AVPZ: atharvaveda pariziSTa. AgnGS: aagnivezya gRhyasuutra. AP: agni puraaNa. AZ: arthazaastra. AzvGA: aazvalaayana gRhyapariziSTa, Aithal's edition. AzvGP: aazvalaayaniiya gRhyapariziSTa, BI version. BaudhZS: baudhaayana zrautasuutra. BGS: bodhaayana gRhyasuutra. BGZS: bodhaayana gRhyazeSasuutra. BDhP: bRhaddharma puraaNa. BDhS: bodhaayana dharmasuutra. BhGS: bhaaradvaaja gRhyasuutra. BhSP: bhaviSya puraaNa. BNP: bRhannaaradiiya puraaNa. BP: brahma puraaNa. BS: bRhatsaMhitaa. BVP: brahmavaivarta puraaNa. DbhP: deviibhaagavata puraaNa. DP: devii puraaNa. GNP: gaNeza puraaNa. GP: garuDa puraaNa. HGS: hiraNyakezi gRhyasuutra. HGZS: hiraNyakezi gRhyazeSasuutra. HDhS: hiraNyakezi dharmasuutra. HCV: hemaadri's caturvargacintaamaNi, vratakhaNDa. HPS: hiraNyakezi pitRmedhasuutra. IS: iizvara saMhitaa. JGS: jaiminiiya gRhyasuutra. JS: jayaakhya saMhitaa. KHDh: Kane, History of Dharmazaastra. KKS: kaazyapiiyakRSisuukti, ed. by Gyula Wojtilla, "kaazyapiiyakRSisuukti: A Sanskrit Work on Agriculture I," Acta Orientalia Academiae Scientiarum Hung., vol. 33 (2), pp. 209-252, 1979. KkP: kalki puraaNa. KlP: kaalikaa puraaNa. KmP: kuurma puraaNa. KP: karmapradiipa. LP: linga puraaNa. ManZS: maanava zrautasuutra. MnS: manu smRti. Mbh: mahaabhaarata. MP: matsya puraaNa. ASS edition. NP: naarada puraaNa. NSP: narasiMha puraaNa. PGS: paaraskara gRhyasuutra. ParGSPZ: paaraskara gRhyasuutra pariziSTa. PP: padma puraaNa. PS: paramezvara saMhitaa. RVdh: Rgvidhaana ed. by M. S. Bhat. SP: skanda puraaNa. SbP: saamba puraaNa. SrP: saura puraaNa. SS: saattvata saMhitaa. saamavidhaana ed. by B.R. Sharma. SZP: somazaMbhupaddhati. VaadhSm: vaadhuula smRti. VaikhGS: vaikhaanasa gRhyasuutra. VDh: viSNudharma. VDhUP: viSNudharmottara puraaNa. VHS: vRddhahaariitasaMhitaa. VkhSms: vaikhaanasa smaartasuutra. VmP: vaamana puraaNa. VPA: vaayu puraaNa. Aananda Aazrama Edition. VPN: vaayu puraaNa. Nag Publishers Edition. varaaha puraaNa: varaaha puraaNa. YY: yogayaatraa of varaahamihira. ZK2: zaantikalpa, Bolling, 1913. ziva puraaNa: ziva puraaNa. pakvaM kSetraat // (AV 11.1.28b) KauzS 63.5 (savayajna, he removes the vessel of the odana). pakSaM saMsuucayaty aadir dvitiiyo maasam eva ca / tRtiiya Rtum eveha caturthas tv ayanaM tathaa / varSaM tu pancamo diipaH zubhaazubhaM vinirNayet // skanda puraaNa 2.4.9.9 (diipaavalii). pakSapuTacancukaghaataiH saMcuurNitavividhazatrusaMghaataa / jayati zitazuulahastaa bahuruupaa revatii bhadraa /20/ bhaviSya puraaNa 4.61.20 (vratakathaa of dhvajanavamiivrata, stotra of revatii by gods) pakSayor ubhayor evaM puujaye 'haM janaardanam // bhaviSya puraaNa 4.146.34cd (aparaadhazatavrata). pakSi pakSi mahaapakSi mahaapakSi kSi kSi svaahaa // agni puraaNa 295.23cd (daSTacikitsaa). pakSi pakSi mahaapakSi mahaapakSi vi vi svaahaa // agni puraaNa 295.23ab (daSTacikitsaa). pakSiraajaaya vidmahe pakSidevaaya dhiimahi tan no garuDaH pracodayaat // agni puraaNa 295.23eg (daSTacikitsaa). pancaanaaM tvartuuNaam // (TS 1.6.1.d) VaikhZS 5.4 [55,12] (darzapuurNamaasa, aajyagrahaNa, yajamaana's first japa when the adhvaryu draws aajya into the upabhRt). pancaanaaM tvartuunaaM yantraaya dhartraaya gRhNaami // (TS 1.6.1.d) BaudhZS 3.16 [87,5] (aajyagrahaNa, yaajamaana, the second anumantraNa of the juhuu). pancaanaaM tvaa dizaam // (TS 1.6.1.e(a)) ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the first mantra of aajyagrahaNa into the upabhRt). pancaanaaM tvaa dizaaM dhartraaya gRhNaami // (KS 5.6 [48,11-12]) KS 32.6 [24,8-9] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the fourth mantra). (MS 1.4.4 [52.1]) MS 1.4.9 [57,7] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the second mantra). pancaanaaM tvaa dizaaM yantraaya dhartraaya gRhNaami // (TS 1.6.1.e) BaudhZS 3.16 [87,5-6] (aajyagrahaNa, yaajamaana, the third anumantraNa of the juhuu). pancaanaaM tvaa pancajanaanaam // (TS 1.6.1.f(a)) ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the second mantra of aajyagrahaNa into the upabhRt). pancaanaaM tvaa pancajanaanaaM dhartraaya gRhNaami // (KS 5.6 [48,12]) KS 32.6 [24,10-11] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the fifth mantra). (MS 1.4.4 [52,3]) MS 1.4.9 [57,11] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the fifth mantra). pancaanaaM tvaa pancajanaanaaM yantraaya dhartraaya gRhNaami // (TS 1.6.1.f) BaudhZS 3.16 [87,6-7] (aajyagrahaNa, yaajamaana, the fourth anumantraNa of the juhuu). pancaanaaM tvaa pRSThaanaam // (MS 1.4.4 [52,2-3]) VaikhZS 5.4 [55,13-14] (darzapuurNamaasa, aajyagrahaNa, yajamaana's fifth japa when the adhvaryu draws aajya into the upabhRt). pancaanaaM tvaa pRSThaanaaM dhartraaya gRhNaami // (KS 5.6 [48,11]) KS 32.6 [24,7] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the third mantra). (MS 1.4.4 [52,2-3]) MS 1.4.9 [57,9] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the fourth mantra). ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the fourth mantra of aajyagrahaNa into the upabhRt). pancaanaaM tvaa vaataanaam // (MS 1.4.4 [51,16-52,8]a) VarZS 1.1.2.22 (darzapuurNamaasa, yaajamaana, aajyagrahaNa). (TS 1.6.1.c(a)) BharZS 2.7.2 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the juhuu, the fourth mantra). ApZS 2.7.8 (darzapuurNamaasa, aajyagrahaNa, he draws aajya in the juhuu, the fourth mantra). HirZS 1.7 [166,18-19] (darzapuurNamaasa, aajyagrahaNa, he draws aajya in the juhuu, an additional mantra). (TS 1.6.1.c) HirZS 6.2 [512,1] (darzapuurNamaasa, aajyagrahaNa, anumantraNa by the yajamaana when the adhvaryu draws aajya into the juhuu). VaikhZS 5.4 [55,9-10] (darzapuurNamaasa, aajyagrahaNa, anumantraNa by the yajamaana when the adhvaryu draws aajya into the juhuu). pancaanaaM tvaa vaataanaaM dhartraaya gRhNaami // (KS 5.6 [48,10]) KS 32.6 [24,4] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the first mantra). (MS 1.4.4 [51,16-52,1]) MS 1.4.9 [57,5] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the first mantra). ManZS 1.4.1.15 (darzapuurNamaasa, yaajamaana, aajyagrahaNa). pancaanaaM tvaa vaataanaaM yantraaya dhartraaya gRhNaami // (TS 1.6.1.c) BaudhZS 3.16 [87,4-5] (aajyagrahaNa, yaajamaana, the first anumantraNa of the juhuu). pancaanaaM tvaa salilaanaam // (KS 5.6 [48,10-11]) KS 32.6 [24,5-6] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the second mantra). (MS 1.4.4 [52,2]) VaikhZS 5.4 [55,13] (darzapuurNamaasa, aajyagrahaNa, yajamaana's fourth japa when the adhvaryu draws aajya into the upabhRt). pancaanaaM tvaa salilaanaaM dhartraaya gRhNaami // (MS 1.4.4 [52,2]) MS 1.4.9 [57,8] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the third mantra). ApZS 2.7.9 (darzapuurNamaasa, aajyagrahaNa, the third mantra of aajyagrahaNa into the upabhRt). panca gaavaH samutpannaa mathyamaane mahodadhau / taasaaM madhye tu yaa nandaa tasyai dhenvai namo namaH // naarada puraaNa 1.122.36cd-37ab (gotriraatravrata). padma puraaNa 6.66.70cd-71ab (vaitaraNiivrata). pancajanya haridhmaata daityaraakSasamardana / tava dhvaanena cainaM tvaM niSpaapaM kartum arhasi // ziva puraaNaS 16.121. pancadazarcebhyaH svaahaa // AVPZ 46.10.12 (uttamapaTala). panca dizo deviiH // (TS 4.6.3.e) VaikhZS 19.6 [293,17] (agnicayana, apratiratha). panca dizo daiviir yajnam avantu deviiH // (TS 4.6.3.e) HirZS 12.5.3 (agnicayana, apratiratha). panca durgaaH. BodhGZS 3.3.1 (durgaakalpa). HirGZS 1.6.9 [81,5] (durgaakalpa). panca nadyaH // (VS 34.11) bhaviSya puraaNa 2.2.21.80c (taDaagaadividhi). panca nadyaH sarasvatiim // bhaviSya puraaNa 1.136.58d (pratiSThaavidhi). panca pazubhyaH // VaikhGS 3.4 [38,12] (vivaaha). pancabrahma. ziva puraaNa 6.12.68d (brahmaaNi panca, aabhyudayikazraaddha). pancabrahmabhir RgbhiH. skanda puraaNa 2.2.30.19c (puruSottamakSetramaahaatmya, samudrasnaanavidhi, jyeSThasnaana at the maarkaNDeyaavaTa, he touches a ziva linga after snaana). pancabrahmasaMjnakena. BodhGZS 2.16.21 (rudrapratiSThaa). HirGZS 1.7.12 [110,18] (rudrapratiSThaa). pancabrahmaadi. ziva puraaNa 1.24.35a (bhasmamaahaatmya). pancabhir vyaahRtibhiH. BodhGZS 1.21.17 (yamayajna). pancabhuutaatmako deho mama kiM caatra duHkhadam /74/ patatv adya yathaakaamam mukto 'haM nirguNo 'vyayaa / naazaatmakaani tattvaani tatra kaa parivedanaa /75/ brahmaivaahaM na saMsaarii sadaa muktaH sanaatanaH / dehena mama saMbandhaH karmaNaa pratipaaditaH /76/ taani sarvaaNi muktaani zubhaani cetaraaNi ca / manuSyadehayogena sukhaduHkhaanusaadhanaat /77/ vimukto 'tibhayaad ghoraad asmaat saMsarasaMkaTaat // deviibhaagavata puraaNa 3.12.74cd-78ab. pancabhuutaani ihaagacchata iha tiSThata // JZPad 50,12. pancamenaabhiSincantu naagaaz ca kalazena tu / himavaddhemakuuTaadyaaz caabhiSincantu vaariNaa // bhaviSya puraaNa 1.135.24 (pratiSThaavidhi). pancamenaabhiSincantu naagaaz ca kalazena te // saamba puraaNa 32.16ab (pratiSThaavidhi). pancaraatraM niraahaaro hy adyaprabhRti kezava / tvadaajnayaa jagatsvaamin mamaabhiiSTaprado bhava // bRhannaaradiiya puraaNa 19.11 (haripancakavrata). naarada puraaNa 1.21.10cd-11ab (haripancakavrata, saMkalpa of upavaasa for five days). pancarudra. HirGZS 1.5.9 [57,20] (kRSNacaturdaziijananazaanti). panca rukmaa (panca navaani vastraa pancaasmai dhenavaH kaamadughaa bhavanti / yo 'jaM pancaudanaM dakSiNaajyotiSaM dadaati /25/ panca rukmaa jyotir asmai bhavanti varma vaasaaMsi tanve bhavanti / svargaM lokam aznute yo 'jaM pancaudanaM dakSiNaajyotiSaM dadaati /26/) // (AV 9.5.25-26) KauzS 64.23 (savayajna, pancaudanasava, dakSiNaa). pancarcebhyaH svaahaa // AVPZ 46.10.2 (uttamapaTala). pancavartii pradiipo 'yaM devezaaraartikaM tava / mohaandhakaaradyumaNe bhaktiyukto bhavaartihRt // padma puraaNa 6.66.67cd-68ab (vaitaraNiivrata). panca vyuSTiir anu panca dohaa gaaM pancanaamniim Rtavo 'nu panca / panca dizaH pancadazena kLptaaH samaanamuurdhniir adhi lokam ekaM svaahaa // (TS 4.3.11.l (agnicayana, vyuSTi bricks) ParGS 3.3.5 (aSTakaa, the sixth mantra of ten aajyaahutis before the offering of sthaaliipaaka to ekaaSTakaa). pancazaanti. BodhGZS 5.3.6 (Rtuzaanti). HirGZS 1.6.22 [90,4] (graamasya utpaatazaanti). pancazikhas tRpyatu // AVPZ 43.3.7 (tarpaNavidhi). pancahotR. AgnGS 2.7.4 [111,1] (praayazcitta for the aupaasanaagni); AgnGS 3.4.1 [136,2] (pitRmedha). HirGZS 1.8.6 [121,22] (kuuSmaaNDahoma). pancaagniin vyakraamad viraaT sRSTaa prajaapateH / uurdhvaarohad rohiNii yonir agneH pratiSThitiH // ApZS 5.18.2 (agnyupasthaana of the five fires, at the end of the agnyaadheya). pancaamRtena susnaanaM tathaa gandhodakena ca / gangaadiinaaM ca toyena snaato 'nantaH prasiidatu // padma puraaNa 6.25.16 (tulasiitriraatravrata). pancaudanaM (pancabhir angulibhir darvyoddhara pancadhaitam odanam / praacyaaM dizi ziro ajasya dhehi dakSiNaayaaM dizi dakSiNaM dhehi paarzvam /7/ pratiicyaaM dizi bhasadam asya dhehy uttarasyaaM dizy uttaraM dhehi paarzvam / uurdhvaayaaM dizy ajasyaanuukaM dhehi dizi dhruvaayaaM dhehi paajasyam / antarikSe madhyato madhyam asya /8/) // (AV 4.14.7-8) KauzS 64.18 (savayajna, p, he takes the odana in five parts and sets different parts of the cooked goat in different directions). paTupaTahamurajamardalajhallarijhankaaranartitaavayavaa / jayati madhuvrataruupaa daityaharii bhraamarii devii /18/ bhaviSya puraaNa 4.61.18 (vratakathaa of dhvajanavamiivrata, stotra of bhraamarii by gods) paThadhvam // matsya puraaNa 58.28c (taDaagaadividhi). patantu tava zatruuNaaM hataani tava tejasaa / kaalanemivadhe yadvad yuddhe tripuraghaatane // agni puraaNa 269.24cd-25ab (niiraajana). patantuupari zatruuNaaM hataani tava tejasaa / kaalanemivadhe yadvad yac ca tripurapaatane // viSNudharmottara puraaNa 2.160.22 (niiraajana). patitasya mahaadhvaananyastapaatakasaMcaye / paahi maaM paapinaM ghorasaMsaaraarNavapaatinam // padma puraaNa 5.80.28 (viSNupuujaa). patiM vo balinaM zubham / samitaas tena sahitaH kriiDadhvaM hRSTamaanasaaH // bhaviSya puraaNa 4.131.9cd-10ab (vRSotsarga). pativrataas tv adityaadyaa yakSaaH siddhaaH sapannagaaH / oSadhyaH parvataaz caazu maaM punantu trilokajaaH // padma puraaNa 6.93.19 (kaarttikasnaanavidhi, snaanamantra). patni patny eSa te loko namas te astu maa maa hiMsiiH // (MS 1.4.3 [51,7]) BaudhZS 1.12 [18,3-4] (darzapuurNamaasa, patniisaMnahana, he causes the patnii to look at the gaarhapatya). ApZS 2.5.7 (darzapuurNamaasa, patniisaMnahana, the patnii worships the devapatniis, the second mantra). patnii. AgnGS 3.7.3 [157,8] (pitRmedha of an anaahitaagni and a strii). patnii te bahuputrasya suprabhaa yaa ca bhaaminii / samaayaatv abhiSekaaya vijayaaya ca paarthiva // viSNudharmottara puraaNa 2.22.17 (raajaabhiSeka). pathas pathaH // (RV 6.49.8) ZankhZS 3.5.7 (when he undertakes a journey, yaajyaa to puuSan pathikRt). pathas pathaH paripatim // BodhGS 4.4.11 (praayazcitta, when he gives way to a ratha of more mighty person). pathyaaM svastiM yaja // BaudhZS 6.11 [167.18] (agniSToma, praayaNiiyeSTi, saMpraiSa for the yaajyaa of pathyaa svasti). pathyaayai svastaye 'nubruuhi // BaudhZS 6.11 [167,17] (agniSToma, praayaNiiyeSTi, saMpraiSa for the puro'nuvaakyaa of pathyaa svasti). padaadi. AVPZ 46.2.4 (uttamapaTala). pade pade te deveza nazyantu paatakaani me // gaNeza puraaNa 1.49.64ab (paarthivapuujaa of gaNeza). padottama. AVPZ 46.2.4 (uttamapaTala). padmadaMSTraaya naraaya // bhaviSya puraaNa 1.29.18a (gaNapatikalpa). padmanaabha namas tubhyaM sarvalokapitaamaha / madhudaanena surpiito bhava sarvasukhapradaH // bRhannaaradiiya puraaNa 16.68. naarada puraaNa 1.17.77. padmanaabha namas te 'stu / kuNDalaangadadhaariNe / namas te sarvalokeza sarvaasuranamaskRta // bhaviSya puraaNa 4.29cd-30ab. padmapriye rohiNi naama lakSmi saubhaagyasaukhyaamRtataarakaayai // bhaviSya puraaNa 4.206.13cd (rohiNiicandrazayanavrata). padmapriye rohiNi naama lakSmiiH saubhaagyaasaukhyaamRtacaarukaaye // matsya puraaNa 57.13cd (rohiNiicandrazayanavrata). padmapriye rohiNiinaama lakSmi saubhaagyasaukhyaamRtasaagaraaya // padma puraaNa 1.26.13cd (rohiNiicandrazayanavrata). padmam aavaahayiSyaami nidhipravaram uttamam / padma ziighraM tvam abhyehi mahaavibhavakaaraka // viSNudharmottara puraaNa 3.105.43 (pratiSThaa). padmam aavaahayiSyaami samastabhuvanaazrayam / apaaM muurtimayaM saumyaM puNDariikam iti smRtam // viSNudharmottara puraaNa 3.106.61cd-62ab (pratiSThaa). padmayoniz caturmuurtir vedakaasaaH pitaamaH / yajnaadhyakSaz caturvaktras tasmai nityaM namo namaH // JZPad 33,7-8; 52,17-18. padmayoniz caturmuurtir vedavaasaaH pitaamahaH / yajnaadhyakSaz caturvaktras tasmai nityaM namo namaH // matsya puraaNa 266.27cd-28ab (pratiSThaavidhi). padmaatmakaH sRSTikartaa saavitriim upalabhyatu // padma puraaNa 1.7.24ab (jyeSThaapuurNimaavrata, zayyaadaana). padmaasana namas te 'stu kuNDalaangadabhuuSita / namas te sarvalokeza jagat sarvaM vibodhase // matsya puraaNa 102.29 (snaanavidhi). padmaasanasthaM jaTilaM caturmukham akSamaalaasruvapustakamaNDaludharaM kRSNaajinavaasasaM paarzvasthitahaMsaM ketvadhidevataaM brahmaaNam aavaahayaami // AzvGPZ 2.6 [156,27-28] (grahayajna). padmaasanasthaM jaTilaM caturmukham akSamaalaasruvapustakakamaNDaludhaariNaM kRSNaajinavaasasaM paarzvasthitahaMsaM bRhaspatipratyadhidevataaM brahmaaNam aavaahayaami // AzvGPZ 2.6 [156,18-20] (grahayajna). padmeza padmajanita // bRhannaaradiiya puraaNa 21.73c (ekaadaziivrata). padmodaraayai namaH // matsya puraaNa 62.12c (anantatRtiiyaavrata, angapuujaa, jaThara). padma puraaNa 1.22.74c (anantatRtiiyaavrata, angapuujaa, jaThara). padmodbhavaaya vidmahe vedavaktraaya dhiimahi / tan naH sraSTaa pracodayaat // linga puraaNa 2.48.16 (pratiSThaavidhi). padmodbhavaayai namaH // bhaviSya puraaNa 4.26.12c (anantatRtiiyaavrata, angapuujaa, jaThara). padvaa naamaasi // VaikhZS 12.1 [132,13] (agniSToma, RtvigvaraNa, a newly chosen Rtvij starts). padvaa naamaasi srutiH somasaraNii somaM gameyam // BharZS 10.2.4 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, he follows the way to the place of the agniSToma). ApZS 10.1.5 (agniSToma, RtvigvaraNa at the beginning, an Rtvij who starts to the soma sacrifice mutters it). HirZS 7.1 [568,23-24] (agniSToma, RtvigvaraNa at the beginning, an Rtvij who starts to the soma sacrifice mutters it). (See badvaa naamaasi ... .) panthaanaM samatiitya dustaram imaM duuraad aviiyastaraM kSudravyaaghratarakSukaNTakaphaNipratyarthibhiH saMkulam / aagatya prathamavyayaM kRpaNavaag yaacej janaH karparii zriimad vaarigadaadhara pratidinaM tvaaM draSTum utkaNThate // padma puraaNa 6.22.45 (stotra of gadaadhara in gayaa). pannagaadhipatir devo yo 'nanto niilavigrahah paataalavasatir nityam anantaaya namo namaH // JZPad 32,10-11; 51,14-15. paM namaH padmanaabhaaya // padma puraaNa 6.66.78c (vaitaraNiivrata). payaH pRthivyaam // agni puraaNa 58.16a (pratiSThaa). ziva puraaNa 1.20.20a (paarthivalingapuujaavidhi). payasvatii // VarGS 1.7 (prakRti of the gRhya ritual, sthaNDilalakSaNa). viSNudharmottara puraaNa 3.111 [373a,7] (pratiSThaa, bRhatsnapana). payasvatiir oSadhayaH // (TB 3.7.4.7b) BharZS 4.3.6 (darzapuurNamaasa, yaajamaana, upavasatha, aacamana). ApZS 4.2.3 (darzapuurNamaasa, yaajamaana, upavasatha, azana); ApZS 4.2.9 (darzapuurNamaasa, yaajamaana, upavasatha, aacamana or udakopasparzana). HirZS 6.1 [506,23] (darzapuurNamaasa, yaajamaana, upavasatha, vratopaayana, aacamana). VaikhZS 3.2 [33,10-11] (darzapuurNamaasa, yaajamaana, upavasatha). AzvGPZ 1.3 [3,18] (snaanavidhi). payasvatiir oSadhayaH payasvad viirudhaaM payaH / apaaM payaso yat payas tena maam indra saM sRja // (TB 3.7.4.7b) VarZS 1.1.2.5 (darzapuurNamaasa, upavasatha, vratopaayana, he washes his hand). BaudhZS 1.12 [17,9-11] (darzapuurNamaasa, patniisaMnahana, aacamana); BaudhZS 1.21 [31,18-32,2] (darzapuurNamaasa, patniivimocana, aacamana); BaudhZS 3.15 [85,6-8] (yaajamaana, upavasatha, aacamana). payasvatiir oSadhayaH payasvad viirudhaaM payaH / apaaM payaso yat payas tena maam indra saM sRjasva // (cf. TB 3.7.4.7b) ManZS 1.4.1.5 (darzapuurNamaasa, upavasatha, azana, he washes his hands). payotpuutaM pancaanaam iti pancakam /34/ viSNudharmottara puraaNa 1.92.34cd (grahanakSatrapuujaa). payo dadhi ghRtaM caiva zarkaraa madhusaMyutam / pancaamRtaM gRhaaNedaM saMkaTaM me nivaaraya // gaNeza puraaNa 1.69.22 (saMkaSTacaturthiivrata, pancaamRta). para uu ta ekam // (TA 6.4.2.j(a)) BaudhPS 1.11 [16,15] (pitRmedha). AgnGS 3.6.3 [152,1] (pitRmedha); 3.7.4 [158,14]. BaudhPS 2.4 [5,8] (pitRmedha). paraH kambuukaan // (AV 11.1.29b) KauzS 63.7 (savayajna, he pushes away phaliikaraNas with his left foot). paraM jyotiH prakaazaaya sarvasiddhipradaaya ca / tubhyaM diipaM pradaasyaami mahaadevaatmane namaH // saura puraaNa 42.48 (duurvaagaNapativrata). paratra bhayabhiitasya bhagnakhaNDavratasya ca / kuru prasaadaM saMpuurNaM vrataM saMpuurNam astu me // bhaviSya puraaNa 4.110.14 (saMpuurNavrata). paraM devaM varadaM prapadye dhuurtaM senaam ugrasenaam aparNaasutaM kRttikaanaaM SaDaasyam / agneH putraM zamayair yathoktaiz caaturmaasyais saptamiiM tvaam araNye // BodhGZS 4.2.19a (dhuurtabali). paramaRSiiMs tarpayaami // AgnGS 2.6.3 [97,11] (tarpaNa). paramasyaaM paraavati yo asmaan dveSTi yaM ca vayaM dviSmas tam atra badhaana so 'to maa moci // (MS 1.1.9 [5,15-16]) MS 4.1.10 [13,4-5] (darzapuurNamaasa, vedikaraNa). paramasvaamizarmaNaH kumaarasya kautukabandhaM kariSye // AgnGS 2.3.5 [58,9-10] (kautuka). saMkalpa. paramaaM tvaa paraavatam indro nayatu vRtrahaa / yato na punar aayasi zazvatiibhyaH samaabhyaH // (TB 3.3.11.3-4) ApZS 3.14.2 (darzapuurNamaasa, abhicaara at the disposal of the upaveSa). paramaatmamayaM brahma citrabhuunumayam param / yam ante saMsmariSyaami sa me bhaanuH paraa gatiH // bhaviSya puraaNa 1.107.17 (bhaanupaadadvayavidhi). paramaatmasvaruupe ca nityaruupe sanaatani / saakaare ca niraakaare sarvaruupe namo 'stu te // brahmavaivarta puraaNa 4.27.177 (gauriivrata, stotra of durgaa by siitaa). paramaatmasvaruupo 'haM bhairavo 'haM mahaaprabhuH // kubjikaamata tantra 23.147cd. paramaatmaa yathaa viSNur vedaanteSu ca giiyate / tena satyena sakalaM duSTam asya prazaamyatu // agni puraaNa 31.43 (apaamaarjanastotra). paramaanna? bhaviSya puraana 2.3.1.25c jaapako vidhinaanena prajapet tatra ruddhakam / mangalaM paramaannaM ca saurasuuktaM tathaa japet /25/ (vRkSaaropaNa) paramaannaM supakvaannaM samastarasasaMyutam / niveditaM mayaa bhaktyaa bhagavan pratigRhyataam // padma puraaNa 6.66.68cd-69ab (vaitaraNiivrata). paramaarthamayaM brahma vaasudevamayaM param / yam ante saMsmaran yaati sa me viSNuH paraa gatiH // viSNudharma 18.15 (padadvayavrata). parameSThinaM tarpayaami // AgnGS 2.6.3 [96,11] (tarpaNa). parameSThy adhipatir mRtyur gandharvas tasya vizvam apsaraso bhuvo naama // VaikhGS 1.18 [17,12-13] (prakRti of the gRhya ritual, raaSTrabhRt). parameSThy asi // VaikhGS 4.2 [55,13] (aagrayaNa, vikira of the rest of offerings on the ground). paraM mRtyo // (RV 10.18.1a) Rgvidhaana 3.39b (mRtyuMjaya). AgnGS 2.5.4 [82,13-14] (apamRtyuMjayakalpa). BodhGZS 3.11.1 (mRtyuMjayakalpa); BodhGZS 4.1.2; BodhGZS 5.8.1 (ugrarathazaanti). HirGZS 1.6.17 [86,10] (mRtyuMjayakalpa); HirGZS 1.6.25 [91,2] (ugrarathazaanti). Kane 5: 758. paraM mRtyo anu parehi // BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,11-12] (mRttikaasnaana). Kane 5: 760 n. 1223. paraM mRtyo anu parehi panthaam // AgnGS 3.8.2 [164,6-7] (loSTaciti). AzvGPZ 2.8 [158,7] (grahayajna). paraM mRtyo anu parehi panthaaM yas te sva itaro devayaanaat / cakSuSmate zRNvate te braviimi maa naH prajaaM riiriSo mota viiraan svaahaa // AgnGS 2.4.2 [61,11-12] (house building). paraM mRtyo anuparehi panthaam yas te sva itaro devayaanaat cakSuSmate zRNvate braviimi maa naH prajaaM riiriSo mota viiraan // JZPad 73,19-20. parazur asi (pavitre stho vaiSNavye deva savitaH prasuva punaatv acchidreNa) // VaikhGS 1.10 [11,9] (prakRti of the gRhya ritual). (Caland's n. 4 on p. 21.) parazuraamaaya namaH / parazuraamam aavaahayaami // Kane 5: 760 n. 1223. parasvati me 'samRddhiH // BaudhZS 2.5 [39,5] (vinidhi). paraaJ ca // VaikhGS 3.10 [43,14] (a rite to celebrate pregnancy). paraancaM tvaa naarvaancaM tvaSTaa badhnaatu bandhane / sa Rtuun upazeSvaa daza maaso aviirahaa // AgnGS 2.1.1 [45,15-17] (puMsavana). paraadhmaataa amitraaH // HirZS 1.5 [128,21] (darzapuurNamaasa, phaliikaraNa, he causes chaff to fall from the zuurpa into the kapaala). See praviddhaM rakSaH paraadhmaataa amitraaH paraapavaadapaizuunyaM paradiiDaakaraM tathaa / sacchaastradevataayajvinindaam anyasya vaa bhuvi / na vakSyaami jagaty asmin pazyan sarvagataM harim // viSNudharma 89.30cd-31. paraapavaadapaizuunyaad vRthaamaaMsasya bhakSaNaat / tatrotthitam ca me paapaM taamrapaatraat praNazyatu // matsya puraaNa 206.15 (kRSnaajinadaanavidhi). paraa puniihi // (AV 11.1.11c) KauzS 61.25 (savayajna, phaliikaraNa, he recites it to the patnii who winnows). paraapuutaM rakSaH // (MS 1.1.7 [4,1]) ManZS 1.2.2.20 (darzapuurNamaasa, phaliikaraNa, he winnows the beated grains over the utkara). (TS 1.1.5.t(a)) HirZS 1.5 [128,18] (darzapuurNamaasa, phaliikaraNa, he winnows the beated grains over the utkara). paraapuutaM rakSaH paraapuutaa araatayaH // (TS 1.1.5.t) BaudhZS 1.6 [9,16] (darzapuurNamaasa, phaliikaraNa, he winnows the beated grains). BharZS 1.22.3 (darzapuurNamaasa, phaliikaraNa, he winnows the beated grains over the utkara). ApZS 1.20.7 (darzapuurNamaasa, phaliikaraNa, he winnows the beated grains over the utkara). paraayaata // AVPZ 43.6.4 (tarpaNavidhi). paraayaata pitaraH saumyaa gambhiiraiH pathibhiH puurvyaiH prajaam asmabhyaM dadato rayim / atha maasi punar aayaata no gRhaan havir attuM suprajasaM suviiraaH // AgnGS 3.1.3 [124,10-12] (aSTakaa). paraa yaahi maghavan // (RV 3.53.5a) ZankhZS 10.1.11 (dvaadazaaha, on each day, haariyojanagraha, puronuvaakyaa by the maitraavaruNa). paraa yaahi maghavann aa ca yaahi // (RV 3.53.5a) AzvZS 6.11.12 (agniSToma, haariyojanagraha, an alternative of the puronuvaakyaa on any day but the last day of the soma sacrifices which last more than one days). paricid asi // (MS 1.1.8 [4,11]) ManZS 1.2.3.4 (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala to the south of the third one). VarZS 1.3.1.5 (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala to the east of the fourth one). BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he puts the eighth kapaala). paricid asi // (TS 4.2.4.m(a) (agnicayana, gaarhapatya)) ApZS 16.14.7 (agnicayana, gaarhapatya, he puts two iSTakaas to the west of the citi of the gaarhapatya). paricid asi vizvaasu dikSu siida // (MS 1.1.8 [4,11]) ApZS 1.22.3 (darzapuurNamaasa, kapaalopadhaana, he places the fifth kapaala). pari No rudrasya hetiH // BodhGZS 1.15.6 (pratisarabandha). HirGZS 1.3.9 [28,11] (pratisarabandha).(rudrasuukta) pari te duuDabho ratho 'smaaM aznotu vizvataH / yena rakSasi daazuSaH // (KS 7.2 [64,5-6] (agnyupasthaana)) ApZS 6.17.12 (agnyupasthaana, he worships the aahavaniiya). parityajyaamy ahaM bhogaaMs tyajaami suhRdo 'khilaan / bhojanaM hi mayotsRSTam utsRSTam anulepanam /9/ sragbhuuSaNaadikaM geyaM daanam aasanam eva ca / homaadayaH paraarthaa ye ye ca nityakramaagataaH /10/ naimittikaas tathaa kaamyaaH zraaddhadharmaadayojjhitaaH / tyaktaaz caazramikaa dharmaa varNadharmaas tathojjhitaaH /11/ padbhyaaM karaabhyaaM viharan kurvaaNaH karma codvahan / na paapaM kasya cin nyaayyaaH praaNinaH santu nirbhayaaH /12/ nabhasi praaNino ye ca ye jale ye ca bhuutale / kSiter vivaragaa ye ca ye ca paaSaaNasaMpuTe /13/ dhaanyaadiSu ca vastreSu zayaneSv aasaneSu ca / te svayaM tu vibudhyante dattaM tebhyo 'bhayaM mayaa /14/ na me 'sti baandhavaH kaz cid viSNuM muktvaa jagadgurum / mitrapakSe ca me viSNur adhaz cordhvaM tathaa punaH / paarzvato muurdhni hRdaye baahubhyaaM caiva cakSuSo / zrotraadiSu ca sarveSu mama viSNuH pratiSThitaH /16/ bhaviSya puraaNa 4.126.9-16 (mRtyukaala). pari tvaa girvaNaH // (RV 1.10.12a) ZankhZS 5.13.9 (agniSToma, havirdhaana, he closes the recitation with this verse). pari tvaagne puraM vayam // (KS 16.2 [222,15-16](a)) KS 19.3 [3,18] (agnicayana, ukhaa, digging of the clay, the second parilekhana). pari tvaagne puraM vayam // (TS 1.5.6.p(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). BodhGS 4.2.4 (praayazcitta: when the paridhi burns). BodhGZS 5.5.5 (arkodvaaha). HirGZS 1.3.21 [38,8] (arkodvaaha). pari tvaagne puraM vayaM vipraM sahasya dhiimahi / dhRSadvarNa dive dive bhettaaraM bhanguraavataH // BodhGS 1.4.11 (vivaaha, he leads her around the fire). pari tvaa girvaNo gira imaa bhavantu vizvataH / vRddhaayum anu vRddhayo juSTaa bhavantu juSTayaH // AgnGS 1.2.3 [17,6-7] (avaantaradiikSaa). pari tvaa girvaaNaastu // HirGZS 1.7.5 [100,27] (vaTodyaapanavidhi). pari dhatta // (AV 2.13.2a) AVPZ 4.1.4 (purohitakarmaaNi, the morning blessing of the king's vastra, the firs to the two mantras); AVPZ 18b.5.3 (apaamaargatrayodazii). pari dhatta dhatta vaasasaa // (MB 1.1.6a) GobhGS 2.1.18 (vivaaha, the bridegroom puts on the bride a vasana/vaasas). pari dhatta dhatta vaasasainaM zataayuSaM kRNuta diirgham aayuH / bRhaspatiH praayacchad vaasa etat somaaya raajne paridhaatavaa u // BharGS 1.5 [5,14-16] (upanayana). HirGS 1.1.4.2 (upanayana). AgnGS 1.1.2 [6,7-9] (upanayana). pari dhatta dhatta vaasasainaM zataayuSaM kRNuhi diirgham aayuH / bRhaspatiH praayacchad vaasa etat somaaya raajne paridhaatavaa u // BodhGS 2.5.12 (upanayana). pari dhatta dhatta vaasasainaaM zataayuSiiM kRNuta diirgham aayuH / bRhaspatiH praayacchad vaasa etat somaaya raajne paridhaatavaa u // AgnGS 1.5.1 [26,3-4] (vivaaha). pari praagaat // AVPZ 39.1.3c (taDaagaadividhi). paridhaaniiyaa. BodhGZS 1.14.8 (udakazaanti); BodhGZS 1.15.6 (pratisarabandha); BodhGZS 5.3.6 (Rtuzaanti). HirGZS 1.3.8 [27,19] (udakazaanti); HirGZS 1.3.9 [28,14] (pratisarabandha); HirGZS 1.3.11 [32,15] (Rtuzaanti). paridhaasye yazo dhaasye diirghaayutvaaya jaradaSTir astu zataM jiivema zaradaH puruucii raayaSpoSam abhisaMvyayiSye yazasaa maa dyaavaapRthivii yazasendraabRhaspatii yazo bhagaz ca maariSad yazo maa prati mucyataam // ManGS 1.9.27 (vivaaha, the bride puts on a vaasas). pari puuSaa // (RV 6.54.10(a)) ZankhGS 3.9.2 (pazupaalama, when cows walk round on the pasture). KausGS 3.5.5 (pazupaalama, when cows walk round on the pasture). pari puuSaa purastaat // AVPZ 18c.1.6 (vRSotsarga). paribaadha maa vibaadhiSThaa maa vibaadha vibaadhithaaH / nirRtyai tvaa putram aahuh sa naH karmaaNi saadhaya svaahaa // AgnGS 1.5.2 [27,7-8] (vivaaha). paribhuur agnim // (TS 3.2.3.a(a)) ApZS 12.18.19 (agniSToma, grahaavekSaNa, the whole soma). paribhuur agniM paribhuur indram // (TS 3.2.3.a(a)) BaudhZS 7.8 [213,17-18] (agniSToma, praataHsavana, avakaazacaraNa, by giving this mantra the use of TS 3.2.3.a-r is referred). paribhuur agniM paribhuur indraM paribhuur vizvaan devaan paribhuur maaM saha6 brahmavarcasena sa naH pavasva zaM gave zaM janaaya zam arvate zaM7 raajann oSadhiibhyo 'cchinnasya te rayipate suviiryasya raayas poSasya8 daditaaraH syaama / tasya me raasva tasya te bhakSiiya tasya ta9 idam unmRje // (TS 3.2.3.a) BaudhZS 14.8 [165,6-10] (aupaanuvaakya, agniSToma, grahaavekSaNa, he worships the total soma). pariyakSyasi saumyaa3M na pariyakSyasii3 // BaudhZS 8.14 [253,5-6] (agniSToma, tRtiiyasavana, saumya caru, the adhvaryu asks the hotR whether he recites the yaajyaa before and after the saumya caru). pari yad dhiraNyam // AVPZ 13.1.7 (hiraNyagarbha). pari yo razminaa divaa 'ntaan mame pRthivyaaH / ubhe aa paprau rodasii mahitvaa // (KS 11.13 [161,9-10]) ApZS 16.11.12 (agnicayna, ukhaa, the ukhya fire is maintained for one year, vRSTikaama). parilikhitaM rakSaH parilikhitaa araatayaH // (TS 1.2.5.d(a) (agniSToma, somakrayiNii)) TS 6.1.8.3 (treatment of the seventh footprint of the somakrayaNii). ApZS 10.23.2 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). parilikhitaM rakSaH parilikhitaa araatayaH // (TS 1.3.1.b(a) (agniSToma, sadas)) ApZS 11.11.2 (agniSToma, uparava, he draws lines around the uparavas). parilikhitaM rakSaH parilikhitaa araatayaH // (TS 1.3.1.b(a) BharZS 7.3.3 (niruuDhapazubandha, uttaravedi, he draws lines around the caatvaala). ApZS 7.4.2 (niruuDhapazubandha, uttaravedi, he draws lines around the caatvaala). parilikhitaM rakSaH parilikhitaa araataya5 idam ahaM rakSaso griivaa api kRntaami // (TS 1.3.1.b) BaudhZS 4.2 [110,5-6] (niruuDhapazubandha, yuupaavaTakhanana, he draws a line around the yuupaavaTa with the spade). parilikhitaM rakSaH parilikhitaa araataya idam ahaM rakSo griivaa apikRntaami // (TS 1.2.5.d) BaudhZS 6.13 [170,1-2] (agniSToma, treatment of the seventh footprint of the somakrayaNii, he draws a line around it with a sphya or a horn of kRSNa deer). parilikhitam // (TS 1.3.1.b(a)) HirGS 1.8.4 (gRhakaraNa, he draws a line of a hole of a post three times). parilikhitam // AgnGS 2.4.1 [60,10] (house building); AgnGS 2.5.11 [91,1] (bhuutabali). pari vapasvedaM vRnjantu ghoSiNyas sa maa svastha gopate maa vo rakSo mano riSat // KausGS 3.5.4 (pazupaalana, when cows go to the pasture). pari vartmaani // (AV 6.67.1a) AVPZ 32.13 (aparaajitagaNa). JZPad 56,12. pari vaH sainyaad vadhaad vyaavRnjantu ghoSiNyaH / samaanas tasya gopater gaavo aMzo na vo riSat // ZankhGS 3.9.1 (pazupaalana, when cows go to the pasture). KausGS 3.5.4 (pazupaalana, when cows go to the pasture). pari vaajapatiH // (MS 1.1.9 [5,7-8](a)) ManZS 1.2.3.26 (darzapuurNamaasa, puroDaazazrapaNa, paryagnikaraNa). VarZS 1.3.1.25 (darzapuurNamaasa, puroDaazazrapaNa, paryagnikaraNa of aajya, havis and lepa). VarGS 1.14 (prakRti of the gRhya ritual, aajyagrahaNa, paryagnikaraNa). HirZS 1.6 [142,30] (darzpuurNamaasa, puroDaazazrapaNa, paryagnikaraNa, the second alternative mantra). pari vaajapatiH // (MS 1.1.9 [5,7-8](a)) HirZS 4.3 [421,11-12] (niruuDhapazubandha, paryagnikaraNa). pari vaajapatir kaviH // (KS 16.2 [222,13-14](a)) KS 19.3 [3,17] (agnicayana, ukhaa, digging of the clay, the first parilekhana). pari vaajapatiH kaviH // (MS 1.1.9 [5,7-8](a)) BharZS 1.26.5 (darzapuurNamaasa, puroDaazazrapaNa, paryagnikaraNa, the second alternative mantra). GobhGS 3.10.20 (aSTakaa, to carry an ulmuka around the cow to be slaughtered). pari vaajapatiH kavir agniH // (TS 4.1.2.t(a) (agnicayana, ukhaa, goint to the clay)) ApZS 16.3.1 (agnicayana, ukhaa, going to the clay, he draws three lines around the place of clay). pari vaajapatiH kavir agniH // (TS 4.1.2.t(a) (agnicayana, ukhaa, goint to the clay)) ApZS 7.15.2 (niruuDhapazubandha, paryagnikaraNa). pari vaajapatiH kavir agniH // (TS 4.1.2.t(a) (agnicayana, ukhaa, goint to the clay)) ApZS 9.1.17 (praayazcitta of the iSTi, when the fire of the aahitaagni is moved within a distance of throwing of zamyaa). pariviir asi pari tvaa daiviir vizo vyayantaam // (KS 3.3 [24,17]) KS 26.5 [128,23-129,1] (agniiSomiiyapazu, he binds the yuupa with a razanaa). pariviir asi pari tvaa daiviir vizo vyayantaaM pariimaM yajamaanaM raayo manuSyaaNaam // (VS 6.6.a) ZB 3.7.1.21 (agniSToma, agniiSomiiyapazu, yuupa, he binds the yuupa). pariSadyo 'si pavamaanaH // ZankhZS 6.12.7 (agniSToma, dhiSNya, anudeza, aastaava). pariSadyo 'si pavamaanaH // (TS 1.3.3.k) BaudhZS 6.29 [193,16] (agniSToma, dhiSNya, anudeza, aastaava). BharZS 12.15.3 (agniSToma, dhiSNya, anudeza, yatra bahiSpavamaanaM stuvate). ApZS 11.14.10 (agniSToma, dhiSNya upasthaana, bahiSpavamaanaastaava). HirZS 10.3 [1071,1] (agniSToma, dhiSNya, anudeza, yatra bahiSpavamaanena stuvate). VaikhZS 14.13 [184,5-6] (agniSToma, dhiSNya, anudeza, bahiSpavamaanadeza). pariSadyo 'sy aastavyaH // (MS 1.2.12 [21,13-14]) ManZS 2.2.4.8 (agniSToma, dhiSNya, anudeza, aastaava). paristiiryam (agniM paridadhaamy agniM sRtaaM vedim abhimantrayaami) // VaikhGS 1.11 [12,9] (prakRti of the gRhya ritual, pariSecana). (Caland's n. 9 on p. 23.) paristRNiita paridhattaagniM parihito 'gnir yajamaanaM bhunaktu / apaaM rasa oSadhiinaaM suvarNo niSkaa ime yajamaanasya santu kaamadughaa amutraamuSmiMl loke // (TB 3.7.6.1) BharZS 1.11.1 (darzapuurNamaasa, agniparistaraNa, saMpraiSa). ApZS 1.14.12 (darzapuurNamaasa, agniparistaraNa, saMpraiSa). pariito Sincataa sutam // ManZS 5.2.11.4 (kaukilii sautraamaNii, preparation of suraa). ApZS 19.5.11 (kaukiliisautraamaNii, preparation of suraa). HirZS 23.1.8 (kaukiliisautraamaNii, preparation of suraa). pariito sincataa sutam // (SV 1.512) saamavidhaana 1.7.9 (praayazcitta for an avakiirNin). pariidam // VaikhGS 2.5 [25.2] (upanayana, uttariiya is given to the boy). pariidaM vaasaH // AgnGS 1.6.1 [36.2] (vivaaha). pariidaM vaaso adhidhaaH svastaye 'bhuur aapiinaam abhizastipaavatii / zataM ca jiiva zaradaH puruuciir vasuuni caaryo vibhajaasu jiivatii // AgnGS 1.5.1 [26.6-8] (vivaaha). pariidaM vaaso 'dhidhaa svastaye bhuur aapiiNaam abhizastipaavaa / zataM ca jiiva zaradaH puruuciir vasuuni caayyo vibhajaa sa jiivan // HirGS 1.1.4.3 (upanayana). pariidaM vaaso adhidhaaH svastaye 'bhuur aapiinaam abhizastipaavaa / zataM ca jiiva zaradaH puruuciir vasuuni caaryo vibhajaasi jiivan // BodhGS 2.5.12 (upanayana). BharGS 1.6 [6.3-5] (upanayana). AgnGS 1.1.2 [6.12-13] (upanayana). pariidaM vaaso 'dhithaaH svastaye bhavaapiivaan abhizastipaavaa / zataM ca jiiva zaradaH suviiro vasuuni cogro vibhajasva jiivan // KathGS 43.7 (upanayana). pariimaM raayo manuSyam // (KS 3.3 [24,17]) KS 26.5 [129,2-3] (agniiSomiiyapazu, he binds the yuupa with a razanaa). pariimaM soma // JaimGS 1.19 [17.19] (samaavartana). pariimaM soma brahmaNaa mahe zrotraaya dadhmasi / yathemaM jarimaa Na yaajjyok zrotre adhi jaagaraaJ jiivaahi zaradaH zataM pazyaahi zaradaH zatam // JaimGS 1.12 [10.8-10] (upanayana, vaasas, braahmaNa). pariimaM somaM tejase mahe zrotraaya dadhmasi / yathainaM jarasaM nayaj jyok chrotraaya jaagaraj jyok chrotre 'dhi jaagarat // KathGS 43.7 (upanayana, vaasas, braahmaNa). pariimam indra brahmaNaa mahe raaSTraaya dadhmasi / yathemaM jarimaa Na yaajjyok raaSTre adhi jaagaraaJ jiivaahi zaradaH zataM pazyaahi zaradaH zatam // JaimGS 1.12 [10.10-12] (upanayana, vaasas, raajanya). pariimam indra brahmaNe mahe poSaaya dadhmasy athainaM jarimaaNaye jyok poSe 'dhijaagarat // HirGS 1.1.4.8 (upanayana, ajina, vaizya). pariimam indra brahmaNe mahe raaSTraaya dadhmasy athainaM jarimaaNaye jyok raaSTre adhijaagarat // HirGS 1.1.4.8 (upanayana, ajina, raajanya). pariimam indra brahmaNe mahe zrotraaya dadhmasy athainaM jarimaaNaye jyok zrotre adhijaagarat // HirGS 1.1.4.8 (upanayana, ajina, braahmaNa). pariimam indraM brahmaNe mahe poSaaya dadhmasi / yathainaM jarimaaNe yo jyok poSe adhijaagarat // AgnGS 1.1.2 [7.6-7] (upanayana, ajina, vaizya). pariimam indraM brahmaNe mahe raaSTraaya dadhmasi / yathainam jarimaaNe yo jyog raaSTre adhijaagarat // AgnGS 1.1.2 [7,4-5] (upanayana, ajina, raajanya). pariimam indraM brahmaNe mahe zrotraaya dadhmasi / tathainaM jarimaaNe yo jyok zrotre adhijaagarat // AgnGS 1.1.2 [7,3-4] (upanayana, ajina, braahmaNa). pariimam indram ojase mahe kSatraaya dadhmasi / yathainaM jarasaM nayaj jyok kSatraaya jaagaraj jyok kSatre 'dhi jaagarat // KathGS 43.7 (upanayana, vaasa, raajanya). pariimaM poSa brahmaNaa mahe poSaaya dadhmasi / yathemaM jarimaa Na yaajjyok poSe adhi jaagaraaJ jiivaahi zaradaH zataM pazyaahi zaradaH zatam // JaimGS 1.12 [10,12-14] (upanayana, vaasas, vaizya). pariimaM manum aayuSe mahe poSaaya dadhmasi / yathainaM jarasaM janay jyok poSaaya jaagaraj jyok poSe 'dhi jaagarat // KathGS 43.7 (upanayana, vaasas, vaizya). pariime gaam aneSata pary agnim ahRSata / deveSv akrata zravaH ka imaam aa dadharSati // VarGP 6.16 (aazvayujii). paretana pitaraH // (MS 1.10.3 [143,8-9](a) mahaapitRyajna) VarZS 1.2.3.14 (piNDapitRyajna, he goes round the fire while pouring down water). paretana pitaraH somyaasaH // (MS 1.10.3 [143,8-9](a) mahaapitRyajna) ManZS 1.1.2.14 (piNDapitRyajna, he goes round the fire while pouring down water). paretana pitaraH somyaaso gambhiirebhiH pathibhiH puurviNebhiH / dattvaayaasmabhyaM dravineha bhadraM rayiM ca naH sarvaviiraM niyacchata // (cf. KS 9.6 [108,18-19]) AzvZS 2.7.9 (piNDapitRyajna, he causes the pitRs to go back). AzvGPZ 2.17 [164,27-28] (zraaddha). pareta pitaraH // VaikhGS 4.4 [58,10] (aSTakaa/zraaddha). pareyivaaMsam // (RV 10.14.1a) Rgvidhaana 3.35c (yamayajna, this suukta is used in the yamayajna). pareyuvaaMsaM pravato mahiir anu bahubhyaH panthaam anapaspazaanam / vaivasvataM saMgamanaM janaanaaM yamaM raajaanaM haviSaa duvasyata svaahaa // (TA 6.1.1.a) BaudhPS 1.2 [4,10-11] (pitRmedha). AgnGS 3.5.2 [141,8-9] (pitRmedha). parezaH paramaanandaH paraat paratarah prabhuH / cidruupaz citparijneyo sa me viSNuH prasiidatu // bRhannaaradiiya puraaNa 18.41 (dhvajaaropaNa). parehi naari // (AV 11.1.13a) KauzS 60.25 (savayajna, he orders a woman to go to fetch water). paraitu mRtyur amRtaM ma aagaad vaivasvato no abhayaM kRNotu / paraM mRtyo anuparehi panthaaM yatra no anya itaro devayaanaat / cakSuSmate zRNvate te braviimi maa naH prajaaM riiriSo mota viiraant svaahaa // (MB 1.1.15) GobhGS 2.1.23 (vivaaha, the sixth of the six aajya offerings). paro divaa // narasiMha puraaNa 56.38c (pratiSThaavidhi, agnisaMskaara). paro 'pehi // (AV 6.45.1) KauzS 46.9 (a rite to expel a bad dream). AVPZ 30b.2.8 (bRhallakSahoma); AVPZ 32.8 (duHsvapnanaazanagaNa); AVPZ 68.3.3 (svapnaadhyaaya). paro martaH paraH zvaa // (MS 3.12.1 [160,8]) ManZS 9.2.1.25 (azvamedha, preparatory acts of the horse, he causes the dog to flow away to the south). (TS 7.4.15.a(c)) TB 3.8.4.1 (para zvaa) (azvamedha, preparatory acts of the horse, he beatss a four-eyed dog). BaudhZS 15.6 [210,4-5] (azvamedha, preparatory acts of the horse, the adhvaryu let the killed dog flow away). ApZS 20.3.13 (para zvaa) (azvamedha, preparatory acts of horse, he throws the killed dog under the feet of the horse). paro maatra // narasiMha puraaNa 56.39c (pratiSThaavidhi, agnisaMskaara). paro maatrayaa // (RV 7.99.1a (to viSNu)) AgnGS 2.5.6 [85,20] (prajaarthihoma); AgnGS 3.11.4 [179,16] (naaraayaNabali). VaikhGS 3.13 [45,2] (viSNubali); VaikhGS 4.12 [65,2] (nityaarcaa of viSNu). BodhGZS 2.13.12 (viSNupratiSThaa); BodhGZS 2.13.35 (viSNupratiSThaa); BodhGZS 3.7.2 (viSNukalpa); BodhGZS 3.20.6 (naaraayaNabali). HirGZS 1.3.12 [33,10] (naaraayaNabali); HirGZS 1.3.15 [34,29-30] (viSNubali); HirGZS 1.5.1 [49,15] (goprasavazaanti); [50,1]; HirGZS 1.6.13 [83,12] (viSNukalpa); HirGZS 1.7.11 [107,28]; [109,11] (viSNupratiSThaa). parjanya udgaataa sa ma udgaatodgaatar devayajanaM me dehi // ApZS 10.3.1e (agniSToma, devayajanayaacana, the raajan beggs it from the udgaatR). parjanya udgaataa sa ma udgaatodgaatas tvaM ma udgaataasi // ManZS 2.1.1.4 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the udgaatR). parjanyaM tarpayaami // AgnGS 2.6.8 [105,2] (samdhyopaasana). parjanyasRSTaas tisRNiibhir aavRtaM yaas tarpayanty abhitaH pravRddhaye / taaH staumy aapo vaaruNiiH ... puurvaa aaSaaDhaa svadhayaastu yojane // AVPZ 1.40.3 (nakSatradaivata mantra). parjanyaadyaaz tathaa sarve vaastudevaas samaasataH / drumaaz cauSadhayo ratnabiijaani vividhaani ca / sarve tvaam abhiSincantu raajan raajyena satvaraaH // viSNudharmottara puraaNa 2.22.116cd-117 (raajaabhiSeka). parjanyaaya pragaayata divas putraaya miiDhuSe / sa no yavasam icchatu // (TB 2.4.5.5) ApZS 8.1.4 (caaturmaasya, vaizvadeva, anvaarambhaNiiyeSTi, puronuvaakyaa of caru to parjanya). parjanyaayaadbhyaH pRthivyai // ZankhGS 2.14.13. (vaizvadeva, in the maNika) parjanyaayedam // deviibhaagavata puraaNa 11.22.43a (praaNaagnihotra). parjanyo devo daivo udgaataa sa ta udgaataa tenaanumataH karmaivaahaM kariSyaami // BaudhZS 2.4 [38,4-5] (agnyaadheya, RtvigvaraNa, of the udgaatR). parjanyo devo daiva udgaataa sa te devayajanaM dadaatu // BaudhZS 2.2 [35,7-8] (agnyaadheya, devayajanayaacana, the udgaatR's answer). parjanyo devo daiva udgaataa sa ma udgaatodgaatar udgaataaraM tvaa vRNe // BaudhZS 2.4 [38,3-4] (agnyaadheya, RtvigvaraNa, of the udgaatR). parjanyo devo daivya udgaataa sa ma udgaataastu // BharZS 10.1.7 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, of the udgaatR). HirZS 10.1 [1000,22-23] (agniSToma, yaajamaana, RtvigvaraNa at the beginning of the agniSToma, of the udgaatR). parjanyo ma udgaataa // SB 2.10.2 (agniSToma, RtvigvaraNa at the beginning, of the udgaatR). ApZS 10.1.14 (agniSToma, RtvigvaraNa at the beginning, of the udgaatR). parjanyo ma udgaataa sa me devayajanaM dadaatuudgaatar devayajanaM me dehi // SB 2.10.9 (agniSToma, devayajanayaacana, the yajamaana beggs the sacrificial ground from deities and priests). HirZS 10.1 [1011,3-4] (agniSToma, yaajamaana, devayajanayaacana, the kSatriya beggs the devayajana from the udgaatR). parjanyo varuNaH suuryaH salilaM kezavaH zivaH / agnir yamo vaizravaNaH paapaM haratu me 'vyayaH // varaaha puraaNa 172.78 (vaamanapuujaa). parjanyo varuNaH suuryaH salilaM kezavaH zivaH / tvaSTaa yamo vaizravaNaH paapaM haratu me sadaa // saura puraaNa 15.39 (zravaNadvaadaziivrata). paryagnaye kriyamaaNaayaanubruuhi // ApZS 7.15.1 (niruuDhapazubandha, paryagnikaraNa). HirZS 4.3 [421,9] (niruuDhapazubandha, paryagnikaraNa). (saMpraiSa) paryagnaye 'nubruuhi // ApZS 7.15.1 (niruuDhapazubandha, paryagnikaraNa). HirZS 4.3 [421,9] (niruuDhapazubandha, paryagnikaraNa). (saMpraiSa) paryaTati jagati hRSTaa pitRvananilayeSu yoginiisahitaa / jayati harasiddhinaamnii harasiddhir vanditaa siddhaiH /21/ bhaviSya puraaNa 4.61.21 (vratakathaa of dhvajanavamiivrata, stotra of harasiddhi by gods) pary aadhatta // (AV 9.5.5c) KauzS 64.14 (savayajna, pancaudanasava, fire is put around the kumbhii). paryaayikebhyaH svaahaa // AVPZ 46.9.7 (uttamapaTala, offerings to the anuvaakas of the aangirasas). pary aavartate // (AV 7.100.1) KauzS 46.11 (a rite to expel a bad dream). pary uu Su pra dhanva vaajasaataye pari vRtraaNi sakSaNiH / dviSas taradhyai RNayaa na iiyase // (KS 38.14 [116,12-13] (taradhyaa instead of taradhyai)) ApZS 16.18.7 (agnicayana, kRSikarma, the third mantra of brahmavarman homa). parvataas taravo nadyaH puNyaany aayatanaani ca /123/ prajaapatiH kSitiz caiva gaavo vizvasya maataraH / vaahanaani ca divyaani sarve lokaaz caraacaraaH /124/ agnayaH pitaras taaraa jiimuutaaH khaM dizo jalam / ete caanye ca bahavaH puNyasaMkiirtanaaH zubhaaH /125/ toyais tvaam abhiSincantu sarvotpaatanibarhaNaiH // kaalikaa puraaNa 86.123cd-126ab (caNDikaapuujaa after the puSyasnaana). parvataas taravo vandyaaH puNyaany aayatanaani ca /51/ prajaapatir ditiz caiva gaavo vizvasya maataraH / vaahanaani ca divyaani sarvalokaaz caraacaraaH /52/ agnaya pitaraz taaraa jiimuutaaH khaM dizo jalam / ete caanye ca bahavaH puNyaiH saMkiirtanaazubhaiH / toyais tvaam abhiSincantu sarvotpaatanibarhaNaiH /53/ devii puraaNa 67.51cd-53 (puSyasnaana). parva te raadhyaasam // (TS 1.1.2.g) TB 3.2.2.5 (darzapuurNamaasa, barhizchedana). BaudhZS 1.2 [2,15] (darzapuurNamaasa, barhizchedana, he presses the bundle of darbha grass for the prastara with a sickle). BharZS 1.3.12 (darzapuurNamaasa, barhizchedana, he cuts the second bundle of the darbha blades for the prastara at a joint). ApZS 1.3.13 (darzapuurNamaasa, barhizchedana, he puts a sickle on darbha blades). palagaaz caiva vakraaz ca ye ca suucii mukhaa nRpa / duHpuuraNaa viSaadaaz ca jvalanaangaarakaas tathaa / kumbhapaataaH pratuNDaaz ca tapaviiraa uluukhalaaH / akarNaaz ca kuSaNDaaz ca tathaa ye paatrapaaNayaH / paaMsavaz ca vituNDaaz ca nipuNaaH skandanaas tathaa / ete tvaam abhiSincantu pizaacaanaaM ca jaatayaH // viSNudharmottara puraaNa 2.22.82-84 (raajaabhiSeka). palaazakusumaakaaro brahmaa caivaakSasuutradhRk / sarvayajnapatir jyeSThas tasmai nityaM namo namaH // JZPad 33,2-3; 51,15-16. palaazadhuumrasaMkaazaaMs taarakaagrahamastakaan / rudraan daudraatmakaan ghoraaMs taan ketuun praNamaamy aham // HirGZS 1.6.1 [76,10-11] (navagrahapuujaa). pavamaanaH // BodhGZS 3.3.1 (durgaakalpa); BodhGZS 3.4.2 (upazrutikalpa); BodhGZS 5.3.6 (Rtuzaanti). HirGZS 1.5.9 [57,19] (kRSNacaturdaziijananazaanti); HirGZS 1.6.10 [81,17] (upazrutikalpa); HirGZS 1.6.15 [84,21] (jyeSThaakalpa). pavamaanaH suvarjanaH // (TB 1.4.8.1a) BaudhZS 28.2 [347,3] (pavitreSTi, seventeen sruvaahutis before the sviSTakRt). ApZS 14.30.1 (praayazcitta of the soma sacrifice, when a diikSita becomes avakiirNin, abhiSeka). BharPZS 196 (pavitreSTi). BharGS 2.19 [52,7] (samaavartana). HirGS 1.6.21.5 (vivaaha, the bride is besprinkled with water). AgnGS 1.2.2 [14,14] (utsarjana); AgnGS 1.5.1 [25,18] (vivaaha); AgnGS 1.6.1 [35,12] (vivaaha); AgnGS 1.6.3 [38,10] (vivaaha, maarjana); AgnGS 2.4.6 [66,1] (zataabhiSeka); AgnGS 2.4.8 [69,8] (vaayasabali); AgnGS 2.4.9 [70,13] (yajnopaviitavidhi); AgnGS 2.4.10 [72,2] (devataaraadhana of viSNu); AgnGS 2.4.11 [74,6] (ravikalpa); AgnGS 2.5.1 [78,5-6] (grahazaanti); AgnGS 2.5.6 [83,21-84,1]; [85,4] (prajaarthihoma); AgnGS 2.5.7 [85,14] (viSNubali); AgnGS 2.6.2 [95,14] (snaanavidhi). pavamaanaH suvarjanaH // (TB 1.4.8.1a) BodhGZS 1.15.6 (pratisarabandha); BodhGZS 1.16.34 (grahazaanti); BodhGZS 1.20.8 (gajazaanti); BodhGZS 1.24.3 (zataabhiSeka); BodhGZS 2.5.9 (aadityabali); BodhGZS 2.7.2 (yajnopaviitavidhi); BodhGZS 2.13.1 (viSNupratiSThaakalpa); BodhGZS 2.14.7 (mahaapuruSaparicaryaavidhi); BodhGZS 2.16.2 (rudrapratiSThaakalpa); BodhGZS 2.17.4 (mahaadevaparicaryaa); BodhGZS 2.18.6 (rudrasnaanaarcanavidhi); BodhGZS 2.20.7 (pancagavyavidhi); BodhGZS 3.6.3 (sarasvatiikalpa); BodhGZS 3.8.1 (ravikalpa); BodhGZS 3.9.5 (jyeSThaakalpa); BodhGZS 3.12.1 (abhivRddhikalpa); BodhGZS 3.18.1 (sahasrabhojanasutyaavidhi); BodhGZS 3.23.5 (vaayasabali); BodhGZS 4.2.22 (dhuurtabali); BodhGZS 4.18.6 (ankuraarpaNavidhi); BodhGZS 4.20.5 (graamasya utpaatazaanti); BodhGZS 5.4.2 (mRttikaasnaana). pavamaanaH suvarjanaH // (TB 1.4.8.1a) HirGZS 1.1.6 [3,11] (snaana); HirGZS 1.2.7 [11,28-29] (snaanavidhi); HirGZS 1.2.8 [12,25] (mRttikaasnaana); HirGZS 1.2.9 [13,19] (mahaapuruSaparicaryaavidhi); HirGZS 1.2.10 [14,8-9] (mahaadevaparicaryaa); HirGZS 1.2.12 [16,29] (rudrasnaanaarcanavidhi); HirGZS 1.3.7 [26,1] (ankuraarpaNavidhi); HirGZS 1.3.9 [28,9-10] (pratisarabandha); HirGZS 1.3.10 [30,29-31.1] (grahazaanti); HirGZS 1.3.11 [32,13] (Rtuzaanti); HirGZS 1.3.13 [34,25] (prajaarthihoma); HirGZS 1.3.17 [35,25] (yajnopaviitavidhi); HirGZS 1.5.1 [50,5-6] (goprasavazaanti); HirGZS 1.5.2 [51,4] (muulanakSatrajananazaanti); HirGZS 1.6.4 [77,17] (gajazaanti); HirGZS 1.6.9 [80,30] (durgaakalpa); HirGZS 1.6.12 [82,19-20] (sarasvatiikalpa); HirGZS 1.6.14 [84,2] (ravikalpa); HirGZS 1.6.18 [86,21-22] (abhivRddhikalpa); HirGZS 1.6.22 [89,24] (graamasya utpaatazaanti); HirGZS 1.6.27 [92,14] (anaavRSTizaanti); HirGZS 1.7.11 [107,9] (viSNupratiSThaa); HirGZS 1.7.12 [109,24-25] (rudrapratiSThaa); HirGZS 1.7.14 [113,20-21] (pancagavyavidhi); HirGZS 1.8.3 [119,7] (sahasrabhojanasutyaavidhi). AzvGPA 17 [250,2] (pavitreSTi). VaikhDhS 2.15 [132,4] (bhojana). pavamaanaH suvarjanaH pavitreNa vicarSaniH / yaH potaa sa punaatu maa // (TB 1.4.8.1) ApZS 10.7.13 (agniSToma, diikSaa, when the yajamaana is purified). garuDa puraaNa 1.214.29 (snaanavidhi). pavamaanaH suvaadinaa. HirGZS 1.6.26 [91,14] (vivaahyakanyaarajasvalaapraayazcitta). pavamaanas suvarjanaH // see pavamaanaH