 (praayazcitta of the darzapuurNamaasa) ApZS 10.7.14 (agniSToma, diikSaa, when the yajamaana is purified). BodhGS 4.2.1 (praayazcitta, when any damage of ritual utensils occurs). AgnGS 2.7.9 [117,10] (gRhyapraayazcitta for the damages of oblations and ritual utensils). (TB 2.4.1.9 (mantras of various upahomas) BharGS 1.6 [6,16-17] (upanayana, puurNaahuti), BharGS 2.2 [32,16] (aagrahaayaNiikarma), BharGS 2.15 [48,6] (aSTakaa, the second of three aajya offerings before the sviSTakRt). HirGS 2.1.39 (annapraazana); HirGS 2.5.20 (aSTakaa, to offer to the pitRs in the anvaSTakya). AgnGS 1.1.4 [12,16] (upanayana); AgnGS 2.1.1 [45,4] (puMsavana); AgnGS 2.1.2 [46,4] (siimantonnayana); AgnGS 2.1.5 [50,16] (jaatkarma); AgnGS 2.2.4 [53,7] (annapraazana); AgnGS 2.2.5 [53,16] (cuuDaakaraNa); AgnGS 2.4.1 [60,6] (house building); AgnGS 2.4.2 [61,13-14] (house building); AgnGS 2.4.5 [64,6] (kuuSmaaNDahoma); AgnGS 2.5.10 [89,19] (vRSTikaama); AgnGS 2.7.2 [108,21] (aupaasanaagni). BodhGZS 5.6.10 (pancamiizraaddha). tvam agne ayaasy ayaasan // VaikhGS 1.17 [16,16] (prakRti of the gRhya ritual, five homa mantras to varuNa). tvam agne ayaasy ayaasan manasaa hitaH / ayaasan havyam uuhiSe 'yaa no dhehi bheSajaM svaahaa // (TB 2.4.1.9) BaudhZS 1.21 [32,15-16] (darzapuurNamaasa, praayazcittahoma). ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the twelfth mantra). HirGS 1.1.48 (upanayana, darvihoma). AgnGS 1.1.2 [5,8-9] (upanayana, darvihoma); AgnGS 1.5.4 [31,8-9] (vivaaha, mantrapaaTha). tvam agne dyubhiH // (KS 16.2 [222,17-18](a)) KS 19.3 [3,20] (agnicayana, ukhaa, digging of the clay, the third parilekhana). tvam agne pramatiH // (RV 1.31.10a) ZankhGS 1.9.5 (vivaaha, gRhya prakRti, the first aajyabhaga to agni). AVPZ 13.4.4 (hiraNyagarbha). tvam agne yajnaanaam // (RV 6.16.1a) ZankhZS 6.4.1 (agniSToma, praataranuvaaka, agni section in gaayatrii). tvam agne yajnaanaaM hotaa // VaikhGS 1.7 [9,2-3]. tvam agne rudraH // (TS 1.3.14.a (aSTaakapaala to agni rudravat, an abhicaara)) BaudhZS 19.4 [422,2] (saavitracayana, zatarudriyahoma). BodhGS 4.2.8 (adbhutazaanti: when an animal goes from the right to the left). VaikhGS 2.10 [28,6] (vedavrata). tvam agne viiravad yazaH // (RV 7.15.12a) ZankhZS 2.4.7a (agnyaadheya, anvaarambhaNiiyeSTi, anuvaakyaa of agni bhagin, the fourth oblation, an opinion of eke). tvam agne vRSabhaM cekitaanam punar yuvaanaM janayann upaagaam / asthuuri No gaarhapatyaani santu tigmena no brahmaNaa saM zizaadhi // TS 5.7.2.1 (agnicayana, RSabha bricks). tvam agne vedaaz catvaaras tvaM ca yajneSu huuyase / paapaM punaasi vai yasmaat tasmaat paavaka ucyase / tvaM mukhaM sarvadevaanaaM tvaM mukhaM brahmavaadinaam / jaTharastho 'si bhuutaanaaM tato vetsi zubhaazubham / paapeSu darzayaatmaanam arciSmaan bhava paavaka / athavaa zuddhabhaaveSu ziito bhava mahaabala // skanda puraaNa 1.2.44.59cd-62ab (zapatha). tvam agne vratapaaH // (RV 8.11.1a) ZankhZS 2.4.8a (agnyaadheya, anvaarambhaNiiyeSTi, anuvaakyaa of agni vratapti, the fifth oblation, an opinion of eke). tvam agne vratapaa asi // (RV 8.11.1a) AB 7.7.2 (praayazcitta of an aahitaagni who commits avratya at the upavasatha, puronuvaakyaa). tvam agne vratapaa asi // (KS 2.4 [10,7-8(a)] KS 23.5 [81,1-2] (diikSitavrata, zayanavidhi). tvam agne vratapaa asi // (MS 1.2.3 [12,7-8(a)] MS 3.6.9 [72,17] (diikSitavrata, zayanavidhi). tvam agne vratapaa asi // (TS 1.1.14.n(a)) BaudhZS 28.2 [346,14] (pavitreSTi, puronuvaakyaa of agni vratapati). tvam agne vratapaa asi // (TS 1.1.14.n(a)) ApZS 24.13.3 (hautra, hotuH pravara, he mutters it after he sits down on his seat). tvam agne vratapaa asi // BodhGPbhS 1.16.22 (avratyapraayazcitta of the aupaasana). (RV 8.11.1a) AzvGPA 17 [249,11] (pavitreSTii, puronuvaakyaa of agni vratapati). tvam agne vratabhRc chuciH // (MS 4.11.4 [171,15-16](a)) AB 7.8.1 (praayazcitta of an aahitaagni who sheds tear at the upavasatha, puronuvaakyaa). KausGS 2.8.6 (upanayana). tvam agne vratabhRc chucir agne devaaM ihaa vaha / upa yajnaM haviz ca naH // (MS 4.11.4 [171,15-16]) ZankhZS 3.5.9 (praayazcitta when he sheds tear, puronuvaakyaa of agni vratabhRt). tvam agne saprathaa asi // (RV 5.13.4a) AB 1.4.1 (agniSToma, diikSaNiiyeSTi, the puronuvaakyaa of the first aajyabhaaga for one who performs the agniSToma for the first time). tvam agne saprathaa asi // (TB 2.4.1.6(a)) TB 1.4.4.10 (praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya). BaudhZS 23.8 [161,1] (praayazcitta: when the aahavaniiya is not extinguished, the gaarhapatya goes out). VaikhZS 8.2 [79,15-16] (aagrayaNa of zyaamaaksa, aajyabhaaga to agni). tvam agne saprathaa asi juSTo hotaa vareNyaH / tvayaa yajnaM vitanvate // (RV 5.13.4) (TB 2.4.1.6) ApZS 6.31.4 (aagrayaNa, zyaamaakeSTi, sadvanta aajyabhaaga to agni). tvam atra medhaa vikSiptaa tvaM me baahuH pratardanam / tvaM vajram atulaM ghoraM ghoSavaaMs tvaM balaahakaH // viSNudharmottara puraaNa 2.157.18 (indradhvaja). tvam ambu sarvabhuutaanaaM jiivanaM tanurakSakam / svedajodbhijjajaatiinaaM rasaanaaM pataye namaH / snaato 'haM sarvatiirtheSu hradaprasraveNeSu ca / nadiiSu devakhaateSu idaM sannnaM tu me bhavet // padma puraaNa 6.45.41-42 (aamalakii ekaadaziivrata). tvam arcaantargato deva mayaa yac chayanaadiSu / niito 'si caabhimukhyaM tu kSantavyaM tan mamaacyuta // SS 25.247. tvam azoka haraabhiiSTa madhumaasasamudbhava / pibaami zokasaMtapto maa sazokaM sadaa kuru // agni puraaNa 184.22cd-23ab (azokaaSTamiivrata). (See tvaam azoka ... .) tvam aSTapaado vibhraSTacandrabhaagasamudbhava / aSTamuurte mahaabaaho bhairavaakhya namo 'stu te // kaalikaa puraaNa 67.64 (balidaana). tvam asyaa vapanii janaanaam aditiH kaamadughaa paprathaanaa // JZPad 39,18. tvam aadiH sarvabhuutaanaaM saMsaaraarNavataaraka / jnaanaamRtapradaacaarya viSNuruupa namo 'stu te // bhaviSya puraaNa 2.2.21.22 (taDaagaadividhi). tvam aadiH sarvabhuutaanaaM saMsaaraarNavataarakaH / jnaanaamRtapradaacaaryo yajurveda namo 'stu te // bhaviSya puraaNa 2.2.18.19 (taDaagaadividh). tvam aadiH sarvadevaanaaM jagataaM ca jaganmaye / bhuutaanaaM viirudhaaM caiva rasaanaaM pataye namaH // bhaviSya puraaNa 4.13.68 (bhadracatuSTayavrata, snaanamantra). tvam aapaH pRthivii caiva jyotis tvaM vaayur eva ca / lokasaMdhRtimaatreNa vaariNaa snaapayaamy aham // naarada puraaNa 2.57.31cd-32ab (viSNupuujaa* on the seashore). tvam aapo yoniH sarveSaaM daityadaanavadyaukasaam / svedaaNDajodbhidaaM caiva rasaanaaM pataye namaH // bhaviSya puraaNa 1.31.27 (angaarakacaturthii, mRttikaasnaana). tvam aapo yoniH sarveSaaM daityadaanavarakSasaam / svedajodbhijjayoniinaaM rasaanaaM pataye namaH // bhaviSya puraaNa 4.31.14 (angaarakacaturthii, mRttikaasnaana). tvam it saprathaa asy agne traatarRtas kaviH tvaaM vipraasaH samidhaanadiidiva aavivaasanti vedhasaH // JZPad 73,9-10. tvam indras tvaM mahendraH // (AV 17.1.18) zaantikalpa 18.4 (aavaapika mantra of maahendrii mahaazaanti). AVPZ 15.1.4 (azvarathadaanavidhi). tvam imaa oSadhiiH // VaikhGS 2.10 [27,16] (vedavrata). tvam iizaanaH // bhaviSya puraaNa 2.2.20.121c (taDaagaadividhi). tvam uttamaa sagiricaraa vasuMdharaa sabhaaskaraM timiram ambaraM tathaa / sahodadhiH satimingilas tathaa sahormivaan bahumakaro jhaSaakulaH // viSNudharmottara puraaNa 2.157.23 (indradhvaja). tvam eva caamRtaM devas tvaM mokSaH paramaarcitaH / tvaM muhuurtaH sthitis(>tithis??) tvaM ca lavas tvaM ca punaH kSaNaH // viSNudharmottara puraaNa 2.157.21 (indradhvaja). tvam eva jagataaM maataz caturvargaphalapradaa / sarvazaktisvaruupaa ca kRSNasya paramaatmanaH // brahmavaivarta puraaNa 2.64.49cd-50ab (durgaapuujaa). tvam eva tvaaM vettha yo 'si so5 'si // (TB 3.10.3.1) BaudhZS 19.4 [422,5-6] (saavitracayana, zatarudriyahoma). tvam eva pRthivii jyotir vaayur aakaazam eva ca / tvam eva jyotiSaaM jyotir diipo 'yaM pratigRhyataam // bhaviSya puraaNa 4.76.44 (vijayazravaNaadvaadaziivrata). tvam eva bhagavaan iizo brahmaa viSNur divaakaraH / muurtaamuurtaparaM biijam ataH paahi sanaatana // bhaviSya puraaNa 4.195.29 (dhaanyaparvatadaana). tvam eva bhagavaan iizo brahmaa viSNur divaakaraH / muurtaamuurtamayaM biijam ataH paahi sanaatana // padma puraaNa 1.21.107 (dhaanyaparvatadaana). tvam eva bhagavaan iizo brahmaa viSNur divaakaraH / muurtaamuurtaat paraM biijam ataH paahi sanaatana // matsya puraaNa 83.28 (dhaanyaparvatadaana). tvam eva maataa sarveSaaM praaNinaam iha kiirtyate / ataH prasannaa bhuudevi phalaM dehy amitaM kSitau // KKS 274. tvam eva lakSmiir govinde zive gauriiti saMsthitaa / gaayatrii brahmaNaH paarzve jyotsnaa candre ravau prabhaa /24/ buddhir bRhaspatau khyaataa medhaa muniSu saMsthitaa / vizvaM praapya sthitaa yasmaat tato vizvaMbharaa mataa /25/ bhaviSya puraaNa 4.165.24-25 (sauvarNapRthiviidaana). tvam eva vizvaM sRjasiibhavaktra tvam eva vizvaM paripaasi deva / tvam eva vizvaM harase 'khileza tvam eva vizvaatmaka aavibhaasi // gaNeza puraaNa 1.69.38 (saMkaSTacaturthiivrata, stuti). tvam eva saptadhaa bhuutvaa chandoruupeNa bhaaskaram / yasmaad dhaarayase lokaan ataH paahi sanaatana // bhaviSya puraaNa 4.186.7cd-8ab (hiraNyaazvadaanavidhi). tvam evaacaraNaM yasmaal lokaanaam iha sarvadaa / kaarpaasaadre namas tubhyam aghaughadhvaMsano bhava // matsya puraaNa 88.3 (kaarpaasaparvatadaanavidhi). tvam evaamRtasarvasvam anantaH puruSo 'vyayaH / santaanaadyair upetaasmaan paahi saMsaarasaagaraat // matsya puraaNa 277.15 (kalpavRkSadaanavidhi). tvam evaavaraNaM yasmaal lokaanaam iha sarvadaa / kaarpaasaacalas tasmaad aghaughadhvaMsano bhava // bhaviSya puraaNa 4.200.7 (kaarpaasaparvatadaanavidhi). tvam evaavaraNaM yasmaal lokaanaam iha sarvadaa / kaarpaasaadre namas tasmaad aghaughadhvaMsano bhava // padma puraaNa 1.21.159cd-160ab (kaarpaasaparvatadaana). tvaM paraacii tvam avaacii tvaM rakSaaMsi gaccha // AgnGS 2.7.9 [116,16-17] (gRhyapraayazcitta). tvaM puraa saagarotpanno viSNunaa vidhRtaH kare / nirmitaH sarvadevais tvaM paancajanya namo 'stu te // skanda puraaNa 2.5.12.45 (akhaNDaikaadaziivrata). tvaM prabhuH zaazvataz caiva sarvabhuutahite rataH / anantatejaa vairaajo yazojayavivardhanaH // agni puraaNa 268.7 (indradhvaja). tvaM prabhuH zaazvataz caiva sarvabhuutahite rataH / anantatejo virajo yazovijayavardhanaH / aprabhus tvaM prabhur nityam uttiSTha surapuujita // viSNudharmottara puraaNa 2.157.4 (indradhvaja). tvaM bhago naH // (RV 6.13.2a) ZankhZS 2.4.7b (agnyaadheya, anvaarambhaNiiyeSTi, yaajyaa of agni bhagin, the fourth oblation, an opinion of eke). tvaM bhaagavata loke 'smin svayaM kRSNo vyavasthitaH / samaazrito mayaa naatha muktyarthaM bhavasaagare / manoratho madiiyo 'yaM sarvathaa saphalas tvayaa / nirvighnena prakartavyo daaso 'haM tava kezava // padma puraaNa 6.198.18cd-20ab. tvaM bhuutakRj jagadyonis tvaM lokaparipaalakaH /64/ upasaMhara tasmaat tvam enaM svargaM nayaamRtam // garuDa puraaNa 2.4.64cd-65ab (pretakalpa, dahanavidhi). tvaM mayaa tu nimantritaH // matsya puraaNa 16.19b (zraaddha). tvaM mahadbhuutam aazcaryaM tvaM raajaa tvaM surottamaH / tvaM viSNus tvaM sahasraakSas tvaM devas tvaM paraayaNam // viSNudharmottara puraaNa 2.157.20 (indradhvaja). tvaM mahii jagataaM naatha sarvanaatha namo 'stu te / suzruuSitaH prasiideza bhuvo lepanakarmaNaa // viSNudharma 31.25. tvaM mahendrapraharaNaM sarvadaanavasuudanam / nirmitas sarvadevaiz ca sarvavighnanibarhaNa // naaTyazaastra 3.13. tvaM maataasarvalokaanaaM sarvalokezvarapriye / aparaadhazatair juSTaM namas te na mama cyutam // VHS 2 [206,17-18]. tvaM muhuurtaH sthitis(>tithis??) tvaM ca lavas tvaM ca punaH kSaNaH /21/ zuklas tvaM bahulaz caiva kalaa kaaSThaa truTis tathaa / saMvatsarartavo maasaa rajanyaz ca dinaani ca /22/ viSNudharmottara puraaNa 2.157.21cd-22 (indradhvaja). tvaM mRtsne vanditaa devaiH samalair daityaghaatibhiH / mayaapi vanditaa bhaktyaa maam ato vimalaM kuru // bhaviSya puraaNa 4.13.65cd-66 (bhadracatuSTayavrata, snaanavidhi, mRnmantra). tvaM mRde vanditaa puurvaM kRSNenoddharataa kila / tena me daha paapaughaM yan mayaa puurvasaMcitam // bhaviSya puraaNa 4.31.11 (angaarakacaturthii, mRttikaasnaana). tvayaa dhRtaM jagat sarvaM tule sthaavarajangamam / sarvabhuutaatmabhutasthe namas te vizvadhaariNi // matsya puraaNa 274.70. tvayaa puurvam // (AV 4.37.1) KauzS 8.25 (caatana). AVPZ 32.3 (caatanagaNa). tvayaa manyo // (AV 4.31.1) AVPZ 20.4.1 (dhuurtakalpa, homa); AVPZ 32.13 (aparaajitagaNa). zaantikalpa (1913) 15.3. tvayaa vayaM sumatau yajniyaanaaM jyog ajiitaa ahataaH syaama svaahaa // JaimGS 2.3 [29,1-2] (zraaddha). tvayaa vinaa mahaabhaage samastaM karma niSphalam / atas tu tulasiidevi cinomi varadaa bhava // padma puraaNa 7.24.39cd-40 (tulasiidhaatriimaahaatmya). tvayaa saMdhaaryate vizvaM jagad etac caraacaram / tava daanaM kariSyaami saaMnidhyaM kuru medini // skanda puraaNa 6.268.23 (bhuumidaana). tvayaa saMnihitenaatra bhavitavyam adhokSaja / matpuurvaaNaaM hi bhaktaanaaM siddhihetor niranjana // JS 20.279. tvayi tuSTe jagat sarvam anena prabhaviSyati / svaahaakaarasvadhaakaaravaSaTkaaraa divaukasaam / aapyaayanaa bhaviSyanti tair evaapyaayitaM jagat / rakSa sarvaM jagannaatha tvanmayaM sacaraacaram // skanda puraaNa 2.2.42.24-25. tvayi tRpte jagat tRptaM nityaM tRpte mahaatmani / uttaraapozanaarthaM te dadmi toyaM suvaasitam // gaNeza puraaNa 1.49.53 (paarthivapuujaa of gaNeza). tvayi nityaM rasaaH sarve sthitaa varuNa sarvadaa / tenemaaM mRttikaaM plaavya puutaaM kuruSva maaciram // skanda puraaNa 2.5.14.14 (matsyotsava). tvayi medhaaM tvayi prajaam // HirGS 1.1.4.9 (upanayana, medhaajanana). tvayi medhaaM tvayi prajaaM tvayy agnis tejo dadhaatu // AgnGS 1.1.2 [7,8-9] (upanayana, he causes the boy to eat the rest of the offering). tvayi saMpuujayaamiize naaraayaNam anaamayam / rahitaa zilpidoSais tvam Rddhiyuktaa sadaa bhava // agni puraaNa 58.5cd-6ab (pratiSThaa). tvayi sarve rasaa nityaaH sthitaa varuNa sarvadaa / tenemaaM mRttikaaM plaavya puutaaM kuru mamaaciram // varaaha puraaNa 39.36 (matsyadvaadaziivrata*). tvayi sthitaH zivaH saakSaat tvayi zakraH surezvaraH / tvayi sthito harir devas tvadartham tapyate tapaH // bhaviSya puraaNa 4.138.82 (durgaapuujaa, raajacihnapuujaa). tvayoddhRtaM jagat sarvaM sahasthaavarajangamam / sarvabhuutaatmabhuutasthe namas te vizvadhaariNi // bhaviSya puraaNa 4.175.82 (tulaapuruSadaanavidhi). tvayy aaste bhavanaadhaara varuNo yaadasaaM patiH / iSTakaamaarthasiddhyarthaM vaaruNi prabhavaa bhava // bhaviSya puraaNa 4.64.33 (aazaadazamiivrata). tvaritarudra. BodhGZS 2.17.4 (mahaadevaparicaryaa). tvaritarudreNa. BodhGZS 2.17.8 (mahaadevaparicaryaa). tvaSTaa tRpyatu // AVPZ 43.5.27 (tarpaNavidhi). tvaSTaa tvaa ruupair upariSTaat paatu // (KS 2.9 [14,21] (agniSToma, uttaravedi)) BharZS 7.4,3 (niruuDhapazubandha, uttaravedi, he sprinkles water on the uttaravedi from above). ApZS 7.5.1 (niruuDhapazubandha, uttaravedi, he sprinkles water on the middle of the uttaravedi). tvaSTaa me // (AV 6.4.1) AVPZ 32.18 (citraagaNa). tvaSTaa me daivyam // (AV 6.4.1) AVPZ 32.11 (svastyayanagaNa). tvaSTaaraM yaja // BaudhZS 1.20 [30,8] (darzapuurNamaasa, patniisaMyaaja). tvaSTaaraM tarpayaami // AgnGS 2.6.8 [105,3] (samdhyopaasana). tvaSTaa ruupaaNaam // VaikhGS 1.17 [17,2] (prakRti of the gRhya ritual). tvaSTaa ruupaaNaam adhipatiH sa maavatu svaahaa // AgnGS 1.5.2 [28,15] (vivaaha). tvaSTiimatii te sapeya // (TS 1.2.5.h(a) (somakrayiNii)) ApZS 10.23.7 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). TA 5.6.12 (pravargya, the patnii recites it while the Rtvijs look at the heated pravargya). ApZS 15.8.17 (pravargya, the patnii recites it while the Rtvijs look at the heated pravargya). BaudhZS 9.8 [276,19] (pravargya, the patnii recites it while the adhvaryu worships the gaarhapatya after looking at the heated pravargya). tvaSTiimatii te sapeya suretaa reto dadhaanaa viiraM videya tava saMdRzi // (TS 1.2.5.h (somakrayiNii)) BaudhZS 6.13 [170,7-8] (agniSToma, treatment of the seventh footprint of the somakrayaNii). tvaSTumantas tvaa sapema // ApZS 10.23.8 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). tvaSTur ahaM devayajyayaa pazuunaaM ruupaM puSeyam // (TS 1.6.4.t) BaudhZS 3.20 [92,3-4] (darzapuurNamaasa, yaajamaana, patniisaMyaaja, anumantraNa on the second patniisaMyaaja). tvaSTRmantas tvaa sapema // (KS 2.5 [11,8]) KS 24.4 [93,20] (treatment of the seventh footprint of the somakrayaNii). tvaSTra anubruuhi // BaudhZS 1.20 [30,7] (darzapuurNamaasa, patniisaMyaaja). tvaSTrimantas tvaa sapema // (MS 1.2.4 [13,11]) MS 3.7.7 [84,9] (treatment of the seventh footprint of the somakrayaNii). tvaSTre namaH kSitisRje maNiiSiNe bhuutagoptre paramakarmakaariNe / saa naH stutaa kRNutaaM karmasiddhaye citraaM devii saha yogena ruupabhRt // AVPZ 1.39.2 (nakSatradaivata mantra). tvaSTre svaahaa citraayai svaahaa // VaikhGS 3.20 [50,8] (varSavardhana). tvaSTre svaahaa citraayai svaahaa / caitraaya svaahaa prajaayai svaahaa // TB 3.1.4.12 (nakSatreSTi, upahomas of the aSTaakapaala to tvaSTR and citraa). tvaaM sarvadevagaNavaasam iti stuvanti rudrendracandrakamalaasanavaasudevaaH / tasmaat samastabhuvanatrayadehayuktaa maaM paahi devi bhavasaagaramagnam aazu // bhaviSya puraaNa 4.157.13. tvaaM gaavaH // BodhGZS 3.16.9 (vRSotsarga). HirGZS 1.8.1 [118,5] (vRSotsarga). tvaaM gaavo 'vRNata raajyaaya tvaaM havanta marutaH svarkaaH / varSman kSatrasya kukubhi zizriyaaNas tato na ugro vibhaja vasuuni // (TS 3.3.9.e) BaudhZS 14.13 [177,5-7] (vRSotsarga). tvaaM gandharvaa // (VS 12.98) bhaviSya puraaNa 2.3.15.4a (tulasiipratiSThaa). tvaam agne angirasaH // (RV 5.11.6) KathGS 8.6 (kRcchravidhi, vratopaayana). tvaam agne angiraso vaayur agregaaH // KathGS 8.6 (kRcchravidhi, vratopaayana, he offers sthaaliipaakas to the marutgaNas). tvaam agne puSkaraat // (RV 6.16.13a) ZankhZS 3.13.17 (caaturmaasya, vaizvadeva, the third of the five agnimanthaniiyaa verses). tvaam agne puSkaraad adhi // (RV 6.16.13a) AB 1.16.7 (agniSToma, aatithyeSTi, agnimanthaniiyaa, the third of the agnimanthaniiyaa verses, the first of a tRca). KB 8.1 [34,20] (agniSToma, aatithyeSTi, agnimanthaniiyaa, the third verse (the first of a tRca, recited when the fire is produced)). AzvZS 2.16.2 (caaturmaasya, vaizvadeva, the third of the agnimanthaniiyaa verses). tvaam agne pra diva aahutaM ghRtena sumnaayavaH suSamidhaa samiidhire / sa vaavRdhaana oSadhiibhir ukSita uru jrayaaMsi paarthivaa vi tiSThase // (TB 1.2.1.12) ApZS 5.6.3 (agnyaadheya, brahmaudana, samidaadhaana). HirZS 3.2.56 [303,3-5] (agnyaadheya, brahmaudana, samidaadhaana). tvaam agne bhRgavo nayantaam aagnir asaH sadanaM zreya ehi vizvakarmaa pura etu prajaana dhiSNyaM panthaam anu te dizaamo bhadraM panthaam anu te dizaamaH zreyaH panthaam anu te dizaamaH svastyaM panthaam anu te dizaamaH // JZPad 40,12-14. tvaam agne maniiSiNaH // (RV 3.10.1a) ZankhZS 6.4.9 (agniSToma, praataranuvaaka, agni section in uSNih). tvaam agne maanuSiiH // (RV 5.8.3a) ZankhZS 3.5.3 (praayazcitta when the fire comes in contact with the fire of the village, yaajyaa to agni vivici). tvaam agne maanuSiir iiDate vizaH // (RV 5.8.3a) AB 7.6.3 (praayazcitta of the agnihotra, when his fires come in contact with one another, yaajyaa to agni vivici). (TS 3.3.11.f) BaudhZS 2.14 [57,7-8] (agnyaadheya, brahmaudana). BodhGZS 2.8.4 (upanayana of raajanya and vaizya). HirGZS 1.4.14 [48,4] (upanayana of raajanya and vaizya). tvaam agne samidhaanaM yaviSTha devaa duutaM cakrire havyavaaham / urujrayasaM ghRtayonim aahutaM tveSaM cakSur dadhire codayanvati // (TB 1.2.1.11) ApZS 5.6.3 (agnyaadheya, brahmaudana, samidaadhaana). HirZS 3.2.56 [303,1-2] (agnyaadheya, brahmaudana, samidaadhaana). tvaam arjunauSadhiinaaM payo brahmaaNa id viduH / taasaaM tvaa madhyaad aadade carubhyo api dhaatave // AgnGS 3.8.3 [164,22-23]. tvaam azoka haraabhiiSTa madhumaasasamudbhava / pibaami zokasaMtapto maam azokaM sadaa kuru // bRhaddharma puraaNa 1.16.4 (azokaaSTamiivrata). garuDa puraaNa 1.133.2 (azokaaSTamiivrata). (See tvam azoka ... .) tvaam ahaM zaraNaM gataH / caturdazyaaM niraahaaraH samyag abhyarcya zaMkaram / suvarNavRSabhaM dattvaa bhokSyaami ca pare 'hani // matsya puraaNa 95.6c-7 (zivacaturdaziivrata, saMkalpa) tvaam ahaM dadmi kalyaaNi priiyataam aryamaa svayam / paalaya tvaM jagat kRtsnaM yato 'si dharmasaMbhavaa // naarada puraaNa 1.116.41cd-42ab (zubhasaptamiivrata, puujaa of kapilaa). tvaam id dhi havaamahe // (TS 2.4.14.g) BaudhZS 13.29 [139.8-9] (kaamyeSTi, sarvapRSThaa, yaajyaa of indra raathaMtara); BaudhZS 13.29 [139.10] (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra baarhata). JZPad 56,4; 57,7. tvaam id dhi havaamahe saataa vaajasya kaaravaH / tvaaM vRtreSv indra satpatiM naras tvaaM k (MS 2.13.9 [158,18-159,1](a-d) om // ManZS 5.2.3.11 (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra baarhata). tvaam u te dadhire havyavaaham // (TS 3.1.4.m) ApZS 7.20.2 (niruuDhapazubandha, vapaahoma). tvaam uddharaamy uurdhvanetraam // agni puraaNa 298.18cd. tvaam ekam aadyaM puruSaM puraatanaM naaraayaNaM vizvasRjaM yajaamahe / tvam eva yajno vihito vidheyas tvam aatmanaatman pratigRhNiiSva havyam // BodhGZS 2.13.36 (viSNupratiSThaa). HirGZS 1.7.11 [109,14-15] (viSNupratiSThaa). tvaam ekam aadyaM puruSaM puraatanaM rudraM zivaM vizvasRjaM yajaamahe / tvam eva yajno vihito vidheyas tvam aatmanaatman pratigRhNiiSva havyam // BodhGZS 2.16.39 (rudrapratiSThaa). HirGZS 1.7.12 [112,3-4] (rudrapratiSThaa). tviSyai tvaa dyumnaaya tvendraaya tvaa bhuutya tvaa // (TA 4.2.1) ApZS 15.11.1 (pravargya) tve raayaH // (TS 1.2.5.f(b)) TS 6.1.8.5 (treatment of the seventh footprint of the somakrayaNii). BaudhZS 6.13 [170,4] (agniSToma, treatment of the seventh footprint of the somakrayaNii). ApZS 10.23.3 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). tve vasuuni purvaNiika hotaH // (RV 6.5.2) ZankhZS 3.5.10 (praayazcitta when the house burns, yaajyaa to agni kSamavat). tveSas te dhuuma RNvati // GautPS 1.3.16 (pitRmedha). tveSas te dhuumaH // AVPZ 1.36.2 (nakSatrakalpa). tve suputra zavasa // (TS 1.4.46.c(a) (kaamyeSTi, prajaakaama)) BaudhZS 13.7 [123,14-15] (kaamyeSTi, prajaakaama). daMSTrayaa praharaNenemaaM dizaM vidizaM ca sarvakalikaluSam azubhaM prazamayoM namaH svaahaa // AVPZ 36.1.7 (ucchuSmakalpa). daMSTroddhRtakSitibhRte trayiimuurttimate namaH / mahaayajnavaraayaaya zeSabhogaaGkazaayine // agni puraaNa 31.12 (apaamaarjanastotra). dakSakratubhyaam // (TS 3.2.3.f(a)) BaudhZS 14.8 [165,14] (aupaanuvaakya, agniSToma, grahaavekSaNa, maitraavaruNagraha). dakSakratubhyaaM me // (TS 3.2.3.f(a)) ApZS 12.18.20e (agniSToma, grahaavekSaNa, maitraavaruNagraha). dakSaM tarpayaami // AVPZ 43.3.21 (tarpaNavidhi). dakSiNata eta // ApZS 3.4.2 (darzapuurNamaasa, anvaahaarya, the yajamaana orders the priests sitting to the north of the aahavaniiya). dakSiNam // KhadGS 4.4.11 (madhuparka). dakSiNaM paadam agre 'tihara dehaliM maadhiSThaaH // VaikhGS 3.5 [39,2-3] (vivaaha). dakSiNaM paadam avanenija idam aham asmin kule brahmavarcasaM dadhaami // KathGS 24.10 (madhuparka). dakSiNaM paadam avanenije // GobhGS 4.10.10 (madhuparka). dakSiNaM paadam avanenije 'smin raaSTre zriyam aavezayaami // JZPad 11,20-21. dakSiNasadbhya upahartavai // ApZS 3.4.1 (darzapuurNamaasa, anvaahaarya, the adhvaryu orders the yajamaana). (saMpraiSa) dakSiNasyermasya saptamaM padaM joSayadhvam // BaudhZS 6.12 [169,15] (agniSToma, treatment of the seventh footprint of the somakrayaNii). dakSiNahastasthaa aapaH // AVPZ 41.1.3 (saMdhyopaasana). dakSiNaaH // BodhGZS 1.10.10 (puNyaahavaacana). dakSiNaaH paantu // HirGZS 1.3.4 [22,22] (puNyaahavaacana). dakSiNaan nayaami // AVPZ 45.2.12 (agnihotrahomavidhi). dakSiNaapratigrahaiH. AgnGS 3.7.3 [157,9] (pitRmedha of an anaahitaatni and a strii). dakSiNaayaaM tu sarvatra bahudeyaM tathaastu naH // skanda puraaNa 7.1.206.75ab (zraaddha). dakSiNaavataam // VaikhGS 1.6 [8,7] (puNyaaha). dakSiNaavartazankhasthaM saduurvaapuSpacandanam / puutaM yuktaM tiirthatoyai raadhe 'rghyaM pratigRhyataam // brahmavaivarta puraaNa 2.55.27 (raadhaapuujaapaddhati). dakSiNaasahitaa dhenuH kalpitaajyamayii zubhaa / etaaM mamopakaaraaya gRhaaNa tvaM dvijottama // bhaviSya puraaNa 4.154.11 (ghRtadhenudaana). dakSiNe maanase snaanaM karomi pitRtRptaye / gayaayaam aagataH svargaM yaantu me pitaro 'khilaaH // agni puraaNa 115.17cd-18ab (gayaayaatraavidhi). dakSiNe maanase snaanaM karomy aatmavizuddhaye / suuryalokaadisaMsiddhisiddhaye pitRmuktaye // vaayu puraaNa 2.49.10 (gayaazraaddha). vaayu puraaNa (A) 111.9cd-10ab (gayaazraaddha). daNDam aavaahayiSyaami sarvavaahanapuujitam / ehi daNDa mahaabhaaga sarvasattvavinaazana // viSNudharmottara puraaNa 3.105.27 (pratiSThaa). daNDaz ca pingalaz caiva mRtyukaalaav ubhau tathaa / vaalakhilyaas tathaa sarve bhavantu vijayaaya te // viSNudharmottara puraaNa 2.22.104 (raajaabhiSeka). daNDahastaH kRSNavarNo dharmaadhyakSo mahaabalaH / pretaadhipataye nityaM yamaraajaaya te namaH // JZPad 29,3-4; 51,3-5. daNDahastaaya kRSNaaya mahiSottamavaahine / suuryaputraaya devaaya dharmaraajaaya vai namaH // bhaviSya puraaNa 1.136.55 (pratiSThaavidhi). daNDaan daatavai // AgnGS 2.7.11 [119,15] (saMnyaasavidhi). daNDena praharaNenemaaM dizaM vidizaM ca sarvakalikaluSam azubhaM prazamayoM namaH svaahaa // AVPZ 36.1.7 (ucchuSmakalpa). dattaM zraaddhaM ca pitRRNaam akSayyam astu // AzvGPZ 2.18 [165,16] (piNDapitRyajna/zraaddha). dattaM zraaddhaM devaanaam akSayyam astu // AzvGPZ 2.18 [165,15] (piNDapitRyajna/zraaddha). dadaani // KathGS 15.4 (vivaaha, brahmadeyaayaaH pradaanavidhi). dadaami // ManGS 1.8.6 (vivaaha, brahmadeyaa). BodhGZS 2.6.5 (putrapratigrahakalpa). HirGZS 1.3.16 [35,12] (putrapratigrahakalpa). dadaami dharmaraajaaya tena priiNaatu yamaH // skanda puraaNa 2.7.20.88ab (vaizaakhamaasavrata). dadaami viSNave tubhyaM viSNulokajigiiSayaa // skanda puraaNa 2.7.20.91ab (vaizaakhamaasavrata). dadaamiity agnir vadati // AgnGS 1.5.1 [25,13] (vivaaha). dadaami pratiigRhNaami // ManGS 1.8.6 (vivaaha, dialogue between the giver and the receiver of the bride in the braahma way of the kanyaadaana). dadaamy ahaM pavitraarthaM jagataam aadikaarakam / idam aacamanaM deva tad gRhaaNa surezvara // padma puraaNa 7.22.118 (ekaadaziivrata). dadirhi // (AV 5.13.1a) KauzS 29.1 (viSabhaiSajya). dadbhyaH svaahaa // VaikhGS 6.2 [90,11] (praayazcitta, when the saMgamana is not done for sixteen days). dadbhyaH svaahaa hanuubhyaaM svaahaa // VaikhGS 4.10 [63,1] (pratiSThaavidhi, angahoma). dadhanve vaa yad iim anu // (TS 3.3.3.z) ApZS 12.8.9 (agniSToma, aMzugraha). dadhanve vaa yad iim anu vocad brahmaNi veru tat /13 pari vizvaani kaavyaa nemiz cakram ivaabhavat // (TS 3.3.3.z) BaudhZS 14.12 [174,13-14] (adaabhyagraha and aMzugraha). dadhikraavNa. AVPZ 38.2.2d (brahmakuurca); agni puraaNa 175.26b (brahmakuurca); varaaha puraaNa 105.5e (dadhidhenudaana); matsya puraaNa 267.5d; 7c (devasnapanavidhi); HirGZS 1.5.1 [50,4] (goprasavazaanti); viSNudharmottara puraaNa 2.44.8d (gozaanti, praazana of dadhi); ziva puraaNa 1.20.20c (paarthivalingapuujaavidhi); HirGZS 1.7.14 [113,26] (pancagavyavidhi); HirGZS 1.7.9 [105,4] (praasaadavaastupuujaavidhi); bhaviSya puraaNa 1.135.32b (pratiSThaavidhi); viSNudharmottara puraaNa 3.99 [363a,2] (pratiSThaa, pancagavya, etc.); viSNudharmottara puraaNa 3.100 [363a,15] (pratiSThaa, arcaazauca); viSNudharmottara puraaNa 3.111 [373a,6] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.113 [373b,17] (pratiSThaa, madhuparka). BodhGZS 5.3.10 (Rtuzaanti); HirGZS 1.3.11 [32,20] (Rtuzaanti); BodhGZS 1.23.9d (raajaabhiSeka); BodhGZS 2.16.7 (rudrapratiSThaa); HirGZS 1.7.12 [110,3] (rudrapratiSThaa); bhaviSya puraaNa 2.2.20.239a (taDaagaadividhi); skanda puraaNa 7.1.17.88c (suuryapuujaa); BodhGZS 2.13.6 (viSNupratiSThaa); HirGZS 1.7.11 [107,17] (viSNupratiSThaa). dadhikraavNaH // KathGS 41.10 (upanayana). AgnGS 2.7.7 [114,10] (brahmakuurca). BodhGZS 2.20.7 (pancagavyavidhi). garuDa puraaNa 1.48.49a (pratiSThaa). viSNudharmottara puraaNa 2.90.6a (collection of vedic mantras, madhuparka). dadhikraavNo akaariSam // (TS 1.5.11.l) BharZS 14.19.6 (agniSToma, yajnapuccha, dadhidrapsabhakSaNa). ApZS 13.18.1b (agniSToma, dadhidrapsabhakSaNa). dadhikraavNo akaariSam // (RV 4.39.6a) AzvZS 2.12.5 (pavitreSTi, puronuvaakyaa of dadhikraavan). AzvGPA 17 [250,1] (pavitreSTi, puronuvaakyaa of dadhikraavan). dadhikraavNo akaariSam // (TS 1.5.11.l(a)) BaudhZS 28.2 [346,17] (pavitreSTi, puronuvaakyaa of dadhikraavan). BharPZS 198 (pavitreSTi, puronuvaakyaa of dadhikraavan). dadhikraavNo akaariSam // (TS 1.5.11.l(a)) ApZS 6.16.6 (agnyupasthaana, after the evening agnihotra, the eighth mantra); ApZS 6.22.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). dadhikraavNo akaariSam // (TS 1.5.11.l(a)) BharPS 2.7.7 (yamayajna, they go back to the earlier place). BodhGZS 1.21.16 (yamayajna, they go back to the earlier place). HirGZS 1.6.5 [78,19-20] (yamayajna). dadhikraavNo akaariSaM (jiSNor azvasya vaajinaH / surabhi no mukhaa karat pra Na aayuuMSi taariSat) // (RV 4.39.6) ZankhGS 1.17.1 (vivaaha, the bride and bridegroom drink dadhi). dadhikraavNo akaariSaM jiSNor azvasya vaajinaH surabhi no mukhaa karat pra Na aayuuMSi taariSat // JZPad 19,20-21; 34,19-20; 35,1-2. dadhikraavNo 'kaariSam // AgnGS 2.6.8 [104,17-18] (samdhyopaasana). dadhikSiiraguDaannaadipuupalaDDukakhaNDakaan / gRhaaNa rukmiNiinaatha sanaathaM kuru maaM prabho // kalki puraaNa 3.17.32 (rukmiNiivrata). dadhigharmasya yaja // BaudhZS 8.3 [237,13-14] (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR orders the hotR to recite the yaajyaa). ApZS 13.4.1 (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR orders the hotR to recite the yaajyaa). dadhizankhatuSaaraabhaM kSiirodaarNavasaMbhavam / namaami zazinaM bhaktyaa zaMbhor mukuTabhuuSaNam // BodhGZS 1.17.26 (navagrahapuujaa). HirGZS 1.6.1 [72,26-27] (navagrahapuujaa). dadhnaa caiva mayaa deva snapanaM kriyate 'dhunaa / gRhaaNa ca mayaa dattaM suprasanno bhavaadya vai // skanda puraaNa 1.1.17.119 (lingapuujaa). dantaan yaje svaahaa // AgnGS 1.5.2 [27,5] (vivaaha). dabdhir asi // (TS 1.6.2.s(a)) ApZS 4.9.13 (darzapuurNamaasa, yaajamaana, pradhaanahoma, anumantraNa of upaaMzuyaaja). dabdhir asy adabdho bhuuyaasam amuM dabheyam // (TS 1.6.2.s) BaudhZS 3.18 [90,7] (darzapuurNamaasa, yaajamaana, upaaMzuyaaja). daridro mameyam aSTakaa // VaikhGS 4.4 [58,12] (aSTakaa). daridro 'haM mahaapaapii vadan // naarada puraaNa 1.28.80cd (zraaddha). darpaNavaasinyai namaH // matsya puraaNa 62.13c (anantatRtiiyaavrata, angapuujaa, mukha). darpavinaazinyai namaH // padma puraaNa 1.22.75c (anantatRtiiyaavrata, angapuujaa, mukha). darbhaaNaaM stambam aahara pitRNaam oSadhiiM priyaam / anv asyai muulaM jiivaad anukaaNDam atho phalam // AgnGS 3.8.3 [165,4-6]. darvyaadisthena no teSaaM saMbandho dRzyate yataH / yaz ca zuukaravad bhunkte yaz ca paaNitale dvijaH / na tad aznanti pitaro yaH savaacaM samaznute // skanda puraaNa 7.1.206.40 (zraaddha). darzanasparzanaabhyavazraavasmaraNena ca syaam ahaM sarvasattvaanaaM sarvavyaadhicikitsaka / tad yathaa / oM kaTe vikaTe kaTa vikaTa kaTaMkaTe bhagavati vijaye svaahaa // susiddhikara suutra 2 [Giebel's tr., p. 131] darzaaya te pratidarzaaya svaahaa // ZankhZS 4.18.7 (zuulagava). darzena yakSe // VaikhZS 3.1 [32,9] (darzapuurNamaasa, yaajamaana, upavasatha, saMkalpa). davidyutatyaa rucaa // JB 2.9 [157,26-27](mahaavrata). dazarcebhyaH svaahaa // AVPZ 46.10.7 (uttamapaTala). dazavRkSa munca // (AV 2.9.1) AVPZ 32.7 (takmanaazanagaNa). dazasvasti. BodhGZS 3.3.1 (durgaakalpa). dazahotR, try to find it in CARD121. dazahotR. AgnGS 2.7.2 [108,20] (aupaasanaagni); AgnGS 3.4.1 [135,17]; [135,23]. BodhGZS 5.6.10 (pancamiizraaddha). HirGZS 1.8.6 [121,21] (kuuSmaaNDahoma). dazaaMzahomaarthe gaNezaagnaye aavaahayaami // skanda puraaNa 1.2.61.57. dazaakSaraa taaM rakSasva taaM gopaayasva taaM te paridadaami / tasyaaM tvaam aadabhan pitaro devataa prajaapatis tvaa saadayatu / tayaa devatayaangirasvad dhurvaa siida // AgnGS 3.8.2 [164,12-14] (loSTaciti). dazaangaM guggulughRtayuktaM dhuupaM gRhaaNa vai / sa dhuupadhuupitaM maaM tvaM kuru dhuupita satpate // agni puraaNa 175.53 (mantra collection of the puujaa). dazaangaM guggulaM dhuupaM sarvasaugandhyakaarakam / sarvapaapakSayakaraM tvaM gRhaaNa mayaarpitam // gaNeza puraaNa 1.49.45 (paarthivapuujaa of gaNeza). daakSaayaNyaH sarvayonyaH sayonyaH sahasrazo vizvaruupaa viruupaaH / sasuunavaH sapatayaH sayuuthyaa aayuSe No ghRtam idaM juSantaaM svaahaa // AgnGS 2.5.3 [81,1-2] (aayuSyacaru). daakSaayaNyas sarvayonyas sayonyas sahasrazo vizvaruupaa viruupaaH / sasuunavas sapatayas sayuuthyaa ihaayuSe No ghRtam idaM juSantaaM svaahaa // BodhGS 3.7.18 (aayuSyacaru. sahasrahoma, the fifth mantra). daaDimaM madhuraM nimbujambvaamrapanasaadikam / draakSaarambhaaphalaM pakvaM karkandhuuH khaarjuraM phalam / naarikelaM ca naaringam aanjiraM jambiraM tathaa / urvaarukaM ca deveza phalaany etaani gRhyataam // gaNeza puraaNa 1.49.54cd-56ab (paarthivapuujaa of gaNeza). daataaro no 'bhivardhantaaM vedaaH saMtatir eva ca / zraddhaa ca no maa vyagamad bahu deyaM ca no 'stv iti // AVPZ 44.4.10 (zraaddha). ParGSPZ [457,3-4] (zraaddha). viSNu smRti 73.28 (zraaddha). manu smRti 3.259. yaajnavalkya smRti 1.246 (zraaddha). agni puraaNa 117.25cd-26ab (zraaddha); agni puraaNa 163.19 (zraaddha). bhaviSya puraaNa 1.185.28 (zraaddha). garuDa puraaNa 1.218.28d (zraaddha). kuurma puraaNa 2.22.75 (zraaddha). matsya puraaNa 16.49cd-50ab (zraaddha). padma puraaNa 1.9.113 (zraaddha). viSNudharmottara puraaNa 1.140.42cd-43ab (zraaddha). antyakarma-zraaddhaprakaaza [317,29-30] (paarvaNazraaddha). daataaro no 'bhivardhantaaM vedaaH saMtatir eva ca / zraddhaa ca no maa vyagamad bahu dheyaM ca no 'stv iti // 2.18 [165,22-23] (zraaddha). daataaro no 'bhivardhantaam // brahma puraaNa 219.88a (zraaddha). matsya puraaNa 17.54c (zraaddha). naarada puraaNa 1.28.73c (zraaddha). saura puraaNa 19.30a (zraaddha). daanenaanena devezaH priiyataaM me sadaazivaH // agni puraaNa 79.31cd (pavitraaropaNa, braahmaNapuujana). daa no agne zatinaH // (TS 2.2.12.v) BaudhZS 13.25 [136,5-6] (kaamyeSTi, pazukaama, aSTaakapaala to agni daatR, yaajyaa). daamodara jagannaatha tvanmayaM vizvam eva hi / tvadaadhaaram idaM sarvaM tvaM dharmaH sarvabhaavanaH / tvatprasaadaad vrataM ciirNaM susaMpuurNaM tad astu me // skanda puraaNa 2.2.39.76 (paaraNa of caaturmaasyavrata). daamodara jagannaatha sarvakaaraNakaaraNa / traahi maaM kRpayaa deva zaaraNaagatavatsala // bRhannaaradiiya puraaNa 16.74. daamodara jagannaatha sarvakaaraNakaaraNa / traahi maaM kRpayaa deva zaaraNaagatapaalaka // naarada puraaNa 1.17.83. daamodara namas te 'stu traahi maaM bhavasaagaraat / brahmasuutraM mayaa dattaM gRhaaNa puruSottama // padma puraaNa 6.25.19 (tulasiitriraatravrata). daamodara namas te 'stu sarvapaapavinaazana / kaarttikasya vrataM kartum anujnaaM daatum arhasi / nirvighnaM kuru deveza aamaasaM puruSottama // skanda puraaNa 2.4.3.3cd-4. daamodaraH pradaataa ca gRhiitaa ca vRSadhvajaH / pradiiyate jagannaathaN priiyataaM me jagadguruH // skanda puraaNa 2.2.39.77 (paaraNa of caaturmaasyavrata). daamodaraaya nabhasi tulaayaaM lolayaa saha / pradiipaM te prayacchaami namo 'nantaaya vedhase // skanda puraaNa 2.4.7.106cd-107ab (vyomadiipadaana). daamodaraaya vizvaaya vizvaruupadharaaya ca / namas kRtvaa pradaasyaami vyomadiipaM haripriyam // skanda puraaNa 2.4.7.89ab-cd (vyomadiipadaana). daamodarezvaramukhaamaravRndasevya zriivaasudeva puruSottama maadhava // padma puraaNa 7.15.78ab (viSNunaamasmaraNa). daarusaaravikaaraM ca hemaadinirmitaM ca vaa / devaadhaaraM puNyadaM ca mayaa tubhyaM niveditam // deviibhaagavata puraaNa 9.26.57 (saavitriipuujaavrata, aasana). daarau daaraav agniH // ZB 12.4.3.1 (praayazcitta, when the aahavaniiya goes out after the first offering of the agnihotra, he offers in the nearest span). daavadaahe mRtaa ye ca siMhavyaaghrahataaz ca ye / daMSTribhiH zRngibhir vaapi tebhyaH piNDaM dadaamy aham // naarada puraaNa 2.45.42 (gayaamaahaatmya). vaayu puraaNa 2.48.38 (gayaazraaddha). vaayu puraaNa (A) 110.39 (gayaazraaddha). digdhenavaz catasraz tvaaM suraabhiz ca tathaa nRpa / abhiSincantu sarvaabhir gobhiH saardhaM narezvara // viSNudharmottara puraaNa 2.22.105 (raajaabhiSeka). digbhyaH svaahaa // ZB 14.9.3.6 (BAU 6.3.6) (a rite for a mahatkaama*). digbhyo namo digbhyas svaahaa // BodhGPbhS 2.1.22 (pazubandha). digvasanaa vikRtamukhaa phetkaaroddaamapuuritadizaughaa / jayati vikaraaladehaa kSemaMkarii raudrabhaavasthaa /15/ bhaviSya puraaNa 4.61.15 (vratakathaa of dhvajanavamiivrata, stotra of kSemaMkarii by gods) digvaasibhyo digiizebhyo bhuutamaatRgaNebhya u / rudrebhyaH kSetrapaadibhyo namaH svaahaa balis tv ayam / diGnaagaadyaiz ca puurvaadau kSetraaya caagnaye baliH // agni puraaNa 78.58cd-59 (pavitraaropaNa, bali to various beings in the zivaagni). diteH putraaNaam // (AV 7.7.1a) KauzS 59.18 (he awakes the brahmacaarin who still sleeps at sunrise). dina ehi (?) // bhaviSya puraaNa 2.2.14.33d (agnikarmavidhi). dinam aavaahayiSyaami samastadhvaantanaazakam / dina ziighraM tvam abhyehi darzitaakhilamaNDala // viSNudharmottara puraaNa 3.105.21 (pratiSThaa). divaM gaccha tato no vRSTim eraya // (TS 1.1.13.h) BaudhZS 1.19 [29,5-6] (darzapuurNamaasa, prastarapraharaNa, he raises the prastara thrown into the aahavaniiya). divaM gaccha suvaH pata // (TS 1.4.43.d(a)) ApZS 13.5.7 (agniSToma, dakSiNaa, daakSiNa homa, he takes up a piece of gold). divaM te dhuumo gachatu svar jyotiH pRthiviiM bhasmanaapRNa svaahaa // (VS 6.21.n) ZB 3.7.1.32 (agniSToma, agniiSomiiyapazu, yuupa, concluding remarks, he throws a yuupazakala into the fire instead of yuupa). divaM te dhuumo gachatv antarikSaM jyotiH pRthiviiM bhasma svaahaa // (MS 1.2.14 [24,6-7]) MS 3.9.4 [120,2-3] (agniSToma, agniiSomiiyapazu, yuupa, svaru is offered). divam agreNa maa lekhiiH // (TS 1.3.5.g(a)) ApZS 7.2.7 (niruuDhapazubandha, yuupacchedana, he causes the tree to fall down toward the east or the north or the north-east). divam agreNa maa lekhiir antariksam madhyena maa hiMsiiH // (TS 1.3.5.g(a,b)) TS 6.3.3.3 (agniiSomiiyapazu, yuupa, cutting down of the tree). divam agreNa maa hiMsiir antarikSaM madhyena pRthivyaaH saMbhava bhraajaM gacha // (MS 1.2.14 [23,8]) MS 3.9.3 [116,3-4] (agniSomiiyapazu, yuupa, cutting down of the tree, he causes the tree to fall toward the east). divam agreNottabhaanaantariksaM madhyenaa15pRNa pRthiviim upareNa dRMha // (MS 1.2.14 [23,14-15]) MS 3.9.3 [117,15-16] (agniSomiiyapazu, yuupa, erection of the yuupa, he erects the yuupa). divaH pRthivyaaH pary antarikSaad vaataat pazubhyo adhy oSadhiibhyaH / yatra yatra jaatavedaH saMbabhuuva tato no agne juSamaaNa ehi // (TB 1.2.1.22) ApZS 5.13.4 (agnyaadheya, setting of the aahavaniiya, he takes up the fire). divaH zilpam avatataM pRthivyaaH kakubhiH zritaM tena vayaM sahasravalzena sapatnaM naazayaamasi svaahaa // TB 3.3.2.1 (darzapuurNamaasa, sruksaMmaarjanapraharaNa: he throws the sruksaMmaarjanas into the fire). BaudhZS 1.12 [17,2-4] (darzapuurNamaasa, sruksaMmaarjanapraharaNa: he throws the veda broom with which he wiped the spoons into the gaarhapatya). BharZS 2.5.1-2 (darzapuurNamaasa, sruksaMmaarjanapraharaNa: he throws the tips of the veda broom with which he wipes vessels and throws them into the fire on which he heats the vessels or on the utkara). ApZS 2.5.1 (darzapuurNamaasa, sruksaMmaarjanapraharaNa: he throws the veda broom with which he wiped the spoons into the fire with which he heats the spoons or throws it down on the utkara). divaH suunur asi // (VS 6.6.b) ZB 3.7.1.22 (agniSToma, agniiSomiiyapazu, yuupa, he binds the yuupa, he inserts a yuupazakala in it). ApZS 7.11.9 (niruuDhapazubandha, yuupaavasthaapana, he takes the svaru). VaikhZS 10.9 [108,17] (niruuDhapazubandha, yuupaavasthaapana, he takes the svaru). diva skambhanir asi prati tvaadityaas tvag vettu // (TS 1.1.6.c) BaudhZS 1.7 [10,10] (darzapuurNamaasa, peSaNa, he places a zamyaa on the kRSNaajina). divas tvaa viiryeNa pRthivyai mahimnaantarikSasya poSeNa pazuunaaM tejasaa sarvapazum aadadhe // (TB 1.2.1.18-19) ApZS 5.12.2 (agnyaadheya, setting up of the gaarhapatya, he sets up the gaarhapatya); ApZS 5.13.8 (agnyaadheya, setting of the aahavaniiya, the aagniidhra sets up the dakSiNaagni). divas tvaa loke saadayaami // AgnGS 3.8.3 [165,16] (loSTaciti). divas pari // (TS 4.2.2.a(a)) ApZS 16.11.6 (agnicayana, ukhaa, he worships the fire in the ukhaa every day in the afternoon). divas pRthivyaaH // (AV 6.125.2a) KauzS 10.24 (medhaajanana). AVPZ 18b.15.1 (snaana on the vaizaakhii paurNamaasii); AVPZ 32.28 (varcasyagaNa). divas pRSTham asi maa maa saMtaapsiiH // ZankhZS 6.12.12 (agniSToma, dhiSNya upasthaana, those who enter the sadas touch the upper part of the entrance). divaakara karomiiha snaanaM dakSiNamaanase /78/ brahmahatyaadipaapaughaghaatanaaya vimuktaye // naarada puraaNa 2.45.78cd-79ab (gayaamaahaatmya). divaakara jagannaatha prabhaakara namo 'stu te / paripuurNaM kuruSvedaM maaghasnaanaM mamaacyuta // naarada puraaNa 2.31.25 (maaghasnaana). divaakara namas te 'stu trayiimaya namo 'stu te // bhaviSya puraaNa 4.123.31cd (nityasnaanavidhi). divaakara namas te 'stu prabhaakara namo 'stu te // matsya puraaNa 102.31ab (snaanavidhi). divaakaraM diiptasahasrarazmiM tejomayaM jagataH karmasaakSiNam / mitraM bhaanuM suuryam aadiM grahaaNaaM raviM sadaa zaraNam ahaM prapadye // BodhGZS 1.17.6 (navagrahapuujaa). HirGZS 1.6.1 [71,1-2] (navagrahapuujaa). divaacaaribhyaH // AgnGS 1.7.2 [42,3] (vaizvadeva). divaacaaribhyo vizvebhyo devebhyaH // 1.12 [146,16-17]. divaa cit tamaH kRNvanti // (TS 2.4.8.b(a)) BaudhZS 13.39 [147,5-6] (kaariiriiSTi). divaa cit tamaH kRNvanti parjanyenodavaahena / pRthiviiM yady undanti // (TS 2.4.8.b) aa yaM naraH sudaanavo dadaazuSe divaH kozam acucyavuH / viparjanyaaH sRjanti rodasii anu dhanvanaa yanti vRSTayaH // (TS 2.4.8.c) AgnGS 2.5.10 [90,1-3] (vRSTikaama). divaanizaM supradiipto ratnasaaravinirmitaH / punardhvaantanaazabiijaM diipo 'yaM pratigRhyataam // brahmavaivarta puraaNa 4.26.70 (ekaadaziivrata). divi jaataa apsu jaataaH // AgnGS 3.4.3 [137,10] (pitRmedha, cremation). BaudhPS 3.4 [27,3] (pitRmedha, cremation). divi te janma paramam antarikSe tava naabhiH pRthivyaam adhi yonir it // (MS 2.7.2 [75,1-2]) MS 3.1.3 [3,12-13] (agnicayana, ukhaa, going to the clay). divi bhuvy antarikSe ca pRSThataH paarzvato 'grataH / rakSaaM karotu bhagavaan bahuruupo janaarddanaH // agni puraaNa 31.40 (apaamaarjanastotra). divi zilpam avatatam // ManZS 1.3.5.25 (darzapuurNamaasa, anupraharaNa of barhis). divi zilpam avatataM pRthivyaaH kakubhiH zritam / tena sahasrakaaNDena dviSantaM taapayaamasi / dviSantas tapyantaaM bahu // ManZS 1.2.5.8 (darzapuurNamaasa, sruksaMmaarjanapraharaNa: he looses the bundle of darbha grass used as saMmaarjana, sprinkles water on them and puts them on the fire). divi zilpam avatataM pRthivyaaH kakSibhiH zritam / tena sahasrakaaNDena dviSantaM taapayaamasi / dviSantas tapyataaM ca // viSNudharmottara puraaNa 1.92.39ab-40ac (grahanakSatrapuujaa). divi zrayasva // VaikhGS 2.14 [32,9] (samaavartana). dive tvaa // (TS 1.1.11.d(a)) ApZS 2.8.1 (darzapuurNamaasa, prokSaNa of the tip of the barhis); ApZS 3.6.4 (darzapuurNamaasa, prastarapraharaNa, he anoints the tip of the prastara in the juhuu). VaikhGS 1.10 [11,11] (prakRti of the gRhya ritual, prokSaNa). dive tvaa // (TS 1.3.1.d(a)) ApZS 11.9.12 (agniSToma, sadas, audumbarii, he sprinkles the tip of the audumbarii). dive tvaantarikSaaya tvaa pRthivyai tvaa // (TS 1.1.11.d) BaudhZS 1.13 [19,17-18] (darzapuurNamaasa, prokSaNa of the barhis). TB 3.8.7.3 (azvamedha, preparatory acts of the horse, he recites it after prokSaNa). (VS 6.1.e) ZB 3.7.1.5 (agniSToma, agniiSomiiyapazu, digging of the hole of the yuupa, he sprinkles water on the yuupa). dive svaahaa // ZB 14.9.3.6 (BAU 6.3.6) (a rite for a mahatkaama*). (AV 5.9.1) AVPZ 32.5 (vaastugaNa); AVPZ 32.7 (takmanaazanagaNa). divo nu maam // (AV 6.124.1a) KauzS 46.23 (adbhutazaanti, when raindrops fall on the head when it is fine). divo no vRSTiM maruto rariidhvam // (TS 3.1.11.bb(a)) BaudhZS 13.39 [147,10-11] (kaariiriiSTi). divo bhaago 'si // ApZS 3.3.11 (darzapuurNamaasa, caturdhaakaraNa, the brahman eats his poriton). HirZS 2.3 [211,29] (darzapuurNamaasa, caturdhaakaraNa, the brahman eats his portion). VaikhZS 7.2 [70,2-3] (darzapuurNamaasa, caturdhaakaraNa, the aagniidhra eats his portion); VaikhZS 7.3 [70,7] (darzapuurNamaasa, caturdhaakaraNa, the brahman eats his portion). divo bhaago 'sy agner aagniidhram asy agneH zaamitram asy agnes tvaasyena praaznaami namas te astu maa maa hiMsiiH // HirZS 2.3 [211,19-20] (darzapuurNamaasa, caturdhaakaraNa, the aagniidhra eats his portion). divo rukmaH // (KS 10.13 [142,14-15]a) KathGS 37.2 (aadityadarzana). divo rukma urucakSaa ud eti duure arthas taraNir bhraajamaanaH / nuunaM janaaH suuryeNa prasuutaa aayann arthaani kRNavann apaaMsi // (TB 2.8.7.3) ApZS 16.12.1 (agnicayana, ukhaa, the ukhya fire is maintained for one year, if he wishes that it may stop raining). divo vaa viSNo // (TS 1.2.13.h(a)) ApZS 11.7.3 (agniSToma, havirdhaana, he fixes the right havirdhaana cart to stand on a stake(?)). divo vaa viSNo // (TS 1.2.13.h(a)) ApZS 20.4.5 (azvamedha, preparatory acts of horse, the third offering on the footprint of the horse). BodhGZS 2.14.6 (mahaapuruSaparicaryaavidhi). HirGZS 1.2.9 [13,18] (mahaapuruSaparicaryaavidhi). divo vaa viSNav uta vaa pRthivyaaH // (TS 1.2.13.h). TS 6.2.9.3 (agniSToma, havirdhaana, he strikes in the post of the southern havirdhaana). divo viSNo // (MS 1.2.9 [19,6-7](a)) ManZS 9.2.1.28 (azvamedha, preparatory acts of the horse, the third offering on the three footprints of the horse after the prokSaNa). divyaM siddhaannamaamaannaM piSTakaM paayasaadikam / miSTaannaM laDDukaphalaM naivedyaM gRhyataaM zive // brahmavaivarta puraaNa 2.64.74 (durgaapuujaa, SoDaza upacaaras, naivedya). divy ankSva // ApZS 3.6.2 (darzapuurNamaasa, prastarapraharaNa, he anoints the prastara in the juhuu). divyaM citramRtuuyaa kalpayantam Rtuunaam ugraM bhramayann udeti / tadaadityaH pratarann etu sarva aapa imaaM lokaan anusaM caranti // oSadhiibhiH saMvidaanaav indraagnii tvaabhi rakSataam / Rtena satyavaakena tena sarvaM tamo jahi // aadityaaha svaahaa // KauzS 99.2 (suuryagraha). divyaM citram // zaantikalpa (1913) 15.8 (grahapuujaa, mantra of raahu). divyaM nabho gacchatu yat svaahaa // (TB 3.7.5.10) BaudhZS 1.21 [33,8] (darzapuurNamaasa, anupraharaNa of barhis). divyantarikSabhuumiSThaaH pitaro baandhavaadayaH / asaMskRtamRtaa ye ca tebhyaH piNDaM dadaamy aham // naarada puraaNa 2.45.51 (gayaamaahaatmya). divyantarikSabhuumiSThaaH pitaro baandhavaadayaH / mRtaa asaMskRtaa ye ca tebhyaH piNDaM dadaamy aham // vaayu puraaNa 2.48.48 (gayaazraaddha). vaayu puraaNa (A) 110.49 (gayaazraaddha). divyantarikSabhuumisthapitaro baandhavaadayaH / mRtaaz caasaMskRtaa ye ca teSaaM piNDo 'stu muktaye // skanda puraaNa 7.1.336.48 (zraaddha in gayaa). divyamuurtir jagaccakSur dvaadazaatmaa divaakaraH / kapilaasahito devo mama muktiM prayacchatu // skanda puraaNa 7.1.343.26 (kapilaaSaSThiivrata). divyaratnavizeSaM ca saandradhvaantanivaarakam / supavitraM pradiipaM ca gRhyataaM paramezvari // brahmavaivarta puraaNa 2.64.79 (durgaapuujaa, SoDaza upacaaras, diipa). divyaratnasamaayuktaa vahnibhaanusamaprabhaaH / gaatraaNi zobhayiSyanti alaMkaalaas tu maadhava // naarada puraaNa 2.57.35cd-36ab (viSNupuujaa* on the seashore). divyaruupa namas tubhyaM sudhaakara jagatpate / zuklapakSe tathaa kRSNe triyaamaayaaM vidur budhaaH // padma puraaNa 1.80.20 (navagrahapuujaa). divyaa adhvaryava upahuutaa upahuutaa9 manuSyaaH // BaudhZS 1.18 [27,9-10] (darzapuurNamaasa, iDaabhakSaNa). divyaa gaNaa bahuruupaaH puraaNaa aayuzchido naH pramathantu viiraan / tebhyo juhomi bahudhaa ghRtena maa naH prajaaM ririSo mota viiraan svaahaa // BodhGS 3.7.19 (aayuSyacaru, sahasrahoma, the sixth mantra). divyaa gaNaa bahuruupaaH puraaNaa aayuzchido naH pramanthantu viiraan / tebhyo juhomi bahudhaa ghRtena maa naH prajaaM riiriSo mota viiraan svaahaa // AgnGS 2.5.3 [81,3-5] (aayuSyacaru). divyaanaaM sarpaaNaam adhipataye svaahaa divyebhyaH sarvebhyaH svaahaa // KausGS 4.2.2 (zravaNaakarma). ghRtena maa samukSata // (MS 4.2.5 [27,3](b)) ManZS 1.4.2.10 (darzapuurNamaasa, yaajamaana, iDopahvaana). divyaanaaM sarpaaNaam adhipatir aacchaadayataam divyaaH sarpaa aacchaadayantaam // ZankhGS 4.15.10 (zravaNaakarma). divyaanaaM sarpaaNaam adhipatir aa badhniitaam divyaaH sarpaa aa badhnantaam // ZankhGS 4.15.9 (zravaNaakarma). divyaantarikSabhuumiSThaaH pitaro baandhavaadayaH / pretaadiruupaa muktaaH syuH piNDair dattair mayaakhilaaH // agni puraaNa 116.14 (gayaayaatraavidhi). divyaantarikSabhaumasthaan devaan saMtarpayaamy aham // agni puraaNa 115.12cd (gayaayaatraavidhi). divyaantarikSebhyo namaH // HirGZS 1.7.10 [106,4] (gRhavaastupuujaavidhi). divyenaanena vapuSaa ciram jiiva sukhii bhava // matsya puraaNa 275.23ab. divyo gandharvaH // (AV 2.2.1) KauzS 8.24 (maatRnaama). AVPZ 32.4 (maatRnaama), AVPZ 20.3.2 (dhuurtakalpa, gandha). divyo 'si suparNo 'ntarikSaan maa paahi // BodhGPbhS 1.13.53 (samaavartana). dizaH pradizaH // (TS 1.3.10.m(a)) ApZS 7.25.10 (niruuDhapazubandha, dizaaM pratiijyaa). dizaH pradiza aadizo vidiza uddizas, svaahaa // (TS 1.3.10.m) HirZS 4.5 [439,17-19] (niruuDhapazubandha, dizaaM pratiijyaa). BodhGPbhS 2.1.22 (pazubandha). dizaH pradiza aadizo vidiza uddizo digbhyaH svaahaa // (V 6.19.b-g) ZB 3.8.3.35 (agniiSomiiyapazu, dizaaM pratiijyaa). diza pradiza aadizo vidiza uddizaH, svaahaa digbhyo, namo digbhyaH, svaahaa // (TS 1.3.10.m-o) BaudhZS 4.9 [124,5-6] (niruuDhapazubandha, dizaaM pratiijyaa). dizaH priiNantu // VaikhGS 1.2 [3,8-9] (snaanavidhi). dizaM tarpayaami // AVPZ 43.2.47 (tarpaNavidhi). dizam aavaahayiSyaami varadaaM puurvadakSiNaam / vahnipriye samabhyehi varade puurvadakSiNe // viSNudharmottara puraaNa 3.104.101 (pratiSThaa). dizam aavaahayiSyaami vaaruNiiM varadaaM sadaa / aagaccha pazcime devi varade varuNapriye // viSNudharmottara puraaNa 3.104.104 (pratiSThaa). dizam aavaahayiSyaami zubhaaM dakSiNapazcimaam / ehi tvaM nairRte devi satataM bhuutivarthini // viSNudharmottara puraaNa 3.104.103 (pratiSThaa). dizam aavaahayiSyaami zubhaaM praaguttaraam aham / ehi tvaM subhage devi satataM zivapaalite // viSNudharmottara puraaNa 3.104.108 (pratiSThaa). dizam aavaahayiSyaami saumyaaM dhanadapaalitaam / uttare tvam samabhyehisarvadharmaphalaprade // viSNudharmottara puraaNa 3.104.107 (pratiSThaa). dizas tv aavaahayiSyaami praagaadyaaH sumanoharaaH / aagacchantu dizaH sarvaaH sarvabhuutasukhaavahaaH // viSNudharmottara puraaNa 3.103.46cd-47ab (pratiSThaa). dizaaM kLptir asi // (TB 3.7.5.7-8a) VaikhZS 7.2 [69,18] (darzapuurNamaasa, caturdhaakaraNa, the yajamaana moves four portions to the four directions). dizaaM kLptir asi / dizo me kalpantaaM kalpantaaM me dizo daiviiz ca maanuSiiz ca / ahoraatre me kalpetaam / ardhamaasaa me kalpantaam / maasaa me kalpantaam / Rtavo me kalpantaam / saMvatsaro me kalpataam / kRptir asi kalpataaM me // (TB 3.7.5.7-8) BharZS 4.16.2 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he touches the puroDaaza put on the barhis before caturdhaakaraNa). ApZS 4.10.9 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he touches the puroDaaza put on the barhis). dizaaM tvaa loke saadayaami // (TA 6.7.3.p) AgnGS 3.8.3 [165,16-17] (loSTaciti). dizaam ekapuNDariikam asy ahaM manuSyaaNaam ekapuNDariikaM bhuuyaasam // ZB 14.9.3.14 (BAU 6.3.14) (a rite for a mahatkaama*). dizaaM patiin namasyaami sarvakaamaphalapradaan / kurvantu saphalaM karma kurvantu satataM zubham // BodhGZS 4.18.7 [372,8-9] (ankuraarpaNavidhi). HirGZS 1.3.7 [26,3-4] (ankuraarpaNavidhi). dizo jinva // BharZS 3.18.3 (darzapuurNamaasa, brahmatva, praazitrapraazana, he pours down the water filled in the vessel after washing it towards the east). ApZS 3.20.4 (brahmatva, praazitrapraazana, he pours away from himself water filled in the vessel after washing it). HirZS 2.8 [260,20] (darzapuurNamaasa, brahmatva, praazitrapraazana, he washes the vessel, fills it with water and pours down the water toward outside). dizo hotraazaMsinyas taa me hotraazaMnyo hotraazaMsinyo yuuyaM me hotraazaMsinyaH stha // ManZS 2.1.1.4 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of twelve hotRkas). diikSaa tapo manaso maatarizvaa bRhaspatir vaaco asyaaH sa yoniH / vedaaMsi vidyaa mayi santu caaravo 'gniiSomaa yazo asmaasu dhattam // ApZS 6.23.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). BharGS 2.20 [55,1-4] (samaavartana, aahutis when he adorns himself). diikSaasi tanuur asi taaM tvaaM zivaaM syonaaM paridhiSiiya // ApZS 10.6.6 (agniSToma, diikSaa, apsudiikSaa, snaana, he puts on linen clothes, the second mantra). diikSaasi tapaso yonis tapo 'si brahmaNo yonir brahmaasi kSatrasya yoniH kSatram asy Rtasya yonir Rtam asi bhuur aarabhe zraddhaaM manasaa diikSaaM tapasaa vizvasya bhuvanasyaadhipatniiM sarve kaamaa yajamaanasya santu // (TB 3.7.7.1-2) ApZS 10.6.5 (agniSToma, diikSaa, apsudiikSaa, snaana, he receive linen clothes). diikSita amukazarmaa yajate, amukazarmaNaH putro yajate, amukadevidaayaaH putro yajate, amukazarmaNaH pautro yajate, amukadevidaayaaH pautro yajate, amukazarmaNo naptaa yajate, amukadevidaayaa naptaa yajate, amukazarmaNaH pitaa yajate, amukadevidaayaaH pitaa yajate, amukazarmaNH pitaamaho yajate, amukadevidaayaaH pitaamaho yajate, amukazarmaNaH prapitaamaho yajate, amukadevidaayaaH prapitaamaho yajate, janiSyamaaNaanaaM pitaa pitaamahaH prapitaamaho yajate. Caland-Henry, 1906, L'agniSToma, p. 119 (agniSToma, agniiSomiiyapazu, subrahmaNyaa, pitaaputriiyaa subrahmaNyaa, a text which is inserted after 'gautama bruvaaNa'). diipaM viziSTaM paramaM sarvauSadhivijRmbhitam / gRhaaNa paramezaana mama zaantyartham eva ca // skanda puraaNa 1.1.17.131 (lingapuujaa). diipaM hi paramaM zaMbho ghRtaprajvalitaM mayaa / dattaM gRhaaNa deveza mama jnaanaprado bhava // skanda puraaNa 1.1.17.130 (lingapuujaa). diipadiiptamahaadiipaM diipadiiptida sarvadaa / mayaa dattaM gRhaaNa tvaM kuru cordhvagatiM ca maam // agni puraaNa 183.9cd-10ab (kRSNaaSTamiivrata). diipam uurdhvazikhaM diiptaM gRhaaNaakhilabhaasakam / diipamuurte prakaazaaDhyaM sarvadordhvagatiM kuru // agni puraaNa 175.54 (mantra collection of the puujaa). diipas tamaughanaazaaya diipaH kaantiM prayacchati /50/ tasmaad diipapradaanena priiyataaM me janaardanaH // skanda puraaNa 6.239.50cd-51ab (caaturmaasyavrata, puruSasuukta used in the SoDaza-upacaara, diipa by the twelfth Rc). diipas tamo naazayati diipaH kaantiM prayacchati / tasmaad diipapradaanena priiyataaM me janaardanaH // padma puraaNa 6.30.16. diipaavaliM mayaa dattaaM gRhaaNa paramezvara / aaraartikapradaanena mama tejaHprado bhava // skanda puraaNa 1.1.17.132 (lingapuujaa). diipolkaaya namaH // bhaviSya puraaNa 1.29.13c (gaNapatikalpa, diipamantra). diiyamaanaaM prapazyanti te yaanti paramaaM gatim / yatra kSiiravahaa nadyaH payaHpaayasadardamaaH / munayo RSayaH siddhaas tatra gacchanti dhenudaaH // varaaha puraaNa 101.15 (guDadhenudaana). diiyase dharmatattvajnair maanuSaaNaaM vizodhanam / stutas tandula satyena dharmatas traatum arhasi // skanda puraaNa 1.2.44.78 (zapatha). diirgham aayur astu // HirGZS 1.3.4 [22,20] (puNyaahavaacana). diirgham aayur astu me patir edhantaaM jnaatayo mama svaahaa // AgnGS 1.5.4 [30,17-31,1] (vivaaha). diirgham aayuH zreyaH zaantiH puSTis tuSTiz caastu // HirGZS 1.3.4 [22,23] (puNyaahavaacana). diirgham aayuH sadaarogyaM kozavRddhir balonnatiH / mamaastu nityam aanandaH prasaadaat tava zaMkara /68/ zatravaH saMkSayaM yaantu prasiidantu mama grahaaH / nazyantu sadyavo raaSTre janaaH santu niraapadaH /69/ durbhikSamaariisaMtaapaaH zamaM yaantu mahiitale / sarvasasyasamRddhiz ca bhuuyaat sukhamayaa dizaH /70/ skanda puraaNa 3.3.7.68-70 (pradoSapuujaavidhi). diirghamukhi durhaNu maa sma dakSiNato vadaH / yadi dakSiNato vadaad dviSantaM me 'vabaadhaasai // BodhGS 4.2.10 (praayazcitta, adbhutazaanti). diirghaa naagaas tathaa nadyo viSNos triiNi padaani ca / evam eSaaM pramaaNena diirgham aayur avaapnuyaam // skanda puraaNa 7.1.206.71 (zraaddha). diirghaam anu prasitim aayuSe dhaam // (TS 1.1.6.i) BaudhZS 1.7 [10,18] (darzapuurNamaasa, peSaNa, he throws ground grains in the kRSNaajina). diirghaayutvaaya // skanda puraaNa 7.1.17.95d (suuryapuujaa). diirghaayutvaaya varcase // BodhGS 1.8.8 (naapitakarma, baliharaNa of fishes to a baka). diirghaayur astu baalo 'yaM jiivatputraa ca bhaaminii / aadityaz candramaaH saardhaM grahanakSatramaNDalaiH /26/ sazakraa lokapaalaa vai brahmaviSNumahezvaraaH / te te caanye ca devaughaaH sadaa paantu kumaarakam /27/ mitraH zanir vaa hutabhug ye ca baalagrahaaH kvacit / piiDaaM kurvantu baalasya maa maatur janakasya vai // matsya puraaNa 68.26-28 (saptamiisnapanavrata). diirghaayur astu baalo 'yaM jiivaputraa ca bhaavinii / aadityacandramaasaardhaM grahanakSatramaNDalam /26/ zakraH salokapaalo vai brahmaa viSNur mahezvaraH / ete caanye ca vai devaaH sadaa paantu kumaarakam /27/ maazanirmaasahutabhun maa ca baalagrahaa kvacit / piiDaaM kurvantu baalasya maa maatRjanakasya vai // bhaviSya puraaNa 4.52.26-28 (saptamiisnapanavrata). diirghaayur astu baalo 'yaM yaavad varSazataM sukhii / yat kiMcid asya duritaM tat kSiptaM vaDavaanale // matsya puraaNa 68.32cd-33ab (saptamiisnapanavrata). diirghaayur astu baalo 'yaM yaavad varSazataM sukhii / yat kincid asya duritaM tat kSiptaM vaDavaamukhe // bhaviSya puraaNa 4.52.32 (saptamiisnapanavrata). diirghaayuSTvaa? agni puraaNa 58.25d (pratiSThaa). diirghaayuSTvaaya // garuDa puraaNa 1.48.88a (pratiSThaa). diirgho rayiH pRthubudhnas sabhaavaan // KS 32.6 [25,15] (yaajamaana). duHkhito 'haM virakto 'haM bhraSTo 'haM samayojjhitaH / gRhNantu devataaH kSipraM mayaa dattaaM svakaaM tanum // kubjikaamata tantra 23.142. dundubhe tvaM sapatnaanaaM ghoSaad dhRdayakaMpana / bhava bhuumipa sainyaanaaM tathaa vijayavardhanaH // bhaviSya puraaNa 4.138.69 (durgaapuujaa, raajacihnapuujaa). dundubhe tvaM sapatnaanaaM ghoSaad dhRdayakaMpanaH / tava bhuumipasainyaanaaM tathaa vijayavardhanaH // viSNudharmottara puraaNa 2.160.30 (niiraajana). dundubhe tvaM sapatnaanaaM ghoSaad dhRdayakampanaH / bhava bhuumipasainyaanaam yathaa vijayavardhanaH // agni puraaNa 269.35 (niiraajana). dundubhau me kaasikaa // BaudhZS 2.5 [40,8] (vinidhi). durgatiM samanupraapya abhizaapaadinaa hataaH / teSaam uddharaNaarthaaya imaM piNDaM dadaamy aham // naarada puraaNa 2.45.47 (gayaamaahaatmya). durgame dustare kaarye bhavaduHkhavinaaziniim / puujayaami sadaa bhaktyaa durgaaM durgaarttinaaziniim // HCV I,905,13-14. durgaa. AgnGS 3.9.2 [168,16]; BaudhPS 2.7 [14,4] (pitRmedha, the wife is menstruating when a yajamaana is dying). durgaa kaatyaayanii devii varadaa vindhyavaasinii / nizumbhazumbhamathanii mahiSaasuraghaatinii / umaa kSamaavatii maataa sankarasyaardhakaayikaa / prasiidatu sadaa me 'stu yac ca no vaanchitaM hRdi // devii puraaNa 31.7cd-9ab (rathayaatraa). durgaa traayati bhaktaM yaa sadaa durgaartinaazinii / durjneyaa sarvadevaanaaM taaM durgaaM puujayaamy aham // deviibhaagavata puraaNa 3.26.60 (navaraatravrata, kumaariipuujana). durgaapaancaalyau priityetaam // HirGZS 1.3.4 [23,8] (puNyaahavaacana). durgaaya umaaruupaaya striilingaaya sutejase / vasu azvinaruupaaya sarvaahaaraaya vai namaH // devii puraaNa 26.33 (vasor dhaaraa). durge ihaagaccha iha tiSTha // JZPad 50,9. durge durgarakSaNi // agni puraaNa 138.14. durge durgaartihe devi sarvadurgatinaazini / traahi maaM sarvadurgeSu durge 'haM zaraNaM gataH // skanda puraaNa 7.1.83.48 (durgaapuujaa, arghya). durge durge ihaagaccha sarvaiH parikaraiH saha / puujaabhaagaM gRhaaNemaM makhaM rakSa namo 'stu te // kaalikaa puraaNa 65.31cd-32ab (zaaradaapuujaa). durge durge rakSiNi svaahaa // garuDa puraaNa 1.133.6a (durgaapuujaa). (cf. oM durge durgarakSaNi svaahaa). (see durgaatantra in CARD122) durge zive 'bhaye maaye naaraayaNi sanaatani / jaye me mangalaM dehi namas te sarvamangale // brahmavaivarta puraaNa 4.27.17. durdarzanaa mahaakaayaa pingaakSii bhairavasvaraa / lambodarii zankukarNii zakunii te prasiidatu // suzrutasaMhitaa, uttaratantra, 30.11. durdarzanaa sudurgandhaa karaalaa meghakaalikaa / bhinnagaaraazrayaa devii daarakaM paatu puutanaa // suzrutasaMhitaa, uttaratantra, 32.11. durbuddhibaadhajanitaM naazayitvaa ca me budhaH / saukhyaM ca saumanasyaM ca karotu zazinandanaH // bhaviSya puraaNa 4.54.53 (budhaaSTamiivrata, godaana). durmitraas tasmai bhuuyaasuH // BodhGZS 5.4.2 (mRttikaasnaana). durmitraas tasmai bhuuyaasur yo 'smaan dveSTi yaM ca vayaM dviSmaH // (TS 1.4.45.g(b)) BaudhZS 2.5 [41,5-6] (vinidhi, the performer throws water), BaudhZS 4.7 [121,1] (niruuDhapazubandha, maarjana after the vapaahoma). AgnGS 2.6.2 [95,3] (snaanavidhi); HirGZS 1.2.7 [11,20] (snaanavidhi); HirGZS 1.2.8 [12,23-24] (mRttikaasnaana). durmitriya // agni puraaNa 64.10b (taDaagaadividhi). durmitriyaaH // ParGSPZ [410,25]. durmitriyaas tasmai santu // matsya puraaNa 93.152a (grahazaanti). durmitryaas tasmai santu yo 'smaan dveSTi yaM ca vayaM dviSmaH // 1.10 [145,29-30]. duryodhano manyumayo mahaadrumaH skandhaH karNaH zakunis tasya zaakhaaH / duHzaasanaH puSpaphale samRddhe muulaM raajaa dhRtaraaSTro 'maniiSii // yudhiSThiro dharmamayo mahaadrumaH skandho 'rjuno bhiimaseno 'sya zaakhaa / maadriisutau puSpaphale samRddhe muulaM kRSNo brahma ca braahmaNaaz ca // (mbh 1.1.65-66) antyakarma-zraaddhaprakaaza [312,913-16] (paarvaNazraaddha). duzcaritinn avakiirNin // LatyZS 4.3.10 (mahaavrata, a puMzcalii syas to a brahmacaarin). duSkiirtau me vyRddhiH // BaudhZS 2.5 [39,5] (vinidhi). duSvapnyaM kaama // (AV 9.2.3) AVPZ 32.8 (duHsvapnanaazanagaNa). dussvapne paapasvapne ca yad bhayaM svapnaazanaM yad amedhyadarzane / agnir yaviSThyaH praNudatu tad bhayam zaM naH prajaabhyaH zam u naH pazubhyas svaahaa // BodhGS 3.5.14 (vaastuzamana). duutaM vaH // (RV 4.8.1a) ZankhZS 6.4.1 (agniSToma, praataranuvaaka, agni section in gaayatrii). duuraad iheva // (RV 8.5.1a) ZankhZS 6.6.2 (agniSToma, praataranuvaaka, azvin section in gaayatrii). duure suto c' eva brahaa ca rukkho dese Thito bhuutanivaasaruupo / tasmaa namassaami imaM palaasaM ye c' ettha bhuuta te ca dhanassa hetuu // jaataka 3.24, verse 2 (Arbman, 1922, rudra, p. 177). duurehetir amRdayo mRtyur gandharvas tasya prajaa apsaraso bhiiruvo naama // VaikhGS 1.18 [17,14-15] (prakRti of the gRhya ritual, raaSTrabhRt). duurvaakSataM zuklapuSyaM svacchatoyasamanvitam / candanaagurukastuuriisahitaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.27 (kRSNajanmaaSTamii). duurvaacandanagandhaaDhyam arghyaM yuktaM prayatnataH / gRhaaNa rukmiNiinaatha prasannasya mama prabho // kalki puraaNa 3.17.26. duurvaaNaaM stambam aaharaitaaM priyatamaaM mama / imaaM dizaM manuSyaaNaaM bhuuyiSThaanuvirohatu // AgnGS 3.8.3 [165,1-2] (supplementary rules to the pitRmedha). duurvaamantreNa. bhaviSya puraaNa 2.3.15.5c (tulasiipratiSThaa); bhaviSya puraaNa 2.3.16.5c (setubandhana), bhaviSya puraaNa 2.3.17.11b (gopracaarapratiSThaa). duuSyaad u zirasi //? viSNudharmottara puraaNa [373b,11] (madhuparka). duuSyaa duuSir asi // (AV 2.11.1) AVPZ 4.4.9 (piSTaraatryaaH kalpa); AVPZ 17.2.16 (niiraajana); AVPZ 32.2 (KRtyaagaNa). duuSyaa duuSya? // viSNudharmottara puraaNa 3.98 [362b,10] (pratiSThaa, maNDapa). duuSyaad duuSya? // viSNudharmottara puraaNa 2.159.30a (niiraajana). dRMha gaaH // VaikhZS 10.18 [117,7] (niruuDahapazubandha, avadaana). dRMha gaa dRMha gopatiM maa vo yajnapatii riSat // ManZS 1.1.3.33 (darzapuurNamaasa, saaMnaayyadohana, he removes the kumbhii from the fire). dRMha gaa dRMha gopatiM maa vo yajnapatii riSat // BharZS 1.14.2 (darzapuurNamaasa, saaMnaayyadohana, he takes the kumbhii from the fire). ApZS 1.13.11 (darzapuurNamaasa, saaMnaayyadohana, he takes the kumbhii from the fire). dRMhantaaM duryaa dyaavaapRthivyor // (TS 1.1.4.q) BaudhZS 1.4 [8,9-10] (darzapuurNamaasa, havirnirvapaNa). ApZS 1.18.4 (darzapuurNamaasa, havirnirvapaNa, he dismounts from the cart). dRMhasva maa hvaaH // (TS 1.1.3.e) TB 3.2.3.2 (darzapuurNamaasa, saaMnaayyadohana). dRMhasva maa hvaaH // (TS 1.1.3.e) BaudhZS 1.3 [4,9] (darzapuurNamaasa, saaMnaayyadohana). dRMhasva maa hvaaH // (TS 1.1.4.h) BaudhZS 1.4 [7,6] (darzapuurNamaasa, havirnirvapaNa). dRDhe sthaH zithire // (TS 3.2.4.g) HirZS 8.5 [860,8; 10] (agniSToma, prasarpaNa to the sadas, upasthaana of the two adhiSavaNaphalakas, or he looks at the sky and the earth). dRDhe sthaH zithire samiicii // (TS 3.2.4.g) ApZS 12.20.4 (agniSToma, prasarpaNa to the sadas, upasthaana of dvyaavaapRthivii). VaikhZS 15.23 [204,3] (agniSToma, prasarpaNa to the sadas, upasthaana of dvyaavaapRthivii or adhiSavaNaphalake). dRDhe sthaH zithire samaacii maaMhasas paatam // (TS 3.2.4.g) BaudhZS 7.10 [215,14] (agniSToma, prasarpaNa to the sadas, the yajamaana recites it facing towards the east). BharZS 13.20.26 (agniSToma, prasarpaNa to the sadas, upasthaana of dvyaavaapRthivii). dRter iva te // KausGS 2.3.11 (upanayana). dRSadupalaabhyaam // AgnGS 1.7.2 [42,2] (vaizvadeva). dRSTaadRSTasvaruupe ca tayor biijaphalaprade / sarvaanirvacaniiye ca mahaamaaye namo 'stu te // brahmavaivarta puraaNa 4.27.180 (gauriivrata, stotra of durgaa by siitaa). dRSTvaa ca naazayet paapaM spRSTvaa lakSmiiM prapadyate / pradakSiNe bhaved aayuH sadaazvattha namo 'stu te // padma puraaNa 1.58.15 (vRkSaaropaNa). dRzaano rukmaH // (TS 4.1.10.l(a)) ApZS 16.10.9 (agnicayana, ukhaa, he attaches a rukma to the ukhaa held in the zikya). devaRSiiMs tarpayaami // AgnGS 2.6.3 [97,12] (tarpaNa) devaM vibodhayiSyaami vaasudevam ajaM vibhum / anaadimadhyaparyantaM mahaabalaparaakramam /2/ anantaM sarvagaM naathaM mahadbhyo 'pi matattaram / suukSmaatisuukSmaM duurasthaM saMnikarSagataM tathaa /3/ naaraayaNaM mRdukaraM devaM zaarngadhanurdharam // viSNudharmottara puraaNa 3.107.2-4. devakiinandana zriiza hare saMsaarasaagaraat / durvRttaaMs traayase viSNo ye smaranti sakRt-sakRt // garuDa puraaNa 1.131.18 (kRSNaaSTamiivrata). devakRtam // VaikhGS 3.3 [37,13] (vivaaha). devakRtaM braahmaNaM kalpamaanaM tena hanmi yoniSadaH pizaacaan / kravyaado mRtyuun adharaan paadayaami diirgham aayus tava jiivantu putraaH svaahaa // HirGS 1.6.19.7 (vivaaha, the sixth of the six aajya offerings). devakRtasya // VaikhGS 1.4 [6,13] (brahmayajna); VaikhGS 2.10 [28,4] (vedavrata). devakRtasyainaso 'vayajanam asi // (TS 3.2.5.w(a)) BharZS 14.19.2 (agniSToma, zaakalahoma). devakRtasyainaso 'vayajanam asi svaahaa / pitRkRtasyainaso 'vayajanam asi svaahaa / manuSyakRtasyainaso 'vayajanam asi svaahaa / aatmakRtasyainaso 'vayajanam asi svaahaa / enasa enaso 'vayajanam asi svaahaa / AzvZS 6.12.3 (atiraatra, haariyojanagraha, zaakalahoma). devakRtasyainaso 'vayajanam asi manuSyakrtasyainaso 'vayajanam asi pitRkRtasyainaso 'vayajanam asy (TS 3.2.5.w) aatmakRtasyainaso 'vayajanam asy (VS 8.13.d) anyakRtasyainaso 'vayajanam asy (cf. TAA 10.59) enasa enaso 'vayajanam asi (VS 8.13.e) // ApZS 13.17.9 (agniSToma, zaakalahoma). devakRtasyainaso 'vayajanam asi manuSyakRtasyainaso 'vayajanam asi pitRkRtasyainaso 'vayajanam asy (TS 3.2.5.w) aatmakRtasyainaso 'vayajanam asi (VS 8.13.d) parakRtasyainaso 'vayajanam asy (?), enasa enaso 'vayajana3m asi (VS 8.13.e) yac caaham eno vidvaaMz cakaara yac caavidvaaMs tasyainaso 'vayajanam asi (VS 8.13.f) // HirZS 9.4 [936,1-5] (agniSToma, zaakalahoma). devakRtasyainaso 'vayajanam asi svaahaa / manuSyakRtasyainaso 'vayajanam asi svaahaa / pitRkRtasyainaso 'vayajanam asi svaahaa / aatmakRtasyainaso 'vayajanam asi svaahaa / anyakRtasyainaso 'vayajanam asi svaahaa / yad divaa ca naktam cainaz cakRma tasyaavayajanam asi svaahaa / yad vidvaaMsaz caavidvaaMsaz cainaz cakRma tasyaavayajanam asi svaahaa / yat svapantaz ca jaagrataz cainaz cakRma tasyaavayajanam asi svaahaa / enasa enaso 'vayajanam asi svaahaa // AgnGS 3.12.2 [183,5-11] (sarvapraayazcitta). deva kSiirasamudre 'smin vRtte candra ca puSkare / tatra tvaM satyayaa saardhaM satyeza bhava saMnidhau // bhaviSya puraaNa 4.146.40cf (aparaadhazatavrata). devagaayatryaa. linga puraaNa 2.48.29a (pratiSThaavidhi). devaMgamam asi // (TS 1.1.2.q) TB 3.2.2.9 (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of barhis indirectly on the ground). BaudhZS 1.2 [3,9] (darzapuurNamaasa, barhiraaharaNa, he puts the bundle indirectly on the ground). BharZS 1.4.20 (darzapuurNamaasa, barhiraaharaNa, he recites it on the bundle of barhis when it is placed down). ApZS 1.5.4 (darzapuurNamaasa, barhiraaharaNa, he places the barhis indirectly on the ground). HirZS 1.2 [87,19] (darzapuurNamaasa, barhiraaharaNa, he recites it on the bundle of barhis when it is placed on the vedi). VaikhZS 3.4 [35,15-36,1] (darzapuurNamaasa, barhiraaharaNa, he recites it on the bundle of barhis when it is placed on the vedi). devatantusamaayukte yajnavarNasamanvite / svarNavarNaprabhe deva vaasasii pratigRhyataam // naarada puraaNa 2.57.32cd-33ab (viSNupuujaa* on the seashore). devataa RSayaH sarve pizaacoragaraakSasaaH / ito gacchantu bhuutaani bahir bhuumiM karomy aham // deviibhaagavata puraaNa 11.2.13cd-14ab (zaucavidhi). devataa tapavasvaya aadimadhyaavasaana avyakta avyaya buddhyasva tava karmaNaaM saMhaarakartaa ca aagataM vijnaahi tava karmaNy avasthitam // varaaha puraaNa 117.5 (viSNupuujaavidhi). devataanaam RSiiNaaM ca guruM kaancanasaMnibham / suvandyaM triSu lokeSu praNamaami bRhaspatim // BodhGZS 1.17.40 (navagrahapuujaa). HirGZS 1.6.1 [74,7-8] (navagrahapuujaa). devataanaaM saMbhavas tvaM hi yoginaaM paramaa gatiH / jalazaayi jagadyone arghyaM me pratigRhyataam // varaaha puraaNa 172.75 (vaamanapuujaa). devataa bho anubruuhi // KausGS 2.4.9 (adhyayana). devataabhyaH // garuDa puraaNa 1.218.30c (zraaddha). devataabhyas tvaa devataabhir gRhNaami // (MS 1.4.4 [52,7-8]) MS 1.4.9 [57,18] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the ninth mantra). devataabhyaH pitRbhyaz ca // garuDa puraaNa 1.218.11c (zraaddha). devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svadhaayai svaahaayai nityam eva namo namaH // agni puraaNa 117.20 (zraaddha). skanda puraaNa 7.1.206.114 (zraaddha). mitaakSaraa on yaajnavalkya smRti 1.121 (gRhasthadharma, the verse contains the word zraaddha). devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svaahaayai svadhaayai nityam eva namo namaH // antyakarma-zraaddhaprakaaza [303,18], [311,38], [319,3-4] (paarvaNazraaddha). devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svaahaayai svadhaayai nityam eva bhavatv iha // viSNudharmottara puraaNa 1.140.69 (zraaddha). devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svadhaayai svaahaayai nityam eva bhavantu te // garuDa puraaNa 1.218.6cd (zraaddha). devataabhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svaahaayai svadhaayai nityam eva bhavantv iti // brahma puraaNa 220.143 (zraaddha) devataa vardhaya // HirZS 2.8 [258,26] (darzapuurNamaasa, brahmatva, general rule and standard formula of the prasava). devataas te 'nubraviimi // KausGS 2.4.11 (adhyayana). deva tvaSTar bhuuri te saM sam etu viSuruupaa yat salakSmaano bhavatha / devatraa yantam avase sakhaayo 'nu tvaa maataa pitaro madantu // (TS 1.3.10.d) BaudhZS 4.9 [123,10-12] (niruuDhapazubandha, avadaana, saMmarzana). (VS 6.20.b) ZB 3.8.3.37 (agniiSomiiyapazu, pazusaMmarzana) devadatta svaahaa // AzvGPZ 3.10 [170,26] (ekoddiSTa). devadattaatra snaahi // AzvGPZ 3.6 [169,2-3] (pitRmedha). devadattaaya svaahaa // AzvGPZ 3.11 [171,14] (sapiNDiikaraNa). devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo madano gaavo devamaatara eva ca / sarve mamaadhvare rakSaaM prakurvantu mudaanvitaaH // matsya puraaNa 274.53-54ab (tulaapuruSadaana). devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo manavo gaavo devamaatara eva ca / devapatnyo drumaa naagaa daityaaz caapsarasaaM gaNaaH / astraaNi sarvazastraaNi raajaano vaahanaani ca / auSadhaani ca ratnaani kaalasyaavayavaaz ca ye / saritaH saagaraaH zailaas tiirthaani jaladaa nadaah / ete tvaam abhiSincantu sarvakaamaarthasiddhaye // bhaviSya puraaNa 4.141.47cd-50 (navagrahaayutahomavidhi). devadaanavagandharvayakSaraakSasapannagaaH / RSayo manavo gaavo devamaatara eva ca / devapatnyo drumaa naagaa daityaaz caapsarasaangaNaaH / zastraaNi sarvazaastraaNi raajaano vaahanaani ca / auSadhaani ca ratnaani kaalasyaavayavaas tathaa / sthaanaani ca samastaani puNyaany aayatanaani aca / jiimuutaani ca sarvaaNi tadvikaaraaz ca ye tathaa / uktaani caapy anuktaani vijayaaya bhavantu te //viSNudharmottara puraaNa 2.22.135cd-140 (raajaabhiSeka). devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo manavo gaavo devamaatara eva ca / sarve mamaadhvare rakSaaM kurvantu ca mudaanvitaaH // JZPad 33,16-17. devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo manavo gaavo devamaatara eva ca / sarve mamaanvare rakSaaM prakurvantu mudaanvitaaH // bhaviSya puraaNa 4.175.64-65ab (tulaapuruSadaanavidhi). devadeva jagadruupa bhaktaanugrahavigraha / gRhaaNopaayanaM kRSNa sarvaabhiSTaprado bhava // bRhannaaradiiya puraaNa 16.94. devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo manavo devaa devamaatara eva ca /217/ devapatnyo drumaa naagaa daityaaz caapsarasaaM gaNaaH / astraaNi sarvazastraaNi raajaano vaahanaani ca /218/ auSadhaani ca ratnaani kaalsyaavayavaaz ca ye / saritaH saagaraaH zailaas tiirthaani jaladaa nadaaH /219/ ete tvaam abhiSincantu sarvakaamaarthasiddhaye // bhaviSya puraaNa 2.2.20.217-220ab (taDaagaadividhi). devadaanavagandharvaa yakSaraakSasapannagaaH / RSayo munayo gaavo devamaatara eva ca /55/ devapatnyo drumaa naagaa daityaaz caapsarasaaM gaNaaH / astraaNi sarvazastraaNi raajaano vaahanaani ca /56/ auSadhaani ca ratnaani kaalasyaavayavaaz ca ye / saritah saagaraah zailaas tiirthaani jaladaanadaaH / ete tvaam abhiSincantu sarvakaamaarthasiddhaye /57/ matsya puraaNa 93.55-57 (grahazaanti). devadeva jagannaatha kalpaanaaM parvartaka / parivRttam idaM sarvaM yena sthaavarajangamam / yadicchaaceSTitair eva jaagratsvapnasuSuptibhiH / jagaddhitaaya supto 'si saarzvena parvartaya / parivartanakaalo 'yaM jagataH paalanaaya te / tavaajnayaayaM zakro 'pi dhvaje tiSThan samutsukaH / draSTum tvatpaadakamalaM vimuncan jaladair jalam / mahiitalaM plaavayati prajaapaalanahetukam // skanda puraaNa 2.2.39.20-23 (paarzvaparyaayaNotsava). devadeva jagannaatha prasiida paramezvara / upaayanaM ca saMgRhya bhavaabhiiSTaphalapradaH // bRhannaaradiiya puraaNa 16.47 (dvaadaziivrata). devadeva jagannaatha prasiida paramezvara / upaayanaM ca saMgRhya mamaabhiiSTaprado bhava // naarada puraaNa 1.17.55cd-56ab (dvaadaziivrata). devadeva jagannaatha bhaktaanugrahavigraha / gRhaanopaayanaM kRSNa sarvaabhiiSTaprado bhava // naarada puraaNa 1.17.103 (dvaadaziivrata). devadeva jagannaatha zankhacakragadaadhara / arghaM gRhaaNa me deva kRpaaM kuru mamopari // padma puraaNa 6.83.30 (dolaamahotsavavrata). devadeva jagannaatha zankhacakragadaadhara / dehi deva mamaanujnaaM bhavattiirthaniSevaNe // quoted in smRtimuktaaphala (aahnika p. 389). Kane 2: 731 n. 1741. devadeva jagannaatha saMsaaraarNavataaraka / adyaarabhya vrataM deva yaavaj jyaiSThii ca sa tithiH / taavad vrataM kariSyaami priitaye tava kezava // skanda puraaNa 2.2.32.29 (jyeSThapancakavrata). devadeva jagannaatha sarvarogaartinazana / graheza lokanayana vikartana tamo 'paha // bhaviSya puraaNa 1.96.27 (jayaasaptamiivrata). devadeva tvam abhyehi pitaamaha surezvara / samastabhuvanaadhyakSa jagatkaaraNakaaraNa // viSNudharmottara puraaNa 3.106.55cd-56ab (pratiSThaa). devadeva namo 'stu te // saamba puraaNa 32.19b (pratiSThaavidhi). devadeva mahaadeva gaNeza tripuraantaka / pragRhyataaM balir deva mantrapuuto mayodyataH // naaTyazaastra 3.48. devadeva mahaadeva niilakaNTha namo 'stu te / kartum icchaamy ahaM deva zivaraatrivrataM tava /28/ tava prabhaavaad deveza nirvighnena bhaved iti / kaamaadyaah zatravo maaM vai piiDaaM kurvantu naiva hi /29/ ziva puraaNa 4.38.28-29 (zivaraatrivrata). saMkalpa. devadeva mahaadeva zaMbho ziva ziva / dhuurjaTe niilakaNTheza pinaakin zazizekhara / trizuulapaaNe vizvezvara rakSa rakSa // skanda puraaNa 4.3.90cd-91ab. devadeva mahaadeva zaraNaagatavatsala / vratenaanena deveza kRpaaM kuru mamopari // ziva puraaNa 4.39.19 (zivaraatrivrata, praarthanaa on the udyaapana day). devadeva mahaadeva zriikezava janaardana / subrahmaNya namas te 'stu puNyaraazivardhana / zokamohamahaapaapaan maam uddhara bhavaarNavaat / sukRtaM na kRtaM kiM cij janamakoTizatair api / tathaapi maaM mahaasvaamin maam uddhara bhavaarNavaat / vratenaanena deveza ye caanye mama puurvajaaH / viyoniM ca gataaz caanye paapamRtyuvazaM gataaH / ye bhaviSyanti ye 'tiitaaH pretalokaan samuddhara / zraaMto 'smy aham adhiinasyabhaktir avyabhicaariNii / dattam argham mayaa tubhyaM bhaktyaa gRha gadaadhara // padma puraaNa 6.35.56cd-61ab devadeva mahaabhaaga zriivatskRtalaanchana / mahaadeva namas te 'stu namas te vizvabhaavana / arghaM gRhaaNa bho deva muktiM me dehi sarvadaa // padma puraaNa 6.85.21cd-22ab. devadeva mahaabhaaga sarvalokapitaamaha / mantrapuutam imaM sarvaM pratigRhNiiSva me balim // naaTyazaastra 3.47. devadevasya mahataH paavakasya ca yaH sutaH / gangomookRttikaanaaM ca sa te zarma prayacchatu // suzrutasaMhitaa, uttaratantra, 28.13. devadeva hRSiikeza saMsaaraarNavataaraka / udakumbhapradaanena naya maaM paramaaM gatim // padma puraaNa 6.51.60. devadeveza sarveza sarvatiirthaahRtaM jalaM paadyaM gRhaaNa gaNapa gandhapuSpaakSatair yutam // gaNeza puraaNa 1.49.26 (paarthivapuujaa of gaNeza). devanaama mantra. garuDa puraaNa 1.48.84d (pratiSThaa). devapaatraM saMpannam // AzvGPZ 2.14 [162,13]. devapaarSadebhyo namaH // AzvGPZ 4.5 [177,26]. devapitRmanuSyaadayaH priiyantaam // AzvGPZ 4.9 [179,25-26]. devapitRmanuSyaaH priiyantaam // AzvGA 29 [263,5-6] (taDaagaadividhi). deva purazcara saghyaasam tvaa // (TA 4.3.3) BharZS 1.5.14 (darzapuurNamaasa, idhmasaMnahana, he conceals the knot from the east to the west). ApZS 1.6.2 (darzapuurNamaasa, idhmasaMnahana, he binds them). HirZS 1.2 [90,6] (darzapuurNamaasa, idhmasaMnahana, he binds them). deva purazcara saghyaasam tvaa // (TA 4.3.3) ApZS 15.5.4 (pravargya). deva pradyumna kaamaanaaM puuraka kaamaruupadhRk / kaamaaz ca saphalaaH santu kaamapaala namo 'stu te // skanda puraaNa 2.2.32.51 (jyeSThapancakavrata). devabarhiH // (TS 1.1.2.f(a)) VaikhZS 3.4 [34,18] (darzapuurNamaasa, barhizchedana, he puts the sickle on the second bundle of the darbha blades). devabarhir maa tvaanvaG maa tiryak // (TS 1.1.2.f) TB 3.2.2.5 (darzapuurNamaasa, barhizchedana). BaudhZS 1.2 [2,14] (darzapuurNamaasa, barhizchedana, he presses the bundle of darbha grass for the prastara with a sickle). BharZS 1.3.12 (darzapuurNamaasa, barhizchedana, he cuts the second bundle of the darbha blades for the prastara at a joint). ApZS 1.3.12 (darzapuurNamaasa, barhizchedana, he holds darbha blades together). HirZS 1.2 [82,25] (darzapuurNamaasa, barhizchedana, he puts a sickle on the darbha blades before cutting them). devabarhiH // (TS 1.1.2.i(a)) VaikhZS 3.4 [35.3] (darzapuurNamaasa, barhizchedana, he touches the stumps of grass). devabarhiH // BaudhZS 1.13 [20,4-5] (darzapuurNamaasa, barhiHstaraNa, he spreads a handful of barhis (after it TS 1.1.11.h is recited!). deva barhiz zatavalzaM viroha // (KS 1.2 [1,9-10]) KS 31.1 [2,1] (darzapuurNamaasa, barhizchedana). devabarhiH zatavalzaM viroha // (TS 1.1.2.i(a)) BaudhZS 1.2 [2,16] (darzapuurNamaasa, barhizchedana, he touches the stumps of darbha grass cut for the prastara). BharZS 1.4.1 (darzapuurNamaasa, barhizchedana, he touches the stumps of grass). ApZS 1.4.8 (darzapuurNamaasa, barhizchedana, he touches the stumps of grass). HirZS 1.2 [84,18] (darzapuurNamaasa, barhizchedana, he touches the stumps of grass). devabarhiH zatavalzaM viroha sahasravalzaa vi vayaM ruhema // (TS 1.1.2.i) TB 3.2.2.6 (darzapuurNamaasa, barhizchedana). devamantreNa. AzvGPZ 4.6 [178,5] (pratiSThaavidhi). devam aavaahayaami // AgnGS 2.4.10 [72,3] (devataaraadhana of viSNu); AgnGS 3.11.4 [179,8] (naaraayaNabali). devam aavaahayiSyaami kaapiliiM tanum aazritam / tejonidhaanam ajitaM saagaraatmajavaaDavam // viSNudharmottara puraaNa 3.106.43 (pratiSThaa). devam aavaahayiSyaami tathaa naaraayaNaM prabhum / naaraayaNa samabhyehi sarvapaapaharaavyaya // viSNudharmottara puraaNa 3.106.95cd-96ab (pratiSThaa). devam aavaahayiSyaami dattaatreyaM taponvitam / dattaatreya tvam abhyehi vedoddharaNatatpara // viSNudharmottara puraaNa 3.106.98cd-99ab (pratiSThaa). devam aavaahayiSyaami nirRtiM viiravanditam / ehi deva viruupaakSa mahaabala sadaazraya // viSNudharmottara puraaNa 3.104.83cd-84ab (pratiSThaa). devam aavaahayiSyaami nRvaraahaM mahaabalam / bhinnaanjanacayazyaama liiloddhRtavasuMdhara // viSNudharmottara puraaNa 3.106.45 (pratiSThaa). devam aavaahayiSyaami nRsiMhaM jnaanaruupiNam / daMSTraakaraalavadanam alaatam asitekSaNam /38/ sahasrayamasakrodhaM sahasrendraparaakramam / sahasradhanadanaM sphiitaM manaso 'py atiziighragam / 39/ vidyujjihvaM vyaaditaasyaM bhrukuTiikuTilaananam / vahnijvaalaavaliipunjadurniriikSyamukhazriyam /40/ viSNudharmottara puraaNa 3.106.38-40 (pratiSThaa). devam aavaahayiSyaami pradyumnam aparaajitam /17/ duurvaankuradalazyaamaM zazaankaaMzusamaambaram / kaamaM kaamapradaM zaantaM kamaniiyaM suzobhitam /18/ sarvamaanabhRtaaM devaM manoviSayagocaram // viSNudharmottara puraaNa 3.106.17cd-19ab (pratiSThaa). devam aavaahayiSyaami brahmaaNaM diiptatejasam / caturmukhaM caturbaahuM guNaadhiinaM guNottaram // viSNudharmottara puraaNa 3.106.54cd-55ab (pratiSThaa). devam aavaahayiSyaami bhogibhogazayaM prabhum / lakSmiisahaayaM varadaM lokasaakSiNam avyayam // viSNudharmottara puraaNa 3.106.82cd-83ab (pratiSThaa). devam aavaahayiSyaami bhogibhogaasanasthitam / bhojibhogaasanaasiina samaagaccha jagadguro // viSNudharmottara puraaNa 3.106.81cd-82ab (pratiSThaa). devam aavaahayiSyaami matsyaM salilagocaram / matsyadeva tvam abhyehi lokajiivadharaacyuta // viSNudharmottara puraaNa 3.106.90cd-91ab (pratiSThaa). devam aavaahayiSyaami varaahaM varadarpitam /47/ baalendulekhaadaMSTraagravibhaasitajagattraya / vismayotphullanayana bhuumiviikSitavigraha /48/ baalendutulyadaMSTraagraliiloddhRtavasuMdhara // viSNudharmottara puraaNa 3.106.47cd-49ab (pratiSThaa). devam aavaahayiSyaami viSNudevaM trivikramam / samastabhuvanaatiita paadaakraantajagattraya // viSNudharmottara puraaNa 3.106.84cd-85ab (pratiSThaa). devam aavaahayiSyaami striiruupaM dharmam iizvaram / striiruupadhaarinn abhyehi surasomapradaayaka // viSNudharmottara puraaNa 3.106.93cd-94ab (pratiSThaa). devam aavaahayiSyaami hariM hayazirodharam / zazaankazatasaMkaaza vedoddharaNanizcita // viSNudharmottara puraaNa 3.106.76cd-77ab (pratiSThaa). devaM prapadye varadaM prapadye skandaM prapadye ca kumaaram ugram / SaNNaaM sutaM kRttikaanaaM SaDaasyam agneH putraM saadhanaM gopathoktaiH // AVPZ 20.6.2 (dhuurtakalpa). devaM barhir vasuvane vasudheyasya vetu // (MS 4.10.3 [151,2] (hautra, caaturmaasya, vaizvadeva, anuyaaja, the first yaajyaa) (TB 3.5.9.1.a (hautra, darzapuurNamaasa, anuyaaja, the first yaajyaa) ZankhZS 1.13.1 (darzapuurNamaasa, anuyaaja, the hotR recites the first yaajyaa of barhis). devaM bhavaM pazupatiM haraM kRzaM mahaadevaM zarvam ugraM zikhaNDinam / sahasraakSam azaniM yaM gRNanti sa no rudraH paripaatu na aardrayaa // AVPZ 1.37.4 (nakSatradaivata mantra). devayajanaM rakSasva // Kane 5: 760 n. 1223. devayajanavaan bhuuyaaH // SB 2.10.5 (agniSToma, devayajanayaacana, benediction on the kSatriya when he gives a sacrificial ground). ApZS 10.2.10 (agniSToma, devayajanayaacana, benediction on the raajan when he gives it). HirZS 10.1 [1008,27] (agniSToma, yaajamaana, devayajanayaacana, benediction on a kSatriya when he gives it). VaikhZS 12.3 [134,1] (agniSToma, devayajanayaacana, benediction on the raajan when he gives it). devayajnaM bhuutayajnaM yathaa me saphalaM bhavet / tathaa dayaaM kuru tvaM tu caaparaadhaM kSamasva me // KKS 282. devayantas tvemahe // BodhGPbhS 1.11.8 (suutakaagnividhaana). devaraajaM samaasaadya lokaH saMyamayaty asau / tena saMyamanii yaasi yaamye kaamapradaa bhava // bhaviSya puraaNa 4,64,31 (aazaadazamiivrata). devaraajaaya vidmahe vajrahastaaya dhiimahi / tan naH zakraH pracodayaat // linga puraaNa 2.48.18 (pratiSThaavidhi). devarSiiNaaM ca netaaraH sarvalokanamaskRtaan / traataaraH sarvabhuutaanaaM namasye taan pitaamahaan // viSNudharmottara puraaNa 1.140.79 (zraaddha). devarSiiNaaM ca netaaro sarvalokanamaskRtaaH / traataaraH sarvabhuutaanaaM namasyaami pitaamahaan // brahmaaNDa puraaNa 2.11.27 (zraaddha). devavaktra surazreSTha dhuumaketo hutaazana / bhaktyaa samudyato deva baliH saMprati gRhyataam /56/ naaTyazaastra 3.56. deva varuNa // (ApZS 10.2.9) VaikhZS 12.3 [133,20] (agniSToma, devayajanayaacana, the yajamaana beggs the devayajana from a raajan). deva varuNa devayajanaM me dehi // ApZS 10.2.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from the raajan). devaviitaye tvaa gRhNaami // (TS 1.1.5.l) BaudhZS 1.6 [9,9] (darzapuurNamaasa, phaliikaraNa). devavrata. agni puraaNa 96.39a (lingapratiSThaa, adhivaasana). matsya puraaNa 266.33c (pratiSThaavidhi). devazrud imaan pravape // (MS 1.2.1 [9,11]) MS 3.6.2 [61,5] (agniSToma, diikSaa, apsudiikSaa, kezazmazruvapana). devazruuH // (TS 1.2.1.d(a)) ApZS 10.5.8 (agniSToma, diikSaa, apsudiikSaa, the adhvaryu shaves the right whisker of the yajamaana). devazruur etaani pra vape // (TS 1.2.1.d) BaudhZS 6.1 [157,11] (agniSToma, diikSaa, apsudiikSaa, the adhvaryu shaves the right whisker of the yajamaana). devazruur etaani pravape // AgnGS 2.2.5 [54,4-5] (cauLakarman). deva savitaH // (TS 4.1.1.g(a)) BaudhZS 10.2 [1,22] (agnicayana, saavitrahoma, eight offerings of caturgRhiita to savitR); BaudhZS 14.20 [187,8] (aupaanuvaakya, stomabhaaga, the brahman begins with it his prasava of stotra by using verses of stomabhaaga). deva savitaH praNaya yajnaM devataa vardhayaitaa naakasya pRSThe suvarge loke yajamaano astu / saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehy oM praNay // BaudhZS 3.24 [96,2-3] (darzapuurNamaasa, brahmatva, praNiitaapraNayana, he orders thus). (see praNaya yajna...) deva savitaH prasuva // BodhGS 1.3.25 (vivaaha, pariSecana of the fire); BodhGS 2.5.59 (upanayana, pariSecana of the fire). BharGS 1.4 [4,2-3] (upanayana, darvihoma, pariSecana of the fire). AgnGS 1.1.1 [4,9] (upanayana, darvihoma, pariSecana of the fire); AgnGS 1.6.1 [36,6-7] (vivaaha, pariSecana of the fire); AgnGS 3.2.1 [125,12] (aSTakaa, offering to ekaaSTakaa, pariSecana of the fire). VaikhGS 1.14 [14,15] (prakRti of the gRhya ritual, pariSecana of the fire). BodhGZS 5.1.16 (agnimukhaprayoga, pariSecana of the fire). deva savitaH prasuva purastaad vediM parimRjaami // VaikhGS 1.9 [11,1-2] (prakRti of the gRhya ritual). deva savitaH prasuva yajnam // (MS 1.11.1 [161,7-8](a)) ManZS 6.1.1.6 (agnicayana, saavitrahoma, when he wishes that the yajna is provided with yajnayazas). JZPad 55,24-56,1. deva savitar etat te praaaha // (TS 3.2.7.a(a) (agniSToma, aupaanuvaakya, prasava of the bahiSpavamaana)) TS 2.6.9.2-3 (darzapuurNamaasa, anuyaaja, the brahman recites it). deva savitar etat te praaha tat pra ca suva pra ca yaja // (TS 3.2.7.a (agniSToma, aupaanuvaakya, prasava of the bahiSpavamaana)) BaudhZS 3.26 [97,17-18] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the first mantra). BharZS 3.18.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the first mantra, with hiM at the beginning). ApZS 3.20.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the first mantra). HirZS 2.8 [261,3-4] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the first mantra) deva savitar etat te praaha tat pra ca suva pra ca yaja // VaitS 4.16 (darzapuurNamaasa, the brahman recites it after he eats the brahmabhaaga). deva savitar etaM te yajnaM praahur bRhaspataye brahmaNe tena yajnam ava tena yajnapatiM tena maam ava devena savitraa prasuuta oM pratiSTha // ZankhZS 4.7.17 (darzapuurNamaasa, brahmatva, prasava by the brahman to the concluding ritual acts). deva savitar etaM tvaa vRNate bRhaspatiM brahmaaNaM tad ahaM manase prabraviimi mano vaace vaag gaayatryai gaayatrii triSTubhe triSTub jagatyai jagaty anuSTubhe 'nuSTup panktaye panktiH prajaapataye prajaapatir vizvebhyo devebhyo [vizve devaa bRhaspataye] // VarZS 1.1.5.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters, the first mantra). deva savitar etaM tvaa vRNate saha pitraa vaizvaanareNa // ZankhZS 1.6.2 (darzapuurNamaasa, pravara, hotuH pravara, japa by the hotR after the hotuH pravara). deva savitar eSa te brahmacaarii taM gopaayasva diirghaayuH sa maa mRta // KathGS 41.17 (upanayana). deva savitar eSa te brahmacaarii taM gopaaya sa maa mRta // AzvGS 1.20.6 (upanayana). devasuukta. narasiMha puraaNa 56.34c (pratiSThaavidhi). deva savitar devayajanaM me dehi devayajyaayai // AB 7.20.3 (raajasuuya, devayajanayaacana, he beggs the devayajana from the rising sun). devasuutrasamaayukte yajnadaanasamanvite / sarvavarNe zubhe deva vaasasii te vinirmite // matsya puraaNa 267.21 (devasnapanavidhi). devasenaa upaspRzata devasenaabhyaH svaahaa // BharGS 2.9 [41,11] (zuulagava, parNavihaara). HirGS 2.3.15 (HirGS 2.9.3) (bauDhyavihaara). devasenaapate tubhyaM devaanaaM pataye namaH / namo yatiinaaM pataye paripuurNaaya te namaH // ziva puraaNa 6.11.50 (praise of kaarttikeya by vaamadeva, in the introductory story to the teaching of viraajahoma). devasenaapate skanda kaarttikeya bhavodbhava / kumaara guha gaangeya zaktihasta namo 'stu te // bhaviSya puraaNa 4.42.9 (kaarttikeyaSaSThiivrata). devasenaapate skanda bhagavan zaMkarapriya / baliH priitena manasaa SaNmukha pratigRhyataam /51/ naaTyazaastra 3.51. deva somaiSa te lokaH // (VS 8.26c) ZB 4.4.5.21 (agniSToma, avabhRtha, final treatment of the RjiiSa). devas tvaa // (VS 1.22.h) KatyZS 2.5.23 (darzapuurNamaasa, puroDaazazrapaNa, he cooks the puroDaaza). devas tvaa savitaa punaatu vasoH pavitreNa zatadhaareNa supuvaa // (VS 1.3.b) BharZS 1.13.10 (darzapuurNamaasa, saaMnaayyadohana, he pours the milk into the kumbhii through pavitra). ApZS 1.13.6 (darzapuurNamaasa, saaMnaayyadohana, he pours the milk into the kumbhii through pavitra). HirZS 1.3 [97,27-28] (darzapuurNamaasa, saaMnaayyadohana, the milker pours milk into the kumbhii). devas tvaa savitaa madhvaanaktu // (KS 3.2 [23,17]) KS 26.3 [124,21-22] (agniiSomiiyapazu, yuupa, he anoints a tree for the yuupa with honey). (KS 3.3 [24,6-7]) KS 26.5 [127,19] (agniiSomiiyapazu, he anoints the yuupa with ghRta). (MS 1.2.14 [23,13]) MS 3.9.3 [117,12] (agniSomiiyapazu, yuupa, decoration of the yuupa, he anoints the agniSThaa side of the yuupa with ghRta). (TS 1.3.5.d) TS 6.3.3.2 (agniiSomiiyapazu, yuupa, cutting down of the tree). (TS 1.3.6.f) TS 6.3.4.2 (agniiSomiiyapazu, yuupa, decoration of the yuupa). (VS 6.2.b) ZB 3.7.1.11 (agniSToma, agniiSomiiyapazu, yuupa, decoration of the yuupa, yuupaanjana). devas tvaa savitaa madhvaanaktu // (TS 1.3.5.d) ApZS 7.2.3 (niruuDhapazubandha, yuupacchedana, he smears aajya around the root with the sruva). devas tvaa savitaa madhvaanaktu // (TS 1.3.6.f) BharZS 2.11.2 (darzapuurNamaasa, haviraasaadana, alaMkaraNa/anjana of the puroDaaza). ApZS 2.11.3 (darzapuurNamaasa, haviraasaadana, alaMkaraNa of the puroDaaza). HirZS 1.8 [176,5] (darzapuurNamaasa, haviraasaadana, alaMkaraNa/anjana of the puroDaaza). devas tvaa savitaa zrapayatu // (MS 1.1.9 [5,9]) ManZS 1.2.3.27 (darzapuurNamaasa, puroDaazazrapaNa, he heats the puroDaazas with burning sticks). VarZS 1.3.1.26 (darzapuurNamaasa, puroDaazazrapaNa, he heats the puroDaazas with burning sticks). devas tvaa savitaa zrapayatu // (TS 1.1.8.m(a)) BharZS 1.26.6 (darzapuurNamaasa, puroDaazazrapaNa, he heats the puroDaazas with burning sticks from around). ApZS 1.25.8 (darzapuurNamaasa, puroDaazazrapaNa, he heats the puroDaazas with burning sticks from around). HirZS 1.6 [143,1] (darzapuurNamaasa, puroDaazazrapaNa, he burns darbhas on the puroDaaza). VaikhZS 4.10 [49,10-11] (darzapuurNamaasa, puroDaazazrapaNa, he heats the southern puroDaazas with burning darbhas). devas tvaa savitaa zrapayatu varSiSThe 'dhi naake // (KS 1.8 [4,6-7]) KS 31.7 [8,14] (darzapuurNamaasa, puroDaazazrapaNa, he puts the puroDaaza on the fire). devas tvaa savitaa zrapayatu varSiSThe adhi naake // (TS 1.1.8.m) TB 3.2.8.6 (darzapuurNamaasa, puroDaazazrapaNa, he recites it on the puroDaaza put on the fire). BaudhZS 1.10 [13,10] (darzapuurNamaasa, puroDaazazrapaNa, he puts the southern puroDaaza on the fire). devas tvaa savitaa zrapayatu varSiSThe 'dhi naake // (VS 1.22.h) ZB 1.2.2.14 (darzapuurNamaasa, puroDaazazrapaNa, he bakes the puroDaaza). devas tvaa savitaa zrapayatu varSiSThe adhi naake pRthivyaaH // (MS 1.1.9 [5,9]) MS 4.1.9 [11,14-15] (darzapuurNamaasa, puroDaazazrapaNa). devas tvaa savitotpunaatu // (MS 1.2.1 [10,8-9](a)) MS 4.1.12 [15,11] (darzapuurNamaasa, aajyagrahaNa, he purifies aajya). ManZS 1.2.5.18 (darzapuurNamaasa, aajyagrahaNa, he purifies aajya). VarGS 1.15 (prakRti of the gRhya ritual, aajyagrahaNa). devasya // agni puraaNa 175.26d (brahmakuurca). devasya te savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM hastaM gRhNaami // KathGS 25.21 (vivaaha, the bridegroom seizes the hand of the bride). devasya te savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM hastaM gRhNaamy asaa upanaye 'sau // KathGS 41.16 (upanayana). devasya tvaa // try to find it with "devasya tveti". devasya