suvarjanaH // pavamaanasya te kave // RV 9.66.10. PB 18.8.15 (rajasuuya). JB 3.11 [359,13] (dazaraatra). pavamaanaanuvaaka. BodhGZS 2.15.16; 2.15.20 (viSNusnapanavdhi). HirGZS 1.5.10 [59,17] (grahaNajananazaanti); HirGZS 1.5.14 [65,15] (saMkraantivyatiipaatavaidhRtiyogajanmazaanti); HirGZS 1.7.17 [117,4]; [11] (viSNusnapanavishi). pavamaanena. narasiMha puraaNa 56.35b. pavamaanena tvaa stomena // (TS 2.3.10.d(a)) TS 2.3.11.3 (kaamyeSTi for a jyogaamayaavin). pavasva // AzvGPZ 1.4 [6,14]. pavasva vaaco agriyaH // (RV 9.62.25) PB 4.2.17, PB 6.9.10, PB 6.9.11, PB 11.6.1, PB 16.11.2 (ekaaha, saahasra), PB 18.8.10. JB 2.9 [157,22-23] (mahaavrata), JB 3.11 [359,12]. pavasva vizvacarSaNe // VaikhGS 2.10 [28,5] (vedavrata). pavitra. AVPZ 44.4.2 (zraaddha). pavitraM yajuSaH //? BodhGZS 2.15.19 (viSNusnapanavidhi). pavitraM vaiSNavaM tejaH sarvapaatakanaazanam / dharmakaamaarthasiddhyarthaM svakaNThe dhaarayaamy aham // garuDa puraaNa 1.43.34cd-35ab. pavitraM vaiSNavaM tejo mahaapaatakanaazanam / dharmakaamaarthasiddhyarthaM svake 'nge dhaarayaamy aham // agni puraaNa 35.10cd-11ab (pavitraaropaNa, viSNupuujaa, worship of the pavitra). pavitraM zankhapaatrastham duurvaapuSpaakSataanvitam / svargamandaakiniitoyam arghyaM caNDi gRhaaNa me // brahmavaivarta puraaNa 2.64.72 (durgaapuujaa, SoDaza upacaaras, arghya). pavitraM zatadhaaraM (yad) RSibhiH paavanaM kRtam / tena tvaam abhiSincaami paavamaaniiH punantu tvaa // ZK 2.6.1 (vinaayakazaanti). pavitrakaM kuruSvaadya yan mayaa duSkRtaM kRtam / zuddho bhavaamy ahaM deva tvatprasaadaat surezvara // agni puraaNa 36.7 (pavitraaropaNa, viSNupuujaa, worship of viSNu(?)). pavitraM te // AgnGS 3.10.4 [173,18] (yatisaMskaara). VaikhGS 10.8 [139,4-5]. BodhGZS 4.17.7 (saMnyaasisaMskaaravidhi). HirGZS 1.8.9 [125,12] (saMnyaasisaMskaaravidhi). bhaviSya puraaNa 2.2.14.57d (agnikarmavidhi). pavitraM te vitatam // BodhGZS 2.13.35 (viSNupratiSThaa); BodhGZS 2.16.33 (rudrapratiSThaa); BodhGZS 3.7.1 (viSNukalpa). HirGZS 1.6.13 [83,6] (viSNukalpa); HirGZS 1.7.11 [109,7] (viSNupratiSThaa); HirGZS 1.7.12 [111,21] (rudrapratiSThaa). pavitraM nirmalaM toyaM karpuuraadisamaayutam / jiivanaM sarvabiijaanaaM paanaarthaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.39cd-40ab (kRSNajanmaaSTamii). pavitram // BodhGZS 4.16.4 (kapilasaMnyaasavidhi). HirGZS 1.8.8 [124,20] (kapilasaMnyaasavidhi). pavitramantreNa. viSNudharmottara puraaNa 3.98 [362b,7] (pratiSThaavidhi). pavitram arko rajaso vimaanaH punaati devaanaaM bhuvanaani vizvaa / suvar jyotir yazo mahad aziimahi gaadham uta pratiSThaam // (TB 3.7.9.9) ApZS 21.20.8 (mahaavrata, pratigara by the adhvaryu). pavitram asi // AgnGS 2.6.8 [104,11] (samdhyopaasana). pavitram asi pavitraM me bhuuyaaH svaahaa / puurNam asi puurNaM me bhuuyaaH svaahaa / sad asi san me bhuuyaaH svaahaa / sarvam asi sarvaM me bhuuyaaH svaahaa // VaikhGS 1.20 (prakRti of the gRhya ritual). Caland, n. 9. pavitraruupam arghaM ca duurvaapuSpadalaanvitam / puNyadaM zankhatoyaaktaM mayaa tubhyaM niveditam // deviibhaagavata puraaNa 9.26.59 (saavitriipuujaavrata, arghya/argha). pavitraaNaaM pavitraM tvaM kaazyapii paThyase zrutau / zamii zamaya tat paapaM yan mayaa duranuSThitam // bhaviSya puraaNa 4.31.19 (angaarakacaturthii). pavitraaNaaM pavitraa tvaM kaazyapii prathitaa zrutau / zamii zamaya me paapaM nuunaM vetsi dharaadharaan // bhaviSya puraaNa 1.31.33 (angaarakacaturthii). pavitraaNi. yaajnavalkya smRti 1.240d (zraaddha). pavitreNa puniihi maa zukreNa deva diidyat / agne kratvaa kratuuMr anu // garuDa puraaNa 1.214.29 (snaanavidhi). pavitre sthaH // (VS 1.12.a(a)) KatyZS 2.3.31 (darzapuurNamaasa, haviHprokSaNa, he makes two pavitras). ZankhGS 1.8.14 (vivaaha, gRhya prakRti, preparation of the pavitre). pavitre stho vaiSNavii vaayur vaaM manasaa punaatu // (TB 3.7.4.11.c) BharZS 1.17.6 (darzapuurNamaasa, praNiitaapraNayana, he makes the two pavitras). ApZS 1.11.7 (darzapuurNamaasa, saaMnaayyadohana, preparation of the pavitre). HirZS 1.3 [93,25] (darzapuurNamaasa, saaMnaayyadohana, he cuts off darbha grass to make pavitre). pavitre stho vaiSNavii vaayur vaaM manasaa punaatu // BharZS 1.17.9 (darzapuurNamaasa, praNiitaapraNayana, he recites thus on the finished pavitre). pavitre stho vaiSNavii stho yajniye stho vaayupuute stho viSNor manasaa puute stha yajnasya pavane sthaH // BaudhZS 1.3 [6.14-16] (darzapuurNamaasa, saaMnaayyadohana, preparation of the pavitre). pavitre stho vaiSNave // VarZS 1.2.2.9 (darzapuurNamaasa, saaMnaayyadohana, preparation of pavitre, he cuts two blades of darbhas). pavitre stho (vaiSNavye stho yajniye stho vaayupuute stho viSNor manasaa puute stho yajnasya pavane sthaH) // VaikhGS 1.10 [11,8] (prakRti of the gRhya ritual). (Caland's n. 2, p. 21.) pavitre stho vaiSNavye // VarGS 1.12 (prakRti of the gRhya ritual, preparation of the pavitre). pavitre stho vaiSNavyau // garuDa puraaNa 1.218.8c (zraaddha). pavitre stho vaiSNavyau savitur vaH prasava utpunaamy acchidreNa pavitreNa suuryasya razmibhiH // JZPad 35,20-21. antyakarma-zraaddhaprakaaza [301,15-16], [305,5-6], [308,11] (paarvaNazraaddha). pavitraiH. AVPZ 1.41.4 (nakSatrakalpa, nakSatrasnaana); AVPZ 11.1.10 (tulaapuruSa); AVPZ 13.3.16 (hiraNyagarbha); AVPZ 18b.1.2 (birthday rite of the king); AVPZ 37.16.1 (samuccayapraayazcitta). bhaviSya puraaNa 1.55.72a (rathayaatraa of suurya). pazave namaH svaahaa // AVPZ 36.9.21. pazupataye bhiimaaya svaahaa // AVPZ 40.3.6 (paazupatavrata). pazupataye zivaaya zaMkaraaya pRSaatakaaya svaahaa // AzvGS 2.2.2 (aazvayujii). pazupatiM devaM tarpayaami // AgnGS 2.6.3 [96,15] (tarpaNa). pazupateH pazavo viruupaaH sadRzaa uta / teSaaM yaM vavrire devaas taM svaraaD anumanyataam // (KS 30.8 [189,20-21]) ApZS 7.15.5 (niruuDhapazubandha, apaavya offerings). pazupate paazaM me gopaaya bhoktRtvabhogyaM pazupataye devaaya satyaM namaH / pazupate paazaM me gopaaya bhoktRtvabhogyaM pazupataye devasya satyam svaahaa / pazupate paazaM me gopaaya bhoktRtvabhogyaM pazupater devasya patnyai satyaM namaH / pazupate paazaM me gopaaya bhoktRtvabhogyaM pazupater devasya patnyai satyaM svaahaa // linga puraaNa 2.45.58-61. pazupater devasya patniiM tarpayaami // AgnGS 2.6.3 [96,18-19] (tarpaNa). pazupater devasya sutaM tarpayaami // AgnGS 2.6.3 [96,22] (tarpaNa). pazuM badhnaami varuNaaya raajna indraaya bhaagam RSabhaM kevalo hi / gaatraaNi devaa abhisaMvizantu yamo gRhNaatu nirRtis sapatnaan // KS 13.2 [181,10-11] (kaamyapazu, abhicaara, kRSNa vRSNi to varuNa). pazuM badhnaami varuNaaya raajnaa indraaya bhaagam RSabhaM kevalo hi / gaatraaNi devaa abhisaMvizantu yamo gRhNaatu nirRtiH sapatnaan // MS 2.5.6 [55,11-13] (kaamyapazu, abhicaara, kRSNa petva to varuNa). pazuyonigataa ye ca pakSikiiTasariisRpaaH / athavaa vRkSayonisthaas tebhyaH piNDaM dadaamy aham // garuDa puraaNa 1.85.13 (piNDadaana in gayaa). naarada puraaNa 2.45.49 (gayaamaahaatmya). vaayu puraaNa 2.48.46 (gayaazraaddha). vaayu puraaNa (A) 110.47 (gayaazraaddha). pazuyonigataa ye ca ye ca kiiTisariisRpaaH / athavaa vRkSayonisthaas tebhyaH piNDaM dadaamy aham // skanda puraaNa 7.1.336.44 (zraaddha in gayaa). pazuuMz ca mahyaM putraaMz caagnir dadaaty atho tvaam // HirGS 1.6.20.2 (vivaaha, recited after the bridegroom seizes the hand of the bride). pazuunaaM zarmaasi // VaikhZS 9.10 [98,19-20] (caaturmaasya, traiyambaka). pazuunaaM zarmaasi zarma yajamaanasya zarma me yaccha // (TS 1.8.6.c) BaudhZS 5.16 [151,10-11] (caaturmaasya, traiyambakahoma). pazuunaaM tvaa bhaagam utsRjaami // HirZS 1.2 [82,5-6] (darzapuurNamaasa, barhizchedana, he leaves out one or two stalks of the traced bundle, an alternative procedure). VaikhZS 3.4 [34,15-16] (darzapuurNamaasa, barhizchedana, he leaves out a stalk of the second bundle of the darbha blades). pazuunaaM tvaa hiMkaareNaabhijighraamy asau / aayuSe varcase hutam // AgnGS 2.1.5 [51,5-6] (jaatakarma). pazuunaaM pataye namo devebhyaH // AgnGS 2.6.4 [99,15] (vaizvadeva). pazuunaaM manyur asi // (TS 1.8.15.g(a)) BaudhZS 12.12 [102.17] (raajasuuya, chariot race, the king puts on an upaanah made from varaaha hide). pazuun naH zaMsya paahi taan no gopaayaasmaakaM punaraagamaat // ApZS 6.24.3 (pravaasa, he worships the aahavaniiya before departure). pazuun naH zaMsyaajuugupas taan naH punar dehi // ApZS 6.25.10 (pravaasa, he worships the aahavaniiya when he returns). pazuun me zaMsya paahi // (MS 1.5.14 [82,15](a)) ManZS 1.6.3.7 (pravaasa, when he sets out, he worships the aahavaniiya). VarZS 1.5.4.27 (pravaasa, when he sets out, he worships the aahavaniiya). pazuun me zaMsya paahi taan me gopaayaasmaakaM punaraagamaat // (MS 1.5.14 [82,15]) MS 1.5.14 [83,6] (pravaasa, he worships the aahavaniiya before departure). pazuun me zaMsya paahi taan me gopaayaasmaakaM punaraagamaat // ApZS 6.24.6 (pravaasa, he worships the aahavaniiya before departure). pazuun me zaMsyaajugupaH // (MS 1.5.14 [84,1]a) ManZS 1.6.3.14 (pravaasa, return from a journey, he worships the aahavaniiya). VarZS 1.5.4.36 (pravaasa, return from a journey, he worships the aahavaniiya, the second mantra). pazuun me zaMsyaajugupas taan me punar dehi // MS 1.5.14 [84,1] (pravaasa, he worships the aahavaniiya when he returns, the first mantra). pazuun me zaMsyaajuugupas taan me punar dehi // ApZS 6.26.5 (pravaasa, he worships the aahavaniiya while he breathes in when he returns). pazcimataH paridhim apanaya // VaikhGS 1.21 [19,15] (prakRti of the gRhya ritual, he takes away the paridhis). pazcimato viSNoH sadanam asi // VaikhGS 1.21 [20,1] (prakRti of the gRhya ritual, he takes away the paridhistaraNa grasses). pazcimaayaaH samaayaatu kumbhe dakSiNapazcime / ratnapunjamahaajvaalaaviraajitamahodaka // viSNudharmottara puraaNa 3.104.114 (pratiSThaa). pazcimaarkaaM prapadye 'ham vaaruNiiM vedamaataram / saMdhyaaM vai sarvadaivatyaaM praNamya paramezvariim // 1.3 (snaanavidhi). Caland, n. 38. pazyanti medhyaa api meghavarNaM tvaam aagataaH puujyamaanaM mahimnaa / nidraaM bhavaan gRhNatu lokanaatha varSaasv imaM pazyatu meghavRndam // varaaha puraaNa 123.47 (SaDRtukarma). pazyasi // KathGS 25.45 (vivaaha, nakSatradarzana). pazyaami // KathGS 25.45 (vivaaha, nakSatradarzana). pazyema zaradaH zatam // AVPZ 41.3.1 (saMdhyopaasana). paaTalaM karNikaaraM ca bandhuukaM raktapankajam / mogaraM maalatiipuSpaM gRhyataaM paramezvara // gaNeza puraaNa 1.49.43 (paarthivapuujaa of gaNeza). paaNinis tRpyatu // AVPZ 43.4.16 (tarpaNavidhi). paaNiprakSaalanaprastaraaharaNaadyaajyasaadanaantaM kuru // VaikhZS 15.1 [190,4-5] agniSToma, abhimarzana of various places and utensils, saMpraiSa to the pratiprasthaatR). paaNDaraabhapratiikaaza himakundendusuprabha // agni puraaNa 269.2cd (niiraajana). paatakaarNavamagnasya vyaadhibhiz caambucaaribhiH / jiivais tu paribhuutasya mahaaduHkhagatasya me / karaavalaMbanaM dehi zeSazaayii jagatpate / vratenaanena deveza bhuktimuktiprado bhava // padma puraaNa 6.174.72-73 (nRsiMhavrata, praarthanaa). paataM naH // (AV 6.3.1) AVPZ 32.18 (citraagaNa). paataM na indraapuuSaNaa // (AV 6.3.1) AVPZ 32.11 (svastyayanagaNa). paataM maa dyaavaapRthivii // (TS 3.2.4.n(a)) VaikhZS 15.24 [204,14] (agniSToma, prasarpaNa to the sadas, the yajamaana recites it when he sits on his seat or he looks at the earth and the sky). paataM maa dyaavaapRthivii // (TS 3.2.4.n(a)) VaikhZS 4.2 [42,2] (darzapuurNamaasa, brahmavaraNa, the brahman priest who sits on his seat looks at the earth and the sky). paataM maa dyaavaapRthivii aghaan naH // KauzS 137.41 (aajyatantra, brahmasadana, he sits on it and looks at the sky and the earth). paataM maa dyaavaapRthivii adyaahnaH // (TS 3.2.4.n) BaudhZS 7.10 [216,2] (agniSToma, prasarpaNa to the sadas, the yajamaana looks at the sky and the earth). BharZS 13.21.13 (agniSToma, prasarpaNa to the sadas, he looks at the sky and earth after he sits down on his seat). ApZS 12.20.9 (agniSToma, prasarpaNa to the sadas, the yajamaana recites it when he sits on his seat). paataM maa dyaavaapRthivii adyaahnaH // (TS 3.2.4.n) BaudhZS 3.23 [95,5] (darzapuurNamaasa, brahmatva, brahmavaraNa, he looks at the sky and the earth after he sits on his seat). paataM maa dyaavaapRthivii upasthe // ApZS 24.13.2 (hautra, hotuH pravara, he sits down on his seat). (this mantra is the last paada of a mantra which is to be recited whenever a priest sits down at the soma, the mantra runs as follows: evaa vandasva varuNaM bRhantaM namasyaa dhiiram amRtasya gopaam / sa naH zarma trivaruuthaM viyaMsat paataM maa dyaavaapRthivii upasthe // (cf. RV 8.42.2 (d paataM no in stead of paataM maa) ApZS 10.31.6 (agniSToma, aatithyeSTi, he sits down near to the soma). paataalasaMsthaa vasudhaa yaM prasaadya manorathaan / avaapa vaasudevo 'sau pradadaatu manorathaan // bhaviSya puraaNa 4.80.5 (manorathadvaadaziivrata). viSNudharma 19.5 (manorathadvaadaziivrata). paataalaad uddhRtaa yena pRthivii saa lokakaariNaa / asyaa daanena ca sadaa priiyataaM me janaardanaH // skanda puraaNa 6.268.27 (bhuumidaana). paatram ahaM kariSye // garuDa puraaNa 1.218.8a (zraaddha). paatreNa. viSNudharmottara puraaNa 3.111 [373a,4] (pratiSThaa, bRhatsnapana). paadakSaalanaarthaM ca svarNapaatrasthitaM jalam / pavitraM nirmalaM caaru paadyaM ca gRhyataaM hare // brahmavaivarta puraaNa 4.8.25 (kRSNajanmaaSTamii). paadaabhyaaM te // AVPZ 32.19b. paadukaaM puujayaami // kulaarNava tantra 12.12. (Antonio Rigopoulos, 2004, "The guru-giitaa or `Song of the Master' as Incorporated in the guru-caritra of sarasvatii gangaadhar: Observations on its Teachings and the guru Institute," in A. Rigopoulos, ed., Guru: The Spiritual Master in Eastern and Western Traditions: Authority and Charisma, Indoasiatica, 2/2004, Venezita: Cafoscarina, p. 171, n. 5.) paado 'sya // bhaviSya puraaNa 2.2.17.15a (taDaagaadividhi, adhivaasana). paadyaM gRhaaNa deveza naaraayaNa suvaasitam / paadadvayarajohaari pavitram atiziitalam // padma puraaNa 7.22.114 (ekaadaziivrata). paadyaM te paadayor deva padmanaabha sanaatana / viSNo kamalapatraakSa gRhaaNa madhusuudana // naarada puraaNa 2.57.28cd-29ab (viSNupuujaa* on the seashore). paadaprakSaalanaarhaM ca suvarNapaatrasaMsthitam / suvaasitaM ziitalaM ca gRhyataaM karuNaanidhe // brahmavaivarta puraaNa 4.26.65 (ekaadaziivrata). paadyam // BharGS 2.23 [56,9-10] (madhuparka). HirGS 1.4.12 (madhuparka). BodhGZS 2.17.3 (mahaadevaparicaryaa). HirGZS 1.2.10 [14,6] (mahaadevaparicaryaa). paadyam adhvazramaharaM ziitalaM sumanoharam / paramaanandajanakaM gRhaaNa paramezvara // KkP 3.17.25. paadyam udakam // AgnGS 2.4.10 [72,7] (aaraadhana of viSNu); 2.6.6 [101,14] (madhuparka). paadyaM paadyaM paadyam // JZPad 8,26. paadyaM paadyaM paadyaM pratigRhyataam // JZPad 7,2-3. paadyaM pratigRhNaami // JZPad 7,3; 9,1. paadyaM pratigRhyataam // JZPad 8,26. paadyaM bhoH // KauzS 90.8. JZPad 13,5. paadyaa aapaH // BodhGS 1.2.19 (madhuparka). paadyaaH paadyaaH paadyaaH // JZPad 11,12. paadyaaH pratigRhNaami // JZPad 11,13. paadyaaH pratigRhyantaam // JZPad 11,12. paaniiyam akSataaH puSpam etair yuktaM phalottamaiH / gRhaaNaarghyaM mahaadeva puujaasaMpuurtihetave // skanda puraaNa 1.2.41.108. paantu te kuravo mukhyaa divyaaz caapsarasaaM gaNaaH /36/ anavadyaa sukezii ca menakaa saha janyayaa / kratusthalaa ghRtaacii ca vizvaacii punjikasthalaa /37/ pramlocaa corvazii rambhaa pancacuuDaa tilottamaa / citralekhaa lakSmaNaa ca puNDariikaa ca vaaruNii /38/ agni puraaNa 219.36cd-38 (raajaabhiSeka). paantu tvaaM vasavo rudraa aadityaaH samarudgaNaaH / bhartaaraM rakSa naagendra samayaM pratipaalayan // bhaviSya puraaNa 4.138.54 (durgaapuujaa, raajacihnapuujaa). paapadhvaMso mamaastu vai // bhaviSya puraaNa 4.146.53b (aparaadhazatavrata). paapadhvaMso 'stu satataM tava // bhaviSya puraaNa 4.146.53cd (aparaadhazatavrata). paapo 'haM paapakarmaahaM paapaatmaa paapasaMbhavaH / paahi maaM puNDariikaakSa sarvapaapaharo bhava // bhaviSya puraaNa 4.94.60 (anantacaturdaziivrata). paapmano vidhaavayati // AgnGS 2.4.5 [64,11] (kuuSmaaNDahoma). paapmaanaM me 'pa jahi // KauzS 92.19 (madhuparka). paarijaataprasuunaM ca gandhacandanacarcitam / atiiva zobhanaM ramyaM gRhyataaM paramezvari // brahmavaivarta puraaNa 2.55.32 (raadhaapuujaapaddhati). paarthivadravyasaMbhuutam atiiva surabhiikRtam / mangalaarhaM pavitraM ca raadhe gandhaM gRhaaNa me // brahmavaivarta puraaNa 2.55.28 (raadhaapuujaapaddhati). paarthivas tvaaM varayate svasti te 'stu nagottama / dhvajaarthaM devaraajasya puujeyaM pratigRhyataam // bRhatsaMhitaa 42.18 (indradhvaja). cf. CVCM, vrata 21 [404,13-14] paarthivasya // (AV 2.29.1a) KauzS 27.9 (a remedy rite of thirsty). paarvatii me dizaM rakSet paavakii jalazaayinii / yaatudhaanii dizaM rakSed yaatudhaanabhayaMkarii /12/ paavamaanii dizaM rakSet pavamaanavilaasinii / dizaM raudrii ca me paatu rudraaNii rudraruupiNii /13/ uurdhvaM brahmaanii me rakSed adhastaad vaiSNavii tathaa / evaM dazadizo rakSet sarvaangaM bhuvanezvarii /14/ deviibhaagavata puraaNa 12.3.12-14 (gaayatriikavaca). paarvatyai namaH // bhaviSya puraaNa 4.26.13d (anantatRtiiyaavrata, angapuujaa, smita). matsya puraaNa 62.11d (anantatRtiiyaavrata, angapuujaa, jaanu). padma puraaNa 1.22.73d (anantatRtiiyaavrata, angapuujaa, jaanu). paalaya tvaM dizaH sarvaa vidizaz ca tathaa imam / dikpaalaaruupiNaM vipraM yajnasiddhau namaamy aham // bhaviSya puraaNa 2.2.18.32 (taDaagaadividh). paalayanti dizaH sarvaa vidizaz ca tathaa imaaH / dikpaalaruupiNaM vipraM yajnasiddhyai namaamy aham // bhaviSya puraaNa 2.2.21.32ad (taDaagaadividhi). paalasuuktaka. bhaviSya puraaNa 2.2.20.170d (taDaagaadividhi). paavaka vaizvaanara idam aasanaM araNiigarbhasaMskRtatejoruupa mahaabrahman muhuurtaas triSu vaizvaanaraM pratibodhayaami // garuDa puraaNa 1.216.1 (vaizvadeva). paavakaa naH // (VS 20.84) KatyZS 9.8.17 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, the second pravRtahoma). paavakaa naH sarasvatii // (RV 1.3.10a) ZankhZS 2.4.4a (agnyaadheya, anvaarambhaNiiyeSTi, anuvaakyaa of sarasvatii). ZankhZS 7.10.15 (agniSToma, pra'ugazastra, the first verse of the seventh tRca). paavakaa naH sarasvatii // (MS 4.10.1 [142,7-8]a) VarZS 1.1.5.15 (darzapuurNamaasa, brahmatva, vaagyamana, praayazcitta when he speaks anything, the fourth mantra). paavakaa naH sarasvatii // (RV 1.3.10a) VaikhGS 2.6 [26,5] (upanayana, teaching of the saavitrii). AzvGPZ 2.10 [159,21] (vaizvadeva with rudra worship). paavako asmabhyaM zivo bhava // (TS 4.6.1.m(d)) TS 5.4.4.5 (agnicayana, ascending and descending, he ascends the agniciti). paavamaana. vedic. matsya puraaNa 58.34b (taDaagaadividhi); 265.24c (pratiSThaavidhi). naarada puraaNa 1.28.67d (zraaddha). Kane 5: 760 n. 1223. JZPad 55,19. paavamaanasya // (MS 2.3.4 [31,5-6]) ManZS 5.2.2.6 (kaamyeSTi for an aamayaavin, he takes out a piece of gold first a third part(?) from a vessel). paavamaanasya tvaa stomena gaayatrasya vartanyopaaMzos tvaa viiryeNotsRje // (MS 2.3.4 [31,5-6]) MS 2.3.5 [32,21-22] (kaamyeSTi for an aamayaavin). paavamaanii // HirGZS 1.2.3 [9,22] (saMdhyopaasana); HirGZS 1.3.4 [24,10]; HirGZS 1.3.8 [27,18] (udakazaanti); HirGZS 1.5.14 [65,4] (saMkraantivyatiipaatavaidhRtiyogajanmazaanti); HirGZS 1.5.17 [68,8]; HirGZS 1.6.5 [78,8] (yamayajna); HirGZS 1.6.6 [79,22]; HirGZS 1.7.14 [114,4]; HirGZS 1.8.7 [122,27] (saMnyaasavidhi). AzvGPZ 2.2 [153,25] (grahayajna). 2.4.2. agni puraaNa 58.12d; 96.38a (pratiSThaa). paavamaaniibhiH. BodhGS 3.3.5 (aavratyapraayazcitti). AgnGS 3.10.2 [172,1] (garbhiNiisaMskaara). BodhGZS 1.10.22 (puNyaahavaacana); BodhGZS 1.14.8 (udakazaanti); BodhGZS 1.21.7 (yamayajna); BodhGZS 1.22.10 (tRNagabhavidhi); BodhGZS 1.23.14 (raajaabhiSeka); BodhGZS 2.20.8 (pancagavyavidhi); BodhGZS 4.2.3 (dhuurtabali). AzvGPZ 2.9 [158,18] (raajaabhiSeka); AzvGPZ 3.13 [172,17]. ZK 2.5.6 (vinaayakazaanti). GautDhS 20.12. viSNudharmottara puraaNa 3.100 [363a,13] (pratiSThaa). paavamaaniiyakaiH. skanda puraaNa 2.2.41.10c (puSyasnaana). paavamaaniir dizantu naH // (TB 1.4.8.5a) BharPZS 199 (pavitreSTi). paavamaaniir yo adhyeti // (TB 1.4.8.4a) BharPZS 199 (pavitreSTi). paavamaaniiH svastyayaniiH // (TB 1.4.8.4-5a) BharPZS 199 (pavitreSTi). paavamaaniiH svastyayaniiH // (TB 1.4.8.5a) BharPZS 199 (pavitreSTi). paavamaanena tvaa stomena // (TS 2.3.10.d(a)) ApZS 19.24.4 (kaamyeSTi for a jyogaamayaavin, other priests recite it while the brahman priest seizes the right hand of the yajamaana). paavamaanena tvaa stomena gaayatrasya vartanyopaaMzor viiryeNa devas tvaa savitotsRjatu jiivaatave jiivanasyaayai bRhadrathaMtarayos tvaa stomena triSTubho vartanyaa zukrasya viiryeNa devas tvaa savitotsRjatu jiivaatave jiivanasyaayaa agnes tvaa maatrayaa jagatyai vartanyaagrayaNasya viiryeNa devas tvaa savitotsRjatu jiivaatave jiivanasyaayai // (TS 2.3.10.d) BaudhZS 13.32 [141,18-142,5] (kaamyeSTi for a jyogaamayaavin or one who wishes sarvam aayur iyaam, the priests seize the hand of the brahman and recites a mantra to the yajamaana). paavamaanya. garuDa puraaNa 1.48.60a (pratiSThaavidhi). paavamaanyas // garuDa puraaNa 1.214.20d (snaanavidhi). paavamaanyas tRpyantu // AVPZ 43.4.11 (tarpaNavidhi). paavamaanyaa. agni puraaNa 64.13b (taDaagaadividhi). paaviiravii kanyaa // BodhGZS 3.6.3 (sarasvatiikalpa). HirGZS 1.6.12 [82,22] (sarasvatiikalpa). paazam aavaahayiSyaami sarvaakarSaNatatparam / paazaabhyehi mahaabhaaga sarvasattvavazaMkara // viSNudharmottara puraaNa 3.105.36 (pratiSThaa, aavaahana). paazahastaaya varuNaaya // bhaviSya puraaNa 1.136.58a (pratiSThaavidhi). paazupataastreNa. linga puraaNa 2.24.20 (zivapuujaavidhi). paazena praharaNenemaaM dizaM vidizaM ca sarvakalikaluSam azubhaM prazamayoM namaH svaahaa // AVPZ 36.1.8. paazo hy asi pathaH sraSTuM tvam analpaM puraMdara / tvam eva meghas tvaM vaayus tvam agnir vaidyutombare // viSNudharmottara puraaNa 2.157.17 (indradhvaja). paahi catasRbhiH svaahaa // VaikhGS 6.9 [95,8-9] (praayazcitta). paahi devi janaan asmaan prapannaan diinavatsale // ziva puraaNa 5.51.67cd (rathotsava). paahi no agna ekayaa // (RV 8.60.9 (669)a) AzvGPZ 1.20 [150,1] (anekabhaaryasyaagnivicaara). paahi no agna ekayaa paahi na uta dvitiiyayaa / paahi giirbhis tisRbhir uurjaaM pate paahi catasRbhir vaso // KauzS 108.2.d (adbhutazaanti, praayazcitta of agnisaMsarga, the fourth mantra). paahi no agna edhase svaahaa paahi no vizvavedase svaahaa yajnaM paahi vibhaavaso svaahaa sarvaM paahi zatakrato svaahaa // ZankhGS 5.1.8 (sarvapraayazcitta). paahi no agna enase // AgnGS 1.6.3 [37,14-15] (vivaaha). VaikhGS 4.1 [54,14] (sthaaliipaaka). paahi no agna enase svaahaa // AgnGS 2.7.4 [110,14]. paahi no agna enase paahi no vizvavedase yajnaM paahi sarvaM paahi kaamaavakiirNaH kaamaabhidrugdhaH saM maa sincantu // VaikhGS 6.9 [95,6-8] (sarvapraayazcitta). paahi no agna enase svaahaa / paahi no vizvavedase svaahaa / yajnaM paahi vibhaavaso svaahaa / sarvaM paahi zatakrato svaahaa // AgnGS 1.5.4 [31,19-20] (vivaaha). paahi no agna enase svaahaa / paahi no vizvavedase svaahaa / yajnaM paahi vibhaavaso svaahaa / sarvaM paahi zatakrato svaahaa / paahi no agna ekayaa / paahy uta dvitiiyayaa / paahi giirbhis tisRbhir uurjaaM pate / paahi catasRbhir vaso svaahaa // BodhGS 4.11.2 (sarvapraayazcitta). paahi no vizvadevase // VaikhGS 4.1 [54,15] (sthaaliipaaka). paahi maaM satataM devi saraaSTraM sasuhRjjanam / uSase naH prayacchasva zaantiM ca kRNu me sadaa / ye tvaaM prapadyante devi na teSaaM vidyate bhayam // AVPZ 4.3.3 (piSTaraatryaaH kalpa). paahi maagne duzcaritaad aa maa sucarite bhaja // (TS 1.1.12.o) BaudhZS 1.15 [23,16-17] (darzapuurNamaasa, aaghaarau, srauca aaghaara, he comes back to the north while holding the juhuu and upabhRt separately). BharZS 2.14.1 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he returns after offering). ApZS 2.14,11 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he comes back while holding the juhuu and upabhRt separately). paahi yajnaM paahi yajnapatiM paahi maaM yajnaniyam // (TS 1.1.11.t) BaudhZS 1.13 [21,1] (darzapuurNamaasa, sruksaadana, he touches the ladles put in the vedi, the third mantra). pingabhruuzmazrukezaM pingaakSatrinayanam aruNavarNaangaM chaagasthaM saakSasuutraM saptaarciSaM zaktidharaM varadahastadvayam aadityaadhidevataam agnim aavaahayaami // AzvGPZ 2.6 [156,6-8] (grahayajna). pingalaaya tiikSnaaya jaTilaaya babhrave oM bhuur oM bhuva oM svar oM bhuurbhuvaH svar jayavijayaaya jayaadhipataye kapardine karaalaaya avikaTaaya kaTiramaaTaraayaangirasabaarhaspatyaikakapilamaNDalamuNDajaTilakapaalezvaraadhipataye kapardine svaahaa // AVPZ 66.3.2 (gozaanti). pingaakSo dyutimaaMz caiva puSpavanto jayaavahaH / zankhaH padmaz ca makaraH kacchapaz ca nidhir jaye // agni puraaNa 219.41 (raajaabhiSeka). picchile patitaanaaM ca ucchritenaangasaMgataH / pratiSThite dharmasetau dharmo me syaan na paatakam // bhaviSya puraaNa 2.3.1.44cd-45ab (setubandhana). picchile patitaanaaM ca udgatenaangabhangataH / pratiSThite dharmasetau dharmo me syaan na paatakam // bhaviSya puraaNa 2.3.16.16 (setubandhana). piNDaM nivapa // AgnGS 3.11.2 [177,5] (ekoddiSTa). piNDaM nivapaami // AgnGS 3.11.2 [177,5] (ekoddiSTa). piNDaaH saMpannaaH // garuDa puraaNa 1.218.32a (zraaddha). pitar idaM te arghyaM pitaamahedaM te arghyaM prapitaamahedaM te arghyam // AzvGPZ 2.15 [163,7] (piNDapitRyjna/zraaddha). pitar etat te // JaimGS 2.2 [27,15] (zraaddha). pitaraH pitaamahaaH // (TS 3.4.5.b) BaudhZS 14.16 [181,16] (abhyaataana). HirGS 1.1.54 (HirGS 1.1.3.12) (upanayana, prakRti of the gRhya ritual, abhyaataana). AgnGS 1.6.2 [36,20] (vivaaha, abhyaataana). HirGZS 1.4.1 [39,20] (agnimukhanyaaya, abhyaataana). pitaraH pitaamahaaH pare 'vare // AgnGS 1.1.2 [5,20] (upanayana, prakRti of the gRhya ritual, abhyaataana). VaikhGS 1.17 [17,3] (prakRti of the gRhya ritual, abhyaataana). pitaraH pitaamahaaH pare 'vare tataas tataamahaa iha maavata // BodhGZS 1.1.21 (agnimukhanyaaya, abhyaataana). pitaraH pitaamahaaH pare 'vare tataas tataamahaa iha maavata / asmin brahmann asmin kSatre 'syaam aaziSy asyaaM purodhaayaam asmin karmann asyaaM devahuutyaaM svaahaa // (TS 3.4.5.b-c: abhyaataana) AgnGS 1.5.2 [28,17-19] (vivaaha). pitaraH pitaamahaaH prapitaamahaaz caakSayyam astu tRpyantaam // VaikhGS 1.20 [19,2-3] (prakRti of the gRhya ritual, abhyaataana). pitaras tRpyantaam // bhaviSya puraaNa 2.2.14.64c (agnikarmavidhi). pitaras tvaa yamaraajaano bhakSayantu // ZankhZS 4.21.9 (madhuparka). KathGS 24.12 (madhuparka). pitar eSa te 'rghaH svadhaa // agni puraaNa 117.13f-14a (zraaddha). pitaro bhuuH // (PB 1.1.5a) BharZS 10.2.5 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, he faces the south and worships the pitRs). ApZS 10.1.7 (agniSToma, RtvigvaraNa at the beginning, an Rtvij worships pitRs while standing facing the south). HirZS 7.1 [568,26] (agniSToma, RtvigvaraNa, a newly chosen Rtvij recites it three times to the pitRs). VaikhZS 12.1 [132,14] (agniSToma, RtvigvaraNa, a newly chosen Rtvij recites it three times to the pitRs). pitaro bhuuH pitaro bhuuH pitaro bhuuH // PB 1.1.5. pitaro mandantaaM somapratiikaa mandantaaM vy azema devahitaM yad aayur indrapiito vicakSaNo vy azema devahitaM yad aayur hRdispRk kratuspRg varcodhaa asi varco me dhehi // KS 29.2 [169,12-14] (agniSToma, saumya caru, recited by him who eats it). pitaro maa praNazyantu maa praNazyantu caagnayaH / devataa maa praNazyantu matto daaMpatyabhedataH // skanda puraaNa 6.265.26 (azuunyazayanavrata). pitaro me prasiidantu // VaikhGS 4.4 [56,9] (aSTakaa). pitaro 'ryamaa bhagaH savitaa tvaSTaa vaayur indraagnii ity etaani dakSiNadvaaraaNi daivataani sanakSatraaNi sagrahaaNi saahoraatraaNi samuhuurtaani tarpayaami // AgnGS 2.6.3 [96,3-5] (tarpaNa). pitaa pitaamahaz caiva tathaiva prapitaamahaH / priiyantaaM gopradaanena // bhaviSya puraaNa 4.101.19ac (yugaaditithivrata). pitaa pitaamahaz caiva tathaiva prapitaamahaH / tRptiM prayaantu piNDeSu mayaa datteSu bhuutale // varaaha puraaNa 14.28 (zraaddha). viSNu puraaNa 3.15.34 (zraaddha). pitaa pitaamahaz caiva tathaiva prapitaamahaH / tRptiM prayaantu me bhaktyaa yan mayaitad udaahRtam // varaaha puraaNa 14.29 (zraaddha). viSNu puraaNa 3.15.35 (zraaddha). pitaa pitaamahaz caiva tathaiva prapitaamahaH / mama tRptiM prayaantv adya vipradeheSu saMsthitaaH // varaaha puraaNa 14.27 (zraaddha). viSNu puraaNa 3.15.32 (zraaddha). pitaa pitaamahaz caiva tathaiva prapitaamahaH / mama tRptiM prayaantv adya homaapyaayitamuurtayaH // varaaha puraaNa 14.26 (zraaddha). viSNu puraaNa 3.15.33 (zraaddha). pitaa pitaamahaz caiva tathaiva prapitaamahaH / maataa pitaamahii caiva tathaiva prapitaamahii // maataamahas tatpitaa ca pramaataamahakaadayaH / teSaaM piNDo mayaa datto hy akSayyam upatiSThataam // vaayu puraaNa 2.48.23-24 (zraaddha in gayaa). pitaa pitaamahaz caiva tathaiva prapitaamahaH /45/ maataa pitaamahii caiva tathaiva prapitaamahii / tathaa maataamahaz caiva pramaataamaha eva ca /46/ vRddhapramaataamahaz ca tathaa maataamahii param / pramaataamahii tathaa vRddhapramaatamahiiti vai /47/ anyeSaaM caiva piNDo 'yam akSayyam upatiSThataam /48/ garuDa puraaNa 1.84.45cd-48 (gayaamaahaatmya). pitaa pitaamahaz caiva tathaiva prapitaamahaH / maataa pitaamahii caiva tathaiva prapitaamahii /36/ maataamahas tatpitaa ca pramaataamahakaadayaH / teSaaM piNDo mayaa datto hy akSayam upatiSThataam /37/ naarada puraaNa 2.45.36-37 (gayaamaahaatmya). pitaa pitaamahaz caiva tathaiva prapitaamahaH / maataa pitaamahii caiva tathaiva prapitaamahii // maataamahaH pramaataa ca tathaa vRddhapramaatRkaH / teSaaM piNDo mayaa datto hy akSayyam upatiSThataam // skanda puraaNa 7.1.336.38-39 (zraaddha in gayaa). pitaa pitaamahaz caiva tathaiva prapitaamahaH /13/ maataa pitaamahii caiva tathaiva prapitaamahii / maataamahaH pramaataamaho vRddhapramaataamahaH /14/ tebhyo 'nyebhya imaan piNDaan uddhaaraaya dadaamy aham // agni puraaNa 115.13cd-15ab (gayaayaatraavidhi). pitaamahaan prapitaamahaan imaan lokaan priiNayaahi naH svadhaa namaH // AgnGS 3.3.1 [132,16-17] (zraaddhazeSa). pitaamahaan svadhaa namas tarpayaami // AgnGS 2.6.3 [97,21-22] (tarpaNa). pitaamahiiH svadhaa namas tarpayaami // AgnGS 2.6.3 [97,23] (tarpaNa). pitaamahiibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,2-3] (naaraayaNabali). pitaamahebhyaH // AgnGS 3.1.2 [122,8]. pitaamahebhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [179,23-180,1]. pitaamahebhyo vo 'ghyaM gRhNaami // AgnGS 3.3.1 [132,11] (zraaddhazeSa). pitaamahaitat te // JaimGS 2.2 [27,15] (zraaddha). pitaa maatarizvaachidraa padaa dhaa achidraa uzijaH padaanu takSuH somo vizvavin netaa neSad bRhaspatir ukthaamadaani zaMsiSat // TS 5.6.8.6 (agnicayana, agnyuktha). BaudhZS 10.49 [51,4-6] (agnicayana, agnyuktha). pitaa maatarizvaachidraa padaa dhaad acchidrozijaH kavayaH padaanutakSiSus somo vizvavin netaa neSad bRhaspatir ukthaamadaani zaMziSat // KS 40.6 [139,11-13] (agnicayana, agnyuktha). pitaa maatarizvaacchidraa padozigasiiyaan u takSiSat somo niithavin niithaani neSad bRhaspatir ukthaamadaani zaMsiSat // ZankhZS 7.9.1 (agniSToma, praataHsavana, aajyazastra, a mantra recited before the aahaava). pitaa vatsa. viSNudharmottara puraaNa 1.147.13a (vRSotsarga). pitaa vatsaanaam // ManZS 9.5.6.16 (gonaamika, vRSotsarga). KathGS 59.6 (vRSotsarga). viSNu smRti 86.13 (vRSotsarga). pitaa vatsaanaaM patir aghniyaanaam // (TS 3.3.9.d(a)) BaudhZS 14.13 [177,11] (vRSotsarga). pitaa vatsaanaaM patir aghnyaanaam utaayaM pitaa mahataaM gargaraaNaam / retodhaaM tvaa yazodhaaM raayaspoSaayotsRjet // MS 4.2.10 [33,17-19] (gonaamika, vRSotsarga). pitaa viraajaa // HirGZS 1.3.20 [37,28]. pitaa viraajaam // VaikhGS 2.10 [28,2] (vedavrata). BodhGZS 2.20.6 (pancagavyavidhi); BodhGZS 4.10.8; BodhGZS 4.18.8 (ankuraarpaNavidhi). HirGZS 1.3.7 [26,6-7] (ankuraarpaNavidhi): HirGZS 1.7.14 [113,4] (pancagavyavidhi). pituM nu // (RV 1.187.1) Rgvidhaana 1.145a (bhojana). pituM nu stoSam // (VS 34.7) ParGSPZ [547,6] (bhojana). pituM nu stoSaM maho dharmaaNaM taviSiim / yasya trito vyojasaa vRtraM viparvam ardayat // (KS 40.8 [141,18-19]) HirZS 12.6.5 (agnicayana, vaajaprasaviiyahoma). pitRgaNebhyaH saptabhyo namo lokeSu saptasu / svayaMbhuve namaz caiva brahmaNe yogacakSuSe // brahmaaNDa puraaNa 2.11.29 (zraaddha). pitRgaNebhyaH saptabhyo namo lokeSu saptasu / svayaMbhuve namaskRtya brahmaNe lokacakSuSe // viSNudharmottara puraaNa 1.140.81 (zraaddha). pitRgaNebhyo namaH // HirGZS 1.7.10 [106,3] (gRhavaastupuujaavidhi). pitRpaatraM saMpannam // AzvGPZ 2.15 [163,2]. pitRpitaamahaprapitaamahaanaaM maataamahapramaataamahavRddhapramaataamahaanaam sapatniikaanaaM zraaddham ahaM kariSye // garuDa puraaNa 1.218.10a (zraaddha). saMkalpa. pitRpitaamahaprahitaamahebhyo yathaanamazarmabhyaH saptniikebhyaH svadhocyataam // garuDa puraaNa 1.218.29e (zraaddha). pitRbhuktaM pitRjiirNam // VaikhGS 4.4 [58,10] (aSTakaa/zraaddha); VaikhGS 5.15 [87,13] (sapiNDiikaraNa). pitRbhya idam // karmapradiipa 2.3.8a (?). pitRbhyaH // karmapradiipa 1.2.7a (zraaddha). pitRbhyaH pitaamahebhyaH prapitaamahamukhyake / svadhocyataam astu svadhaa ucyamaanas tathaiva ca // agni puraaNa 117.28cd-29ab (zraaddha). pitRbhyaH pitaamahebhyaH prapitaamahebhyo jnaativargebhyaH pitRpatniibhyaH pitaamahapatniibhyaH prapitaamahapatniibhyo jnaativargapatniibhyaH piNDaM nirvapaami // VaikhGS 4.4 [57,13-15] (aSTakaa in the form of zraaddha). pitRbhyaH pitaamahebhyaH prapitaamahebhyo maataamahebhyaH pramaataamahebhyo vRddhapramaataamahebhyaz ca svadhocyataam // ParGSPZ [457,6-7] (zraaddha). pitRbhyas tvaa // AgnGS 3.2.1 [125,7] (aSTakaa, offering to ekaaSTakaa). BaudhPS 3.1 [19,3] (pitRmedha). pitRbhyas tvaa juSTaam upaakaromi // BharGS 2.15 [48,11] (aSTakaa, to bring near a cow). AgnGS 3.2.5 [128,7] (aSTakaa, to bring near a cow). pitRbhyas tvaa juSTaaM prokSaami // BharGS 2.15 [48,14-15] (aSTakaa, to sprinkle water on the cow). HirGS 2.5.11 (aSTakaa, to sprinkle water on the cow). AgnGS 3.2.5 [128,8] (aSTakaa, to sprinkle water on the cow). pitRbhyaH sthaanam // kuurma puraaNa 2.22.43e (zraaddha). pitRbhyaH sthaanam asi // ParGSPZ [443,13] (zraaddha). AzvGPZ 2.15 [163,13] (piNDapitRyajna/zraaddha). yaajnavalkya smRti 1.235c (zraaddha). agni puraaNa 117.14c (zraaddha), agni puraaNa 163.9a (zraaddha). garuDa puraaNa 1.218.13c (zraaddha). matsya puraaNa 17.27c (zraaddha). padma puraaNa 1.9.149c (zraaddha). saura puraaNa 19.20c (zraaddha). pitRbhyaH svadhaa // VaikhGS 7.8 [110,3]. BodhGZS 5.6.16 (pancamiizraaddha). pitRbhyaH svadhaaM karomi // AVPZ 45.1.27 (agnihotrahomavidhi). pitRbhyaH svadhaa namaH // BodhGZS 2.8.17 (aahnika of the snaataka). HirGZS 1.4.14 [48,25-26] (upanayana of raajanya and vaizya). pitRbhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [179,23] (naaraayaNabali). pitRbhyaH svadhaavibhyaH svadhaa namaH // (TB 2.6.3.2a) ApZS 19.8.14 (kaukiliisautraamaNii, the rest of milk is given to the pitRs). pitRbhyaH svadhaavibhyaH svadhaa namaH pitaamahebhyaH svadhaavibhyaH svadhaa namaH prapitaamahebhyaH svadhaavibhyaH svadhaa namaH // (TB 2.6.3.2 (kaukiliisautraamaNii)) ApZS 1.9.9 (piNDapitRyajna, he worships the pitRs after giving the piNDas). pitRbhyaH (svaahaa) // saamavidhaana 3.3.3 [169,9] (vaastuzamana). pitRbhyaH svaahaa / namo naaraayaNaaya svaahaa // BodhGZS 3.20.9 [331,3] (naaraayaNabali). HirGZS 1.3.12 [33,16] (naaraayaNabali). pitRbhyaH svaahaa maghaabhyaH svaahaa // VaikhGS 3.20 [50,7] (varSavardhana). pitRbhyaH svaahaa maghaabhyaH svaahaa / anaghaabhyaH svaahaa gadaabhyaH svaahaarundhatiibhyaH svaahaa // TB 3.1.4.8 (nakSatreSTi, upahomas of the SaTkapaala to the pitRs and maghaas). pitRbhyas svadhaa namas svaahaa // BodhGPbhS 1.8.23 (zraaddha on the tenth day after the vivaaha). pitRbhyas svadhaa namas svaahaa / pitaamahebhyas svadhaa namas svaahaa / prapitaamahebhyas svadhaa namas svaahaa // BodhGS 2.11.34 (aSTakaa). pitRbhyas svadhaa namo naaraayaNaaya svaahaa // BodhGZS 3.20.9 (naaraayaNabali). pitRbhyo gharmapebhyaH kalpayaami / yamaayaangirasvate pitRmate kalpayaami // BaudhZS 9.19 [294,11-12] (pravargya, avaantaradiikSaa). BodhGS 3.4.6 (avaantaradiikSaa). pitRbhyo gharmapebhyaH svaahaa // (TA 4.10.3) TA 5.8.8 (pravargya). BaudhZS 9.11 [281,6-7] (pravargya). VaikhZS 13.13 [167,10] (pravargya). pitRbhyo juSTaM nirvapaami // VaikhGS 4.5 [59,3-4] (piNDapitRyajna, , he pours out rice for the oblation). pitRbhyo namaH // JaimGS 1.6 [16,14]. AVPZ 43.1.28 (tarpaNavidhi). BodhGZS 2.7.2 (yajnopaviitavidhi); BodhGZS 2.17.2 [255,11]. HirGZS 1.3.17 [35,27] (yajnopaviitavidhi). pitRbhyo nirvapaami // matsya puraaNa 16.23c (zraaddha). padma puraaNa 1.9.89a (zraaddha). pitRbhyo vo juSTaM nirvapaami // BaudhZS 3.10 [79,17] (piNDapitRyajna, he pours out rice for the oblation). ApZS 1.7.9 (piNDapitRyajna, he pours out rice for the oblation). pitRbhyo vo 'rghyaM gRhNaami // AgnGS 3.3.1 [132,10-11] (zraaddhazeSa). pitRbhyo haste svadhaastu // AgnGS 3.3.2 [133,19] (zraaddhazeSa). pitRbhraatRpatizvazruuzvazuraaNaaM tathaiva ca / azoka zokazamano bhava sarvatra naH kule // bhaviSya puraaNa 4.9.4 (azokavrata). pitRmaitra. garuDa puraaNa 1.48.61c (pratiSThaavidhi). pitRlingair RgyajurbhiH. AgnGS 3.3.2 [133,17] (zraaddhazeSa); AgnGS 3.11.3 [178,20] (sapiNDiikaraNa). pitRvaMzas tRpyatu // AVPZ 43.4.59 (tarpaNavidhi). pitRvaMze mRtaa ye ca maatRvaMze ca ye mRtaaH / guruzvazurabandhuunaaM ye caanye baandhavaa mRtaaH // ye me kule luptapiNDaaH putradaaravivarjitaaH / kriyaalopagataa ye ca jaatyandhaaH pangavas tathaa // viruupaa aamagarbhaaz ca jnaataajnaataaH kule mama / teSaaM piNDo mayaa datto hy akSayyam upatiSThataam // naarada puraaNa 2.45.54-56 (gayaamaahaatmya). vaayu puraaNa 2.48.51-53 (gayaazraaddha). vaayu puraaNa (A) 110.51-53 (gayaazraaddha). pitRvaMze mRtaa ye ca maatRvaMze tathaiva ca / guruzvazurabandhuunaaM ye caanye baandhavaa mRtaaH // ye me kule luptapiNDaaH putradaaravivarjitaaH / kriyaalopagataa ye ca jaatyandhaaH pangavas tathaa // viruupaa aamagarbhaa ye 'jnaataa jnaataaH kule mama / teSaaM piNDo mayaa datto hy akSayyam upatiSThataam // agni puraaNa 115.64-66 (gayaayaatraavidhi). skanda puraaNa 7.1.336.49 (zraaddha in gayaa). pitRvaMze mRtaa ye ca maatRvaMze ca ye mRtaaH / teSaam uddharaNaarthaaya imaM piNDaM dadaamy aham // garuDa puraaNa 1.85.3 (piNDadaana in gayaa). pitRSadanaM tvaa lokam aastRNaami // (KS 3.3 [24,5]) KS 26.5 [127,14] (agniiSomiiyapazu, yuupa, digging of the hole of the yuupa, he lays grasses in the hole of the yuupa). pitRsthaanagataaya // VaikhGS 5.14 [86,4] (sapiNDiikaraNa), VaikhGS 5.15 [87,7] (sapiNDiikaraNa). pitRRNaaM vallabhaM yasmaac charmadaM zaMkarasya ca / rajataM paahi tasmaan no ghoraat saMsaarasaagaraat // bhaviSya puraaNa 4.203.8 (raupyaacaladaana). pitRRNaaM vallabhaM yasmaad indor vaa zaMkarasya ca / rajataM paahi tasmaan naH zokasaMsaarasaagaraat // padma puraaNa 1.21.190cd-191ab (rajataparvatadaana). pitRRNaaM vallabho yasmaad dhariindraaNaam zivasya ca / paahi raajata tasmaat tvaM zokasamsaarasaagaraat // matsya puraaNa 91.8 (raupyaacaladaana). pitRRNaaM sadanam asi // (TS 1.3.6.d) TS 6.3.4.1 (agniiSomiiyapazu, yuupa, digging of the hole of the yuupa, he spreads barhis in it). pitRRNaaM bhaagadheyiiH stha // (KS 1.11 [6,1]) ManZS 1.7.3.30 (caaturmaasya, varuNapraghaasa, uttaravedi, he pours down the rest of the prokSaNii water to the south of the uttaravedi). pitRRn aavaahayaami // viSNudharmottara puraaNa 1.140.8a (zraaddha). pitRRn aavaahayiSyaami // matsya puraaNa 17.25a (zraaddha). padma puraaNa 1.9.147a (zraaddha). pitRRn aavaahayiSyaami martyamuurtidharaan aham / aayaantu pitaraH ziighraM sudhaakavyabhujo 'vyayaaH // viSNudharmottara puraaNa 3.104.67 (pratiSThaa). pitRRn aavaahayiSyaami ye divyaa ye ca maanuSaaH // brahma puraaNa 219.53ab (zraaddha). pitRRn aavaahayiSyaami suukSmaruupadharaan aham / aayaantu pitaraH sarve gaNasthaas tu pRthak pRthak // viSNudharmottara puraaNa 3.103.23 (pratiSThaa). pitRRn aavaahayiSye // ParGSPZ [443,4-5] (zraaddha). agni puraaNa 117.9b (zraaddha). garuDa puraaNa 1.218.12b (zraaddha). pitRRn gharmapaan tarpayaami / yamam angirasvantaM pitRmantaM tarpayaami // BaudhZS 9.19 [295,6-7] (pravargya, avaantaradiikSaa). BodhGS 3.4.12 (avaantaradiikSaa). pitRRn pitaamahaan prapitaamahaan aavaahayiSyaami // AzvGPZ 2.15 [163,3] (piNDapitRyajna/zraaddha, aavaahana of pitRs). pitRRn svadhaa namas tarpayaami // AgnGS 2.6.3 [97,21] (tarpaNa). piteva putraan // (AV 12.3.12a) KauzS 61.4 (savayajna, he moves the water vessel from the hide to the ground). pitryamantra. ParGSPZ [456,30-31] (zraaddha, the brahmins eat food). pinaakii paraMtapas tRpyatu // AVPZ 43.5.14 (tarpaNavidhi). pinvanty apo marutaH sudaanavaH // (TS 3.1.11.cc(a)) BaudhZS 13.39 [147,11] (kaariiriiSTi). pippalii // (AV 6.109.1a) AVPZ 32.24 (bhaiSajyagaNa). pipriihi devaaM uzato yaviSTha // (RV 10.2.1(a)) ApZS 24.13.3 (hautra, hotuH pravara, he mutters it after he sits down on his seat). pipriihi devaaM uzato yaviSTha // ZB 1.7.3.16 (darzapuurNamaasa, sviSTakRt, puronuvaakhyaa). pipriihi devaan // (RV 10.2.1(a)) ZankhZS 1.9.1 (darzapuurNamaasa, sviSTakRt, puronuvaakhyaa). pibataM ca tRpNutaM caa (ca gachatam prajaaM ca dhattaM draviNaM ca dhattam / sajoSasaa uSasaa suuryeNa corjaM no dhattam azvinaa) // (RV 8.35.10) ZankhGS 1.17.7 (vivaaha, the bride and bridegroom eat dadhyodana). pibatuudakaM tRNaany attu // JaimGS 1.19 [19,6-7] (madhuparka). pibatuudakaM tRNaany attu / om utsRjata // BodhGS 1.2.50 (madhuparka). HirGS 1.4.26 (madhuparka). pibatuudakaM tRNaany attu om utsRjata // (TA 6.12.1.f) BaudhZS 17.44 [326,1] (madhuparka). BharGS 2.25 [58,9] (madhuparka). BaudhPS 1.7 [12,3] (pitRmedha). AgnGS 3.5.8 [147,15] (pitRmedha). pibaa somam indra mandatu tvaa // (TS 2.4.14.i) BaudhZS 13.29 [139.12] (kaamyeSTi, sarvapRSThaa, yaajyaa of indra vairuupa); BaudhZS 13.29 [139.13] (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra vairaaja). JZPad 57,1-2. pimbato hy avagaahantaH sukhinaH sarvajantavaH /296/ jalaM vizvopakaaraaya kRtam etan mayaa sadaa // bhaviSya puraaNa 2.2.20.286cd-287ab (taDaagaadividhi). pizangabhRSTim abhRNaM pizaacam indra saMvRNu / sarvaM rakso nivarhaya // AgnGS 2.6.8 [105,23-106,1] (samdhyopaasana). pizangaruupaH // (TS 3.1.11.h(a)) ApZS 19.17.1 (vRSotsarga). pizaacagaNebhyo namaH // HirGZS 1.7.10 [106,3-4] (gRhavaastupuujaavidhi). pizaacaa uurdhvakezaadyaa bhuutaa bhuumyaadivaasinaH / mahaakaalaM puraskRtya narasiMhaM ca maataraH / guhaH skando vizaakhaas tvaaM naigameyo 'bhiSincatu // agni puraaNa 219.42-43ab (raajaabhiSeka). piitavastrayugaM dadyaad vaasudevasya vallabham / pradaanaat tasya me viSNur ataH zaantiM prayacchatu // bhaviSya puraaNa 4.141.61 (navagrahaayutahomavidhi). piitavastrayugaM yasmaad vaasudevasya vallabham / pradaanaad asya me viSNuH priito bhavatu sarvadaa // BodhGZS 1.17.39 (navagrahapuujaa). HirGZS 1.6.1 [74,5-6] (navagrahapuujaa). piitavastrayugam yasmaad vaasudevasya vallabham / pradaanaat tasya me viSNo hy ataH zaantiM prayaccha me // matsya puraaNa 93.67 (grahazaanti). piitasraggandhavastraaDhyaM svarNaabhaM ca caturbhujam / zakticarmaasigadinam aatreyaM siMhagaM budham / caampeyapuSpasaMkaazaM vizuddhakanakaprabham / sthaapayaami mahaasaumyaM budhaM somaatmajaM prabhum // BodhGZS 1.17.28-29 (navagrahapuujaa). HirGZS 1.6.1 [72,30-73,3] (navagrahapuujaa). piitaambaraM tanulasaddhRtapuSparaagaM keyuurahaaramaNikuNDalamaNDitaangam / daNDaM kamaNDaluvaraakSaguNaan dadhaanam aangirasaM suraguruM hayagaM namaami // HirGZS 1.6.1 [74,1-4] (navagrahapuujaa). piitaambaraM tanulasaddhRtapuSparaagaM keyuurahaaramaNikuNDalamaNDitaangam / daNDaM varaakSaguNakuNDiyutaM dadhaanam aangirasaM suraguruM hayagaM namaami // BodhGZS 1.17.38 (navagrahapuujaa). piivonnaam // HirGZS 1.6.27 [92,17] (anaavRSTizaanti). puMzcalyaaM me duzcaritam // BaudhZS 2.5 [40,9-10] (vinidhi). puMsavanaM puMsavanam // AzvGS 1.13.3 (puMsavana). puMse putraaya vettavai raayas poSaaya suprajaastvaaya suviiryaaya / imaaM tvam indra miiDhvaH suputraaM subhagaaM kuru / dazaasyaaM putraan aadhehi patim ekaadazaM kuru // HirGS 1.6.20.2 (vivaaha, recited after the bridegroom seizes the hand of the bride). puNDariikadalaabhaasa zubhakarNaantalocana / phaNaasahasrasaMyukta zankhaabjakRtalocana / ananta naagaraajendra ihaagaccha namo 'stu te // bhaviSya puraaNa 2.3.2.56-57ab (kuupapratiSThaa). puNDariikadalaabhaasa zubharaktaantalocana / phaNaasahasrasaMyukta supratiSTha namo 'stu te // bhaviSya puraaNa 2.3.4.32 (taDaagaadividhi). puNDariikaakSaH punaatu // antyakarma-zraaddhaprakaaza [301,13] (paarvaNazraaddha). puNDariikaakSamantreNa. agni puraaNa 69.6a. puNyatiirthodakaM caiva vizuddhaM zuddhidaM sadaa / gRhyataaM kRSNakaante tvaM ramyam aacamaniiyakam // deviibhaagavata puraaNa 9.42.37cd-38ab (lakSmiipuujaa). puNyadaM ca sugandhaaDhyaM gandhaM ca devi gRhyataam // deviibhaagavata puraaNa 9.26.72ab (saavitriipuujaavrata, gandha). puNyam asuut // ManZS 9.5.6.4 (gonaamika, when a male or female calf is born). puNyaM dehi mahaabhaage snaanaanujnaaM kuruSva // brahmavaivarta puraaNa 1.26.63cd (aahnika, snaana). puNyaM prazastam // MS 4.2.8 [29,11] (gonaamika, praayazcitta for godaana to an adaaniiya). ManZS 9.5.5.26 (gonaamika, praayazcitta for godaana to an adiikSaNiiya). puNyazloko nalo raajaa puNyazloko janaardanaH / puNyazlokaa ca vaidehii puNyazloko yudhiSThiraH // padma puraaNa 1.49.6 (aahnika, utthaana and smaraNa). puNyazloko nalo raajaa puNyazloko yudhiSThiraH / puNyazlokaa ca vedaihii puNyazloko janaardanaH // Kane 2: 648 n. 1525. puNyas tvaM zankha puNyaanaaM mangalaanaaM ca mangalam / prabhuutaH zankhacuuDaat tvaM puraa kalpe pavitrakaH // brahmavaivarta puraaNa 2.64.54 (durgaapuujaa, zankhasthaapana). puNyas tvaM zankha puNyaanaaM mangalaanaaM ca mangalam / viSNunaa vidhRtaz caasi tatah zaantiM prayaccha me // matsya puraaNa 93.64 (grahazaanti). puNyas tvaM zankha puNyaanaaM mangalaanaaM ca mangalam / viSNunaa vidhRto nityam ataH zaantiM prayaccha me // BodhGZS 1.17.25 (navagrahapuujaa). HirGZS 1.6.1 [72,24-25] (navagrahapuujaa). bhaviSya puraaNa 4.141.58 (navagrahaayutahomavidhi). puNyas tvaM zankha puSpaaNaaM mangalaanaaM ca mangalam / viSNunaa vidhRto nityaM manaHzaantiprado bhava // bhaviSya puraaNa 4.138.73 (durgaapuujaa, raajacihnapuujaa). puNyaa puNyam asuut // ManZS 9.5.6.4 (gonaamika, when a male or female calf is born). puNyaaH puNyaa asuvaMz citraaz citraa asuvann aiDyo me bhagavatyo 'janiDhvaM maitraavaruNyo raayaspoSeNa me bhagavatyaH sahaajaniDhvaM jnaatraM me vindata // ManZS 9.5.6.5 (gonaamika, a rite performed for newly born cows on the ekaaSTakaa). puNyaaH puNyaan asuvamz citraaz citraan ausvann aiDaa me bhagavanto 'janiDhvaM maitraavaruNa uurjaa me bhagavantaH sahaajaniDhvaM saMvidaM me vindata // ManZS 9.5.6.5 (gonaamika, a rite performed for newly born cows on the ekaaSTakaa). puNyaa bhavantu yaa lakSmiiH paraabhavantu yaaH paapiiH // ApZS 4.15.4 (darzapuurNamaasa, yaajamaana, viSNukrama, he comes back). puNyaam // HirGZS 1.3.4 [23,29-30] (puNyaahavaacana). "puNyaahaM zivam aayuSyam arogyam avighnam acalam aizvaryaM yat paapaM tat pratihataM yac chreyaH zivaM karma zivaH pakSa ity astvantaaH" // VaikhGS 1.7 [8,10-12] (puNyaahavaacana). puNyaahaM svasti Rddhim // BodhGZS 1.16.10 [217,20-21] (grahazaanti); BodhGZS 2.4.2 [250,4] (prajaarthihoma); BodhGZS 2.13.1 (pratiSThaa); BodhGZS 3.11.1 [312,4] (mRtyuMjayakalpa); BodhGZS 4.18.1 [371,3] (ankuraarpaNavidhi). puNyaahaM svastyayanam Rddhim // AgnGS 2.4.6 [65,6] (zataabhiSeka); AgnGS 2.5.4 [82,9-10] (apamRtyuMjayakalpa). HirGZS 1.3.7 [25,14] (ankuraarpaNavidhi); HirGZS 1.3.10 [29,7-8] (grahazaanti); HirGZS 1.3.13 [33,27] (prajaarthihoma). puNyaahakaalaan vaacayiSye // HirGZS 1.3.4 [23,27] (puNyaahavaacana). puNyaahaM bhavanto bruvantu // AgnGS 2.3.4 [58,2-3] (puNyaahavaacana). BodhGPbhS 1.4.15 [136,2] (puNyaahavaacana). BodhGZS 1.10.16 (puNyaahavaacana). HirGZS 1.4.11 [46,6] (puNyaahavaacana). puNyaahasamRddhir astu // AgnGS 2.3.4 [58,5] (puNyaahavaacana). putram iva pitarau // VaikhZS 11.3 [124,5] (sautraamaNii, drawing of suraa). putraM pautram // AVPZ 44.4.8 (zraaddha). putraM pautram abhitarpayantiiH // (AV 18.4.39(a)) KauzS 88.24 (piNDapitRyajna, he sprinkles water around the fire). putraM me dehi // BodhGZS 2.6.5 (putrapratigrahakalpa). HirGZS 1.3.16 [35,12] (putrapratigrahakalpa). putrasaMpad astu // HirGZS 1.3.4 [23,3] (puNyaahavaacana). putraaMz ca pazuuMz ca // BodhGS 1.8.7 (naapitakarma, a brahmacaarin who catches fishes answers to the couple who asked him). BharGS 1.21 [22,1] (siimantonnayana). putraan icche vaH pancamiizraaddhaM bhavitaa tatra bhagadbhiH prasaadaH karaNiiyaH // BodhGZS 2.1.3 (pancamiizraaddha, invitation of the brahmins). putraan dehi dhanaM dehi saubhaagyaM dehi suvrate / anyaaMz ca sarvakaamaan me dehi dehi namo 'stu te // naarada puraaNa 1.112.22cd-23ab (svarNagauriivrata). putraan dehi dhanaM dehi hy aayuraarogyasaMtatim / dharmaM kaamaM ca saubhaagyaM svargaM mokSaM ca dehi me // agni puraaNa 183.17 (kRSNaaSTamiivrata). putraan dehi mahaapraajnaan yazo dehi zubhapradam /107/ prajnaaM medhaaM ca saubhaagyaM viSNubhaktiM ca dehi me // skanda puraaNa 2.4.12.107cd-108ab (dhaatriihoma). putraan pazuun dhanaM dhaanyaM bahvazvaajagaveDaram / manasaa yat praNiitaM ca tan me dizatu havyabhuk // ManGS 2.13.6 (SaSThiikalpa). putraan pautraan abhitarpayantiir aapo madhumatiir imaaH // AgnGS 3.1.3 [123,18] (zraaddha). putraan pautraan abhitarpayantiir aapo madhumatiir imaaH / svadhaaM pitRbhyo amRtaM duhaanaa aapo deviir ubhayaaMs tarpayantu // BharGS 2.13 [45,15-46,1] (maasizraaddha). putraaya priyaaya privavaadine putrabhaaryaayai putrasya bhavati // BodhGZS 1.21.22 (yamayajna, he eats the rest of the oblations while sinking into the water). putrebhyas tvaa // ManGS 1.8.7 (vivaaha, by the receiver in the zaulka way of the kanyaadaana). putreSaNaayaaz ca vitteSaNaayaaz ca lokeSaNaayaaz ca sarvabhuutebhyaz ca vyutthito 'haM svaahaa // BodhGZS 4.16.2 (kapilasaMnyaasavidhi). HirGZS 1.8.8 [124,18-19] (kapilasaMnyaasavidhi). putraiSaNaa vitaiSaNaa lokaiSaNaa mohaiSaNaa sarvaiSaNaa mayaa parityaktaaH svaahaa // prasavotthaana, C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 51. punantu maa // (AV 6.19.1a) VaitS 11.10 (agniSToma, apsudiikSaa, paavana: when his body is purified). AVPZ 15.1.5 (azvarathadaana); AVPZ 18b.1.2 (king's birthday); AVPZ 32.26 (kauzikotktabRhacchaantigaNa); AVPZ 39.1.6c (taDaagaadividhi); AVPZ 42.1.10 (snaanavidhi). punantu maa devajanaaH punantu manasaa dhiyaH / punantu vizvaa bhuutaani jaatavedah puniihi maa // garuDa puraaNa 1.214.29 (snaanavidhi). punantu maa pitaraH // (MS 3.11.10 [155,6]) ManGS 1.23.18 (vedavrata, aazvamedhikii diikSaa, snaana). kaaThakabraahmaNasaMkalana 20 [88,13] (kuuSmaaNDahoma). punantu maa pitaraH somyaasaH // (TB 2.6.3.5a) ApZS 19.8.15 (kaukiliisautraamaNii, the rest of milk is given to the pitRs). punantu maa pitaraH saumyaasaH punantvanaapi pitaa sahasaaH pavitreNa gataayuSaa / punantu maa pitaamahaaH punantu prapitaamahaaH / pavitreNa gataayuSaa vizvam aayur vyaznavaiH // garuDa puraaNa 1.214.29 (snaanavidhi). punantu varuNa // garuDa puraaNa 2.40.59b (puttalakavidhi). punaH patniim agnir adaad aayuSaa saha varcasaa / diirghaayur asyaa yaH patir jiivaati zaradaH zatam // ManGS 1.11.12 (vivaaha, laajahoma). punaH patniim agnir adaad aayuSaa saha varcasaa / diirghaayur asyaa yaH patis sa etu zaradaz zatam // BodhGS 1.4.29 (vivaaha, he leads her around the fire the third time). punaH puurNam idaM paatraM brahmaNaasthaapayaamasi / vizvais [tad] devair abhiSTutam // AVPZ 37.19.4 (samuccayapraayazcitta). punar agniH // (TS 3.2.5.n(b)) BharZS 14.18.14 (agniSToma, yajnapuccha, haariyojanagraha, the yajamaana's anumantraNa on the offered haariyojanagraha, the second mantra). punar agniz cakSuH // VaikhGS 1.19 [18,2] (prakRti of the gRhya ritual). punar agniz cakSur adaat // (TS 3.2.5.n(b)) BaudhZS 8.17 [258,9] (agniSToma, yajnapuccha, haariyojanagraha, the second of two sruvaahutsi after worshipping ancestors by giving water and three dhaanaas). punar agniz cakSur adaat // (TS 3.2.5.n(b)) BaudhZS 9.20 [297,8] (pravargya, avaantaradiikSaa). BodhGS 2.5.65 (upanayana); BodhGS 3.2.17; 42 (vedavrata); BodhGS 3.4.30 (avaantaradiikSaa). AgnGS 2.7.8 [115,17] (gRhyapraayazcitta); AgnGS 2.7.9 [116,10] (gRhyapraayazcitta). BodhGPbhS 1.12.9 (punaHsaMskaara); BodhGPbhS 1.16.41 (aupaasanaagni, punaraadheya). HirGZS 1.3.18 [36,23] (punaHsaMskaara). punar agniz cakSur adaat punar indro bRhaspatiH / punar me azvinaa yuvaM cakSur aadhattam akSyoH svaahaa // AgnGS 1.5.4 [31,12-14] (vivaaha). punar aa gamiSyaamaH // BaudhPS 3.4 [28,12] (pitRmedha, udakakriyaa). punar aa yantu zuurpam // (AV 12.3.20d) KauzS 61.28 (savayajna, phaliikaraNa, the patnii puts grains again in the winnowing basket). punaraavRttirahitabrahmalokaaptihetave // naarada puraaNa 2.45.20ab (gayaamaahaatmya). (saMkalpa) punar indraH punar bhagaH punar me brahmaNaspatiH / brahma jiivitu .. daat // AVPZ 37.14.3 (samuccayapraayazcitta). punar uurjaa // (KS 16.8 [229,19-20](a)) KS 22.12 [68,4] (agnicayana, ukhaa, the ukhya fire is maintained for one year, if something of the yajamaana is lost). (TS 4.2.1.e(a)) ApZS 16.12.2 (agnicayana, ukhaa, the ukhya fire is maintained for one year, if something of the yajamaana is lost). (TS 4.2.3.l(a)) TS 5.2.2.5 (agnicayana, when ukhaa is full of bhasma). ApZS 16.12.12 (agnicayana, when ukhaa is full of bhasma). AgnGS 2.4.4 [63.6] (kuuSmaaNDahoma); AgnGS 2.7.2 [108,15] (aupaasanaagni). VaikhGS 6.9 [95,8] (praayazcitta); VaikhGS 6.16 [99,15] (punaraadheya); VaikhGS 7.9 [111,1] (praayazcitta). AVPZ 33.5.3 (ghRtakambala). BodhGPbhS 1.16.34 (aupaasanaagni, punaraadheya). HirGZS 1.8.6 [121,15] (kuuSmaaNDahoma). BaudhDhS 3.7.11 (kuuSmaaNDahoma). punar uurjaa ni vartasva // (MS 1.7.1 [109,17-18](a) (punaraadheya) MS 3.2.2 [17,14] (agnicayana, when ukhaa is full of bhasma). punar uurjaa saha rayyaa paahi catasRbhiH svaahaa // VaikhGS 6.9 [95,8-9] (sarvapraayazcitta). punar devebhyo havyaM vaha // VaikhGS 1.21 [19,13] (prakRti of the gRhya ritual,he dismisses the sruva from use). punar manaH punar aayur aagaat punaH praaNaH punar aakuutam aagaat / vaizvaanaro razmibhir vaavRdhaano 'ntas tiSThatv amRtasya gopaaH // ApZS 17.23.11 (agnicayana, agnyupasthaana at the concluding acts). punar maatmaa punar aayur aitu punaH praaNaH punar aakuutir aitu vaizvaanaro vaavRdhaano vareNaantas tiSThato me mano amRtasya ketuH // ManGS 1.3.2 (snaatakadharma, praayazcitta when the sun sets while he sleeps). punar maam // KhadGS 2.5.35 (praayazcitta of the mahaanaamnikavrata). viSNu smRti 28.51d (praayazcitta for the nocturnal emission). manu smRti 2.181d (praayazcitta for the nocturnal emission). narasiMha puraaNa 58.30d (praayazcitta for the nocturnal emission). punar maam ety atha // padma puraaNa 1.27.46b (taDaagaadividhi). punar maam aitv indriyam // kaaThakabraahmaNasaMkalana 20 [88,13-14] (kuuSmaaNDahoma). AgnGS 2.7.5 [111,11]; [111,19] (praayazcitta of the brahmacaarin, skannaretas). punar maam aitv indriyaM punar aayuH punar bhagaH punar draviNam aitu maaM punar braahmaNam aitu maam atho yatheme dhiSNyaaso agnayo yathaasthaanaM kalpayantaam ihaiva // ManGS 1.3.1 (snaatakadharma, praayazcitta when the sun rises while he sleeps). punar maam aitv indriyaM punar aayuH punar bhagaH / punar braahmaNam aitu maa punar draviNam aitu maa // TA 1.30.1 (a mantra called retasyaa). HirGS 1.5.26 (HirGS 1.5.17.4) (adbhutapraayazcitta, to expel a bad dream) punar ma aatmaa punar aayur aagaat punaH praaNaH punar aakuutaam aagaat / vaizvaanaro razmibhir vaavRdhaano 'ntas tiSThatu me mano 'mRtasya ketuH svaahaa // HirGS 1.5.26 (HirGS 1.5.17.4) (adbhutapraayazcitta). punar maitv indriyam // (AV 7.67.1) AVPZ 32.26 (kauzikoktabRhacchaantigaNa); AVPZ 32.27 (zaantaatiiya laghuzaantigaNa); AVPZ 37.4.2 (praayazcitta, when the pavitra is lost); AVPZ 37.8.2 (praayazcitta, the upanayana of a calitadanta or a patitadanta); AVPZ 37.13.1 (praayazcitta, when the praNiita fires goes out); AVPZ 37.20.1 (praayazcitta, when the udapaatra is broken). punarvatiibhyaam (see punar uurjaa). (MS 1.7.1 [109,17-18; 110,1-2]) ManZS 6.1.4.35 (agnicayana, when ukhaa is full of bhasma). punas taabhyaaM prokSa // VaikhGS 1.9 [11,6] (prakRti of the gRhya ritual, vediprokSaNa). punastvaad. bhaviSya puraaNa 2.2.20.229a (taDaagaadividhi). punas tvaadityaaH // AVPZ 37.10.1 (samuccayapraayazcitta, when the fire is extinguished before it is brought to the vedi); AVPZ 37.13.1 (samuccayapraayazcitta, when the praNiita fire goes out). punas tvaadityaa rudraa vasavaH // BodhGPbhS 1.16.43 (aupaasanaagni, punaraadheya). punas tvaadityaaH rudraa vasavaH sam indhataam // (TS 4.2.3.n(a)) TS 5.2.2.5-6 (agnicayana, when ukhaa is full of bhasma). ApZS 16.12.13 (agnicayana, when ukhaa is full of bhasma). punas tvaadityaa rudraa vasavaH sam indhataaM punar braahmaNo vasuniitha yajnaiH / ghRtena tvaM tanuvo vardhayasva satyaaH santu yajamaanasya kaamaaH svaahaa // BodhGPbhS 1.12.8 (punaHsaMskaara). HirGZS 1.3.18 [36,20-22] (punaHsaMskaara). punaanaH soma // JZPad 57,8. punaanas soma dhaaraya // JB 2.13 [159,28] (mahaavrata). punaatu te parisrutaM somaM suuryasya duhitaa / vaareNa zazvataa tana // BaudhZS 17.34 [312,7-8] (sautraamaNii, purification of suraa). punaatu te parisrutam // ApZS 19.1.18 (carakasautraamaNii, purification of suraa). VaikhZS 11.2 [123,10] (sautraamaNii, purification of suraa). pumaaMsau mitraavaruNau pumaaMsaav azvinaav ubhau / pumaan indraz caagniz ca pumaaMsaM vardhataaM mayi svaahaa // ZankhGS 1.17.9 (vivaaha, the bride desiring pregnancy serves the first saayaMhoma). pumaaMsau mitraavaruNau pumaaMsaav azvinaav ubhau pumaan indraz ca suuryaz ca pumaaMsaM vartataaM mayi punaH svaahaa // ParGS 1.9.4 (vivaaha, the bride desiring pregnancy serves the first saayaMhoma). pumaaMsau mitraavaruNau pumaaMsaazvinaav ubhau / pumaan indraz ca suuryaz ca pumaaMsaM vardhayetaam // BodhGS 4.1.10 (praayazcitta, when the bride menstruates during the vivaaha). pumaan agniH pumaan indraH pumaan viSNur ajaayata pumaaMsaM janayet putraM dazame maasi suutave / yena jaatena vibhunaa jiivema zaradaH zataM pazyema zaradaH zatam // KathGS 32.3 [135,1-3] (puMsavana). pumaan puMsaH // (AV 12.3.1a) KauzS 60.31 (savayajna, he causes the yajamaana to mount the hide). puraMdarapuraayaate vaaraaNasyaaH phalaadike / sudhaasaMkiirNatoyaudhaughaiH paapaM hara mamorvazi // kaalikaa puraaNa 79.85 (kaamaruupamaahaatmya, mantra of snaana in urvazii). puraMdarapriye devi vaaraaNasyaaH sadaamdhike / lohityahradasaMkiirNe paapaM hara mamorvazi // kaalikaa puraaNa 79.87 (kaamaruupamaahaatmya, mantra of snaana in urvazii). puraMdaraamarapate vajrapaaNe zatakrato / pragRhyataaM balir deva vidhimantrapuraskRtaH /50/ naaTyazaastra 3.50. puraMdaraaya vRSabhaaya // HirGZS 1.5.2 [51,8] (muulanakSatrajananazaanti). puraMdaraaya vRSabhaaya dhRSNave // BodhGZS 3.9.5 (jyeSThaakalpa). HirGZS 1.6.15 [84,23-24] (jyeSThaakalpa). purazcaraNakRtyaayaaM saptamyaaM divasaadhipa / upavaasaM kariSyaami adya tvaM zaraNaM mama // skanda puraaNa 6.162.43 (purazcarasaptamii, saMkalpa). purastaad yuktaH // (AV 5.29.1) KauzS 8.25 (caatana). AVPZ 32.3 (caatanagaNa). purastyaH pulahaz caiva kratuH praacetasas tathaa / vasiSThamariicaatreyaa arghaM gRhNantu vo namaH // padma puraaNa 6.77.57 (RSipancamiivrata). puraa kruurasya // (MS 1.1.10 [6,9-10](a)) ManZS 1.2.4.22 (darzapuurNamaasa, vedikaraNa, he smooths the vedi with the sphya towards the west). VarZS 1.3.2.5 (darzapuurNamaasa, vedikaraNa, he flattens the vedi with the sphya). puraa kruurasya // (TS 1.1.9.x(a)) HirZS 1.6 [153,21] (darzapuurNamaasa, vedikaraNa, he recites it on the vedi). puraa kruurasya // (VS 1.28.a (a)) KatyZS 2.6.32 (darzapuurNamaasa, vedikaraNa, he strokes the vedi). puraa kruurasya // (TS 1.1.9.x(a)) VaikhZS 5.2 [53,1] (darzapuurNamaasa, prokSaNyaasaadana, he recites it on the sphya). puraa kruurasya visRpo virapzinn udaadaaya pRthiviiM jiiradaanur / yaam airayaJ candramasi svadhaabhis taaM dhiiraaso anudRzya yajante // (TS 1.1.9.x) BaudhZS 1.11 [15,16-18] (darzapuurNamaasa, vedikaraNa, he flattens the surface of the vedi). puraaNasaMhitaa yasya prasaadaan mayi vartate / namo bhagavate tasmai vyaasaayaamitatejase // ziva puraaNa 7.1.1.68. puraa puraaNaan asuraan vijetuM saMbhaavayan ciivaracihnavezam / cakaara yaH zaastram amoghakalpaM taM muulabhuutaM praNamaami buddham // zriividyaarNavatantra 1, pp. 170, 27-171, 1. zaaradaatilaka 17.158. tantrasaara p. 386, 7-9. bRhatstotraratnaakara, pp. 509-510. (G. Buehnemann, 2000, "Buddhist deities and mantras," IIJ 43, p. 30.) puriiSyas tvam agne // AgnGS 2.7.3 [110,4] (aupaasanaagni); AgnGS 3.10.3 [172,2] (pitRmedha of one of the wives). BodhGZS 4.10.7 (aupaasana of a gRhastha who has two wives). HirGZS 1.3.20 [37,26-27] (aupaasana of a gRhastha who has two wives). puriiSyaasaH // (RV 3.22.4) ZankhZS 9.24.9 (agnicayana, the hotR recites it, when addressed by adhvaryu with 'citibhyaH praNiiyamaanaabhyaH'). puriiSyo 'si vizvabharaaH // (TS 4.1.3.f(a)) ApZS 16.3.4 (agnicayana, ukhaa, going to the clay, he recites it on the place of clay). puru tvaa // (RV 1.150.1a) ZankhZS 6.4.9 (agniSToma, praataranuvaaka, agni section in uSNih). purudasmo visuruup indur antar mahimaanam aananja dhiiraH / ekapadiiM dvipadiiM tripadiiM catuSpadiim aSTaapadiiM bhuvanaanu prathantaaM svaahaa // ZB 4.5.2.12 (agniSToma, anuubandhyaa, sviSTakRt of the medha of garbha of vazaa). pururaavNo deva riSas paahi // (VS 3.48c) ZB 4.4.5.21 (agniSToma, avabhRtha, final treatment of the RjiiSa). puruSa eva // (RV 10.90.2a) gaNeza puraaNa 1.69.18+ (saMkaSTacaturthiivrata, aasana). puruSa evedaM sarvam // (RV 10.90.2a) AgnGS 2.7.8 [115,3-4]. matsya puraaNa 266.52 (pratiSThaavidhi). puruSam aavaahayaami // VaikhGS 8.6 (zraamaNak). Caland's n. 7. puruSam udvaasayaami // AgnGS 2.5.7 [85,4] (viSNubali). BodhGZS 3.8.1 (ravikalpa). HirGZS 1.6.14 [84,6] (ravikalpa). puruSavrata. Mbh 14. App. 4. 1578b. puruSaz caaprameyaatmaa mahaabhuutaani yaani ca / pRthivii vaayur aakaazam aapo jyotis tathaiva ca / mano buddhis tathaivaatmaa avyaktaz ca mahiipate / ete tvaam abhiSincantu sametaa vasudhaadhipa // viSNudharmottara puraaNa 2.22.118-119 (raajaabhiSeka). puruSasaMmitaH // BodhGPbhS 1.16.23 (anaajnaatapraayazcitta of the aupaasana). puruSasaMmito yajno yajnaH puruSasaMmitaH / agne tad asya kalpaya tvaM hi vettha yathaatathaM svaahaa // AgnGS 1.5.4 [31,15-16] (vivaaha). puruSasaMmito yajno yajnaH puruSasaMmitaH / agne tad asya kalpaya tvaM hi vettha yathaatatham // (TB 3.7.11.5) ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma, the twenty-fifth mantra). puruSasaMmito 'rthaH // (KauzS 119.4a) AVPZ 11.1.10 (tulaapuruSavidhi, he puts gold on the balance reciting it seven times(?)). puruSasuukta, see viSNusuuktapuruSasuuktaabhyaam. puruSasuukta. AgnGS 2.4.3 [62,13] (taTaakakalpa). VaikhGS 4.10 [63,2] (viSNupratiSThaavidhi, opening of the eyes). AVPZ 10.1.7 (bhuumidaana); AVPZ 44.4.2 (zraaddha); AVPZ 72.4.3 (mahaadbhuta). ParGSPZ [404,9] (taDaagaadividhi); ParGSPZ [415,5] (aaditya upasthaana in the aahnika); ParGSPZ [456,31]. BodhGZS 2.13.13 (viSNupratiSThaakalpa); BodhGZS 3.20.3 (naaraayaNabali); BodhGZS 3.21.3 (naaraayaNabalisaMskaara); BodhGZS 4.4.17 (taDaagaadividhi); BodhGZS 5.3.6 (Rtuzaanti). HirGZS 1.1.14 [6,19] (things used in the viSNu worship and the ziva worship); HirGZS 1.2.11 [15,21] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.11 [32,14] (Rtuzaanti); HirGZS 1.3.12 [33,7]; [8] (naaraayaNabali); HirGZS 1.3.13 [34,6] (prajaarthihoma); HirGZS 1.5.9 [57,20] (kRSNacaturdaziijananazaanti); HirGZS 1.5.13 [63,15] (gaNDaantajanmazaanti); HirGZS 1.6.13 [83,12] (viSNukalpa); HirGZS 1.6.22 [89,16]; [24-25] (graamasya utpaatazaanti); HirGZS 1.7.11 [107,28]; [109,10-11] (viSNupratiSThaakalpa); HirGZS 1.7.17 [116,31] (viSNusnapanavishi) (suukta pauruSa); HirGZS 1.8.4 [119,27] (jiivazraaddha). viSNu smRti 86.12 (vRSotsarga). agni puraaNa 59.48a (adhivaasanavidhi); agni puraaNa 60.24c (saamaanyapratiSThaavidhi); agni puraaNa 96.40a (lingapratiSThaa, adhivaasana). bhaviSya puraaNa 2.2.20.168a (taDaagaadividhi). garuDa puraaNa 1.48.61a, c (pratiSThaavidhi). narasiMha puraaNa 56.32c (pratiSThaavidhi). linga puraaNa 2.48.28b (pratiSThaavidhi). matsya puraaNa 58.34c (taDaagavidhi); matsya puraaNa 265.26a, 27c (pratiSThaavidhi). viSNudharmottara puraaNa 3.111 [373a,17] (pratisThaavidhi, bRhatsnapana). Kane 5: 760 n. 1223. 762. JZPad 55,24. puruSasuuktataH. agni puraaNa 58.27d (pratiSThaa). puruSasuuktaadimantra. AzvGPZ 4.5 [177,10] (pratiSThaavidhi). puruSasuuktena. AgnGS 2.5.6 [84,10]; [85,5] (prajaarthihoma); AgnGS 2.7.8 [115,22] (praayazcitta when he becomes araNyazuci(?); AgnGS 3.9.1 [167,12] (pitRmedha for a naSTaagni and an apahRtaagni). VaikhGS 4.12 [65,6] (nityaarcaa of viSNu). AzvGPZ 4.4 [176,24], AzvGPZ 4.5 [177,14], [177,21], AzvGPZ 4.7 [178,14], [178,20], [178,21], 4.8 [179,7] (pratiSThaavidhi). BodhGZS 2.4.6 (prajaarthihoma); BodhGZS 2.13.13, 35 (viSNupratiSThaa); BodhGZS 3.7.2 (viSNukalpa); BodhGZS 3.19.4 (jiivazraaddha); BodhGZS 3.20.4 (naaraayaNabali); BodhGZS 4.15.7 (aupaasanaagnivicchedana); BodhGZS 4.20.2 (graamasya utpaatazaanti); BodhGZS 4.20.5 (graamasya utpaatazaanti); BodhGZS 5.6.8 (pancamiizraaddha, laajahoma). BaudhPS 2.5 [8,8] (pitRmedha). agni puraaNa 66.11c (pratiSThaavidhi). skanda puraaNa 2.2.41.9c (puSyasnaana). garuDa puraaNa 2.4.117c (naaraayaNabali). viSNudharmottara puraaNa 3.109 [372b,8] (pratiSThaa, homavidhi). puruSasya sayaavari // (TA 6.1.2.j) BharPS 1.5.2 (pitRmedha). puruSasya sayaavari vi te praaNam asisrasam // (TA 6.1.2.k) BharPS 1.5.4 (pitRmedha). puruSasya sayaavari vi te praaNam asisrasam / zariireNa mahiimihi svadha ehi pitRRn upa prajayaasmaan ihaavaha // (TA 6.1.2.k) BaudhPS 1.4 [9,3-4] (pitRmedha). AgnGS 3.5.6 [145,2-3] (pitRmedha). puruSasya sayaavary aped aghaani mRjmahe / yathaa no atra naaparaH puraa jarasa aayati // (TA 6.1.2.j) BaudhPS 1.4 [9,1-2] (pitRmedha). AgnGS 3.5.6 [144,21-22] (pitRmedha). puruSaaNunaa. agni puraaNa 96.71b (lingapratiSThaa, adhivaasana). puruSaanuvaakena. BodhGZS 2.20.7 (pancagavyavidhi). HirGZS 1.7.14 [113,26] (pancagavyavidhi). puruSaahutir hy asya priyatamaa // prose. AgnGS 3.6.3 [151,1-2] (aahitaagnyasthisaMcayana). puruSeNa. linga puraaNa 2.24.15d (zivapuujaavidhi); linga puraaNa 2.25.73, 74 (zivaagnikaaryavidhi); linga puraaNa 2.27.246a (jayaabhiSekavidhi). puruuravaaH // (TS 1.3.7.k(c)) BharZS 7.9.13 (niruuDhapazubandha, agnimanthana, he takes the upper araNi). ApZS 7.12.13 (niruuDhapazubandha, agnimanthana, he takes the upper araNi). HirZS 4.3 [417,10] (niruuDhapazubandha, agnimanthana, he takes the upper araNi). VaikhZS 8.5 [82,15] (caaturmaasya, vaizvadeva, agnimanthana, he takes the upper araNi). puruuravaaH // (VS 5.2.e(a)) KatyZS 5.1.31 (caaturmaasya, vaizvadeva, agnimanthana, he puts the upper araNi on the lower araNi). puruuravaa asi // (MS 1.2.7 [16,7]) MS 3.9.5 [121,7] (agniSToma, agniiSomiiyapazu, agnimanthana). VarZS 1.6.4.10 (niruuDhapazubandha, agnimanthana, he recites it on the lower and the upper araNis). ManZS 1.7.1.41 (caaturmaasya, vaizvadeva, agnimanthana/nirmantha, he puts the upper araNi on the lower araNi). puruuravaa maadravaaz ca vizvedevaaz ca rocanaH / angaarakaadyaaH suuryas tvaaM nirRtiz ca tathaa yamaH /22/ ajaikapaad ahir budhnyo dhuumaketuz ca rudrakaH / bharataz ca tathaa mRtyuH kaapaalir atha kinkiNiH /23/ bhavano bhaavanaH paantu svajanyaH svajanas tathaa / kratuzravaaz ca muurdhaa ca yaajano 'bhyuzanaas tathaa /24/ prasavaz caavyayaz caiva dakSaz ca bhRgavaH suraaH // agni puraaNa 219.22-25ab (raajaabhiSeka). purovaato varSan // ApZS 19.26.1 (kaariiriiSTi). HirZS 22.6.5 (kaariiriiSTi). HirGZS 1.6.27 [92,19-20] (anaavRSTizaanti). purovaato varSaJ jinvar aavRt svaahaa // (TS 2.4.7.c(a)) BaudhZS 13.38 [146,11-12] (kaariiriiSTi). AgnGS 2.5.11 [91,5] (bhuutabali). pulastyaM tarpayaami // AVPZ 43.3.15 (tarpaNavidhi). pulastyaH pulahaz caiva kratuH praacetasas tathaa / vasiSThamaricaatreyaa arghaM gRhNantu vo namaH // padma puraaNa 6.77.57 (RSipancamiivrata). pulahaM tarpayaami // AVPZ 43.3.16 (tarpaNavidhi). puSkaraz ca prayaagaz ca prabhaaso naimiSaH paraH /63/ gayaaziirSo brahmaziras tiirtham uttaramaanasam / kaalodako nandikuNDas tiirthaM pancanadas tathaa /64/ bhRgutiirthaM prabhaasaM ca tathaa caamarakaNTakam / jambuumaargaz ca vimalaH kapilasya tathaazramaH /65/ gangaadvaarakuzaavartau vindhyako nilaparvataH varaahaparvataz caiva tiirthaM kanakhalaM tathaa /66/ kaalanjaraz ca kedaaro rudrakoTis tathaiva ca / vaaraaNasii mahaatiirthaM vadaryaazrama eva ca /67/ dvaarakaa zriigiris tiirthaM tiirthaM ca puruSottamaH / zaalagraamo 'tha vaaraahaH sindhusaagarasaMgamaH /68/ phalgutiirthaM bindusaraH karaviiraazramas tathaa / nadyo gangaasarasvatyau zatadrur gaNDakii tathaa /69/ acchodaa ca vipaazaa ca vitastaa devikaa nadii / kaaverii varuNaa caiva nizciraa gomatii nadii /70/ paaraa carmaNvatii ruupaa mandaakinii mahaanadii / taapii payoSNii veNaa ca gaurii vaitaraNii tathaa /71/ godaavarii bhiimarathii tungabhadraaraNii tathaa / candrabhaagaa zivaa gaurii abhiSincantu paantu vaH /72/ agni puraaNa 219.63cd-72 (raajaabhiSeka). puSkaraz ca prayaagaz ca prabhaaso naimiSas tathaa / tathaa brahmasaraH puNyaM gayaaziirSaM ca paarthiva / kaalodako nandikuNDaH tathaivottaramaanasaH / svargamaargapradaz caiva pancanadaz ca yaH / bhRgutiirthaM caujasaz ca tathaivaamarakaNTakaH / aazramaH kaalikaayaaz ca tRNabindos tathaazramaH / gopatiirthaM caapatiirthaM vimalaH svarga eva ca / jaambuumaargaz ca raajendra puNyaz taNDulikaazramaH / kalipasya tathaa tiirthaM tiirthaM vaaTikaSaNDike / mahaasaras tathaagastyaH kumaariitiirtha eva ca / gangaatiiraH kuzaavarto bilvako niilaparvataH / varaahaparvataz caiva tiirthaH kanakhalas tathaa / svargandhaa vazakumbhaa ca tathaa zaakambharii ca yaa / bhRgutungaH sakubjaamraH kapilasya tathaazramam / camasodbhedanaH puNyas tathaa vinazanaH zubhaH / ajatungaz ca somaz ca ajo gandhaz ca parthiva / kaalinjaraz ca kedaaro rudrakoTis tathaiva ca / mahaalagnaz ca raajendra vadanaazrama eva ca / nandaa ca suuryatiirthaM ca somatiirthaM zatakratoH / azvinor varuNasyaapi vaayor vaizravaNasya ca / brahmaNaz caiva zarvasya yamasya cyavanasya ca / viruupaakSasya dharmasya tathaa caapsarasaaM nRpa / RSiiNaaM ca vasuunaaM ca saadhyaanaaM marutaaM ca / aadityaanaaM ca rudraaNaaM tathaa caangirasaaM nRpa / vizvedevabhrguuNaaM ca gandharvaaNaaM ca maanada / prakSaprasravaNaz caiva suSeNaz ca naraadhipa / zaaligraamasaraz caiva vaaraaho vaamanas tathaa / kaamazramas trikuuTaz ca citrakuuTas tathaiva ca / saptarcaH kratusaaraz ca tathaa viSNupadaM saraH / kapilasya tathaa tiirthaM vaasukes tiirthaM eva ca / sindhuuttamaM tapodaanaM tathaa zuurpaakaraH zubhaH / pauNDiirakaz ca raajendra gangaasaagarasaMgamaH / sindhusaagarayoz caiva saMgamaH sumanoharaH / tathaa kundaavasundhaz ca maanasaM ca mahat saraH / tathaa bindusaraH puNyaM saraz caacchodakaM tathaa / dharmaaraNyaM phalgutiirthaM savimuktaM tathaiva ca / lauhityaz ca tathaa puNyo badariipaavanaH zivaH / tiirthaM saptaRSiiNaaM ca vahnitiirthaM ca paarthiva / vastraapathas tato meSaz chaagalezaz ca paarthiva / puSpanyaasas sakaamezas tiirtho haMsapadas tathaa / azvaziirSaH sa kRSNaakhyo maNibhadras tathaiva ca / devikaa sindhumaargaz ca svarNabinduz tathaiva ca / aahalyakas tathaa tiirthas tiirthaz cairaavatas tathaa / airaavatisamudbhede tiirthaM bhogayazas tathaa / karaviiraazramaz caiva naagamodaanikas tathaa / paapamocanikaz caiva RNamocanikas tathaa / udvejanas tathaa puNyaH puNyaz ca harizezvaraH / devabrahmasaraH puNyaM sarpirdarvii ca paarthiva / ete caanye ca bahavaH puNyasaMkiirtanaaH zubhaaH / toyais tvaam abhiSincantu sarvapaatakanaazanaiH // viSNudharmottara puraaNa 2.22.142cd-167ab (raajaabhiSeka). puSkaraadyaani tiirthaani gangaadyaaH saritas tathaa / aagacchantu mahaabhaagaaH snaanakaale sadaa mama // naarada puraaNa 1.27.34 (aahnika, snaana). puSTiM tarpayaami // AgnGS 2.6.3 [97,8] (tarpaNa). puSTir asi puSTiM mayi dhehi // BodhGS 2.5.22 (upanayana). puSTir astu // HirGZS 1.3.4 [23,1] (puNyaahavaacana). puSTyai me varcodaaH pavadhvam // ApZS 12.18.20m (agniSToma, grahaavekSaNa, the whole grahas). puSpaM sugandhiyuktaM ca saMyuktaM kunkumena ca / supriyaM sarvadevaanaaM saaMprataM gRhyataaM hare // brahmavaivarta puraaNa 4.8.32 (kRSNajanmaaSTamii). puSpaM gRhaaNa puSpaadipuurNaM maaM kuru sarvadaa / puSpagandhaM suvamalaM aayuraarogyavRddhaye // agni puraaNa 175.52 (mantra collection of the puujaa). puSpacandanaduurvaadisaMyutaM jaahnaviijalam / zankhagarbhasthitaM svarghyaM gRhyataaM padmavaasini // deviibhaagavata puraaNa 9.42.15cd-16ab (lakSmiipuujaa). puSpavatii // agni puraaNa 218.25a (raajaabhiSeka). viSNudharmottara puraaNa 2.21.16d (raajaabhiSeka); viSNudharmottara puraaNa 2.90.5a (collection of vedic mantras, puSpa), viSNudharmottara puraaNa 2.103.18c (puSyasnaana). viSNudharmottara puraaNa 3.111 [373a,12] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.112 [373b,12] (pratiSThaa, puujaa); viSNudharmottara puraaNa 3.116 [374a,13] (pratiSThaa, saptaahavidhi). puSpasaaraghasaMbhuutaM sarvatejo vivardhanam / sarvapuSTikaraM deva madhu snaanaartham arpitam // gaNeza puraaNa 1.49.33 (paarthivapuujaa of gaNeza). puSpaaNi ca sugandhiini maalatyaadiini vai prabho / mayaa dattaani deveza priititaH pratigRhyataam // padma puraaNa 6.25.20 (tulasiitriraatravrata). puSpaaNi paantu // HirGZS 1.3.4 [22,21-22] (puNyaahavaacana). puSpaavatiiH prasuuvatiiH // BodhGZS 4.4.11 (taDaagaadividhi). HirGZS 1.3.2 [20,24-25] (kumbhasthaapana, he puts flowers in the kalaza). puSpolko dhuupakolkakaH / diipolkaaya maholkaaya. garuDa puraaNa 1.129.14bc (tilacaturthiivrata*). puSpolkaaya namaH // bhaviSya puraaNa 1.29.12c (gaNapatikalpa, puSpamantra). puugaani naagapatraaNi karpuurasahitaani ca / mayaa dattaani deveza taambuulaM pratigRhyataam // padma puraaNa 6.25.22 (tulasiitriraatravrata). puujaaM gRhNantu sarve 'tra mayaa bhaktyopapaaditaam / kurvantu ca zubhaM sarve yajnakarma samaahitaaH // bhaviSya puraaNa 4.142.35 (koTihomavidhi). puujaa ceyaM mayaa dattaa pitaamaha jagadguro / gRhaaNa jagadiizaana naaraayaNa namo 'stu te // bhaviSya puraaNa 4.146.49 (aparaadhazatavrata). puujitas tvaM yathaazaktyaa namas te 'stu surottama / aihikaamuSmikiiM naatha kaaryasiddhiM dizasva me // bhaviSya puraaNa 4.110.19 (saMpuurNavrata). puujitas tvaM mayaa bhaktyaa praarthitaz ca tathaa sukham / yad ucyate tava vibho tat kuruSva namo namaH // bhaviSya puraaNa 4.181.22 (kaalapuruSadaanavidhi). puujitaa ca vasiSThena vizvaamitreNa dhiimataa / kapile hara me paapaM yan mayaa puurvaM saMcitam // padma puraaNa 6.66.73 (vaitaraNiivrata). puujite paramaacaaryair gandhamaalyair alaMkRte / bhavabhuutikare devi gRhe bhaargavi ramyataam // agni puraaNa 65.21 (gRhapraveza). puujyaa mangalavaare ca mangalaabhiSTadaivate / puujye mangalabhuupasya manvaMzasya santatam // brahmavaivarta puraaNa 2.44.32 (mangalacaNDikaapuujaa). puutanaa revatii naamnaa kaalaraatriiti paThyate / dahatv aazu ripuun sarvaan pataake tvaam upaazritaa // viSNudharmottara puraaNa 2.160.25 (niiraajana). puutanaa revatii naamnaa kaalaraatriiti yaa smRtaa / dahantv aazu ripuun sarvaan pataake tvaam upaagataaH // bhaviSya puraaNa 4.138.64 (durgaapuujaa, raajacihnapuujaa). puutanaa revatii lekhaa kaalaraatriiti paThyate / dahantv aazu ripuun sarvaan pataake tvaam upaazritaaH // agni puraaNa 269.27cd-28ab (niiraajana). puuta hy aatana // VaikhGS 1.9 [10,4] (prakRti of the gRhya ritual). puutaaH pavitraiH // (AV 12.3.25a) KauzS 61.34 (savayajna, cooking, he pours water through two pavitras). puurakeNa. agni puraaNa 101.4c (praasaadapratiSThaavidhi). puurNam naari prabhara // (AV 3.12.8) VaitS 16.1 (agniSToma, vasatiivarii, pariharaNa, when it is carried around). puurNaa darvi // HirGZS 1.3.2 [20,28] (kumbhasthaapana, he puts a puurNamaatra filled with taNDulas at the mouth of the kumbha). puurNaa darve // (AV 3.10.7a) KauzS 138.11 (aSTakaa). puurNam // viSNudharmottara puraaNa 1.92.70c (grahanakSatrapuujaa). puurNam asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). puurNaa pazcaat // (AV 7.80) VaitS 1.16 (darzapuurNamaasa, parigrahaNa of the devataas, of paurNamaasii). puurNaa pazcaat // (TS 3.5.1.a(a) (anvaarambhaNiiyeSTi)) HirZS 3.5 [325,25-26] (the first performance of the darzapuurNamaasa after the agnyaadheya). BharGS 1.6 [6,15] (upanayana), BharGS 2.2 [32,16] (aagrahaayaNiikarma), BharGS 2.15 [48,6] (aSTakaa, the first of three aajya offerings before the sviSTakRt). puurNaa pazcaad uta puurNaa // (TS 3.5.1.a(a) (anvaarambhaNiiyeSTi)) AgnGS 1.7.3 [43,11] (darzapuurNamaasa). puurNamaasaaya suraadhase svaahaa // ManZS 1.3.2.21 (darzapuurNamaasa, paarvaNa homa on the full moon day). puurNaaH sarve bhavanto vai kSaarakSiiraghRtaikSavaiH / dadhnaa zarkarayaa tadvat tiirthavaaribhir eva ca / tasmaad aghaughavidhvaMsaM kurudhvaM mama maanadaaH // bhaviSya puraaNa 4.182.11cd-12 (saptasaagaradaanavidhi). puurNe 'ngirasadaayaade puurNakaamaM kuruSva maam / bhadre kazyapadaayaade kuru bhadraaM gatiM mama // viSNudharmottara puraaNa 3.94.28 (vaastukaraNa). puurNe 'ngirasadaayaade puurNakaamaM kuruSva maam / bhadre kaazyapadaayaade kuru bhadraaM matiM mama // agni puraaNa 65.18 (gRhapraveza). puurNenduvarNena ca puSpagandhaprasthena toyena zubhena puurNam / paatram dRDhaM taamramayaM prakalpya daasye tavaarghyaM bhagavan prasiida // linga puraaNa 2.19.40 (zivapuujaavidhi: puujaavidhi of ziva as suurya, arghya). puurva eSaam // VaikhGS 3.15 [46,9] (jaatakarma, suutikaagnihoma). puurva eSaaM pitety uccaiHzraavyakarNakaH / maataa jaghanyaa gacchantii graame mithunam icchantii svaahaa // AgnGS 2.1.3 [47,16-17] (jaatakarma, suutikaagnihoma). puurva eSaaM pitety uccaiHzraavyakarNakaH / maataa jaghanyaa gacchantii graame vikhuram icchantii svaahaa // HirGS 2.1.17i (jaatakarma, suutikaagnihoma). puurvato dakSiNataH pazcimata uttarataH / vidikSu coparyadhastaad dikpaalebhyo namo namaH // bhaviSya puraaNa 4.110.16 (saMpuurNavrata). puurvaM devaaH // VaikhGS 7.9 [110,18] (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). puurvaM devaa apareNa // BodhGZS 4.14.1 (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). puurvam anyam aparam anyam // GobhGS 4.10.11 (madhuparka). puurvam anyam aparam anyam ubhau paadaav avanenije raaSTrasyarddhyaa abhayasyaavaruddhyai // JZPad 11,23-24. puurvaM brahmaaNam aavaahayet / parameSThinam aavaahayet / hiraNyagarbham aavaahayet // AgnGS 2.5.6 [83.19-20] (prajaarthihoma). puurvahRdaa. linga puraaNa 2.24.23 (zivapuujaavidhi). puurve naaraayaNaH paatu vaarijaakSas tu dakSiNe / pradyumnaH pazcimasyaaM tu vaasudevas tathottare / iizaanyaam avataad viSNur aagneyyaaM ca janaardanaH / nairRtyaaM padmanaabhaz ca vaayavyaaM caiva maadhavaH / uurdhvaM govardhanadharo adharaayaaM trivikramaH / etaabhyo dazadigbhyas tu sarvataH paatu kezavaH // viSNudharma I, Appendix A, p.221, ll. 14-18. puurve naaraayaNaH paatu vaarijaasas tu dakSiNe / pradyumnaH pazcime paatu vaasudevas tathottare / uurdhvaM govardhano rakSed adhastaac ca trivikramaH // antyakarma-zraaddhaprakaaza [303,4-5] (paarvaNazraaddha). puurve maaM paatu govindo dakSiNe madhusuudanaH /48/ pazcime zriidharo devaH kezavas tu tathottare / paatu viSNus tathaagneye nairRte maadhavo 'vyayaH /49/ vaayavye tu hRSiikezas tathezaane ca vaamanaH / bhuutale paatu vaaraahas tathordhve ca trivikramaH /50/ naarada puraaNa 2.56.48cd-50 (samudrasnaanavidhi). puuSaNaM tarpayaami // AgnGS 2.6.8 [105,2] (saMdhyopaasana). puuSaNaM nu devam // ManGS 1.11.13 (vivaaha, laajahoma). puuSaNaM (nu devaM kanyaa agnim ayakSata / sa imaaM devaH puuSaa preto muncaatu maamutaH svaahaa // (MB 1.2.4) GobhGS 2.2.7 (vivaaha, laajas are offered). puuSaNaM nu devaM kanyaa agnim ayakSata semaaM devaH puuSaa preto muncaatu maamutaH // ZankhGS 1.18.3 (vivaaha, the sixth of the six offerings at the caturthiikarma). puuSaNvaan karambham // KS 29.1 [168,7-8] (agniSToma, haviSpankti, yaajyaa of karambha to indra puuSaNvat). MS 3.10.6 [137,16] (agniSToma, haviSpankti, yaajyaa of karambha to indra puuSaNvat). AB 2.24.5 (agniSToma, haviSpankti, yaajyaa of karambha to indra puuSaNvat). puuSan tava vrate vayam // AVPZ 18c.1.6 (vRSotsarga). puuSann anu pra gaa ihi yajamaanasya sunvataH / asmaakaM stuvataam uta // AVPZ 18c.1.5 (vRSotsarga). puuSaa gaa. garuDa puraaNa 2.41.7b (vRSotsarga). puuSaa gaa anvetu naH // (RV 6.54.5(a)) ZankhGS 3.9.1 (pazupaalana, when cows go to the pasture). KausGS 3.5.4 (pazupaalana, when cows go to the pasture). ZankhGS 3.11.5 (vRSotsarga). KausGS 3.6.2 (vRSotsarga). KathGS 59.2 (vRSotsarga). BodhGZS 3.16.2 (vRSotsarga). HirGZS 1.8.1 [117,24] (vRSotsarga). viSNu smRti 86.9 (vRSotsarga). viSNudharmottara puraaNa 1.147.4b (vRSotsarga). puuSaa gaa anvetu naH puuSaa rakSatu sarvataH / puuSaa vaajaM sanotu naH // AVPZ 18c.1.4 (vRSotsarga). puuSaa gaa anvetu naH puuSaa rakSatv arvataH / puuSaa vaajaM sanotu naH svaahaa // ParGS 3.9.5 (vRSotsarga). puuSaa ca me // (VS 18.16) bhaviSya puraaNa 2.3.5.30b (aaraamapratiSThaavidhi). puuSaa jnaatimaant sa maamuSyai pitraa maatraa bhraatRbhir jnaatimantaM karotu svaahaa // ZankhGS 1.9.9 (vivaaha, gRhya prakRti, the third of the three aajya offerings). puuSaa tRpyatu // AVPZ 43.5.28 (tarpaNavidhi). puuSaa te // (TS 1.1.2.n(a)) HirZS 1.2 [86,11-12] (darzapuurNamaasa, barhiraaharaNa, he twists the knot clockweise). VaikhZS 3.4 [35,12] (darzapuurNamaasa, barhiraaharaNa, he makes a knot of the rope clockwise). puuSaa te // (TS 1.1.2.n(a)) HirZS 1.2 [90,8] (darzapuurNamaasa, idhmasaMnahana, he twists the knot clockweise as of the barhis). VaikhZS 3.5 [36,5] (darzapuurNamaasa, idhmasaMnahana, he makes a knot of the rope). puuSaa te (granthiM viSyatu) // VaikhGS 1.10 [11,14] (prakRti of the gRhya ritual, paristaraNa). (Caland's n. 15 on p. 21.) puuSaa te granthim // (MS 1.1.2 [2,2-3]) ManZS 1.1.1.44 (darzapuurNamaasa, barhiraaharaNa, he twists the two ends of the rope clockwise). puuSaa te granthiM viSyatu // (MS 1.1.12 [7,9]) ApZS 2.8.3 (darzapuurNamaasa, concealing of the granthi of the barhis). puuSaa te granthiM grathnaatu // (KS 1.2 [1,11]) KS 31.1 [2,5-6] (darzapuurNamaasa, barhiraaharaNa). puuSaa te granthiM grathnaatu // (MS 1.1.2 [2,2-3]) MS 4.1.2 [3,18] (darzapuurNamaasa, barhiraaharaNa). VarZS 1.2.1.25 (darzapuurNamaasa, barhiraaharaNa, he ties a knot at the end of the rope). puuSaa te granthiM grathnaatu // (TS 1.1.2.n(a)) TB 3.2.2.8 (darzapuurNamaasa, barhiraaharaNa). BaudhZS 1.2 [3,5-6] (darzapuurNamaasa, barhiraaharaNa, he makes a knot of the rope). BharZS 1.4.12 (darzapuurNamaasa, barhiraaharaNa, he makes a knot of the rope). ApZS 1.4.13 (darzapuurNamaasa, barhiraaharaNa, he makes a knot of the rope). puuSaa te bilaM viSyatu // BharZS 2.5.11 (darzapuurNamaasa, aajyagrahaNa, he opens the sarpirdhaana). ApZS 2.6.1 (darzapuurNamaasa, aajyagrahaNa, he opens the sarpirdhaana). HirZS 1.7 [161,21] (darzapuurNamaasa, aajyagrahaNa, he opens the sarpirdhaana). VaikhZS 5.3 [54,8] (darzapuurNamaasa, aajyagrahaNa, he opens the sarpirdhaana). puuSaa tvetaz cyaavayatu // (TA 6.1.1.e) BharPS 1.2.14 (pitRmedha). puuSaa tvetaz cyaavayatu pravidvaan // AzvGPZ 3.2 [167,26] (pitRmedha, dahanavidhi). puuSaa tvetaz cyaavayatu pravidvaan anaSTapazur bhuvanasya gopaaH / sa tvaitebhyaH paridadaat pitRbhyo 'gnir devebhyaH suvidatrebhyaH // (TA 6.1.1.e) BaudhPS 1.3 [6,7-9] (pitRmedha). AgnGS 3.5.4 [142,17-19] (pitRmedha). puuSaa tveto nayatu hastagRhyaazvinau tvaa pravahataaM rathena / gRhaan gaccha gRhapatnii yathaaso vazinii tvaM vidatham aavadaasi // (RV 10.85.26) KathGS 25.5 (vivaaha, the bride is lead to the sacrificial place). BodhGS 1.5.4 (vivaaha, the bridegroom raises the bride on his ratha). puuSaa maadhipaaH paatu // (KS 7.2 [64,10-11] (agnyupasthaana); MS 1.5.4 [71,9] (agnyupasthaana)), ApZS 7.23.6 (niruuDhapazubandha, avadaana). puuSaa maa pathipaaH paatu // (MS 1.5.4 [71,8] (agnyupasthaana)), ApZS 7.23.6 (niruuDhapazubandha, avadaana). puuSaa maa pazupaaH paatu puuSaa maa pathipaaH paatu puuSaa maadhipaaH paatu puuSaa maadhipatiH paatu // (MS 1.5.4 [71,8-9] (agnyupasthaana)) MS 1.5.11 [80,4-6] (agnyupasthaana, he he entrust entrusts himself to the three lokas). ApZS 6.18.3 (agnyupasthaana, he worships the three lokas). puuSaa maa pazupaaH paatu // (KS 7.2 [64,10] (agnyupasthaana); MS 1.5.4 [71,8] (agnyupasthaana)), ApZS 7.23.6 (niruuDhapazubandha, avadaana). puuSaa maa pazumaan anayaa pazumantaM karotu jiivapatnir bhuuyaasam // KathGS 25.38 (vivaaha, laajas are offered). puuSaa vaaM vizvavedaa vibhajatu // ManZS 1.2.3.17 (darzapuurNamaasa, puroDaazazrapaNa, he makes two balls of dough). puuSaa vaaM vizvavedaa vibhajatu yathaabhaagam vyaavartethaam // VarZS 1.3.1.17 (darzapuurNamaasa, puroDaazazrapaNa, he makes two balls of dough). puuSaa vaH paraspaa aditiH prertvariipaa indro vo 'dhyakSo 'naSTaa punar eta // (cf. MS 4.1.1 [2,6-7]) VarZS 1.2.1.9 (darzapuurNamaasa, vatsaapaakaraNa, he recites it on the cows going to the pasturage, the second mantra). puuSaa vaH paraspaa aditiH prertvariipaa indro vo 'dhyakSo 'naSTaa punar eta // MS 4.1.1 [2,6-7] (darzapuurNamaasa, vatsaapaakaraNa). puuSaa saniinaam // (MS 1.2.3 [12,9]) ManZS 2.1.3.13 (agniSToma, pratigraha by the diikSita, he recites it towards him who goes to request gift). puuSaa sanyaa // (TS 1.2.3.e(b)) ApZS 10.18.5 (agniSToma, pratigraha by the diikSita, he orders sanihaaras to go). puuSaasi // MS 1.8.5 [122,1] (agnihotra). ManZS 1.6.1.46 (agnihotra, he eats the lepa of the agnihotra in two fingers). puuSaasi // ApZS 1.12.9 (darzapuurNamaasa, saaMnaayyadohana, he holds a calf with an abhidhaanii). puuSaasi // HirZS 1.3 [96,17] (darzapuurNamaasa, saaMnaayyadohana, he touches a calf). HirZS 1.3 [96,20] or he recites it on a running calf). puuSaasi // HirZS 1.7 [161,22] (darzapuurNamaasa, aajyagrahaNa, he opens the sarpirdhaana, the second alternative mantra). puuSemaa aazaaH // (AV 7.9.2a) AVPZ 32.12 (abhayagaNa). puuSemaa aazaa anuveda sarvaaH so asmaaM abhayatamena neSat / svastidaa aghRNiH sarvaviiro 'prayucchan pura etu pravidvaan // (TA 6.1.1.f) BaudhPS 1.3 [6,14-16] (pitRmedha). AgnGS 3.5.4 [143,6-8] (pitRmedha). puuSNaa raMhyai // (VS 6.18.b(e)) ZB 3.8.3.22 (savaniiyapazu, avadaana, drawing of vasaa). puuSNaa sayujaa saha pRthivyaaH sadhasthaad agnim puriiSyam angirasvad acchehi // (TS 4.1.2.f) TS 5.1.2.4 (agnicayana, ukhaa, going to the clay). puuSNe svaahaa puuSNe zarase svaahaa // BaudhPS 3.9 [37,9-10] (pitRmedha, of a garbhiNii). puuSNe svaahaa revatyai svaahaa // VaikhGS 3.20 [50,13] (varSavardhana). puuSNe svaahaa revatyai svaahaa / pazubhyaH svaahaa // TB 3.1.5.12 (nakSatreSTi, upahomas of the caru to puuSan and revatii). puuSNo 'haM devayajyayaa prajaniSiiya prajayaa pazubhiH // ApZS 4.10.1 (darzapuurNamaasa, yaajamaana, pradhaanahoma, anumantraNa of puuSan). pRtanaaSaaD asi pazubhyas tvaa // GB 2.2.13 [179,7] (stomabhaaga). pRtanaaSaaD asi pazubhyas tvaa pazuuJ jinva // (KS 17.7 [250,9-10]) KS 37.17 [97,21-22] (stomabhaaga). (TS 4.4.1.b(g)) TS 3.5.2.4 (aupaanuvaakya, stomabhaaga). pRthagruupaaNi // (AV 12.3.21a) KauzS 61.26 (savayajna, phaliikaraNa, he recites it to the patnii who puts the winnowed grain). pRthivi devayajani // (MS 1.1.10 [5,13](a)) ManZS 1.2.4.10 (darzapuurNamaasa, vedikaraNa, he cuts a blade of grass put at the end of the line of the vedi). VarZS 1.3.1.32 (darzapuurNamaasa, vedikaraNa, he cuts the darbha grass put on the eastern third point in the vedi). pRthivi devayajani // (TS 1.1.9.d(a)) ApZS 2.1.5 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a darbha grass put on the vedi with the sphya). HirZS 1.6 [147,1] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a darbha grass put on the vedi with the sphya). VaikhZS 4.11 [50,8-9] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes the darbha blade put on the vedi with the sphya). pRthivi devayajani // (VS 1.25.a(a)) KatyZS 2.6.16 (darzapuurNamaasa, vedikaraNa, he beats a tRNa put on the vedi). pRthivi devayajani maa hiMsiSaM taa oSadhiinaaM muulam // (MS 1.1.10 [5,13]) MS 4.1.10 [12,15-16] (darzapuurNamaasa, vedikaraNa). pRthivi devayajany oSadhyaas te muulaM maa hiMSiSam // (KS 1.9 [4,11]) KS 31.8 [9.13-14] (darzapuurNamaasa, vedikaraNa). pRthivi devayajany oSadhyaas te muulaM maa hiMsiSam // (TS 1.1.9.d) BaudhZS 1.11 [14,9] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a barhis-grass put within the vedi with the sphya); BaudhZS 1.11 [14,13-14] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a barhis-grass put within the vedi with the sphya the second time); BaudhZS 1.11 [14,18-19] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a barhis-grass put within the vedi with the sphya the third time). BharZS 2.1.6 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a blade of darbha put on the vedi with the sphya). pRthivi devayajany oSadhaas te muulaM maa hiMsiSam // (TS 1.1.9.d) BodhGS 4.1.3 (praayazcitta, when a cow or a horse scatters the raised sthaNDila or when a zvaapada steps on it). pRthivii // AgnGS 1.7.1 [41,7] (aagaaraalaMkaara). VaikhGS 2.16 [34,4] (madhuparka). brahma puraaNa 219.68a (zraaddha). pRthiviigataan pitRRn aavaahayaami / antarikSagataan pitRRn aavaahayaami / divigataan pitRRn aavaahayaami // VaikhGS 5.14 (sapiNDiikaraNa). Caland's n. 11. pRthiviigatebhyaH pitRbhyo 'ntarikSagatebhyaH pitaamahebhyo divigatebhyaH prapitaamahebhyaH svadhaa namaH svaahaa // VaikhGS 2.2 [22,4-6] (nandiimukhazraaddha). pRthiviiM gacchaantarikSaM gaccha divaM gaccha dizo gaccha svar gaccha dizo gaccha divaM gacchaantarikSaM gaccha pRthiviiM gacchaapo vaa gaccha yadi tatra te hitam oSadhiiSu pratitiSThaa zariiraiH // AgnGS 3.8.3 [166,11-14] (pitRmedha, loSTaciti). pRthivii tRpyatu // VaikhGS 1.20 [20,17-18] (prakRti of the gRhya ritual). pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe amRte amRtaM juhomi svaahaa // agni puraaNa 117.18 (zraaddha). pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe juhomi braahmaNaanaaM tvaa vidyaavataaM praaNaapaanayor juhomy akSitam asi maa pitRRNaaM kSeSThaa amutraamuSmin loke dyauH samantas same aadityo 'nukhyaataa dattasyaapramaadaaya saamaani te mahimaa // AgnGS 3.1.2 [122,18-21] (zraaddha); AgnGS 3.2.3 [126,20-23] (aSTakaa, the second of the mantras called zraddhaabhimarzana). pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe juhomi braahmaNaanaaM tvaa vidyaavataaM praaNaapaanayor juhomy akSitam asi maa pitRRNaaM kSeSThaa amutraamuSmin loke 'ntarikSaM samantas same vaayur upazrotaa dattasyaapramaadaaya yajuuMSi te mahimaa // AgnGS 3.1.2 [122,15-18] (zraaddha); AgnGS 3.2.3 [126,23-127,3] (aSTakaa, the third of the mantras called zraddhaabhimarzana). pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe juhomi braahmaNaanaaM tvaa vidyaavataaM praaNaapaanayor juhomy akSitam asi maa pitRRNaaM kSeSThaa amutraamuSmin loke pRthiviiM samantas same 'gnir upadraSTaa dattasyaapramaadaaya Rcas te mahimaa // AgnGS 3.1.2 [122,11-14] (zraaddha); AgnGS 3.2.3 [126,17-20] (aSTakaa, the first of the mantras called zraddhaabhimarzana). pRthivii te paatraM dyaur apidhaanaM braahmaNas tvaa mukhe 'mRtaM juhomi / braahmaNaanaaM tvaa vidyaavataaM praaNaapaanayor juhomy akSitam asi maamekSeSThaa amutraamuSmiMl loke // AzvGPZ 2.16 [163.25-27] (piNDapitRyajna/zraaddha). pRthivii te paatram // ManZS 11.9.2.4 (zraaddha). AgnGS 3.2.6 [129.7] (ekaaSTakaa); AgnGS 3.2.7 [130.7] (ekaaSTakaa); AgnGS 3.3.2 [133.15] (zraaddhazeSa). garuDa puraaNa 1.218.18a (zraaddha). ziva puraaNa 6.12.62a (aabhyudayikazraaddha). pRthivii te paatraM dyaur apidhaanaM braahmaNasya mukhe amRte amRtaM juhomi svaahaa // ParGSPZ [456.27-28] (zraaddha). garuDa puraaNa 1.218.15a (zraaddha). antyakarma-zraaddhaprakaaza [307,16-17], [311,9-10] (paarvaNazraaddha). pRthivii darviH // KathGS 63.14 (zraaddha). brahma puraaNa 219.74c (zraaddha). pRthivii darvir akSitaa // viSNu smRti 73.17 (zraaddha). viSNudharmottara puraaNa 1.140.29b (zraaddha). pRthivii darvir akSitaaparimitaanupadastaa saa yathaa pRthivii darvir akSitaaparimitaanupadastaivaa tatasyeyaM darvir akSitaaparimitaanupadastaa // KauzS 88.10 (piNDapitRyajna, he draws kumbhiipaaka). pRthivii devataa // (TS 3.1.6.c(j)) ApZS 12.2.5 (agniSToma, paatrasaMsaadana, he places the dhruvasthaalii to the east of stand of the northern havirdhaana in a place where grass blades are not spread). pRthivii devataa viraaT chando dhruvasya paatram asi // (TS 3.1.6.c(j)) (agniSToma, vaayavya paatras). pRthiviiM turiiyam // AVPZ 45.1.7 (agnihotrahomavidhi). pRthiviiM tvaa pRthivyaam // (AV 12.3.22a) KauzS 61.30 (savayajna, cooking, he smears a vessel with mud). pRthiviipaatram // (See pRthivii te paatram.) yaajnavalkya smRti 1.238a (zraaddha). agni puraaNa 163.11c (zraaddha) pRthiviim aakramiSam // (TS 5.6.8.1(a)) ApZS 17.13.5 (agnicayana, ascending and descending, the yajamaana ascends the agniciti). pRthivii sagandhaa sarasaas tathaapaH sasparzavaayur jvalanaH sutejaaH / nabhaH sazabdaM mahataa sahaiva yacchantu sarve mama suprabhaatam // vaamana puraaNa 14.26 (aahnika, a mantra to be recited early in the morning). pRthivii samit // (TA 4.41.1) BaudhZS 9.19 [295,9] (pravargya, avaantaradiikSaa). ApZS 15.20.2 (avaantaradiikSaa). BodhGS 3.4.15 (avaantaradiikSaa). AgnGS 1.2.3 [17.4] (avaantaradiikSaa). pRthivii hotaa // AgnGS 3.4.1 [136.1] (pitRmedha). pRthivii hotaa / dyaur adhvaryuH / tvaSTaagniit / mitra upavaktaa // vaacaspate vaaco viiryeNa saMbhuutatamenaayacchase / yajnapataye vasu vaaryam aasaMskarase / vaacaspatiH somaM pibatu / jananad indram indriyaaya svaahaa // ZankhZS 10.15.4-6 (dvaadazaaha, the tenth day of the dazaraatra) pRthivii hotaa dyaur adhvaryus tvaSTaagnin mitra upavaktaa vaacaspate vaaco viiryeNa saMbhRtatamenaayakSase yajnapataye vaaryam aa svas karo vaacaspatis somaM pibatu jajanad indram indriyaaya svaahaa soma somasya purogaaz zukraz zukrasya purogaaz zraataas ta indra somaa vaataape havanazrutas svaahaa // KS 9.8 [110,14-18] (caturhotR, mantra). pRthivii hotaa dyaur adhvaryus tvaSTaagniin mitra upavaktaa vaacaspate vaaco viiryeNa saMbhRtatamenaayakSase yajnapataye vaaryam aa svas kar vaacaspatiH somam apaaj jajanad indram indriyaaya somaH somasya pibatu zukraH zukrasya pibatu zraataas ta indra somaa vaataapayo havana6zrutaH // MS 1.9.1 [131,3-7] (caturhotR, mantra). pRthivii hotaa dyaur adhvaryuu rudro 'gniid bRhaspatir upavaktaa // VaikhGS 5.4 [74.4-6] (pitRmedha, dahanavidhi). pRthivii hotaa / dyaur adhvaryuH / rudro 'gniit / bRhaspatir upavaktaa // vaacaspate vaaco viiryeNa / saMbhRtatamenaayakSyase / yajamaanaaya vaaryam / aa suvas karasmai / vaacaspatiH somaM pibati / jajanad indram indriyaaya svaahaa // TA 3.2 (caturhotR, mantra) pRthivy agneH patnii vaag vaatasya patnii senendrasya patnii dhenaa bRhaspateH patnii pathyaa puuSNaH patnii gaayatrii vasuunaaM patnii triSTub rudraaNaaM patnii jagaty aadityaanaaM patny anuSTum mitrasya patnii viraaD varuNasya patnii panktir viSNoH patnii diikSaa somasya raajnaH patnii // GB 2.2.9 (agniSToma, devapatnii). VaitS 15.3 (agniSToma, upasad, devapatnii). pRthivy asi // pRthivy asi // (TS 4.2.9.b(c)) ApZS 16.23.7 (agnicayana, svayamaatRNNaa in the first citi, if the yajamaana thinks that his rival living in west surpasses him, he moves the put svayamaatRNNaa towards west). BharGS 2.22 [55.9] (samaavartana). AgnGS 1.3.5 [23.3-4] (samaavartana). BodhGPbhS 1.13.51 (samaavartana). pRthivyaaM yantaa raaD yantaasi yamano dhartaasi dharuNaH // (TS 7.1.11.d) BaudhZS 15.5 [208,16] (azvamedha, preparatory acts of the horse, he binds the horse with a rope). pRthivyaadiini bhuutaani tanmaatraaNiindriyaaNi ca / suukSmaat suukSmaaNi yenaasaMs taM vande sarvatobhujam // bRhannaaradiiya puraaNa 18.31 (dhvajaaropaNa). pRthivyaadiini bhuutaani tanmaatraaNiindriyaaNi ca / suukSmaasuukSmaaNi yenaasaMstaM vande sarvatomukham // naarada puraaNa 1.19.30 (dhvajaaropaNa). pRthivyaapo grahiiSyaami // VaikhGS 1.11 [12.12-13] (prakRti of the gRhyasuutra, praNiitaapraNayana); VaikhGS 4.1 [54.6] (sthaaliipaaka). pRthivyaam akSibhyaam oSadhiibhyaam // BaudhPS 3.11 [39,9] (pitRmedha, funeral rite of a parivraajaka). pRthivyaam agnaye // (AV 4.39.1) AVPZ 32.18 (citraagaNa). pRthivyaam ankSva // ApZS 3.6.2 (darzapuurNamaasa, prastarapraharaNa, he anoints the prastara in the dhruvaa). pRthivyaam amRtaM juhomi svaahaa // ApZS 6.12.4 (agnihotra, vaizvadeva). pRthivyaa varmaasi // ManZS 1.2.4.9 (darzapuurNamaasa, vedikaraNa, he puts a blade of grass at the end of the line of the vedi). VarZS 1.3.1.32 (darzapuurNamaasa, vedikaraNa, he puts the darbha grass on the eastern third point in the vedi). pRthivyaas tvaa // KatyZS 2.2.16 (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest puts the praazitra after removing some blades of barhis). pRthivyaas tvaa // KathGS 24.11 (madhuparka, he puts the madhuparka on the viSTara). pRthivyaas tvaa akSityaa apaam oSadhiinaaM rase svarge loke naakasya tvaa pRSThe bradhnasya tvaa viSTape saadayaamy amum asau // BaudhPS 1.12 [17,9-11] (pitRmedha). AgnGS 3.6.3 [152.13-14] (pitRmedha). pRthivyaaH tvaa daatraa praaznaamy antarikSasya tvaa divas tvaa // VaitS 3.16 (darzapuurNamaasa, iDaa, the aagniidhra eats his SaDavatta portion). pRthivyaas tvaa daatraa praaznaamy antarikSasya tvaa daatraa praaznaami divas tvaa daatraa praaznaami dizaaM tvaa daatraa praaznaami // ManZS 1.3.5.16 (darzapuurNamaasa, iDaa, the aagniidhra eats aagniidhrabhaaga). VarZS 1.3.5.12 (darzapuurNamaasa, iDaa, the aagniidhra eats aagniidhrabhaaga). pRthivyaas tvaa naabhau saadayaami // GB 2.1.2 [145,11-12] (praazitrapraazana, bRhaspati put the praazitra on the sthaNDila). BaudhZS 3.25 [97,1-2] (darzapuurNamaasa, brahmatva, praazitrapraazana, he puts it). BharZS 3.17.6 (darzapuurNamaasa, brahmatva, praazitrapraazana, he puts it on the ground with its handle pointing to the east). VaitS 3.10 (praazitrapraazana, brahman priest puts it on the sthaNDila). pRthivyaas tvaa naabhau saadayaamiiDaayaaH pade // ApZS 3.19.7 (darzapuurNamaasa, brahmatva, praazitrapraazana, he puts it). HirZS 2.8 [259,10] (darzapuurNamaasa, brahmatva, praazitrapraazana, he puts the praazitra on blades of grass put to the west of the aahavaniiya). pRthivyaas tvaa naabhau saadayaamiiDaayaaH pade // HirGS 1.4.22 (madhuparka). pRthivyaas tvaa naabhau saadayaamy adityaa upasthe // KB 6.14 [27,13] (praazitrapraazana, praazitra is placed on the sthaNDila). ZankhZS 4.7.6 (brahmatva, praazitrapraazana, he puts it on the sthaNDila). AzvZS 1.13.1(c) (brahatva, praazitrapraazana, he puts it on kuza grasses). KauzS 91.4 (madhuparka). JZPad 14.19-20. pRthivyaas tvaa pRSThe saadayaami // ManZS 5.2.15.16 (brahmatva, praazitrapraazana, he puts the praazitra on the barhis). pRthivyaas tvaa muurdhann aajigharmi // (MS 1.2.4 [13,9]) MS 3.7.6 [83,8] (treatment of the seventh footprint of the somakrayaNii). (TS 1.2.5.c(a)) ApZS 10.23.2 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). pRthivyaas tvaa muurdhann aajigharmi devayajane // (KS 2.5 [11,3-4]) KS 24.4 [93,4-5] (treatment of the seventh footprint of the somakrayaNii). (TS 1.2.5.c(a)) TS 6.1.8.2 (treatment of the seventh footprint of the somakrayaNii). pRthivyaas tvaa muurdhann aajigharmi devayajana iDaayaaH pade ghRtavati svaahaa // (TS 1.2.5.c) BaudhZS 6.13 [169,20-21] (agniSToma, treatment of the seventh footprint of the somakrayaNii). pRthivyaas tvaa muurdhan saadayaami yajniye loke // ApZS 5.12.2 (agnyaadheya, setting up of the gaarhapatya, he sets up the gaarhapatya); ApZS 5.13.8 (agnyaadheya, setting of the aahavaniiya, the aagniidhra sets up the dakSiNaagni). pRthivyaas tvaa loke saadayaami / prajaapatis tvaa saadayatu tayaa devatayaangirasvad dhruvaa siida // AgnGS 3.8.3 [165,13-14] (loSTaciti). pRthivyaaH saMpRcas paahi // (MS 4.9.3 [123,8] (pravargya)) ManZS 1.1.1.35 (darzapuurNamaasa, barhizchedana, he puts the prastara on a blade of grass laid on the ground). VarZS 1.2.1.17 (darzapuurNamaasa, barhizchedana, he puts the prastara on a blade of grass laid on the ground). pRthivyaaH saMpRcaH paahi // (TS 1.1.2.k) TB 3.2.2.6 (darzapuurNamaasa, barhizchedana). BaudhZS 1.2 [2,18] (darzapuurNamaasa, barhizchedana, he places the prastara on the ground). BharZS 1.4.3 (darzapuurNamaasa, barhizchedana, he collects cut darbha blades). ApZS 1.4.1 (darzapuurNamaasa, barhizchedana, he places the prastara on something on the ground). pRthivyaaH saMpRcaH paahi // (TS 1.1.2.k) HirZS 1.2 [85,28] (darzapuurNamaasa, barhiraaharaNa, he puts the rope with its head turning to the east or to the north). VaikhZS 3.4 [35,7] (darzapuurNamaasa, barhiraaharaNa, he puts the rope with its head turning to the east or to the north). pRthivyaaH saMpRcaH paahi // (TS 1.3.8.i) BaudhZS 4.7 [117,16] (niruuDhapazubandha, saMjnapana). pRthivyai tvaa // (TS 1.1.11.d(c)) ApZS 2.8.1 (darzapuurNamaasa, prokSaNa of the bottom of the barhis); ApZS 3.6.4 (darzapuurNamaasa, prastarapraharaNa, he anoints root of the prastara in the dhruvaa). VaikhGS 1.10 [11,11-12] (prakRti of the gRhya ritual). pRthivyai tvaa // (TS 1.3.1.d(c)) ApZS 11.9.12 (agniSToma, sadas, audumbarii, he sprinkles the bottom of the audumbarii). pRthivyai tvaantarikSaaya tvaa dive tvaa // (KS 3.3 [24,3-4]) KS 26.5 [127,6] (agniiSomiiyapazu, yuupa, yuupaprokSaNa). (MS 1.2.14 [23,10]) MS 3.9.3 [117,1-2] (agniSomiiyapazu, yuupa, yuupaprokSaNa). (TS 1.3.6.a) TS 6.3.4.1 (agniiSomiiyapazu, yuupa, yuupaprokSaNa). pRthivyai namaH // bhaviSya puraaNa 2.2.20.269b (taDaagaadividhi). pRthivyai bhaago 'si // ApZS 3.3.11 (darzapuurNamaasa, caturdhaakaraNa, the hotR eats his poriton). HirZS 2.3 [211,28] (darzapuurNamaasa, caturdhaakaraNa, the hotR eats his portion). VaikhZS 7.3 [70,6] (darzapuurNamaasa, caturdhaakaraNa, the hotR eats his portion). pRthivyai varmaasi // (VSK 1.9.2) KatyZS 2.6.15 (darzapuurNamaasa, vedikaraNa, he puts a tRNa with its tip pointing north on the vedi). BharZS 2.1.6 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he puts a darbha grass on the vedi). ApZS 2.1.5 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he puts a darbha grass on the vedi). HirZS 1.6 [146,27] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he puts a darbhagrass on the vedi). VaikhZS 4.11 [50,8] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he puts a darbha blade on the vedi). pRthivyai varmaasi varma yajamaanaaya bhava // BaudhZS 1.11 [14,8] (darzapuurNamaasa, vedikaraNa,stambayajurharaNa, he puts a barhis-grass within the vedi). pRthivyai zrotraaya // (AV 6.10.1) AVPZ 32.5 (vaastugaNa). pRthivyai svaahaa // ZB 14.9.3.6 (BAU 6.3.6) (a rite for a mahatkaama*). pRthivyai svaahaantarikSaaya svaahaa // (TS 7.1.15(a)) ApZS 20.11.4 (azvamedha, annahoma). (TS 7.1.17(a)) ApZS 20.11.5 (azvamedha, annahoma, ekaviMzinii diikSaa). pRthugraavaasi // (MS 1.1.6 [3,12]) ManZS 1.2.2.10 (darzapuurNamaasa, phaliikaraNa, he places an uluukhala). pRthupaajaaH // (MS 4.10.1 [141,6-7](a)) ManZS 5.1.1.6 (paribhaaSaa of the iSTi, saamidhenii, the first dhaayyaa). pRthupaajaa amartyaH // (RV 3.27.5-6) AzvZS 2.1.26 (agnyaadheya, two dhaayyaas). pRthupaajaa amartyo ghRtanirNik svaahutaH / agnir yajnasya havyavaaT // (RV 3.27.5) ZankhZS 1.4.11 (saamidhenii, the tenth saamidhenii in case of seventeen saamidheniis). pRthum aavaahayiSyaami cakravartinam uurjitam / pRtho ziighraM tvam abhyehi pRthviinaatha mahaabala // viSNudharmottara puraaNa 3.106.102cd-103ab (pratiSThaa). pRthur diliipo bharato duSyantaH zatrujid balii / manuH kakutsthaz caanenaa yuvanaazvo jayadrathaH / maandhaataa mucukundaz ca tathaa raajaa puruuravaaH / aayuz ca nahuSaz caiva yayaatir aparaajitaH / ikSvaakuz ca yaduz caiva punar bhuurizravaas tathaa / ambariiSaz ca naabhaago bRhadazvo mahaahanuH / pradyumnaz caatha sudyumno bhuuridyumnaz ca sRnjayaH / ete caanye raajaanas tava raajan divaM gataaH / samaayaantv abhiSekaaya vijayaaya tathaa zriye // viSNudharmottara puraaNa 2.22.112-116ab (raajaabhiSeka). pRthur diliipo bharato duSyantaH zakrajid balii / mallaH kakusthaz caanena yuvanaazvo jayadrathaH / maandhaataa mucukundaz ca paantu tvaam ca puruuravaaH // agni puraaNa 219.50cd-51 (raajaabhiSeka). pRthvi tvayaa dhRtaa lokaa devi tvaM viSNunaa dhRtaa / tvaM ca dhaaraya maaM devi pavitraM kuru caasanam // AzvGPZ 2.10 [159,10-11] (vaizvadeva with rudra worship). pRthvi tvayaa dhRtaa lokaa devi tvaM viSNunaa dhRtaa /23/ tvaM ca dhaaraya maaM nityaM pavitram aasanaM kuru // bhaviSya puraaNa 2.2.20.23cd-24ab (taDaagaadividhi). pRthvii devii // viSNudharmottara puraaNa 3.100 [363a,15] (pratiSThaa). pRthvii bekura iti / heti hesinii parimanthaaditye manas te bhuvo yuvas te yajnasyaajyam asi dhiiSNas tv Rtusthaa manasthaa manaso graamasyaamaavizanaabhRt te 'smi rantir asi ramatir asiime svargasya uurjasvatii payasvatii zabaly ehy araabhur asmi sikataaH puromi vatsaa bibharmi sahasramaataraM vidma tvaa puruSa tallaka sa na idaM bruuhi yathedaM bhaviSyati // JB 2.259 [271,22-25] (triraatra, zabaliihoma, mantra of the sahasratamii cow). pRthvy antarikSam // matsya puraaNa 93.41c (grahazaanti). pRdaakhuni me svapnaH // BaudhZS 2.5 [39,11-40,1] (vinidhi). pRznijaas tRpyantu // AVPZ 43.5.59 (tarpaNavidhi). pRzneH payo 'si // VarGS 1.13 (prakRti of the gRhya ritual, aajyagrahaNa, he pours aajya into the pot). pRzneH payo 'sy agreguvas tasya te 'kSiiyamaaNasya pinvamaanasya jinvamaanasyeSa uurje juSTaM nirvapaami devayajyaayai // VarZS 1.3.1.24 (darzapuurNamaasa, puroDaazazrapaNa(aajyagrahaNa), he pours aajya into the aajyasthaalii). pRznyaaH payo 'sy agreguvas tasya te 'kSiiyamaaNasya pinvamaanasya pinvamaanaM nirvapaami // ManZS 1.2.3.25 (darzapuurNamaasa, aajyagrahaNa, he pours aajya into the aajyasthaalii). pRSadazvaa // (RV 1.89.7?) viSNudharmottara puraaNa 2.44.6d (gozaanti, homa). pRSadazvaa marutaH pRznimaataraH zubhaMyaavaaho vidatheSu jagmayaH / agnijihvaa manavaH suuracakSaso vizve no devaa avasaa gamann iha // (RV 1.89.7) VarGP 6.18 (aazvayujii). pRSTo divi // (TS 1.5.11.d(a)) BaudhZS 13.43 [150,5] (praayazcitta of the aagrayaNa, when one eats some grain without having performed it); BaudhZS 28.2 [346,16-17] (pavitreSTi, yaajyaa of agni vaizvaanara). ApZS 8.1.4 (caaturmaasya, vaizvadeva, anvaarambhaNiiyeSTi, yaajyaa of agni vaizvaanara); ApZS 16.15.1 (agnicayana, gaarhapatya, he spreads puriiSa on the citi of the gaarhapatya). BodhGZS 5.6.10 (pancamiizraaddha). skanda puraaNa 3.2.5.123c (aahnika). pRSTo divi pRSTo agniH pRthivyaam // (RV 1.98.2a) AzvGPA 17 [249,13-250,1] (pavitreSTi, yaajyaa of agni vaizvaanara). paigyas tRpyatu // AVPZ 43.4.47 (tarpaNavidhi). paingyaM tarpayaami // AVPZ 43.4.41 (tarpaNavidhi). paiThiinasiM tarpayaami // AVPZ 43.4.37 (tarpaNavidhi); AVPZ 43.4.54 (tarpaNavidhi). paitaamahas tathaa haMso vRSabhaH zaMkarasya ca / durgaasiMhaz ca paantu tvaaM yamasya mahiSas tathaa /47/ uccaiHzravaaz caazvapatis tathaa dhanvantariH sadaa // agni puraaNa 219.47-48ab (raajaabhiSeka). paitRka suukta. naarada puraaNa 1.28.78c (zraaddha). paitRkaan. naarada puraaNa 1.28.66d (zraaddha). pailas tRpyatu // AVPZ 43.4.17 (tarpaNavidhi). poSaaya tvaa // (MS 1.1.3 [2,7]) ManZS 1.1.3.17 (darzapuurNamaasa, saaMnaayyadohana, when the milker says "I bring the calf to the cow"). poSaaya tvaa // ApZS 2.8.3 (darzapuurNamaasa, prokSaNa of the granthi of the barhis). VaikhGS 1.10 [11,12] (prakRti of the gRhya ritual); VaikhGS 4.4 [56,8] (aSTakaa). pauNDariikayajnam aavaahayaami // VaikhGS 8.6 (zraamaNaka). Caland's n. 7. pauruSa suukta. BodhGZS 2.15.14 (viSNusnapanavidhi); BodhGZS 5.6.25 (pancamiizraaddha). HirGZS 1.5.14 [65,5] (saMkraantivyatiipaatavaidhRtiyogajanmazaanti*). agni puraaNa 63.15a (pustakapratiSThaa). bhaviSya puraaNa 2.3.1.42d (setubandhana). brahma puraaNa 219.70b (zraaddha). naarada puraaNa 1.28.67a (zraaddha). viSNudharmottara puraaNa 1.147.5c (vRSotsarga); viSNudharmottara puraaNa 2.90.8c (collection of vedic mantras, homa); viSNudharmottara puraaNa 3.128.3a (pauruSii pratipad).. ziva puraaNa 6.12.68b (aabhyudayikazraaddha). paurNamaasii puurayanty aayaaty aparaaparam / ardhamaasaan vibhajantii saa naH puurNaabhirakSatu svaahaa // BharGS 2.2 [32,12-14] (aagrahaayaNiikarma). paurNamaasii prathamaa // AVPZ 17.2.10 (niiraajana). paurNamaasena yakSe // VaikhZS 3.1 [32,7] (darzapuurNamaasa, yaajamaana, upavasatha, saMkalpa). paurNamaasyaaM niraahaaraH sthitvaa deva tavaajnayaa / bhokSyaami puNDariikaakSa pare 'hni zaraNaM bhava // bRhannaaradiiya puraaNa 17.15. naarada puraaNa 1.18.13 (puurNimaavrata). saMkalpa. paurNamaasyai svaahaa kaamaaya svaahaa gatyai svaahaa // TB 3.1.4.15 (nakSatreSTi, upahomas of the aajya to paurNamaasii). paurSeNa. BodhGZS 3.21.6 (naaraayaNabalisaMskaara). pauruSeNa suuktena // BodhGZS 2.13.16 (viSNupratiSThaa); BodhGZS 3.19.9 (jiivazraaddha). HirGZS 1.7.11 [108,3] (viSNupratiSThaa); HirGZS 1.8.4 [120,6] (jiivazraaddha). naarada puraaNa 1.113.41a (kapardiizavinaayakavrata); naarada puraaNa 1.120.22a (devazayanii ekaadazii); 1.120.54b (devazayanii ekaadazii); naarada puraaNa 1.124.15c (gopadmavrata). padma puraaNa 5.95.95a (vaizaakhamaasavrata, viSNupuujaa). viSNudharmottara puraaNa 3.129.3a (agnilakSmiipuujaa*). pra kaaravo maananaa // VaikhGS 2.10 [27,19] (vedavrata). prakaazapRSTham agnau //? AzvGPZ 1.9 [145,4] (snaanavidhi). prakaazamaanaaM prathame prayaaNe pratiprayaaNe 'py amRtaayamaanaam / antaHpadavyam anusaMcarantiim aanandaruupaam avalaaM prapadye // deviibhaagavata puraaNa 11.1.47 (sadaacaara, brahmadhyaana). prakRtebhyaH svadhocyataam // yaajnavalkya smRti 1.244d (zraaddha). (See svapitRbhyaH svadhocyataam.) pra kRtaani // (RV 8.32.1 (RV 8.32-45 an adhyaaya)) Rgvidhaana 2.166a (bhojana). pra ketunaa // BharPS 1.7.10 (pitRmedha, dahanavidhi). pra ketunaa bRhataa bhaaty agniH // (TA 6.3.1.a) BaudhPS 1.8 [13,7] (pitRmedha). AgnGS 3.6.1 [149,10] (pitRmedha). prakSaalitapaaNipaadaadhizrayiita zRtaM vedayiita bhuutam // BharGS 3.12 [79,7-8] (vaizvadeva). pragaathaas tRpyantu // AVPZ 43.4.10 (tarpaNavidhi). pracarata // BaudhZS 3.26 [97,19] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, special form in the pravargya). pracaari // garuDa puraaNa 1.48.21d (pratiSThaavidhi).? pracetaas tvaa rudraiH pazcaat paatu // (TS 1.2.12.i(c)) BaudhZS 4.3 [110,18-19] (niruuDhapazubandha, agnipraNayana, he sprinkles water on the western side of the uttaravedi). pracodayaad astraaya phaT // AzvGPZ 1.5 [142,27-28] (saMdhyopaasana). pracchaaditazikhigaNodbalavikaTajaTaabaddhacandramaNizobhaa / jayati digambarabhuuSaa siddhavaTezaa mahaalakSmiiH /13/ bhaviSya puraaNa 4.61.13 (vratakathaa of dhvajanavamiivrata, stotra of mahaalakSmii by gods) pracyavasva bhuvas pate // (TS 1.2.9.a(a)) ApZS 10.29.1 (agniSToma, praNayana of agni and soma, they, namely the adhvaryu, the brahman, the hotR and the yajamaana proceed towards the east and turn round clockwise). prajanane brahmaa tiSThatu / paadayor viSNur tiSThatu / hastayor haras tiSThatu / baahvo rudras tiSThatu // hRdaye zivas tiSThatu / udare pRthivii tiSThatu // jaThare agnis tiSThatu / kaNThe vasavas tiSThantu / vaktre sarasvatii tiSThatu / naasikayor vaayus tiSThatu / nayanayoz candraadityau tiSThetaam / karNayor azvinau tiSThetaam / lalaaTe rudraas tiSThantu / pRSThe pinaakii tiSThatu / purataH zuulii tiSThatu / paarzvayoH zivaazaMkarau tiSThetam / sarvato vaayus tiSThatu / tato bahiH sarvato 'gnirjvaalaamaalaaparivRtas tiSThatu / sarveSv angeSu sarvaa devataas tiTHantu / maaM rakSantu // BodhGZS 2.18.1 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [16,12-18] (rudrasnaanaarcanavidhi). prajayaa tvaa pazubhis saMsRjaami maasareNa suraam iva // BaudhZS 5.17 [152,13-14] (caaturmaasya, traiyambakahoma). BodhGS 1.5.21 (vivaaha, the bride gives the daNDa which separated them during tryahavrata to the bridegroom). BodhGPbhS 1.7.6 (vivaaha). prajayaa tvaa saMsRjaami maasareNa suraam iva // BaudhZS 5.17 [152,12] (caaturmaasya, traiyambakahoma). BodhGS 1.5.19 (vivaaha, the bridegroom gives the daNDa which separated them during tryahavrata to the bride). BodhGPbhS 1.7.4 (vivaaha). prajaaM yonim // (TS 1.1.10.d(c)) ApZS 2.4.7 (darzapuurNamaasa, sruksaMmaarjana, he wipes the dhruvaa). prajaaM yonim // (TS 1.1.13.e(a)) ApZS 3.6.1 (darzapuurNamaasa, prastarapraharaNa, he anoints the prastara in the upabhRt). prajaaM yoniM maa nirmRkSaM vaajiniiM tvaa sapatnavaahiiM saMmaarjmi // (TS 1.1.10.d(c)) BaudhZS 1.12 [16,17-18] (darzapuurNamaasa, sruksaMmaarjana, he wipes the dhruvaa). prajaaM yoniM maa nirmRkSam // (TS 1.1.10.d(c)) BharZS 2.4.7 (darzapuurNamaasa, sruksaMmaarjana, he wipes the dhruvaa). prajaaM yoniM maa nirmRkSam // (TS 1.1.13.e) BaudhZS 1.19 [28,19] (darzapuurNamaasa, prastaraanjana). prajaa agne // (MS 1.6.1a [85,5]) VarZS 1.4.1.14 (agnyaadheya, brahmaudana). prajaa agne saMvaasaya // (MS 1.6.1a [85,5]) ManZS 1.5.1.33 (agnyaadheya, brahmaudana). (TB 1.2.1.13a) BharZS 5.4.1 (agnyaadheya, brahmaudana). prajaa agne saMvaasayaazaaz ca pazubhiH saha / raaSTraaNy asmaa aadhehi yaany aasant savituH save // (TB 1.2.1.13) BaudhZS 2.15 [58,10-11] (agnyaadheya, brahmaudana). ApZS 5.6.17 (agnyaadheya, brahmaudana). HirZS 3.2.63 [303,27-29] (agnyaadheya, brahmaudana). prajaa jyotiH // (TB 2.1.2.11) BaudhZS 3.6 [76,3] (agnihotra, he eats the rest of the agnihotra offering). prajaatantuM maa vyavacchetsiiH // AgnGS 1.6.1 [34,9] (vivaaha). prajaatim upaavadhiiH prajaa tvaa haasyanti // ApZS 10.2.11 (agniSToma, devayajanayaacana, curse on the raajan by the hotrakas when he does not give it). prajaanantaH pratigRhNanti puurve // (TS 3.1.4.c(a) (aupaanuvaakya, pazuupaakaraNa) ApZS 7.12.10 (niruuDhapazubandha, five offerings before the agnimanthana after pazuupaakaraNa). prajaanantaH pratigRhNanti puurve // (TS 3.1.4.c(a)) BaudhZS 4.6 [117,7] (niruuDhapazubandha, apaavya offerings before saMjnapana). ApZS 7.15.4 (niruuDhapazubandha, apaavya offerings before saMjnapana). prajaaM tvayi dadhaami pazuuMs tvayi dadhaami tejo brahmavarcasaM tvayi dadhaami // ZankhGS 1.6.6 (vivaaha, the girl's aacaarya puts the puurNapaatrii on the girl's head). prajaaM dadaatu parivatsaro no dhaataa dadaatu sumanasyamaanaH / bahviiH saakaM bahudhaa vizvaruupaa ekavrataa maam abhisaMvizantu // (cf. KS 40.12 [147,7-8]; MS 2.13.21 [168,2-4]) ApZS 17.13.2 (agnicayana, ascending and descending, the fifth of five anvaaroha offerings of aajya). prajaaM no narya paahi taaM no gopaayaasmaakaM punaraagamaat // ApZS 6.24.3 (pravaasa, he worships the gaarhapatya). prajaaM no naryaajuugupas taaM naH punar dehi // ApZS 6.26.1 (pravaasa, he worships the gaarhapatya when he returns). prajaapataye // KathGS 36.1 (jaatakarma). ManGS 1.8.9 (vivaaha, the receiver receives the bride); ManGS 1.10.11 (vivaaha, jayahoma). BharGS 1.6 [6,18] (upanayana). AgnGS 1.1.2 [5,9] (upanayana, darvihoma); AgnGS 2.1.1 [45,4] (puMsavana); AgnGS 2.1.2 [46,4] (siimantonnayana); AgnGS 2.6.4 [99,12] (vaizvadeva). prajaapataye kaaNDaRSaye svaahaa // BodhGS 3.2.6 (vedavrata); BodhGS 3.2.19 (vedavrata). prajaapataye kaaNDaRSaye svaahaa / somaaya kaaNDaRSaye svaahaa / agnaye kaaNDaRSaye svaahaa / vizvebhyo devebhyaH kaaNDaRSibhyah svaahaa / svayaMbhuve kaaNDaRSaye svaahaa // AgnGS 1.2.1 [13,3-5] (adhyaayopaakarman). prajaapataye kaazyapaaya devaaya ca namaH sadaa / siitaa me RdhyataaM devii biijeSu ca dhaneSu ca // arthazaastra 2.24.27 (biijavapana). prajaapataye tvaa // BaudhZS 14.12 [174,8-9; 9] (agniSToma, adaabhyagraha and aMzugraha); BaudhZS 15.7 [211,16] (azvamedha, preparatory acts of the horse, prokSaNa before wandering). prajaapataye tvaa grahaM gRhNaami mahyaM zriye mahyaM yazase mahyam annaadyaaya // AzvZS 2.9.9 (aagrayaNa, zyaamaakeSTi, he touches avaantareDaa). ZankhGS 3.8.2 (aagrayaNa, abhimantraNa of the portion to be eaten). prajaapataye tvaa juSTaM prokSami // (MS 3.12.1 [160,4-5](a)) ManZS 9.2.1.22 (azvamedha, preparatory acts of the horse, one of the four adhvaryus sprinkle water on the horse). (TB 3.8.7.1) ApZS 20.5.2 (azvamedha, preparatory acts of horse, he sprinkles water on the horse from the east). prajaapataye tvaa paridadaami devaaya tvaa savitre paridadaami // ZB 11.5.4.3 (upanayana). prajaapataye tvaa paridadaami / devaaya tvaa savitre paridadaami / bRhaspataye tvaa paridadaamy asau // KathGS 41.17 (upanayana). prajaapataye namaH // JaimGS 1.6 [6,14] (naandiimukhazraaddha). prajaapataye 'nubruuhi // BaudhZS 1.16 [25,6-7] (darzapuurNamaasa, upaaMzuyaaja). prajaapataye 'nubruuhi yajnam // HirZS 2.8 [258,19-20] (darzapuurNamaasa, brahmatva, prasa of the saamidheniis). prajaapataye manave svaahaa // (TS 3.2.8.a(e)) (agniSToma, tRtiiyasavana, prasthitahoma). HirGS 1.1.37 (upanayana, darvihoma). prajaapataye manase svaahaa // AgnGS 1.1.1 [4,13-14] (upanayana). prajaapataye 'zvasya tuuparasya gomRgasyaasthi loma ca tiryag asaMbhindantaH suukaravizasaM vizasata // ApZS 20.19.9 (azvamedha). (saMpraiSa) prajaapataye svaahaa // BaudhZS 1.15 [23,1] (darzapuurNamaasa, aaghaarau, srauva aaghaara). prajaapataye svaahaa // KathGS 36.1 (jaatakarma, offering of sthaaliipaaka). VaikhGS 1.15 [15,8-9] (prakRti of the gRhya ritual, the first aaghaara). prajaapataye svaahaa // BodhGS 1.3.27 (vivaaha, the first aaghaara). AgnGS 1.6.1 [36,11] (vivaaha, the first aaghaara). ParGS 1.11.3 (vivaaha, offering of sthaaliipaaka). VaikhGS 3.7 [40,12] (vivaaha, vaizvadeva). prajaapataye svaahaa // BodhGZS 4.8 [354,17]; [355,1]; [355,1-2] (aupaasana/punaraadheya). BodhGZS 5.1.17 (agnimukhaprayoga, the first aaghaara). saamavidhaana 3.3.3 [169,8] (vaastuzamana). BaudhPS 3.6 [33,3-4] (pitRmedha, of dantajaatas). prajaapataye svaahaa // ZB 14.9.3.8 (BAU 6.3.8) (a rite for a mahatkaama*). prajaapataye svaahaa idaM prajaapataye // JZPad 58,22-23. prajaapataye svaahaa / indraaya svaahaa / agnaye svaahaa / somaaya svaahaa / bhuuH svaahaa / bhuvaH svaahaa / svaH svaahaa / bhuur bhuvaH svaH svaahaa // AgnGS 1.5.1 [26,18-19] (vivaaha). prajaapataye svaahaa muulaaya svaahaa // VaikhGS 3.20 [50,10] (varSavardhana). prajaapataye svaahaa / muulaaya svaaha / prajaayai svaahaa // TB 3.1.5.3 (nakSatreSTi, upahomas of the caru to prajaapati and muula). prajaapataye svaahaa muulaaya svaahaa prajaayai svaahaa indraaya svaahaa jyeSThaaya svaahaa jyaiSThyaayai svaahaabhijityai svaahaa adbhyaH svaahaaSaaDhaabhyaH svaahaa samudraaya svaahaa kaamaaya svaahaabhijityai svaahaa // HirGZS 1.5.2 [51,10-13] (muulanakSatrajananazaanti). prajaapataye svaahaa rohiNyai svaahaa // (TB 3.1.4.2(a)) VaikhGS 3.20 [50,5] (varSavardhana). prajaapataye svaahaa rohiNyai svaahaa / rocamaanaayai svaahaa prajaabhyaH svaahaa // TB 3.1.4.2 (nakSatreSTi, upahomas of the caru to prajaapati and rohiNii). prajaapatiH // matsya puraaNa 93.44d (grahazaanti). prajaapatiH puruSaH parameSThii sa me putraM dadaatv aayuSmantaM yazasvinaM saha patyaa jiivasuur bhuuyaasam // JaimGS 1.5 [6,5-6] (puMsavana). prajaapatiH praayacchat // (MS 1.4.14 [64,6-8](a)) VarZS 1.4.4.46 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). VarGS 1.27 (prakRti of the gRhya ritual, sviSTakRt). prajaapatiH priiyataam // AgnGS 2.3.4 [58,1] (puNyaahavaacana). AzvGPZ 1.6 [7,16] (puNyaahavaacana). AzvGPZ 1.22 [151,6] (vivaaha). prajaapatiH salilaat // (AV 4.15.11) zaantikalpa 18.3 (aavaapika mantra of praajaapatyaa mahaazaanti). prajaapatiH somam // VaikhGS 3.2 [37,7] (vivaaha). prajaapatiH striyaam // AgnGS 1.6.1 [35,7-8] (vivaaha). VaikhGS 3.2 [37,5] (vivaaha). prajaapatiH striyaaM yazo muSkayor adadhaat sapam / kaamasya tRptim aanandaM tasyaagre bhaajayeha maa // AgnGS 1.5.1 [25,8-9] (vivaaha). prajaapatiM yaja // BaudhZS 1.16 [25,7] (darzapuurNamaasa, upaaMzuyaaja). prajaapatiM tarpayaami // AgnGS 2.6.3 [96,11] (tarpaNa). "prajaapatipurogaan aavaahayaami" // VaikhGS 1.13 [13,17-18] (prakRti of the gRhya ritual, aavaahana of deities). (For the deities to be invoked, see Caland, n. 1.) prajaapatim upaavadhiiH prajaapatis tvaa haasyati // HirZS 10.1 [1009,20] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya by the yajamaana when he does not give it). prajaapatiM parameSThiM caturmukhaM hiraNyagarbham aavaahayaami // BodhGZS 1.24.3 (zataabhiSeka). prajaapatir jayaan // (TS 3.4.4.b(a)) ApZS 5.24.3 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). VaikhGS 1.17 [16,16-17] (prakRti of the gRhya ritual, upaaMzuyaaja); VaikhGS 6.16 [99,16] (praayazcitta, punaraadheya). prajaapatir jayaan indraaya // (TS 3.4.4.b(a)) HirZS 3.5 [326,24] (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). prajaapatir jayaan indraaya vRSNe praayacchat // (TS 3.4.4.b(ab)) BharZS 5.15.15 (agnyaadheya, anvaarambhaNiiyeSTi, jayahoma). prajaapatir jayaan indraaya vRSNe praayacchad ugraH tRtanaa jayeSu / tasmai vizaH samanamanta sarvaaH sa ugraH sa i havyo babhuuva svaahaa // ParGS 1.5.9 (vivaaha, jayahoma). prajaapatir jayaan indraaya vRSNe praayacchad ugraH pRtanaajyeSu / tasmai vizaH samanamanta sarvaaH sa ugraH sa hi havyo babhuuva svaahaa // AgnGS 1.5.2 [28,4-5] (vivaaha, (mantra)). prajaapatir manasaandho 'cchetaH // (TS 4.4.9 (a) (agnicayana)) BharZS 13.1.4 (agniSToma, abhimarzana, yajnatanuu offerings). ApZS 12.1.3 (agniSToma, abhimarzana, yajnatanuu offerings). HirZS 8.1 [764,11] (agniSToma, abhimarzana of various places and utensils, yajnatanuu offerings). VaikhZS 15.1 [190,8-9] (agniSToma, abhimarzana of various places and utensils, yajnatanuu offerings). prajaapatir me daivaH sadasyas tvaM maanuSaH // ZankhZS 5.1.8 (agniSToma, RtvigvaraNa, of the sadasya). prajaapatir yaH sasRje prajaa imaa devaant sa sRSTvaa viniyojya karmasu / sa sarvabhuk sarvayogeSu rohiNii zivaaH kriyaaH kRNutaaM karmasiddhaye // AVPZ 1.37.2 (nakSatradaivata mantra). prajaapatir vizvakarmaa mano gandharvas tasyarksaamaany apsaraso bahvayo naama // VaikhGS 1.18 [17,9-10] (prakRti of the gRhya ritual, raaSTrabhRt). prajaapatir vizvakarmaa mano gandharvas tasyarksaamaany apsaraso vahnayo naama sa idaM brahma kSatraM paatu taa idaM brahma kSatraM paantu tasmai svaahaa taabhyaH svaahaa // AgnGS 1.5.2 [29,6-8] (vivaaha). prajaapatiz ca // (AV 9.7.1a) AVPZ 9.2.3 (tiladhenuvidhi). prajaapatisute devi caturasre mahiimayi / subhage suvrate bhadre iha kaazyapi ramyataam // viSNudharmottara puraaNa 3.94.30 (vaastukaraNa). prajaapatisute devi caturasre mahiiyasi / subhage suvrate devi gRhe kaazyapi ramyataam // agni puraaNa 65.20 (gRhapraveza). prajaapatisRSTaanaaM prajaanaam / kSudho 'pahatyai suvitaM no astu / upaprabhinnam iSam uurjaM prajaabhyaH suudaM gRhebhyo rasam aabharaami // (TB 1.2.1.3). (agnyaadheyakarmaanta, saMbhaarasaMbharaNa, suuda) prajaapatis tRpyatu // AVPZ 43.2.5 (tarpaNavidhi). prajaapatis tvaa saadayatu tayaa devatayaangirasvad dhruvaa siida // (TS 5.5.2.4) ApZS 16.21.6 (agnicayana, prathamaa citi, he touches the uttaravedi). HirZS 11.7.6 (agnicayana, prathamaa citi, he touches the uttaravedi). BaudhPS 1.15 [22,4-5] (loSTaciti). AgnGS 3.8.2 [161,18] (loSTaciti). prajaapatis tvaa saadayatu pRthivyaaH pRSThe // (TS 4.2.9.b(a)) ApZS 16.23.1 (agnicayana, svayamaatRNNaa in the first citi, he puts it). prajaapatis striyaaM yazaH // (TB 2.4.6.5) BodhGS 1.1.17 (vivaaha, when dakSiNaa is received by the party of the bridegroom); BodhGS 1.6.24 (vivaaha, garbhaadhaana, he sleeps with her). prajaapate (na tvad etaany anyo vizvaa jaataani pari taa babhuuva / yatkaamaas te juhumas tan no astu vayaM syaama patayo rayiiNaam) // (RV 10.121.10) ZankhZS 4.18.4 (zuulagava). (TB 3.7.11.3) ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the thirteenth mantra). ZankhGS 1.18.4 (vivaaha, the seventh offering at the caturthiikarma). BodhGS 4.2.1 (praayazcitta, when any damage of ritual utensils occurs). BharGS 2.15 [48,7] (aSTakaa, the third of three aajya offerings before the sviSTakRt), BharGS 2.17 [50,5] (aSTakaa, to offer the fourth of five upahomas before the sviSTakRt). HirGS 1.1.48 (upanayana, darvihoma); HirGS 2.1.39 (annapraazana); . AgnGS 1.1.4 [12,16] (upanayana); AgnGS 2.1.5 [50,16] (jaatakarma); AgnGS 2.2.4 [53,7]; AgnGS 2.2.5 [53,17]; AgnGS 2.4.1 [60,6] (house building); AgnGS 2.4.2 [61,14] (house building); AgnGS 2.4.5 [64,6] (kuuSmaaNDahoma); AgnGS 2.7.2 [108,21] (aupaasanaagni); AgnGS 2.7.7 [114,14]; AgnGS 2.7.9 [117,11] (gRhyapraayazcitta); AgnGS 3.2.6 [129,5] (aSTakaa, the sixth of the seven mantras to offer maaMsa to ekaaSTakaa); AgnGS 3.2.7 [130,4] (aSTakaa, the fourth of the five mantras to offer anna on the third day). BodhGZS 1.16.29 (grahazaanti); BodhGZS 4.5.4 (kaamyavidhi, aayuSkaama); BodhGZS 5.6.9 (pancamiizraaddha, tilahoma). HirGZS 1.3.10 [30,18] (grahazaanti); HirGZS 1.4.1 [39,23] (agnimukhanyaaya, praajaapatyaa (aahuti)). prajaapate na // JZPad 46,19. prajaapate na tvat // AgnGS 2.5.1 [77,17] (grahazaanti). VaikhGS 1.17 [16,16] (prakRti of the gRhya ritual); VaikhGS 4.3 [56,12] (aSTakaa, zraaddha); VaikhGS 4.6 [60,9] (piNDapitRyajna). BodhGZS 3.13.6 (zithiliikalpa). HirGZS 1.6.19 [87,9-10] (zithiliikalpa). AzvGPZ 1.25 [152,14] (garbhaadhaana). prajaapate na tvad etaani // (TS 1.8.14.m(a)) ApZS 9.2.4 (praayazcitta of the iSTi, when the agnihotra milk or the saaMnaayya milk, when cooked, spills (viSyandati), he pours the milk on a piece of anthill fetched here). ApZS 13.6.11 (agniSToma, dakSiNaa, the third homa offered when he gives a puruSa or an elephant); ApZS 13.12.12 (agniSToma, tRtiiyasavana, piNDadaaa). prajaapate na tvad etaany anyaH //(RV 10.121.10a) (TS 1.8.14.m(a)) ZB 14.9.3.3 (BAU 6.3.3) (a rite for a mahatkaama*). BaudhZS 2.13 [55,4] (agnyaadheya, brahmaudana). AzvGS 2.4.14 (aSTakaa, the seventh of seven mantras to offer avadaanas and sthaaliipaaka). BodhGS 1.4.33 (vivaaha, prakRti of the gRhya ritual, praajaapatyaa (aahuti)). AVPZ 45.1.24 (agnihotrahomavidhi). BodhGPbhS 1.16.36 (aupaasanaagni, punaraadheya). BodhGZS 1.1.25 (agnimukhanyaaya, praajaapatyaa (aahuti)); BodhGZS 1.11.2 (naamakaraNa) (this suukta is called praajaapatya suukta). AzvGPZ 2.8 [158,3-4] (grahayajna). viSNudharmottara puraaNa 3.112 [373b,12] (pratiSThaavidhi). prajaapate na tvad etaany anyo vizvaa jaataani pari taa babhuuva / yatkaamaas te juhamas tan no astu vayaM syaama patayo rayiiNaam // (RV 10.121.10) (TS 1.8.14.m) linga puraaNa 2.28.59 (tulaapuruSavidhi). JZPad 44.14-15; 64.6-7. prajaapate na tvad etaany anyo vizvaa jaataani pari taa babhuuva / yatkaamaas te juhumas taM no astu vayaM syaama patayo rayiiNaaM svaahaa // BaudhZS 1.21 [33,3-5] (darzapuurNamaasa, praayazcittahoma). AgnGS 1.5.4 [31.10-11] (vivaaha). prajaapate na tvad etaany anyo vizvaa jaataani pari taa babhuuva / yatkaamaas te juhumas taM no astu vayaM syaama patayo rayiiNaaM kaamaiH svadhaa namaH svaahaa // AgnGS 3.2.2 [126,9-11] (aSTakaa, the fifth mantra to offer apuupa catuHzaraava to ekaaSTakaa). prajaapate na hi tvad anyaH // (KS 15.8 [215,20(a)]) KathGS 22.2 (vivaaha, offering of akSatasaktus), KathGS 36.1 (jaatakarman, offering of sthaaliipaaka). prajaapate 'nubruuhi yajnam // ApZS 3.19.3 (darzapuurNamaasa, prasava of the saamidhenii verses). KatyZS 2.2.13 (darzapuurNamaasa, prasava of the saamidhenii verses). prajaapate 'nubruuhi yajnaM devataa vardhaya tvam bhuur bhuvaH svar oM // VarZS 1.1.5.11-13 (darzapuurNamaasa, brahmatva, prasava/anujnaana of saamidhenii). prajaapate pratiSTha yajnam devataa vardhaya tvam bhuur bhuvaH svar oM // VarZS 1.1.5.11-13 (darzapuurNamaasa, brahmatva, prasava/anujnaana of prayaaja of the samidhaH). prajaapate praayazcitte tvaM devaanaaM praayazcittir asi braahmaNas tvaa naathakaamaH prapadye yaasyaaM patighnii tanuuH prajaaghnii pazughnii lakSmighnii jaaraghniim asyai taaM kRNomi svaahaa // BodhGS 1.6.15 (vivaaha, the fourth aajya offering after the caturthiikarma). prajaapater aavRtaH // (AV 17.1.27) AVPZ 13.3.7 (hiraNyagarbha). prajaapater gavaaM vahneH somaaya ca yamaaya ca / yogezvarebhyaz ca tathaa namasye taan kRtaanjaliH // viSNudharmottara puraaNa 1.140.80 (zraaddha). prajaapater gavaaM vahneH somaaya ca yamaaya ca / yogezvarebhyaz ca sadaa namasyaami kRtaanjaliH // brahmaaNDa puraaNa 2.11.28 (zraaddha). prajaapater jaTharam asi zRto 'si sa maa zriiNaahi // ApZS 12.19.5m (agniSToma, grahaavekSaNa, zRtaMkaara mantra, the yajamaana worships droNakalaza). prajaapater bhaago 'si // (TS 1.6.3.r(a)) HirZS 2.8 [261,1] (darzapuurNamaasa, brahmatva, he touches the anvaahaarya when it is put within the vedi, the second mantra). prajaapater bhaago 'sy uurjasvaan payasvaan // (TS 1.6.3.r) TS 1.7.3.3-4 (anvaahaarya). BaudhZS 3.18 [91,5-6] (darzapuurNamaasa, yaajamaana, anvaahaarya, he recites it on the anvaahaarya put within the vedi). prajaapater vibhaan naama lokaH // (TS 1.6.5.b(a)) ApZS 3.13.4 (darzapuurNamaasa, samiSTayajus, when the yajamaana is abroad, he puts the yajamaanabhaaga in the dhruvaa and offers it with the samiSTayajus). prajaapater vibhaan naama lokas tasmiMs tvaa dadhaami saha yajamaanena // (TS 1.6.5.b) BaudhZS 3.20 [92,0-11] (darzapuurNamaasa, yaajamaana, praazana). prajaapater hRdaya. GautPS 1.1.9 (pitRmedha). prajaapateS Tvaa grahaM gRhNaami // KauzS 74.18 (aagrayaNa). prajaapates tvaa praaNenaabhipraaNimi // (TB 1.2.1.19-20(a)) BharZS 5.6.4 (agnyaadheya, agnimanthana, he churns the fire). prajaapates tvaa praaNenaabhipraaNimi puuSNaH poSeNa mahyaM diirghaayutvaaya zatazaaradaaya zataM zaradbhya aayuSe varcase jiivaatvai puNyaaya // (TB 1.2.1.19-20) BaudhZS 2.16 [60,10-12] (agnyaadheya, agnimanthana, he breathes out on the produced fire). ApZS 5.11.5 (agnyaadheya, agnimanthana, the yajamaana breathes out on the produced fire). prajaapateH zaraNam // VaikhGS 2.15 [33,5] (samaavartana). prajaapateH zaraNam asi brahmaNaH chadiH // BharGS 2.22 [55,12] (samaavartana). prajaabhyas tvaa // KathGS 16.3 (vivaaha, by the giver in the zaulka way of the kanyaadaana). prajaam // GobhGS 2.7.10 (siimantonnayana). prajaaM pazuun saubhaagyaM mahyaM diirgham aayuH patyuH // JaimGS 1.7 [7,5-6] (siimantonnayana). prajaaM me narya paahi // (MS 1.5.14 [82,17-83,1](a)) ManZS 1.6.3.7 (pravaasa, when he sets out, he worships the gaarhapatya). VarZS 1.5.4.27 (pravaasa). prajaaM me narya paahi taaM me gopaaya // (KS 7.3 [64,22]) KS 7.11 [72,17] (pravaasa, he worships the gaarhapatya before departure). prajaaM me narya paahi taaM me gopaayaasmaakaM punaraagamaat // (MS 1.5.14 [82,17-83,1]) MS 1.5.14 [83,10-11] (pravaasa, he worships the gaarhapatya before departure). prajaaM me narya paahi taaM me gopaayaasmaakaM punaraagamaat // ApZS 6.24.6 (pravaasa, he worships the gaarhapatya before departure). prajaaM me naryaajugupaH // (MS 1.5.14 [84,4]a) ManZS 1.6.3.14 (pravaasa, return from a journey, he worships the gaarhapatya). VarZS 1.5.4.36 (pravaasa, return from a journey, he worships the gaarhapatya). prajaaM me naryaajugupas taaM me punar dehi // (KS 7.3 [65,9]) KS 7.11 [73,3-4] (pravaasa, he worships the gaarhapatya when he returns). prajaaM me naryaajugupas taaM me punar dehi // MS 1.5.14 [84,4] (pravaasa, he worships the gaarhapatya when he returns, the first mantra). prajaaM me naryaajuugupas taaM me punar dehi // ApZS 6.26.5 (pravaasa, he worships the gaarhapatya while he breathes in when he returns). prajaayai tvaa // BodhGS 1.6.25 (vivaaha, garbhaadhaana, he sleeps with her). prajaavatii bhuuyaasam // JaimGS 1.19 [17,13] (samaavartana). BodhGS 1.5.20 (vivaaha, the bride takes the daNDa which separated the couple during tryahavrata). BodhGPbhS 1.7.4 (vivaaha). prajaavatiiH suuyavasaat // AVPZ 16.1.11 (gosahasravidhi). prajaavaan pazumaan bhuuyaasam // BodhGS 1.5.22 (vivaaha, the bridegroom takes the daNDa which separated the couple during tryahavrata). BodhGPbhS 1.7.7 (vivaaha). prajaaz cotpaadayitavyaaH // AgnGS 1.5.1 [26,9] (vivaaha). prajaa sthaaliim // VaikhGS 3.5 [39,11] (vivaaha). praNataM paadapadme te pazya maaM zaraNaagatam / bhavapaazabhayaad bhiitaM paahi tvaM zaraNaagatam // brahmavaivarta puraaNa 4.26.84 (ekaadaziivrata). praNaya // VaikhGS 1.11 [13,1] (prakRti of the gRhya ritual). praNaya yajnaM devataa vardhaya tvaM naakasya pRSThe yajamaano astu sapta RSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehy oM praNaya // KatyZS 2.2.8 (darzapuurNamaasa, brahmatva, prasava of the praNiitaapraNayana). praNaya yajnaM devataa vardhaya tvaM naakasya pRSThe yajamaano astu / saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehy oM praNaya // ApZS 3.19.1 (darzapuurNamaasa, brahmatva, prasava of the praNiitaapraNayana = standard form of prasava). (see deva savitaH praNaya yajna...) praNaya yajnaM devataa vardhayaitaa naakasya pRSThe yajamaano astu / saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhey oM praNaya // HirZS 2.8 [257,26-258,2] (darzapuurNamaasa, brahmatva, prasava of the praNiitaapraNayana). praNaya yajnaM devaa vardhaya tvaM naakasya pRSThe svarge loke yajamaano astu // saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehi // bRhaspatiH prasuuto // bhuur bhuvaH svar oM praNaya // ManZS 5.2.15.10 (darzapuurNamaasa, brahmatva, prasava of the praNiitaapraNayana = standard form of prasava). praNavaM tarpayaami // AgnGS 2.6.3 [97,18] (tarpaNa). praNavapuurvam . BodhGZS 1.10.4 (puNyaahavaacana). AzvGPZ 1.11 [146,7] (mantrasnaana). praNavam upaaMzuzaMsaM zaMsiSyasii3 vigraahaa3m // BaudhZS 7.17 [228,12-13] (agniSToma, pratigara, the adhvaryu asks the hotR). praNavavyaahRtipuurvakam. AzvGPZ 4.1 [175,2] (pratiSThaavidhi). praNavavyaahRtipuurvayaa saavitryaa. AzvGPZ 2.11 [160,10-11] (bhojana). praNavavyaahRtipuurvaa saavitrii. AzvGPZ 1.5 [142,19-20] (saMdhyopaasana). praNavavyaahRtipuurvikaa saavitrii. AzvGPZ 1.5 [142,31] (saMdhyopaasana). praNavavyaahRtisaavitriibhiH. AzvGPZ 1.3 [142,6-7] (saMdhyopaasana). praNavaadikaiH svaahaanamo'ntair mantraiH. ParGSPZ [547,11] (bhojana). praNavaadinamo'ntanaamnaa. AzvGPZ 4.1 [175,7] (pratiSThaavidhi, worship of devataas in the vaastumaNDala). praNavaadyaa vyaahRtiiH. AVPZ 42.1.9 (snaanavidhi). praNavena. AgnGS 2.6.8 [104,21]; [105,12] (samdhyopaasana); AgnGS 2.7.7 [114,13] (brahmakuurca); AgnGS 3.10.4 [174,10] (yatisaMskaara). VaikhGS 4.11 [63,15] (viSNupratiSThaavidhi, he wipes the kumbha put near the image); VaikhGS 4.11 [64,6] (viSNupratiSThaavidhi, he causes the image to stand up). AVPZ 38.2.6a, b, c, d (brahmakuurca). BaudhPS 3.6 [32,9] (pitRmedha, of an adantajaata), BodhGPbhS 1.16.29 (aupaasanaagni, punaraadheya); BodhGPbhS 2.7.5 (putraarthihoma). BodhGZS 1.2.7 (aupaasanaagni); BodhGZS 1.14.8 (udakazaanti); BodhGZS 1.15.7 (pratisarabandha); BodhGZS 2.4.4, 6 (prajaarthihoma); BodhGZS 2.13.19 (viSNupratiSThaa); BodhGZS 2.14.8 (mahaapuruSaparicaryaa); BodhGZS 2.15.3, 4 (viSNusnapanavidhi); BodhGZS 2.16.23 (rudrapratiSThaa); BodhGZS 2.20.8 (pancagavyavidhi); BodhGZS 2.21.3, 4 (devasnapana); BodhGZS 4.17.13 (saMnyaasisaMskaara); BodhGZS 4.18.11 (ankuraarpaNavidhi); BodhGZS 5.3.7 (Rtuzaanti). HirGZS 1.1.14 [6,19] (things used in the worship of viSNu and ziva); HirGZS 1.2.9 [13,22] (mahaapuruSaparicaryaa); HirGZS 1.2.12 [16,31] (rudrasnaanaarcana); HirGZS 1.3.7 [26,11] (ankuraarpaNavidhi); HirGZS 1.3.8 [27,20] (udakazaanti); HirGZS 1.3.9 [28,14] (pratisarabandha); HirGZS 1.3.11 [32,16] (Rtuzaanti); HirGZS 1.3.13 [34,1]; [6] (prajaarthihoma); HirGZS 1.4.2 [40,10] (aupaasanaagni). AzvGPZ 1.9 [144,27] (snaanavidhi); AzvGPZ 1.10 [145,28] (madhyaahnasnaana); AzvGPZ 1.11 [146,10] (mantrasnaana); AzvGPZ 2.10 [159,11]; [159,24] (vaizvadeva with rudra worship); AzvGPZ 4.5 [177,19] (pratiSThaavidhi); AzvGPZ 4.7 [178,20] (pratiSThaavidhi). agni puraaNa 60.23d (pratiSThaavidhi); agni puraaNa 64.16d (taDaagaadividhi); agni puraaNa 66.7a, 21b (pratiSThaavidhi); agni puraaNa 96.65b (lingapratiSThaa, adhivaasana); agni puraaNa 97.42d (lingapratiSThaa); agni puraaNa 100.5d (dvaaraazritapratiThaa); agni puraaNa 101.2b (praasaadapratiSThaa). bhaviSya puraaNa 1.17.85d, 86b, 86d (pratipatkalpa, brahmapuujaa). garuDa puraaNa 1.48.2d, 75b (pratiSThaa). linga puraaNa 2.21.42a (zivadiikSaavidhi); linga puraaNa 2.24.12, 14 (zivapuujaavidhi); linga puraaNa 2.26.4b (aghorapuujaa); linga puraaNa 2.27.27d, 38d, 41b, 45a, 47d (jayaabhiSekavidhi); linga puraaNa 2.47.30c, 32b (lingapratiSThaa); linga puraaNa 2.48.49c (pratiSThaavidhi). priiNiitaazvaan hitaM jayaatha svastivaahaM ratham it kRNudhvam / droNaahaavam avatam azmacakram aMsatrakozam sincataa nRpaaNam // (RV 10.101.7) VarGP 6.14 (aazvayujii). praNiiyamaanaabhyaam anubruuhi // ApZS 11.17.2 (agniSToma, praNayana of agni and soma). praNiiyamaanaayaanubruuhi // ApZS 7.6.4 (niruuDhapazubandha, agnipraNayana, saMpraiSa to the hotR, an alternative form). HirZS 4.2 [405,27] (niruuDhapazubandha, agnipraNayana, saMparaiSa to the hotR, an alternative form). praNiiyamaanebhyo 'nubruuhi // ApZS 16.21.3 (agnicayana, prathamaa citi, saMpraiSa when they bring iSTakaas of the first layer to the place). HirZS 11.7.4 (agnicayana, prathamaa citi, saMpraiSa when they bring iSTakaas of the first layer to the place). praNiir yajnaanaaM rathiir adhvaraaNaam atuurto hotaa tuurNir havyavaal // AzvZS 1.3.6 (darzapuurNamaasa, hotuH pravara, nigada, the second part). ZankhZS 1.4.19 (darzapuurNamaasa, hotuH pravara, nigada, the second part). pra No devii // (TS 1.8.22.c) BaudhZS 13.31 [141,7] (kaamyeSTi for a jyogaamayaavin or one who wishes sarvam aayur iyaam, puronuvaakyaa of sarasvatii). BodhGZS 3.6.4 (sarasvatiikalpa). HirGZS 1.6.12 [82,23] (sarasvatiikalpa). pra No yakSy abhi vasyo asmaan saM naH sRja sumatyaa vaajavatyaa // BharZS 3.18.10 (darzapuurNamaasa, brahmatva, worship of the aahavaniiya at the end of the yajna). ApZS 3.20.10 (darzapuurNamaasa, brahmatva, he worshipps the aahavaniiya at the end of the yajna). pra No yacchaabhivasyo asmaan sannaH sRja sumatyaa vaajavatyaa // HirZS 2.8 [261,18-19] (darzapuurNamaasa, brahmatva, the brahman priest adds fuel and offered in the aahavaniiya at the end of his duty). pra tat te adya // (TS 2.2.12.s(a)) BaudhZS 28.2 [346,15] (pavitreSTi, puronuvaakyaa of viSNu zipiviSTa). BodhGZS 3.7.5 (viSNukalpa). pra tat te adya zipiviSTa // BodhGZS 1.23.10 (raajaabhiSeka). pra tat te adya zipiviSTa naama // (RV 7.100.5) AzvGPA 17 [249,12-13] (pavitreSTi, puronuvaakyaa of viSNu zipiviSTa). pra tad viSNuH // (RV 1.154.3) ZankhZS 5.7.3 (agniSToma, aatithyeSTi, its yaajyaa). pra tad viSNuH // (MS 1.2.9 [19,12-13](a)) ManZS 9.2.1.28 (azvamedha, preparatory acts of the horse, the second offering on the three footprints of the horse after the prokSaNa). pra tad viSNuH // (TB 2.4.3.4(a)) ApZS 20.4.5 (azvamedha, preparatory acts of horse, the second offering on the footprint of the horse). pra tad viSNuH // AgnGS 2.5.6 [85,20] (prajaarthihoma). VaikhGS 3.13 [45,2] (viSNubali); VaikhGS 4.12 [64,16] (nityaarcaa of viSNu). BodhGZS 2.13.35 (viSNupratiSThaa). HirGZS 1.3.15 [34,29] (viSNubali); HirGZS 1.5.1 [49,15]; [50,10] (goprasavazaanti); HirGZS 1.7.11 [109,11] (viSNupratiSThaa). pratakvaasi nabhasvaan // ZankhZS 6.12.8 (agniSToma, dhiSNya upasthaana, caatvaala). pratakvaasi nabhasvaan // (TS 1.3.3.l) BaudhZS 6.29 [193,16-17] (agniSToma, dhiSNya upasthaana, caatvaala). BharZS 12.15.4 (agniSToma, dhiSNya, anudeza, caatvaala). ApZS 11.14.10 (agniSToma, dhiSNya upasthaana, caatvaala). HirZS 10.3 [1071,2-3] (agniSToma, dhiSNya, anudeza, caatvaala). VaikhZS 14.13 [184,6] (agniSToma, dhiSNya, anudeza, caatvaala). prataptakanakaabhaasa bhaasitadyutibhuutala / mantraprakhyaanasaMsthaana yajurveda namo 'stu te // bhaviSya puraaNa 2.2.18.21 (taDaagaadividh). prati kumbhaM gRbhaaya // (AV 11.1.14d) KauzS 60.28 (savayajna, the patnii receives the water). prati kSatre pratitiSThaami raaSTre // (TB 2.6.5.6a) ApZS 19.10.2 (kaukiliisautraamaNii, the king descends the aasandii after the abhiSeka). prati kSatre pratitiSThaami raaSTre // BharGS 2.4 [35.1-2] (agaarapraveza, he touches the earth) prati kSatre pratitiSThaami raaSTre praty azveSu pratitiSThaami goSu / praty angeSu pratitiSThaamy aatman prati praaNeSu pratitiSThaami puSTe / prati dyaavaapRthivyoH pratitiSThaami yajne // HirGS 2.7.4 (aagrahaayaNii, he touches the earth). prati kSatre pratitiSThaami raaSTre praty azveSu pratitiSThaami goSu / prati prajaayaaM prati tiSThaami bhavye // BharGS 2.2 [33,2-3] (aagrahaayaNiikarma). prati kSatre pratitiSThaami raaSTre / praty azveSu pratitiSThaami goSu / praty angeSu pratitiSThaamy aatman / prati prajaayaaM pratitiSThaami bhavye // BodhGS 4.4.7 (praayazcitta, when the axle breaks). pratigRhNaatu bhagavaan devo dhuurtaH // AVPZ 20.3.2 (dhuurtakalpa). pratigRhNaatu bhagavaan mahaadevo viruupaakSaaya sapatniikaaya susutaaya sagaNaaya sapaarSatkaaya // BodhGZS 3.15.4 (iizaanakalpa). HirGZS 1.6.21 [88,19-20] (iizaanakalpa). pratigRhNaami // KathGS 15.4 (vivaaha, brahmadeyaayaaH pradaanavidhi). pratigRhNaami devi tvaaM kuTumbabharaNaaya ca / kaamaM deyaa dayaasmabhyaM dheno tvaM sarvadaa hy asi // bhaviSya puraaNa 4.152.42 (tiladhenudaanavidhi). prati tiSTha (viraaD asi viSNur iveha sarasvati / siniivaali pra jaayataaM bhagasya sumataav asat // (AV 14.2.15) KauzS 76.33 (vivaaha, the bridegroom causes the bride to stand firm). prati tiSThaami dyaavaapRthivyoH prati tiSThaami praaNaapanayoH prati tiSThaamy ahoraatrayoH prati tiSThaamy annapaanayoH prati brahman prati kSatre praty eSu triSu lokeSu tiSThaami // AB 8.9.3 (punarabhiSeka, he puts his feet on the earth after descending from the aasandii). prati tvaa pRthivii vettu // (TS 1.1.5.h(b)) BharZS 1.21.3 (darzapuurNamaasa, phaliikaraNa, he folds the buttocks beneath the kRSNaajina). HirZS 1.5 [125,16] (darzapuurNamaasa, phaliikaraNa, he folds the buttocks beneath the kRSNaajina). prati tvaa varSavRddhaM vettu // (MS 1.1.7 [4,1]) ManZS 1.2.2.19 (darzapuurNamaasa, phaliikaraNa, he pours the beated grains into the zuurpa). (TS 1.1.5.s) BaudhZS 1.6 [9,15] (darzapuurNamaasa, phaliikaraNa, he pours the beated grains into the zuurpa). BharZS 1.22.2 (darzapuurNamaasa, phaliikaraNa, he pours beated grains into the zuurpa). ApZS 1.20.6 (darzapuurNamaasa, phaliikaraNa, he pours the beated grains into the zuurpa). HirZS 1.5 [128,16] (darzapuurNamaasa, phaliikaraNa, he pours the beated grains into the zuurpa). pratipuruSam // HirGZS 1.2.11 [15,22] (pancaangarudraaNaaM japahomaarcanavidhi). pratipuurNapaare samantadarzane mahaavihaaragate samantavedanagate mahaakaaryapratipraapaNe sattvaarthasamantaanuprapure aayaanadharmataa mahaabhogine mahaamaitri-upasaMhite hitaiSi saMgrihiite samarthaanupaalani. suvarNabhaasottamasuutra, sarasvatiiparivarta (5), Nobel ed. 117.6-10. prati prathasva pRthiviim uta dyaam // MS 4.1.9 [11,9] (darzapuurNamaasa, puroDaazazrapaNa). pratiprasthaatar udakaMsena vaa modacamasena vaa jaghanenaahavaniiyaM pratyupalambasva // BaudhZS 14.12 [174,4-5] (adaabhyagraha and aMzugraha). prati priyatamam // (RV 5.75.1a) ZankhZS 6.6.14 (agniSToma, praataranuvaaka, azvin section in pankti). pratimaayaa pradaanena baalakasya sadaa grahaaH / zamaM yaantu deveza kaMsaare jagataaM pate // Kane 5: 783 n. 1265. prati yad aapaH // (RV 10.30.13(a)) ZankhZS 6.7.4 (agniSToma, vasatiivarii, aponaptriiya, he recites it, when the vasatiivarii water is becomes visible). prati yad aapo adRzram aayatiiH // (RV 10.30.13) AB 2.20.4 (agniSToma, vasatiivarii). KB 12.1 [53,9-10] (agniSToma, vasatiivarii, the hotR recites it when the water is seen coming hither). AzvZS 5.1.10 (agniSToma, vasatiivarii, it is recited when the vasatiivarii water is seen coming hither). pratiyuto varuNasya paazaH // (TS 1.4.45.i(a)) ApZS 8.8.18 (caaturmaasya, varuNapraghaasa, avabhRtya, he kicks the end of water), ApZS 13.22.5 (agniSToma, avabhRtha, he kicks the end of water) (TB 2.6.6.4(a)) ApZS 19.10.5 (kaukiliisautraamaNii, avabhRtha, he kicks the end of water). pratiyuto varuNasya paazaH pratyasto varuNasya paazaH // (TS 1.4.45.i (agniSToma, avabhRtha)) BodhGS 1.8.10 (naapitakarma, pratiyuto varuNasya paazaH pratyasto varuNasya paazaH after washing). prati vaaM jihvaa ghRtam uc caraNyat // KB 7.2 [29,4] (agniSToma, diikSaNiiyeSTi, (the forth paad of the) yaajyaa). prati vyaa suunarii // (RV 4.52.1a) ZankhZS 6.5.2 (agniSToma, praataranuvaaka, uSas section in gaayatrii). pratiSiktaa araatayaH pratiSiktaa araatayaH pratiSiktaa araatayaH // ApZS 6.20.2 (agnyupasthaana, washing of the hands as the substitute of the agnyupasthaana, he pours water on the ground). pratiSTha // TS 2.6.9.2 (darzapuurNamaasa, anuyaaja, prasava by the brahman). oM pratiSTha // (TS 2.6.9.2) BaudhZS 3.26 [97,19] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman). BharZS 3.18.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman). ApZS 3.20.