tvaa // HirZS 1.2 [80,14] (darzapuurNamaasa, barhizchedana, he takes a horse's rib or a sickle). VaikhZS 3.3 [34,9] (darzapuurNamaasa, barhizchedana, he takes a horse's rib or a sickle). devasya tvaa // VaikhZS 3.4 [34,17] (darzapuurNamaasa, barhizchedana, he graspas the second bundle of the darbha blades). devasya tvaa // (TS 1.1.4.m(beginning)) ApZS 1.18.1 (darzapuurNamaasa, havirnirvapaNa, he takes a handful of a material of the first oblation on the full moon day). devasya tvaa // HirZS 1.5 [125,6] (darzapuurNamaasa, phaliikaraNa, he takes the kRSNaajina). devasya tvaa (... saM vapaami (VS 1.21.b)) // (VS 1.21.ab) KatyZS 2.5.10 (darzapuurNamaasa, puroDaazazrapaNa, he pours flour in the paatrii). devasya tvaa // (TS 1.1.9.a(a)) HirZS 1.6 [146,18] (darzapuurNamaasa, vedikaraNa, he takes a sphya). VaikhZS 4.11 [50,6] (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa // (VS 1.24.a) KatyZS 2.6.13 (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa // (TS 2.6.8.6a) HirZS 2.8 [259,8] (darzapuurNamaasa, brahmatva, praazitrapraazana, he receives the praazitra). devasya tvaa // (VS 2.11.b-c) KatyZS 2.2.16 (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest receives the praazitra). devasya tvaa // HirZS 2.8 [259,18] (darzapuurNamaasa, brahmatva, praazitrapraazana, he takes a portion of the praazitra with the thumb and the ring finger). devasya tvaa // JaimGS 1.19 [18,19] (madhuparka). AgnGS 1.6.2 [37,2] (vivaaha); AgnGS2.4.1 [60.9-10]; AgnGS 2.4.5 [64.1] (kuuSmaaNDahoma); AgnGS 2.5.11 [91,11] (bhuutabali); AgnGS 2.7.7 [114,11] (brahmakuurca); AgnGS 3.11.4 [179,18] (naaraayaNabali). HirGS 1.8.4 (gRhakaraNa, he takes a shovel to draw a line of a hole of a post). VaikhGS 1.12 [13,15-16] (prakRti of the gRhya ritual); VaikhGS 2.6 [25,5-6] (upanayana, some one takes the hands of the boy when he is led to the teacher); VaikhGS 2.15 [33,3] (samaavartana); VaikhGS 2.16 [33,16] (samaavartana, madhuparka); VaikhGS 4.1 [54,8]; VaikhGS 5.5 [78,2] (pitRmedha, dahanavidhi); VaikhGS 9.3 [123,15]; VaikhDhS 2.8 [126,18] (saMnyaasakrama, aahnika, he takes his tridaNDa). ParGS 1.3.17 (madhuparka). AVPZ 38.2.3b (brahmakuurca). BodhGZS 1.16.34 (grahazaanti); BodhGZS 1.23.9f (raajaabhiSeka); BodhGZS 2.9.7 (jaDabadhiramuukaanaaM saMskaara); BodhGZS 2.10.6 (azvatthasaMskaara); BodhGZS 2.13.6 (viSNupratiSThaa); BodhGZS 2.14.8 (mahaapuruSaparicaryaavidhi); BodhGZS 2.16.7 (rudrapratiSThaa); BodhGZS 2.17.9 (mahaadevaparicaryaa); BodhGZS 2.20.7 (pancagavyavidhi); BodhGZS 5.3.8, 10 (Rtuzaanti); BodhGZS 5.4.2 (mRttikaasnaana). HirGZS 1.2.8 [13,1] (mRttikaasnaana); HirGZS 1.2.10 [14,13] (mahaadevaparicaryaa); HirGZS 1.3.10 [31,4] (grahazaanti); HirGZS 1.3.11 [32,17]; [21] (Rtuzaanti); HirGZS 1.3.19 [37,10] (jaDabadhiramuukaanaaM saMskaara); HirGZS 1.5.14 [65,17] (saMkraantivyatiipaatavaidhRtiyogajanmazaanti); HirGZS 1.7.2 [96,14-15] (azvatthasaMskaara); HirGZS 1.7.6 [102,20]; HirGZS 1.7.11 [107,18] (viSNupratiSThaa); HirGZS 1.7.12 [110,4] (rudrapratiSThaa); HirGZS 1.7.14 [113,15] (pancagavyavidhi). AzvGPZ 2.9 [158,20] (raajaabhiSeka). agni puraaNa 60.15d (pratiSThaavidhi). garuDa puraaNa 1.48.90d (pratiSThaa). bhaviSya puraaNa 1.135.32d (pratiSThaavidhi), 4.176.53c. matsya puraaNa 275.22a; 267.6b; 267.10b; 267.29c. linga puraaNa 2.28.91d (tulaapuruSavidhi). viSNudharmottara puraaNa 3.99 [363a,3]. ziva puraaNa 1.20.31c (paarthivalingapuujaavidhi). devasya tvaa ... aadade // VarZS 1.2.1.12 (darzapuurNamaasa, barhizchedana, he takes a sickle or a horse's rib). devasya tvaa ... havir nirvedayaami // HirGZS 1.2.9 [13,24]. devasya tvaa savituH // KauzS 91.3 (madhuparka). garuDa puraaNa 1.48.94a (pratiSThaa). devasya tvaa savituH prasave // (KS 1.2 [1,6](a)) KS 31.1 [1,2] (darzapuurNamaasa, barhizchedana, he takes a horse's rib). devasya tvaa savituH prasave // ManZS 1.1.1.23 (darzapuurNamaasa, barhizchedana, he takes a sickle). devasya tvaa savituH prasave // ApZS 1.3.2 (darzapuurNamaasa, barhizchedana, he takes a sickle or a horse's rib). devasya tvaa savituH prasave // (MS 1.1.2 [47,8-10]) ManZS 1.1.1.34 (darzapuurNamaasa, barhizchedana, he cuts the bundle of darbha blades for the prastara). devasya tvaa savituH prasave // ApZS 1.19.3 (darzapuurNamaasa, phaliikaraNa, he takes a kRSNaajina). devasya tvaa savituH prasave // (KS 1.9 [4,9]) KS 31.8 [9.11] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he takes a sphya). devasya tvaa savituH prasave // (MS 1.1.10 [5,12](a)) ManZS 1.2.4.6 (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa savituH prasave // (TS 1.1.9.a) BharZS 2.1.1 (darzapuurNamaasa, vedikaraNa, he takes the sphya). ApZS 2.1.1 (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa savituH prasave // BaudhZS 6.16 [174,16] (agniSToma, aatithyeSTi, beginning part of the mantra of nirvapaNa). devasya tvaa savituH prasave // (KS 3.3 [24,1]) KS 26.5 [127,8-9] (agniSToma, agniiSomiiyapazu, yuupa, digging of the hole of the yuupa, he takes an abhri). devasya tvaa savituH prasave // (MS 1.3.3 {30,12]) ManZS 2.3.3.1 (agniSToma, upaaMzugraha). devasya tvaa savituH prasave // (TS 1.3.1.a(a)) ApZS 7.4.2 (niruuDhapazubandha, uttaravedi, he takes an abhri to draw lines around the caatvaala). devasya tvaa savituH prasave // (TS 1.4.1.a) ApZS 12.9.2 (agniSToma, upaaMzugraha, he takes the upaaMzusavana graavan). devasya tvaa savituH prasave // ApZS 12.11.7 (agniSToma, upaaMzugraha) devasya tvaa savituH prasave // ApZS 11.11.2 (agniSToma, uparava, he takes an abhri to draw lines around the uparavas). devasya tvaa savituH prasave // ApZS 10.23.2 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). devasya tvaa savituH prasave // (MS 2.6.3 [65,2]) ManZS 9.1.1.23 (raajasuuya, apaamaargahoma). devasya tvaa savituH prasave // (TS 1.8.7.g(a)) TB 1.7.1.9 (raajasuuya, apaamaargahoma). devasya tvaa savituH prasave // (TS 4.1.1.k(a)) ApZS 16.1.7 (agnicayana, ukhaa, going to the clay, he takes an abhri). devasya tvaa savituH prasave // (TS 4.1.3.a(a)) ApZS 16.3.2 (agnicayana, ukhaa, going to the clay, he digs the place of clay). devasya tvaa savituH prasave // (MS 3.11.8 [151,6]) ManZS 5.2.11.24 (kaukiliisautraamaNii, abhiSeka). devasya tvaa savituH prasave // BaudhZS 17.48 [328,17] (saakaMprasthaayiiya, nirvapaNa). devasya tvaa savituH prasave // (TS 7.1.11.a(a)) ApZS 20.3.3 (azvamedha, preparatory acts of horse, he takes a rope). devasya tvaa savituH prasave ... amuSmai juSTam // (cf. KS 1.8 [4,1-2]) KS 31.7 [7,21-22] (darzapuurNamaasa, puroDaazazrapaNa, he pours (flour in a paatrii)). devasya tvaa savituH prasava azvinor baahubhyaaM puuSNo hastaabhyaam // TB 3.2.2.1 (darzapuurNamaasa, barhizchedana, he takes a horse's rib). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam // (TS 1.1.9.a(ac)) TS 2.6.4.1 (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (MS 1.1.10 [5,11]) MS 4.1.10 [12,13] (darzapuurNamaasa, vedikaraNa, he takes (a sphya)). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (TS 1.1.9.a) TB 3.2.9.1 (darzapuurNamaasa, vedikaraNa, he takes a sphya). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade vaanaspatyaasi // BharZS 1.18.10 (darzapuurNamaasa, havirnirvapaNa, he takes the agnihotrahavaNii). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM rakSaso vadhaM juhomi // (TS 1.8.7.g(a), raajasuuya, apaamaargahoma) ApZS 18.9.17 (raajasuuya, apaamaargahoma, he offers it). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM rakSaso vadhaM juhomi svaahaa // (TS 1.8.7.g(a) (without svaahaa)) BaudhZS 12.4 [89,10-11] (raajasuuya, apaamaargahoma, he offers it). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM varuNaaya juSTaM nirvapaami // AgnGS 2.5.10 [89,9-10] (vRSTikaama). BodhGZS 3.20.8 (naaraayaNabali). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM viSNave mahaapuruSaaya havir nivedayaami // BodhGZS 3.20.8 (naaraayaNabali). HirGZS 1.3.12 [33,12-13] (naaraayaNabali). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai tvaa vaaco yantur yantreNa bRhaspates tvaa saamraajyena brahmaNaabhiSincaami // JB 2.130 [215,22-23] (bRhaspatisava, abhiSeka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai bhaiSajyena viiryaayaannaadyaayaabhi Sincaami // (TB 2.6.5.2-3) ApZS 19.9.14 (kaukiliisautraamaNii, abhiSeka, of the saMpaata of yuuSa to sarasvatii). BodhGZS 2.20.8 [289,6-7] (pancagavyavidhi). HirGZS 1.7.14 [113,31-114,1] (pancagavyavidhi). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai tvaa vaaco yantur yantreNa bRhaspates tvaa saamraajyena brahmaNaabhi Sincaami // JB 2.130 [215,22-23] (bRhaspatisava, abhiSeka, he wipes the camasas with which he offers). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai vaaco yantur yantreNa bRhaspatisavenaabhi Sincaami // BaudhZS 18.1 [343,15-17] (bRhaspatisava, abhiSeka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM hastena te hastaM gRhNaami savitraa prasuutaH // BharGS 1.7 [7,7-8] (upanayana). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM sarasvatyai vaaco yantur yantreNaagnes tvaa saamraajyenaabhiSincaamiindrasya tvaa saamraajyenaabhiSincaami bRhaspates tvaa saamraajyenaabhiSincaami // BaudhZS 10.58 [60,12-15] (agnicayana, abhiSeka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM hastena hastaM gRbhNaami saubhagatvaaya mayaa patnyaa jaradaSTir yathaasat // AgnGS 1.5.3 [30,2-3] (vivaaha). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM hastaM gRhNaamy asau // ManGS 1.10.15 (vivaaha, the bridegroom seizes the hand of the bride). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM gaayatreNa chandasaadade 'ngirasvat // TS 4.1.1.k (agnicayana, ukhaa) devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM gaayatreNa cchandasaa raatrim iSTakaam upadadhe tayaa devatayaangirasvad dhruvaa siida // ApZS 16.11.4 (agnicayana, ukhaa, he adds fuel to the fire in the ukhaa every day in the evening). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnaye juSTaM saM vapaami // (TS 1.1.8.a) TB 3.2.8.1 (darzapuurNamaasa, puroDaazazrapaNa, he pours). BaudhZS 1.9 [12,9-10] (darzapuurNamaasa, puroDaazazrapaNa, he pours flour through the pavitra in a paatrii). BharZS 1.24.11 (darzapuurNamaasa, puroDaazazrapaNa, he pours flour through the pavitra in a paatrii). (devasya tvety anudrutyaagnaye juSTaM saM vapaami) ApZS 1.24.1 (darzapuurNamaasa, puroDaazazrapaNa, he pours flour into a paatrii provided with a pavitra). (devasya tveti ... saMvapati) HirZS 1.6 [137,1] (darzpuurNamaasa, puroDaazazrapaNa, he pours flour through a pavitra into a paatrii). (devasya tveti ... saMvapati) VaikhZS 4.9 [48,10] (darzpuurNamaasa, puroDaazazrapaNa, he pours flour into a paatrii with a pavitra within). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnaye juSTaM nirvapaami // (TS 1.1.4.m(a)) BaudhZS 1.4 [8,1-3] (darzapuurNamaasa, havirnirvapaNa). BharZS 1.18.10 (darzapuurNamaasa, havirnirvapaNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnaye juSTaM nirvapaami agniiSomaabhyaam // (TS 1.1.4.m) AgnGS 1.7.3 [42,18-20] (darzapuurNamaasa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnaye juSTam adhivapaami // (TS 1.1.6.f) BaudhZS 1.7 [10,13-14] (darzapuurNamaasa, peSaNa, he puts puroDaaziiya grains on the dRSad (adhivapana)). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agniiSomaabhyaam juSTaM saM vapaami // (TS 1.1.8.a) BharZS 1.24.11 (darzapuurNamaasa, puroDaazazrapaNa, he pours flour through the pavitra in a paatrii). devasya tvaa savituH prasave ... agnaye daatre juSTaM nirvapaami // BaudhZS 13.25 [135,13-14] (kaamyeSTi, pazukaama, aSTaakapaala to agni daatR, havirnirvapaNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnes tejasaa prokSaami // BodhGS 4.1.2 (praayazcitta, when a dog or veTaka goes on the smeared sthaNDila or a worm 'makes a ball' on it). devasya tvaa savituH prasave 'zvinor baahubhyaam puuSNo hastaabhyaam agnes tejasaa suuryasya varcasendrasyendriyeNaabhiSincaami / balaaya zriyai yazase 'nnaadaaya // AB 8.7.5 (punarabhiSeka, the fourth mantra of the abhiSeka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam agnes tvaa saamraajyenaabhiSincaami // (TS 5.6.3.2 + 3) ApZS 17.19.8 (agnicayana, abhiSeka of braahmaNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam azvinor bhaiSajyena tejase brahmavarcasaayaabhiSincaami // (TB 2.6.5.2) ApZS 19.9.13 (kaukiliisautraamaNii, abhiSeka, of the saMpaata of yuuSa to the azvins). BodhGZS 2.20.8 [289,4-6] (pancagavyavidhi). HirGZS 1.7.14 [113,29-31] (pancagavyavidhi). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (MS 1.3.3 {30,12] agniSToma, upaaMzugraha). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (MS 3.11.8 [151,6] sautraamaNii, abhiSeka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (TS 1.3.1.a agniSToma, sadas). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // MS 4.1.2 [2,12] (darzapuurNamaasa, barhizchedana, he takes a horse's rib). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // BaudhZS 1.2 [2,6-7] (darzapuurNamaasa, barhizchedana, he takes a sickle or a horse's rib). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (TS 1.1.9.a) BaudhZS 1.11 [14,3-4] (darzapuurNamaasa, vedikaraNa, he takes the sphya); BaudhZS 7.5 [205,10-11] (agniSToma, upaaMzugraha). devasya tvaa savituH prasave 'zvinor baahubhyaaM puurSNo hastaabhyaam aadade // (TS 1.3.1.a(a)) BaudhZS 4.2 [110,2-3] (niruuDhapazubandha, yuupaavaTakhanana, he takes an abhri). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade // (TS 7.1.11.a) BaudhZS 15.5 [208,12-13] (azvamedha, preparatory acts of the horse, he takes a rope). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade 'dhvarakRtaM devebhyaH // (VS 1.24.a and b) ZB 1.2.4.4 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he takes a sphya). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam aadade naary asi // (VS 6.1.ab) ZB 3.7.1.1 (agniSToma, agniiSomiiyapazu, digging of the hole of the yuupa, he takes an abhri). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam indrasya tvaa saamraajyenaabhiSincaami // (TS 5.6.3.2 + 3) ApZS 17.19.8 (agnicayana, abhiSeka of raajanya). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam indrasyendriyeNa zriyai yazase balaayaabhiSincaami // (TB 2.6.5.3) ApZS 19.9.15 (kaukiliisautraamaNii, abhiSeka, of the saMpaata of yuuSa to sarasvatii). BodhGZS 2.20.8 [289,7-9] (pancagavyavidhi). HirGZS 1.7.14 [114,1-3] (pancagavyavidhi). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam indrasyaujasaa rakSohaasi svaahaa // KS 15.2 [210,17-18] (raajasuuya, apaamaargahoma). MS 2.6.3 [65,2-3] (raajasuuya, apaamaargahoma). devasya tvaa savituH prasave ... indraaya pradaatre juSTaM nirvapaami // BaudhZS 13.25 [135,13; 15] (kaamyeSTi, pazukaama, ekaadazakapaala to indra pradaatR, havirnirvapaNa). devasya tvaa savituH prasave ... indraavaruNaabhyaaM juSTaM nirvapaami // BaudhZS 13.33 [143,3-4; 4-5] (kaamyeSTi for a paapmanaa gRhiita, havirnirvapaNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam upanaye 'sau // BodhGS 2.5.28 (upanayana). AgnGS 1.1.3 [8,3-4] (upanayana, he performs 'upanayana'). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam / upaaMzor viiryeNa juhomi hataM rakSaH svaahaa // (VS 9.38.a-b) ZB 5.2.4.17 (raajasuuya, apaamaargahoma, mantra for offering). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM paristRNaami // BodhGZS 1.6.2 (paristaraNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM paaSNo hastaabhyaaM pitRbhyas tvaa juSTaM nirvapaami // AgnGS 3.2.1 [125,5-6] (aSTakaa, nirvapaNa of apuupa catuHzaraava on the first day). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM pitRbhyaH pitaamahebhyaH prapitaamahebhyo juSTaM nirvapaami // HirGS 2.5.3 [637,18-20] (aSTakaa, nirvapaNa of apuupa catuHzaraava on the previous day). devasya tvaa savituH prasave 'zvinor baahubhyaaM paaSNo hastaabhyaam pRthivyaaH sadhasthe 'gnim puriiSyam angirasvat khanaami // TS 4.1.3.a (agnicayana, ukhaa). devasya tvaa savituH prasave ... prajaapataye juSTaM nirvapaami // BaudhZS 13.25 [135,13; 16-17] (kaamyeSTi, pazukaama, saMsRSTa to prajaapati, havirnirvapaNa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prati gRhNaami // KB 6.14 [27,11-12] (brahmatva, praazitrapraazana, indra took it). ZankhZS 4.7.5 (brahmatva, praazitrapraazana, he takes it). AzvZS 1.13.1(b) (brahmatva, praazitrapraazana, he takes it). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prati gRhNaami // TS 2.6.8.6 (darzapuurNamaasa, praazitrapraazana, bRhaspati takes it). BaudhZS 3.25 [96,16-97,1] (darzapuurNamaasa, brahmatva, praazitrapraazana, he takes it). BharZS 3.17.5 (darzapuurNamaasa, brahmatva, praazitrapraazana, he touches water and he receives it). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prati gRhNaami // (VS 2.11.b-c) ZB 1.7.4.13 (darzapuurNamaasa, praazitrapraazana, the brahman priest takes the praazitra). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prati gRhNaami // AzvGS 1.24.14 (madhuparka). BodhGS 1.2.35 (madhuparka). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prasuutaH praziSaa prati gRhNaami // GB 2.1.2 [145,8-9] (praazitrapraazana, bRhaspati took the praazitra). VaitS 3.9 (praazitrapraazana, brahman priest takes it). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM prokSaami // JaimGS 1.1 [1,7-8] (prakRti of the gRhya ritual, idhmaabarhiraaharaNa) devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM barhir devasadanaM daami // (MS 1.1.2 [1,8-10]) MS 4.1.2 [3,8-9] (darzapuurNamaasa, barhizchedana, he cuts grass for barhis). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM barhir devasadanam aarabhe // BharZS 1.3.11 (darzapuurNamaasa, barhizchedana, he grasps the second bundle of the darbha blades for the prastara). ApZS 1.3.11 (darzapuurNamaasa, barhizchedana, he grasps darbha blades at joints). HirZS 1.2 [82,17-18] (darzapuurNamaasa, barhizchedana, he grasps darbha blades at joints). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM bRhaspates tvaa saamraajyenaabhiSincaami // (TS 5.6.3.2+3) ApZS 17.19.8 (agnicayana, abhiSeka of vaizya). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM brahmaNe praaNaaya juSTaM nirvapaami brahmaNe 'paanaaya brahmaNe vyaanaaya brahmaNe // BharZS 5.3.3-6 (agnyaadheya, brahmaudana). HirZS 3.2.38 [300,14-16] (agnyaadheya, brahmaudana). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM bhuur bhuvas suvar oM // BodhGZS 1.4.10 (sthaNDila). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM bhuur bhuvaH suvar oM jyeSThaayai havir nivedayaami // BodhGZS 3.9.8 (jyeSThaakalpa). HirGZS 1.6.15 [84,26-27] (jyeSThaakalpa). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaam upanayaamy asau // KausGS 2.2.7 (upanayana). devasya va ity agnaye vo juSTaan saM vapaami // (cf. MS 1.1.9 [4,16-17] devasya vaH savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM saM vapaami) VarZS 1.3.1.11 (darzapuurNamaasa, puroDaazazrapaNa, he collects flour in the paatrii) devasya vaH savituH prasave // (MS 1.1.9 [4,16-17]a) ManZS 1.2.3.10 (darzapuurNamaasa, puroDaazazrapaNa, he collects flour in the paatrii). devasya vaH savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM saM vapaami // MS 4.1.9 [10,16-17] (darzapuurNamaasa, puroDaazazrapaNa, he pours (flour? in a paatrii)). devasya tvaa savituH prasave 'zvinor baahubhyaaM puuSNo hastaabhyaaM saM vapaami // (VS 1.21.ab) ZB 1.2.2.1 (darzapuurNamaasa, puroDaazazrapaNa, he pours (flour) in the paatrii). devasya savituH pravase bRhahaspataye stuta // (KS 17.7 [250,15-16]) KS 37.17 [98,10-11] (stomabhaaga). devasya savituH save // (TS 1.1.9.t(a)) ApZS 2.2.7 (darzapuurNamaasa, vedikaraNa, he digs up the earth of the vedi). HirZS 1.6 [151,1] (darzapuurNamaasa, vedikaraNa, he digs up the earth of the vedi). VaikhZS 5.1 [52,1] (darzapuurNamaasa, vedikaraNa, he digs up the upper surface of the vedi). devasya savituH save // (TS 1.1.9.t(a)) ApZS 11.5.1 (agniSToma, mahaavedi, uttaravedi, saMpraiSa(b)) devasya savituH save karma kRNvanti vedhase // (TS 1.1.9.t) BaudhZS 1.11 [15,10-11] (darzapuurNamaasa, vedikaraNa, he digs up the earth of the vedi towards the east). BharZS 2.2.6 (darzapuurNamaasa, vedikaraNa, he digs up the vedi into various depts, making certain forms). devasya savituH save karma kRNvanto maanuSaa maa vaH zivaa oSadhayo muulaM hiMsiSa // HirZS 1.6 [151,2-3] (darzapuurNamaasa, vedikaraNa, he digs up the earth of the vedi, the second alternative mantra). devasya savituH save karma kRNvanto maanuSaaH / maa hiMsiis tvam oSadhiiH zivaaH // ManZS 1.2.4.18 (darzapuurNamaasa, vedikaraNa, he cuts the roots with the sphya). devasyaatra kalaasaMnidhisiddhyarthaM yakSye // AzvGPZ 4.6 [177,28-29] (pratiSThaavidhi). saMkalpa. devaH saMnihito yaavat taavat tvaM saMnidhau bhava // agni puraaNa 97.58 (pratiSThaa). devaH savitaa // (MS 1.2.3 [12,10]) ManZS 2.1.3.13 (agniSToma, pratigraha by the diikSita, he recites it towards him who comes back with gift). devaH savitaa vasor vasudaavaa // (TS 1.2.3.e(d)) ApZS 10.18.5 (agniSToma, pratigraha by the diikSita, he receives any items other than those mentioned in TS 1.2.3.h). devaa agre // (AV 14.2.32a) KauzS 75.11 (vivaaha, the wooer of the bride comes). devaa aajyapaa aajyam ajuSantaaviivRdhanta maho jyaayo 'krata // AzvZS 1.9.5 (darzapuurNamaasa, suuktavaaka, for devaa aajyapaas). ZankhZS 1.14.14 (darzapuurNamaasa, suuktavaaka, for devaa aajyapaas). devaa aayaantu yaatudhaanaa apayaantu viSNo devayajanaM raksa // JZPad 19,16. devaa aayaantu yaatudhaanaa apayantu viSNo devayajanaM rakSasva // AzvGPZ 4.5 [176,29] (pratiSThaavidhi). devaa aazaapaalaaH // (MS 3.12.4 [161,11-12](a)) ManZS 9.2.1.31 (azvamedha, preparatory acts of the horse, he entrusts the horse to one hundred talpya raajaputras). (TS 7.1.12.e(a)) ApZS 20.5.9 (azvamedha, he entrusts the horse to the ratnins). devaa aazaapaalaa etaM devebhy 'zvaM medhaaya prokSitaM gopaayata // (TS 7.1.12.e) BaudhZS 15.7 [212,8-9] (azvamedha, preparatory acts of the horse, he entrusts the horse to the devataas). devaa RSayaH pitaro grahaa devya RSipatnyaH pitRpatnyo vedaa yajnaaz ca sarvaadyaaH priyantaam antaH prativacanam" VaikhGS 1.7 [8,9-10] (puNyaaha). devaaH kapoTaH // AVPZ 70c.29.1 (baarhaspatya). devaaH pitaraH // (MS 1.4.11 [60,6-8]a) (darzapuurNamaasa, yaajamaana, hotuH pravara). devaaH pitaraH pitaro devaa yo 'ham asmi sa san yaje yasyaasmi na tam antar emi svaM ma iSTaM svaM dattaM svaM puurtaM svaM zraantaM svaM hutaM / tasya me 'gnir upadraSTaa vaayur upazrotaadityo 'nukhyaataa dyauH pitaa pRthivii maataa prajaapatir bandhur ya evaasmi sa san yaje // (TB 3.7.5.4-5) ApZS 4.9.6 (darzapuurNamaasa, yaajamaana, hotuH pravara and adhvaryupravara) devaaH zarmaNyaa mitraavaruNaaryaman // (TS 2.4.8.a(b)) BaudhZS 13.39 [147,1] (kaariiriiSTi). devaaM aajyapaaM aa vaha // ZankhZS 1.5.4 (darzapuurNamaasa, pravara, aavaahana of prayaajas and anuyaajas). devaaMzo yasmai tveDe tat satyam aparisrutaa bhangyena hato 'sau phaT // ApZS 12.11.10 (agniSToma, upaaMzugraha, abhicaara, someone's opinion, he offers stalks of soma which stick to clothes, or to the arms or to the chest). devaaH sapiitayo 'paaM2 napaad aazuheman // (TS 2.4.8.a(c)) BaudhZS 13.39 [147,2-3] (kaariiriiSTi). devaa gaatu // ziva puraaNa 1.20.37c (paarthivalingapuujaavidhi). devaa gaatuvidaH // (TS 1.1.13.u(a)) ApZS 3.13.2 (darzapuurNamaasa, samiSTayajurhoma). devaa gaatuvidaH // (TB 3.7.4.1(a) yaajamaana) VaikhZS 3.1 [32,12] (darzapuurNamaasa, yaajamaana, agnyanvaadhaana, the adhvaryu puts the fire taken from the gaarhapatya on the aahavaniiya). devaa gaatuvidaH // (VS 2.21.b) ParGSPZ [418,14-15] (zraaddha). devaa gaatuvido gaatuM vittvaa gaatuM yajnaaya vindata / manasas patinaa devena vaataad yajnaH prayujyataam // ManZS 1.1.1.12 (darzapuurNamaasa, vatsaapaakaraNa, zaakhaaharaNa, he recites it before going to fetch a branch). devaa gaatuvido gaatuM vittvaa gaatum ita // (TS 1.1.13.u) TB 3.3.9.12 (darzapuurNamaasa, samiSTayajurhoma). BaudhZS 1.21 [33,10] (darzapuurNamaasa, samiSTayajurhoma). devaa gaatuvido gaatuM yajnaaya vindata / manasas patinaa devena vaataad yajnaH prayujyataam // VarZS 1.2.1.2 (darzapuurNamaasa, vatsaapaakaraNa, zaakhaaharaNa, he murmurs it before going to fetch a branch). devaa gaatuvido gaatuM yajnaaya vindata / manasas patinaa devena vaataad yajnaH prayujyataam // (TB 3.7.4.1 yaajamaana) BaudhZS 2.1 [34,5-6] (agnyaadheya, upavyaaharaNa). devaa gaatuvido gaatuM yajnaaya vindata / manasas patinaa devena vaataad yajnaH prayujyataam // (TB 3.7.4.1 yaajamaana) BharZS 4.1.3 (yaajamaana, upavasatha, agnyanvaadhaana, the adhvaryu mutters it before the agnyanvaadhaana). ApZS 1.1.4 (darzapuurNamaasa, agnyanvaadhaana, he recites it before adding fuel). devaa gaatuvido naangavidvaanaadbhamitamanasaspata imaM devayajnaM svaahaa vaatedhaaH japet // garuDa puraaNa 1.217.12 (saMdhyopaasana). devaa graavaaNaH // KathGS 61.5 (aSTakaa, to offer the third sthaaliipaaka in each of the three aSTakaas). devaaJ janam agan yajnaH // (MS 1.4.4 [51,13-15](a)) MS 1.4.9 [57,3] (darzapuurNamaasa, yaajamaana, praayazcitta when aajya spills out). devaaJ janam agan yajnaH // ApZS 10.15.11 (agniSToma, diikSaa, diikSitavrata, praayazcitta when he sits on a place other than the kRSNaajina). devaaJ janam agan yajnas tato maa yajnasyaaziir avatu / vardhataaM bhuutir dadhnaa ghRtena muncatu yajno yajnapatim aMhasaH // BaudhZS 28.9 [358,4-5] ((praayazcittasuutra, praayazcitta when he separates himself from the daNDa and kRSNaajina). devaaJ janam agan yajnas tato maa yajnasyaaziir aagacchatu gandhrvaa1J janam agan yajnas tato maa yajnasyaaziir aagacchatu pitRRJ jana2m agan yajnas tato maa yajnasyaaziir aagacchatu oSadhiir vanaspa3tiiJ janam agan yajnas tato maa yajnasyaaziir aagacchatu pancajanaa4J janam agan yajnas tato maa yajnasyaaziir aagacchatu vardhataaM bhuutir dadhnaa5 ghRtena muncatu yajno yajnapatim aMhaso bhuupataye svaahaa // HirZS 7.1 [599,1-6] (agniSToma, diikSaa, diikSitavrata, praayazcitta when he sits on a place other than the kRSNaajina). devaanjana vaspatipatim aMhasaH // AgnGS 2.7.9 [116,12] (gRhyapraayazcitta). devaadideva bhuuteza lokaanugrahakaaraka / yan mayaa zraddhayaa dattaM priiyataaM tena me prabhuH // garuDa puraaNa 1.124.20cd-21ab (zivaraatri, braahmaNapuujana). devaa deveSu paraakramadhvam // (TB 3.7.5.1) ApZS 20.2.2 (azvamedha, puurNaahuti). devaa deveSu paraakramadhvaM prathamaa dvitiiyeSu dvitiiyaas tRtiiyeSu / trir ekaadazaa iha maavata / idaM zakeyaM yad idaM karomi / aatmaa karotv aatmane / idaM kariSye bheSajam idaM me vizvabheSajaa / azvinaa praavataM yuvam // (TB 3.7.5.1) BharZS 4.4.3 (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana, upasthaana of devas). HirZS 6.1 [506,25-29] (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana, upasthaana of devas). ApZS 4.4.1 (darzapuurNamaasa, yaajamaana, brahmavaraNa, on the day before it the yajamaana murmurs this mantra). devaanaaM svaahaa naagaanaaM svaahaa asuraaNaaM svaahaa marutaanaaM svaahaa garuDaanaaM svaahaa gandharvaanaaM svaahaa kinnaraaNaaM svaahaa mahoragaaNaaM svaahaa yakSaaNaaM svaahaa raakSasaanaaM svaahaa pretaanaaM svaahaa pizaacaanaaM svaahaa bhuutaanaaM svaahaa kumbhaaNDaanaaM svaahaa puutanaanaaM svaahaa kaTapuutanaanaaM svaahaa skandaanaaM svaahaa unmaadaanaaM svaahaa chaayaanaaM svaahaa apasmaaraaNaaM svaahaa ostaarakaanaaM svaahaa mahaamaayuuriividyaaraajnii [37.5-9]. devaanaaM daanavaanaaM ca saamaanyam adhidaivatam / sarvadaa caraNadvandvaM vrajaami zaraNaM tava // Rgvidhaana 3.175 (puruSasuuktavidhaana). devaanaaM devadevo 'si deva anaadi ananta / vyaktaruupa snaanaM gRhya maam // varaaha puraaNa 117.30 (viSNupuujaavidhi). devaanaam // (TS 1.1.2.d(a)) HirZS 1.2 [81,24] (darzapuurNamaasa, barhizchedana, he traces round the second bundle of the darbha blades, the second mantra). devaanaam idaM nihitaM yas asty athaabhaahi pradizaz catasraH / kRNvaano anyaaM adharaan sapatnaan // (MS 1.2.10 [20,12-13] (anyaM instead of anyaan)) ApZS 11.12.3 (agniSToma, uparava, the adhvaryu and the yajamaana touches the four uparava holes and the yajamaana touches the south-eastern hole downwards and the adhvaryu the north-western). devaanaam eSa upanaaha aasiit // (TS 3.3.9.c(a)) BaudhZS 14.13 [177,10] (vRSotsarga). devaanaaM patniiH // (AV 7.49.1a) AVPZ 32.14 (zarmavarmagaNa). devaanaaM patniibhyo 'nubruuhi // BaudhZS 1.20 [30,9] (darzapuurNamaasa, patniisaMyaaja). devaanaaM patniir agnir gRhapatir yajnasya mithunaM tayor ahaM devayajyayaa mithunena5 prabhuuyaasam // (TS 1.6.4.u) BaudhZS 3.20 [92,4-5] (darzapuurNamaasa, yaajamaana, patniisaMyaaja, anumantraNa on the third and fourth patniisaMyaaja). devaanaaM patniir upa maa hvayadhvam // (KS 1.10 [5,7]) ApZS 2.5.7 (darzapuurNamaasa, patniisaMnahana, the patnii worships the devapatniis, the first mantra). devaanaaM patniir yaja // BaudhZS 1.20 [30,10] (darzapuurNamaasa, patniisaMyaaja). devaanaaM pariSuutam asi // (MS 1.1.2 [1,8]) MS 4.1.2 [3,2] (darzapuurNamaasa, barhizchedana, he cuts the barhis). ManZS 1.1.1.29 (darzapuurNamaasa, barhizchedana, he encircles darbha blades for the prastara). VarZS 1.2.1.15 (darzapuurNamaasa, barhizchedana, he encircles darbha blades). devaanaaM pariSuutam asi // (TS 1.1.2.d) TB 3.2.2.3 (darzapuurNamaasa, barhizchedana, he cuts the barhis). BaudhZS 1.2 [2,13] (darzapuurNamaasa, barhizchedana, he grasps a bundle of darbha intended for the prastara). BharZS 1.3.9 (darzapuurNamaasa, barhizchedana, he traces round the second bundle of the darbha blades). ApZS 1.3.6 (darzapuurNamaasa, barhizchedana, he traces round the darbha blades for the prastara). VaikhZS 3.4 [34,15] (darzapuurNamaasa, barhizchedana, he traces round the second bundle of the darbha blades). devaanaaM praNavo biijaM brahmaanandamayaM yadi / tena satyena te devi brahmahatyaaM vyapohatu // kaivalyatantra 2 (quoted in Mitra, 1881, Indo-Aryans, vol. 1, p. 407, n.) devaanaaM brahmavaadaM vadataaM yat / upaazRNoH suzravaa vai zruto 'si / tato maam aavizatu brahmavarcasam / tat saMbharaMs tad avarundhiiya saakSaat (TB 1.2.1.6). BaudhZS 2.6 [42,11] parNaM dvaabhyaaM (TB 1.2.1.5-6). (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) devaan aavaahayiSyaami yajnamuurtidharaan aham / devaa sarve samaayaantu varadaa bahuruupiNaH // viSNudharmottara puraaNa 3.103.54cd-55ab (pratiSThaa). devaan pitRRMz caavaahayiSyaami // AVPZ 44.2.8 (zraaddha). devaan yakSaaMs tathaa naagaan gandharvaapsaraso 'suraan / kruuraan sarpaan suparNaaMz ca taruun vai jantukaan khagaan / vidyaadharaan jaladharaaMs tathaivaakaazagaaminaH / niraadhaaraaz ca ye jiivaaH paapakarmarataaz caye / teSaam aapyaayanaarthaaya diiyate salilaM mayaa // padma puraaNa 5.95.26-28ab (vaizaakhasnaana). devaan yaja // ManZS 1.3.4.4 (darzapuurNamaasa, anuyaaja, saMpraiSa of the first yaajyaa). devaan yaja // TS 2.6.9.3 (darzapuurNamaasa, anuyaaja, saMpraiSa of the yaajyaa). BaudhZS 1.19 [28,6-7] (darzapuurNamaasa, anuyaaja, saMpraiSa of the first yaajyaa). ApZS 3.5.1 (darzapuurNamaasa, anuyaaja, saMpraiSa of the first yaajyaa). devaan yaja // ZB 1.8.2.14 (darzapuurNamaasa, anuyaaja, saMpraiSa of the yaajyaa). devaa brahmaaNa aagachata // ZB 3.3.4.20 (agniSToma, subrahmaNyaa). devaa brahmaaNa aagacchataagacchata // JB 2.79 [191,16] (subrahmaNyaa). devaa manuSyaaH pazavo rakSoyakSoragaaH khagaaH /211/ daityaaH siddhaaH pizaacaaz ca pretaa bhuutaaz ca daanavaaH / tRNaani taravas caapi maddattaannabhilaaSukaaH /212/ kRmikiiTapatangaadyaaH karmabaddhaa bubhukSitaaH / tRptyartham annaM hi mayaa dattaM teSaaM mude 'stu vai /213/ skanda puraaNa 4.1.35.211cd-213 (aahnika). devaa yakSaas tathaa naagaa gandharvaapsarasaaM gaNaaH / kruuraaH sarvaaH suparNaaz ca tarakSaa vihagaaH khagaaH / vidyaadharaa jaladharaas tathaivaakaazagaaminaH / niraadhaaraaz ca ye jiivaaH paapakarmarataaz ca ye / teSaam aapyaayanaayaitad diiyate salilaM mayaa // bhaviSya puraaNa 4.123.15-17ab (nityasnaanavidhi). devaa yakSaas tathaa naagaa gandharvaapsaraso 'suraaH / kruuraaH sarpaaH suparNaaz ca taravo jambukaaH khagaaH / vaayvaadhaaraa jalaadhaaraas tathaivaakaazagaaminaH / niraadhaaraaz ca ye jiivaaH paape dharme rataaz ca ye / teSaam aapyaayanaayaitad diiyate salilaM mayaa // matsya puraaNa 102.14-16ab (snaanavidhi). devaa yakSaas tathaa naagaa gandharvaapsaraso 'suraaH / kruuraaH sarpaas suparNaaz ca taravo jambhagaaH khagaaH / vidyaadharaa jalaadhaaraas tathaivaakaazagaaminaH / niraadhaaraaz ca ye jiivaaH paape 'dharme rataaz ca ye / teSaam aapyaayanaayaitad diiyate salilaM mayaa // padma puraaNa 1.20.156cd-158 (aahnika, tarpaNa). devaaya namaH // AVPZ 43.1.9 (tarpaNavidhi). devaa vasavyaaH // AgnGS 2.5.11 [91,10-11] (bhuutabali). devaa vasavyaa agne // AgnGS 1.2.1 [14,5] (adhyaayopaakarman). devaa vasavyaa agne soma suurya // (TS 2.4.8.a(a)) BaudhZS 13.39 [146,18] (kaariiriiSTi). devaa vratapatayo // KauzS 56.7 (upanayana, vratopaayana). devaaz ca pitaraz ca // KathGS 63.20 (zraaddha). viSNu smRti 73.26 (zraaddha). viSNudharmottara puraaNa 1.140.40c (zraaddha). devaaz ca pitaraz caitat puurtaM me atropajiivantaam / akSiiyamaaNam upajiivataitan mayaa prattaM svadhayaa madadhvam // JaimGS 2.2 [28,9-10] (zraaddha). devaaz zarmaNyaaH // AgnGS 1.2.1 [14,6] (adhyaayopaakarman). devaasuraaH saMyattaa aasan sa indraH prajaapatim upaadhaavat tasmaa etaan jayaan praayacchat taan ajuhot tato vai devaa asuraan ajayan yad ajayan taj jayaanaaM jayatvaM spardhamaanenaite hotavyaa jayaty eva taaM pRtanaam // prose. AgnGS 2.5.5 [83,10-12] (jayahoma). devaas tRpyantu // AVPZ 43.2.10 (tarpaNavidhi). devaas tvaam abhiSincantu brahmaviSNuzivaadayaH // saamba puraaNa 32.12ab (pratiSThaavidhi). devaas tvaam abhiSincantu brahmaviSNuzivaadayaH / vyomagangaa ca puurNena dvitiiyakalazena tu // bhaviSya puraaNa 1.135.21 (pratiSThaavidhi). devigaayatryaa. linga puraaNa 2.27.49c (jayaabhiSekavidhi). devi tvaddarzanaad eva mahaapaatakino mama / vinaSTam abhavat paapaM janmakoTisamudbhavam // padma puraaNa 7.9.32cd-33ab (gangaasnaanavidhi). devi tvaM praakRtaM cittaM paapaakraantam abhuun mama /16/ tanniHsaaraaya cittaan me paapaM huuM phaT ca te namaH // kaalikaa puraaNa 57.16cd-17ab (deviipuujaa). devi devamahaabhaage sarasvati haripriye / pragRhyataaM balir maatar mayaa bhaktyaa samarpitaH /52/ naaTyazaastra 3.52. devi dhaatri namas tubhyaM gRhaaNa balim uttamam /6/ mizritaM guDasuupaabhyaaM sarvamangaladaayini // skanda puraaNa 2.4.12.103cd-104ab (dhaatriihoma). devi saMvatsaraM yaavat tRtiiyaayaam upoSitaa / pratimaasaM kariSyaami paaraNaM caapare 'hani / tad avighnena me yaatu prasaadaat tava paarvati // bhaviSya puraaNa 4.24.5 (rambhaatRtiiyaavrata, saMkalpa). devi hiraNyagarbhiNi devi prasodari / razane satyaayane siida // VaikhGS 3.16 (vaastusavana) [Caland's note 7] deviiM vaacam ajanayanta // BodhGZS 3.6.4 (sarasvatiikalpa). HirGZS 1.6.12 [82,24-25] (sarasvatiikalpa). deviiM vaacam ajanayanta devaas taaM vizvaruupaaH pazavo vadanti / saa no mandreSam uurjaM duhaanaa dhenur vaag asmaan upasuSTutaitu // (RV 8.100.11) AVPZ 1.32.10 nakSatrakalpa, (yaatraa of a king). deviiM vaacam ajanayanta devaas taaM vizvaruupaaH pazavo vadanti / saa no mandreSaM uurjaM duhaanaa dhenur vaag asmaan upasuSTaitu svaahaa // ParGS 1.19.2 (annapraazana, aajyaahuti). deviiM SoDazavarSiiyaaM zazvatsusthirayauvanaam / bimboSThiiM sudatiiM zuddhaaM zaratpadmanibhaananaam / zvetacampakavarNaabhaaM suniilotpalalocanaam / jagaddhaatriim ca daatriim ca sarvebhyaH sarvasaMpadaam / saMsaarasaagare ghare jyotiiruupaaM sadaa bhaje // deviibhaagavata puraaNa 9.47.23-25ab (mangalacaNDiipuujaa). deviiM caitrarathotpanne kokile haravallabhe / saMpuujya dattaa vipraaya sarvasaukhyakarii bhava // naarada puraaNa 1.124.23 (kokilaavrata). devii daatrii ca bhoktrii ca devii sarvam idaM jagat / devii jayati sarvatra yaa devii so 'ham eva ca // kaalikaa puraaNa 57.164 (deviipuujaa). devii dvaarau // (TS 3.2.4.i) HirZS 8.5 [860,19] (agniSToma, prasarpaNa to the sadas, upasthaana of two doors of the sadas). VaikhZS 15.23 [204,7] (agniSToma, prasarpaNa to the sadas, upasthaana of the eastern doors of the sadas). devii dvaarau maa maa saMtaaptam // (TS 3.2.4.i) BaudhZS 7.10 [215,17] (agniSToma, prasarpaNa to the sadas, the yajamaana touches the eastern doors of the sadas). BharZS 13.21.5 (agniSToma, prasarpaNa to the sadas, upasthaana of two doors of the sadas). deviim ahaM nirRtiM vandamaanaH // (TS 4.2.5.l(a) ((agnicayana, nairRtii iSTakaa)) BaudhZS 10.22 [20,16] (agnicayana, nairRtii iSTakaa, he worships three nairRtii iSTakaas put in a svakRta iriNa or a pradara). deviim ahaM nirRtiM baadhamaanaH piteva putraM dasaye vacobhiH / vizvasya yaa jaayamaanasya veda ziraH ziraH prati suurii vicaSTe // (TS 4.2.5.l ((agnicayana, nairRtii iSTakaa)) ApZS 16.16.1 (agnicayana, nairRtii iSTakaa, he recites it on the three nairRtii iSTakaas put on the svakRta iriNa). deviim aavaahayiSyaami ekaanaaziiti vizrutaam / ekaanaaze tvam bhyehi kRSNarakSaartham udyate // viSNudharmottara puraaNa 3.106.117cd-118ab (pratiSThaa). deviim aavaahayiSyaami dhuumrorNaaM caarulocanaam / aagaccha devi dhuumrorNe sarvalokanamaskRte // viSNudharmottara puraaNa 3.105.28 (pratiSThaa). deviim aavaahayiSyaami paarvatiiM varadaam umaam / harasya dayitaaM bhaaryaaM caarvangiiM bhuutivardhiniim // viSNudharmottara puraaNa 3.104.40cd-41ab (pratiSThaa). deviim aavaahayiSyaami paarvatiiM haravallabhaam / devi ziighraM tvam abhyehi mahaavibhavakaarike // viSNudharmottara puraaNa 3.105.44 (pratiSThaa). deviim aavaahayiSyaami bhadrakaaliiM sukhapradaam / aagaccha varade durge sarvalokanamaskRte // viSNudharmottara puraaNa 3.105.7 (pratiSThaa). deviim aavaahayiSyaami rukmiNiiM kRSNavallabhaam / rukmiNi tvam ihaabhyehi jagataam ekasundari // viSNudharmottara puraaNa 3.106.118cd-119ab (pratiSThaa). deviim aavaahayiSyaami satyabhaamaaM manoharaam / satyabhaame tvam abhyehi devi dezavavallabhe // viSNudharmottara puraaNa 3.106.119cd-120ab (pratiSThaa). deviim aavaahayiSyaami suuryabhaaM kaamaruupiNiim / devi tvaM tuurNam aagaccha sarvalokanamaskRte // viSNudharmottara puraaNa 3.105.15 (pratiSThaa). devii me priiyataam // devii puraaNa 31.27d (rathayaatraa). varaaha puraaNa 64.5d (zauryavrata). skanda puraaNa 7.4.22.20d (rukmiNiipuujajanamaahaatmya). deviir aapaH // (TS 1.2.3.k(a)) ApZS 10.19.8 (agniSToma, prayaaNa, he enters the water of a river). deviir aapaH // (TS 1.3.13.h(a)) ApZS 12.5.8 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR offers aajya on a blade of graas on the water which is drawn from a river in the morning). HirZS 8.1 [792,6] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR throws a blade of grass in the water and offers there aajya drawn four times). deviir aapaH // ParGSPZ [411.5] (snaanavidhi). agni puraaNa 64.12c (taDaagaadividhi). garuDa puraaNa 1.214.18c (snaanavidhi). deviir aapa eSa vo garbhaH // (VS 8.26a) ZB 4.4.5.21 (agniSToma, avabhRtha, final treatment of the RjiiSa). deviir aapa eSa vo garbhas taM vaH supriitaM subhRtam akarma deveSu naH sukRto bruutaat // (TS 1.4.45.h) BaudhZS 8.20 [261,12-14] (agniSToma, avabhRtha, final treatment of the RjiiSa and kRSNaajina). deviir aapo apaaM napaat // (MS 1.2.3 [12,11-12]a) ManZS 2.3.2.16 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, drawing!, he puts a blade of grass on the water and pours aajya on it). deviir aapo apaaM napaat // (TS 1.3.13.h(a)) TS 6.4.3.3 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, after redeeming with aajya offering he draws water). deviir aapo apaaM napaat // (TS 1.3.13.h(a)) BharZS 13.4.8 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he throws a blade of grass on the flowing river and pours aajya there four times). deviir aapo apaaM napaad ya uurmir haviSya indriyaavaan madintamas taM devebhyo devatraa dhatta zukraM zukrapebhyo yeSaaM bhaaga stha svaahaa // (TS 1.3.13.h) BaudhZS 7.3 [203,5-6] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he offers aajya on a barhis put on the water which is drawn from a river in the morning). deviir aapo apaa patnyaa yaz ca uurmir haviSyaH indriyavaan maadityantanaH taM devebhyo devataadaabhuzukralebhyas teSaaM bhaagakarSivasisamudrasya dakSiNyaagrayaasimenaapograrbhirazmatamodhoH // garuDa puraaNa 1.214.29 (snaanavidhi). deviir devaaya paridhe savitre paridhatta varcasa imaM zataayuSaM kRNuta jiivase kam // KathGS 43.6 (caaturhautRka). deviir devair abhi maa nivartadhvaM syonaaH syonena dhRtena maa samukSata na ma idam upadambhiSag RSir brahmaa yad dade samudraad udacann iva srucaa vaag agre viprasya tiSThati zRngebhir dazabhir dizan // ApZS 4.10.4 (darzapuurNamaasa, yaajamaana, iDopahvaana). deviiH SaDurviiH // (TS 4.7.14.e(a)) HirGS 1.7.22.11 (vivaaha, digupasthaana). VaikhGS 3.5 [39.8] (vivaaha, digupasthaana). deviiH SaDurviir uru naH kRNota // (TS 4.7.14.e(a)) BaudhZS 17.42 [323,15] (samaavartana, digupasthaana). BharGS 2.22 [55.13-14] (samaavartana, digupasthaana). deviiS SaDurviir uru NaH kRNota vizve devaasa iha viirayadhvam // (TS 4.7.14.e(ab)) AgnGS 1.3.5 [23.4-5] (samaavartana, digupasthaana). deviiS SaDurviir uru NaH kRNota vizve devaasa iva viirayadhvam / maa haasmahe prajayaa maa tanuubhir maa radhaama dviSate soma raajan // (TS 4.7.14.e) BodhGPbhS 1.13.54 (samaavartana, digupasthaana). deviisuuktena. kaalikaa puraaNa 67.119b (human sacrifice). deviis tv aavaahayiSyaami kRSNapatniir ahaM zubhaaH / devyaH sarvaaH samaayaantu gaandhaariipramukhaas tv iha // viSNudharmottara puraaNa 3.106.120cd-121ab (pratiSThaa). deveddho manviddha RSiSTuto vipraanumaditaH kavizasto brahmasaMzito ghRtaahavanaH // AzvZS 1.3.6 (darzapuurNamaasa, hotuH pravara, nigada, the first part). ZankhZS 1.4.19 (darzapuurNamaasa, hotuH pravara, nigada, the first part). devena savitraa prasuuta aartvijyaM kariSyaami // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). devena savitraa prasuutas tad agnaye prabraviimi tad vaayave tat suuryaaya // ManZS 5.2.15.7 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest sits on the seat). devena savitraa prasuuto bRhaspater brahmacaarii bhava // VaikhGS 2.6 (upanayana). Caland, n. 5. devena savitrotpuutaa vasoH suuryasya razmibhiH / gaaM doha pavitre rajjuM sarvaa paatraaNi zundhata // (TB 3.7.4.14) ApZS 1.11.10 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu recites it during the prokSaNa of the utensils). devebhyaH kalpasva // (KS 2.9 [14,15] (agniSToma, uttaravedi)) ApZS 7.4.5 (niruuDhapazubandha, uttaravedi, he recites it on the uttaravedi). devebhyas tvaa // VaikhZS 3.4 [34,18] (darzapuurNamaasa, barhizchedana, he wipes the second bundle of the darbha blades upwards). devebhyas tvaa // (TS 3.2.10.d) BaudhZS 7.12 [219,5] (agniSToma, offering of dvidevatyagrahas, the pratiprasthaatR pours the saMsraava of the aindravaayava graha into the aadityasthaalii). ApZS 12.21.4 (agniSToma, offering of dvidevatyagrahas, the pratiprasthaatR pours the saMpaata into the aadityasthaalii with the aadityapaatra). HirZS 8.6 [868,14] (agniSToma, dvidevatyagraha, the pratiprasthaatR pours the saMpaata of the aindravaayavagraha into the aadityasthaalii). (TB 3.8.7.2) BaudhZS 15.7 [211,18] (azvamedha, preparatory acts of the horse, prokSaNa before wandering). ApZS 20.5.6 (azvamedha, preparatory acts of horse, he sprinkles water on the horse from below). BodhGZS 2.9.6 (jaDabadhiramuukaanaaM saMskaara). HirGZS 1.3.19 [36.10] (jaDabadhiramuukaanaaM saMskaara). devebhyas tvaa paridadaami vizvadevebhyas tvaa paridadaami vizvebhyas tvaa devebhyaH paridadaami sarvebhyas tvaa devebhyaH paridadaami sarvaabhyas tvaa devataabhyaH paridadaamy asau // BodhGS 2.5.27 (upanayana). devebhyas tvaa mariicipebhyaH // (TS 1.4.2.f) BaudhZS 7.5 [207,10-11] (agniSToma, upaaMzugraha). ApZS 12.11.1 (agniSToma, upaaMzugraha, he wipes the lepa of the upaaMzugraha on the middle paridhi). devebhyas tvordhvabarhirbhyaH // VarZS 1.2.1.16 (darzapuurNamaasa, barhizchedana, he wipes darbha blades upwards). HirZS 1.2 [82,22] (darzapuurNamaasa, barhizchedana, he wipes darbha blades upwards). devebhyaH prajaapataye tena raadhnuhi // BaudhZS 15.4 [208,10-11] (azvamedha, preparatory acts of the horse, the brahman permits that the adhvaryu binds the horse). devebhyaH prathasva devebhyaH kalpasva devebhyaz zundhasva devebhyaz zumbhasv // (KS 2.9 [14,15-16]) KS 25.6 [109,16-17] (agniSToma, uttaravedi). devebhyaH praataryaavabhyaH // ZankhZS 6.3.9 (agniSToma, praataranuvaaka, the hotR is addressed by the adhvaryu to recite the praataranuvaaka). devebhyaH praataryaavabhyo 'nubruuhi brahman vaacaM yaccha subrahmaNya subrahmaNyaam aahvaya pratiprasthaataH savaniiyaan nirvapa // HirZS 8.1 [781,17-19] (agniSToma, praataranuvaaka, saMpraiSa). devebhyaH praataryaavabhyo 'nubruuhi brahman vaacaM yaccha subrahmaNya subrahmaNyaam aahvaya pratiprasthaataH savaniiyaan nirvapasva // ManZS 2.3.2.1 (agniSToma, praataranuvaaka, saMpraiSa). devebhyaH praataryaavabhyo 'nubruuhi brahman vaacaM yaccha subrahmaNya subrahmaNyaam aahvaya pratiprasthaataH savaniiyaan nirvapaamikSaaM dohaya // BharZS 13.3.11 (agniSToma, praataranuvaaka, saMpraiSa). devebhyaH praataryaavabhyo hotar anubruuhi brahman vaacaM yaccha subrahmaNya subrahmaNyaam aahvayaagniit savaniiyaan nirvapa // VaikhZS 15.3 [191,20-21] (agniSToma, praataranuvaaka, saMpraiSa). devebhyaH zundhadhvam // ManZS 1.2.2.24 (darzapuurNamaasa, phaliikaraNa, he makes beated grains clear taNDulas). BharZS 1.22.8 (darzapuurNamaasa, phaliikaraNa, he touches taNDulas in the paatrii before the actual phaliikaraNa). devebhyaH zundhadhvaM devebhyaH zundhyadhvaM devebhyaH zumbhadhvam // ApZS 1.21.1 (darzapuurNamaasa, phaliikaraNa, it is recited at the actual phaliikaraNa). devebhyaH zundhadhvaM devebhyaH zumbhadhvaM devebhyaH zudhyadhvam // HirZS 1.5 [130,19-20] (darzapuurNamaasa, phaliikaraNa, it is recited at the actual phaliikaraNa). VaikhZS 4.7 [47,1-2] (darzapuurNamaasa, phaliikaraNa, it is recited at the actual phaliikaraNa). devebhyaH zundhasva // (MS 1.2.8 [18,1] (agniSToma, uttaravedi)) ManZS 1.7.3.22 (caaturmaasya, varuNapraghaasa, uttaravedi, he sprinkles water on the uttaravedi). devebhyaH zundhasva // (TS 1.2.12.h(a) (agniSToma, uttaravedi)) BaudhZS 4.2 [109,21] (niruuDhapazubandha, uttaravedi, he sprinkles water on the uttaravedi). BharZS 7.3.5 (niruuDhapazubandha, uttaravedi, he sprinkles water on the uttaravedi). ApZS 7.4.5 (niruuDhapazubandha, uttaravedi, he sprinkles water on the uttaravedi). devebhyaH zundhasva // ApZS 1.16.3 (darzapuurNamaasa, praNiitaapraNayana, he washes a camasa). devebhyaH zundhasva devebhyaH zumbhasva // (MS 1.2.8 [18,1-2]) MS 3.8.5 [100,5-6] (agniSToma, uttaravedi). devebhyaH zundhasva devebhyaH zumbhasva // (TS 1.2.12.h) TS 6.2.7.4 (agniSToma, uttaravedi, he sprinkles water and scatters fine earth). devebhyaH zumbhasva // (MS 1.2.8 [18,1-2] (agniSToma, uttaravedi)) ManZS 1.7.3.23 (caaturmaasya, varuNapraghaasa, uttaravedi, he makes the uttaravedi shining with sand). devebhyaH zumbhasva // (TS 1.2.12.h(b) (agniSToma, uttaravedi)) BaudhZS 4.2 [109,21] (niruuDhapazubandha, uttaravedi, he spreads sand on the uttaravedi). BharZS 7.3.11 (niruuDhapazubandha, uttaravedi, he spreads sand on the uttaravedi). ApZS 7.4.5 (niruuDhapazubandha, uttaravedi, he spreads sand on the uttaravedi). devebhyas svaahaa // BodhGPbhS 2.1.18 (pazubandha). BodhGZS 2.8.16 (aahnika of the snaataka). HirGZS 1.4.14 [48,23] (upanayana of the raajanya and vaizya). devebhyo juSTam iha barhir aasade // (KS 1.2 [1,13]) KS 31.1 [2,11] (darzapuurNamaasa, barhiraaharaNa). devebhyo juSTam iha barhir aasade // MS 4.1.2 [3,1] (darzapuurNamaasa, barhizchedana, he sits at the barhis). devebhyo vanaspate // KathGS 71.15 (vanaspatiyajna). viSNudharmottara puraaNa 3.111 [373a,3] (pratiSThaa, bRhatsnapana). devais tvaM nirmitaa puurvam arcitaasi muniizvaraiH / namo namas te tulasi paapaM hara haripriye // padma puraaNa 6.93.29 (kaarttikasnaanavidhi, worship of tulasii). devo agniH sviSTakRt sudraviNaa mandraH kaviH satyamanmaayajii hotaa hotur hotur aayajiiyaan agne yaan devaan ayaaD yaaM apiprer ye te hotre amatsatety avasaaya /3/ taaM sasanusiiM hotraaM devaMgamaaM divi deveSu yajnam erayemaM sviSTakRc caagne hotaabhuur vasuvane vasudheyasya namovaake viihi // (MS 4.10.3 [151,6-10] (yaM apiprer in MS) (hautra, caaturmaasya, vaizvadeva, anuyaaja, the ninthth yaajyaa) (TB 3.5.9.1.c (hautra, darzapuurNamaasa, anuyaaja, the third yaajyaa) ZankhZS 1.13.2 (darzapuurNamaasa, anuyaaja, the hotR recites the third yaajyaa of agni sviSTakRt). devo devam etu somaH somam etv Rtasya pathaa // (PB 1.1.2) emi vihaaya dauSkRtyam // (cf. PB 1.1.3 (without emi)) BharZS 10.2.3 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, he who is chosen as an Rtvij proceeds to the place of the agniSToma). devo devam etu somaH somam etv Rtasya pathaa / vihaaya dauSkRtyam // (PB 1.1.2-3) ApZS 10.1.6 (agniSToma, RtvigvaraNa at the beginning, an Rtvij who goes to the soma sacrifice mutters it). HirZS 7.1 [568,20-21] (agniSToma, RtvigvaraNa at the beginning, an Rtvij who goes to the soma sacrifice mutters it). devo devaanaaM pavitram asi yeSaaM bhaago 'si tebhyas tvaa // (TS 1.4.2.a(cd)) BaudhZS 7.5 [206,21-207,1]. (agniSToma, upaaMzugraha). devo devaan paribhuur Rtena // zaantikalpa (1913) 15.9. devo naraazaMso vasuvane vasudheyasya vetu // (MS 4.10.3 [151,6] (hautra, caaturmaasya, vaizvadeva, anuyaaja, the eighth yaajyaa) (TB 3.5.9.1.b (hautra, darzapuurNamaasa, anuyaaja, the second yaajyaa) ZankhZS 1.13.2 (darzapuurNamaasa, anuyaaja, the hotR recites the second yaajyaa of naraazaMsa). devo maa savitaa punaatv acchidreNa pavitreNa suuryasya razmibhiH / tasya te pavitrapate pavitrapuutasya yat kaamaH punaatachakeyam // garuDa puraaNa 1.214.29 (snaanavidhi). devo me priiyataam // naarada puraaNa 1.113.46a (karakavrata). devo vaH // (MS 1.1.1 [1,2]) VarZS 1.2.1.6 (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to the pasturage). devo vaH // (TS 1.1.1.c(a)) HirZS 1.2 [78.16] (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to the pasturage). VaikhZS 3.3 [34,] (darzapuurNamaasa, vatsaapaakaraNa, he sends forth at least three cows). devo vaH // (VS 1.1.d) KatyZS 4.2.9 (darzapuurNamaasa, vatsaapaakaraNa, he dedicates one of the cows to the deity). devo vaH // (TS 1.1.5.a(a)) HirZS 1.3 [94,7] (darzapuurNamaasa, saaMnaayyadohana, he makes clean pavitre, a rope and all vessels three times by reciting each paada of a gaayatrii verse). devo vaH // (TS 1.1.5.w(a)) HirZS 1.5 [129,11] (darzapuurNamaasa, phaliikaraNa, he puts taNDulas into the paatrii). devo vaH // (TS 1.1.5.a(a)) HirZS 1.6 [137,17] (darzpuurNamaasa, puroDaazazrapaNa, he purifies flour, a second opinion). VaikhZS 4.9 [48,12] (darzapuurNamaasa, puroDaazazrapaNa, he purifies flour). devo vaH // (TS 1.1.10.p(a)) HirZS 1.7 [164,14] (darzapuurNamaasa, aajyagrahaNa, he purifies the prokSaNii water). VaikhZS 5.4 [55,5] (darzapuurNamaasa, aajyagrahaNa, he purifies the prokSaNii water). devo vaH savitaa // (MS 1.1.6 [3,8-9](a)) ManZS 1.1.3.14 (darzapuurNamaasa, saaMnaayyadohana, he purifies the prokSaNii water), ManZS 1.2.5.18 (darzapuurNamaasa, aajyagrahaNa, he purifies the prokSaNii water). VaikhGS 1.11 [12,15] (prakRti of the gRhya ritual, he purifies water for washing). devo vaH savitaa praarpayatu // (MS 1.1.1 [1,2]) ManZS 1.1.1.18 (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to the pasturage). devo vaH savitaa praarpayatu // (TS 1.1.1.c(a)) ApZS 1.2.4 (darzapuurNamaasa, vatsaapaakaraNa, devo vaH savitaa praarpayatu zreSThatamaaya karmaNe // (MS 1.1.1 [1,2]) MS 4.1.1 [1,14-15] (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to pasturage).he sends forth cows to the pasturage). devo vaH savitaa praarpayatu zreSThatamaaya karmaNa aa pyaayadhvam aghnyaa indraaya bhaagaM prajaavatiir anamiivaa ayakSmaa maa va stena iizata maaghazaMso dhruvaa asmin gopatau syaata bahviiH // (VS 1.1.d) ZB 1.7.1.4-7 (darzapuurNamaasa, vatsaapaakaraNa, he touches a cow with a branch). devo vaH savitaa praarpayatu zreSThatamaaya karmaNe // (TS 1.1.1.c) TB 3.2.1.4 (darzapuurNamaasa, vatsaapaakaraNa). BaudhZS 1.1 [1,11-12] (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to the pasturage). BharZS 1.2.15 (darzapuurNamaasa, vatsaapaakaraNa, he sends forth cows to the pasturage). devo vas savitaa praarpayatu zreSThatamaaya karmaNe // (KS 1.1 [1,1-2]) KS 30.10 [192,17-18] (darzapuurNamaasa, vatsaapaakaraNa). devo vaH savitaa hiraNyapaaNiH prati gRhNaatu // (TS 1.1.5.w) BaudhZS 1.6 [9,19-20] (darzapuurNamaasa, phaliikaraNa, he puts the taNDulas into the paatrii). BharZS 1.22.7 (darzapuurNamaasa, phaliikaraNa, he puts taNDulas into the paatrii). ApZS 1.20.11 (darzapuurNamaasa, phaliikaraNa, he puts the taNDulas into the paatrii). (TS 1.1.6.k) BaudhZS 1.7 [10,19-20] (darzapuurNamaasa, peSaNa, he recites it when he hands an upala to a woman who grinds grains). ApZS 1.21.7 (darzapuurNamaasa, peSaNa). devo vaH savitotpunaatu // (MS 1.1.6 [3,8-9](a)) MS 4.1.5 [7,16] (darzapuurNamaasa, havirnirvapaNa, he purifies the prokSaNii water). ManZS 1.1.3.14 (darzapuurNamaasa, saaMnaayyadohana, he purifies the prokSaNii water). VarZS 1.2.2.10 (darzapuurNamaasa, saaMnaayyadohana, he purifies the prokSaNii water). devo vaH savitotpunaatu // (MS 1.1.9 [5,1-2](a)) MS 4.1.9 [10,18] (darzapuurNamaasa, puroDaazazrapaNa, he purifies (water to be mixed with flour?)). devo vaH savitotpunaatu // (TS 1.1.5.a(a)) ApZS 1.11.9 (darzapuurNamaasa, saaMnaayyadohana, he purifies the prokSaNii water). BharZS 1.25.1 (darzapuurNamaasa, puroDaazazrapaNa, he purifies flour in a paatrii with this mantra). devo vaH savitotpunaatu // (TS 1.1.10.p) BharZS 2.6.13 (darzapuurNamaasa, aajyagrahaNa, he purifies the prokSaNii water). devo vaH savitotpunaatv acchidreNa pavitreNa vasoH suuryasya razmibhiH // (TS 1.1.5.a) BaudhZS 1.6 [8,14-15] (darzapuurNamaasa, haviHprokSaNa, he purifies the prokSaNii water). (TS 1.1.10.p) BaudhZS 1.12 [18,14-15] (darzapuurNamaasa, aajyagrahaNa, he purifies the prokSaNii water). devo vaakpatir maa savitaa tv acchidreNa pavitreNa suuryasya razmibhiH / tasya te pavitrapate pavitrapuutasya yat kaamaH punas tacchakeyam // garuDa puraaNa 1.214.29 (snaanavidhi). devo vaaM savitaa madhvaanaktu // ApZS 7.12.14 (niruuDhapazubandha, agnimanthana, he dips the upper and lower araNis at the mouth of the aajyasthaalii and smears them with ghRta). devo vaaM savitaa vibhajatu bhago vaaM savitaa vibhajatu puuSaa vaaM savitaa vibhajatu vaayur vaaM savitaa vibhajatu janayatyai tvaa vibhajaami // HirZS 1.6 [138,18-20] (darzpuurNamaasa, puroDaazazrapaNa, he divides dough into two parts, the second alternative mantra). devyaa me priiyataam // devii puraaNa 104.19d (tiladhenudaana). dezasvaamipurasvaamigRhasvaamiparigrahe / manuSyadhanahastyazvapazuvRddhikarii bhava // agni puraaNa 65.23 (gRhapraveza). dezasvaamipurasvaamipazusvaamiparigrahe / manuSyapazuhastyazvadhanavRddhikarii bhava // viSNudharmottara puraaNa 3.94.32 (vaastukaraNa). dezyadezakaruupaaya dezyaaya dezakaaya ca / devatrikoTidehaaya devadehaaya te namaH // bRhaddharma puraaNa 1.23.76 (govindadvaadaziivrata). dehazobhaasvaruupaM ca sabhaazobhaavivardhanam / kaarpaasajaM ca kRmijaM vasanaM pratigRhyataam // deviibhaagavata puraaNa 9.26.67cd-68ab (saavitriipuujaavrata, vasana). dehasaundaryabiijaM ca sadaa zobhaavivardhanam / kaarpaasajaM ca kRmijaM vasanaM devi gRhyataaM // deviibhaagavata puraaNa 9.42.33cd-34ab (lakSmiipuujaa). dehasthaa yaa ca rudraaNaaM zaMkarasya sadaa priyaa / dhenuruupeNa saa devii mama paapaM vyapohatu // naarada puraaNa 2.42.16 (guDadhenudaana). dehasthaa yaa ca rudraaNii zaMkarasya sadaa priyaa / dhenuruupeNa saa devii mama paapaM vyapohata // agni puraaNa 210.24cd-25ab (guDadhenudaana). dehasthaa yaa ca rudraaNii zaMkarasya sadaa priyaa / dhenuruupeNa saa devii mama paapaM vyapohatu // matsya puraaNa 82.12 (guDadhenudaana). dehasthaazeSabhuvana jagatkaaraNakaaraNa / durniriikSyaatigambhiira maayaadarzitavigraha // viSNudharmottara puraaNa 3.106.89cd-90ab (pratiSThaa). dehi bhaktyaa gRhaM ramyaM vicitraM bahubhuumikam / aachaadyadvaarakedaarakapotaadivibhuuSitam // bhaviSya puraaNa 4.18.25 (rambhaatRtiiyaavrata). dehi bhikSaaM bhavati // KauzS 57.18 (upanayana, bhaikSa, request by a vaizya boy). JaimGS 1.12 [12,18] (upanayana, bhaikSa, request by a vaizya boy). BodhGS 2.5.51 (upanayana, bhaikSa, request by a vaizya boy). dehi maa // bhaviSya puraaNa 2.1.10.26c (aaraamaadipratiSThaa); bhaviSya puraaNa 2.3.2.28a (maNDapapratiSThaa). dehi me // see dehi maa // dehendriyamanobuddhipraaNaahaMkaaravarjitam / nityazuddhaM buddhiyuktaM satyaM brahma namaamy aham // agni puraaNa 116.36cd-37ab (gayaayaatraavidhi). daityaan aavaahayiSyaami mahaabalaparaakramaan / aayaantu daityaa dharmiSThaa devadevaanugaa mama // viSNudharmottara puraaNa 3.103.13 (pratiSThaa). daivatam aavaahayaami // AgnGS 2.5.7 [85.10] (viSNubali). daivatebhyaH pitRbhyaz ca mahaayogibhya eva ca / namaH svaahaayai svadhaayai nityam eva bhavaty uta // brahmaaNDa puraaNa 2.11.17cd-18ab (zraaddha). daiviiM dhiyaM manaamahe // (KS 2.4 [10,1-2](a)) KS 23.5 [80.14] (diikSaa, maarjana before eating the vrata food). daive paitre ca zubhagaH khaDgas tvaM khaDgasaMnibhaH / chindhi vighnaan mahaabhaaga guhaajaata namo 'stu te // kaalikaa puraaNa 67.61 (balidaana). daivyaa adhvaryava upahuutaaH // (TB 3.5.8.3) ApZS 3.2.8 (darzapuurNamaasa, iDaa, iDopahvaana, when the adhvaryu notices it he mutters a mantra). daivyaa adhvaryava upahuutaa upahuutaa manuSyaa ya imaM yajnam avaan ye ca yajnapatim vardhaan // ZankhZS 1.12.1 (darzapuurNamaasa, iDopahvaana, the third mantra). daivyaav adhvaryuu aa gataM rathena suuryatvacaa / madhvaa yajnaM sam anjaathe // (cf. RVKh 5.6.4) ZankhZS 7.10.12 (agniSToma, pra'ugazastra, the fourth puroruc). dogdhrii dhenuH // BodhGZS 4.4.5 (taDaagaadividhi). dorbhir dhanurvizikhacarmadharaM trizuulaM bhaasvatkiriiTamukuTojjvalitendraniilam / niilaatapatrakusumaaMzukagandhabhuuSaM gRdhrasthitaM ravisutaM praNato 'smi mandam // BodhGZS 1.17.45 (navagrahapuujaa). HirGZS 1.6.1 [74,22-25] (navagrahapuujaa). doSotthaM saMnipaatotthaM tathaivaagantukaM jvaram / zamaM nayaazu goviMda cchindhi cchindhy asya vedanaam // agni puraaNa 31.19 (apaamaarjanastotra). daurbhaagyaM me zamayatu surpasannamanaaH sadaa / avaidhavyaM kule janma dadaatv aparajanmani // bhaviSya puraaNa 4.16.4 (madhuuktatRtiiyaavrata). dauSvapnyaM daurjiivityam // (AV 7.23.1) AVPZ 32.8 (duHsvapnanaazanagaNa). dyaaM te dhuumo gacchatv antarikSam arciH pRthiviiM bhasmanaa pRNasva svaahaa // ApZS 7.27.4 (agniSToma, anuubandhyaa, svaru is offered). dyaaM te dhuumo gacchatv antarikSam arciH pRthiviiM bhasma svaahaa // (KS 3.3 {24,18-19]) KS 26.6 [129,17] (agniSToma, agniiSomiiyapazu, yuupa, svaru is offered). dyaam agreNaaspRkSa aantarikSaM madhyenaapraaH pRthiviim upareNaadRMhiir // (KS 3.3 [24,7-8]) KS 26.5 [128,3-4] (agniiSomiiyapazu, erection of the yuupa). (VS 6.2.d) ZB 3.7.1.14 (agniSToma, agniiSomiiyapazu, yuupa, erection of the yuupa, he erects it). dyaaM maa lekhiir antarikSaM maa hiMsiiH pRthivyaa saMbhava // (KS 3.2 [23,18]) KS 26.3 [125,8-9] (agniiSomiiyapazu, yuupa, cutting down of the tree). dyaaM maa lekhiir antarikSaM maa hiMsiiH pRthivyaa saM bhava / ayaM hi tvaa svadhitis tetijaanaH praNinaaya mahate saubhagaaya // (VS 5.43.a) ZB 3.6.4.13-14 (agniiSomiiyapazu, yuupa, cutting down of the tree, he recites it when the tree falls down). dyaavaadinaa. AVPZ 33.6.8 (ghRtakambala). dyaavaa naH pRthivii // (TS 4.1.11.r(a)) BaudhZS 3.12 [83,1] (aagrayaNa of vriihis, one of the saMyaajye of dyaavaapRthivii). VaikhZS 8.1 [79,10] (aagrayaNa, puro'nuvaakyaa of dyaavaapRthivii). dyaavaa naH pRthivii imam // (RV 2.41.20a) ZankhZS 5.13.5 (agniSToma, havirdhaana, the hotR follows the havirdhaana carts and recites it stooping down to the northern track of the southern cart, the first verse). dyaavaapRthiviibhyaaM svaahaa // VaikhGS 3.7 [40,12-13] (vivaaha, vaizvadeva); VaikhGS 4.2 [55,9] (aagrayaNa). dyaavaapRthiviibhyaaM tvaa paridadaami // ZB 11.5.4.4 (upanayana). dyaavaapRthivyor ahaM devayajyayaa bhuumaanaM pratiSThaaM gameyam // BharZS 6.17.13 (aagrayaNa, anumantraNa of ekakapaala to dyaavaapRthivii). ApZS 4.10.1 (darzapuurNamaasa, yaajamaana, pradhaanahoma, anumantraNa of dyaavaapRthivii, an alternative mantra). dyaavaapRthivyor ahaM devayajyayobhayor lokayor Rdhyaasam // ApZS 4.10.1 (darzapuurNamaasa, yaajamaana, pradhaanahoma, anumantraNa of dyaavaapRthivii). dyaavaapRthivyau tRpyataam // AVPZ 43.2.19 (tarpaNavidhi). dyutaanas tvaa // skanda puraaNa 2.2.40.5a (praavaraNotsava, he covers the maNDapa with clothes). dyutaanas tvaa maaruto minotu // (TS 1.3.1.i) ApZS 11.9.14 (agniSToma, sadas, audumbarii, he fixes the audumbarii). dyupatim ayaM gauH pRznir akramiisadazazataM maataraM punaH pitaranca prayasmaH // garuDa puraaNa 1.214.29 (snaanavidhi). dyubhiH // agni puraaNa 60.10a (pratiSThaavidhi). dyumad vadata // (TS 1.1.5.p) BaudhZS 1.6 [9,13] (darzapuurNamaasa, phaliikaraNa, the aagniidhra(?) beats the dRSad and upala with a vRSaarava). dyuru dyuru dara dara vidaaraya vidaaraya mili mili namaH svaahaa // AVPZ 36.1.12. tantric. (ucchuSmahRdaya) dyauH paatraM svadhaapidhaanaM braahmaNas tvaa pitRmukhe amRta juhomi svadhaa // VarGP 9.12 (zraaddha). dyauH pitaH // VaikhGS 2.10 [28,1] (vedavrata). dyaur asi // BharGS 2.22 [55,8] (samaavartana). AgnGS 1.3.5 [23,3] (samaavartana). BodhGPbhS 1.13.51 (samaavartana). dyaur asi pRthivy asi // (KS 1.3 [2,1]) KS 31.2 [2,20] (darzapuurNamaasa, saaMnaayyadohana). dyaur asi pRthivy asi // (MS 1.1.3 [2,6]) MS 4.1.3 [4,14] (darzapuurNamaasa, saaMnaayyadohana). ManZS 1.1.3.19 (darzapuurNamaasa, saaMnaayyadohana, he takes an ukhaa). dyaur asi pRthivy asi // (TS 1.1.3.c) TB 3.2.3.2 (darzapuurNamaasa, saaMnaayyadohana). BaudhZS 1.3 [4,8] (darzapuurNamaasa, saaMnaayyadohana, he puts the saaMnaayyatapanii on smouldering wood). dyaur asi suparNo 'ntarikSaan maa gopaaya // AgnGS 1.3.5 [23,2] (samaavartana). dyaur darviH // viSNudharmottara puraaNa 1.140.30b (zraaddha). dyaur darvir akSitaa // AVPZ 44.4.4 (zraaddha). viSNu smRti 73.19 (zraaddha). dyaur darvir akSitaaparimitaanupadastaa saa yathaa dyaur darvir akSitaaparimitaanupadastaivaa pratataamahasyeyaM darvir akSitaaparimitaanupadastaa // KauzS 88.8 (piNDapitRyajna, he draws kumbhiipaaka). dyauz ca me // (AV 12.1.53a) KauzS 10.20 (medhaajanana). dyauz cemaM yajnam // (TB 3.7.4.15a) HirZS 1.3 [99,5] (darzapuurNamaasa, saaMnaayyadohana, he recites the mantra on the saaMnaayya). dyauz cemaM yajnaM pRthivii ca saMduhaataam / dhaataa somena saha vaatena vaayuH / yajamaanaaya draviNaM dadhaatu // (TB 3.7.4.15) ManZS 1.1.3.25 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu? mutters it when the milk is poured into the kumbhii). ApZS 1.12.17 (darzapuurNamaasa, saaMnaayyadohana, the yajamaana recites it when the cow is milked). HirZS 1.3 [97,9-10] (darzapuurNamaasa, saaMnaayyadohana, he recites it on a cow which is milked). dyauH samit // (TA 4.41.2) BaudhZS 9.20 [297,11] (pravargya, avaantaradiikSaa). AgnGS 1.2.3 [17,21] (avaantaradiikSaa). See dyaus samit. dyauH svaahaa // agni puraaNa 66.9c (pratiSThaavidhi). dyaus tRpyatu // VaikhGS 1.20 [19,17] (prakRti of the gRhya ritual, disposal of the two praNidhis). dyaus te dadaatu pRthivii pratigRhNaatu pRthivii te dadaatu praaNaH pratigRhNaatu / praaNas tvaaznaatu praaNaH pibatvbraahmaNaan bhojayata // HirGS 1.4.30 (madhuparka). dyaus te pRSThaM rakSatu vaayur uuruu azvinau ca stanaM dhayatas te putraan savitaabhirakSatu / aa vaasasaH paridhaanaad bRhaspatir vizve devaa abhirakSantu pazcaat svaahaa // HirGS 1.6.19.7 (vivaaha, the fourth of the six aajya offerings). dyaus te pRSThaM rakSatu vaayur uuruu azvinau ca / stanaMdhayas te putraant savitaabhirakSatv aa vaasasaH paridhaanaad bRhaspatir vizve devaaH abhirakSantu pazcaat svaahaa // (MB 1.1.12) GobhGS 2.1.23 (vivaaha, the third of the six aajya offerings). dyaus te pRSThaM kramair atyakramiid vaajy aakraan vaajii // BaudhZS 15.24 [228,6-7] (chariot drive in the azvamedha). dyaus te pRSTham // (TS 4.1.2.n(a)) ApZS 16.2.9 (agnicayana, ukhaa, going to the clay, he touches the back of the horse at the place of the clay). (TS 5.7.25.a(a)) BaudhZS 15.5 [209,5] (azvamedha, preparatory acts of the horse, they leads the horse to a pond). VaikhGS 3.3 [37,12] (vivaaha, pradhaanahoma). dyaus te pRSTham pRthivii sadhastham // (TS 4.1.2.n(a)) TS 5.1.2.6 (agnicayana, ukhaa, going to the clay). dyaus tvaa dadaatu // VaikhGS 2.17 [34,6] (samaavartana). dyaus samit // BodhGS 3.4.31 (avaantaradiikSaa). drapsaz caskanda // (MS 2.5.10 [61,14-15](a)) ManZS 2.3.5.17 (agniSToma, bahiSpavamaana, vaipruSahoma, he recites it on the fallen drops around the droNakalaza). drapsaz caskanda // (TS 3.1.8.d(a)) ApZS 12.7.11 (agniSToma, dadhigraha, when he offers soma instead of dadhi, he recites it over the drops which falls down first). ApZS 12.16.15 (agniSToma, bahiSpavamaana, vaipruSahoma). HirPS 4.2 [47,4] (pitRmedha, loSTaciti). AgnGS 3.8.1 [160,19] (pitRmedha, loSTaciti). drapsas te // (MS 1.1.10 [6,3-5](a)) ManZS 1.2.4.14b (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he cuts a blade of grass put at the end of the line of the vedi, the third time). VarZS 1.3.1.40 (darzapuurNamaasa, vedikaraNa, he cuts the darbha grass put on the eastern third point in the vedi, the third time). drapsas te // (VS 1.26.f(a)) KatyZS 2.6.23 (darzapuurNamaasa, vedikaraNa, the repeats the acts beginning with beating the tRNa the third time). drapsas te divaM maa skaan // (MS 1.1.10 [6,3]) HirZS 1.6 [149,9] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a darbha grass put on the vedi with the sphya the third time). drapsas te divaM maa skaan // VaikhZS 4.12 [51,1] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, utkara, the adhvaryu carries the loose soil the third time). drapsas te dyaaM maa skaan // (KS 1.9 [4,13]) KS 25.4 [106,20] (agniSToma, vedikaraNa, stambayajurharaNa). ApZS 2.2.3 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he looks at the place in the vedi from which the soil is taken out). draviNodaaH // VaikhGS 1.6 [8,3] (puNyaaha). HirGZS 1.3.4 [22,27] (puNyaahavaacana). dravyabhuk tvaM vareNyas tvaM praNataartivinaazanaH /74/ vrajasva puujaam aadaaya punaraagamanaaya ca / zaantyarthaM yajamaanasya raaSTrasya ca vivRddhaye /75/ gobraahmaNahitaarthaaya jayaaya ca mahiipateH / viSNudharmottara puraaNa 1.92.74cd-76ab (grahanakSatrapuujaa). draSTre namaH // (KS 26.12 [136,21]) ApZS 12.20.6 (agniSToma, prasarpaNa to the sadas, he recites it before prasrapaNa). draSTre namaH // (KS 26.12 [136,21-137,4]a) KathGS 37.5 (aadityadarzana of a newly born baby). draape // BodhGZS 2.16.17 (rudrapratiSThaa). draape andhasaspate // HirGZS 1.7.12 [110,14] (rudrapratiSThaa). drupadaa Rc. AzvGPZ 1.3 [142,11] (maarjana). deviibhaagavata puraaNa 11.16.47a (saMdhyopaasana). drupadaadi. bhaviSya puraaNa 2.2.17.5a (pratiSThaa, adhivaasana). drupadaad iva // AVPZ 39.1.11d (taDaagaadividhi). ParGSPZ [411,6]; [411,8] (snaanavidhi). agni puraaNa 58.12a (pratiSThaa). garuDa puraaNa 1.48.46c (pratiSThaa); garuDa puraaNa 1.214.19a (snaana). drupadaad iva mumucaanaH svinnaH sraato malaad iva / puutaM pavitreNevaajyam aapaH zundhantu mainasaH // garuDa puraaNa 1.217.11 (saMdhyopaasana). drupadaad iva mumucaanaH svinnaH snaato malaad iva / puutaM pavitreNevaajyam aapaH zundhantu mainasaH // JZPad 34,2-3; JZPad 35,14-15. drupadaad iven mumucaanaH // (TB 2.6.6.3-4(a)) ApZS 19.10.5 (kaukiliisautraamaNii, avabhRtha, bathing). drupadaad iven mumucaanaH svinnaH snaato malaad iva / puutaM pavitreNevaajyam aapaH zundhantu mainasaH // AzvGPZ 1.3 [142,15-16] (maarjana). drupadaadyas. garuDa puraaNa 1.214.24a (snaanavidhi). drupadaantam. skanda puraaNa 3.2.5.83c (saMdhyopaasana). drumaan aavaahayiSyaami naanaaruupadharaan aham / drumaaH sarve samaayaantu manomaarutaraMhasaH // viSNudharmottara puraaNa 3.103.30cd-31ab (pratisThaa, aavaahana). dvaadazanaamadheyaiH. BodhGZS 2.14.8 (mahaapuruSaparicaryaavidhi); BodhGZS 3.17.5; 6 (sahasrabhojanavidhi); BodhGZS 3.18.2; 3 (sahasrabhojanasutyaavidhi); BodhGZS 3.20.5 (naaraayaNabali). dvaadazanaamabhiH. VaikhGS 10.10 [140,16-141,1] (naaraayaNabali). BodhGZS 2.13.35 (viSNupratiSThaa); BodhGZS 2.14.9 (mahaapuruSaparicaryaavidhi); BodhGZS 2.16.37 (rudrapratiSThaa); BodhGZS 2.20.6 (pancagavyavidhi). dvaadaza pradhayaH // (RV 1.164.48a) skanda puraaNa 7.1.17.154a (suuryapuujaa). dvaadazarcebhyaH svaahaa // AVPZ 46.10.9 (uttamapaTala). dvaadazaakSaramantreNa. skanda puraaNa 2.2.30.49a (puruSottamakSetramaahaatmya, samudrasnaanavidhi, worship of the jagannaatha trinity, balaraama). dvaadazaaSTaakSaraabhyaam. VaikhGS 4.12 [65,5] (nityaarcaa of viSNu). dvaadazyaaM ca niraahaaro vaamanaM puujayaamy aham / udakumbhe svarNamayaM trayodazyaaM tu paaraNam // agni puraaNa 189.3cd-4ab (zravaNaadvaadaziivrata). dvaarapopaspRza dvaarapaaya svaahaa dvaarapy upaspRza dvaarapyai svaahaa // BharGS 2.10 [41,14-15] (zuulagava, kSaitrapatya). dvaav imau // (AV 4.13.2) AVPZ 70b.3.5 (gaargya, vaayavyavaikRta). dvaa suparNaa // (RV 1.164.20) HirGZS 1.7.4 [99,20] (vRkSaaropaNa). dvitiiyena. linga puraaNa 2.22.2c (aahnika of the zivadiikSita); linga puraaNa 2.25.73 (zivaagnikaaryavidhi). dvitiiyebhyaH zankhebhyaH svaahaa // AVPZ 46.9.9 (uttamapaTala, offerings to the anuvaakas of the aangirasas). dvipac catuSpad asmaakaM sarvam astv anaaturam // BodhGS 4.2.9 (praayazcitta, adbhutazaanti). dvipadaa // BodhGZS 1.12.6 (karNavedha). dvipadaabhis. skanda puraaNa 7.1.17.90b (suuryapuujaa). dviSataaM vajro 'si // JaimGS 1.19 [17,7] (samaavartana). dviSato vadho 'si // (cf. VS 1.28.c (badho)) ManZS 1.2.4.26 (darzapuurNamaasa, prokSaNyaasaadana, he beats the utkara with the sphya facing the west from the east); VarZS 1.3.2.9 (darzapuurNamaasa, prokSaNyaasaadana, he beats the utkara with the sphya from the east to the west). dviSatkSetraad ihaayadhvam // Rgvidhaana 4.3a (to obtain oSadhis from an enemy's