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman). pratiSTha vaayau // VaikhGS 2.6 [25,14] (upanayana); VaikhGS 3.22 [52,7] (annapraazana). pratiSThaayai // BaudhZS 14.8 [165,16] (aupaanuvaakya, agniSToma, grahaavekSaNa, two Rtupaatras in the maadhyaMdina savana). pratiSThaasaaman. viSNudharmottara puraaNa 3.110 [372b,15] (pratiSThaapana, pratiSThaavidhi). pratiSThaasaamnaa. viSNudharmottara puraaNa 3.111 [373a,4] (bRhatsnaana, pratiSThaavidhi). pratiSThitaH paramezvaraH // AzvGPZ 4.7 [178,19] (pratiSThaavidhi). pratiSThe stho devataanaam // VaikhGS 2.15 [33,7] (samaavartana). pratiSThe stho devate maa maa saMtaaptam // BharGS 2.22 [55,9-10] (samaavartana). pratisaraiH. AVPZ 33.6.12 (ghRtakambala). pratiiciinaphalaH // AVPZ 18b.5.2 (apaamaargatrayodazii, titihivrata); AVPZ 32.2 (kRtyaagaNa). pratiigRhNaami // ManGS 1.8.6 (vivaaha, brahmadeyaa). pratuurtaM vaajinn aa drava // (KS 16.1 [221,8a]) KS 19.2 [2,5] (agnicayana, ukhaa, going to the clay). (TS 4.1.2.b(a)) TS 5.1.2.1 (agnicayana, ukhaa, going to the clay, he puts the halter on the horse). ApZS 16.2.1 (agnicayana, ukhaa, going to the clay, he puts the halter on the horse). pratuurvann ehy avakraamann azastiiH // (MS 2.7.2 [75,7]) MS 3.1.3 [4,4] (agnicayana, ukhaa, going to the clay). pratuurvann ehy avakraamann azastii rudrasya gaaNapatyaat ... // (TS 4.1.2.e(ab)) TS 5.1.2.3-4 (agnicayana, ukhaa, going to the clay). pratyangiras. viSNudharmottara puraaNa 3.111 [373a,16] (bRhatsnaana, pratiSThaavidhi). pratyaGmukhaH // VaikhGS 3.3 [37,15]; [38,1] (vivaaha). pratyaG somaH // VaikhZS 11.3 [123,13] (sautraamaNii, purification of suraa). pratyaG somo atidrutaH // ApZS 19.1.19 (carakasautraamaNii, purification of suraa). pratyavaroha // AzvGPZ 1.20 [149.27-28] (anekabhaaryasyaagnivicaara). pratyaazraavitam asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). pratyasto varuNasya paazo namo varuNasya paazaaya // (KS 4.13 [38,5-6]) KS 29.3 [171,20-21] (agniSToma, avabhRtha, he holds down a drop of water in the river). praty u adarzi // (RV 7.81.1a) ZankhZS 6.5.8 (agniSToma, praataranuvaaka, uSas section in bRhatii). pratyuSTam // (TS 1.1.2.b(a)) HirZS 1.2 [80,26] (darzapuurNamaasa, barhizchedana, he heats a horse's rib or a sickle on the aahavaniiya or the gaarhapatya). VaikhZS 3.3 [34,10] (darzapuurNamaasa, barhizchedana, he heats a horse's rib or a sickle at the gaarhapatya). pratyuSTam // VaikhGS 1.13 [14,5] (prakRti of the gRhya ritual). Caland, n. 9. pratyuSTam // viSNudharmottara puraaNa 1.92.37b (grahanakSatrapuujaa). pratyuSTaM rakSaH // (KS 1.2 [1,7](a)) KS 31.1 [1,4] (darzapuurNamaasa, barhizchedana). pratyuSTaM rakSaH // (KS 1.8 [4,6](a)) KS 31.7 [8,8-9] (darzapuurNamaasa, puroDaazazrapaNa). pratyuSTaM rakSaH // (MS 1.1.2 [1,5]) MS 4.1.2 [2,15] (darzapuurNamaasa, barhizchedana). ManZS 1.1.1.26 (darzapuurNamaasa, barhizchedana, he heats a sickle on the aahavaniiya). VarZS 1.2.1.14 (darzapuurNamaasa, barhizchedana, he heats a sickle or a horse's rib on the aahavaniiya). pratyuSTaM rakSaH // (MS 1.1.2 [1,5]) MS 4.1.12 [17,7] (darzapuurNamaasa, sruksaMmaarjana). ManZS 1.2.5.1 (darzapuurNamaasa, sruksaMmaarjana, he heats the sacrificial spoons on the aahavaniiya). pratyuSTaM rakSaH pratyuSTaa araatayaH // (TS 1.1.2.b) TB 3.2.2.2 (darzapuurNamaasa, barhizchedana). BaudhZS 1.2 [2,8] (darzapuurNamaasa, barhizchedana, he heats a sickle or a horse's rib on the gaarhapatya). BaudhZS 20.2 [7,5-7] (dvaidhasuutra, darzapuurNamaasa, barhizchedana, zaaliiki's opinion, only a horse's rib is heated). BharZS 1.3.6 (darzapuurNamaasa, barhizchedana, he heats the cutter, namely a horse's rib or a bull's rib or a sickle on the aahavaniiya). ApZS 1.3.3 (darzapuurNamaasa, barhizchedana, he heats a sickle on the aahavaniiya or on the gaarhapatya). pratyuSTaM rakSaH pratyuSTaa araatayaH // (TS 1.1.4.c) BaudhZS 1.4 [7,1] (darzapuurNamaasa, havirnirvapaNa, he heats the agnihotrahavaNii and a winnowing basket on the gaarhapatya). BharZS 1.18.12 (darzapuurNamaasa, havirnirvapaNa, he heats the agnihotrahavaNii on the aahavaniiya). pratyuSTaM rakSaH pratyuSTaa araatayaH // (TS 1.1.10.a) BaudhZS 1.12 [16,9] (darzapuurNamaasa, sruksaMmaarjana, he heats utensils on the gaarhapatya, the first mantra). BharZS 2.4.2 (darzapuurNamaasa, sruksaMmaarjana, he heats the sruva, srucs and the praazitraharaNa on the gaarhapatya or on the aahavaniiya). ApZS 2.4.2 (darzapuurNamaasa, sruksaMmaarjana, he heats the spoons on the aahavaniiya or the gaarhapatya). pratyuSTaM rakSaH pratyuSTaa araatayaH // ApZS 7.19.4 (niruuDhapazubandha, vapaahoma, he heats the vapaa on the zaamitra fire). pratyuuDham // AVPZ 45.1.13 (agnihotrahomavidhi). pratyuuSas tRpyatu // AVPZ 43.5.7 (tarpaNavidhi). pratyekam auSadhipustakopetadakSiNavaamahastaav anyonyasaMyuktadehaav ekasya dakSiNapaarzve parasya vaamapaarzve ratnabhaaNDavarazuklaambaradhaarinaariiyugmopetau devau bhiSajaav azvanaav aavaahayaami // AzvGPZ 2.7 [157,11-13] (grahayajna). pra tvaa muncaami (varuNasya paazaad yena tvaabadhnaat savitaa suzevaaH / uruM lokaM sugam atra panthaaM kRNomi tubhyaM sahapatnyai vadhu) // (AV 14.1.58) KauzS 76.28 (vivaaha, when the yoktra of the bride is ungirded). prathamasaMvatsaraM kartaasmi // BodhGZS 2.1.1 (pancamiizraaddha, saMkalpa). prathamaa ha vyuvaasa saa // (AV 3.10.1a) KauzS 19.28 (aSTakaa); KauzS 138.4 (aSTakaa). prathamaa ha vyuvaasa saa dhenur abhavad yame / saa naH payasvatii duhaa uttaraam uttaraaM samaam // (MS 2.13.10 [161,12-13] (agnicayana, vyuSTi bricks) VarGP 8.5 (aSTakaa, the fourth mantra to offer havis in the first aSTakaa). prathamaa ha vyuvaasa saa dhenur abhavad yame / saa naH payasvatii duhaam uttaraam uttaraaM samaam // AV 3.10.1 (a mantra to ekaaSTakaa). prathamena. linga puraaNa 2.22.37b; 2.22.71d (aahnika of the zivadiikSita). prathamebhyaH zankhebhyaH svaahaa // AVPZ 46.9.8 (uttamapaTala, offerings to the anuvaakas of the aangirasas). prathame 'haH // garuDa puraaNa 2.41.5c (vRSotsarga). pratho 'si // (TS 4.2.9.b(b)) ApZS 16.23.7 (agnicayana, svayamaatRNNaa in the first citi, if the yajamaana thinks that his rival living in east surpasses him, he moves the put svayamaatRNNaa towards east). pradadyaat sa vizuddhaatmaa saptadviipaaM vasuMdharaam // AVPZ 17.1.5 (hastyazvaniiraajana). pradahantu ripuun sarvaan raajaa vijayam icchatu / yaani prayuktaany aribhir duuSaNaani samantataH // viSNudharmottara puraaNa 2.160.21 (niiraajana). pradahantu ripuun sarvaan raajaa vijayam Rcchatu / yaani prayuktaany aribhir duuSaNaani samaMtataH // bhaviSya puraaNa 4.138.59 (durgaapuujaa, raajacihnapuujaa). pradahantu ripuun sarvaan raajaa vijayam Rcchatu / yaani prayuktaany aribhir bhuuSaNaani samantataH // agni puraaNa 269.23cd-24ab (niiraajana). pradaataaraM havaamahe // (TS 1.7.13.i) BaudhZS 13.25 [136,6] (kaamyeSTi, pazukaama, ekaadazakapaala to indra pradaatR, puronuvaakyaa). pradaataa vajrii // (TS 1.7.13.k) BaudhZS 13.25 [136,6] (kaamyeSTi, pazukaama, ekaadazakapaala to indra pradaatR, yaajyaa). pradaavyaayaagnaye namo namaH pradaavyaaya // AgnGS 2.7.9 [117,5-6] (gRhyapraayazcitta). pradaasyaami // AzvGPZ 1.21 [150,12] (vivaaha). pra devatraa // (RV 10.30.1(a)) ZankhZS 6.7.1 (agniSToma, vasatiivarii, the first verse of the aponaptriiya (RV 10.30)). pra devatraa brahmaNe gaatur etu // (RV 10.30.1a) AB 2.19.1 (agniSToma, vasatiivarii, aponaptriiya, story of kavaSa ailuuSa, the first verse of aponaptriiya). KB 12.1 [53,5] (agniSToma, vasatiivarii, an episode of RSi kavaSa who expelled rakSases by composing the suukta aponaptriiya). AzvZS 5.1.9 (agniSToma, vasatiivarii, the first verse of the aponaptriiya). pra devaM devaviitaye // (RV 6.16.41a) KB 8.1 [34,22-23] (agniSToma, aatithyeSTi, agnimanthaniiyaa, the eighth verse, recited when the fire is carried). AzvZS 2.16.6 (caaturmaasya, vaizvadeva, agnimanthaniiyaa). pra devaM devaviitaye // (RV 6.16.41a) BharZS 7.10.5 (niruuDhapazubandha, agnimanthana, when the hotR recites thus, he places the fire on the aahavaniiya). pra devaM devaviitaye bharataa vasuvittamam / aa sve yonau niSiidat // (RV 6.16.41) AB 1.16.20, 22 (agniSToma, aatithyeSTi, agnimanthaniiyaa, the eighth verse recited when the fire is carries to the aahavaniiya). pra devaM devyaa dhiyaa // (RV 10.176.2) AzvZS 2.17.3 (caaturmaasya, varuNapraghaasa, agnipraNayana, the first agnipraNayaniiyaa verse). pra devaM devyaa dhiyaa bharataa jaatavedasam / havyaa no vakSad aanuSak // (RV 10.176.2) AB 1.28.2 (agniSToma, praNayana of agni and soma, the hotR recites it for a brahmin yajamaana when the fire is carries forth). pradoSacaariNii svasaa saMdhinaa prekSate kulam / yaa svapantaM bodhayati yasyai vijaataayaaM manaH / taasaaM tvaM kRSNavartmane klomaanaM hRdayaM yakRt / agne akSiiNi nirdaha svaahaa // BharGS 1.23 [24,8-11] (jaatakarma, suutikaagnihoma). pradyumaabhyehi deveza pradyotitacaraacara /19/ tejomuurte duraadharSa suuryakoTisamaprabha / ajnaatamadhyaparyanta devaarigaNanaazana /20/ caapakRSTivinirmuktazaraahatajagattraya // viSNudharmottara puraaNa 3.106.19cd-21ab (pratiSThaa). pradyumnaH priiyataam // bhaviSya puraaNa 4.121.27b (kaamavrata). matsya puraaNa 101.10b (kaamavrata). padma puraaNa 1.20.54b (kaamavrata). pradyumna tvam ihaabhyehi parasainyavinaazana // viSNudharmottara puraaNa 3.106.126cd (pratiSThaa). pradyumnasya gaNaaH ziighram aayaantu bhuvanezvaraaH / sarvakaamapradaa viiraa sarvezaaH sarvazaktayaH // viSNudharmottara puraaNa 3.106.146cd-147ab (pratiSThaa). pradhaanovarNaniiyaz ca sarvamangalakarmaNi / pragRhyataaM diinabandho gandho 'yaM mangalapradaH // brahmavaivarta puraaNa 4.26.74 (ekaadaziivrata). pra nabhasva // (AV 7.18.1) KauzS 41.1 (a rite of vRSTikaama). AVPZ 65.3.2; AVPZ 65.3.4 (sadyovRSTilakSaNa). pra nabhasva pRthivi bhinddhiidaM divyaM nabhaH / udno divyasya no dhaatar iizaano vi Syaa dRtim /1/ AV 7.18.1 (a suukta for rain). pra nuunaM brahmaNas patiH // (RV 1.40.5(a)) ZankhZS 7.19.11 (agniTsoma, marutvatiiyazastra). pra pata // AVPZ 33.6.7 (ghRtakambala). pra patetaH // AVPZ 33.1.8 (ghRtakambala). pra patetaH paapi lakSmi // (AV 7.115.1-4) ZK 2.6.21 (vinaayakazaanti). pra padaH // (AV 9.5.3a) KauzS 64.9 (savayajna, pancaudanasava, the feet of the goat are washed). pra puurvaje // (TS 4.1.11.s(a)) VaikhZS 8.1 [79,10] (aagrayaNa, yaajyaa of dyaavaapRthivii). pra puurvaje pitaraa // (TS 4.1.11.s(a)) BaudhZS 3.12 [83,1] (aagrayaNa of vriihis, one of the saMyaajye of dyaavaapRthivii). pra puurvaje pitaraa navyasiibhiH // (RV 7.53.2a) AzvZS 2.9.14 (aagrayaNa, yaajyaa of dyaavaapRthivii). prapadye caraNii tasya zaraNaM zreyase mama / zriimate viSNave nityaM sarvaavasthaasu sarvadaa // vRddhahaariitasaMhitaa 3 [210,17-18] (naamasaMskaara). prapannaM paahi maam iiza bhiitaM mRtyugrahaarNavaat // padma puraaNa 5.95.109ab (vaizaakhamaasavrata, viSNupuujaa). prapitaamaahaan svadhaa namas tarpayaami // AgnGS 2.6.3 [97,22] (tarpaNa). prapitaamahiiH svadhaa namas tarpayaami // AgnGS 2.6.3 [97,23] (tarpaNa). prapitaamahiibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,3] (naaraayaNabali). prapitaamahebhyaH // AgnGS 3.1.2 [122,8] (zraaddha, offering of food). prapitaamahebhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,1] (naaraayaNabali). prapitaamahebhyo vo 'rghyaM gRhNaami // AgnGS 3.3.1 [132,12] (zraaddhazeSa). prapitaamahaitat te // JaimGS 2.2 [27,15] (zraaddha). prapeyaM sarvasaamaanyaa bhuutebhyaH pratipaaditaa / asyaaH pradaanaat pitaras tRpyantu ca pitaamahaaH // bhaviSya puraaNa 4.172.9cd-10ab (prapaapratiSThaa). praphullakanakaabhaasa bhaasvaraasurabhuuSita / prakiirNamantrasaMbhaavavidhijna praNato 'smi te // bhaviSya puraaNa 2.2.18.22 (taDaagaadividh). praphullakamalodbhaasi bhaasvaraambarabhuuSita / prakiirnazaastrasaMbhaara vidhijna praNato 'smi te // bhaviSya puraaNa 2.2.21.24 (taDaagaadividhi). prabalaM kuru me devi balavikhyaatisaMbhavam / zuklamaalyaambaradharaH zuklagandhaanulepanaH // bhaviSya puraaNa 4.32.27 (vinaayakasnapanacaturthiivrata). pra baahavaa // (RV 7.62.5) ManGS 2.3.6 (aazvayujii). prabuddhaM jaagrataM lokanaatha tvaaM bhraajamaanaM yajnena yajante sattreNa sattriNo vedaiH paThanti bhaagavataaH / zuddhaaH prabuddhaaH jaagrato lokanaatha // varaaha puraaNa 122.14. prabuddhaayaa hRdayaM daha svaahaa // AVPZ 35.1.3 (aasuriikalpa). prabhaasas tRpyatu // AVPZ 43.5.8 (tarpaNavidhi). prabhaasuraa barhiSadaH hy agniSVaattaaz ca paantu te / kravyaadaaz copahuutaaz ca hy aajyapaaz ca sukaalinaH // agni puraaNa 219.5cd-6ab (raajaabhiSeka). prabhaasuraa barhiSado hy agniSvaataas tathaiva ca / kravyaadaaz copahuutaaz ca aajyapaaz ca sukaalinaH / ete tvaam abhiSincantu pitaraz caagnibhiH saha // viSNudharmottara puraaNa 2.22.9cd-10 (raajaabhiSeka). prabhuur asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). prabhuur asi praahaM tam abhibhuuyaasaM yo asmaan dveSTi yaM ca vayaM dviSmaH // MS 1.5.11 [80,2] (agnyupasthaana, he stamps down his right foot heavily on the ground). prabhuur asi praahaM tam abhibhuuyaasaM yo 'smaan dveSTi yaM ca vayaM dviSmaH // ApZS 6.18.2 (agnyupasthaana, he stamps down his right foot heavily on the ground). pramathaaz ca sahaadityair bhuutezo maatRbhiH saha / zakrasenaapatiH skando varuNaz caazritaas tvayi // bhaviSya puraaNa 4.138.58 (durgaapuujaa, raajacihnapuujaa). pramathaas tu sahaadityair bhuutezo maatRbhiH sahaH / zakrasenaapatiH skando varuNaz caazritas tvayi // viSNudharmottara puraaNa 2.160.20 (niiraajana). pramaaNaM devataaH zaMbhur lokapaalaaz ca saakSiNaH / mayaagatya matange 'smin pitRRNaaM niSkRtiH kRtaa // naarada puraaNa 2.45.101cd-102ab (gayaamaahaatmya). pramaaNaM devataaH santu lokapaalaaz ca saakSiNaH / mayaagatya matange 'smin pitRRNaaM niSkRtiH kRtaa // agni puraaNa 115.35cd-36ab (gayaayaatraavidhi). garuDa puraaNa 1.83.36 (gayaamaahaatmya). vaayu puraaNa 2.49.31cd-32ab (gayaazraaddha). vaayu puraaNa (A) 111.25 (gayaazraaddha). pramaadaat kurvataaM karma pracyavetaadhvareSu yat / smaraNaad eva tad viSNoH saMpuurNaM syaad iti zrutiH // antyakarma-zraaddhaprakaaza [319,28] (paarvaNazraaddha). pra mitraaya praaryamNe // JaimGS 1.13 [13,21-14,1] (saMdhyopaasana by the brahmacaarin). pra me patiyaanaH panthaaH kalpataam (zivaa ariSTaa patilokaM gameyam) // (MB 1.1.8a) GobhGS 2.1.19 (vivaaha, the bride pushes forward a kaTa on which she will sits). pramunca dhanvanaH // ManZS 11.7.1.4 (rudrajapasya vidhaanakalpa). HirGZS 1.2.11 [15,3] (pancaangarudraaNaaM japahomaarcanavidhi). pramuncamaana bhuvanasya retaH // (TS 3.1.4.g(a)) BaudhZS 4.6 [117,9] (niruuDhapazubandha, apaavya offerings). pramodo naama gandharvaH pradoSo paridhaavati / munca zailamayaat paapaan munca munca pramunca ca // AVPZ 20.7.8 (dhuurtakalpa). pra yaccha parzum // (AV 12.3.31a) KauzS 61.38 (savayajna, he hands a daatra to one who brings darbha grasses). pra yaccha parzuM tvarayaa harauSam ahiMsantaH // JZPad 38,17. pra yat te adya // HirGZS 1.6.13 [83,22] (viSNukalpa). pra yaatu bhagavaan // BodhGZS 3.15.9 (iizaanakalpa). HirGZS 1.6.21 [88,27] (iizaanakalpa). pra yaatu bhagavaan mahaadevaH // BodhGZS 2.17.14 (mahaadevaparicaryaa). HirGZS 1.2.10 [14,19-20] (mahaadevaparicaryaa). pra yaatu bhagavaan mahaapuruSaH kSemaaya vijayaaya punaHsaMdarzanaaya ca // BodhGZS 2.14.11 (mahaapuruSaparicaryaavidhi). HirGZS 1.2.13 [13,28-29] (bhojana). prayaasaaya svaahaa // (TS 1.4.35.1(a)) TB 3.9.11.2 (azvamedha, zariirahoma). AgnGS 3.7.3 [157,11] (pitRmedha of an anaahitaatni and a strii); AgnGS 3.10.2 [171,17-18] (garbhiNiisaMskaara). prayaasaaya svaahaayaasaaya svaahaa // BaudhPS 3.9 [37,7-8] (pitRmedha, of a garbhiNii). prayutaM dveSaH // (VS 6.18.c) ZB 3.8.3.24 (savaniiyapazu, avadaana, drawing of vasaa). prayutam // (VS 6.18.c(a)) KatyZS 6.8.12 (niruuDhapazubandha, avadaana, drawing of vasaa). prayutaa dveSaaMsi // (MS 1.2.16 [27,1] agniiSomiiyapazu, vapaahoma) VarZS 1.6.7.8 (niruuDhapazubandha, avadaana, drawing of vasaa). pralayaarNavasaMmagnaaM dharaNiiM dhRtavaan asi / kiM na zakto mamoddhaare patitasyaanghripankaje / tan maam uddhara govindaM nimagnaM zokasaagare // skanda puraaNa 2.2.32.46 (jyeSThapancakavrata). pravaraM paraM paraayaNaM hotahotraa parivarttayayataz ceti / namaH anantaaya // varaaha puraaNa 184.16 (pratiSThaa of a pratimaa made of silver/gold). pravaraaM divyaaM gaayatriiM sahasranetraaM zaraNam ahaM prapadye // deviibhaagavata puraaNa 12.4.8+. pravargyadevataabhyaH kalpayaami saamraajyai kalpayaami mahaaviiraaya kalpayaami pRthivyai kalpayaami svaahaa // VaikhGS 2.11 [29,10-11] (vedavrata). pravargyaM tarpayaami / mahaaviiraM tarpayaami / saMraajaM tarpayaami // BaudhZS 9.19 [295,3-4] (pravargya, avaantaradiikSaa). BodhGS 3.4.9 (avaantaradiikSaa). pravargyaaya kalpayaami / gharmaaya kalpayaami / mahaaviiraaya kalpayaami / saMraajne kalpayaami // BaudhZS 9.19 [294,9-10] (pravargya, avaantaradiikSaa). BodhGS 3.4.3 (avaantaradiikSaa). pravartyamaanaabhyaam anubruuhi // ApZS 11.6.10 (agniSToma, havirdhaana, saMpraiSa for the havirdhaanas which are now moved into the praaciinavaMza, an alternative form). pra vaH zukraaya // AgnGS 2.5.1 [77,15] (grahazaanti). VaikhGS 2.10 [27,18] (vedavrata). BodhGZS 1.16.22 (grahazaanti). HirGZS 1.3.10 [30,2] (grahazaanti). pra vaataa vaanti patayanti vidyuta ud oSadhiir jihate pinvate suvaH / iraa vizvasmai bhuvanaaya jaayate yat parjanyaH pRthiviiM retasaavati // BaudhPS 1.15 [22,15-23,2] (loSTaciti). pra vaataa vaanti patayanti vidyuta ud oSadhiir jihate pinvate svaH / iraa vizvasmai bhuvanaaya jaayate yat parjanyaH pRthiviiM retasaavati // AgnGS 3.8.2 [162,12-13] (loSTaciti). pra vaayum acchaa // (TB 2.8.1.1a) BharPZS 198 (pavitreSTi). pravaalamuktaaphalaputraratnataambuulajaambuunadam aSTagandham / puSpaakSataayuktam amoghazakte dattaM mayaarghyaM saphalii kuruSva // gaNeza puraaNa 1.49.27 (paarthivapuujaa of gaNeza). pravaasi // (KS 17.7 [250,6]) KS 37.17 [97,16] (stomabhaaga). (TS 4.4.1.a(g)) TS 3.5.2.3 (aupaanuvaakya, stomabhaaga). praviddhaM rakSaH paraadhmaataa amitraaH // ApZS 1.20.8 (darzapuurNamaasa, phaliikaraNa, he recites it over chaff falling from the zuurpa into the utkara). VaikhZS 4.7 [46,12] (darzapuurNamaasa, phaliikaraNa, he causes chaff to fall from the winnow into the kapaala). praviddho rakSasaaM bhaagaH // (MS 1.1.7 [4,2]) ManZS 1.2.2.21 (darzapuurNamaasa, phaliikaraNa, he throws chaff away). pravizyaarcaam imaaM saMyan mayaa bhaktyaa vinirmitaam / idam arghyam idaM paadyaM dhuupaM cedaM pragRhyataam // viSNudharmottara puraaNa 3.104.13cd-14ab (pratiSThaa). pravRNaanaM deva savitar etaM tvaa vRNate 'gniM hotraaya saha pitraa vaizvaanareNa dyaavaapRthivii maaM paataam agnir hotaahaM maanuSaH // AzvZS 1.3.23 (darzapuurNamaasa, hotuH pravara, he recites mantras at the time when the adhvaryu utters the aazraavaNa formula, the second mantra). pravRNiiSva yajnaM devataa vardhaya tvam bhuur bhuvaH svar oM // VarZS 1.1.5.11-13 (darzapuurNamaasa, brahmatva, prasava/anujnaana of hotuH pravara). pravRd asi // (TS 4.4.1.d(a)) TS 3.5.2.5 (aupaanuvaakya, stomabhaaga). pra vedhase kavaye // BharZS 5.3.9 (agnyaadheya, brahmaudana). pra vedhase kavaye vedyaaya vaco vandaaru vRSabhaaya vRSNe / yato bhayam abhayaM tan no astv ava devaanaaM yaje heDyaani svaahaa // VarZS 1.4.1.6 (agnyaadheya, brahmaudana) pra vedhase kavaye medhyaaya vaco vandaaru vRSabhaaya vRSNe / yato bhayam abhayaM tan no astv ava devaan yaje heDyaan (svaahaa) // (TB 1.2.1.9) ManZS 1.5.1.16 (agnyaadheya, brahmaudana) BaudhZS 2.14 [56,8-10] (agnyaadheya, brahmaudana). ApZS 5.5.8 (agnyaadheya, brahmaudana). HirZS 3.2.44 [301,4-5] (agnyaadheya, brahmaudana). BodhGZS 2.2.1 (garbhaadhaana). pra vo devam // (RV 4.7.1a) ZankhZS 6.4.5 (agniSToma, praataranuvaaka, agni section in triSTubh). pra vo devaaya // (RV 3.13.1a) ZankhZS 7.9.3 (agniSToma, praataHsavana, aajyazastra, the pratiika of the first verse of the suukta which is used as aajyazastra). pra vo devaayaagnaye // (RV 3.13.1a) AB 2.35.1 (agniSToma, aajyazastra), AB 2.41.3 (agniSToma, aajyazastra). pra vo mitraaya // (RV 5.68.1-5) ZankhZS 7.11.3 (agniSToma, praataHsavana, maitraavaruNasya aajyazastra, ukthamukha). pra vo yajvam // (RV 1.36.1a) ZankhZS 6.4.7 (agniSToma, praataranuvaaka, agni section in bRhatii). pra vo vaajaH // (RV 3.27.1a) TS 2.5.7.2-3 (darzapuurNamaasa, hautra, saamidhenii, he recites it). pra vo vaajaaH // (RV 3.27.1a) ZankhZS 1.4.7 (darzapuurNamaasa, saamidhenii, the first saamidhenii). pra vo vaajaa abhidyavaH // (RV 3.27.1a) AzvZS 1.2.7 (darzapuurNamaasa, saamidhenii, the first saamidhenii). BaudhZS 3.27 [99,5] (darzapuurNamaasa, hautra, saamidhenii, the first saamidhenii). pra vo vaajaa abhidyavaH // (MS 1.6.1a [84,14]) ManZS 1.5.1.24 (agnyaadheya, brahmaudana, samidaadhaana). VarZS 1.4.1.10 (agnyaadheya, brahmaudana, samidaadhaana). pra vo vaajaa abhidyavaH // (TB 3.5.2.1a) BaudhZS 1.15 [22,12] (darzapuurNamaasa, samidaadhaana, the first saamidhenii). pra vo vaajaa abhidyavo haviSmanto ghRtaacyaa / devaaJ jigaati sumnayuH // (TB 3.5.2.1) HirZS 3.2.53 [302,15-16] (agnyaadheya, brahmaudana, samidaadhaana). prazaastar yaja // BaudhZS 7.14 [223,7] (agniSToma, praataHsavana, hotrakasaMyaajana, the adhvaryu orders the maitraavaruNa to recite the yaajnaa). prazastaaH stha kalyaaNyaH // ManZS 9.5.5.11 (gonaamika, a rite for a pazukaama). prazaasta aatmanaa prajayaa pazubhiH prajaapatiM prapadye // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). ApZS 24.11.2 (darzapuurNamaasa, hautra, saamidhenii, the hotR mutters it when he goes towards the west between the aahavaniiya and the utkara). pra saMraajam // (RV 8.16.1a) Rgvidhaana 2.160a (a rite to win a disputation, aaditya upasthaana). pra saMraaje bRhadarcaa //? AzvGPZ 1.9 [144.29] (snaanavidhi). prasadya bhasmanaa // (MS 2.7.10 [88,10-11](a)) ManZS 6.1.4.34 (agnicayana, when ukhaa is full of bhasma). (TS 4.2.3.i(a)) ApZS 16.12.11 (agnicayana, when ukhaa is full of bhasma). prasannaaH smaH // AgnGS 2.3.3 [57.18] (puNyaahavaacana). BodhGPbhS 1.4.11 (puNyaahavaacana). HirGZS 1.3.4 [22.31] (puNyaahavaacana); HirGZS 1.4.11 [46.2] (puNyaahavaacana). AzvGPZ 1.13 [146.29] (puNyaahavaacana). prasannaas smaH // BodhGPbhS 1.4.11 (puNyaahavaacana). BodhGZS 1.10.13 (puNyaahavaacana). prasanno bhava deveza jagadaahlaadakaaraka / kartaa paalayitaa tvaM ca saMhartaa tvaM nirakSaraH // ziva puraaNa 4.12.40 (lingapratiSThaavidhi). prasanno bhava me zriiman gRhaM prati ca gamyataam / tvadaalokanamaatreNa pavitro 'smi na saMzayaH // garuDa puraaNa 1.124.19 (zivaraatri). pra sa mitra // (KS 23.12 [88,20-21]a) KathGS 37.3 (aadityadarzana). (TS 3.4.11.r(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). ApZS 13.4.6 (agniSToma, maadhyaMdina savana, dadhigharma, the priests touch the place of navel after eating dadhigharma). VaikhGS 3.17 [48.16] (vaastusavana). prasarpakaa lomaani vo dadaani taany anena niSkriiNaani prasarpakaa idaM dadaani // JB 2.54 [179,18-19] (gavaamayana, dakSiNaa of the mahaavrata, to the prasarpakas). pra sasaahiSe // VaikhGS 3.17 [48.13] (vaastusavana). prasasaahiSe puruhuuta zatruun // BaudhZS 12.12 [103.9-10]; 12.13 [106.1-2] (chariot drive in the raajasuuya). prasaadaat tava deveza iti me bhaavitaM manaH // bhaviSya puraaNa 1.86.11ab (putradavidhi). prasaadaniiya // ziva puraaNa 6.12.52a (aabhyudayikazraaddha). prasaadhanyai devyai svaahaa // BharGS 1.5 [5,4-5] (upanayana, darvihoma). HirGS 1.1.42 (upanayana, darvihoma). AgnGS 1.1.1 [4.21-5.1] (upanayana, darvihoma); AgnGS 1.5.1 [27.2] (vivaaha). VaikhGS 1.15 [15.13] (prakRti of the gRhya ritual, agnimukha). prasiida // varaaha puraaNa 117.14b (viSNupuujaavidhi). prasiidantu bhavantaH // AgnGS 2.3.2 [56.8-9] (naandiimukhazraaddha). BodhGPbhS 1.4.11 (puNyaahavaacana). BodhGZS 1.10.13 (puNyaahavaacana). HirGZS 1.3.4 [22.31] (puNyaahavaacana); HirGZS 1.4.11 [46.2]. AzvGPZ 1.13 [146.29] (puNyaahavaacana); AzvGPZ 2.8 [157.27] (grahayajna). prasiidantu bhavantu // AgnGS 2.3.3 [57.17] (puNyaahavaacana). prasiida paramezaani jagadaanandadaayini // ziva puraaNa 5.51.50cd (deviipuujaa). prasiida puNyaM jayam eti viSNo zriivaasudevarddhim upaitu puNyam / prayaatu vaazeSam atho vinaazaM maa te 'nghripadmaaditaratra me matiH // bhaviSya puraaNa 4.82.56 (sukRtadvaadaziivrata). prasiida puNye jayam astu viSNo oM vaasudevarddhim upaitu puNyam / naaraayaNoM bhuutim upaitu puNyaM prayaatu caazeSam aghaM vinaazam // viSNudharma 24.17 (narakadvaadaziivrata). prasiida bhagavan // padma puraaNa 5.95.108a (vaizaakhamaasavrata, viSNupuujaa). prasiida bhuudharaananta mayaa yad upalepanam / kRtaM tena samastaM me naazam abhyetu paatakam // viSNudharma 31.29. pra su gmantaa // VaikhGS 3.2 [36,19] (vivaaha). pra su gmantaa dhiyasaanasya sakSaNi varebhir varaan abhi shu prasiidataH / asmaakam indra ubhayaM jujoSati yat somyasyaandhaso bubodhati // (RV 10.32.1) BodhGS 1.1.14 (vivaaha, he dispatches choosers). prasuva aapo mahimaanam // AzvGPZ 2.2 [153,22] (grahayajna). prasodaryai svaahaa // VaikhGS 3.16 [47,11] (vaastusavana). prastabdham asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). prastotar vaacaM yachonnetar ya aadhavaniiye raajaa taM praancaM saMpaavayasva // ManZS 2.3.5.19 (agniSToma, bahiSpavamaana, saMpraiSa before the sarpaNa). prastotaH saama gaaya // ApZS 13.20.2 (agniSToma, avabhRtha). prasthitam // KatyZS 6.8.16 (agniiSomiiyapazu, pradhaanahoma). prasthitaayaa gatiM daha svaahaa // AVPZ 35.1.3 (aasuriikalpa). praharSiNo madirasya made mRSaasaav astu // (KS 27.1 [139,6-7]) ApZS 12.11.9 (agniSToma, upaaMzugraha, abhicaara, he offers the upaaMzugraha while standing obliquely). pra havyaani ghRtavanty asmai haryazvaaya bharataa sajoSaa / indrartubhir brahmaNaa vaavRdhaanaH zunaasiiro havir idaM juSasva // ApZS 8.20.5 (caaturmaasya, zunaasiiriiya, yaajyaa). prahriyamaaNaaya // ApZS 7.13.5 (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is carried forwards). prahriyamaaNaaya // KatyZS 5.2.4 (caaturmaasya, vaizvadeva, agnimanthana, when he is going to the aahavaniiya, he causes the hotR to recite a verse). prahriyamaaNaayaanu bruuhi // TS 6.3.5.4 (agniSToma, agniiSomiiyapazu, agnimanthana). BaudhZS 4.5 [115,13] (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is carried). BharZS 7.10.4 (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is carried to the aahavaniiya). HirZS 4.3 [417,27] (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is carried). VaikhZS 8.5 [83,4] (caaturmaasya, vaizvadeva, agnimanthana, he gives an order to the hotR to recite a verse when the fire is carried forwards). prahlaadaz ca mahaatejaas tathaa raajan virocanaH / balir vaaNas tathaanye ca ditiputraaH samaagataaH / abhiSincantu daityaaz tvaaM divyenaapy ambhasaa svayam // viSNudharmottara puraaNa 2.22.71-72ab (raajaabhiSeka). prahlaado virocano 'tha balir baaNo 'tha tatsutaaH / ete caanye 'bhiSincantu daanavaa raakSasaas tathaa // agni puraaNa 219.39 (raajaabhiSeka). praak sektavai // BaudhZS 17.43 [324,17] (madhuparka). AgnGS 1.4.1 [23,15-16] (madhuparka); AgnGS 2.6.6 [101,13-14] (madhuparka). praag apaag udag adharaak // (TS 1.4.1.f(a)) ApZS 12.9.8 (agniSToma, upaaMzugraha, he soakes some aMzus of soma). praag apaag udag adharaak taas tvaa diza aadhaavantv amba ni Svara // (TS 1.4.1.f) BaudhZS 7.6 [208,4] (agniSToma, mahaabhiSava, they soak aMzus in the hotRcama more than half of it). praagnaye // (AV 6.34.1) AVPZ 32.3 (caatanagaNa). praagnaye vaacam // (RV 10.187.1a) ZankhZS 6.4.1 (agniSToma, praataranuvaaka, agni section in gaayatrii). praaG somaH // VaikhZS 11.3 [123,13] (sautraamaNii, purification of suraa). praacaz ca pratiicaz ca vyavazataayantii piNDDhi // BaudhZS 12.1 [85,8] (raajasuuya, aSTakapaala to anumati). praacii dik // (AV 3.27.1) AVPZ 18b.6.2 (diipotsava, tithivrata); AVPZ 32.16 (rudragaNa); AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa). zaantikalpa 22.5 (1904) (amRtaa mahaazaanti, he worships the maNDalas in the four directions of the house with this suukta). Kane 5: 770 n.1246. praacii dig agnir devataagniM sa Rcchatu yo maitasyaa dizo 'bhidaasati / dakSiNaa dig indro devatendraM sa Rcchatu yo maitasyaa dizo 'bhidaasati / pratiicii dik somo devataa somaM sa Rcchatu yo maitasyaa dizo 'bhidaasati / udiicii diG mitraavaruNau devataa mitraavaruNau sa Rcchatu yo maitasyaa dizo 'bhidaasati / uurdhvaa dig bRhaspatir devataa bRhaspatiM sa Rcchatu yo maitasyaa dizo 'bhidaasati / iyaM dig aditir devataaditiM sa Rcchatu yo maitasyaa dizo 'bhidaasati // KS 7.2 [64,11-17] (agnyupasthaana). praacii dig agnir devataagniM sa Rcchatu yo maitasyai dizo 'bhidaasati / dakSiNaa dig indro devatendraM sa Rcchatu yo maitasyai dizo 'bhidaasati / pratiicii dik somo devataa somaM sa Rcchatu yo maitasyai dizo 'bhidaasati / udiicii diG mitraavaruNau devataa mitraavaruNau sa Rcchatu yo maitasyai dizo 'bhidaasati / uurdhvaa dig bRhaspatir devataa bRhaspatiM sa Rcchatu yo maitasyai dizo 'bhidaasati / iyaM dig aditir devataaditiM sa Rcchatu yo maitasyai dizo 'bhidaasati // ApZS 6.18.3 (agnyupasthaana, digupasthaana). praacii dig vasanta RtuH // (MS 2.7.20 [104,16-106,2](a)) ManGS 1.11.14 (vivaaha, abhyaataanas after the laajahomas). praacii naamaasi pratiicii dik // (TS 5.5.10.a(c)) BaudhZS 10.49 [50,11-12] (agnicayana, sarpaahuti). praacii pretam adhvaram // (TS 1.2.13.g(a)) ApZS 11.6.11 (agniSToma, havirdhaana, they move the two havirdhaanas forward). praacii pretam adhvaraM kalpayantii // (TS 1.2.13.g(a)). TS 6.2.9.3 (agniSToma, havirdhaana, he recites it). praaciim // HirGZS 1.3.11 [32,14] (Rtuzaanti). praaciim anu pradizam // (TS 4.6.5.a(a) = TB 1.2.1.22(a)) ApZS 5.14.5 (agnyaadheya, setting up of the aahavaniiya, the participants go to the place of the aahavaniiya with the horse going ahead); ApZS 17.15.2 (agnicayana, a homa before the pazubandha). praaciim anu pradizaM prehi vidvaan agner agne puro agnir bhaveha / vizvaa aazaa diidyaano vibhaahy uurjaM no dhehi dvipade catuSpade // (TS 4.6.5.a = TB 1.2.1.22-23) BaudhZS 2.17 [62,12-14] (agnyaadheya, setting up of the aahavaniiya, they lead a horse to the place of the aahavaniiya). praaciim aavaahayiSyaami suuryodayavibhuuSaNaam / ehi tvaM varade puurve zubhakarmaprasaadhani // viSNudharmottara puraaNa 3.104.100 (pratiSThaa). praaciiM praaciim // (AV 12.3.7a) KauzS 61.1 (savayajna, the yajamaana and his wife with their son go around the water vessel). praacyaaM saMnihito bhava // agni puraaNa 33.40b (pavitraaropaNa, viSNupuujaa, saMnihita). praacyaa tvaa dizaa saadayaami // (TS 5.5.8.2(a)) ApZS 17.7.6 (agnicayana, aatmeSTakaa). praacyaa tvaa dizaa saadayaami gaayatreNa chandasaagninaa devatayaagnerH ziirSNaagneH zira upadadhaami daksiNayaa tvaa dizaa saadayaami pratiicyaa tvaa dizaa saadayaamy udiicyaa tvaa dizaa saadayaamy uurdhvayaa tvaa dizaa saadayaami19 paanktena chansasaa // (TS 5.5.8.2-3) BaudhZS 10.36 [33,15-19] (agnicayana, aatmeSTakaa). praacyaa tvaa dizaa saadayaami gaayatreNa chandasaagninaa devatayaagneH ziirSNaagneH zira upadadhaami, dakSiNayaa tvaa dizaa saadayaami traiSTubhena chandasendreNa devatayaagneH pakSeNaaagneH pakSam upadadhaami, pratiicyaa tvaa dizaa saadayaami /2/ jaagatena chandasaa savitraa devatayaagneH pucchenaagneH pucham upadadhaami, udiicyaa tvaa dizaa saadayaami aanuSTubhena chandasaa mitraavaruNaabhyaaM devatayaagneH pakSeNaagneH pakSam upadadhaami, uurdhvayaa tvaa dizaa saadayaami paanktena chandasaa bRhaspatinaa devatayaagneH pRSThenaagneH pRSTham upadadhaami // TS 5.5.8.2-3 (agnicayana, aatmeSTakaa). praacyaa dizaa devaa Rtvijo maarjayantaam // (MS 1.4.2 [48,10-11]) ManZS 1.4.3.8 (praNiitaanaaM vimocana). praacyaaM tvaa dizi vasavo abhiSincantu tejase / dakSiNasyaaM tvaa dizi rudraa abhiSincantu vRddhaye / pratiicyaaM tvaa dizy aadityaa abhiSincantu puSTaye / vizve devaa udiicyaaM tu abhiSincantu zreyase // Rgvidhaana 4.112-113. praacyaaM dizi tvam indra // (TS 2.4.14.c) ApZS 19.22.4 (annakaama, Caland's no. 121), puronuvaakyaa of the first deity and yaajyaa of the third deity). praacyaaM dizi dakSiNaayaaM dizi pratiicyaaM dizy udiicyaaM dizy uurdhvaayaaM dizy adhodharaadharaiH // VaikhGS 1.20 [19,7-9] (prakRti of the gRhya ritual). praacyaaM dizi devaa Rtvijo maarjayantaam // (TS 1.6.5.d(a)) TS 1.7.5.3 (yaajamaana of the iSTis, praNiitaanaaM vimocana). ApZS 4.14.4 (darzapuurNamaasa, yaajamaana, praNiitaanaaM vimocana). praacyaaM dizi devaa Rtvijo maarjayantaaM dakSiNaayaaM dizi maasaaH pitaro maarjayantaaM pratiicyaaM dizi gRhaaH pazavo maarjayantaam udiicyaaM dizy aapa oSadhayo vanaspatayo maarjayantaam uurdhvaayaaM dizi yajnaH saMvatsaro yajnapatir maarjayantaam // (TS 1.6.5.d) BaudhZS 3.20 [92,14-18] (darzapuurNamaasa, yaajamaana, praNiitaanaaM vimocana). praacyaaM pratiicyaaM ca dizi cakSiNottaratas tathaa / rakSaaG karotu sarvaatmaa narasiMhaH sugarjitaH // agni puraaNa 31.39 (apaamaarjanastotra). praacyai tvaa dize // (AV 12.3.55a) KauzS 63.20 (savayajna, the second portion of odana provided with the rest of aajya is given to the four brahmins by reciting the verses 55-60). praajaapatya. AVPZ 70b.13.1. praajaapatyam anuvakSyaami // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). praajaapatyaM pavitram // (TB 1.4.8.6a) BharPZS 192 (pavitreSTi). AgnGS 1.6.3 [38,11] (vivaaha, maarjana). praajaapatyaM pavitraM zatodyaamaM hiraNmayam / tena brahmavido vayaM puutaM brahma puniimahe // (TB 1.4.8.6) BaudhZS 28.2 [345,8-9] (pavitreSTi). ApZS 10.7.13 (agniSToma, diikSaa, when the yajamaana is purified). praajaapatyaM pavitraM tu zatodyaamaM hiraNmayam / vayaM brahmavidas tena puutaM brahma puniimahe // padma puraaNa 6.224.66 (vaiSNavacihnadhaaraNa). praajaapatyaa. AzvGPZ 2.10 [159,24] (vaizvadeva with rudra worship). praajaapatyaabhyaaM svaahaa // AVPZ 46.10.26 (uttamapaTala). praajaapatyo 'yaM muhuurto 'stu // AzvGPZ 4.5 [177,18] (pratiSThaavidhi). praajno 'ham // manu smRti 2.123c. praanco yaanti ime jiivaa vi mRtair aavavartinn abhuud bhadraa devahuutiM7 no adya / praanco gaam aanRtaye hasaaya draaghiiya aayuH prataraaM8 dadhaanaaH // (TA 6.10.2.f) BaudhPS 1.17 [28,5-7] (pitRmedha, zaantikarma). AgnGS 3.7.1 [155,7-9] (pitRmedha, zaantikarma). praaNa // ParGS 1.16.11 (jaatakarma, a brahmin sitting in the east breathes on a newly born boy). praaNa idaM te baliM haraami zreSThaM maadhipatiM kuru // BaudhZS 17.44 [325,9-10] (madhuparka). praaNaM gaccha svaaM yonim abhigaccha svaahaa // prasavotthaana, C. G. Kashikar, 1994, A Survey of the zuklayajurveda pariziSTas, p. 51. praaNadaa apaanadaaH // KS 21.7 [47,1] (agnicayana, ascending and descending, he ascends the agniciti). (MS 2.10.1 [132,13]) MS 3.3.6 [39,12] (agnicayana, ascending and descending, he descends from the agniciti). (TS 4.6.1.q(a)) TS 5.4.5.3 (agnicayana, ascending and descending). ApZS 17.13.6 (agnicayana, ascending and descending, he descends from the agniciti). praaNadaa vyaanadaaH // (KS 17.17 [261,17-18](a)) KS 21.7 [46,21] (agnicayana, ascending and descending, he ascends the agniciti). praaNaM tvaamRta aadadhaamy annaadam anaadyaaya goptaaraM guptyai // (TB 1.2.1.24) ApZS 5.12.2 (agnyaadheya, setting up of the gaarhapatya, he sets up the gaarhapatya). praaNapaa asi praaNaM me paahi // ZankhZS 4.7.11 (praazitrapraazana, he touches the nostrils and the mouth). praaNa praaNaM traayasvaaso asave mRDa / nirRte nirRtyaa naH paazebhyo munca // AVPZ 37.1.10 (samuccayapraayazcitta, when musala falls at its use). praaNam amRte juhomi mamaaviza saM taM prasahaaya praaNaaya svaahaa // AzvGA 23 [255,6]. praaNam upaavadhiiH praaNas tvaa haasyati // ApZS 10.2.11 (agniSToma, devayajanayaacana, curse on the raajan by the adhvaryu when he does not give it). HirZS 10.1 [1009,14-15] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya by the adhvaryu when he does not give it). praaNaruupii mahaaviSNuH praaNadaH praaNavallabhaH / taNDulasya pradaanena priiyataaM me janaardanaH // bRhannaaradiiya puraaNa 16.37. praaNaruupii mahaaviSNuH praaNadaH sarvavallabhaH / taNDulaaDhakadaanena priiyataaM me janaardanaH // naarada puraaNa 1.17.47cd-48ab. praaNaruupeNa yo lokaan paati kRSNamRgapriyaH / vaayuz candroparaagotthaaM piiDaam atra vyapohatu // matsya puraaNa 67.14 (candrasuuryagrahaNasnaanavidhi). praaNasuukta. AVPZ 44.4.2 (zraaddha). viSNudharmottara puraaNa 3.111 [373a,16] (pratiSThaa, bRhatsnapana). praaNasuuktena. viSNudharmottara puraaNa 3.111 [373a,9] (pratiSThaa, bRhatsnapana). praaNas tripuTazRngyaa ca vyaano 'paanaz ca mudrayaa /120/ samaanas tu samastaabhir udaanas tarjaniiM vinaa / naagaH kuurmaz ca kRkaro devadatto dhanaMjayaH /121/ upapriiNantu te priitaa yebhyo bhuumau pradiiyate // padma puraaNa 1.49.120cd-122ab (sadaacaara, dazapraaNa). praaNas tvaM sarvabhuutaanaaM vizvasmin saritaaM pate / tiirtharaaja namas te 'stu traahi maam acyutapriya // naarada puraaNa 2.58.2 (puruSottamakSetramaahaatmya, worship of the sea). praaNasya brahmacaary abhuur asau // HirGS 1.2.15 (upanayana, karNajapa). AgnGS 1.1.3 [9,9] (upanayana, karNajapa). praaNasya brahmacaary asmi // KathGS 41.16 (upanayana). praaNaH praNiitis sa udaana aadir varado varaaho vyaanaz ca me syaat / tapasaaM ca muurtiH kapilo muniindro yaz caapaano hayaziirSo naH // aatmasuukta 2 (T. Goudriaan, 1969-70, "vaikhaanasa daily worship according to the handbooks of atri, bhRgu, kaazyapa, and mariici," IIJ 12, p. 213). praaNaatmakaaya dhuupaaya avyangaayaanilaaya ca / dhvajahastaaya bhiimaaya namo gandhavahaaya ca // bhaviSya puraaNa 1.136.59 (pratiSThaavidhi). praaNaad apaanaM saMtanu // (MS 2.13.3 [153,9-12](a)) ManGS 1.11.14 (vivaaha, saMtatihomas after the laajahomas). praaNaanaaM granthir asi sa maa visraMsaH // BodhGS 2.5.15 (upanayana). praaNaanaaM granthir asi sa maa visrasaH // BharGS 1.6 [6,11-12] (upanayana). HirGS 1.6.21.4 (vivaaha, the bridegroom touches the navel of the bride). AgnGS 1.1.3 [8,19] (upanayana, the teacher touches the navel of the boy); AgnGS 2.6.7 [103,23-104,1] (bhojana). praaNaanaaM granthir asi maa visrasaamRta mRtyor antaraM kuru // JaimGS 1.12 [11,13-14] (upanayana). praaNaan priiNaami // AVPZ 45.2.7 (agnihotrahomavidhi). praaNaapaanayor idaM vatsyaavo bho // KausGS 2.8.8 (upanayana). praaNaapaanasamaanaanaam udaanavyaanayos tathaa / annaM puSTikaraM caastu mamaadyaavyaahataM sukham // bhaviSya puraaNa 4.205.115 (sadaacaara). praaNaapaanasamaanaanaam udaanavyaanayos tathaa / annaM puSTikaraM caastu mamaastv avyaahataM sukham // skanda puraaNa 4.35.233 (aahnika). praaNaapaana(>praaNaapaanaa?) uruvyacaas tvayaa prapadye devaaya tvaa goptre paridadaami devasavitar eSa te brahmacaarii taM gopaaya samaamRta // KausGS 2.8.9 (upanayana). praaNaapaanau // VaikhGS 7.9 [110,18-19] (praayazcitta, punaraadheya of the aupaasana fire of a gRhastha who dies without raintaining it). BodhGZS 4.14.1 (punaraadheya of the aupaasana fire of a gRhastha who dies without raintaining it). (AV 2.16.1) AVPZ 32.9 (aayuSyagaNa). praaNaapaanau me tarpaya cakSur me tarpaya zrotraM me tarpaya // ParGS 2.6.18 (samaavartana). praaNaapaanau me tarpaya samaanavyaanau me tarpaya udaanaruupe me tarpaya sucakSaa aham akSibhyaaM bhuuyaasaM suvarcaa mukhena suzrut karNaabhyaaM bhuuyaasam // ManGS 1.9.25 (vivaaha, the bride touches various parts of her body). praaNaapaanau me paahi samaanavyaanau me paahi // (TS 1.6.3.s(a-b)) TS 1.7.3.4 (anvaahaarya). praaNaaya tvaa // MS 4.5.5 [71,14] (agniSToma, upaaMzugraha). (TS 1.4.2.g(b)) BaudhZS 7.5 [207,13] (agniSToma, upaaMzugraha). praaNaaya tvaacaaryaaya paridadaami kuberaaya tvaa mahaaraajaaya paridadaami takSakaaya tvaa vaizaaleya paridadaamy agnaye tvaa paridadaami vaayave tvaa paridadaami suuryaaya tvaa paridadaamiprajaapataye tvaa paridadaami prajaapata imaM gopaayaamum // BharGS 1.8 [8,1-4] (upanayana). praaNaaya tvaapaanaaya tvaa // (TS 3.5.8.c(a)) TS 3.5.9.2 (aupaanuvaakya, agniSToma, dadhigraha). ApZS 12.7.7 (agniSToma, dadhigraha, he offers it). praaNaaya tvaapaanaaya tvaa vyaanaaya tvaa // (TS 1.1.6.h) BaudhZS 1.7 [10,17-18] (darzapuurNamaasa, peSaNa, he looks at the arms). praaNaaya tvaapaanaaya tvaa vyaanaaya tvollikhaami // AA 5.1.4 [147,9-10] (mahaavrata, the hotR plays the vaaNa zatatantu). praaNaaya namaH // (AV 11.4.1) KauzS 58.3 (mRtyuMjaya, the prisest recites it together with other mantras). AVPZ 30b.2.5 (bRhallakSahoma); AVPZ 32.9 (aayuSyagaNa); AVPZ 32.18 (citraagaNa); AVPZ 37.2.1 (samuccayapraayazcitta). zaantikalpa (1913) 15.7. praaNaaya me // (TS 3.2.3.b(a)) ApZS 12.18.20 (agniSToma, grahaavekSaNa, upaaMzugraha). praaNaaya me varcodaa varcase pavasva // (TS 3.2.3.b) BaudhZS 14.8 [165,12] (aupaanuvaakya, agniSToma, grahaavekSaNa, upaaMzupaatra). praaNaaya vo juSTaM nirvapaami // BodhGS 3.7.4 (aayuSyacaru). AgnGS 2.5.3 [80,2] (aayuSyacaru). praaNaaya svaahaa // AgnGS 2.6.7 [103,18] (bhojana). ziva puraaNa 6.13.17cd (virajaahoma). praaNaaya svaahaapaanaaya svaahaa // VaikhGS 7.4 [106,15] (gRhyapraayazcitta, death of a pregnant woman, how to take out a living fetus). praaNaaya svaahaapaanaaya svaahaa vyaanaaya svaahaa samaanaaya svaahodaanaaya svaahaa // ParGSPZ [547,15-16] (bhojana). praaNaaya svaahaapaanaaya svaahaa vyaanaaya svaahodaanaaya svaahaa smaanaaya svaahaa // VaikhGS 2.18 [35,1-2] (praaNaagnihotra). praaNaaya svaahaa vasiSThaayai svaahaa // ZB 14.9.3.4 (BAU 6.3.4) (a rite for a mahatkaama*). praaNaaya svaahaa vyaanaaya svaahaa // AgnGS 3.10.2 [171,18] (garbhiniisaMskaara). BaudhPS 3.9 [37,8-9] (pitRmedha, of a garbhiNii). praaNaa zizur mahiinaam // matsya puraaNa 93.47c (grahazaanti). praaNe te reto dadhaamy asau // AzvGPZ 1.25 [152,22] (garbhaadhaana). praaNe tvaamRtam aadadhaamy annaadam annaadyaaya goptaaraM guptyai // (TB 1.2.1.20) BaudhZS 2.16 [60,12-13] (agnyaadheya, agnimanthana, he breathes out on the produced fire). praaNenaannam aziiya svaahaapaanena gandhaan aziiya svaahaa cakSuSaa ruupaaNy aziiya svaahaa zrotreNa yazo 'ziiya svaahaa // ParGS 1.19.4 (annapraazana, offering of sthaaliipaaka). praaNe niviSTo 'mRtaM juhomi // AgnGS 3.3.2 [133,16] (zraaddhazeSa); AgnGS 3.11.3 [178,19] (sapiNDiikaraNa). praaNe niviSTo 'mRtaM juhomi zivo maa vizaapradaayaaya praaNaaya svaahaa // AgnGS 2.4.10 [72,14-15] (devataaraadhana of viSNu); AgnGS 2.6.7 [103,12-13] (bhojana, piNDadaana to patitas, dogs, et.). HirGZS 1.2.13 [17,18-19] (bhojana). praaNemaM te baliM haraami zraiSThyaM ma aadhipatyaM gamaya // AgnGS 2.6.6 [102,1-2] (madhuparka). praaNais te praaNaant saMdadhaamy asthibhir asthiini maaMsair maaMsaani tvacaa tvacam // ParGS 1.11.5 (vivaaha, the bride is caused to eat some portion of the sthaaliipaaka). praaNo me praaNena diikSataam // KB 7.4 [30,17] (agniSToma, kaizinii diiksaa, the yajamaana recites it at the third aahuti by the adhvaryu). praaNo me praaNena diikSataaM svaahaa // KB 7.4 [30,12] (agniSToma, kaizinii diiksaa, the third aahuti by the yajamaana). praaNo rakSati vizvam ejat // (TB 2.5.1.1) BodhGZS 1.12.3 (karNavedha); BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [27,14] (udakazaanti). praataHprabhRti saayaante saayaadi praatarantataH / yat karomi mahaadeva tad astu tava puujanam // ziva puraaNa 6.4.5 (saMnyaasaahnikakarma). praataH praataHsaavasya zukravato manthivato madhuzcuta indraaya somaan prasthitaan preSya // ApZS 12.23.4 (agniSToma, prataHsavana, zukraamanthigraha, offering, saMpraiSa to the maitraavaruNa). praataH praataHsaavasyendraaya puroDaazaanaam anubruuhi // ApZS 12.20.15 (agniSToma, praataHsavana, savaniiyapuroDaaza, saMpraiSa). praataH praataHsaavasyendraaya puroDaazaanaam avadiiyamaanaanaam anubruuhi // ApZS 12.20.15 (agniSToma, praataHsavana, savaniiyapuroDaaza, saMpraiSa). praataH praataHsaavasyendraaya puroDaazaanaaM preSya // ApZS 12.20.15 (agniSToma, praataHsavana, savaniiyapuroDaaza, saMpraiSa). praataH praataHsaavasyendraaya puroDaazaan prasthitaan preSya // ApZS 12.20.15 (agniSToma, praataHsavana, savaniiyapuroDaaza, saMpraiSa). praatar agnim // (AV 6.16.1a) KauzS 10.24 (medhaajanana). AVPZ 18b.15.1 (snaana on the vaizaakhii paurNamaasii); AVPZ 32.10 (varcasyagaNa); AVPZ 32.28 (varcasyagaNa). praatar deva caturdazyaaM jaagariSyaamy ahaM nizi / puujaaM daanaM tapo homaM kariSyaamy aatmazaktitaH // garuDa puraaNa 1.124.12 (zivaraatri, saMkalpa). praataryaavabhyo devebhyo 'nubruuhi brahman vaacaM yaccha pratiprasthaataH savaniiyaan nirvapa subrahmaNya subrahmaNyym aahavaya // ApZS 12.3.15 (agniSToma, praataranuvaaka, saMpraiSa) praataryaavabhyo devebhyo hotar anubruuhi brahman vaacaM yaccha subrahmaNya subrahmaNyaam aahvayaagniit savaniiyaan nirvapa pratiprasthaataH khare paatraai yuGdhi // BaudhZS 7.2 [201,12-14]. (agniSToma, praataranuvaaka, saMpraiSa). praataryujaa // (RV 1.22.1a) ZankhZS 6.6.2 (agniSToma, praataranuvaaka, azvin section in gaayatrii). praatar vrataM cariSyaami maatar vizvabhuje 'naghe / vidhehi tatra saaMnidhiM manmanorathasiddhaye // skanda puraaNa 4.80.32 (manorathatRtiiyaavrata). saMkalpa. praatitheyii tRpyatu // AVPZ 43.4.25 (tarpaNavidhi). praadur abhaavaan // viSNudharmottara puraaNa 3.101 [363b,11] (pratiSThaa, adhivaasa). praanyaan // AV 7.35.1. AVPZ 7.1.5 (aaraatrika). praapte 'pamRtyaav api ca zaasanaM kriyataaM mama // skanda puraaNa 2.4.9.24cd (diipaavalii, yamadiipa) praapnavaani // AgnGS 3.3.2 [133,7]; [133,13] (zraaddhazeSa); AgnGS 3.11.3 [178,8] (ekoddiSTa). praapnutaaM bhavantau // ziva puraaNa 6.12.58a (aabhyudayikazraaddha). praapnotu bhavaan // AgnGS 3.3.2 [133,6]; [133,13] (zraaddhazeSa); AgnGS 3.11.3 [178,8] (ekoddiSTa). VaikhGS 4.3 [56,10] (aSTakaa, zraaddha). praavo 'sy ahnaaMsi // GB 2.2.13 [178,15-179,1] (stomabhaaga). praazitraharaNam asy anaadhRSTaM sapatnasaaham // ManZS 1.2.5.7 (darzapuurNamaasa, sruksaMmaarjana, he wipes the praazitraharaNa). praaznantu bhavantaH // KathGS 63.13 (zraaddha). praasahaste daNDahaste bhiimahaste bhayaanane / caamuNDe jvalamaanaasye tiikSNadaMSTre mahaabale / zavayaanasthite devi pretasaMghaniSevite // skanda puraaNa 7.1.242.25 (kumaariimaahaatmya, stotra of devii). praasaaviiH // BodhGS 1.4.37 (vivaaha, final treatment of zamyaas=paridhis). AgnGS 1.6.3 [38,4] (vivaaha). BodhGZS 1.1.32 (agnimukhanyaaya); BodhGZS 5.1.32 (agnimukhaprayoga). (See deva savitaH praasaaviiH //) praasyaaH (patiyaanaH panthaaH kalpataaM zivaa ariSTaa patilokaM gamyaaH) // (MB 1.1.9a) GobhGS 2.1.19 (vivaaha, the bridegroom recites when the bride pushes forward a kaTa on which she will sits). priyangukalikaabhaasaM ruupeNaapratimaM budham / saumyaM saumyaguNopetaM namaami zazinaH sutam // HirGZS 1.6.1 [73,15-16] (navagrahapuujaa). priyangugulikaabhaasaM ruupeNaapratimaM budham / saumyaM saumyaguNopetaM namaami zazinas sutam // BodhGZS 1.17.33 (navagrahapuujaa). priyatamo naamaasi devayaadur mahyaM tvaa zriyai yazase gRhNaami // AgnGS 2.6.6 [102,3-4] (madhuparka). priyaH pazuunaam adhipatiH prajaanaam // AgnGS 1.4.1 [24,3-4] (madhuparka). priyaH prajaanaam adhipatiH pazuunaam // AgnGS 1.4.1 [24,3] (madhuparka). priyaM karomi // ManZS 9.5.6.23 (gonaamika, gosevaa). priyaM dhaatuH // AVPZ 20.3.2 (dhuurtakalpa). priyaM pazuunaaM kurv adhipatiM prajaanaam // BaudhZS 17.43 [324,16-17], 44 [325,4-5] (madhuparka). (See aa ma agaad ... //) priyaM priyaaNaam // (AV 12.3.49a) KauzS 62.19 (savayajna, he recites it before milking a cow). priyaM maa // VaikhGS 2.15 [32,15-16] (samaavartana). priyaM maa kuru deveSu priyaM maa brahmaNi kuru / priyaM vizyeSu zuudreSu priyaM maa kuru raajasu svaahaa // HirGS 1.3.26 (HirGS 1.10.6) (samaavartana). priyaM maa kRNu deveSu // AVPZ 37.16.1 (samuccayapraayazcitta). priyaM maa deveSu kuru priyaM maa braahmaNe kuru / priyaM vizveSu zuudreSu priyaM raajasu maa kuru svaahaa // BharGS 2.21 [54,9-11] (samaavartana, aahutis on the two pravartas). priyaaM karomi // ManZS 9.5.6.23 (gonaamika, gosevaa). priyo devaanaaM parame sadhasthe // (TA 6.4.2.j(d)) BaudhPS 1.11 [16,16] (pitRmedha). AgnGS 3.6.3 [152,3-4] (pitRmedha). priito 'stu bhagavaan yamaH // HirGZS 1.8.4 [120,3] (jiivazraaddha). priiyataaM viniyogaH priiyataaM vizaakhaH priiyataaM kRttikaaputraH priiyataM namaH priiyataaM namo namaH // BodhGZS 4.2.19c (dhuurtabali). priiyataaM viSNur hrasvaruupii // bhaviSya puraaNa 4.83.77cd (dharaNiivrata). varaaha puraaNa 43.7cd (vaamanadvaadaziivrata). priiyataaM vRSabhadhvajaH // bhaviSya puraaNa 4.193.32b (daana on the aSTamii). priiyataaM zivaa // devii puraaNa 33.72d (deviivrata/durgaavrata, dakSiNaa on kaarttika, zukla, aSTamii). priiyataaM sarvakaalaM me iipsitaM tu prayacchatu // devii puraaNa 33.97 (deviivrata/durgaavrata, dakSiNaa in vaizaakha). priiyataaM kaamaruupii me hariH // naarada puraaNa 1.121.9ab (madanadvaadaziivrata). priiyataaM kumudaa // bhaviSya puraaNa 4.121.80c (saptasundarakavrata). priiyataaM jayaa // devii puraaNa 33.85b (deviivrata/durgaavrata, dakSiNaa on maagha, zukla, aSTamii). priiyataaM devadevezaH // garuDa puraaNa 1.136.12c (zravaNadvaadaziivrata). priiyataaM devadeveza mama nityaM janaardana // agni puraaNa 189.13cd (zravaNadvaadaziivrata). priiyataaM devadevo 'tra sadyojaataH pinaakadhRk // bhaviSya puraaNa 4.97.10cd (zivacaturdaziivrata, dakSiNaa). matsya puraaNa 95.16ab (zivacaturdaziivrata, dakSiNaa). priiyataaM devasenaaniiH saMpaadayatu hRdgatam // bhaviSya puraaNa 1.39.6ef (skandaSaSThiivrata). priiyataaM dharmaraajaa // VasDhS 28.19a (daana, tiladaana with tilas mixed with honey). kuurma puraaNa 2.26.21a (vaizaakhapuurNimaa, tiladaana with tilas mixed with honey). niilamata 695a (vaizaakhapuurNimaa, braahmaNabhojana with tilas mixed with honey). padma puraaNa 5.98.101a (viSNupuujaa in vaikhaanasa, tiladaana mixed with honey). viSNudharma 46.18a. viSNudharmottara puraaNa 3.319.4c (puurNimaavrata, tiladaana with tilas mixed with honey). priiyataaM dharmaraajo me // padma puraaNa 5.98.23a (viSNupuujaa in vaikhaanasa). priiyataaM naagaraaj // garuDa puraaNa 2.44.28d (naaraayaNabali). priiyataaM naaraayaNaH // naarada puraaNa 1.121.54b (saadhyavrata). priiyataam // AzvGPZ 1.6 [8,1] (puNyaaha). bhaviSya puraaNa 1.50.23d (rathasaptamiivrata); bhaviSya puraaNa 4.25.25b (saubhaagyazayanavrata). matsya puraaNa 7.24d (madanadvaadaziivrata). priiyataam atra kumudaa // padma puraaNa 1.22.119a (rasakalyaaNiniitRtiiyaa). bhaviSya puraaNa 4.26.53a (rasakalyaaNiniivrata). brahma puraaNa 219.79d (zraaddha). matsya puraaNa 63.14a (rasakalyaaNiniivrata). priiyataam atra devezaH kezavaH klezanaazanaH // matsya puraaNa 69.51cd (bhiimadvaadaziivrata). padma puraaNa 1.23.59ab (bhiimadvaadaziivrata). priiyataam atra padmayoniH pitaamahaH // bhaviSya puraaNa 4.101.23cd (yugaaditithivrata). priiyataam atra bhagavaan kaamaruupii janaardanaH / hRdaye sarvabhuutaanaaM ya aanando 'bhidhiiyate // matsya puraaNa 7.20 (madanadvaadaziivrata). priiyataam atra bhagavaan kaamaruupii janaardanaH / hRdaye sarvabhuutaanaaM yathaa vedo 'bhidhiiyate // bhaviSya puraaNa 4.86.13 (madanadvaadaziivrata). priiyataam atra bhagavaan paramaatmaa divaakaraH // matsya puraaNa 74.15ab (kalyaaNasaptamiivrata). padma puraaNa 1.21.226ab (kalyaaNasaptamii). padma puraaNa 1.21.226ab (kalyaaNasaptamiivrata). priiyataam atra bhagavaan sarvalokapitaamahaH / hRdaye sarvalokaanaaM yas tv aanando 'bhidhiiyate // padma puraaNa 1.7.20 ()jyeSThaapuurNimaavrata. priiyataam atra lalitaa // bhaviSya puraaNa 4.25.27a (saubhaagyazayanavrata). matsya puraaNa 60.31c (saubhaagyazayanavrata). priiyataam asau // BodhGZS 1.10.21 (puNyaahavaacana). priiyataam iti me devii rohiNii sahitapriyaa // bhaviSya puraaNa 4.67.9cd (rohiNiicandravrata). priiyataam iizvaraH somo mahaadevaH sanaatanaH // kuurma puraaNa 2.26.28ab. priiyataaM puNDariikaakSaH sarvayajnezvaro hariH / tasmiMs tuSTe jagat tuSTaM priiNite priiNitaM bhavet // matsya puraaNa 239.38. priiyataaM bhagavaan puruSottamaH zriinivaasaH zriimaan aanandaruupaH goptaa kartaa aadikaalaatmaka bhuutanaatha aadir avyaktaruupaH / kSaumaM vastraM vaasitaaz ca manojna deva gRhNa tvaM gaatrapracchaadanaaya ca // varaaha puraaNa 117.42 (viSNupuujaavidhi). priiyataaM bhagavaan prajaapatiH // AgnGS 2.3.4 [58,1-2] (puNyaahavaacana). priiyataaM bhagavaan mahaadhuurtaH // BodhGZS 4.2.33 (dhuurtabali). priiyataaM bhagavaan viSNuH // agni puraaNa 66.15c (pratiSThaavidhi). priiyataaM bhagavaan sthaaNuH // vaamana puraaNa 16.38c (dvaadazamaasazivapuujaa* (3)). priiyataaM mama devezo gaNanaatho vinaayakaH // skanda puraaNa 5.3.26.108ab. priiyataaM me umaakaantaH paarvatyaa sahitaH zivaH // bhaviSya puraaNa 4.29.61cd (aanantaryavrata). priiyataaM me janaardanaH // bhaviSya puraaNa 4.75.17d. priiyataaM me 'tra lalitaa // padma puraaNa 1.29.34ab (saubhaagyazayanavrata). priiyataaM me mahaadeva umaapatiH // vaamana puraaNa 16.45ab (dvaadazamaasazivapuujaa* (6)). priiyataaM me mahaadevaH // kuurma puraaNa 2.26.31a. priiyataaM me mahezvaraH // skanda puraaNa 5.3.26.116b. priiyataaM me viruupaakSaH // vaamana puraaNa 16.33c (kaalaaSTamii). priiyataaM me zriyaH kaantaH priito yaccha tu vaanchitam // padma puraaNa 6.66.70ab (vaitaraNiivrata). priiyataaM me hiraNyaakSaH // vaamana puraaNa 16.36d (dvaadazamaasazivapuujaa* (2)). priiyataaM me hutaazanaH // skanda puraaNa 5.3.26.103b. priiyantaaM yamakiMkaraaH // BodhGZS 3.19.6 (jiivazraaddha). HirGZS 1.8.4 [119,30] (jiivazraaddha). priiyantaaM vizvadevaaH // AzvGPZ 2.18 [165,20] (piNDapitRyajna/zraaddha). priiyantaaM naandiimukhaaz ca pitaraH // agni puraaNa 117.40d-41a. priiyantaaM naandiimukhaaz ca pitaras tatpitaa prapitaamahaH / maataamahaH pramaataamaho vRddhapramaataamahaH // agni puraaNa 117.41d-42. priiyantaam // garuDa puraaNa 1.218.30b (zraaddha). maarkaNDeya puraaNa 28.59a (zraaddha). priiyantaam iha ye vizve devaas tena // varaaha puraaNa 14.38ef (iti instead of iha) (zraaddha). viSNu puraaNa 3.15.45cd (zraaddha). priiyantaaM bhagavanto naandiimukhaaH pitaraH // AgnGS 2.3.4 [58,6-7] (puNyaahavaacana). priiyasya diino 'smi bhavaaMs tvam iiza macchokanaazaM prakusuSva yogyam // vaamana puraaNa 16.46cd (dvaadazamaasazivapuujaa* (the first paaraNa)). priiyasva deva govinda // viSNudharma 7.28c. priiyetaaM zivakezavau // bhavisya puraaNa 4.121.13b (devavrata); bhaviSya puraaNa 4.121.34d (saugandhyavrata). matsya puraaNa 101.14b (saumyavrata). padma puraaNa 1.20.58d (saumyavrata). priiyetaaM harizaMkarau // padma puraaNa 3.14.34d (tiladhenudaana); padma puraaNa 3.19.34b (daana in zuklatiirtha). pretatvaat pitaro muktaa bhavantu mama zaazvatam // skanda puraaNa 7.1.336.52ab (zraaddha in gayaa). pretanaamnaa yamanaamnaa vaa svaahaantena. AzvGPZ 3.9 [170,18] (ekoddiSTa). pretanimittaM bhunkSva // VaikhGS 7.7 [109,11] (ekoddiSTa). pretaraajaaya namaH pretaaya // GautPS 1.6.7 (pitRmedha). pretasyaamuSya tRSaH kSudhaz ca zamanaartham udakapiNDau daasyaami // AzvGPZ 3.4 [168,17] (pitRmedha). pretasyaamuSya svargapraaptyarthaM pitRmedhaM kariSyaami // AzvGPZ 3.1 [167,11] (pitRmedha). saMkalpa. pretaaM yajnasya // (RV 2.41.19a) ZankhZS 5.13.4 (agniSToma, havirdhaana, the hotR recites it requested by the adhvaryu). pretaaya imaan lokaan // AgnGS 3.3.1 [132,17] (zraaddhazeSa). pretaaya te gRhNaami // AgnGS 3.3.1 [132,13] (zraaddhazeSa). pretaaya svadhaa // VaikhGS 7.7 [109,11-12] (ekoddiSTa); 7.8 [110,4] (sapiNDiikaraNa). pretaayaamuSmai yamaaya ca svaahaa // BodhGS 3.12.7 (ekoddiSTa); BodhGZS 3.21.13 (ekoddiSTa in the naaraayaNabalisaMskaara). pretir asi dharmaNe tvaa // GB 2.2.13 [178,12] (stomabhaaga). pretir asi dharmaaya tvaa dharmaM jinva // (KS 17.7 [250,3-4]) KS 37.17 [97,12] (stomabhaaga). (TS 4.4.1.a(b)) TS 3.5.2.2 (aupaanuvaakya, stomabhaaga). pretaitad amukagotra // garuDa puraaNa 2.4.77c (pretakalpa, udakakriyaa). preto muncaati naamutas subaddhaam amutas karat / yatheyam indra miiDhvas suputraa subhagaa satii svaahaa // BodhGS 1.4.18 (vivaaha, the sixth upayamanii aahuti). preto muncaami naamutaH subaddhaam amutas karam / yatheyam indra miiDhvaH suputraa subhagaa sati // KathGS 25.5 (vivaaha, the bride is lead to the sacrificial place). preto yantu // (AV 7.114.2a) AVPZ 7.1.8 (aaraatrika). preddho agne // (RV 7.1.3a) (TS 4.6.5.k(a)) ApZS 6.31.4 (aagrayaNa, zyaamaakeSTi, one of the saMyaajye). VaikhZS 8.2 [79,17] (aagrayaNa of zyaamaakas, one of the saMyaajye). premaaM maatraam upastuhi // BaudhPS 1.15 [21,9] (loSTaciti). premaaM maatram upasnuhi // AgnGS 3.8.1 [161,9] (loSTaciti). preyam agaat // (MS 1.1.2 [1,6-7](a)) ManZS 1.1.1.27 (darzapuurNamaasa, barhizchedana, he recites it before going to the place where he cuts barhis). VarZS 1.2.1.14 (darzapuurNamaasa, barhizchedana, he goes to the place from where he brings barhis). preyam agaat // (TS 1.1.2.c(a)) ApZS 1.3.5 (darzapuurNamaasa, barhizchedana, he recites before going to the place where he would find barhis). HirZS 1.2 [81,1] (darzapuurNamaasa, barhizchedana, he goes to the place where he cuts darbha grass for the barhis). VaikhZS 3.3 [34,11] (darzapuurNamaasa, barhizchedana, he turns to the aahavaniiya before going out for cutting barhis). preyam agaat // (TS 1.1.2.c(a)) ApZS 1.5.1 (darzapuurNamaasa, barhiraaharaNa, he returns to the sacrificial ground). HirZS 1.2 [87,10] (darzapuurNamaasa, barhiraaharaNa, he returns to the sacrificial ground). preyam agaad dhiSaNaa barhir accha manunaa kRtaa sva5dhayaa vitaSTaa // (KS 1.2 [1,7-8]) KS 31.1 [1,4-6] (darzapuurNamaasa, barhizchedana, he goes to the place of the barhis). preyam agaad dhiSaNaa barhir accha manunaa kRtaa svadhayaa vitaSTaa / ta aa vahanti kavayaH purastaad devebhyo juSTam // (TS 1.1.2.c(a-c)) BaudhZS 1.2 [2,9-11] (darzapuurNamaasa, barhizchedana, he goes to the aahavaniiya before going to cutting). preyam agaad dhiSaNaa barhir accha manunaa kRtaa svadhayaa vitaSTaa / ta aa vahanti kavayaH purastaad devebhyo juSTam iha barhir aasade // (TS 1.1.2.c) TB 3.2.2.2 (darzapuurNamaasa, barhizchedana). preyam agaad dhiSaNaa barhir acha manunaa hy eSaa kRtaa svadhayaa vitaSTaa / tayaavahante kavayaH purastaat // (MS1.1.2 [1,6-7]) MS 4.1.2 [2,16-18] (darzapuurNamaasa, barhizchedana, he goes to the place of barhis). preSya // ZB 4.5.2.9 (agniSToma, anuubandhyaa); ZB 4.5.2.11 (agniSToma, anuubandhyaa, sviSTakRt). ApZS 7.14.7 (niruuDhapazubandha, prayaaja, saMpraiSa to the second and other praiSas). preSThani //? AgnGS 3.7.2 [155,19] (pitRmedha). prehi pra hara vaa daavaan gRhebhyaH svastaye / kapinjala pradakSiNaM zatapattraabhi no vada // KauzS 46.54 (adbhutazaanti, kaapinjala svastyayana, the first mantra). prehi prehi pathibhiH puurvebhiH // AzvGPZ 3.2 [167,25] (pitRmedha, a mantra recited when the corpse is burned). prehy udehi // (TS 3.5.6.f(a)) BaudhZS 7.3 [203,1] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR leads the patnii). BharZS 13.4.5 (agniSToma, vasatiivarii, the neSTR leads the patnii to the river). ApZS 12.5.3 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR leads the patnii). HirZS 8.1 [791,12] (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR leads hither the patnii). prehy udehi // (TS 3.5.6.f(a)) BharZS 13.4.14 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the neSTR leads the patnii from the river). praitu brahmaNas patni // (TS 3.5.6.b(a)) ApZS 11.16.9 (agniSToma, praNayana of agni and soma). praitu hotuz camasaH pra brahmaNaH prodgaatuH pra yajamaanasya // ApZS 12.23.13 (agniSToma, praataHsavana, hotrakasaMyaajana, saMpraiSa). praitu hotuz camasaH pra brahmaNaH prodgaatuH pra yajamaanasya pra sadasyasya hotrakaaNaaM camasaadhavaryavaH sakRt sakRt droNakalazaad abhyunniiyaavartadhvaM hotuz camasamaadhvaryav uparamahi pratiprasthaatar uttaraardha aahavaniiyasya manthinaH saMsraavaM juhudhi // BaudhZS 7.14 [222,16-20] (agniSToma, praataHsavana, hotrakasaMyaajana, saMpraiSa). prokSaNiir aasaadaya // VaikhZS 5.2 [53,3] (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa to the aagniidhra). prokSaNiir aasaadaya / idhmaabarhir upasaadaya / sruvaM ca srucaz ca saMmRDDhi / patniiM saMnahya / aajyenodehi // TB 3.2.9.14 (darzapuurNamaasa, saMpraiSa after the vedikaraNa). prokSaNiir aasaadayedhmaabarhir upasaadaya // BaudhZS 6.24 [183,17] (agniSToma, saMpraiSa toward the end of the construction of the mahaavedi). prokSaNiir aasaadayedhmam upasaadaya sruvaM ca srucaz ca saMmRDDhy aajyenodehi // BharZS 12.2.15 (agniSToma, upasad, saMpraiSa). ApZS 11.3.1 (agniSToma, upasad, saMpraiSa). Cf. HirZS 7.4 [669,1] yad anyad barhiSaH patniisaMnahanaac ca tat saMpreSyati (agniSToma, upasad, saMpraiSa). prokSaNiir aasaadayedhmaM barhir upasaadaya srucaH saMmRDDhi patniiM saMnahyaajyenodehi // ZB 1.2.5.22 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa). prokSaNiir aasaadayedhmaabarhir upasaadaya srucaH ("sruvaM ca srucaz ca" in manuscripts in N S) saMmRDDhi patniiM saMnahyaajyenodehi // ManZS 1.2.4.23 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa/saMzaasanaafter the vedikaraNa). prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhi patniiM saMnahyaajyenodehi // BharZS 2.3.11 (darzapuurNamaasa, prokSanyaasaadana, saMpraiSa). ApZS 2.3.11 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa). prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM svadhitiM srucaz ca saMmRDDhi tuuSNiiM pRSadaajyagrahaNiiM patniiM saMnahyaajyena ca dadhnaa codehi pratiprathaataH suraasomasya viddhi // BaudhZS 17.31 [311,19-312,3] (sautraamaNii, saMpraiSa) prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhi patniiM saMnahyaajyenodehi // VarZS 1.3.2.5 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa after the vedikaraNa). BaudhZS 1.11 [15,19-20] (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa after the vedikaraNa). BharZS 2.3.11 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa after the vedikaraNa). ApZS 2.3.11 (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa after the vedikaraNa). HirZS 1.6 [153,24-26] (darzapuurNamaasa, prokSaNyaasaadana, saMpraiSa after the vedikaraNa).. prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhy aajyenodehi // BaudhZS 6.18 [176,7-8] (agniSToma, aatithyeSTi, saMpraiSa). prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhy aajyenodehi // ApZS 10.21.5 (agniSToma, praayaNiiyeSTi, saMpraiSa) prokSaNiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucaz ca saMmRDDhi pRSadaajyagrahaNiiM patniiM saMnahyaajyena ca dadhnaa codehi // BaudhZS 5.2 [129,17-19] (caaturmaasya, vaizvadeva, pRSaDaajya, saMpraiSa). prokSa yajnam // ApZS 3.19.3 (darzapuurNamaasa, brahmatva, prasava of the haviHprokSaNa and idhmaavarhiHprokSaNa). HirZS 2.8 [258,10-11] (darzapuurNamaasa, brahmatva, prasava of the haviHprokSaNa and idhmaavarhiHprokSaNa). KatyZS 2.2.10 (darzapuurNamaasa, brahmatva, prasava of the haviHprokSaNa). prokSa yajnaM devataa vardhaya tvam bhuur bhuvaH svar oM // VarZS 1.1.5.11-13 (darzapuurNamaasa, brahmatva, prasava/anujnaana of haviHprokSaNa and idhmaabarhiHprokSaNa). prokSitaa stha // (TS 1.1.5.d) BaudhZS 1.6 [8,18] (darzapuurNamaasa, haviHprokSaNa); BaudhZS 1.13 [19,12-13] (darzapuurNamaasa, prokSaNa). pro tye agnayo 'gniSu // (RV 5.6.6) ZankhZS 9.24.9 (agnicayana, the hotR recites it, when addressed by adhvaryu with 'citibhyaH praNiiyamaanaabhyaH'). protsaaraNaaya duSTaanaaM saadhusaMgrahaNaaya ca / brahmaNaa nirmitaz caasi vyavahaaraprasiddhaye // bhaviSya puraaNa 4.138.78 (durgaapuujaa, raajacihnapuujaa). pro Svasmai // (MS 4.12.4 [189,7-9](a)) ManZS 5.2.3.18 (kaamyeSTi, sarvapRSThaa, yaajyaa of indra zaakvara); ManZS 5.2.3.19 (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra zaakvara), ManZS 5.2.3.20 (kaamyeSTi, sarvapRSThaa, yaajyaa of indra raivata)(?). plutiM tarpayaami // AVPZ 43.3.14 (tarpaNavidhi). plakSatoraNainaM yajnaM rakSa sarvavighnaan nivaaraya // JZPad 25,18. phaTkaara. AVPZ 34.1.6 (anulomakalpa); AVPZ 36.2.5 (ucchuSmakalpa). phalapuSpaakSatair yuktaM jalaM te dakSiNaanvitam / vizeSaarghyaM mayaa dattaM saMkaTaan maaM nivaaraya // gaNeza puraaNa 1.69.43 (saMkaSTacaturthiivrata, vizeSaarghya). phalamantreNa. bhaviSya puraaNa 2.3.15.6a (tulasiipratiSThaa); bhaviSya puraaNa 2.3.16.5d (setubandhana). phalaani tarubiijaani svaaduuni sundaraaNi ca / vaMzavRddhikaraaNy eva gRhyataaM paramezvara // brahmavaivarta puraaNa 4.8.42cd-43ab (kRSNajanmaaSTamii). phalinii // bhaviSya puraaNa 2.2.17.6d (taDaagaadividhi, adhivaasana). phalinyo na oSadhayaH pacyantaam // HirGZS 1.3.4 [23,24] (puNyaahavaacana). phalgutiirthe viSNujale karomi snaanam aadRtaH / pitRRNaaM viSNulokaaya bhuktimuktiprasiddhaye // naarada puraaNa 2.45.88 (gayaamaahaatmya). vaayu puraaNa 2.49.20 (gayaazraaddha). baN mahaam // (RV 8.101.11a) Rgvidhaana 2.184c (aaditya upasthaana). badvaa naamaasi sRtiH somasaraNii somaM gameyam // PB 1.1.4. badhaana // (TS 1.1.9.h(a)) HirZS 1.6 [147,16] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, the adhvaryu throws loose soil one step to the north of the vedi where the aagniidhra sits down while spreading his two hands). badhaana // (VS 1.25.d(a)) KatyZS 2.6.19 (darzapuurNamaasa, vedikaraNa, he throws puriiSa in the utkara). badhaana deva savitaH // (MS 1.1.10 [5,14-16](a)) ManZS 1.2.4.13 (darzapuurNamaasa, vedikaraNa, he throws the earth with the blade on the cupped hands of the aagniidhra sitting on the place of the utkara). badhaana deva savitaH // (MS 1.1.10 [5,14-15](a)) VarZS 1.3.1.35 (darzapuurNamaasa, vedikaraNa, he takes away loose soil together with grass). badhaana deva savitaH // (TS 1.1.9.h(a)) ApZS 2.1.6 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he throws the loose soil on the place which becomes the utkara). VaikhZS 4.11 [50,14] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, the adhvaryu throws loose soil on the two hands of the aagniidhra who sits down to the north of the vedi). badhaana deva savitaH paramasyaaM paraavati zatena paazair yo 'smaan dveSTi yaM ca vayaM dviSmas tam ato maa mauk // (TS 1.1.9.h) BaudhZS 1.11 [14,11-13] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he throws the loose soil on the utkara the first time). BharZS 2.1.9 (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he throws loose soil to the north (to the place of the utkara)). badhaana deva savitaH paramasyaaM paraavati zatena paazair yo 'smaan dveSTi yaM ca vayaM dviSmas tam ato maa mauk // (TS 1.1.9.m) BaudhZS 1.11 [14,16-18] (darzapuurNamaasa, vedikaraNa, he throws the loose soil on the utkara the second time). badhaana deva savitaH paramasyaaM paraavati zatena paazair yo 'smaan dveSTi yaM ca vayaM dviSmas tam ato maa mauk // (TS 1.1.9.q) BaudhZS 1.11 [15,1-3] (darzapuurNamaasa, vedikaraNa, he throws the loose soil on the utkara the third time). badhaana deva savitaH paramasyaaM pRthivyaaM zatena paazaiH // (KS 1.9 [4,12]) KS 31.8 [9.16-17] (darzapuurNamaasa, vedikaraNa). badhaana deva savitaH zatena paazaiH paramasyaaM paraavati // (MS 1.1.10 [5,14-15]) MS 4.1.10 [13,2-3] (darzapuurNamaasa, vedikaraNa). badhaana devebhyaH // ManZS 9.2.1.17 (azvamedha, preparatory acts of the horse, the brahman permitts the adhvaryu to bind the horse). badhaana devebhyaH prajaapataye tena raadhnuhi // BaudhZS 15.4 [208,10-11] (azvamedha, preparatory acts of the horse, the brahman answers the adhvaryu). badhaana vatsam abhidhehi bhunjatii nijya godhug upasiida dugdhi / iraam asmaa odanaM pinvamaanaa kiilaalaM ghRtaM madam annabhaagam // KauzS 62.21 (savayajna, he pours the milk just milked on the odana). badhraasi (?) // bhaviSya puraaNa 2.2.14.28a (agnikarmavidhi). ban mahaaM asi suurya // AzvGPZ 4.18 [182,11] (adbhutazaanti). bandhuvargakule ye ca gatir yeSaaM na vidyate / aavaahayiSye taant sarvaan darbhapRSThe tilodakaiH /31/ vaayu puraaNa 2.48.31 (gayaazraaddha). bandhuvargakule ye ca gatir yeSaaM na vidyate / teSaaM uddharaNaarthaaya imaM piNDaM dadaamy aham // naarada puraaNa 2.45.39 (gayaamaahaatmya). vaayu puraaNa 2.48.35 (gayaazraaddha). vaayu puraaNa (A) 110.36 (gayaazraaddha). bandhuvargaaz ca ye ke cin naamagotravivarjitaaH / svagotre paragotre vaa gatir yeSaaM na vidyate / teSaam uddharaNaarthaaya imaM piNDaM dadaamy aham // garuDa puraaNa 1.85.6 (piNDadaana in gayaa). babhrubaabhravyau tRpyataam // AVPZ 43.4.20 (tarpaNavidhi). babhrer adhvaryo // (AV 11.1.31a) KauzS 62.15 (savayajna, he makes a hole on the odana). babhrer brahman // KauzS 62.16 (savayajna, when a person other than the adhvaryu makes a hole on the odana). barhir asi // (TS 1.1.11.c(a)) ApZS 2.8.1 (darzapuurNamaasa, prokSaNa of the barhis). barhir asi devaMgamam // (MS 4.1.2 [4,4-5]) MS 4.1.2 [4,5-7] (darzapuurNamaasa, barhiraaharaNa, he recites it on the barhis put on the vedi). ManZS 1.1.1.51 (darzapuurNamaasa, barhiraaharaNa, he puts the barhis not directly on the ground). VarZS 1.2.1.29 (darzapuurNamaasa, barhiraaharaNa, he puts the the barhis and prastara on the place of the paridhi to the west of the aahavaniiya on something, not directly on the ground). ApZS 1.5.3 (darzapuurNamaasa, barhiraaharaNa, he touches the barhis put on the place of the paridhis). barhir asi srugbhyaH // VaikhGS 1.10 [11,10] (prakRti of the gRhya ritual, prokSaNa of the barhis). barhir asi srugbhyas tvaa svaahaa // (TS 1.1.11.c) BaudhZS 1.13 [19,15] (darzapuurNamaasa, prokSaNa, of the barhis). barhiSadas tarpayaami // AVPZ 43.5.40 (tarpaNavidhi). barhiSadaH pitaraH // (AV 18.1.51a) KauzS 87.27 (piNDapitRyajna, he spreads the barhis on the karSuu). barhiSo 'haM devayajyayaa prajaavaan bhuuyaasam // (TS 1.6.4.a) BaudhZS 3.19 [91,7-8] (darzapuurNamaasa, yaajamaana, anuyaaja, anumantraNa on the first anuyaaja of barhis). ApZS 4.12.1 (darzapuurNamaasa, yaajamaana, anumantraNa on the first anuyaaja). balaM caujaz ca // ZankhGS 3.3.5 (gRhakaraNa, he touches the two western posts). balapramathanaaya namaH // BodhGZS 2.18.7 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [17,2] (rudrasnaanaarcanavidhi). ziva puujaa 6.7.76c (zivapuujaa). balam asi // KatyZS 19.2.18 (sautraamaNii, cup of indra sutraaman). balam asi balaM mayi dhehi // BodhGS 2.5.21 (upanayana). balaye namaH / balim aavaahayaami // Kane 5: 760 n. 1223. balavikaraNaaya namaH // BodhGZS 2.18.7 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [17,1-2] (rudrasnaanaarcanavidhi). ziva puraaNa 6.7.75c (deviipuujaa). balaaya namaH // ziva puraaNa 6.7.76a (deviipuujaa). baliM vairocanaM vande zatamaayaM ca zambaram / nikumbhaM narakaM kumbhaM tantukacchaM mahaasuram /43/ armaalavaM pramiilaM ca maNDoluukaM ghaTobalam / kRSNakaMsopacaaraM ca paulomiiM ca yazasviniim /44/ abhimantrayitvaa gRhNaami siddhyarthaM zavazaarikaam / jayatu jayati ca namaH zalakabhuutebhyaH svaahaa /45/ sukhaM svapantu zunakaa ye ca graame kutuuhalaaH / sukhaM svapantu siddhaarthaa yam arthaM maargayaamahe / yaavad astamayaad udayo yaavad arthaM phalaM mama /46/ iti svaahaa /47/ arthazaastra 14.3.43-47. baliM vairocanaM vande zatamaayaM ca zambaram / bhaNDiirapaakaM narakaM nikumbhaM kumbham eva ca /19/ devalaM naaradaM vande vande saavarNigaalavam / eteSaam anuyogena kRtaM te svaapanaM mahat /20/ yathaa svapanty ajagaraaH svapantya pi camuukhalaaH / tathaa svapantu puruSaa ye ca graame kutuuhalaaH /21/ bhaNDakaanaaM sahasreNa rathanemizatena ca / imaM gRhaM pravekSyaami tuuSNiim aasantu bhaaNDakaaH /22/ namas kRtvaa ca manave baddhvaa zunakaphelakaaH / ye devaa devalokeSu maanuSeSu ca braahmaNaaH /23/ adhyayanapaaragaaH siddhaa ye ca kailaasataapasaaH / etebhyaH sarvasiddhebhyaH kRtaM te svaapanaM mahat /24/ atigacchati ca mayy apagacchantu saMhataaH /25/ alite valite manave svaahaa /26/ arthazaastra 14.3.19-26. baliM gRhNantu me devaa aadityaa vasavas tathaa / maruto 'thaazvinau rudraaH suparNaaH pannagaa grahaaH / asuraa yaatudhaanaaz ca rathasthaa yaas tu devataaH / digpaalaa lokapaalaaz ca ye ca vighnavinaayakaaH / jagataH svasti kurvantu ye ca divyaa maharSayaH / maa vighnaM maa ca me paapaM maa ca me paripanthinaH / saumyaa bhavantu tRptaaz ca devaa bhuutagaNaas tathaa // bhaviSya puraaNa 1.55.68cd-71 (rathayaatraa of suurya). baliM gRhNantv imaM devaa aadityaa vasavas tathaa /103/ maruto 'thaazvinau rudraaH suparNaaH pannagaa grahaaH / asuraa yaatudhaanaaz ca maataraz ca pizaacakaaH /104/ zaakinyo yakSavetaalaa yoginyaH puutanaaH zivaaH / jRMbhakaaH siddhagandharvaavyaalaa vidyaadharaa dharaaH /105/ dikpaalaa lokapaalaaz ca ye ca vighnavinaayakaaH // bhaviSya puraaNa 4.138.103cd-106ab (durgaapuujaa). baliM gRhNantv ime devaa aadityaa vasavas tathaa/ maruto 'thaazvinau rudraaH suparNaaH pannagaa grahaaH / saumyaa bhavantu tRptaaz ca bhuutaaH pretaaH sukhaavahaaH // skanda puraaNa 7.1.83.55cd-56 (durgaapuujaa). baliraaja namas tubhyaM virocanasuta prabho / bhaviSyendra suraaraate puujeyaM pratigRhyataam // bhaviSya puraaNa 4.140.54 (diipaavaliivrata, baliraajya, puujaa of bali). padma puraaNa 6.122.52 (diipaavaliivrata, baliraajya, puujaa of bali). skanda puraaNa 2.4.10.45 (diipaavaliivrata, baliraajya, puujaa of bali). baste me 'pasaryaa // BaudhZS 2.5 [39,4] (vinidhi). bahirdeze sarvaariSTanirasanam astu // HirGZS 1.3.4 [23,4] (puNyaahavaacana). bahis te astu vaal // (TS 3.3.10.e) ApZS 9.19.4 (praayazcitta of the pazubandha, when the slaughtered animal is pregnant, he takes out the embryo through the thighs of the mother). bale balkale maatangi caNDali puruSa nici nici nigauri gandhaare caNDali maatangi maalini hili hili aagati gati gauri gandhaari kauSThikaa vacari vihaari hili hili kunje svaahaa. mahaamaayuuriividyaaraajnii [18.16-18]. bahu dugdhiindraaya devebhyo haviH // TB 3.2.3.8 (darzapuurNamaasa, saaMnaayyadohana, thus speaking he release his speech). bahu dugdhiindraaya devebhyo haviH // ManZS 1.1.3.29 (darzapuurNamaasa, saaMnaayyadohana, after milking of three cows with mantras he orders the milker to milk much). bahu dugdhiindraaya devebhyo havyam // BaudhZS 3.24 [96,5] (darzapuurNamaasa, brahmatva, saaMnaayya, he restrains from speaking up to the time when the adhvaryu says thus). bahu dugdhiindraaya devebhyo havyam aapyaayataaM punaH / vatsebhyo manuSyebhyaH punar dohaaya kalpataam // (TB 3.7.4.16-17) BaudhZS 1.3 [5,2-4] (darzapuurNamaasa, saaMnaayyadohana, he releases his speech after milking of three cows). BharZS 1.13.14 (darzapuurNamaasa, saaMnaayyadohana, he releases his speech after milking of three cows). ApZS 1.13.10 (darzapuurNamaasa, saaMnaayyadohana, he releases his speech after milking of three cows). HirZS 1.3 [98,15-16] (darzapuurNamaasa, saaMnaayyadohana, a saMpraiSa to milk further more). bahu deyaM caastu // HirGZS 1.3.4 [22,23] (puNyaahavaacana). bahuruupiNaa. agni puraaNa 97.47b (pratiSThaa). bahuruupeNa. agni puraaNa 97.33b (pratiSThaa); agni puraaNa 102.9a (dhvajaaropaNa). bahuvaktrazirobhujapaadadRzaH kRkalaasabhujaMgakRtaabharaNaaH / vikaTaa mukuTotkaTaratnabhRtas taruNaarkataDiddhutabhukkapilaaH // yogayaatraa 6.24 (balyupahaaraadhyaaya). baarhaspatya? matsya puraaNa 265.18b (pratiSThaavidhi). baaladhuurtam adharmaM ca raajadvaarakRtaM ca yat / suvarNastainyam avraatyam ayaajyasya ca yaajanam / braahmaNaanaaM pariivaadaM puniidhvaM ca yavaa mama // viSNu smRti 48.22 (yaavakavrata). (See suvarNastainyam ... .) baalakaas taruNaa vRddhaa ye caanye dhaanyavRkSakaaH / jyeSThaa vaapi kaniSThaa vaa sagadaa nirgadaaz ca ye /201/ aajnayaa hi supeSaNasya raaghavasya pRthor api / taaDitaa naladaNDena sarve syuH samapuSpitaaH /202/ samapuSpatvam aasaadya ziighraM phalantu nirbharam / susthaa bhavantu kRSakaa dhanadhaanyasamanvitaaH /203/ kRSiparaazara 201-203 (nalapuujaa). baaladhuurtam adharmaM ca raajadvaarakRtaM ca yat / suvarNastainyam avraatyam ayaajyasya ca yaajanam / braahmaNaanaaM pariivaadaM puniidhvaM ca yavaa mama // viSNu smRti 48.22 (yaavakavrata). baalakRtaM vaacaritaM vaa satyahiinaM vaa puSpahiinaM vaa hotRhiinaM vaavaSaD ardhahaaram uppgnaye (var. -haaraM vaa agnaye) jaatavedase bhagavaan prajvalita oM namaH // VaikhGS 1.21. Caland, n. 13. (prakRti of the gRhya ritual, agnyupasthaana and aaditya upasthaana). baalaM niilaambujaabham atizayaruciraM smeravaktraambujaM taM brahmezaanantadharmaiH katikatidivasaiH stuuyamaanaM paraM yat / dhyaanaasaadhyam RSiindrair munigaNamanujaiH siddhasaMghair asaadhyaM yogiindraaNaam acintyam atizayam atulaM saakSiruupaM bhaje 'ham // brahmavaivarta puraaNa 4.8.21 (kRSNajanmaaSTamii). baalaarcir dhuumazikhas tu timiraariH svayaM prabhuH / oSadhiisnehasaMpanno diipo 'yaM pratigRhNantu bhagavanto devaa grahaaH // zaantikalpa (1913) 14.5 (navagrahapuujaa, diipa). baalaas te // (AV 10.9.3a) KauzS 65.9 (savayajna, zataudanaa, he provides the goat with the rest of offering). baaSkala. linga puraaNa 2.22.66c (aahnika of the zivadiikSita). baaSkalaM tarpayaami // AVPZ 43.4.44 (tarpaNavidhi). baaSkalena. linga puraaNa 2.22.49b, 50d, 72c, 73a, 75d (aahnika of the zivadiikSita). baahvor me balam astu // JZPad 10,8. bibhiiSaNaaya namaH / bibhiiSaNam aavaahayaami // Kane 5: 760 n. 1223. buM aM jriiM khaM huuM // hevajratantra 1.2.(2). (tathaagataanaaM biijam) buddhaaya zaantaaya namaH // matsya puraaNa 54.19a (nakSatrapuruSavrata). buddhyaatmano yasya na kaz cid anyo matiM devaa upajiivanti yasya / prajaapates aatmajaM dharmanityaM bRhaspatiM sadaa zaraNam ahaM prapadye // HirGZS 1.6.1 [74,9-12] (navagrahapuujaa). buddhyaa samo yasya na kaz cid anyo matiM devaa upajiivanti yasya / prajaapater aatmajaM dharmanityaM bRhaspatiM sadaa zaraNam ahaM prapadye // BodhGZS 1.17.41 (navagrahapuujaa). bRhaspatiM havaamahe // (MS 4.12.1 [178,3-4]a) VarZS 1.1.5.15 (darzapuurNamaasa, brahmatva, vaagyamana, praayazcitta when he speaks anything, the fifth mantra). budham aavaahayiSyaami bodhanaM jagadiizvaram / caandriM grahagaNaadhyakSaM tejomuurtiM duraasadam // viSNudharmottara puraaNa 3.104.32cd-33ab (pratiSThaa). budhaH sadbuddhijanano bodhadaH sarvadaa nRNaam / tat tvaam abodhaM kuru me raajaputra namo namaH // bhaviSya puraaNa 4.113.20 (grahanakSatravrata). budhaH saumyas taarakeyo raajaputra ilaapatiH / kumaaro dvijaraajasya yaH puruuravasaH pitaa // bhaviSya puraaNa 4.54.52 (budhaaSTamiivrata, godaana). budho 'yaM pratigRhNaatu dravyastho 'yaM budhaH svayam / diiyate budharaajaaya tuSyataam ca budho mama // bhaviSya puraaNa 4.54.51 (budhaaSTamiivrata, godaana). bRhataa tvaa // (MS 2.3.4 2.3.4 [31,6]) ManZS 5.2.2.6 (kaamyeSTi for an aamayaavin, he takes out a piece of gold a half part(?) from a vessel). bRhataa vimunce vaamadevyena vimunce rathantareNa vimunce // JB 2.54 [179,27] (gavaamayana, diikSaa's vimukti). bRhatkaNTaarikaNTakaa laaghukaNTaarikaa smRtaaH / suvarNapuSpii zvetagirikarNikaa hy udisatraa // AVPZ 18.1.16 (hastiniiraajana). bRhatsaaman. matsya puraaNa 265.27a (pratiSThaa). viSNudharmottara puraaNa 3.111 [373a,16] (pratiSThaa, bRhatsnapana). bRhat saama // BodhGZS 1.15.7 (pratisarabandha). HirGZS 1.3.9 [28,17] (pratisarabandha). bRhat saama kSatrabhRd vRddhavRSNiyaM triSTubhaujaH zubhitam ugraviiram / indrastomena pancadazena madhyam idaM vaatena sagareNa rakSa // AgnGS 2.3.5 [59,8-9] (kautuka). bRhatsaamnaa. viSNudharmottara puraaNa 3.100 [363a,12] (pratiSThaa); viSNudharmottara puraaNa 3.111 [373a,10] (pratiSThaa, bRhatsnapana). bRhadaaraNyakam. brahma puraaNa 219.69d (zraaddha). bRhad agne suviiryam // (RV 6.16.12c) TS 2.5.8.2 (darzapuurNamaasa, hautra, saamidhenii). bRhad asi // AgnGS 1.4.1 [24,11] (rathaarohaNa). BodhGPbhS 1.14.3 (samaavartana, rathaarohaNa). bRhad indraaya // JZPad 57,11. bRhadgraavaasi // (MS 1.1.6 [3,13]) ManZS 1.2.2.12 (darzapuurNamaasa, phaliikaraNa, he takes a musala). bRhad bhaaH // (TS 1.1.12.n) BaudhZS 1.15 [23,15] (darzapuurNamaasa, aaghaarau, srauca aaghaara, he lifts the juhuu up). ApZS 2.14,10 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he lifts the juhuu up). bRhadbhiH savitas tRbhiH // (TB 1.4.8.3a) BharPZS 199 (pavitreSTi). bRhadrathaMtarayos tvaa stomena // (TS 2.3.10.d(b)) TS 2.3.11.4 (kaamyeSTi for a jyogaamayaavin). bRhadrathaMtare. garuDa puraaNa 1.48.87c (pratiSThaa). bRhadrathaMtare te puurvau paadau vairuupavairaaje 'parau kaazvararaivate 'nuucyaani chandaaMsy aastaraNaM yajuuMSi vivayanaM syonaam aasadaM suSadaam aasadam // JB 2.406 [335,37-336,1] (mahaavrata). bRhadrathantare ma uuruu vaamadevyam aatmaa yajnaayajniiyaM pratiSThaa bhuur ahaM bhuvar ahaM svar aham azmaaham azmaakhaNaH sutraamaaNam // ZankhZS 6.3.8 (agniSToma, praataranuvaaka, the hotR murmurs it before the praataranuvaaka). bRhann asi // (TS 1.3.2.q(a)) ApZS 12.1.9 (agniSToma, paatrasaMsaadana, he places the graavan for the upaaMzusavana between the upaaMzupaatra and antaryaamapaatra). bRhannetro 'atharvavedo 'nuSTubho rudradaivataH vaizaMpaayana viprendra Rtvik tvaM me makhe bhava // JZPad 26,16-17. bRhaspata. agni puraaNa 64.16b (taDaagaadividhi). bhaviSya puraaNa 1.135.53a (pratiSThaavidhi). skanda puraaNa 7.1.17.68c, 93a (suuryapuujaa). bRhaspataye // bhaviSya puraaNa 2.2.20.78a (taDaagaadividhi). bRhaspataye stuta // GB 2.2.14 [180,3] (stomabhaaga). bRhaspataye svaahaa tiSyaaya svaahaa // VaikhGS 3.20 [50,6-7] (varSavardhana). bRhaspataye svaahaa tiSyaaya svaahaa / brahmavarcasaaya svaahaa // TB 3.1.4.6 (nakSatreSTi, upahomas of the caru to bRhaspati and tiSya). bRhaspatiH puraetaa te astu / athem ava sya vara aa pRthivyaa aare zatruun kRNuhi sarvaviiraH // (TS 1.2.3.n) ManZS 2.1.3.15 (agniSToma, prayaaNa of the diikSita, he starts, the second mantra). bRhaspatinaa // AVPZ 10.1.14 (bhuumidaana). bRhaspatinaa dattaa oSadhaya aapo varuNasammitaaH / taabhiS Tvaam abhiSincaami paavamaaniiH punantu tvaa // ManGS 2.14.26 [182,9+10-11] (vinaayakazaanti). zaantikalpa 2.6.18 (vinaayakazaanti). bRhaspatinaa (avasRSTaam vizve devaa adhaarayan / varco goSu praviSTaM yat tenemaaM saM sRjaamasi /53/ bRhaspatinaa ... / tejo goSu ... /54/ bRhaspatinaa ... / bhago goSu ... /55/ bRhaspatinaa ... / yazo goSu ... /56/ bRhaspatinaa ... / payo goSu ... /57/ bRhaspatinaa ... ... / raso goSu praviSTo yas tenemaaM saM sRjaamasi /58/) (AV 14.2.53-58) KauzS 76.31 (vivaaha, when fragrant powders are applied on the head of the bride). bRhaspatipurohitaa devaa devaanaaM devaa devaaH prathamajaa devaa deveSu paraakramadhvaM prathamaa dvitiiyeSu dvitiiyaas tRtiiyeSu trir ekaadazaas tris trayastriMzaa anu va aarabha idaM zakeyaM yad idaM karomi te maavata te maa jinvataasmin brahmann asmin kSatre 'syaam aaziSy asyaaM purodhaayaam asmin karmann asyaaM devahuutayaam // ApZS 16.1.3 (agnicayana, saavitrahoma, the first offering of caturgRhiita). (Caland's note hereon: Die Formeln sind mit geringer Abweichung dem KS 38.12 [113,3-7] (the second 'tris' is omitted) entnommen.) bRhaspatiM purodhayaa // ManZS 9.3.3.25 (bRhaspatisava, abhiSeka). bRhaspatir devataa // (TS 3.1.6.c(d)) ApZS 12.1.11b (agniSToma, paatrasaMsaadana, he places the maitraavaruNapaatra to the west of the indravaayavapaatra). bRhaspatir devataanuSTup chando mitraavaruNayoH paatram asi // (TS 3.1.6.c(d)) (agniSToma, vaayavya paatras). bRhaspatir devaanaam imaM yajnaM bRhato me dadhaatu / bRhaspativiitaye svaahaa // VaikhGS 3.17 (vaastusavana). Caland's n. 11. bRhaspatir devaanaaM brahmaahaM manuSyaaNaaM bRhaspate yajnaM gopaayaahaM bhuupatir ahaM bhuvanapatir ahaM mahato bhuutasya patiH // VarZS 1.1.5.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters, the second mantra). bRhaspatir devaanaaM brahmaahaM manuSyaaNaaM bRhaspate yajnaM gopaayaahaM bhuupatir ahaM bhuvanapatir ahaM mahato bhuutasya patir aham // ManZS 5.2.15.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters it). bRhaspatir naH // (AV 7.51.1a) AVPZ 32.18 (citraagaNa); AVPZ 33.5.4 (ghRtakambala). zaantikalpa (1913) 15.5 (grahapuujaa). bRhaspatir naH paripaatu // (AV 7.51.1a) AVPZ 32.11 (svastyayanagaNa). bRhaspatir naH paripaatu pazcaat // (AV 7.51.1a) zaantikalpa 18.2 (aavaapika mantra of baarhaspatyaa mahaazaanti). bRhaspatir brahmaNaH // VaikhGS 1.17 [16,21-22] (prakRti of the gRhya ritual, abhyaataana). bRhaspatir brahmaNo 'dhipatiH sa maavatu svaahaa // AgnGS 1.5.2 [28,10] (vivaaha). bRhaspatir brahmaa // KB 6.13 [26,23] (brahmatva, he recites it after he sits down in the brahmasadana). bRhaspatir brahmaa // (TS 3.2.7.b (agniSToma, aupaanuvaakya, prasava of the bahiSpavamaana)) TS 2.6.9.3 (darzapuurNamaasa, anuyaaja, the brahman recites it). BaudhZS 3.26 [97,18] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the second mantra). BharZS 3.18.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the second mantra). ApZS 3.20.8 (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the second mantra). HirZS 2.8 [261,5] (darzapuurNamaasa, brahmatva, anuyaaja, prasava by the brahman, the second mantra) bRhaspatir brahmaa brahmasadanam aaziSyate bRhaspate yajnaM gopaaya // AzvZS 1.12.8 (darzapuurNamaasa, brahmatva, he sits down on his seat). AzvGPZ 1.16 [148,17] (brahmaNaH panca karmaaNi). bRhaspatir brahmaa brahmasadana aasiSyate bRhaspate yajnaM gopaaya yad ud udvata un nivataH zakeyam // KauzS 3.8 (darzapuurNamaasa, brahmasadana, he recites it, a mantra names aasaniiya brahmaja;a, afer he sits on it); KauzS 137.40 (aajyatantra, he mutters it after he sits on the brahmaasana).. bRhaspatir brahmaa brahmasadana aasiSyate bRhaspate yajnaM gopaaya sa yajnaM paahi sa yajnapatiM paahi sa maaM paahi bhuur bhuvaH svaroM // JZPad 69,2-4. bRhaspatir brahmaa sa yajnaM paahi sa yajnapatiM paati sa maaM paahi sa maaM karmaNyaM paahi // VaitS 4.14 (darzapuurNamaasa, the brahman recites it after eating the brahmabhaaga). bRhaspatiS Tvaa sumne ramNaatu // (MS 1.2.4 [13,8-9]) MS 3.7.6 [83,6] (treatment of the seventh footprint of the somakrayaNii). bRhaspatisutasya te // (TS 1.4.27.a(a)) ApZS 13.14.7 (agniSToma, paatniivatagraha, drawing). bRhaspatis tvaa niyunaktu mahyaM maam evaanusaMrabhasva mayi cittaani santu te mayi saamiicyam astu te mahyaM vaacaM niyacchataat // HirGS 1.1.5.11 (upanayana, the teacher touches the heart of the boy). bRhaspatis tvaa niyunaktu mahyaM maam evaanusaMgRhasva / mayi cittaani santu te / mayi saamiicyam astu te / mahyaM vaacaM niyacchataat // AgnGS 1.1.3 [8,17-19] (upanayana, the teacher touches the place of the heart of the boy). bRhaspatis tvaa sumne raNvatu // (TS 1.2.5.b(a)) TS 6.1.8.2 (treatment of the seventh footprint of the somakrayaNii). ApZS 10.23.2 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). bRhaspatis tvaa sumne ramNaatu rudro vasubhir aacake // (KS 2.5 [11,3]) KS 24.4 [93,2-3] (treatment of the seventh footprint of the somakrayaNii). bRhaspatis tvaa sumne raNvatu rudro vasubhir aaciketu // (TS 1.2.5.b) BaudhZS 6.13 [169,18-19] (agniSToma, treatment of the seventh footprint of the somakrayaNii). bRhaspatiH prathamaM jaayamaano maho jyotiSaH parame vyoman / saptaasyas tuvijaato raveNa vi saptarazmir adhamat tamaaMsi // (TB 2.8.2.7) BaudhZS 18.1 [343,13-15] (bRhaspatisava, abhiSeka). bRhaspatiH somaM dadhaatu brhaspatir yajnaM dadhaatu / bRhaspativiitaye svaahaa // VaikhGS 3.17 (vaastusavana). Caland's n. 12. bRhaspate // yogayaatraa 6.18d (balyupahaaraadhyaaya). agni puraaNa 58.24a (pratiSThaa). bRhaspateH // (TS 1.1.2.o(b)) HirZS 1.2 [86,26] (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of the barhis on his head). VaikhZS 3.4 [35,13-14] (darzapuurNamaasa, barhiraaharaNa, he carries the bundle of the barhis on his head). bRhaspate ati // AgnGS 2.5.1 [77,14-15] (grahazaanti). Kane 5:755 n.1213. JZPad 45,17; 50,18; 52,1. bRhaspate ati adaryo arhaad dyumad vibhaati kratumaj janeSu yad diidayac chavasa Rtaprajaata tad asmaasu draviNaM dhehi citram // JZPad 42,16-17. bRhaspate ati yat // VaikhGS 3.17 [48,10-11] (vaastusavana); VaikhGS 4.14 [66,9] (grahazaanti). AVPZ 38.2.5a (brahmakuurca). bRhaspate ati yad aryo arhaat // BodhGZS 1.16.22 (grahazaanti). HirGZS 1.3.10 [30,3] (grahazaanti). AzvGPZ 2.8 [157,29] (grahayajna). bRhaspate ati yad aryo arhaa dyumad vibhaati kratumaj janeSu yad diidayac chabasa Rtaprajaata tad asmaasu draviNaM dhehi citram // JZPad 61,11-12. bRhaspate juSasva naH // (TS 1.8.22.e) ApZS 22.7.7 (bRhaspatisava, he draws the baarhaspatya atigraahya). HirGZS 1.3.2 [20,27] (kumbhasthaapana, he puts ratnas at the mouth of the kumbha). bRhaspate parigRhaaNa // VaitS 2.5 (darzapuurNamaasa, vedikaraNa, anumantraNa of the brahman at the parigraaha). bRhaspate parigRhaaNa vedim // VaikhZS 5.1 [52,10-11] (darzapuurNamaasa, vedikaraNa, the brahman urges the adhvaryu for the uttara parigraaha). bRhaspate parigRhaaNa vediM devataa vardhaya tvam bhuur bhuvaH svar oM // VarZS 1.1.5.11-13 (darzapuurNamaasa, brahmatva, prasava/anujnaana of uttara parigraaha). bRhaspate parigRhaaNa vediM brahmaNaa yajnaM parigRhNiihiimam / saptarSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaM ca dhehy oM parigRhaaNa // BaudhZS 3.24 [96,9-11] (darzapuurNamaasa, brahmatva, vedikaraNa, uttara parigraaha). bRhaspate parigRhaaNa vediM sugaa vo devaaH sadanaani santu asyaaH barhiH prathataaM saadhv antar ahiMsraa NaH pRthivii devii devy astu // JZPad 39,10-12; 21-22. bRhaspate parigRhaaNa vediM svagaa vo devaaH sadanaani santu / tasyaaM barhiH prayataaM saadhv antar ahiMsraa NaH pRthivii devy astu // ManZS 1.4.1.14 (darzapuurNamaasa, yaajamaana, parigraaha). bRhaspate parigRhaaNa vediM svagaa vo devaaH sadanaani santu / tasyaaM barhiH prayataaM saadhv antar ahiMsraa NaH pRthivii devy astu // BharZS 4.6.7 (darzapuurNamaasa, yaajamaana(!), vedikaraNa, uttara parigraaha). bRhaspate parigRhaaNa vediM svagaa vo devaaH sadanaani santu / tasyaaM barhiH prayataaM saadhv antar ahiMsraa NaH pRthivii devy astu // ApZS 3.19.3b (darzapuurNamaasa, brahmatva, vedikaraNa, uttara parigraaha). bRhaspate parigRhaaNa vediM svagaa vo devaaH sadanaani santu / tasyaaM barhiH prathataaM saadhv antar ahiMsraa NaH pRthivii devy astu // HirZS 2.8 [258,14-17] (darzapuurNamaasa, brahmatva, vedikaraNa, uttara parigraaha). bRhaspate parigRhaaNa vediM svagaa vo devaaH sadanaani santv asyaaM barhiH prathataaM saadhv antar ahiMsraa pRthivii devii devy astu // KatyZS 2.2.12 (darzapuurNamaasa, brahmatva, vedikaraNa, parigraaha). bRhaspate paridiiyaa rathena // matsya puraaNa 93.35c (grahazaanti). bRhaspate paridiiyaa rathene rakSohaamitraaM apabaadhamaanaH prabhanjant senaaH pramRNo yudhaa jayann asmaakam edhy avitaa rathaanaam // JZPad 72,4-6. bRhaspate yuvam // AVPZ 33.5.4 (ghRtakambala). bRhaspate yuvam indraz ca // BodhGZS 3.3.1 (durgaakalpa); BodhGZS 4.5.1 (kaamyavidhi, annakaama). HirGZS 1.6.9 [81,7] (durgaakalpa). bRhaspate yuvam indraz ca vasvo divyasyezaathe uta paarthivasya / dhattaM rayiM stuvate kiiraye cid yuuyaM paata svastibhiH sadaa naH // (TB 2.5.6.3) ApZS 22.7.11 (bRhaspatisava, abhiSeka). bRhaspater muurdhnaaharaami // (MS 1.1.2 [2,3-4]) MS 4.1.2 [4,2] (darzapuurNamaasa, barhiraaharaNa). ManZS 1.1.1.48 (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of barhis on his head). VarZS 1.2.1.28 (darzapuurNamaasa, barhiraaharaNa, he puts the the barhis and prastara on his head). bRhaspater muurdhnaaharaami // (TS 1.1.2.o(b)) BaudhZS 1.2 [3,8] (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of barhis on the head). BharZS 1.4.17 (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of barhis on his head). ApZS 1.4.15 (darzapuurNamaasa, barhiraaharaNa, he puts the bundle of barhis on the head). bRhaspate savitaH // (AV 7.16.1a) KauzS 59.18 (he awakes the brahmacaarin who still sleeps at sunrise). bRhaspate suraacaarya sarvazaastravizaarada / daanenaanena saMtuSTo bhava saumyo mamaadhunaa // padma puraaNa 1.82.11. bRhaspates tvaa muurdhnaaharaami // (KS 1.2 [1,12]) KS 31.1 [2,8] (darzapuurNamaasa, barhiraaharaNa). bodhadvatiibhyaam (see bodhaa). (MS 2.7.10 [88,15-16; 88,17-89,1]) ManZS 6.1.4.35 (agnicayana, when ukhaa is full of bhasma). bodhaz ca maa pratibodhaz ca // viSNudharmottara puraaNa 3.101 [363b,11]. bodhaz ca maa pratibodhaz ca purastaad gopaayataam / asvapnaz ca maanavadraaNaz ca dakSiNato gopaayataam // ManGS 2.15.1 (a rite to expel a bad dream). bodhaa // (TS 4.2.3.o(a)) TS 5.2.2.6 (agnicayana, when ukhaa is full of bhasma). ApZS 16.13.1 (agnicayana, when ukhaa is full of bhasma). bodhaa me asya vacaso yaviSTha // (MS 2.7.10 [88,15-16](a)) (punaraadheya) MS 3.2.2 [17,15] (agnicayana, when ukhaa is full of bhasma). bodhaa no asya vacaso yaviSTha mahiSThasya prabhRtasya svadhaa vaH / piiyati tvo anu tvo gRNaati vandaarus te tanuvaM vande agne // BodhGPbhS 1.11.6 (suutakaagnividhaana). bodhaayanaM tarpayaami // AgnGS 2.6.3 [97,15] (tarpaNa). bodhaa su me // (MS 4.12.4 [189,3-4](a)) ManZS 5.2.3.14 (kaamyeSTi, sarvapRSThaa, yaajyaa of indra vairaaja); ManZS 5.2.3.15 (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra vairaaja). bradhna pinvasva // (TB 3.7.5.7a) VaikhZS 7.2 [69,17] (darzapuurNamaasa, caturdhaakaraNa, the yajamaana recites it on the puroDaaza put on the barhis). bradhna pinvasva // (TS 1.6.3.p) ApZS 4.11.3 (darzapuurNamaasa, yaajamaana, anvaahaarya, he touches the anvaahaarya put in the vedi). bradhna pinvasva // dadato3 me maa kSaayi kurvato me mopadasat // (TS 1.6.3.p and q) BaudhZS 3.18 [91,3-4] (darzapuurNamaasa, yaajamaana, iDaa, he recites it on the barhiSad puroDaaza after eating the avaantareDaa and maarjana). bradhna pinvasva dadato me maa kSaayi kurvato me mopa dasat // (TB 3.7.5.7) BharZS 4.16.2 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he touches the puroDaaza put on the barhis before caturdhaakaraNa). ApZS 4.10.9 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he touches the puroDaaza put on the barhis). bradhna pinvasvaayur me dhukSva prajaaM me dhukSva pazuun me dhukSva brahma me dhukSya kSatraM me dhukSva vizo me dhukSva // KatyZS 3.4.13 (darzapuurNamaasa, caturdhaakaraNa, the adhvaryu divides the puroDaaza to agni into four portions). brahma // VaikhGS 1.19 [18,3] (prakRti of the gRhya ritual). HirGZS 1.7.11 [108,9] (viSNupratiSThaa); HirGZS 1.7.12 [110,24] (rudrapratiSThaakalpa). brahmaMs tavaadhikaare 'smin mumukSuM diikSayaamy aham // agni puraaNa 84.35 (nirvaaNadiikSaa). brahmaM stoSyaamaH prazaastaH // LatyZS 1.12.1 (agniSToma, bahiSpavamaana, upaakaraNa of the stotra, the prastotR gives the prastara to the udgaatR). ZankhZS 6.8.5 (agniSToma, bahiSpavamaana, the brahman and the maitraavaruNa are addressed by the prastotR). brahma kSatraM pavate // ApZS 19.6.13 (kaukiliisautraamaNii, purification of suraa). brahma gRhNiiSva // HirZS 1.6 [143,12] (darzpuurNamaasa, puroDaazazrapaNa, he moves ashes with embers on the puroDaaza, the second alternative mantra). brahmagranthisamaayuktaM brahmakarmapravartakam / yajnopaviitaM sauvarNaM mayaa dattaM tava prabho // skanda puraaNa 1.1.17.128 (lingapuujaa). brahmaghnaM vaa suraapaM vaa kampaM tantaM puniimahe // bhaviSya puraaNa 4.122.15cd (maaghasnaanavidhi). brahma ca kSatraM ca // ZankhGS 3.3.6 (gRhakaraNa, he touches the two northern posts). brahma ca braahmaNaaz ca priiyantaam // HirGZS 1.3.4 [23,12] (puNyaahavaacana). brahmacaryam aagam upa maa nayasva // KauzS 55.9 (upanayana). JaimGS 1.12 [11,7] (upanayana). KathGS 41.10 (upanayana). brahmacaryam aagaam // ZB 11.5.4.1 (upanayana). GobhGS 2.10.19 (upanayana). ParGS 2.2.6 (upanayana). brahmacaryam aagaam upa maa nayasva / brahmacaarii bhavaani devena savitraa prasuutaH // HirGS 1.2.2 (upanayana). AgnGS 1.1.3 [7,17-18] (upanayana, he causes the boy to say his intention to study veda). brahmacarye sthitaa daantaaH sarvajnaaH sarvadarzinaH / naanaaprakaaravadanaa naanaabaahuzirodharaaH / catuSpathapuraaTTaalazuunyaalayaniketanaaH / madhuratve bhaved evaM ye gataa manujezvaraaH / te tvaam adyaabhiSincantu bhuutaa bhuutapateH svayam // viSNudharmottara puraaNa 2.22.85-87ab (raajaabhiSeka). brahmacaarin kiM pazyasi // BodhGS 1.8.6 (naapitakarma, the couple asks a brahmacaarin who catches fishes). brahmacaarii bhava // KausGS 2.2.5 (upanayana). brahmacaarii bhavaani // KausGS 2.2.6 (upanayana). brahmacaarii bhavaan bruuhi // ZankhGS 2.2.8 (upanayana). brahmacaary asaani // ZB 11.5.4.1 (upanayana). ParGS 2.2.6 (upanayana). brahmacaary asi // ZB 11.5.4.5 (upanayana). brahmacaary asi / apo 'zaana / karma kuru / divaa maa suSupsiiH / vaacaM yaccha // KathGS 41.17 (upanayana). For the similar formula see `vrataadeza' in CARD. brahmacaary asi samidham aadhehi apo 'zaana karma kuru divaa maa suSupthaaH vaacaM yacchaa samidaadhaanaat // KausGS 2.2.15 (upanayana). brahmacaary ahaM bho3 // ZankhGS 2.2.9 (upanayana). brahma jajna // linga puraaNa 2.28.60c (tulaapuruSavidhi). brahma jajnaan. bhaviSya puraaNa 2.2.14.30c (brahmayajnaanRcaa?) (agnikarmavidhi). brahma jajnaanam // (AV 4.1.1, AV 5.6.1) AVPZ 11.1.5 (tulaapuruSa); AVPZ 32.15 (devapuriiyagaNa); AVPZ 32.17 (raudragaNa) (Kane 5: 770 n.1246; 773.); AVPZ 32.18 (citraagaNa); AVPZ 32.22 (salilagaNa); AVPZ 32.26 (kauzikoktabRhacchaantigaNa9; AVPZ 33.5.2.; 33.6.4 (ghRtakambala); AVPZ 37.8.2; 37.16.1; 37.17.1 (samuccayapraayazcitta). zaantikalpa 18.2 (aavaapika mantra of braahmii mahaazaanti). brahma jajnaanam // (TS 4.2.8.d(a)) ApZS 16.18.7 (agnicayana, kRSikarma, the first mantra of brahmavarman homa). BodhGS 2.5.31 (upanayana, upahoma). AgnGS 2.4.6 [66,12] (zataabhiSeka); AgnGS 2.5.1 [77,15] (grahazaanti). VaikhGS 2.2 [21,16] (naandiimukhazraaddha); VaikhGS 2.10 [29,2] (vedavrata); VaikhGS 3.17 [48,7] (vaastusavana); VaikhGS 4.14 [66,14] (grahazaanti); VaikhDhS 3.7 [138,2] (bhaikSa). BodhGPbhS 1.11.3 (suutakaagnividhaana). BodhGZS 1.4.4 (sthaNDila); BodhGZS 1.14.3 (udakazaanti, he puts a brahmapaatra on the sthaNDila); BodhGZS 1.15.6 (pratisarabandha); BodhGZS 1.16.29 (grahazaanti); BodhGZS 1.24.5 (zataabhiSeka); BodhGZS 2.14.7 (mahaapuruSaparicaryaa); BodhGZS 2.17.4 (mahaadevaparicaryaa); BodhGZS 2.18.6 (rudrasnaanaarcanavidhi); BodhGZS 2.20.6, 7 (pancagavyavidhi); BodhGZS 3.12.2 (abhivRddhikalpa); BodhGZS 4.10.8 (aupaasana of a gRhastha who has two wives); BodhGZS 4.18.8 (ankuraarpaNavidhi); BodhGZS 5.1.2 (agnimukhaprayoga); BodhGZS 5.3.2 (Rtuzaanti). HirGZS 1.2.9 [13,20] (mahaapuruSaparicaryaa); HirGZS 1.2.10 [14,9] (mahaadevaparicaryaa); HirGZS 1.2.11 [15,25] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.7 [26,6] (ankuraarpaNavidhi); HirGZS 1.3.8 [26,25] (udakazaanti); HirGZS 1.3.9 [28,11-12] (pratisarabandha); HirGZS 1.3.10 [30,17] (grahazaanti); HirGZS 1.3.11 [31,27] (Rtuzaanti); HirGZS 1.3.20 [37,28] (aupaasana of a gRhastha who has two wives); HirGZS 1.6.18 [86,27] (abhivRddhikalpa); HirGZS 1.7.14 [113,3-4]; [21] (pancagavyavidhi); HirGZS 1.7.17 [117,9] (viSNusnapanavishi); HirGZS 1.8.7 [123,14-15] (saMnyaasavidhi). matsya puraaNa 93.39c (grahazaanti). viSNudharmottara puraaNa 3.100 [363a,15] (pratiSThaavidhi). JZPad 46,21; 51,20. brahmajajnaanamantrataH. BodhGZS 2.15.19 (viSNusnapanavidhi). brahmajajnaanamantreNa. linga puraaNa 2.47.31a (lingapratiSThaavidhi). brahma jajnaanam // (AV 4.1.1a) KauzS 38.23 (upaakaraNa, he recites it when he beginns to exercise the recitation of some suuktas). brahma jajnaanaM prathamaM purastaat // AzvGPZ 2.8 [158,4] (grahayajna). brahma jajnaanaM prathamaM purastaad visiimataH suruco vena aavaH sa budhnyaa upakaa asya viSThaaH sataz ca yonim asataz ca vivaH // JZPad 33,3-5; 44,18-20; 49,23-24; 64,12-14; 66,24-26. brahmajajnaanasuuktena. (AV 4.1) AVPZ 19b.2.5; 19b.3.4 (brahmayaaga). brahmajyeSThaa // (AV 19.22.21) AVPZ 37.6.1 (samuccayapraayazcitta, when the residue of other offering comes in a new offering); AVPZ 46.2.6 (uttamapaTala). brahmajyeSThaa saMbhRtaa viiryaaNi brahmaagre jyeSThaM divam aatataana / bhuutaanaaM brahmaa prathamo 'tha jajne tenaarhati brahmaNa spardthituM kaH // (AV 19.22.21) AVPZ 46.9.21 (uttamapaTala, offerings to the anuvaakas of the aangirasas); AVPZ 46.10.30 (uttamapaTala). brahmajyotir asi suvardhaamaa // (TS 1.3.3.o) BaudhZS 6.29 [194,1] (agniSToma, dhiSNya, anudeza, brahmasadana). BharZS 12.15.7 (agniSToma, dhiSNya, anudeza, brahmasadana). ApZS 11.15.1 (agniSToma, dhiSNya, anudeza, brahman priest). HirZS 10.3 [1071,4-5] (agniSToma, dhiSNya, anudeza, brahmasadana). VaikhZS 14.13 [184,9] (agniSToma, dhiSNya, anudeza, brahmasadana). brahmajyotir brahmapatniiSu garbhaM yam aadadhaat pururuupaM jayantam / suvarNaraM bhagnaham arkam arcaM tam aayuSe vardhayaamo ghRtena svaahaa // BodhGS 3.7.16 (aayuSyacaru, sahasrahoma, the third mantra). brahmajyotir brahmapatniiSu garbhaM yam aadadhaat pururuupaM jayantam / suvarNarambhagraham arkam arcaM tam aayuSe vardhayaamo ghRtena svaahaa // AgnGS 2.5.3 [80,17-18] (aayuSyacaru). brahmaNaH satyavaakyena somasya varuNasya ca / prabhaavaz ca hutaazasya bhavasya tvaM turangama // viSNudharmottara puraaNa 2.160.4cd-5ab (niiraajana). brahmaNaH satyavaakyena somasya varuNasya ca / prabhaavaac ca hutaazasya vardhasva tvaM turaMgama // bhaviSya puraaNa 4.138.44 (durgaapuujaa, raajacihnapuujaa). agni puraaNa 269.4cd-5ab (niiraajana). brahmaNaH satyavaakyena somasya varuNasya ca / suuryasya ca prabhaaveNa vardhasva tvaM mahaamate // agni puraaNa 269.1cd-2ab (niiraajana). brahmaNas tvaM sutaa devi tulaanaamneti kathyate / tukaaro gaurave lakaaro laghuni smRtaH / gurulaaghavasaMyogaat tulaa ten