field). dviSantaM nirdahantu me // AVPZ 33.6.9 (ghRtakambala). dviSantaM me paraavad vi // AVPZ 33.6.9 (ghRtakambala). dvistanavrataM dohayata // BaudhZS 6.20 [181,9-10] (agniSToma, upasad, order of the milking of the dvistanavrata). dviipaan aavaahayiSyaami sarvaan adbhutadhaariNaH / aayaantu dviipaa lokaanaaM sthaanabhuutaa jagatpriyaaH // viSNudharmottara puraaNa 3.103.32cd-33ab (pratiSThaa). dviipaantarasamutpannaM devaanaaM paramaM priyam / raajaanaM sarvavRkSaaNaaM candanaM pratigRhyataam // agni puraaNa 206.8cd-9ab (agastyaarghyadaana). dviipini me niSTapat // BaudhZS 2.5 [40,6] (vinidhi). dve uurje // VaikhGS 3.4 [38,12] (vivaaha). dve dradhasii // (TS 3.2.2.2) ApZS 12.18.18 (agniSToma, grahaavekSaNa, droNakalaza), dveSavajri namas tubhyaM mohavajri namo 'stu te / maatsaryavajri maaM traahi raagavajri prayaccha me / mahaamaatre maherSyeti sarvavajri prasiida me // saadhanamaalaa, no. 111 (p. 231). (T. Goudriaan, 1978, maayaa divine and human, p. 271.) dve srutii // BodhGZS 3.19.3 (jiivazraaddha). HirGZS 1.8.4 [119,25] (jiivazraaddha). dve srutii azRNavaM pitRRNaam // VaikhZS 11.5 [125,12] (sautraamaNii, drinking of suraa). dve srutii azRNavaM pitRRNaam ahaM devaanaam uta martyaanaam / taabhyaam idaM vizvaM bhuvanaM samety antaraa puurvam aparaM ca ketum // ApZS 19.3.5 (carakasautraamaNii, disposal of the offered suraa in the valmiikavapaa). dvau mama dve tasya trayo mama tisras tasya catvaaro mama catasras tasya panca mama na tasya kiM cana yo 'smaan dveSTi yaM ca vayaM dviSmaH // (cf. ZB 1.5.4.13-16) ApZS 4.9.8 (darzapuurNamaasa, yaajamaana, prayaaja, the secont to five mantras of the second set) dvau zvaanau zyaamazabalau vaivasvatakulodbhavau / taabhyaaM piNDaM pradaasyaami syaataam etaav ahiMsakau // skanda puraaNa 4.1.35.210cd-211ab (aahnika). dvau zvaanau zyaamazabalau vaivasvatakulodbhavau / taabhyaaM baliM prayacchaami rakSetaaM pathi sarvadaa // vaayu puraaNa 2.49.47 (gayaazraaddha). vaayu puraaNa (A) 111.39c-f (gayaazraaddha). dvau zvaanau zyaamazabalau vaivasvatakulodbhavau / taabhyaaM baliM prayacchaami syaatam etaav ahiMsakau // vaayu puraaNa (A) 108.30. dvau samudrau // (TS 3.2.2.1) ApZS 12.18.17 (agniSToma, grahaavekSaNa, puutabhRt and aadhavaniiya), dvyanucaro madhuparko bhoH // KauzS 90.23 (madhuparka). dhaM dharmaaya namaH // T. Goudriaan and S. Gupta, 1981, Hindu Tantric and zaakta Literature, p. 89. l. 12. dhanadaaM vasum iizaanaaM kaamadaaM sarvakaaminaam / puNyaaM yazasviniiM deviiM SaSThiiM zakra juSasva me // ManGS 2.13.6 (SaSThiikalpa). dhana dhana kanaka dhana dhanana saMjanavaatakaananez ceti namaH / namaH puruSottamaaya // varaaha puraaNa 184.22 (pratiSThaa of a pratimaa made of silver/gold). dhanadhaanyakulaan bhogaan sa me vacanavedanam / daasiidaasaM tathaa sthaanaM maNiratnaM suraanjanam // AVPZ 20.5.2 (dhuurtakalpa). dhanadhaanyasamRddhir astu // HirGZS 1.3.4 [23,3] (puNyaahavaacana). dhanaM me zaMsya paahi tan me gopaaya // (KS 7.3 [64,19]) KS 7.11 [72,14] (pravaasa, he worships the aahavaniiya before departure). dhanaM me zaMsyaajugupas tan me punar dehi // (KS 7.3 [65,3-4]) KS 7.11 [72,22] (pravaasa, he worships the aahavaniiya when he returns). dhanavati dhanaM me dehi // AVPZ 20.7.10 (dhuurtakalpa). dhanaadhyakSo gadaahastaH pingaakSo naravaahanaH / anaathaM maNDapaM tvaM hi dharmatas traatum arhasi // bhaviSya puraaNa 2.3.2.36 (maNDapapratiSThaa). dhanaadhyakSo yakSapatir lokapaalo dhanezvaraH / saguhyakas sayakSaz ca pratigRhNaatu me balim /66/ naaTyazaastra 3.66. dhanaaya tvaa // ManGS 1.8.7 (vivaaha, by the giver in the zaulka way of the kanyaadaana). dhanunaaga. bhaviSya puraaNa 2.2.21.97a (taDaagaadividhi). dhanur hastaat // AVPZ 46.8.5 (uttamapaTala). (TA 6.1.3.p) BharPS 1.5.11 (pitRmedha). dhanur hastaad aadadaanaa // (TA 6.1.3.p) BaudhPS 2.4 [5,5] (pitRmedha). dhanur hastaad aadadaanaa mRtasya // (TA 6.1.3.p) AgnGS 3.7.4 [158,11] (pitRmedha). dhanur hastaad aadadaanaa mRtasya zriyai kSatraayaujase balaaya / atraiva tvam iha vayaM suzevaa vizvaa spRdho abhimaatiir jayema // (TA 6.1.3.p) BaudhPS 1.5 [10,1-3] (pitRmedha). AgnGS 3.5.6 [145,17-18] (pitRmedha). dhanyaM yazasyam aayuSyam azubhasya ca ghaatanam / badhnaami pratisaram imaM sarvazatrunibarhaNam // AVPZ 20.7.2 (dhuurtakalpa). dhanyo 'smi dhanyakarmaasmi dhanyaceSTo 'smi dhanyavaan / dhanyenaanena ciirNena vratena syaaM sadaa sukhii // varaaha puraaNa 56.11 (dhanyavrata). dhanyo 'haM kRtakRtyo 'haM saphalaM jiivanaM mama / aagataasi yato durge maahezvari madaalayam // brahmavaivarta puraaNa 2.64.41 (durgaapuujaa, parihaara after aavaahana). dhanvanaa gaa dhanvanaa // (RV 6.75.2a) skanda puraaNa 7.1.17.64c (suuryapuujaa). dhanvanaa gaa dhanvanaajiM jayema dhanvanaa tiivraaH samado jayema dhanuz zatror apakaamaM kRNoti dhanvanaa sarvaaH pradizo jayema // JZPad 35,26-36,1. dhanvani me pipaasaa // BaudhZS 2.5 [39,2] (vinidhi). dhanvantaraM tarpayaami // AgnGS 2.6.3 [97,10] (tarpaNa). dhanvantarapaarSadaaMs tarpayaami // AgnGS 2.6.3 [97,10-11] (tarpaNa). dhanvantaraye svaahaa // VaikhGS 3.7 [40,11-12] (vivaaha, vaizvadeva). dharaNi dhaaraNi / uttaaraNi saMpratiSThitaa vijaya varNasatya pratijnaa saahaajnaanavati utpaadani vinaazani / abhiSecaNi / abhivyaahaarazubhaavati / ajaamataamahi / kumbaalanivaahaa / hara klezaan / dhunu paapaM / zodhayaa maargaaNi / riihakaa dharmataasu // Cecil Bendall, 1880, "The megha-suutra," JRAS 12, p. 294, ll. 20-21, p. 296, ll. 3-7. dharaNiigarbhasaMbhuutaM vidyutkaancanasaMnibham / kumaaraM zaktihastaM ca lohitaangaM namaamy aham // BodhGZS 1.17.12 (navagrahapuujaa). HirGZS 1.6.1 [71,18-19] (navagrahapuujaa). dharas tRpyatu // AVPZ 43.5.1 (tarpaNavidhi). dharuNam // (VS 1.18.b(a)) KatyZS 2.4.31 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala to the west of the first one). dharuNam asi // (MS 1.1.8 [4,10]) VarZS 1.3.1.5 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala, that is the middle one, to the east of the first one). dharuNam asi // (TS 1.1.7.f) BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala in the east). ApZS 1.22.3 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala). HirZS 1.6 [134,11] (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the second kapaala). VaikhZS 4.9 [48,2] (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the second one). dharuNam asi divaM dRha // (TS 1.1.7.f) TB 3.2.7.2 (darzapuurNamaasa, kapaalopadhaana). dharuNam asi divaM dRMha cakSur dRMha zrotraM dRMha sajaataan asmai yajamaanaaya paryuuha // (TS 1.1.7.f) BaudhZS 1.8 [11,15-16] (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the west of the middle one). dharuNam asy antarikSaM dRMha // (KS 1.7 [3,17]) KS 31.6 [7,5-6] (darzapuurNamaasa, kapaalopadhaana). dharuNam asy antarikSaM dRMha // (MS 1.1.8 [4,10]) MS 4.1.8 [10,2] (darzapuurNamaasa, kapaalopadhaana). ManZS 1.2.3.4 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala, that is the middle one, to the east of the first one). dharuNam asy antarikSaM dRMha brahmavani tvaa kSatravani sajaatavany upadadhaami bhraatRvyasya vadhaaya // (VS 1.18.b) ZB 1.2.1.10 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala to the west of the middle one). dharuNo maataraM dhayan raayaS poSam asmaasu diidharat svaahaa // ZankhGS 3.11.4 (vRSotsarga). dharuNo maataram dhayan / raayas poSam iSam uurjam asmaasu diidharat svaahaa // KausGS 3.6.2 (vRSotsarga). dharuNo 'sy apaanaaya tvaapaanaM jinva // (KS 17.7 [250,11-12]) KS 37.17 [98,4] (stomabhaaga). dhartaa dhriyasva // (AV 12.3.35a) KauzS 61.41 (savayajna, the kumbhii is taken from the fire). dhartram // (VS 1.18.c) KatyZS 2.4.32 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the first one). dhartram asi // (MS 1.1.8 [4,10]) VarZS 1.3.1.5 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the middle one). dhartram asi // (TS 1.1.7.e) BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala in the east). ApZS 1.22.3 (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala). HirZS 1.6 [134,5] (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala to the east of the first kapaala). VaikhZS 4.9 [48,1] (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala to the east of the first one). dhartram asi divaM dRMha // (KS 1.7 [3,18]) KS 31.6 [7,6-7] (darzapuurNamaasa, kapaalopadhaana). dhartram asi divaM dRMha // (MS 1.1.8 [4,10]) MS 4.1.8 [10,2] (darzapuurNamaasa, kapaalopadhaana). ManZS 1.2.3.4 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the middle one). dhartram asi divaM dRMha brahmavani tvaa kSatravani sajaatavany upadadhaami bhraatRvyasya vadhaaya // (VS 1.18.c) ZB 1.2.1.11 (darzapuurNamaasa, kapaalopadhaana, he places the third kapaala to the east of the middle one). dhartram asy antarikSaM dRMha // (TS 1.1.7.e) TB 3.2.7.2 (darzapuurNamaasa, kapaalopadhaana). dhartram asy antarikSaM dRMha praaNaM dRMhaapaanaM dRMha sajaataan asmai yajamaanaaya paryuuha // (TS 1.1.7.e) BaudhZS 1.8 [11,13-14] (darzapuurNamaasa, kapaalopadhaana, he places the second kapaala to the east of the middle one). dharmakaaryeSu me deva arthakaaryeSu nityazaH / kaamakaaryeSu sarveSu jayo bhavatu sarvadaa // bhaviSya puraaNa 1.97.26 (jayantiisaptamiivrata). dharma tvaM vRSaruupeNa jagadaanandakaarakaH / aSTamuurter adhiSThaanam ataH zaantiM prayaccha me // bhaviSya puraaNa 4.141.59 (navagrahaayutahomavidhi). dharmadaaH kaamakaaH santu imaa nakSatramaataraH / kRttikaa durgasaMsaaraat taarayantv aavayoH kulam // bhaviSya puraaNa 4.103.39 (kRttikaavrata). dharmaM dehi dhanaM dehi kaamabhogaadi dehi me / guNakiirtisukhaM dehi svargaM mokSaM ca dehi me // agni puraaNa 193.5cd-6ab (zivaraatri). dharmaM dehi dhanaM dehi saubhaagyaM guNasaMtatim / kiirtiM vidyaaM dehi caayuH svargaM mokSaM ca dehi me // agni puraaNa 175.57 (mantra collection of the puujaa). dharmaprajaasaMpattyarthaM yajnaapattyarthaM brahmadevarSipitRtRptyarthaM prajaasahatvakarmabhyo dadaami // VaikhGS 3.2 [37,3-4] (vivaaha). dharmaprajaasiddhyarthaM kanyaaM pratigRhNaami // AzvGPZ 1.22 [151,9-10] (vivaaha). dharmam aavaahayiSyaami sarvabhuutasukhaavaham / durvijneyaM bahudvaaraM khalamuurtiduraasadam // viSNudharmottara puraaNa 3.106.50cd-51ab (pratiSThaa). dharmam aavaahayiSyaami sarvalokasukhaavaham / dharmaabhyehi mahaabhaaga jagataaM paripaalaka // viSNudharmottara puraaNa 3.105.50 (pratiSThaa). dharmaraaja namas te 'stu dharmaraaja namo 'stu te / dakSiNaazaapate tubhyaM namo mahiSavaahana // padma puraaNa 6.66.56 (vaitaraNiivrata). dharmaraaja namas te 'stu namas te yamunaagraja / paahi maaM kinkaraiH saardhaM suuryaputra namo 'stu te // KHDh v, 208,536. dharmaraajasya saahaayye yasyaaH putraH pratiSThitaH / mahiSaasurasya jananii yaa saastu varadaa mama // bhaviSya puraaNa 4.162.10 (mahiSiidaanavidhi). dharmaraajaaya kaalaaya citraguptaaya daNDine / mRtyave kSayaruupaaya antakaaya yamaaya ca / pretanaathaaya raudraaya tathaa vaivasvataaya ca mahiSasthaaya devaaya // bhaviSya puraaNa 4.193.52-53c (daana on the trayodazii). dharmaraajaaya namaH // AVPZ 43.5.42 (tarpaNavidhi). dharmaraajaaya svaahaa // Rgvidhaana 3.37a (yamayajna, he offers havis). dharmaraajo yamaH saakSaat priiyataam // saura puraaNa 10.55ab (vaizaakhapuurNimaa, daana of kRSNa tilas with madhu). dharmazaastraarthazaastrajna jnaanavijnaanapaaraga / agaadhabuddhigaambhiirya devaacaarya namo 'stu te // bhaviSya puraaNa 4.113.24. dharmaz catuSpaad yajnas tvaM svarNazRngas trayiivapuH / gopate vaaharuupas tvaM zuulinaM tvaaM namaamy aham // skanda puraaNa 2.2.30.18 (puruSottamakSetramaahaatmya, samudrasnaanavidhi, jyeSThasnaana at the maarkaNDeyaavaTa, worship of nandin). dharmaz ca vyavasaayaz ca satyo daanaM tapas tathaa / yamo yajnas tathaa vaayur brahmacaryaM damaH zamaH / ete tvaam abhiSincantu citraguptaz ca paarthiva // viSNudharmottara puraaNa 2.22.102cd-103 (raajaabhiSeka). dharmazaastram. AVPZ 44.4.2 (zraaddha). dharmazaastraaNi. naarada puraaNa 1.28.68d (zraaddha). viSNudharmottara puraaNa 1.140.26ab (zraaddha). dharmaH zubhravapuH sitaambaradharaH kaaryordhvadeze vRSo hastaabhyaam abhayaM varaM ca satataM ruupaM paraM yo dadhat / sarvapraaNisukhaavahaH kRtadhiyaaM mokSaikahetuH sadaa so 'yaM paatu jagati caiva satataM bhuuyaat sataaM bhuutaye // bhaviSya puraaNa 2.2.18.46 (taDaagaadividh). dharmasaMsthaapanaarthaaya aatmano vibhavaaya ca / vajrahasto mahendra tvaM dharmatas traatum arhasi // bhaviSya puraaNa 2.3.2.31 (maNDapapratiSThaa). dharmas tvaM vRSaruupeNa jagadaanandakaaraka / aSTamuurter adhiSThaana ataH zaantiM prayaccha me // BodhGZS 1.17.11 (navagrahapuujaa). HirGZS 1.6.1 [71,16-17] (navagrahapuujaa). matsya puraaNa 93.65 (grahazaanti). dharmas tvaM vRSaruupeNa jagadaanandakaaraka / aSTamuurter adhiSThaanam ataH paahi sanaatana // bhaviSya puraaNa 4.150.9cd-10ab (vRSotsarga); bhaviSya puraaNa 4.160.9 (vRSabhadaanavrata). dharmas tvaM vRSaruupeNa jagadaanandakaarakaH / aSTamuurter adhiSThaanam ataH zaantiM prayaccha me // garuDa puraaNa 2.6.23cd-24ab (vRSotsarga). dharmas sthuuNaaraajaM zrii stuupam ahoraatre dvaaraphalake / indrasya gRhaa vasumanto varuuthinas taan ahaM prapadye saha prajayaa pazubhiH saha /18/ (gRhakaraNa, the householder enters the house). dharmaacaaryaa ime sarve tRpyantu // deviibhaagavata puraaNa 11.20.21a (saMdhyopaasana in the evening, brahmayajnavidhi). dharmaatmaa priiyataam // bhaviSya puraaNa 4.193.51d (daana on the trayodazii). dharmaadharmasamaayukto lobhamohasamaavRtaH / daheyaM sarvamaatraaNi divyalokaani gacchatu // varaaha puraaNa 185.112 (antyakarma, zraaddha). dharmaaya tvaa gRhNaami saMtatyi tvaa gRhNaami // BodhGZS 2.6.6 (putrapratigrahakalpa). HirGZS 1.3.16 [35.13] (putrapratigrahakalpa). dharmaaya dharmapataye dharmezaaya namo namaH / dharmaadisaMbhavaayaiva govinda zayanaM kuru // agni puraaNa 183,11cd-12ab (?). dharmaaya namaH // AVPZ 43.1.6 (tarpaNavidhi). dharmaaya svaahaa // vedic. HirGZS 1.6.5 [78.11] (yamayajna). dharmaayaizvaryakaamaaya tatpaapazamanaaya ca / saMsaaramuktaye daanaM tubhyaM saMpradade hy aham // agni puraaNa 208.8cd-9ab (vrataparibhaaSaa). dharmaarthakaamamokSaaNaaM bhaajanii paapanaazanii / saubhaagyaarogyalakSmiidaa puSpamaalaa pragRhyataam // agni puraaNa 206,9cd-10ab (agastyaarghyadaanavrata). dharmaasi // (MS 1.1.8 [4,10]) VarZS 1.3.1.5 (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala to the south of the middle one). dharmaasi // (TS 1.1.7.g) BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala in the south). ApZS 1.23.1 (darzapuurNamaasa, kapaalopadhaana, he puts the seventh kapaala). HirZS 1.6 [134,15] (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala to the south-east of the second kapaala). VaikhZS 4.9 [48,3] (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala to the south-east of the second kapaala). dharmaasi dizo dRMha // (KS 1.7 [3,19]) KS 31.6 [7,8] (darzapuurNamaasa, kapaalopadhaana). dharmaasi dizo dRMha // (TS 1.1.7.g) TB 3.2.7.3 (darzapuurNamaasa, kapaalopadhaana). dharmaasi dizo dRMha yoniM dRMha prajaaM dRMha sajaataan asmai yajamaanaaya paryuuha // (TS 1.1.7.g) BaudhZS 1.8 [11,16-18] (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala to the south of the middle one). dharmaasi vizvaa vizvaani dRMha // (MS 1.1.8 [4,10-11]) MS 4.1.8 [10,3] (darzapuurNamaasa, kapaalopadhaana). ManZS 1.2.3.4 (darzapuurNamaasa, kapaalopadhaana, he puts the fourth kapaala to the south of the middle one). dharmezvaraaya dharmapataye dharmasaMbhavaaya govindaaya namo namaH // bhaviSya puraaNa 4.55.53 (janmaaSTamiivrata). dharmo maa dharmaNaH paatu vidharmo maa vidharmaNaH paatv aayuz ca praayuz ca cakSuz ca vicakSuz ca praaG caavaaG coruga urugasya te vaacaa vayaM saM bhaktena gamemahi // (cf. MS 1.5.4 [71,15-72,2] 'caapaaG coruka urukasya' instead of ApZS's reading) (agnyupasthaana)) ApZS 6.19.1a (agnyupasthaana, he worships the aahavaniiya after adding firewood). dharmo me priiyataam // padma puraaNa 6.124.76d (bhiiSmapancakavrata, worship of an image of paapa). dharmo 'si tvaM catuSpaadaz catasras te priyaa imaaH // agni puraaNa 211.9cd (gosahasradaana). dhaataa // VaikhGS 2.7 [26,8] (upanayana). dhaataa te granthim // AVPZ 18b.1.7 (birthday rite of the king). dhaataa tRpyatu // AVPZ 43.5.26 (tarpaNavidhi). dhaataa dadaatu daazuSe // VaikhGS 1.16 [16,11] (prakRti of the gRhya ritual). dhaataa dadaatu naH // BodhGS 1.10.4 (siimantonnayana). dhaataa dadaatu no rayim // (mantrapaaTha 2.11.1a) HirGS 2.1.2 (siimantonnayana, four dhaatriihomas), HirGS 2.1.5 (puMsavana, four dhaatriihomas). AgnGS 2.1.1 [45,1] (puMsavana), AgnGS 2.1.2 [46,2-3] (siimantonnayana); AgnGS 2.1.5 [49,14] (jaatakarma). VaikhGS 1.16 [16,9-10] (prakRti of the gRhya ritual, general homamantras). dhaataa dadaatu no rayim iizaanaH // BodhGZS 5.6.10 (pancamiizraaddha). dhaataa dadaatu no rayim iizaano jagatas patiH / sa naH puurNena vaavanat // (TS 2.4.5.c) (citraakarma); TS 3.3.11.g (kaamyeSTi, devikaahavis). dhaataa dadaatu no rayim iizaano jagatas patiH / sa naH puurveNa vaavanat // Kane 2: 211, n. 489. dhaataa dadaatu no rayiM praaciim // VaikhGS 1.16 [16,10] (prakRti of the gRhya ritual, general homamantras). dhaataa dadhaatu rayim iizaano jagatas patiH / sa naH puurNena yachatu // AV 7.17.1; KS 13.16 [200,7-8] (devikaahavis). dhaataadipuurvam. VaikhGS 2.7 [26,8] (upanayana, saavitravratasuukta). dhaataadiin. VaikhGS 9.3 [123,12] (vanasthasya zraamaNakavidhi). dhaataa punaatu savitaa punaatu // (TA 6.3.3.n) BaudhPS 1.9 [14,2-3] (pitRmedha, bathing on the way from the cremation ground); BaudhPS 1.12 [17,15] (pitRmedha). BharPS 1.8.4 (pitRmedha, udakakriyaa). AgnGS 3.6.1 [149,22] (pitRmedha); AgnGS 3.6.3 [152,20] (pitRmedha); AgnGS 3.8.3 [166,19] (loSTaciti). dhaataa prajaayaaH // VaikhGS 1.16 [16,10] (prakRti of the gRhya ritual). dhaataa prajaayaa uta raaya iize // BodhGS 1.10.4 (siimantonnayana). dhaataa mitro 'ryamaa puuSaa zakrezau varuNo bhagaH / tvaSTaa vivasvaan savitaa viSNur dvaadazamas tathaa / ete tvaam abhiSincantu kazyapaaditisaMbhavaaH // viSNudharmottara puraaNa 2.22.49-50ab (raajaabhiSeka). dhaataa mitro 'ryamaa puuSaa zakro 'tha varuNo bhagaH / tvaSTaa vivasvaan savitaa viSNur dvaadaza bhaaskaraaH // agni puraaNa 219.27 (raajaabhiSeka). dhaataaraM tarpayaami // AgnGS 2.6.8 [104,23] (saMdhyopaasana). dhaataaraM tarpayaami / vidhaataaraM tarpayaami / aryamaNaM tarpayaami / mitraM tarpayaami / varuNaM tarpayaami / bhagavantaM tarpayaami / haMsaM tarpayaami / puuSaaNaM tarpayaami / parjanyaM tarpayaami / vivasvantaM tarpayaami / indraM tarpayaami / raviM tarpayaami // BodhGZS 3.8.1 (ravikalpa). HirGZS 1.6.14 [84,3-5] (ravikalpa). dhaataa raatiH // (TS 1.4.44.a(a)) ApZS 9.18.16 (praayazcitta of the pazubandha, when the slaughtered animal is pregnant, the first aahuti). dhaatrii zaantis tathaa kaantis maayaa prakRtir eva ca / viSNupatnii mahaalakSmii ramaa maa kamalaa tathaa /99/ indiraa lokamaataa ca kalyaaNii kamalaa tathaa / saavitrii ca jagaddhaatrii gaayatrii sudhRtis tathaa /100/ antajnaa vizvaruupaa ca sukRpaa hy abdhisaMbhavaa / pradhaanadevataabhis tu rakSaahomaM samaarabet // skanda puraaNa 2.4.12.99-101 (dhaatriihoma). dhaatriizriiphalapatrotthaM viSNutailaM manoharam / vaanchitaM sarvalokaanaaM bhagavan pratigRhyataam // brahmavaivarta puraaNa 4.26.75 (ekaadaziivrata). dhaatre namaH // AVPZ 43.5.53 (tarpaNavidhi). dhaatre 'ryamNe 'Mzaaya mitraaya varuNaaya3 tvaSTra indraaya puuSNe bhagaaya vivasvate parjanyaaya viSNave svaahaa4 vyaahRtiiH // VaikhGS 5.2 [72,3-5] (pitRmedha, dahanavidhi). dhaanaavantam // (RV 3.52.1) ZankhZS 7.1.2 (agniSToma, savaniiyapuroDaaza, puronuvaakyaa). dhaanaasomaanaam agne viihi // ZankhZS 8.8.4 (agniSToma, yajnapuccha, haariyojanagraha, anuvaSaTkaara). dhaanaasomaanaam indra // (RV-Khila 7.4.q(a) (Scheftelowitz, p. 147)) ZankhZS 8.8.2 (agniSToma, haariyojanagraha, praiSa). dhaanaasomaanaam indraaddhi ca piba ca // (RV-Khila 7.4.q (Scheftelowitz, p. 147)) AzvZS 6.11.9 (agniSToma, haariyojanagraha, praiSa). dhaanaasomebhyo 'nubruuhi dhaanaasomaan prasthitaan preSya // ApZS 13.17.2 (agniSToma, haariyojana, saMpraiSa, an alternative one). HirZS 9.4 [934,18] (agniSToma, haariyojanagraha, saMpraiSa, an alternative one). dhaanyam asi dhinuhi devaan // (TS 1.1.6.g) BaudhZS 1.7 [10,15-16] (darzapuurNamaasa, peSaNa, he grinds grains). dhaama naama // (VS 1.31.d(a)) KatyZS 2.7.12 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the juhuu). dhaamaasi // (MS 1.1.11 [7,3-4]a) ManZS 1.2.5.19 (darzapuurNamaasa, aajyagrahaNa, he draws aajya). VarZS 1.3.2.32 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the juhuu). dhaamaasi priyaM devaanaam anaadhRSTaM devayajanam // (KS 5.6 [48,14]) KS 32.6 [24,15] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the eighth mantra). dhaamaasi priyaM devaanaam anaadhRSTaM devayajanaM devaviitaye tvaa gRhNaami // (cf. MS 1.4.4 [52,5-6] (here devaviityai)) ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the fifth mantra of aajyagrahaNa into the upabhRt). HirZS 1.7 [167,13-14] (darzapuurNamaasa, aajyagrahaNa, a mantra used to fill the lack of mantras). dhaamaasi priyaM devaanaam anaadhRSTaM devayajanam / devaviityai tvaa gRhNaami // (MS 1.4.4 [52,5-6]) MS 1.4.9 [57,14-15] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the seventh mantra). dhaamne dhaamne devebhyo yajuSe yajuSe bhava // (TS 1.1.10.n) BaudhZS 1.12 [18,12] (darzapuurNamaasa, aajyagrahaNa, the adhvaryu looks at the aajya). BharZS 2.6.10 (darzapuurNamaasa, aajyagrahaNa, he sets the aajyasthaalii on the trace of the sphya with the preceding TS 1.1.10.m). dhaamno dhaamnaH // (TS 1.3.11.f(a)) HirZS 4.5 [444,3] (niruuDhapazubandha, aaditya upasthaana(?) or upasthaana of the disposed hRdayazuula). VaikhZS 10.22 [121,4] (niruuDhapazubandha, aaditya upasthaana(?) or upasthaana of the disposed hRdayazuula). dhaamno dhaamno raajan // (MS 1.2.18 [28,5]) VarZS 1.6.7.36 (niruuDhapazubandha, aaditya upasthaana after the disposal of the hRdayazuula). (TS 1.3.11.f) ApZS 7.27.16 (niruuDhapazubandha, aaditya upasthaana after the disposal of the hRdayazuula). dhaamno dhaamno raajann ito varuNa no munca yad aapo aghniyaa varuNeti zapaamahe tato varuNa no munca // (TS 1.3.11.f) BaudhZS 4.11 [126,8-9] (niruuDhapazubandha, maarjana after the disposal of the hRdayazuula). dhaaraNaM poSaNaM tvatto bhuutaanaaM devi sarvadaa / tena sattvena maaM paahi paapaan mocaya suvrate // bhaviSya puraaNa 4.83.17 (dharaNiivrata). dhaaraNaM poSaNaM tvatto bhuutaanaaM devi sarvadaa / tena satyena me paapaM yaavan mocaya suvrate // varaaha puraaNa 39.34 (matsyadvaadaziivrata*); skanda puraaNa 2.5.14.12 (matsyotsava). dhaaraNaaM tarpayaami // AVPZ 43.2.50 (tarpaNavidhi). dhaarayantaH // (RV 2.27.4) ZankhZS 9.24.3 (agnicayana, diikSaNiiyeSTi, yaajyaa of the aadityas). dhaarayanta aadityaaso jagat sthaaH // (RV 2.27.4) AzvZS 4.2.5 (agnicayana (arvaataa3 vau3SaT??Marco Franceschini,2007,An Updated Vedic Concordance, p. 909, s.v. tvaaM kaaSThaasv arvataH) // ManZS 5.2.3.8 (kaamyeSTi, sarvapRSThaa, yaajyaa of indra baarhata). nyagrodhatoraNainaM yajnaM rakSa sarvavighnaan nivaaraya // JZPad 26,7-8. nyuunaatiriktapuujaayaaH saMpuurNaphalahetave / dakSiNaaM kaancaniiM deva sthaapayaami tavaagrataH // gaNeza puraaNa 1.49.60cd-61ab (paarthivapuujaa of gaNeza). nyuunaadhikaM ca yat kiM cit kRtam ajnaanato mayaa / tvatprasaadena caNDeza tat sarvaM paripuuraya // agni puraaNa 97.59 (pratiSThaa).