nigadyase / saMzayaan mocayasvainam abhizastaM naraM zubhe // skanda puraaNa 1.2.44.39-40 (zapatha). brahmaNas tvaa tejase yantraaya dhartraaya gRhNaami // (TS 1.6.1.h) BaudhZS 3.16 [87,8-9] (aajyagrahaNa, yaajamaana, the second anumantraNa of the upabhRt). brahmaNas pate suyamasya vizvahaa raayaH syaama rathyo vayasvataH / viireSu viiraan up pRGdhi nas tvaM yad iizaano brahmaNaa veSi ma havam // RV 2.24.15; MS 4.12.1 [178,9-10] (kaamyeSTi, MS 2.2.3 [17,7-11]); TB 2.8.5.2-3 (kaamyapazu, TS 2.1.5.7). brahmaNaagniH saMvidaanaH // (RV 10.162.1a) ZankhGS 1.21.2 (garbharakSaNa). brahmaNaa te brahmayujaa yunajmi // AzvGPZ 2.8 [158,6] (grahayajna). brahmaNaa dattaa oSadhaya aapo varuNasammitaaH / taabhiS Tvaam abhiSincaami paavamaaniiH punantu tvaa // ZK 2.6.20 (vinaayakazaanti). brahmaNaa puujitaa devii viSNunaa zaMkareNa ca / paarvatyaa puujitaa lakSmiiH skadavaizravaNena ca / mayaa ca puujitaa devi dharmasya vijigiiSayaa / saubhaagyaM dehi me putraan dhanaM pautraaMz ca puujitaan / gRhaaNaarghyaM mayaa dattaM devi saukhyaM prayaccha me // bhaviSya puraaNa 4.147.71cd-73. brahmaNaa zuddhaaH // (AV 11.1.17a) KauzS 61.36 (savayajna, cooking, he pours taNDulas in the cooking vessel filled with water). brahmaNaa rudreNa ca yaH stuuyamaano / bhagavaan RSivandito vandaniiyaH praaptaa dvaadaziiyaM te / prabudhyasva jaagrato lokanaatha meghaa gataaH / nirmalaH puurNaz candraH zaaradaani puSpaaNi lokanaatha tubhyam ahaM dadaamiti dharmahetos tava priitaye // varaaha puraaNa 122.12-13. brahmaNi ma aatmaamRtatvaaya // AgnGS 3.3.2 [133,17] (zraaddhazeSa); AgnGS 3.11.3 [178,19-20] (sapiNDiikaraNa). HirGZS 1.2.13 [18,4] (bhojana). brahmaNe kalpayaami prajaapataye kalpayaami // BaudhZS 9.19 [294,10-11] (pravargya, avaantaradiikSaa). BodhGS 3.4.4 (avaantaradiikSaa). brahmaNe juSTaM nirvapaami // BaudhZS 2.13 [55,16] (agnyaadheya, brahmaudana). brahmaNe namaH // AgnGS 2.6.4 [99,11] (vaizvadeva). AVPZ 43.1.4 (tarpaNavidhi). BodhGZS 2.20.7; 4.4.16 (pancagavyavidhi). HirGZS 1.7.14 [113,13] (pancagavyavidhi). brahmaNe namo brahmapuruSebhyo namo vaastoSpataye namaH // VaikhGS 3.7 [40,18] (vivaaha, vaizvadeva, in the center of the house). brahmaNe prajaapataye gRhyaabhyaH kazyapaayaanumataye // ParGS 2.9.2 (vaizvadeva) brahmaNe praazitraM parihara // BaudhZS 1.18 [27,15] (darzapuurNamaasa, iDaabhakSaNa). brahmaNe brahmapuruSebhya indraayendrapuruSebhyo 'gnaye yamaaya yamapuruSebhyo nirRtyai varuNaaya varuNapuruSebhyo vaayave somaaya somapuruSebhya iizaanaaya // AgnGS 1.7.2 [41,18-20] (vaizvadeva). brahmaNe vakSaH parihara // BaudhZS 4.9 [124,14] (niruuDhapazubandha, iDaabhakSaNa). brahmaNe varaM dadaami // BodhGS 1.4.38 (vivaaha, varadaana). brahmaNe viSNave zriyai suuryaaya candraayaagnaye yamaaya nirRtyai varuNaaya vaayave somaayezaanaaya // BodhGZS 4.4.6 (taDaagaadividhi). brahmaNe svaahaa // ZB 14.9.3.6 (BAU 6.3.6) (a rite for a mahatkaama*). AVPZ 46.9.20 (uttamapaTala, offerings to the anuvaakas of the aangirasas); AVPZ 46.10.29 (uttamapaTala). BodhGZS 4.8 [354,17] (aupaasana/punaraadheya). agni puraaNa 66.9d. brahmaNe svaahaa prajaapataye svaahaa indraaya svaahaa iizaanaaya svaahaa agnaye svaahaa vaayave svaahaa varuNaaya svaahaa kuberaaya svaahaa yamaaya svaahaa upendraaya svaahaa. mahaamaayuuriividyaaraajnii [36.18-37.2]. brahmaNe svaahaabhijite svaahaa / brahmalokaaya svaahaabhijityai svaahaa // TB 3.1.5.6 (nakSatreSTi, upahomas of the caru to brahmaa and abhijit). brahmaNe svaahaa vyaahRtiiH // VaikhGS 5.2 [72,5] (pitRmedha, dahanavidhi). brahmaNe svaahaa / rudraaya svaahaa / yamaaya svaahaa / varuNaaya svaahaa / nirRtyai svaahaa / zriyai svaahaa / yazaskaraaya svaahaa / ahne svaahaa / raatryai svaahaa / suuryaaya svaahaa / candramase svaahaa / nakSatrebhyaH svaahaa // AgnGS 2.4.3 [62,7-9] brahmaNe svaahaa / viSNave svaahaa / zriyai svaahaa / suuryaaya svaahaa / candramase svaahaa / indraaya svaahaa / agnaye svaahaa / yamaaya svaahaa / nirRtyai svaahaa / varuNaaya svaahaa / vaayave svaahaa / somaaya svaahaa / iizaanaaya svaahaa / BodhGZS 4.4.9 (taDaagaadividhi). brahmaNe svaahaa zroNaayai svaahaa // VaikhGS 3.20 [50,11] (varSavardhana). brahmaNaiva samudbhuuta prakaazitadigantara / zuddhajaaMbuunadaprakhya yajurveda namo 'stu te // bhaviSya puraaNa 2.2.18.20 (taDaagaadividh). brahmaNo dhiimahi buddhiM me paahi svaahaa // VaikhGS 1.19 [18,10] (prakRti of the gRhya ritual). brahmaNvad eha vakSat // BaudhZS 1.15 [24,3] (darzapuurNamaasa, hotuH pravara). brahma tvaaznaatu brahma tvaaznaatu // BaudhZS 17.44 [326,2] (madhuparka). AgnGS 1.4.1 [24,4-5]; [5-6]; [6-7]; [8] (madhuparka). brahmadakSaazvirudrendrabhuucandraarkaanalaanilaaH / RSayaH sauSadhigraamaa bhuutasaMghaaz ca paantu te // suzrutasaMhitaa, suutrasthaana 18.2. (J. Filliozat, 1964, The classical doctrine of Indian medicine, p. 138, n.3.) brahma dRMha kSatraM dRMha // (KS 3.3 [24,14]) KS 26.5 [128,9-10] (agniiSomiiyapazu, yuupa, erection of the yuupa, he fixes the yuupa). (MS 1.2.14 [24,1]) MS 3.9.3 [118,3] (agniSomiiyapazu, yuupa, erection of the yuupa, he fixes the yuupa). brahma devakRtam upahuutam // ZankhZS 1.12.1 (darzapuurNamaasa, iDopahvaana, the second mantra). brahma devaan // VaikhGS 2.10 [28,3] (vedavrata). brahman // bhaviSya puraaNa 2.2.20.154d (taDaagaadividhi). brahman tvaaznaami // BodhGPbhS 1.14.21; 22 (madhuparka). brahman devayajanaM me dehi // BaudhZS 2.2 [35,3] (agnyaadheya, devayajanayaacana, the yajamaana beggs the sacrificial ground from the brahman). brahman devaaH // (TB 2.8.8.10) VaikhGS 2.10 [28,3] (vedavrata). brahmann apaH // VaikhGS 1.11 [12,15] (prakRti of the gRhya ritual). brahmann apaH praNeSyaami // AzvZS 1.12.12 (darzapuurNamaasa, brahmatva, praNiitaapraNayana, when thus addressed he gives order). ManZS 5.2.15.10 (darzapuurNamaasa, brahmatva, praNiitaapraNayana, when thus addressed he gives order). BharZS 3.16.1 (darzapuurNamaasa, brahmatva, praNiitaapraNayana, when thus addressed he gives order). ApZS 3.18.9 (darzapuurNamaasa, brahmatva, praNiitaapraNayana, when thus addressed he gives order). HirZS 2.8 [257,26] (darzapuurNamaasa, brahmatva, praNiitaapraNayana, when thus addressed he gives order). brahmann apaH praNeSyaami // AzvGPZ 1.16 [148,18] (brahmaNaH panca karmaaNi). JZPad 69,14. brahmann apaH praNeSyaami yajamaana vaacaM yaccha // ManZS 1.2.1.13 (darzapuurNamaasa, praNiitaapraNayana, saMpraiSa). BaudhZS 1.3 [6.14-16] (darzapuurNamaasa, praNiitaapraNayana, saMpraiSa). ApZS 1.16.5 (darzapuurNamaasa, praNiitaapraNayana, saMpraiSa). brahmann apaH praNeSyaami yajamaana vaacaM yaccha // BaudhZS 3.23 [95,22] (darzapuurNamaasa, brahmatva, praNiitaapraNayana, the adhvaryu orders the brahman and the yajamaana). brahmann azvaM medhyaM bhantsyaami devebhyaH prajaapataye tena raadhyaasam // TB 3.8.3.1 (azvamedha, preparatory acts of horse, the adhvaryu announces that he will bind the horse). BaudhZS 15.4 [208,9-10] (azvamedha, preparatory acts of horse, the adhvaryu announces that he will bind the horse). brahmann azvaM bhantsyaami // ManZS 9.2.1.16 (azvamedha, preparatory acts of the horse, the adhvaryu asks the brahman to bind the horse). brahmann azvaM medhyaM bhantsyaami devebhyo medhaaya prajaapataye tena raadhyaasam // ApZS 20.3.3 (azvamedha, preparatory acts of horse, he announces that he will bind the horse). brahmann aagaccha haMsastha sruksruvavyagrahasta / salokordhvaaM dizaM rakSa yajnasyaaja namo 'stu te // agni puraaNa 56.29cd-30ab (pratiSThaavidhi). brahmann aacaaryamukhyo 'si saMsaaraat traahi maaM vibho / tvatprasaadaad guro yajne praapnuyaaM maanasepsitam // bhaviSya puraaNa 2.2.21.20 (taDaagaadividhi). brahmann ihaagaccha iha tiSTha // JZPad 49,11; 49,24-25. brahmann ihopavezyataam // bhaviSya puraaNa 2.2.14.30a (agnikarmavidhi). brahmann uttaraM parigraahaM parigrahiiSyaami // VarZS 1.3.2.4 (darzapuurNamaasa, vedikaraNa, he addresses to the brahman for the uttara parigraaha). BaudhZS 1.11 [15,12-13] (darzapuurNamaasa, vedikaraNa, he addresses to the brahman for the uttara parigraaha). BharZS 2.3.8 (darzapuurNamaasa, vedikaraNa, he addresses to the brahman for the uttara parigraaha). ApZS 2.3.7 (darzapuurNamaasa, vedikaraNa, he addresses to the brahman for the uttara parigraaha). HirZS 1.6 [152,27] (darzapuurNamaasa, vedikaraNa, he addresses to the brahman for the uttara parigraaha). VaikhZS 5.1 [52,10] (darzapuurNamaasa, vedikaraNa, he addresses the brahman for the uttara parigraaha). brahmann uttaraM parigraahaM parigrahiiSyaami // BaudhZS 3.24 [96,8-9] (darzapuurNamaasa, brahmatva, vedikaraNa, uttara parigraaha). BharZS 3.16.3 (darzapuurNamaasa, brahmatva, parigraaha, uttara parigraaha, the brahman is addressed thus). HirZS 2.8 [258,14] (darzapuurNamaasa, brahmatva, parigraaha, uttara parigraaha, the brahman is addressed thus). brahman pravaraayaazraavayiSyaami // ManZS 1.3.1.24 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). VarZS 1.3.4.18 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). BharZS 2.15.3 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). ApZS 2.15.3 (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). HirZS 2.1 [186,16] (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). VaikhZS 6.4 [63,1-2] (darzapuurNamaasa, aazrutapratyaazruta, the adhvaryu announces to the brahman priest). brahman pravaraayaazraavayiSyaami // HirZS 2.8 [258,22] (darzapuurNamaasa, brahmatva, hotuHpravara, the brahman is addressed thus by the adhvaryu). brahman pra sthaasyaamaH // TS 2.6.9.1 (darzapuurNamaasa, anuyaaja, address to the brahman). brahman pra sthaasyaamaH // ManZS 1.3.4.1 (darzapuurNamaasa, anuyaaja, address to the brahman before the saMpraiSa to the aagniidhra). brahman prasthaasyaamaH // BharZS 3.18.8 (darzapuurNamaasa, brahmatva, anuyaaja, the brahman is addressed thus). ApZS 3.20.8 (darzapuurNamaasa, brahmatva, anuyaaja, the brahman is addressed thus). HirZS 2.8 [261,3] (darzapuurNamaasa, brahmatva, anuyaaja, the brahman is addressed thus) brahman prasthaasyaamaH samidham aadhaayaagniit paridhiiMz caagniM ca sakRt sakrt saMmRDDhi // ApZS 3.4.5 (darzapuurNamaasa, anuyaaja, address to the brahman and saMpraiSa to the aagniidhra). brahman prasthaasyaamaH samidham aadhaayaagniid agniin sakRt sakRt saMmRDDhi // BaudhZS 1.19 [27,18-19] (darzapuurNamaasa, anuyaaja, address to the brahman and saMpraiSa to the aagniidhra); BaudhZS 3.26 [97,16-17] (darzapuurNamaasa, brahmatva, anuyaaja, reference to BaudhZS 1.19 [27,18-19]). brahman prasthaasyaami // ZankhZS 4.7.16 (darzapuurNamaasa, brahmatva, he is thus addressed by the adhvaryu for the concluding ritual acts). brahman prasthaasyaami // KatyZS 2.2.2 (darzapuurNamaasa, vaagyamana of the brahman, up to this mantra he restrains from speaking). brahman prokSiSyaami // ApZS 1.19.1 (darzapuurNamaasa, haviHprokSaNa, the adhvaryu addresses the brahman) brahman prokSiSyaami // BharZS 3.16.2 (darzapuurNamaasa, brahmatva, the adhvaryu says to the brahman). HirZS 2.8 [258,10] (darzapuurNamaasa, brahmatva, the brahman is addressed thus at the haviHprokSaNa and idhmaabarhiHprokSaNa). brahman brahmaasi namas te brahman brahmaNe paahi maam ahutaadya sarvo mahyaM huto bhava // BaudhZS 3.26 [97,11-12] (brahmatva, he recites it towards the anvaahaarya placed within the vedi). brahman brahmaasi brahmaNe tvaahutaadya maa maa hiMsiir ahuto mahyaM zivo bhava // BharZS 3.18.7 (darzapuurNamaasa, brahmatva, he touches the anvaahaarya placed within the vedi). ApZS 3.20.7 (darzapuurNamaasa, brahmatva, he touches the anvaahaarya placed within the vedi). HirZS 2.8 [260,29-30] (darzapuurNamaasa, brahmatva, he touches the anvaahaarya when it is put within the vedi, the first mantra). brahman manas te dadaani tad anena niSkriiNaani brahmann idaM dadaani // JB 2.54 [178,35-36] (gavaamayana, dakSiNaa of the mahaavrata, to the brahman). brahman yaja potar yaja neSTar yajaagniid yaja // BaudhZS 7.14 [223,8] (agniSToma, praataHsavana, hotrakasaMyaajana, the adhvaryu orders the brahman/braahmaNaacchaMsin, the potR, the neSTR, and agniidh/aagniidhra to recite the yaajnaa). brahman vaajinaaM saama gaayaajisRta aajiM dhaavata dundubhiin samaaghnataabhiSotaaro 'bhiSuNutaagniid aaziraM vinayoluukhalam udvaadaya pratiprasthaatar vaaruNam ekakapaalaM nirvapa saumyasya viddhi // BaudhZS 11.8 [77,1-4] (chariot race in the vaajapeya). brahman saamidheniir anuvakSyaami // BharZS 3.17.1 (darzapuurNamaasa, brahmatva, saamidhenii, the hotR says to the brahman). ApZS 24.11.5 (darzapuurNamaasa, hautra, saamidhenii, the hotR addresses the brahman priest). HirZS 2.8 [258,19] (darzapuurNamaasa, brahmatva, saamidhenii, the hotR says to the brahman). brahman soma prokSiSyaami // VaikhGS 1.9 [11,5-6] (prakRti of the gRhya ritual). brahman stoSyaamaH prazaastaH // VaitS 17.3 (agniSToma, bahiSpavamaana, prasava of the stotra by the brahman, request of prasava by the prastotR). BaudhZS 14.20 [187,8] (aupaanuvaakya, stomabhaaga). brahmapaa hi/brahma paahi //? ApZS 4.11.1 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he distributes it to the four directions, the first mantra). brahmaputra mahaabhaaga zantanos kulanandana / amoghaagarbhasaMbhuuta paapaM lauhitya me hara // JRAS 1901, 127. brahmaputraiH samaaniitaaH pancaitaaH saritaaM varaaH / gRhNantv arghyam imaM devyaH sarvapaapaprazaantaye // skanda puraaNa 7.4.14.52. brahma punaatu // AzvGPZ 1.3 [3,17] (snaanavidhi). brahmapurogaaH sarve devaaH priiyantaam // HirGZS 1.3.4 [23,10] (puNyaahavaacana). brahmapuutaa stha // ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). brahmapuutaaH stha // BharZS 4.5.5 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). HirZS 6.1 [510,1] (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). brahma pratiSThaa // (TB 3.7.11.1a) VaikhZS 7.11 [76,13] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). brahma pratiSThaa manasH // (TB 3.7.11.1a) ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the first mantra). brahma pratiSThaa manaso brahma vaaco brahma yajnaanaaM haviSaam aajyasya / atiriktaM karmaNo / ya ca hiinaM yajnaH parvaaNi pratirann eti kalpayan / svaahaakRtaahutir etu devaan // (TB 3.7.11.1) ApZS 2.21.1 (darzapuurNamaasa, paarvaNa homa). brahmabraahmanavRddhaaya brahmaNe vizvavedhase / zivaaya haraye svaahaa svadhaa vauSaT vaSaT tathaa // linga puraaNa 2.44.4 (brahmaviSNumhezamuurtidaanavidhi). brahma bhraajat // (KauzS 97.8) AVPZ 33.5.2; 33.6.4 (ghRtakambala). zaantikalpa 18.2 (aavaapika mantra of braahmii mahaazaanti). brahmamantreNa. viSNudharmottara puraaNa 1.140.27c (zraaddha). brahmamuurtis tvam aacaaryaH samsaaraat paahi maaM vibho / tvatprasaadaad guro yajnaM praapto 'smi yan mayepsitam // bhaviSya puraaNa 2.2.18.17 (taDaagaadividhi). brahmayudhvaanam // bhaviSya puraaNa 2.3.4.21c (taDaagaadividhi). brahmarSiiMs tarpayaami // AgnGS 2.6.3 [97.12] (tarpaNa). brahmalokaat samaayaate vasiSThatanaye zubhe / sarvapaapavizuddhyarthaM dadaamy arthyaM tu gomati // skanda puraaNa 7.4.6.7 (snaana in gomatiinadii). brahmavatii. AVPZ 46.7.4 (uttamapaTala). brahmavaniM tvaa kSatravanim // (KS 3.3 [24,13]) KS 26.5 [128,9] (agniiSomiiyapazu, yuupa, erection of the yuupa, he fixes the yuupa). brahmavaniM tvaa kSatravaniM paryuuhaami // (MS 1.2.14 [24,1]) MS 3.9.3 [118,3] (agniSomiiyapazu, yuupa, erection of the yuupa, he puts earth thoroughly around the yuupa). brahmavarcasam asi brahmavarcasaaya tvaa // BodhGS 2.5.19 (upanayana). brahmavarcasaaya tvaa gRhNaami // (TS 1.6.1.o) BaudhZS 3.16 [87,11-12] (aajyagrahaNa, yaajamaana, the eighth anumantraNa of the upabhRt). brahmavarcasii // BodhGZS 2.11.10 (upanayana with using bhasma). brahmavarcasii bhuuyaasam // JaimGS 1.19 [17.15]; [17.21-18.1] (samaavartana). brahma vaa annam // BodhGS 2.5.42 (upanayana). brahmaviSNuzivaadiinaaM puujyaaM vandyaaM sanaataniim / naaraayaNiiM viSNumaayaaM vaiSNaviiM viSNubhaktidaam /9/ sarvasvaruupaaM sarveSaaM sarvaadhaaraaM paraat paraam / sarvavidyaasarvamantrasarvazaktisvaruupiNiim /10/ saguNaaM nirguNaaM sattyaaM varaaM svecchaamayiiM satiim / mahaaviSNoz ca jananiiM kRSNasyaardhaangasaMbhavaam /11/ kRSNapriyaaM kRSNazaktiM kRSNabuddhyadhidevataam / kRSNastutaaM kRSNapuujyaaM kRSNavandyaaM kRpaamayiim /12/ taptakaancanavarNaabhaaM koTisuuryasamaprabhaam / iiSaDdhaasyaprasannaasyaaM bhaktaanugrahakaarikaam /13/ durgaaM zatabhujaaM deviiM mahaddurgatinaaziniim / trilocanapriyaaM saadhviiM triguNaaM ca trilocanaam /14/ trilocanapraaNaruupaaM zuddhaardhacandrazekharaam / bibhratiiM kabariibhaaraM maalatiimaalyamaNDitam /15/ vartukaM vaamavakraM ca zambhor maanasamohiniim / ratnakuNDalayugmena gaNDasthalaviraajitaam /16/ naasaadakSiNabhaagena bibhratiiM gajamauktikam / amuulyaratnaM bahulaM bibhratiiM zravaNopari /17/ muktaapanktivinindyaikadantapanktisuzobhitaam / pakvabimbaadharoSTiiM ca suprasannaaM sumangalaam /18/ vicitrapatraavaliiramyakapolayugalojjvalaam / ratnakeyuuravalayaratnamaniiraranjitaam /19/ ratnakankaNabhuuSaaDhyaaM ratnapaazakazobhitaam / ratnaanguliiyanikaraiH karaangulicayojjvalaam /20/ paadaangulinakhaasaktaalaktarekhaasuzobhanaam / vahnizuddhaaMzukaadhaanaaM ganchacandanacarcitaam /21/ bibhratiiM stanayugmaM kastuuriibinduzobhitam / sarvaruupaguNavatiiM gajendramandagaaminiim /22/ atiiva kaantaaM zaantaaM ca nitaantaaM yogasiddhiSu / vidhaatuz ca vidhaatriiM ca sarvadhaatriiM ca zaMkariim /23/ zaratpaarvaNacandraasyaam atiiva sumanoharaam / kastuuriibindubhiH saardham adhazcandanabindunaa /24/ sinduurabindunaa zazvadbhaalamadhyasthalojjvalaam / zaranmadhyaahnakamalaprabhaamocanalocanaam /25/ caarukajjalarekhaabhyaaM sarvataz ca samujjvalaam / koTikandarpalaavaNyaliilaaninditavigrahaam /26/ ratnasiMaasanasthaaM ca sadratnamukuTojjvalaam / sRSTau sraSTuH zilparuupaaM dayaaM paatuz ca paalane /27/ saMhaarakaale saMhartuH paraaM saMhaararuupiNiim / nizumbhazumbhamathiniiM mahiSaasuramardiniim /28/ puraa tripurayuddhe ca saMstutaaM tripuraariNaa / madhukaiTabhayor yuddhe viSNuzaktisvaruupiNiim /29/ sarvadaityanihantriiM ca raktabiijavinaaziniim / nRsiMhazaktiruupaaM ca hiraNyakazipor vadhe /30/ varaahazaktiM vaaraahe hiraNyaakSavadhe tathaa / parabrahmasvaruupaaM ca sarvazaktiM sadaa bhaje /31/ brahmavaivarta puraaNa 2.64.9-31 (durgaapuujaa, dhyaanamantra) brahma saMdhattaM tan me jinvataM kSatraM saMdhattaM tan me jinvatam iSaM saMdhattaM taaM me jinvatam uurjaM saMdhattaM taaM me jivataM rayiM saMdhattaM taaM me jinvataM puSTiM saMdhattaM taaM me jinvataM prajaaM saMdhattaM taaM me jinvataM pazuun saMdhattaM taan me jinvatam // (TB 1.1.1.1) ApZS 12.22.5 (agniSToma, prataHsavana, zukraamanthigraha, offering, the adhvaryu and the pratiprasthaatR join their cups or elbows to the west of the uttaravedi). brahmasuukta. viSNudharmottara 3.110 [372b.16] (pratiSThaa). brahmasuuktena. BodhGZS 1.24.5 (zataabhiSeka), BodhGZS 4.20.2 (graamasya utpaatazaanti); BodhGZS 4.20.5 (graamasya utpaatazaanti); BodhGZS 5.3.12 (Rtuzaanti). HirGZS 1.3.11 [32.25] (Rtuzaanti); HirGZS 1.6.22 [89.17]; [25] (graamasya utpaatazaanti). AVPZ 19b.4.4 (brahmayaaga). brahmasvaruupe he gange snaanam aacaryate mayaa / tvadiiye nirmale toye yathoktaphaladaa bhava // padma puraaNa 7.9.42 (gangaasnaanavidhi). brahmahatyaadipaapaughayaatanaayaa vimuktaye / divaakara karomiiha snaanaM dakSiNamaanase // vaayu puraaNa 2.49.11 (gayaazraaddha). vaayu puraaNa (A) 111.110cd-11ab. brahmahRdayena. HirGZS 1.2.3 [10,1-2] (saMdhyopaasana). brahmaagnipRthivyoSadhivaagvaacaspativiSNumahadbhyo 'dbhyo 'paaM pataye varuNaaya namaH // ParGSPZ [418,13-14] (zraaddha). brahmaangamuulaadyaiH. linga puraaNa 2.24.17d (zivapuujaavidhi). brahmaangaiH. linga puraaNa 2.23.27d. brahmaaNaM tarpayaami // AgnGS 2.6.3 [96,11] (tarpaNa). brahmaaNaM tarpayaami / prajaapatiM tarpayaami // BaudhZS 9.19 [295,4-5] (pravargya, avaantaradiikSaa). BodhGS 3.4.10 (avaantaradiikSaa). brahmaaNaM tarpayaami prajaapatiM tarpayaami parameSThinaM tarpayaami sthaaNuM tarpayaami zivaM tarpayaami zarvaM tarpayaami bahuruupaM tarpayaami skandaM tarpayaami indraM tarpayaami yamaM tarpayaami RSiiMs tarpayaami pitRRMs tarpayaami sarvaas saMmitadevataas tarpayaami // BodhGS 3.3.24 (aSTaacatvaariMzatsaMmitavrata). brahmaaNaM prajaapatiM parameSThinaM hiraNyagarbham aavaahayaami // BodhGZS 2.4.3 (prajaarthihoma); BodhGZS 3.4.3 (upazrutikalpa). HirGZS 1.3.13 [33,29]. brahmaaNam. garuDa puraaNa 1.48.61c (pratiSThaa). brahmaaNam aavaahayaami // BodhGZS 4.20.2 [376,14-15] (graamasya utpaatazaanti). HirGZS 1.6.22 [89,14-15] (graamasya utpaatazaanti). brahmaaNam aavaahayaami / prajaapatim aavaahayaami / parameSThinam aavaahayaami / hiraNyagarbham aavaahayaami / svayaMbhuvam aavaahayaami // AgnGS 2.4.6 [65,15-16] (zataabhiSeka). brahmaaNaM maa hiMsiir yajamaanaM maa hiMsiiH // ApZS 9.2.9 (praayazcitta of the iSTi, when an angaara drops out of the paridhi in the south before the prajaayas, he puts the bottom of the sruva on the angaara, the second part of the mantra). brahmaaNii caiva maahezii kaumaarii vaiSNavii tathaa / vaaraahii caiva maahendrii caamuNDaa caNDikaa tathaa / jayantii mangalaa kaalii bhadrakaalii kapaalinii / durgaa kSamaa zivaa dhaatrii svaahaa svadhaa namo 'stu te // garuDa puraaNa 1.134.4cd-6ab (durgaapuujaa, maatRpuujaa). brahmaaNii caturaananaakSavalayaa kumbhaM karaiH sruksravau / bibhraaNaa tv aruNendukaantivadanaa RgruupiNii baalikaa / haMsaarohaNakelikhaNkhaNmaNer vivaarcitaa bhuuSitaa gaayatriiprabhaavitaa bhavatu naH saMpatsamRddhyai sadaa // naarada puraaNa 1.27.55 (saMdhyopaasana). brahmaaNDodaratiirthaani karaiH spRSTaani te raveH / bhavanti bhuutaani sataaM mRttikaam aalabhet punaH // bhaviSya puraaNa 4.83.18 (dharaNiivrata). brahmaaNDodaratiirthaani karaiH spRSTaani deva te / tenemaaM mRttikaaM spRSTvaa maa labhaami tvayoditaam // varaaha puraaNa 39.35 (matsyadvaadaziivrata*). brahmaaNDodaratiirthaani karaiH spRSTaani daivataiH / tenemaaM mRttikaaM spRSTaam aalabhaami tvayoddhRtaam // skanda puraaNa 2.5.14.13 (matsyotsava). brahmaaNDodaravartiini bhuvanaani caturdaza / taani saMnihitaany atra puujitaani bhavantu me // bhaviSya puraaNa 4.191.30 (bhuvanapratiSThaavidhi). brahmaaNDodaravartiini yaani sattvaani kaani cit / taani sarvaaNi me tuSTiM prayacchantv atulaaM sadaa // bhaviSya puraaNa 4.177.20cd-21ab (brahmaaNDadaanavidhi). brahmaa tRpyatu // AVPZ 43.2.9 (tarpaNavidhi). brahmaadayaH priiyantaam // BodhGZS 1.9.1 (puNyaahadevataa). brahmaadistambaparyantaM jagat tRpyatu // garuDa puraaNa 1.215.5 (tarpaNa). brahmaadistambaparyantaa devarSimanumaanavaaH / tRpyantu pitaraH sarve maatRmaataamahaadayaH // skanda puraaNa 7.1.336.32 (zraaddha in gayaa). brahmaa devaanaam // (TS 3.4.11.d(a)) BharPZS 197 (pavitreSTi). AgnGS 2.5.1 [77,19] (grahazaanti). BodhGZS 1.16.29 (grahazaanti). HirGZS 1.3.10 [30,19] (grahazaanti). BaudhDhS 3.6.13 (yaavakavrata, rakSaa). brahmaa devaanaaM padaviiH kaviinaam RSir vipraaNaaM mahiSo mRgaaNaam / zyeno gRdhraaNaaM svadhitir vanaanaaM somaH pavitram atyeti rebhan // (KS 23.12 [88,6-7)]) viSNu smRti 48.6 (yaavakavrata, rakSaa). brahmaadyaas tRpyantaam // VaikhGS 1.20 [18,18] (prakRti of the gRhya ritual, tarpaNa). brahmaaparaM (yujyataaM brahma puurvaM brahmaantato madhyato brahma sarvataH / anaavyaadhaaM devapuraaM prapadya zivaa syonaa patiloke vi raaja) // (AV 14.1.64) KauzS 77.20 (vivaaha, the bridegroom and bride are led to the new house). brahmaaparam // AVPZ 37.6.1 (samuccayapraayazcitta, when the residue of other offering comes in a new offering). brahmaa muraaris tripuraantakaarii bhaanuH zazii bhuumisuto budhaz ca / guruz ca zukraH saha bhaanujena kurvantu sarve mama suprabhaatam // vaamana puraaNa 14.23 (aahnika, a mantra to be recited early in the morning). brahmaa me priiyataaM prabhuH // bhaviSya puraaNa 1.16.50d (pratipatkalpa, upavaasavidhi). brahmaa me priiyataam // agni puraaNa 176.4b (brahmapuujaa). brahmaa rudro vasuH skando viSNuH zakro hutaazanaH / rakSantu sarve duSTebhyo varadaaH santu sarvadaa // matsya puraaNa 68.33cd-34ab (saptamiisnapanavrata). brahmaa rudro viSNuH skando vaayuH zakro hutaazanaH / rakSantu sarve duSTebhyo varadaa yaantu sarvadaa // bhaviSya puraaNa 4.52.33 (saptamiisnapanavrata). brahmaavartaat samaayaataa brahmayoner vinirgataa / bhadrezvaraa tato devii lalitaa zaMkarapriyaa / gangaadvaaraad dharaM praaptaa gangaajalapavitritaa / saubhaagyaarogyaputraartham arthaarthaM haravallabhe / aayaataa ghaTikaaM bhadre pratiikSasva namo namaH // bhaviSya puraaNa 4.21.22cd-24 (lalitaatRtiiyaavrata). brahmaa viSNuz ca rudraz ca lokapaalaas tathaa grahaaH / nakSatraaNi tathaa naagaa RSayo marutas tathaa / sarve bhavantu saMtuSTaaH saptajanmaantaraaNi me // bhaviSya puraaNa 4.177.21cd-22 (brahmaaNDadaanavidhi). brahmaa viSNus tathaa rudro hy aadityaa vasavas tathaa / puujitaaH supratiSThaaz ca bhavantu satataM mama // bhaviSya puraaNa 4.191.31 (bhuvanapratiSThaavidhi). brahmaa vai tRpyataam // bhaviSya puraaNa 2.2.14.66b (agnikarmavidhi). brahmaa zaMbhuH prabhuH sraSTaa puSkarii prapitaamahaH / hiraNyagarbho vedajnaH parameSThii prajaapatiH /15/caturmukhaH sRSTikartaa svayaMbhuuH kamalaasanaH / viranciH padmayoniz ca mamaastu varadaH sadaa // bhaviSya puraaNa 4.68.15-16 (aviyogavrata). brahmaa zivaH kaazyapaz ca nadyo devaa manonugaaH / kSetrauSadhyo yajnavaahaac chandaaMsy RSigaNaa dharaa //20// samudraa dakSiNaa stobhaa RkSaaNi pitaro grahaaH / devapatnyo devakanyaa devamaatara eva ca //21// manvantaraaNi gaavaz ca candramaaH savitaa hariH / saavitrii brahmavidyaa ca Rtavo vatsaraaH kSapaaH //22// kSaNaa lavaa muhuurtaaz ca nimeSaa yugaparyayaaH / rakSantu sarvatra gataM tvaaM yaadava sukhaavaham / ariSTaM gaccha panthaanam apramatto bhavaanagha //23// Mbh 13,14,20-23. brahmaasanasamudbhuutaM prakaazitadigantaram / tvaM ca jaambuunadaprakhya yajurveda namo 'stu te // bhaviSya puraaNa 2.2.21.23 (taDaagaadividhi). brahmaa svayaMbhuur bhagavaan sarvalokapitaamaH / rudraH pinaakabhRd dRptaz catasRdvayasaMstutaH /5/ yogasya netaa kartaa ca tathaa viSNur urukramaH / tejas te vardhayantv ete nityam eva mahaabalaaH /6/ viSNudharmottara puraaNa 2.157.5-6 (indradhvaja). brahmaNotpaadite devi vahnikuNDaan mahaaprabhe / namas te kapile puNye sarvadevanamaskRte // skanda puraaNa 7.1.343.22 (kapilaaSaSThiivrata, puujaa of kapilaa cow). brahmaNo duhitaa nityaM satyaM paramam aazritaa / kaazyapii gotrataz caiva naamato vizrutaa tulaa // skanda puraaNa 6.267.24 (tulaapuruSavidhi). brahmojjhe me kilbiSam // BaudhZS 2.5 [40,12] (vinidhi). braahma. matsya puraaNa 266.39d. braahmaNa. agni puraaNa 218.25b (raajaabhiSeka). braahmaNa ekahotaa // (TA 3.7.1) AgnGS 3.4.4 [137,18] (pitRmedha, dahanavidhi); AgnGS 3.7.3 [157,10] (pitRmedha of an anaahitaatni and a strii). VaikhGS 5.5 [78,8-9] (pitRmedha, dahanavidhi, he recites it when he kindles the pyre); VaikhGS 7.9 [111,2] (praayazcitta). BodhGZS 4.15.4 (aupaasanaagnivicchedana of the aahitaagni); BodhGZS 5.6.10 (pancamiizraaddha). braahmaNa ekahotaaram // AgnGS 2.7.4 [111,1]. braahmaNam adya raadhyaasam // (TS 1.4.43.k(a)) ApZS 13.6.12 (agniSToma, dakSiNaa, gold is given to an aatreya brahmin as first or second or third, or someone else who is aarSeya saMhita brahmin). braahmaNasyodareNa // (TS 2.6.8.7) HirZS 2.8 [259,22] (darzapuurNamaasa, brahmatva, praazitrapraazana, he swallows the praazitra without chewing). braahmaNasyodareNa bRhaspater brahmaNaa // TS 2.6.8.7 (praazitrapraazana, bRhaspati recites it after he has eaten the praazitra). BaudhZS 3.25 [97,4-5] (brahmatva, praazitrapraazana, he swallows it). braahmaNaa ayaM va odanaH // ApZS 3.4.3 (darzapuurNamaasa, anvaahaarya, the yajamaana gives anvaahaarya to the priests). braahmaNaa asya yajnasya praavitaaraH // BaudhZS 1.15 [24,3-4] (darzapuurNamaasa, hotuH pravara). braahmaNaaMz caturo naanaagotraan bhojayata // BharGS 2.24 [58,2] (madhuparka, bhojana). braahmaNaaMs tarpaya // ManZS 1.3.5.27 (darzapuurNamaasa, braahmaNatarpaNa at its end). braahmaNaaMs tarpayitavai // BaudhZS 3.22 [94,17] (darzapuurNamaasa, yaajamaana, saMpraiSa of the braahmaNatarpaNa). ApZS 4.16.17 (darzapuurNamaasa, yaajamaana, braahmaNatarpaNa at the end of the darzapuurNamaasa). VaikhZS 7.14 [78,14] (darzapuurNamaasa, braahmaNatarpaNa at its end). braahmaNaanaam idaM haviH somyaanaaM somapiithinaam / nirbhakto 'braahmaNo nehaabraahmaNasyaasti // (TB 3.7.5.9-10) BharZS 4.16.2 (darzapuurNamaasa, yaajamaana, he touches the puroDaaza put on the barhis before caturdhaakaraNa). ApZS 4.11.1 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he distributes it to the four directions, the fourth mantra). braahmaNaan aazayataazvaM gopaayata saMbhaaraan nidhatta // BaudhZS 2.15 [57,11-12] (agnyaadheya, brahmaudana). braahmaNaan bhojayata // HirGS 1.4.28 (madhuparka). braahmaNaaz ca14 raajaanaz ca bahir devayajanaad vaahanaM vyudacadhvaM yasyaayaM vaDabaabhiH15 saMsRjyate sarvasvaM taM jyaasyanti // BaudhZS 15.8 [212,14-16] (azvamedha, preparatory acts of the horse, he orders to the brahmins and the raajans to carry out the vehicle, and proclaims that he plunders of his goods with whose mare the horse copulates). braahmaNaaz ca raajaanaz ca yasyeme pakvaazanam upaavahari13Syante mayaaprasuutaa mopavaadiSTa // BaudhZS 15.8 [212,13-14] (azvamedha, preparatory acts of the horse, he permits the soldiers to take food freely from the brahmins and raajans). braahmaNena paryuktaasi // (AV 4.19.2a) AVPZ 32.12 (abhayagaNa). braahmaNena priiyataam // AgnGS 2.4.6 [67,2] (zataabhiSeka). braahmaNo 'sya mukham aasiit baahuu raajanyaH kRtaH / uuruu tad asya yad vaizyaH padbhyaaM zuudro ajaayata // AgnGS 2.7.8 [115,8-9] (gRhyapraayazcitta, when he sees caNDaalas, patitas, etc). braahmaNo 'sya // (RV 10.90.12a) gaNeza puraaNa 1.69.30+ (saMkaSTacaturthiivrata, diipa). braahmaNo ha vaa aham amukagotro bhagavato mahezvarasya vrataM cariSyaami // AVPZ 40.3.1 (paazupatavrata). saMkalpa. braahmavaiSNavaraudrasaavitramaitravaaruNais tallingaiH. ParGSPZ [418,11-12] (zraaddha). braahmaaNaM devakRtaM kalpamaanaM tena hanye niSadaH pizaacaat / kravyaado mRtyur adharaan paatayaami diirgham aayus tava jiivantu putraan svaahaa // AgnGS 1.5.3 [29,21-22] (vivaaha). bruuta // ziva puraaNa 6.12.66a (aabhyudayikazraaddha). bruuhi // KauzS 55.8 (upanayana). bruuhi kiM karavaaNi te // varaaha puraaNa 126.21d (viSNupuujana). bruuhi braahmaNa yan me tvam aghaM yena kSayaM vrajet // uttiirya zraavaNaM maasaM samuttaaraya saaMpratam / uttaarayeta mantreNa baahmaNo vardhaniiM ca taam // upoSya ziraso devyaaH samuttiirya ruha drumaan / kaTukaM nimbavRkSaM vaa tato madhukam aaruha / tato gaccha mahaadevaM zravaNe zravaNottame // bhaviSya puraaNa 4.95.37cd-39 (zraavaNikaavrata, he calls the brahmin and implores him that his evil may perish while taking out the vardhanii pot from his head). bhaktaanaaM gehazaktaanaaM saMsaaradhvaantanaazanam / diipam aalokaya vibho jagadaalokanaadara // KkP 3.17.34. bhaktaartinaazana surezvara diinabandho lakSmiipate sakalapaapavinaazakaarin // padma puraaNa 7.15.77ab (viSNunaamasmaraNa). bhaktihiinaM kriyaahiinaM vidhihiinaM ca vedataH / vastumantravihiinaM yat tat saMpuurNaM kuru prabho // brahmavaivarta puraaNa 4.26.85 (ekaadaziivrata). bhaktyaa caarghyaM pradaasyaami devaaya paramaatmane / traahi maaM paapinaM ghoraM namas te suraruupiNe // skanda puraaNa 7.4.8.8. bhaktyaa caarghyaM pradaasyaami hrade rukmiNisaMjnite / sarvapaapavinaazaaya rukmiNyaaH priiNanaaya ca // skanda puraaNa 7.4.9.9 (rukmiNiihradatiirthamaahaatmya). bhakSehi // (TS 3.2.5.a(a)) ApZS 12.7.14 (agniSToma, dadhigraha, when he offers soma instead of dadhi, he eats it). bhakSo 'sy amRtabhakSaH // (TB 3.10.8.2(a)) ApZS 19.13.23 (saavitracayana, mRtyugraha, he eats it). BharPS 2.7.13 (yamayajna, they eat the rest of havis). bhakSo 'sy amRtabhakSaH / tasya te mRtyupiitasyaamRtavataH svagaakRtasya madhumata upahuutasyopahuuto bhakSayaami // (TB 3.10.8.2) BaudhZS 19.5 [424,1-3] (saavitracayana, mRtyugraha, he eats it). BodhGZS 1.21.21 (yamayajna, he eats the rest of the oblations while sinking into the water). HirGZS 1.6.5 [78,29-30] (yamayajna). bhaga etam idhmam // AVPZ 20.3.5 (dhuurtakalpa, he adds fuel). bhagaM tarpayaami // AgnGS 2.6.8 [105,1] (samdhyopaasana). bhagaM tu varuNo raajaa bhagaM suuryo bRhaspatiH / bhagam indraz ca vaayuz ca bhagaM saptarSayo daduH // garuDa puraaNa 1.100.7cd-8ab (vinaayakazaanti). bhagaM te varuNo raajaa bhagaM zukro bRhaspatiH / bhagam indraz ca vaayuz ca bhagaM saptarSayo daduH // viSNudharmottara puraaNa 2.105.15 (vinaayakasnaana). bhagaM te varuNo raajaa bhagaM suuryo bRhaspatiH / bhagam indraz ca vaayuz ca bhagaM saptarSayo daduH // ManGS 2.14.26 [183,3-4] (vinaayakazaanti). yaajnavalkya smRti 1.282 (vinaayakazaanti). agni puraaNa 266.10cd-11ab (vinaayakasnaanavrata). bhaviSya puraaNa 1.23.20 (vinaayakasnaanacaturthiivrata); bhaviSya puraaNa 4.32.18 (vinaayakasnapanacaturthiivrata); bhaviSya puraaNa 144.13 (gaNanaathazaanti). bhagaM dhiyam // VaikhGS 2.7 [26,9] (upanayana, saavitravratasuukta). bhagapramathanaaya namaH svaahaa // AVPZ 36.9.10. bhagam aavaahayiSyaami bhaktasaubhaagyavardhanam / ehi devavaraacintya bhaktasaMkaTanaazaka // viSNudharmottara puraaNa 3.104.69 (pratiSThaa). bhagavaMs tvatprasaadena varSaM zubhadam astu me // bhaviSya puraaNa 4.8.10 (tilakavrata). bhagavan keto kaamaruupa jaiminigotra madhyadezezvara dhuumravarNadhvajaakRte dvibhuja gadaavaradaankita citraambaramaalyaanulepana vaiduuryaabharaNabhuuSitasarvaanga citrazakte namaste saMnaddhacitradhvajapataakopazobhitena citrakapotavaahanena meruM pradakSiNiikurvann aagaccha brahmacitraguptaabhyaaM saha padmavaayavyadalamadhye kaaMsyapratimaaM dakSiNaamukhiiM dhvajaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,30-156,4] (grahayajna). bhagavati bhagaM me dehi ... // See 'ruupaM dehi'. bhagavati bhagaM me dehi dhanavati dhanaM me dehi yazasvati yazo me dehi saubhaagyavati saubhaagyaM me dehi putravati putraan me dehi sarvavati sarvaan kaamaan me dehi // ZK 2.7.3 (vinaayakazaanti). bhagavati bhagaM me dehi varNavati varNaM me dehi ruupavati ruupaM me dehi tejasvini tejo me dehi yazasvini yazo me dehi putravati putraan me dehi sarvavati sarvaan kaamaan me pradehi // ManGS 2.14.30 (vinaayakazaanti). bhagavati sarvabhuutezvari devi zaraNaM tvaaham aagataH / saubhaagyakaamaH subhage jahi mahyaM vinaayakaan // zaantikalpa 2.7.4 (vinaayakazaanti) bhagavatii Rddhikarii priiyataam // HirGZS 1.3.4 [23,15-16] (puNyaahavaacana). bhagavatii kaatyaayanii priiyataam // HirGZS 1.3.4 [23,13] (puNyaahavaacana). bhagavatii tuSTikarii priiyataam // HirGZS 1.3.4 [23,15] (puNyaahavaacana). bhagavatii puSTikarii priiyataam // HirGZS 1.3.4 [23,14-15] (puNyaahavaacana). bhagavatii mahaalakSmii priiyataam // HirGZS 1.3.4 [23,14] (puNyaahavaacana). bhagavatii vRddhikarii priiyataam // HirGZS 1.3.4 [23,16] (puNyaahavaacana). bhagavatii zaantikarii priiyataam // HirGZS 1.3.4 [23,14] (puNyaahavaacana). bhagavate mahaadevaaya viruupaakSaaya sapatniikaaya sasutaaya sagaNaaya sapariSatkaayety etad aasanaM kLptam atraastaaM bhagavaan mahaadevo viruupaakSaH sapatniikaH sasutaH sagaNaH sapaarSatkaH // BodhGZS 3.15.3 (iizaanakalpa). HirGZS 1.6.21 [88,16-18] (iizaanakalpa). bhagavato 'yaM kuurco darbhamayas trivRd dharitaH suvarNamayas taM juSasva // BodhGZS 3.15.4; 4.2.21 (iizaanakalpa). HirGZS 1.6.21 [88,18-19] (iizaanakalpa). bhagavato 'yaM kuurco darbhamayas trivRd dharitaH suvarNas taM juSasva // BodhGZS 2.14.2 (mahaapuruSaparicaryaavidhi). HirGZS 1.2.9 [13,14] (mahaapuruSaparicaryaavidhi). bhagavatyai durgaadevyai havir udvaasayaami // BodhGZS 3.3.1 (durgaakalpa). HirGZS 1.6.9 [81,9] (durgaakalpa). bhagavantaH sarvatathaagataa abhiSekaM dadantu me // saptaakSarasaadhana: saanadhamaalaa, no. 251, vol. 2, p. 493, 5? (R. Tanemura, 2003, "The Meaning of pratiSThaa in Indian Buddhist Tantrism: abhayaakaragupta's Remarks on the Nine Kinds of abhiSeka to be Bestowed on Images," Tohogaku, no. 106, p. 117.) bhagavantau vighnavinaayakau priiyetaam // HirGZS 1.3.4 [23,16] (puNyaahavaacana). bhagavan tvatprasaadena varSaM zubhadam astu me // bhaviSya puraaNa 4.8.10cd. bhagavan devadeveza jagataam aartinaazana / vrajasva puujaam aadaaya punaraagamanaaya ca /72/ yajamaanasya zaantyarthaM sarvasya jagatas tathaa / aarogyadhanadhaanyena yajamaanaM ca vardhaya /73/ viSNudharmottara puraaNa 1.92.72-73 (grahanakSatrapuujaa). bhagavan devadeveza zuulabhRd vRSavaahana / iSTaaniSTe samaacakSva svapne suptasya zaazvatam // viSNudharmottara puraaNa 2.176.10. (Kane 5: 776 n.1254) bhagavann atiriktaM vaa hiinaM vaa yan mayaaa kRtam / sarvaM tad astu sampuurNaM yac ca daamanakaM mama / sakalaM caitramaasotthaM phalaM praapya divaM vrajet // agni puraaNa 80.13. bhagavann angaarakaagnyaakRte bhaaradvaajagotraavantidezezvara jvaalaapunjopamaangadyute caturbhuja zaktizuulagadaakhaDgadhaarin raktaambaramaalyaanulepana pravaalaabharaNabhuuSitasarvaanga durdharaalokadiipte namas te saMnaddharaktadhvajapataakopazobhitena raktameSarathavaahanena meruM pradakSiNiikurvann aagaccha bhuumiskandaabhyaaM saha padmadakSiNadalamadhye raktacandanapratimaaM dakSiNaamukhiiM trikoNapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,2-6] (grahayajna). bhagavann anugRhNiiSva piNDaM deyaM hi madgRhe // AgnGS 3.12.1 [182,11] (zraaddhabhuktipraayazcitta). bhagavann aaditya grahaadhipate kaazyapagotra kalingadezezvara japaapuSpopamaangadyute dvibhuja padmaabhayahasta sinduuravarNaambaramaalyaanulepanajvalanmaaNikyakhacitasarvaangaabharaNa bhaaskara tejonidhe trilokaprakaazaka tridevataamayamuurte namas te saMnaddhaaruNadhvajapataakopazobhitena saptaazvarathavaahanena meruM pradakSiNiikurvann aagacchaagnirudraabhyaaM saha padmakarNikaayaaM taamrapratimaaM praanmukhiiM vartulapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [154,22-27] (grahayajna). bhagavan bRhaspate samastadevataacaaryaangirasagotra sindhudezezvara taptasuvarNasadRzaangadiipte caturbhuja kamaNDalvakSasuutravaradaanaankita piitaambaramaalyaanulepana puSparaagamayaabharaNaramaNiiya samastavidyaadhipate namas te saMnaddhapiitadhvajapataakopazobhitena piitaazvarathavaahanena meruM pradakSiNiikurvann aagacchendrabrahmabhyaaM saha padmottaradalamadhye suvarNapratimaam udanmukhiiM diirghacaturasrapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,11-15] (grahayajna). bhagavan bhaargava samastadaityaguro bhaargavagotra bhojakaTadezezvara rajatojjvalaangakaante caturbhuja daNDakamaNDalvakSasuutravaradaanaankita zuklamaalyaambaraanulepana vajraabharaNabhuuSitasarvaanga samastaniitizaastranipuNamate namas te saMnaddhazukladhvajapataakopazobhitena zuklaazvarathavaahanasahitena meruM pradakSiNiikurvann aagacchendraaNiindraabhyaaM saha padmapuurvadalamadhye rajatapratimaaM praanmukhiiM pancakoNapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,15-20] (grahayajna). bhagavan bhuutabhavyeza tvayy evaaraadhanaaya ca / idaM bimbam kariSyaami // JS 20.147ac. bhagavan raaho ravisomamardana siMhikaanandana paiThiinasigotra varbaradezezvara kaalameghasamadyute vyaaghravadana caturbhuja khaDgacarmadhara zuulavaraankita kRSNaambaramaalyaanulepana gomedakaabharaNabhuuSitasarvaanga zauryanidhe namas te saMnaddhakRSNadhvajapataakopazobhitena kRSNasiMharathavaahanena meruM pradakSiNiikurvann aagaccha sarvakaalaabhyaaM padmanairRtadalamadhye siisakapratimaaM dakSiNaamukhiiM zuurpaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,25-30] (grahayajna). bhagavan zanaizcara bhaaskaratanaya kaazyapagotra suraaSTradezezvara kajjalanibhaangakaante caturbhuja caapatuuNiirakRpaaNaabhayaankita niilaambaramaalyaanulepana niilaratnabhuuSaNaalaMkRtasarvaanga samastabhuvanabhiiSaNaaamarSamuurte namas te saMnaddhaniiladhvajapataakopazobhitena niilagRdhrarathavaahanena meruM pradakSiNiikurvann aagaccha prajaapatiyamaabhyaaM saha pazcimadalamadhye kaalaayasapratimaaM pratyanmukhiiM caapaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami / AzvGPZ 2.5 [155,20-25] (grahayajna). bhagavan zamayasva me / bhayaM utpaatajaM sarvaM bruuhi kiM karavaaNi te // AVPZ64.10.7d-8ab. bhagavan soma dvijaadhipate sudhaamayazariiraatreyagotra yaamunadezezvara gokSiiradhavalaangakaante dvibhuja gadaavaradaanaankita zuklaambaramaalyaanulepana sarvaangamuktamauktikaabharaNaramaNiiya sarvalokaapyaayaka devataasv aadyamuurte namas te saMnaddhapiitadhvajapataakopazobhitena dazazvetaazvarathavaahanena meruM pradakSiNiikurvann aagacchaadbhir umayaa ca saha padmaagneyadalamadhye sphaTikapratimaaM pratyanmukhiiM caturasrapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [154,27-155,2] (grahayajna). bhagavan saumya saumyaakRte sarvajnaanamayaatrigotra magadhadezezvara kunkumavarNaangadyute caturbhuja khaDgakheTakagadaavaradaanaankita piitaambaramaalyaanulepana marakataabharaNaalaMkRtasarvaanga vivRddhamate namas te saMnaddhapiitadhvajapataakopazobhitena catuHsiMharathavaahanena meruM pradakSiNiikurvann aagaccha viSNupuruSaabhyaaM saha padmezaanadalamadhye suvarNapratimaam udanmukhiiM baaNaakaarapiiThe 'dhitiSTha puujaarthaM tvaam aavaahayaami // AzvGPZ 2.5 [155,6-11] (grahayajna). bhagavaH stha bhagasya vo lipsiiya // HirZS 5.5 [488,22-23] (caaturmaasya, traiyambakahoma). bhagavaan kava cid apratiruupaH svaahaa bhagavaan kvacid apratiruupaH / maNiratnavarapratiruupaH / kaancanaratnavarapratiruupaH // AVPZ 20.6.6-7 (dhuurtakalpa). bhagavaann aajnaapayati sumano bhagavan sarvaan vizuddhaatmaa sunizcitaaH gRhNiiSva sumanaskena devadeva sugandhakaaH // varaaha puraaNa 122.38 (kumudadvaadazii). bhagavaan naaraayaNaH priiyataam // HirGZS 1.3.4 [23,26-27] (puNyaahavaacana). bhagavaan supratiSThitaH // jayaakhya saMhitaa 20.344d. bhagavaan svaamii mahaasenaH priiyataam // HirGZS 1.3.4 [23,27] (puNyaahavaacana). bhagavaan svaamii mahaasenaH sapatniikaH sasutaH sapaarSadaH sarvasthaanagataH priiyataam // HirGZS 1.3.4 [23,17] (puNyaahavaacana). bhagas tatakSa (caturaH paadaan bhagas tatakSa catvaary uSyalaani / tvaSTaa pipeza madhyato 'nu vardhraant saa no astu sumangalii) // (AV 14.1.60) KauzS 76.25 (vivaaha, when the bride sits on a talpa); KauzS 76.32 (vivaaha, the bridegroom causes the bride to rise up from a talpa). bhagas tRpyatu // AVPZ 43.5.20 (tarpaNavidhi). bhagas te hastam agrabhiit puuSaa te hastam agrabhiit savitaa te hastam agrabhiid aryamaa te hastam agrabhiin mitras te hastam agrabhiin mitras tvam asi dharmaNaagnir aacaaryas tavaasaav ahaM cobhau // KausGS 2.2.11a (upanayana). bhaga stha bhagasya vo lapsiiya // BharZS 8.23.1 (caaturmaasya, traiyambakahoma). bhagaH stha bhagasya vo lapsiiya // (KS 9.7 [110,9]) VaikhZS 9.11 [99,11-12] (caaturmaasya, traiyambaka). bhagaaya tvaa // BaudhZS 5.16 [152,5; 9] (caaturmaasya, traiyambakahoma). bhagaaya namaH svaahaa // AVPZ 36.9.9 (ucchuSmakalpa). bhagaaya svaahaa // ParGS 1.6.5 (vivaaha, laajahoma). bhagaaya svaahaa phalguniibhyaaM svaahaa // VaikhGS 3.20 [50,8] (varSavardhana). bhagaaya svaahaa phalguniibhyaaM svaahaa / zraiSThyaaya svaahaa // TB 3.1.4.10 (nakSatreSTi, upahomas of the caru to bhaga and phalguniis). bhagini subhage bhadre tvadanghrisarasiiruham / zreyase 'tha namas kartum aagato 'smi tavaalayam // skanda puraaNa 2.4.11.15 (yamadvitiiyaavrata). bhagena tvaa saMsRjaami // AgnGS 1.6.2 [37,8] (vivaaha, laajahoma). bhagena tvaa saMsRjaami maasareNa suraam iva // BharGS 1.16 [17,1] (vivaaha, laajahoma). VaikhZS 9.11 [99,3] (caaturmaasya, traiyambaka). bhagena tvaa saMsRjaami maasareNa suraam iva / iyaM naary upabruute agnau laajaan aavapantii // AgnGS 1.5.4 [30,16-17] (vivaaha). bhago aryamaa // AgnGS 1.6.2 [37,2] (vivaaha). bhago aryamaa savitaa puraMdhis te tvaa devaa adur mahyaM patniim / aghoracakSur apatighny edhi zivaa pazubhyaH sumanaaH suvarcaaH // AgnGS 1.5.3 [30,4-5] (vivaaha). bhago 'si bhagasya lapsiiya // ManZS 1.7.7.8 (traiyambakahoma, caaturmaasya). bhago 'si bhagasyeze // VarZS 1.7.4.66 (traiyambakahoma, caaturmaasya). bhagne stambhe tRNe jiirNe punas tRNapradaapane / sthaapane ca tathaivaasya pratiSThaa syaad yathaakSayaa // bhaviSya puraaNa 2.3.2.40 (maNDapapratiSThaa). bhajataaM bhavanaazaaya bhavyodadhizayaaya ca / bhavaaya bhavabhaktaaya namas te bhavalakSaNaH // bRhaddharma puraaNa 1.23.70 (govindadvaadaziivrata). bhajataaM bhaagii bhaagaM maabhaago bhakta nirabhaagaM bhajaamaH // (TB 3.7.5.9) BharZS 4.16.2 (darzapuurNamaasa, yaajamaana, he touches the puroDaaza put on the barhis before caturdhaakaraNa). ApZS 4.11.1 (darzapuurNamaasa, yaajamaana, caturdhaakaraNa, he distributes it to the four directions, the second mantra). bhadraM vada // AVPZ 1.36.6 (nakSatrakalpa). bhadraM vada dakSiNato bhadram uttarato vada / bhadraM purastaan no vada bhadraM pazcaat kapinjala // KauzS 46.54 (adbhutazaanti, kaapinjala svastyayana, the second mantra). bhadraM vada putrair bhadraM vada gRheSu ca / bhadram asmaakaM vada bhadraM no abhayaM vada // KauzS 46.54 (adbhutazaanti, kaapinjala svastyayana, the fourth mantra). bhadraM vo vizve devaaH // maarkaNDeya puraaNa 28.59ab (zraaddha). bhadrakaali mahaakaali durge durgaartihaariNi / trailokyavijaye caNDi mama zaantau jaye bhava // agni puraaNa 268.15cd-16ab (durgaapuujaa). bhadraM karNa // bhaviSya puraaNa 1.135.5b (pratiSThaavidhi). garuDa puraaNa 1.48.39a (pratiSThaa). viSNudharmottara puraaNa 3.111 [373a,6] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.116 [374a,16] (pratiSThaa, saptaahavidhi). bhadraM karNebhiH // (RV 1.89.8) kaaThakabraahmaNasaMkalana 20 [88,12] (kuuSmaaNDahoma). ZankhGS 3.8.6 (aagrayaNa, he touches various parts suggested in the verse such as ears, eyes, limbs and the body). ZankhGS 5.5.11 (a rite to expel a bad dream). AzvGPZ 1.6 [8,7] (puNyaaha). HirGZS 1.3.4 [22,27] (puNyaahavaacana). bhadraM karNebhiH zRNuyaama devaaH // (RV 1.89.8a) AzvZS 5.19.5 (agniSToma, tRtiiyasavana, saumya caru, a mantra which the hotR recites when he does not see his reflection in the saumya caru). (MS 4.14.2 [217,11]) ManGS 1.1.19 (brahmacaaridharma, agniparicaraNa). bhadraM karNebhiH zRNuyaama devaa bhadraM pazyemaakSabhir yajatraaH / sthirair angais tuSTuvaaMsas tanuubhir vy azemahi devahitayaM aayuH // JZPad 34,4-5. bhadraM kalyaaNam // ManZS 9.5.5.26 (gonaamika, godaana to an adiikSaNiiya). bhadraM no apivaataya manaH // AzvGPZ 1.6 [143,22-23] (saMdhyopaasana). bhadram // ApZS 11.12.4 (agniSToma, uparava, dialogue between the yajamaana and the adhvaryu after digging up the holes of the uparava, the adhvaryu's answer). bhadram icchantaH // (AV 19.41.1a) AVPZ 20.4.1 (dhuurtakalpa, homa). bhadraM pazyemaakSabhir yajatraaH // (MS 4.14.2 [217,11]) ManGS 1.1.20 (brahmacaaridharma, agniparicaraNa). bhadraM bhadram // (RV 8.93.28a) ManZS 9.5.5.26 (gonaamika, godaana to an adiikSaNiiya). HirGZS 1.3.4 [22,29] (puNyaahavaacana). bhadraM manaH kRNuSva // HirGZS 1.3.4 [24,1] (puNyaahavaacana). bhadraad abhi zreyaH // (TS 1.2.3.m(a)) ApZS 10.19.8 (agniSToma, prayaaNa). bhadraad abhi zreyaH prehi // (TS 1.2.3.m) ManZS 2.1.3.15 (agniSToma, prayaaNa of the diikSita, he starts, the first mantra). bhadraad adhi zreyaH prehi // zaantikalpa (1913) 15.5 (nairRta karma). bhadraan gRhaan sumanasaH prapadye 'viiraghnii viiravatas suviiraan / iraaM vahato ghRtam ukSamaaNaas teSv ahaM sumanaas saMvizaani // BodhGS 1.5.7 (vivaaha, the bridegroom causes the bride to enter his house). bhadraan naH zreyaH // (TS 5.7.2.h(a)) VaikhZS 8.2 [80,3] (aagrayaNa, eating of the yajamaanabhaaga of vriihis). VaikhGS 4.2 [55,11] (aagrayaNa, the fifth of five ajyaani offerings). (MB 2.1.13a) GobhGS 3.8.14 (aagrayaNa, before eating the caru of vriihi). bhadraan naH zreyaH sam anaiSTa devaaH // (TS 5.7.2.h(a)) TS 5.7.2.5 (aagrayaNa, eating by the yajamaana). BharZS 6.17.16 (aagrayaNa, eating of oblations made of vriihi). ApZS 6.30.8 (aagrayaNa, eating of the yajamaanabhaaga). AgnGS 1.7.4 [44,12] (aagrayaNa). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa naH pito madhumaaM aa viveza zivas tokaaya tanvo na ehi // KauzS 74.19 (aagrayaNa, eating of the yajamaanabhaaga). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aa vizasva zaM tokaaya tanuve syonaH // ParGS 3.1.4 (aagrayaNa, he eats). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aa vizasva zaM no bhava dvipade zaM catuSpade // ZankhGS 3.8.3 (aagrayaNa, he eats the portion). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitav aa vizeha zaM no bhava dvipade zaM zatuSpade // AzvZS 2.9.10 (aagrayaNa, zyaamaakeSTi, he eats avaantareDaa). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pitur aa viveza zivas tokaaya tanvo na edhi // ManZS 1.6.4.25 (aagrayaNa, the yajamaana eats iDaa of vriihi). VarZS 1.5.5.8 (aagrayaNa, the yajamaana eats iDaa of vriihi). bhadraan naH zreyaH sam anaiSTa devaas tvayaavasena sam aziimahi tvaa / sa no mayobhuuH pito aa vizvasva zaM tokaaya tanuve syonaH // (TS 5.7.2.h) BaudhZS 3.12 [83,3-5] (aagrayaNa of vriihis, eating of the yajamaanabhaaga). JaimGS 1.24 [24,19-25,1] (aagrayaNa, praazana of vriihis). bhadraaM bhagavatiiM kRSNaaM vizvasya jagato hitaam / saMveziniiM saMyamaniiM grahanakSatramaaliniim / prapanno 'haM zivaaM raatriiM bhadre paaraya me vratam // bhaviSya puraaNa 4.61.49-50ab (dhvajanavamiivrata). bhadraaham astu naH saayaM bhadraahaM praatar astu naH / bhadraaham asmabhyaM tvaM zakadhuuma sadaa kRNu // AVPZ 1b.1.2 (nakSatrakalpa). bhadro dharmo manur dakSo ruciH zraddhaa ca paarthiva / bhRgur atrir vasiSThaz ca sanakaz ca sadandanaH / sanatkumaaraz ca tathaa bhagavaan api caangiraaH / pulahaz ca pulastyaz ca mariiciH kazyapaH prabhuH / ete tvaam abhiSincantuprajaadhyakSaaH samaagataaH // viSNudharmottara puraaNa 2.22.7-9ab (raajaabhiSeka). bhadro no agniH // HirGZS 1.3.4 [23,29] (puNyaahavaacana). bhadro no agnir aahutaH // (graamageya 3.12.111.1) saamavidhaana 2.6.2 [130,10-11] (dantadhaavana), saamavidhaana 3.2.1 [160,2] (sahasrahoma to obtain sahasra). bhadro bhadrayaa sacamaana // HirGZS 1.3.4 [24,3] (puNyaahavaacana). bhadro bhava zreyo bhava svastyo bhava // JZPad 40,15. bhaye me 'bhayam astu durbhikSe ca subhikSaNam / jananamaarake mRtyujaatipraaye ca kaalyataaM svaahaa // BhGS 3.14 [82,14-83,1]. bharatam uddharem anuSincaavadaanaani te pratyaadaasyaami namas te astu maa maa hiMsiiH // (TB 3.7.5.5b) BaudhZS 1.16 [25,1-3] (darzapuurNamaasa, avadaana, he touches the puroDaaza when it is cut off). bharadvaajas tRpyatu // AVPZ 43.4.8 (tarpaNavidhi). bhargaM me vaaco bhadraM me vaaco bhuutiM me vaacaH zriyaM me vaaco yazo me vaaco mayi bhargo mayi bhadraM mayi bhuutir mayi zriir mayi yazaH // ZankhZS 5.1.10 (agniSToma, RtvigvaraNa, japa after the selection). bhargo deva zisnaayai vaSaT // AzvGPZ 1.5 [142,26] (saMdhyopaasana). bhargo devasya dhiimahi bhuvaH svaahaa // KauzS 91.7 (madhuparka). JZPad 14.22-23. bhartaaraM rakSa naagendra samayaH paripaalyataam / avaapnuhi jayaM yuddhe susthaz caiva sadaa vraja // agni puraaNa 269.17ab+18cd (niiraajana). bhartaaraM rakSa naagendra samayaH pratipaalyataam / avaapnuhi jayaM yuddhe gamane svasti no vraja // viSNudharmottara puraaNa 2.160.16 (niiraajana). bhartaaraM rakSa naagendra samayaM pratipaalayan / avaapur hi jayaM yuddhe gamane svasti no vraja // bhaviSya puraaNa 4.138.54cd-55ab (mahaanavamiivrata). bhartuM vaH zakeyaM zraddhaa me maa vyaagaat // ApZS 6.19.7 (agnyupasthaana, the third version after the agnihotra, an opinion of the vaajasaneyaka). bhartR suukta. AgnGS 3.7.3 [157,8] (pitRmedha of an anaahitaagni and a strii). bhalaaya svaahaa bhallaaya svaahaa // (MB 2.5.15-16) GobhGS 4.6.13 (kaamya, aacitazatakaama, aaditya upasthaana). BodhGS 4.6.13 (kaamya rite, aacitazatakaama). bhavataM naH // (VS 5.3(a)) KatyZS 5.2.5 (caaturmaasya, vaizvadeva, agnimanthana, he throws the fire on the aahavaniiya). bhavataM naH samanasau // (MS 1.2.7 [16,8-9](a)) ManZS 1.7.1.46 (caaturmaasya, vaizvadeva, agnimanthana/nirmantha, he carries the fire through the way of the east of the northern junction of the paridhis while the yajamaana touches him from behind). bhavataM naH samanasau // (TS 1.3.7.n(a)) TS 6.3.5.4 (agniSToma, agniiSomiiyapazu, agnimanthana). BaudhZS 4.5 [115,14] (niruuDhapazubandha, agnimanthana, he carries the fire). BharZS 7.10.5 (niruuDhapazubandha, agnimanthana, he places the fire on the aahavaniiya). ApZS 7.13.6 (niruuDhapazubandha, agnimanthana, he carries the fire to the place of the aahavaniiya). HirZS 4.3 [418,1] (niruuDhapazubandha, agnimanthana, he carries the fire through the way of the east of the northern junction of the paridhis). VaikhZS 8.5 [83,6-7] (caaturmaasya, vaizvadeva, agnimanthana, he carries the produced fire to the aahavaniiya through the junction of the north and the west paridhis). bhavataM naH samanasau // (KauzS 108.2.a) VaitS 8.10 (caaturmaasya, agnimanthana, he recites it when the produced fire is carried to the altar). bhavataM naH samanasau // BodhGS 3.6.3 (adbhutazaanti, aajyaahutis). AgnGS 2.5.2 [79,9] (adbhutazaanti, aajyaahutis). BodhGZS 4.15.2 (aupaasanaagnivicchedana). HirGZS 1.8.7 [122,18] (saMnyaasavidhi). VaikhDhS 2.7 [126,13] (saMnyaasakrama). bhavataM naH samanasau samokasau sacetasaa arepasau // (MS 1.2.7 [16,8-9]) MS 3.9.5 [122,1-2] (agniSToma, agniiSomiiyapazu, agnimanthana). bhavataM naH samanasau samokasaav arepasau / maa hiMsiSTaM yajnapatiM maa yajnaM jaatavedasau zivau bhavatam adya naH // KauzS 108.2.a (adbhutazaanti, praayazcitta of agnisaMsarga, the first mantra). bhavataH // ParGS 2.2.20 (upanayana). bhavataat svasti me nityaM sukhaM caanuttamaM tathaa / dattaa tu pRthivii devii tvayeyaM pratigRhyataam // bhaviSya puraaNa 4.161.70 (kapilaadaana). bhavataaM hi prasaadena bhavataaM pratipuujane / prayatiSye yathaazaktyaa tan me 'nujnaatum arhatha // viSNudharmottara puraaNa 3.104.119 (pratiSThaa). bhavati bhikSaaM dehi // KauzS 57.16 (upanayana, request by a brahmin boy). JaimGS 1.12 [12,16-17] (upanayana, request by a brahmin boy). BodhGS 2.5.49 (upanayana, request by a brahmin boy). VaikhGS 2.8 [27,6] (upanayana, request by a brahmin boy). bhavatprasaadaat pRthivii nityaM sasyavatii bhavet / zivaM bhavatu nirvighnaM zaamyantaam iitayo bhRzam // agni puraaNa 268.12 (indradhvaja). bhavatsv evaagnaukaraNaM piNDaaz ca // BodhGPbhS 1.9.2 (zraaddha at the aapad time). bhavadbhiH pitRkaaryaM naH saMpaadyaM ca prasiidatha // skanda puraaNa 7.1.206.2cd (zraaddha). bhavadbhir anujnaataH puNyaahaM vaacayiSye // BodhGZS 1.10.4 (puNyaahavaacana). bhavadbhir amaaMsaazibhir brahmacaaribhir haviSyabhugbhir bhavitavyam // AVPZ 30b.1.2 (bRhallakSahoma). bhavadbhir no nizaayaaM tu kartavyaH saMparigrahaH / saahaayyaM caiva daatavyam asmin naaTye sahaanugaiH // naaTyazaastra 3.11. bhavadbhiz caabhyanujnaataH puujitaiH pramathezvaraaH / devaagaare niyokSyaami drumam etam asaMzayam // viSNudharmottara puraaNa 3.89.16 (vRkSacchedanavidhi).. bhavadbhyaaM kSaNa // ziva puraaNa 6.12.51d, 57c (aabhyudayikazraaddha). bhavanaaya namaH // kaalikaa puraaNa 86.48a (puSyasnaana). bhavantiibhyo etad akSayam // viSNudharmottara puraaNa 1.142.13ab (zraaddha). bhavantu vijayaayaite indraadyaa dazadiggataaH / rudro dharmo manur dakSo ruciH zraddhaa ca sarvadaa // agni puraaNa 219.3 (raajaabhiSeka). bhavanto 'nugRhNantu // ziva puraaNa 6.12.59c (aabhyudayikazraaddha). bhavanto 'bhiramantu // viSNudharmottara puraaNa 1.140.39c (zraaddha). (See abhiramantu bhavantaH.) bhavaM devaM tarpayaami // BodhGZS 2.17.5 (mahaadevaparicaryaa); BodhGZS 2.18.7 (rudrasnaanaarcanavidhi). HirGZS 1.2.10 [14,11] (mahaadevaparicaryaa). bhavasya kaNThyaM rudrasyaantaHpaarzvyaM mahaadevasya yakRc charvasya vaniSThuH pazupateH puriitat // VS 39.9cd (pravargya). bhavasya devasya patniiM tarpayaami // AgnGS 2.6.3 [96,17] (tarpaNa). bhavasya devasya patnyai svaahaa // BodhGZS 2.16.35 (rudrapratiSThaakalpa). bhavasya devasya patnyai svaahaa / rudrasya devasya patnyai svaahaa / zarvasya devasya patnyai svaahaa / iizaanasya devasya patnyai svaahaa / pazupater devasya patnyai svaahaa / ugrasya devasya patnyai svaahaa / bhiimasya devasya patnyai svaahaa / mahato devasya patnyai svaahaa // HirGS 2.3.8 (zuulagava). bhavasya devasya patnyai svaahaa / zarvasya devasya patnyai svaahaa / iizaanasya devasya patnyai svaahaa / pazupater devasya patnyai svaahaa / rudrasya devasya patnyai svaahaa / ugrasya devasya patnyai svaahaa / bhiimasya devasya patnyai svaahaa / mahato devasya patnyai svaahaa // BodhGS 2.7.19 (zuulagava). AgnGS 2.5.8 [87,6-10] (zuulagava). bhavasya devasya patnyai svaahaa zarvasya devasya patnyai svaahezaanasya devasya patnyai svaahograsya devasya patnyai svaahaa bhiimasya devasya patnyai svaahaa rudrasya devasya patnyai svaahaa pazupater devasya patnyai svaahaa mahato devasya patnyai svaahaa // BharGS 2.9 [40,14-41,1] (zuulagava). bhavasya devasya sutaM tarpayaami // AgnGS 2.6.3 [96,21] (tarpaNa). bhavasya devasya sutaaya svaahaa // BodhGZS 2.16.36 (rudrapratiSThaakalpa). HirGZS 1.7.12 [111,23-24] (rudrapratiSThaakalpa). bhavasya devasya sutaaya svaahaa / zarvasya devasya sutaaya svaahaa / iizaanasya devasya sutaaya svaahaa / pazupater devasya sutaaya svaahaa / rudrasya devasya sutaaya svaahaa / ugrasya devasya sutaaya svaahaa / bhiimasya devasya sutaaya svaahaa / mahato devasya sutaaya svaahaa // BodhGS 2.7.20 (zuulagava). AgnGS 2.5.8 [87,11-15] (zuulagava). bhavaanii priiyataam // agni puraaNa 178.25d (saubhaagyavrata). bhaviSya puraaNa 4.26.64d (rasakalyaaNiniivrata); bhaviSya puraaNa 4.121.37b (saubhaagyavrata). garuDa puraaNa 1.129.8d (saubhaagyavrata). matsya puraaNa 63.25d (rasakalyaaNiniivrata); matsya puraaNa 101.16a (saubhaagyavrata). padma puraaNa 1.22.131d (rasakalyaaNiniivrata). bhavaanyai namaH // bhaviSya puraaNa 4.26.11d (anantatRtiiyaavrata, angapuujaa). bhavaanyai svaahaa zarvaaNyai svaahaa rudraaNyai svaahezaanaanyai svaahaagnaayyai svaahaa // ZankhZS 4.19.5 (zuulagava). bhavaaya // VaikhGS 4.9 [62,5]. BodhGZS 2.16.33 (rudrapratiSThaakalpa). bhavaaya devaaya namaH // BodhGZS 2.17.7; BodhGZS 2.17.13 (mahaadevaparicaryaa). HirGZS 1.2.10 [14,12]; [14,17-18] (mahaadevaparicaryaa); HirGZS 1.2.12 [17,4] (rudrasnaanaarcanavidhi). bhavaaya devaaya svaahaa // BodhGZS 2.16.20 (rudrapratiSThaakalpa); BodhGZS 3.15.7 (iizaanakalpa). HirGZS 1.6.21 [88,24] (iizaanakalpa); HirGZS 1.7.12 [111,22] (rudrapratiSThaakalpa). bhavaaya devaaya svaahaa / rudraaya devaaya svaahaa / zarvaaya devaaya svaahaa / iizaanaaya devaaya svaahaa / pazupataye devaaya svaahaa / ugraaya devaaya svaahaa / bhiimaaya devaaya svaahaa / mahate devaaya svahaa // HirGS 2.3.7 (zuulagava). bhavaaya devaaya svaahaa / zarvaaya devaaya svaahaa / iizaanaaya devaaya svaahaa / puzupataye devaaya svaahaa / rudraaya devaaya svaahaa / ugraaya devaaya svaahaa / bhiimaaya devaaya svaahaa / mahate devaaya svaahaa // BodhGS 2.7.18 (zuulagava). AgnGS 2.5.8 [87,2-5] (zuulagava). bhavaaya devaaya svaahaa /14/ zarvaaya devaaya svaahaa /15/ iizaanaaya devaaya svaahaa /16/ pazupataye devaaya svaahaa /17/ rudraaya devaaya svaahaa /18/ ugraaya devaaya svaahaa /19/ bhiimaaya devaaya svaahaa /20/ mahate devaaya svaahaa /21/ mantrapaaTha 2.18.14-21 (ApGS 7.20.4) (zuulagava). bhavaaya devaaya svaahaa zarvaaya devaaya svaahezaanaaya devaaya svaahograaya devaaya svaahaa bhiimaaya devaaya svaahaa rudraaya devaaya svaahaa pazupataye devaaya svaahaa mahate devaaya svaaheti /8/ BharGS 2.8 [10-13] (zuulagava). bhavaaya puurvaM gRhNiiyaad abhaavaaya tu dakSiNam / naastiity aparaM caiva bhaviSyaty api vottaram / madhye sarvaarthalaabhaaya // AgnGS 2.4.8 [69,20-70,1] (vaayasabali). bhavaaya puurvaM gRhNiiyaad abhaavaayaanu dakSiNam / naastiity aparaM gRhNiiyaad bhaviSyaty api cottaram / madhye sarvaarthalaabhaaya zaakuneSv idam uttamam // BodhGZS 3.23.10-11 (vaayasabali). bhavaaya bhavanaazaaya mahaadevaaya dhiimahi / ugraaya ugranaazaaya zarvaaya zazimauline // ziva puraaNa 1.20.43 (paarthivalingapuujaavidhi). bhavaaya zarvaayezaanaaya pazupataya ugraaya rudraaya bhiimaaya mahaadevaaya svaahaa // VaikhGS 4.9 [62,6-7] (aazvayujii). bhavaaya zarvaayezaanaayezvaraaya pazupataye 'dhipataye // KathGS 52.6 (zuulagava) bhavaaya svaahaa zarvaaya svaahaa rudraaya svaahezaanaaya svaahaagnaye sviSTakRte svaahaa // ZankhZS 4.19.1 (zuulagava) bhavaazarvaa // (?) AVPZ 32.31 (aMholingagaNa). bhavaazarvaav idaM bruumaH // (AV 11.6.9) AVPZ 32.17 (raudragaNa). Kane 5: 770 n.1246. bhavaazarviiya. AVPZ 42.2.10 (snaanavidhi). bhavaazarvau manve vaam // (AV 4.28.1) AVPZ 32.7 (takmanaazanagaNa); AVPZ 32.17 (raudragaNa). Kane 5: 770 n.1246. bhavaazarvau mRDatam // (AV 11.2.1) VaitS 29.10 (agnicayana, raudra). AVPZ 30b.2.5 (bRhallakSahoma); AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa). Kane 5: 770 n.1246. bhaviSyate svaahaa // ZB 14.9.3.5 (BAU 6.3.5) (a rite for a mahatkaama*). bhave namaH svaahaa // BodhGZS 4.2.14 (dhuurtabali). bhave bhave // BodhGZS 2.18.6 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [16,27] (rudrasnaanaarcanavidhi). bhave bhave naatibhave // ziva puraaNa 6.7.72a (deviipuujaa). bhave bhave naatibhave bhavasva maaM bhavodbhavaaya namaH // linga puraaNa 2.27.248ab (jayaabhiSekavidhi). bhave bhave naadibhave bhajasva maaM bhavodbhave 'tibhavaaya namaH // AVPZ 20.6.1 (dhuurtakalpa). bhavodbhavaaya namaH // BodhGZS 2.18.6 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [16,27] (rudrasnaanaarcanavidhi). bhavo bhagavaaMs tRpyatu // AVPZ 43.5.19 (tarpaNavidhi). bhasmanaa caranto nityaM dhyaayinaH paricintakaaH / yaanti paazupataM sthaanaM punaraavRttidurlabham // AVPZ 40.5.3 (paazupatavrata). bhasmanaa snaayate rudro viSNuH snaayate bhasmanaa / tena snaanena snaamy ahaM yena snaato mahezvaraH // AVPZ 40.4.2 (paazupatavrata). bhasmasnaanaM taavad grahiiSyaami sarvapaapapraNaazanam / bhasmasnaanena rudro hi snaato 'bhuut puuta aatmanaa // AVPZ 40.4.1 (paazupatavrata). bhaaNDaruupaaNi yaany atra kalpitaani mayaa kila bhuutvaa satpaatraruupaaNi upatiSThantu taani me // bhaviSya puraaNa 4.166.33 (halapanktidaanavidhi). matsya puraaNa 76.7cf (phalasaptamii). bhaanur arko ravir brahmaa suuryaH zakro hariH zivaH / zriimaan vibhaavasus tvaSTaa varuNaH priiyataam // padma puraaNa 1.21.253cd-54ab (phalasaptamii). bhaanur me priiyataam // bhaviSya puraaNa 1.96.15c (jayaasaptamiivrata); bhaviSya puraaNa 4.39.4b (phalaSaSThiivrata). matsya puraaNa 76.3f (phalasaptamii). padma puraaNa 1.21.249d (phalasaptamii). bhaano bhaaskara maartaNDa caNDarazme divaakara / aarogyam aayur vijayaM putraM dehi namo 'stu te // bhaviSya puraaNa 4.43.14 (vijayasaptamiivrata). bhaaradvaajaM tarpayaami // AVPZ 43.4.39 (tarpaNavidhi). bhaaruNDa. agni puraaNa 96.39a (lingapratiSThaa, adhivaasana). garuDa puraaNa 1.48.82a (pratiSThaavidhi). matsya puraaNa 265.28a (pratiSThaavidhi). viSNudharmottara puraaNa 3.110 [372b,13]; 3.111 [373a,16] (pratiSThaavidhi). bhaaruNDena. viSNudharmottara puraaNa 3.111 [373a,10] (pratiSThaa, bRhatsnapana). See bhaaruNDa. bhaarunda, see bhaaruNDa. bhaargavo bhRguputro 'si zukra kramavizaarada / hatvaa grahakRtaan doSaan aayuraarogyado bhava // bhaviSya puraaNa 4.113.28cd-29ab (grahanakSatravrata). bhaa vibhaa uSaaH svar jyotiH zlokaaya tvoktham avaaci // ZankhZS 7.9.6 (agniSToma, praataHsavana, aajyazastra, ukthaviirya). bhaavyaM tvayaa'nukuulena vidhiM vijnaapayet // agni puraaNa 84.36ab (nirvaaNadiikSaa). bhaaSyagaargyau tRpyataam // AVPZ 43.4.19 (tarpaNavidhi). bhaasaH // viSNudharmottara puraaNa 3.110 [372b,13] (pratiSThaa). bhaaskara // bhaviSya puraaNa 1.104.14b (trivargasaptamiivrata, he recites it at the worship during four months from kaarttika). bhaaskaraaya vidmahe sahasrarazmaye dhiimahi / tan naH suuryaH pracodayaat // padma puraaNa 1.77.96 (arkaangasaptamiivrata). bhaaskaraaya vidmahe sahasrarazmiM dhiimahi / tena suuryaH pracodayaat // bhaviSya puraaNa 1.210.10 (arkasaMpuTasaptamiivrata). bhaaskaraaya sudevaaya namas tubhyaM yazaskara / mamaadya samiihitaarthaprado bhava namo namaH // bhaviSya puraaNa 4.43.23cd-24ab (vijayasaptamiivrata). bhikSaacaryaM cara // AgnGS 1.1.4 [11,5] (upanayana). bhikSaaM dehi bhavati // VaikhGS 2.8 [27,7-8] (upanayana, bhaikSa, request by a vaizya boy). bhikSaaM bhavati dadaatu // KauzS 57.17 (upanayana, bhaikSa, request by a kSatriya boy). bhikSaaM bhavati dehi // JaimGS 1.12 [12,17] (upanayana, bhaikSa, request by a kSatriya boy). BodhGS 2.5.50 (upanayana, bhaikSa, request by a kSatriya boy). VaikhGS 2.8 [27,7] (upanayana, bhaikSa, request by a kSatriya boy). bhikSaazramaM pravizaami // VaikhGS 9.7 [126,11-12]. bhinnaanjanacayaprakhyaaM svarNakumbhaM tu vaamataH / dakSiNena varaaraktaaM dhaarayantiiM namaamy aham // bhaviSya puraana 2.2.16.5 (homavidhi). bhiSaG no agna aavaha svaruupaM kRSNavartane / asi hotaa na iiDyaH // ApZS 16.11.11 (agnicayana, ukhaa, if rudra/ayaM devaH aims at prajaas, three samidhs are placed). bhiSajas tvaa havaamahe bhiSajaH samidhiimahi / bhiSag deveSu no bhava // ApZS 16.11.11 (agnicayana, ukhaa, if rudra/ayaM devaH aims at prajaas, three samidhs are placed). bhiimaM devaM tarpayaami // AgnGS 2.6.3 [96,16] (tarpaNa). bhiimaruupe zive vidye mahaamaaye mahodaye / mahaabhaage jaye jRmbhe bhiimaakSi bhiirzane // skanda puraaNa 7.1.242.23 (kumaariimaahaatmya, stotra of devii). bhiima suSiraM me gopaaya zrotre zabdaM bhiimaaya devaaya jano namaH / bhiima suSiraM me gopaaya zrotre zabdaM bhiimaaya devaaya janah svaahaa / bhiima suSiraM me gopaaya zrotre zabdaM bhiimasya patnyai jano namaH / bhiima suSiraM me gopaaya zrotre zabdaM bhiimasya devasya patnyai janaH svaahaa // linga puraaNa 2.45.46-49 (jiivacchraaddha). bhiimasya devasya patniiM tarpayaami // AgnGS 2.6.3 [96,20] (tarpaNa). bhiimasya devasya sutaM tarpayaami // AgnGS 2.6.3 [96.23-24] (tarpaNa). bhavanasya pate // vedic. HirGZS 1.4.1 [39.22-23] (agnimukhanyaaya). bhuktimuktiprado yasmaat tasmaac chaantiM prayaccha naH // skanda puraaNa 7.1.343.19 (kapilaaSaSThiivrata). bhunkSva // AgnGS 3.11.2 [177,12] (ekoddiSTa); 3.11.3 [178.18] (sapiNDiikaraNa). VaikhGS 7.7 [109,11] (ekoddiSTa). bhujyata // AgnGS 3.11.1 [176,14] (mRtabali); 3.11.2 [177.12] (ekoddiSTa). bhujyuH suparNo yajno gandharvas tasya dakSiNaa apsarasa stavaa naama // VaikhGS 1.18 [17.8-9] (prakRti of the gRhya ritual, raaSTrabhRt). bhujyuH suparNo yajno gandharvas tasya dakSiNaa apsarasaH stavaa naama sa idaM brahma kSatraM paatu taa idaM brahma kSatraM paantu tasmai svaahaa taabhyaH svaahaa // AgnGS 1.5.2 [29.4-6] (vivaaha). bhunjataam // VaikhGS 5.13 [85.14] (ekoddiSTa). bhuvaH // ApZS 5.13.8 (agnyaadheya, setting of the aahavaniiya, the aagniidhra sets up the dakSiNaagni (dvitiiyayaa vyaahRtyaa)). BaudhZS 13.40 [148,8] (anjaHsavakaarii); BaudhZS 15.25 [229.6] (chariot drive in the azvamedha). BodhGS 1.5.26 (vivaaha, paarvaNahoma). BharGS 1.27 [29,10] (annapraazana). BaudhPS 3.6 [33,78] (pitRmedha, of dantajaatas). AgnGS 2.2.1 [51.2] (nakSatrahoma); AgnGS 2.2.2 [51.13] (nakSatrahoma). BodhGPbhS 1.7.11 (vivaaha). BodhGZS 1.13.2 (nakSatrahoma); BodhGZS 4.9.6 (darSapuurNamaasa of the anaahitaagni). HirGZS 1.5.20 [70.28] (nakSatrahoma). naarada puraaNa 1.27.42a (saMdhyopaasana, anganyaasa). bhuvaH // (TS 4.4.4.d(a)) BaudhZS 28.3 [349,11] (nakSatreSTi, yaajyaa of the first saMcara to agni). bhuvanabhavana ravisaMharaNa ananto madhyz ceti / gRhNemaM bhuvanaM dantadhaavanam / yat tvayaa bhaaSitaM sarvam evaM dharmavinizcayam // varaaha puraaNa 117.8 (viSNupuujaavidhi). bhuvanam asi // (TS 1.1.12.a, b(a)) ApZS 2.13.2 (darzapuurNamaasa, aaghaarau, anjali before the dhruvaa or the juhuu). bhuvanam asi // ApZS 16.23.7 (agnicayana, svayamaatRNNaa in the first citi, if the yajamaana thinks that his rival is same as he, he shakes the put ones). bhuvanam asi vi prathasva // (TS 1.1.12.a) BaudhZS 1.15 [23,7] (darzapuurNamaasa, aaghaarau, anjali to the juhuu and the upabhRt). BharZS 2.13.1 (darzapuurNamaasa, aaghaarau, srauca aaghaara, anjali to the aahavaniiya). bhuvanam asi sahasrapoSam indraaya tvaa zramo dadat / akSatam asy ariSTam ilaannaM gopaayanaM yaavatiinaam idaM kariSyaami bhuuyasiinaam uttamaaM samaaM kriyaasam // ZankhGS 3.10.2 (pazupaalana, ankalakSaNakaraNa). bhuvanam asi sahasrapoSaM puSa // (cf. MS 1.5.3 [70,5] bhuvanam asi sahasrapoSapuSi) ApZS 6.17.6 (agnyupasthaana, he touches a male calf). bhuvanam asi sahasram asi raayaspoSaM maa vo ddgadhat / akSatam asy ariSTaM viraaD annaM gopaayati / yaavatiinaam idaM kariSyaami bhuuyasiinaam uttaraasaaM kriyaasam // KausGS 3.5.9 (pazupaalana, ankalakSaNakaaraNa). bhuvanam asi saahasram indraaya tvaa sRmo 'dadaat // ManZS 9.5.6.8 (gonaamika, a rite for a pazukaama). bhuvanas tRpyatu // AVPZ 43.5.15 (tarpaNavidhi). bhuvanasya pata idaM haviH // (TA 6.1.2.h) BaudhPS 1.4 [8,14-15] (pitRmedha). bhuvanasya pate // (TS 3.4.7.g) BaudhZS 10.54 [57,2] (agnicayana, raaSTrabhRt). HirZS 12.6.17 (agnicayana, raaSTrabhRt). VaikhZS 19.6 [296,6] (agnicayana, raaSTrabhRt). BharPS 1.4.3 (pitRmedha), AgnGS 3.5.6 [144.20] (pitRmedha). VaikhGS 1.18 [17.11-12] (prakRti of the gRhya ritual, raaSTrabhRt). BodhGZS 1.1.23 (agnimukhanyaaya, raaSTrabhRt). bhuvano bhaavanaz caiva sujanyaH sujanas tathaa / kratuH sarvaz ca muurdhaa ca tyaajyaz caiva stutas tathaa / prasavaz caavyayaz caiva dakSaz ca manujaadhipa / ete tvaam abhiSincantu bhRgavo naama devataaH // viSNudharmottara puraaNa 2.22.45-46 (raajaabhiSeka). bhuvaH punaH puuruSaM tu tarpayaami namo namaH /12/ yajurvedaM tarpayaami maNDalaM tarpayaami ca / hiraNyagarbhaM ca tathaantaraatmaanaM tathaiva ca /13/ saavitriiM ca tato devamaataraM saakRtiM tathaa saMdhyaaM tathaiva yuvatiiM rudraaNii niimRjaaM tathaa /14/ sarvaarthaanaaM siddhikariiM sarvamantraarthasiddhidaam bhuur bhuvaH svaH puruSaM tu // deviibhaagavata puraaNa 11.19.12cd-15c (saMdhyopaasana at midday). bhuvaH punaatuSitapuurNasanghaas te gokaraavaaram idaM hareyam // VaikhGS 2.15 (madhuparka). Caland's n. 19. bhuvaH punaaSitu puNyasaMghaas te ghenakaraavaaram idaM hareyam // VaikhGS 2.15 (madhuparka). Caland's n. 19. bhuvas trayastriMzattantavaH // ApZS 21.17.11 (gavaamayana, mahaavrata, the hotR stretches thirty-three strings of the vaaNa zatatantu). bhuvas tvam indra // VaikhGS 3.17 [48.12] (vaastusavana). bhuva svaahaa // bhuur bhuva svaahaa // amoghavipule svaahaa // mahaacintaamanisiddhe svaahaa // sarvasiddhivarade svaahaa // amoghapaazakalparaaja 26b.6. bhuvaH svaahaa // KB 6.12 [26,11] (brahmatva, praayazcitta, when ulbaNa occurs regarding the yajus, he draws aajya four times and offers it in the haviryajna on the anvaahaaryapacana and in the soma sacrifice in the aagniidhriiya). bhuvaH svaahaa // ZB 14.9.3.7 (BAU 6.3.7) (a rite for a mahatkaama*). bhuvas svaahaa // BodhGZS 4.8 [354.17] (aupaasana/punaraadheya). bhuvo devaanaaM karmaNaa // (TS 7.1.18(a)) ApZS 20.11.6 (azvamedha, annahoma, RtudiikSaa). bhuvo 'ntarikSaM gacchatu // BaudhPS 3.4 [27,8] (pitRmedha, cremation). bhuvo yajuHSu tvaa // VaikhGS 2.6 [25.10] (upanayana, naamakaraNa). bhuvo yaa te patighny alakSmii devaraghnii jaaraghniiM taaM karomy asau svaahaa // ZankhGS 1.16.4 (vivaaha, the second of the four aahutis for the zaanti of the bride at the house of the bridegroom). bhuvo vaayave caantarikSaaya ca mahate ca svaahaa // AgnGS 1.5.4 [31.21-22] (vivaaha). bhuvo vaayuM ca // BodhGZS 2.7.4 (yajnopaviitavidhi). HirGZS 1.3.17 [36.2] (yajnopaviitavidhi). bhuvo vaayuM caantarikSaM ca maaM ca / triiMz ca lokaan saMvatsaraM ca / prajaapatis tvaa saadayatu / tayaa devatayaangirasvad dhruvaa siida // AgnGS 2.4.9 [70.19-71.1] (yajnopaviitavidhi). bhuuH // ApZS 9.2.4 (praayazcitta of the iSTi, when the agnihotra milk or the saaMnaayya milk, when cooked, spills (viSyandati), he worships a piece of anthill on which he pours the milk). BaudhZS 15.25 [229.4] (chariot race in the azvamedha). ApZS 16.23.1 (agnicayana, svayamaatRNNaa in the first citi, he puts it). BharGS 1.27 [29,9] (annapraazana). AgnGS 2.7.9 [116.11] (gRhyapraayazcitta). BaudhPS 3.6 [33,7] (pitRmedha, of dantajaatas). bhuuH pRthiviim // VaikhGS 5.5 [77,16] (pitRmedha, dahanavidhi); VaikhGS 7.2 [105,10-11] (funeral rite of a boy or a girl who finished their cuuDaakaraNa, a boy who has struck teeth, or a man whose wife has died or a widow). bhuuH pRthiviiM gacchatu // BaudhPS 3.4 [27,7] (pitRmedha, cremation). bhuuH pRthiviiM gacchatu bhuvo 'ntarikSaM gacchatu suvar divaM gacchatu // VaikhGS 5.5. Caland's n. 5. VaikhGS 7.1 [104.16-17] (praayazcitta for the pitRmedha). bhuuH pratiSThaapayaami // BodhGZS 2.7.6 (yajnopaviitavidhi). HirGZS 1.3.17 [36,4] (yajnopaviitavidhi). bhuuH prapadye bhuvaH prapadye svaH prapadye bhuur bhuvaH svaH prapadya oM prapadye vaacam RcaM prapadye mano yajuH prapadye saama praaNaM prapadye cakSuH zrotraM prapadye namo devebhyo namo devataabhyo namo mahate devaaya namo gandharvaapsarobhyo namaH sarpadevajanebhyo namo bhuutaaya namo bhaviSyate namaH pitRbhyaH pratinamaskaarebhyo vo 'pi namaH // ZankhZS 6.2.2 (agniSToma, praataranuvaaka, prapad). bhuuH zaantir astu deveza bhuvaH zaantis tathaiva ca / svaz caivaastu tathaa zaantiH sarvatraastu tathaa raveH // bhaviSya puraaNa 1.56.18 (rathayaatraa of suurya, zaanti of the damage of the ratha). bhuuH sruvaM gRhNaami (bhuvaH sruvaM gRhNaami suvaH sruvaM gRhNaami bhuur bhuvaH suvaH sruvaM gRhNaami raayaspoSaaya tvaa sruvaM gRhNaami viSNor hasto 'si puuSNo hastaabhyaaM bRhaspatir uttaanaM sruvaM gRhNaami) // VaikhGS 1.12 [13,4] (prakRti of the gRhya ritual). (Caland's n. 2 on p. 25.) bhuuH svaahaa // KB 6.12 [26,8] (brahmatva, praayazcitta, when ulbaNa occurs regarding the Rc). bhuuH svaahaa // (MS 3.11.8 [151,15]) ManZS 5.2.11.24 (kaukiliisautraamaNii, abhiSeka, the rest is offered in the dakSiNaagni by the pratiprasthaatR). (TB 2.6.6.5(end)) ApZS 19.10.7 (kaukiliisautraamaNii, aajyaahuti after the avabhRtha). bhuuH svaahaa // ZB 14.9.3.7 (BAU 6.3.7) (a rite for a mahatkaama*). bhuuH svaahaa // VarGS 1.29 (prakRti of the gRhya ritual, praayazcittahoma). bhuuH svaahaa bhuvaH svaahaa suvaH svaahaa bhuur bhuvaH suvaH svaahaa // BaudhZS 1.21 [32,13-14] (darzapuurNamaasa, praayazcittahoma). bhuuH svaahaa bhuvaH svaahaa svaH svaahaa bhuur bhuvaH svaH svaahaa // AzvZS 1.11.13 (praayazcittahoma for the homa, abhyaadhaana and upasthaana of an unknown deity). bhuuH svaahaa / bhuvaH svaahaa / svaH svaahaa / bhuur bhuvaH svaH svaahaa // JaimGS 1.12 [12,5-6] (upanayana). AgnGS 1.1.1 [5,1-2] (upanayana, darvihoma). bhuugatiH priiyataam // viSNudharma 84.14b. bhuutaM subhuutaM saa viraaT tan maa kSaayi tan me 'ziiya tan maa uurjaM dhaa oM kalpayata // BodhGS 1.2.57 (madhuparka). bhuutakRtaH sthopoDham // (ApZS 5.5.6) VaikhGS 1.12 [13,7] (prakRti of the gRhya ritual). bhuutagaNebhyo namaH // HirGZS 1.7.10 [106.3] (gRhavaastupuujaavidhi). bhuutagraamaz caturvidhas tRpyataam // ParGSPZ [418,1] (zraaddha). bhuutapataye bhuvanapataye bhuutaanaaM pataye // AzvGPZ 2.11 [160.12-13]. bhuutapretapizaacabrahmaraakSasayakSayamaduutazaakiniiDaakiniisarpazvaapadataskaraadyupadravaadyupaghaataaH sarve grahaa jvalantaM pazyantu // HirGZS 1.2.11 [15.18-19] (pancaangarudraaNaaM japahomaarcanavidhi). bhuutapretapizaacaadyaaH sarve te bhuumibhaarakaaH / sarveSaam avirodhena brahmakarma samaarabhe // BodhGZS 5.4.2 [392,14-15] (mRttikaasnaana). HirGZS 1.2.8 [13,4-5] (mRttikaasnaana). bhuutapretapizaacebhyo rakSobhyaz ca mahezvari / devebhyo maanuSebhyaz ca bhayebhyo rakSa maaM sadaa // saura puraaNa 50.32cd-33ab (ulkaanavamiivrata). bhuutam // BodhGS 1.2.55 (madhuparka). BharGS 2.24 [58,1] (madhuparka, bhojana); BharGS 3.12 [79,8] (vaizvadeva). HirGS 1.4.28 (madhuparka). HirDhS 2.1.41 (vaizvadeva). bhuutam asi bhavad asy annaM praaNo bahur bhava jyeSThaM yan naama naamata oM bhuur bhuvaH svar janad om // KauzS 92.13 (madhuparka). JZPad 15,3-4. bhuutam asi bhaviSyad asi vibhuutam asi prabhuutam asi sad asi cakSur asy ojo 'si bhadram asi zrutaayai tvaavaaciindraayokthaM devebhyaH // ZankhZS 8.21.3 (agniSToma, vaizvadevazastra, ukthaviirya). bhuutaM bhavyaM bhaviSyat // (TS 7.3.12(a)) BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [27,12] (udakazaanti). bhuutaa ca kapizaa daMSTrii surasaa saramaa danuH / zyenii bhaasii tathaa krauncii dhRtaraaSTrii zukii tathaa / patnyas tvaam abhiSincantu aruNaz caarkasaarathiH // agni puraaNa 219.8cd-9 (raajaabhiSeka). bhuutaany upaavadhiir bhuutaani tvaa haasyanti // ApZS 10.2.11 (agniSToma, devayajanayaacana, curse on the raajan by the all Rtvijs when he does not give it). HirZS 10.1 [1009,21] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya by the all Rtvijs when he does not give it). bhuutaany evamaadiini tRpyantu // AVPZ 43.2.(?) bhuutaaya tvaa naaraataye // JZPad 51,22. bhuutaaya tvaa naaraataye svar abhivikhyeSaM dRHantaaM duryaah pRthivyaam urv antarikSam anvemi pRthivyaas tvaa naabhau saadayaamy adityaa upasthe 'gne havyaM rakSa // JZPaad 24,14-17; 25,6-8; 22-24; 26,11-13; 50,10-12. bhuutaaya svaahaa // ZB 14.9.3.5 (BAU 6.3.5) (a rite for a mahatkaama*). bhuutaaH stha prazastaaH stha zobhanaaH priyaaH priyo vo bhuuyaasaM zaM mayi jaaniidhvaM zaM mayi jaaniidhvam // AzvGS 2.10.8 (when cows return from the pasture). bhuutir me 'lakSmiiM nirNuded bhuutir me zriyam aavahet /bhuutir ma aayuSaa vittam varco brahma prayacchatu // AVPZ 40.5.2 (paazupatavrata). bhuutiH sma // VaikhGS 1.21 [20,5] (prakRti of the gRhya ritual, bhasma is applied before the last homa). VaikhGS 2.7 [27,1] (upanayana, the first service of the fire by the boy); VaikhGS 3.7 [41,12-13] (vivaaha, vaizvadeva). bhuutiH sma te labhate nityaM sarvayajnakRtaM bhavet / agnimaarutayor bhuutiH // VaikhGS 1.21. Caland, n. 10 (prakRti of the gRhya ritual, bhasma is applied before the last homa). bhuutis tu pingalo babhrur bhuutir viSNuH sanaatanaH / bhuutir brahmaa mahendraz ca bhuutir devaaH saha RSibhiH // AVPZ 40.5.1 (paazupatavrata). bhuutis tvam // viSNudharmottara puraaNa 3.100 [363a,11] (pratiSThaa). bhuute bhaviSyati jaate janiSyamaaNa aabhajaamy apaavyaM vaaco azaantiM vaha // AzvZS 1.2.1 (saamidhenii, the hotR looses the tips of his fingers before reciting). bhuutebhyas tvaa // (KS 2.9 [15,1-2]) KS 25.6 [110.15-16] (agniSToma, uttaravedi, vyaaghaaraNa). bhuutebhyas tvaa // (MS 1.2.8 [18,7]) MS 3.8.5 [101,2] (agniSToma, uttaravedi, (vyaaghaaraNa)). bhuutebhyas tvaa // (TS 1.2.12.l) TS 6.2.8.3 (agniSToma, uttaravedi, vyaaghaaraNa, after the vyaaghaaraNa of the uttaravedi he holds the sruc upwards). bhuutebhyas tvaa // (MS 1.2.8 [18,7]) ManZS 1.7.3.32 (caaturmaasya, varuNapraghaasa, uttaravedi, , vyaaghaaraNa, after the vyaaghaaraNa of the uttaravedi he holds the sruc upwards). bhuutebhyas tvaa // (TS 1.2.12.l) BaudhZS 4.3 [111,7] (niruuDhapazubandha, agnipraNayana, after the vyaaghaaraNa of the uttaravedi he holds the sruc upwards). BharZS 7.5.1 (niruuDhapazubandha, agnipraNayana, after the vyaaghaaraNa of the uttaravedi he holds the sruc upwards). HirZS 4.2 [406,21] (niruuDhapazubandha, agnipraNayana, after the vyaaghaaraNa of the uttaravedi he holds the sruc and a piece of gold upwards). VaikhZS 10.5 [106,3] (niruuDhapazubandha, agnipraNayana, he takes up the juhuu and the gold after the vyaaghaaraNa). bhuutebhyas tvaa // AzvGS 1.24.15 (madhuparka). JZPad 8,1. bhuutebhyaH svaahaa // BodhGZS 1.20.7 (gajazaanti). HirGZS 1.6.4 [77,15] (gajazaanti). bhuutebhyo namaH // BodhGZS 2.8.16 (aahnika of the snaataka). HirGZS 1.4.14 [48,28] (upanayana of raajanya and vaizya). bhuuto bhuuteSu // (AV 4.8.1) AVPZ 32.30 (abhiSekagaNa). bhuutyai namaH // (MS 2.7.12 [91,6]) (agnicayana)) MS 3.2.4 [20,9] (agnicayana, nairRtii iSTakaa, he returns from the place of the nairRtii iSTakaas). ApZS 16.16.1 (agnicayana, nairRtii iSTakaa, he worships the three nairRtii iSTakaas put on the svakRta iriNa). bhuuH tat savitur vareNyam / bhuvaH bhargo devasya dhiimahi / svaH dhiyo yo na pracodayaat // AgnGS 1.1.3 [10,5-6] (upanayana). bhuuH tat savitur vareNyaM bhuuH svaahaa // JZPad 14,21-22. bhuupataye namo bhuvanapataye namo bhuutaanaaM pataye namaH // BodhGZS 3.10.4 [310,15-16] (vinaayakakalpa). HirGZS 1.3.1 [20,13-14]; HirGZS 1.6.16 [85,18-19] (vinaayakakalpa, upasthaana). bhuupataye bhuvanapataye bhuutaanaaM pataye // ParGSPZ [547,9-10] (bhojana). AzvGPZ 2.11 [160,12-13]. bhuupataye svaahaa bhuvanapataye svaahaa bhuutaanaaM pataye svaahaa // KS 25.7 [112,18-19] (agniSToma, praayazcitta for skanna out of the paridhis). bhuupataye svaahaa bhuvanapataye svaahaa bhuutaanaaM pataye svaahaa // MS 3.8.6 [103,7] (agniSToma, praayazcitta for skanna out of the paridhis). bhuupataye svaahaa bhuvanapataye svaahaa bhuutaanaaM pataye svaahaa // TS 2.6.6.3-4 (darzapuurNamaasa, praayazcitta for skanna out of the paridhis). bhuupatiM tarpayaami bhuutaanaaM patiM tarpayaami prajaapatiM tarpayaami brahmaaNaM tarpayaami naaraayaNaM tarpayaami mahaadevaM tarpayaami skandaM tarpayaami vinaayakaM tarpayaami // 1.4 [5,3-6] (tarpaNa). bhuupate bhuvanapate // (TB 3.7.6.1) VaikhZS 4.1 [41,16] (darzapuurNamaasa, brahmavaraNa, the yajamaana chooses the brahman priest). bhuupate bhuvanapate mahato bhuutasya pate brahmaaNaM tvaa vRNiimahe // (TB 3.7.6.1 (yaajamaana)) BharZS 3.14.1 (brahmatva, the yajamaana chooses the brahman priest). ApZS 3.18.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the yajamaana chooses the brahman priest). ApZS 4.4.2 (darzapuurNamaasa, yaajamaana, brahmavaraNa, the yajamaana chooses the brahman priest). HirZS 6.1 [509,14-15] (darzapuurNamaasa, yaajamaana, brahmavaraNa, the yajamaana chooses the brahman priest). KatyZS 2.1.17 (darzapuurNamaasa, brahmatva, brahmavaraNa, the yajamaana chooses the brahman priest). VaitS 1.17 (darzapuurNamaasa, brahmavaraNa, the yajamaana chooses the brahman priest). bhuupate bhuvanapate mahato bhuutasya pate brahmaaNaM tvaa vRNiimahe viitahavye purohitaM yenaayann uttamaM suvar devaa angiraso divam // BaudhZS 3.23 [95,12-14] (darzapuurNamaasa, brahmatva, brahmavaraNa, the yajamaana chooses the brahman priest). bhuupate bhuvanapate mahato bhuutasya pate brahmaaNaM tvaa vRNe // ManZS 5.2.15.1 (darzapuurNamaasa, brahmatva, brahmavaraNa, he chooses a brahman priest). VarZS 1.1.5.1 (darzapuurNamaasa, brahmatva, brahmavaraNa, he chooes the brahman priest). bhuupate bhuvapate bhuvanapate bhuutapate bhuutaanaaM pate mahato bhuutasya pate mRla no dvipade ca catuSpade ca pazave mRla naz ca dvipadaz ca catuSpadaz ca pazuun yo 'smaan dveSTi yaM ca vayaM dviSmo duraapuuro 'bhisacchaayo 'dhinaamena / tasya te dhanur hRdayaM mana izavaz cakSur visargas taM tvaa tathaa veda namas te astu somas tvaavatu maa maa hiMsiiH // ZankhZS 4.20.1(a) (zuulagava). bhuumidevi namas te 'stu mahi sarvaMsahe 'dhunaa / kRSyaarambhaM kariSyaami prasannaa bhava suvrate // kaazyapiiyakRSisuukti 272. bhuumipatniisahitaaya viSNave namaH // antyakarma-zraaddhaprakaaza [302,22] (paarvaNazraaddha). bhuumiputra mahaabhaaga svedodbhava pinaakinaH / ruupaarthii tvaaM prapanno 'haM gRhaaNaarghyaM namo 'stu te // matsya puraaNa 72.36 (angaarakacaturthiivrata). padma puraaNa 1.24.52cd-53ab (angaarakacaturthiivrata). bhuumim aavaahayiSyaami dhaariNiiM sarvadehinaam / sarvabhuutapratiSThaaM ca kSitiM kSoNiiM sarasvatiim // viSNudharmottara puraaNa 3.106.56cd-57ab (pratiSThaa). bhuumiyajnaaya svaahaa // VaikhGS 3.16 [47, 11] (vaastusavana). bhuumir bhuutvaa // (TB 3.7.6.4(a)) VaikhZS 5.1 [52,9] (darzapuurNamaasa, vedikaraNa, the yajamaana recites it when the vedi is made completely). bhuumir bhuutvaa mahimaanaM pupoSa tato devo vardhayate payaaMsi / yajniyaa yajnaM vicayanti zaM cauSadhiir aapa iha zakvariiz ca // (TB 3.7.6.4) BharZS 4.7.2 (darzapuurNamaasa, yaajamaana, vedikaraNa, the yajamaana recites it when the vedi is made completely). ApZS 4.5.5c (darzapuurNamaasa, yaajamaana, vedikaraNa, yajamaana recites it when the vedi is made completely). bhuumir bhuumim // VaikhGS 10.8 [138,16] (?). bhuumir bhuumim agaat // BodhGZS 4.17.9 (saMnyaasisaMskaaravidhi). HirGZS 1.8.9 [125,16] (saMnyaasimaraNavidhi). AVPZ 37.20.1 (samuccayapraayazcitta); AVPZ 40.6.5 (paazupatavrata). BaudhPS 3.11 [40,6-7] (pitRmedha, parivraajakasya saMskaara). bhuumir bhuumim agaan maataa maataram apyagaat / Rdhyaasma putraiH pazubhir yo no8 dveSTi sa bhidyataam // HirZS 2.8 [261,8-9] (darzapuurNamaasa, brahmatva, praayazcitta, when some mRnmaya item is broken, the brahman recites it on the broken item). bhuumir bhuumim agaan maataa maataram apyagaat / bhuuyaama putraiH pazubhir yo no dveSTi sa bhidyataam // SB 1.6.20 (darzapuurNamaasa, brahmatva, praayazcitta, when some mRnmaya item is broken, he touches it). bhuumir bhuumim agaan maataa maataram apyagaat / bhuuyaasma putraiH pazubhir yo no dveSTi sa bhidyataam // BharZS 3.18.6 (darzapuurNamaasa, brahmatva, when any earthern vessle/mRnmaya breaks the brahman priest touches it). ApZS 3.20.9 (darzapuurNamaasa, brahmatva, praayazcitta, when some mRnmaya item is broken, the brahman recites it on the broken item). bhuumir bhuumim agaan maataa maataram apyagaat / bhuuyaasma putraiH pazubhir yo no dveSTi sa bhidyataam // BaudhPS 3.11 [40,1-2] (pitRmedha, parivraajakasya saMskaara). bhuumir bhuumnaa // (TS 1.5.3.a(a)) ApZS 5.12.1 (agnyaadheya, setting up of the gaarhapatya, sarparaajnii). AgnGS 2.7.9 [116,13] (gRhyapraayazcitta); AgnGS 3.10.4 [174,1] (yatisaMskaara). bhuumiS Tvaa pratigRhNaatu // AVPZ 16.1.14 (gosahasravidhi). bhuume maataH // (AV 12.1.63a) AVPZ 32.18 (citraagaNa). bhuumau skhalitavaadaanaaM bhuumir evaavalambanam / tvayi jaataaparaadhaanaaM tvam eva zaraNam prabho // ziva puraaNa 2.1.13.79cd-80ab (lingapuujaa). bhuumyarthe 'nRtavaadii ca kSatriyaz ca paraanmukhaH // agni puraaNa 269.7cd (niiraajana). bhuumyarthe 'nRtavaadii ca kSatriyaz ca paraanmukhaH / suuryaacandramasau vaayuH paavakaz ca na yatra vai // bhaviSya puraaNa 4.138.47 (durgaapuujaa, raajacihnapuujaa). bhuumyarthe 'nRtavaadii ca kSatriyaz ca paraanmukhaH / suuryaacandramasau vaayur yaavat pazyanti duSkRtam // viSNudharmottara puraaNa 2.160.7cd-8ab (niiraajana). bhuumyaavRtvaayano 'si // viSNudharmottara puraaNa 3.111 [373a,2-3] (pratiSThaa, bRhatsnapana). bhuuyasy ehi zreyasy ehi vasiiyasy ehi citta ehi dadhipa ehiiDa ehi suunRta ehi // ApZS 4.10.4 (darzapuurNamaasa, yaajamaana, iDopahvaana, a set of mantras named seven devagaviis). bhuuyaaMso bhuuyaas te // ManZS 9.5.6.2 (gonaamika). bhuuyaaMso bhuuyaasma ye ca no bhuuyasaH kaarSTaapi ca no 'nye bhuuyaaMso jaayantaam // KauzS 92.25 (madhuparka). bhuuyaan indraH // (AV 13.4.46a) AVPZ 32.19b (aadityagaNa). bhuuyaasam // BodhGZS 2.11.10 (upanayana with using bhasma). bhuuyo jaataH // KathGS 38.2 (candradarzana, aajya offering). bhuur agnaye // AzvGPZ 1.3 [4,1] (snaanavidhi). agni puraaNa 66.8d (pratiSThaavidhi). bhuur agnaye ca pRthivyai ca mahate ca svaahaa // AgnGS 1.5.4 [31,20-21] (vivaaha); AgnGS 1.6.3 [37,14-15] (vivaaha). bhuur agniM ca // BodhGZS 2.7.4 (yajnopaviitavidhi). HirGZS 1.3.17 [36,1] (yajnopaviitavidhi). bhuur agniM ca pRthiviiM ca maaM ca / triiMz ca lokaan saMvatsaraM ca / prajaapatis tvaa saadayatu / tayaa devatayaangirasvad dhruvaa siida // AgnGS 2.4.9 [70,17-19] (yajnopaviitavidhi). bhuur agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraH suuryo jyotir jyotiH svaH suuryaH // AB 2.37.17 (agniSToma, aajyazastra, tuuSNiiMzaMsa). (see agnir jyotir jyotir agnir indro... ) bhuur apaam // VaikhGS 3.22 [51,18] (annapraazana). bhuur asi // (TS 4.2.9.b(d)) ApZS 16.23.7 (agnicayana, svayamaatRNNaa in the first citi, if the yajamaana thinks that his rival is same as he, he shakes the puts ones). bhuur asi // bhaviSya puraaNa 2.2.14.5b (agnikarmavidhi). ziva puraaNa 1.20.11c (paarthivalingapuujaavidhi). bhuur asi bhuve tvaa bhavyaaya tvaa bhaviSyate tvaa // (TS 7.1.12.d(a)) ApZS 20.5.9 (azvamedha, he sets free the horse). bhuur asi bhuve tvaa bhavyaaya tvaa bhaviSyate tvaa vizvebhyas tvaa bhuutebhyaH // (TS 7.1.12.d) BaudhZS 15.7 [212,6-7] (azvamedha, preparatory acts of the horse, he releses the horse from the reins). bhuur asi zreSTho razmiinaaM praaNapaaH praaNaM me paahi // (TS 3.2.10.l) BaudhZS 7.5 [207,8-9] (agniSToma, upaaMzugraha). ApZS 12.21.2 (agniSToma, aaditya upasthaana after the offering of the aindravaayavagraha). bhuur asmaakaM havir devaanaam aaziSo yajamaanasya devaanaaM tvaa devataabhyo gRhNaami // (TS 1.6.1.p) BaudhZS 3.16 [87,12-13] (aajyagrahaNa, yaajamaana, anumantraNa of the dhruvaa). bhuur asmaakaM havyaM devaanaam aaziSo yajamaanasya // (KS 5.6 [48,12-13]) KS 32.6 [24,12] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the sixth mantra). (MS 1.4.4 [52,7]) MS 1.4.9 [57,16-17] (darzapuurNamaasa, yaajamaana, aajyagrahaNa, the eighth mantra). bhuuraadibhir vyaahRtibhiH saptabhiH. naarada puraaNa 1.27.39a (saMdhyopaasana, prokSaNa). bhuur aayur me dhaarayata praaNaM me dhaarayata prajaaM me dhaarayata pazuun me dhaarayata maa ma aayuH praaNaaH prajaaH pazavaH paraasicyeran // BodhGS 4.1.8 (praayazcitta). bhuur RkSu tvaa ... bhuvo yajuHSu tvaa ... suvaH saamasu tvaa ... iSTutas te ... analasya te ...idaM vatsyaavaH // VaikhGS 2.6 [25,10-11] (upanayana, karNajapa). bhuur RkSu tvaagnau pRthivyaaM vaaci brahmaNi dade 'sau bhuvo yajuHSu tvaa vaayaav antarikSe praaNe brahmaNi dade 'sau suvaH saamasu tvaa suurye divi cakSuSi brahmaNi dade 'sau // HirGS 1.2.15 (upanayana, the teacher entrusts the boy to various deities and ritual elements). bhuur RkSu tvaa agnau pRthvyaaM vaaci brahmaNi dade 'sau / bhuvo yajuSSu tvaa vaacaav antarikSe praaNe brahmaNi dade 'sau / svas saamasu tvaa suurye divi cakSuSi brahmaNi dade 'sau / viSNutas te priyo 'saany asau / analasya te priyo 'saany asau // AgnGS 1.1.3 [8,22-9,3] (upanayana, the teacher entrusts the boy to various deities and ritual elements). bhuur RcaH // VaikhGS 3.15 [46,14] (jaatakarma). (See HirGS 2.3.9, according to Caland's n. 10.) bhuur RcaH svaahaa bhuvo yajuuMsi svaahaa svaH saamaani svaahaa // JaimGS 1.12 [10,20-11,1] (upanayana). bhuur Rcas tvayi juhomi svaahaa / bhuvo yajuuMSi tvayi juhomi svaahaa / svaH saamaani tvayi juhomi svaahaa / bhuur bhuvaH svaH artharvaangirasas tvayi juhomi svaahaa // AgnGS 2.1.4 [48,7-9] (jaatakarma). bhuur bhagam // VaikhGS 3.8 [41,20] (vivaaha). bhuur bhagaM tvayi juhomi svaahaa // bhuvo yazas tvayi juhomi svaahaa // suvaH zriyaM tvayi juhomi svaahaa // bhuur bhuvaH suvas tviSiM tvayi juhomi svaahaa // HirGS 1.7.24.2 (vivaaha, the saMsraavahoma on the head of the bride at the garbhaadhaana). bhuur bhuvaH svar deva savitar etaM tvaa vRNate bRhaspatiM brahmaaNaM tam ahaM manase prabraviimi mano vaace vaag gaayatryai gaayatrii triSTubhe triSTub jagatyai jagaty anuSTubhe 'nuSTup panktaye panktiH prajaapataye prajaapatir bRhaspataye // ManZS 5.2.15.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters it). bhuur bhuva svar vadaa vadaa vadii vadaa vadoruH pRthus sugas sugantuH karmaH karaNaH karah kariSyann aindriiM vaacaM bRtahiiM vizvaruupaaM zataayuSaM pravada deva vaaNa // JB 2.418 [341,1-2] (mahaavrata). bhuur bhuva svar vadaa vadaa vadaa vadii vadaa vadoruH pRthus sugas sugantuH karmaH karaNaH karaH kariSyan / aindriiM vaacaM bRhatiiM vizvaruupaam / zataayuSaM pravada deva vaaNa // JB 2.45 [174,7-12] (mahaavrata). bhuur bhuvaH // KB 3.5 [11,21] (darzapuurNamaasa, aajyabhaaga, he reictes it before the yeyajaamaha). bhuur bhuvaH // BaudhZS 2.16 [60,14] (agnyaadheya, setting up of the gaarhapatya). naarada puraaNa 1.27.42b (saMdhyopaasana, anganyaasa). bhuur bhuvaH tat savitur vareNyaM bhargo devasya dhiimahi / svaH dhiyo yo naH pracodayaat // AgnGS 1.1.3 [10,6-7] (upanayana). bhuur bhuvaH suvaH // BaudhZS 1.14 [22,3] (darzapuurNamaasa, haviraasaadana). BharZS 3.15.7 (darzapuurNamaasa, brahmatva, praayazcitta, when the brahman breaks the rule of vaagyamana). ApZS 5.12.1 (agnyaadheya, setting up of the gaarhapatya, definition of the vyaahRti). ApZS 6.10.11 (agnihotra, uttaraahuti, he offers it). BaudhZS 10.58 [60,16] (agnicayana, abhiSeka). VaikhZS 7.11 [76,15-16] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). bhuur bhuvaH suvaH // BodhGS 2.3.6 (annapraazana). BharGS 2.24 [57,12] (madhuparka). AgnGS 2.4.9 [70,15] (yajnopaviitavidhi). BodhGZS 2.7.5 (yajnopaviitavidhi). HirGZS 1.3.17 [35,30] (yajnopaviitavidhi). bhuur bhuvaH suvar aayur me praavocaH // VaikhZS 12.1 [132,11] (agniSToma, RtvigvaraNa, a brahmin who agrees to work as Rtvij mumurs thus). bhuur bhuvaH suvaH / aayur me praavoco varco me praavoco yazo me praavocaH zriyaM me praavocaH / aayuSmaan ahaM varcasvii yazasvii zriimaan apacitimaan bhuuyaasam / bhuur bhuvaH suvaH / sarvaM bhuuyaasam // BharZS 10.2.2 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, he who is chosen as an Rtvij recites this mantra when he accepts it or not). bhuur bhuvaH suvar om // BodhGZS 1.14.5 (udakazaanti, he scatters unbroken grains of barley in the zaantyudaka). HirGZS 1.2.11 [15,23] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.2.13 [17,14-15]; [20-21] (bhojana); HirGZS 1.4.13 [46,28] (darvihoma); HirGZS 1.7.12 [112,5] (viSNupratiSThaa). bhuur bhuvaH suvaz candramasam // BodhGZS 2.7.4 (yajnopaviitavidhi). HirGZS 1.3.17 [36,3] (yajnopaviitavidhi). bhuur bhuvaH suvaH ka idaM brahmaa // VaikhZS 4.2 [42,5] (darzapuurNamaasa, brahmavaraNa, the brahman priest who sits on his seat mutters it, the first mantra). bhuur bhuvaH suvaH ka idaM brahmaa bhaviSyati sa idaM brahmaa bhaviSyati praaNaH prajaapatiyukto 'haM yujye brahmaNaarveva vaajii sudhura iva vahnir baliivarda iva yukto havyaM vakSyaamy ahaM devataabhyo bhuuH prapadye bhuvaH prapadye suvaH prapadye bhuur bhuvaH suvaH prapadye vaayuM prapadye brahma prapadye kSatraM prapadye 'zmaanam aakhaNaM prapadye prajaapater brahmakozaM prapadye 'naartaaM devataaM vaacaM prapadya oM prapadye // BaudhZS 3.23 [95,6-11] (darzapuurNamaasa, brahmatva, brahmavaraNa, he looks at the heaven and the earth after he sits on his seat). bhuur bhuvaH suvaH tapo me diikSaa satyaM gRhapatiH // ApZS 10.10.6 (agniSToma, diikSaa, a part of a mantra named kaizinii diikSaa). bhuur bhuvaH svaH praNaya yajnaM devataa vardhaya tvaM naakasya pRSThe svarge loke yajamaano 'stu // saptaRSiiNaaM sukRtaaM yatra lokas tatremaM yajnaM yajamaanaaya dhehi // devasya savituH prasave bRhaspatiprasuutaH // oM praNaya // VarZS 1.1.5.10 (brahmatva, praNiitaapraNayana). bhuur bhuvaH suvaH saMnyastaM mayaa // VaikhDhS 2.7 [126,14] (saMnyaasakrama). bhuur bhuvaH suvaH suprajaaH // VaikhGS 2.6 [25,9] (upanayana, the teacher praises). bhuur bhuvaH suvaH suprajaaH prajayaa bhuuyaasaM suviiro viiraiH suvarcaa varcasaa supoSaH poSaiH // ApZS 6.19.7 (agnyupasthaana, the third version after the agnihotra, an opinion of the vaajasaneyaka). bhuur bhuvaH svaH // MS 1.8.5 [120,21] (agnihotra, before the main offerings). AzvZS 1.2.5 (saamidhenii, the hotR murmurs it before the saamidheniis); ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). AzvZS 2.5.13 (pravaasa, he releases his speech by saying it when he returns home). bhuur bhuvaH svaH // AzvZS 2.17.10 (caaturmaasya, varuNapraghaasa, agnipraNayana, the hotR releases his speech after reciting the concluding verses). bhuur bhuvaH svaH // ZankhGS 1.8.6 (vivaaha, a seat is offered to the brahman priest), ZankhGS 1.13.5 (vivaaha, a new udakumbha is filled with water). KausGS 2.2.7 (upanayana). JaimGS 1.1 [1,3] (prakRti of the gRhya ritual, sthaNDilalakSaNa). AgnGS 1.5.1 [25,8] (vivaaha); AgnGS 2.4.9 [70,15] (yajnopaviitavidhi). AzvGPZ 2.9 [158,20-21] (raajaabhiSeka). bhaviSya puraaNa 1.17.115a (brahmapuujaa, angamantra); bhaviSya puraaNa 2.2.15.4c (sthaaliipaakavidhaana); bhaviSya puraaNa 4.127.28d (taDaagaadividhi); bhaviSya puraaNa 4.127.43b (vaapiikuupavidhi). naarada puraaNa 1.27.42c (saMdhyopaasana, anganyaasa). bhuur bhuvaH svaH tat savitur vareNyaM bhargo devasya dhiimahi / dhiyo yo naH pracodayaat // AgnGS 1.1.3 [10,8-9] (upanayana). bhuur bhuvaH svar ariSyatas te hRdayasya priyo bhuuyaasaM maa tvam adhyavacchitvaasau // KausGS 2.2.13 (upanayana). bhuur bhuvaH svar om // AzvZS 1.2.3 (saamidhenii, the hotR murmurs it before the saamidheniis). bhuur bhuvaH svar om utsRjatu tRNaany attu // ManGS 1.9.23 (madhuparka). bhuur bhuvaH svar bRhaspatiprasuuta oM praNaya // AzvZS 1.12.12 (darzapuurNamaasa, brahmatva, praNiitaapraNayana). bhuur bhuvaH svar yaa te patighny alakSmii devaraghnii jaaraghniiM taaM karomy asau svaahaa // ZankhGS 1.16.4 (vivaaha, the third of the four aahutis for the zaanti of the bride at the house of the bridegroom). bhuur bhuvaH svaz candramasaM ca dizaz ca maaM ca / triiMz ca lokaan saMvatsaraM ca prajaapatis tvaa saadayatu / tayaa devatayaangirasvad dhruvaa siida // AgnGS 2.4.9 [71,3-5] (yajnopaviitavidhi). bhuur bhuvaH svaz candramase ca nakSatrebhyaz ca digbhyaz ca mahate ca svaahaa // AgnGS 1.5.4 [31,22-23] (vivaaha). bhuur bhuvaH svaH suprajaaH prajayaa bhuuyaasam / suviiro viiraiH suvarcaa varcasaa supoSaa poSaiH sumedhaa medhayaa subrahmaa brahmacaaribhiH // AgnGS 1.1.3 [8,20-21] (upanayana, the teacher recites it to the boy). bhuur bhuvaH svaH svaahaa // ZB 14.9.3.7 (BAU 6.3.7) (a rite for a mahatkaama*). bhuur bhuvaH svaH svaahaagnaye svaahoSase svaahaazvibhyaaM svaahaa sarasvatyai svaahaa juSaaNaani mahaaMsi savanaany aajyasya vyantu svaahaa // ZankhZS 6.3.8 (agniSToma, praataranuvaaka, the hotR offers aajya in the aagniidhriiya before the praataranuvaaka). bhuur bhuvas suvaH // BodhGZS 2.7.3 (yajnopaviitavidhi). bhuur bhuvas suvar oM // BodhGPbhS 1.6.3 (darvihoma); BodhGPbhS 1.11.4 (suutakaagnividhaana). BodhGZS 1.14.5 (udakazaanti); BodhGZS 2.13.37 (viSNupratiSThaa); BodhGZS 2.16.40 (rudrapratiSThaa); BodhGZS 2.20.7 (pancagavyavidhi). bhuur bhuvas suvar oM varuNo 'si dhRtavrato vaaruNam asi // BodhGZS 5.1.7 (agnimukhaprayoga). bhuur bhuvas suvas svaahaa // BodhGZS 4.8 [354,18] (aupaasana/punaraadheya). bhuur yaa te patighny alakSmii devaraghnii jaaraghniiM taaM karomy asau svaahaa // ZankhGS 1.16.4 (vivaaha, the first of the four aahutis for the zaanti of the bride at the house of the bridegroom). bhuurlokapramukhaa lokaas tava garbhe vyavasthitaaH / brahmaadayas tathaa devaa namas te bhuvanodbhava // bhaviSya puraaNa 4.176.30cd-31ab (hiraNyagarbhadaana). bhuurlokapramukhaa lokaas tava garbhe vyavasthitaaH / brahmaadayas tathaa devaaH namas te vizvadhaariNe // matsya puraaNa 275.12 (hiraNyagarbhadaana). bhuuloko 'tha bhuvarlokaH svarloko 'tha mahaj janaH / tapaH satyaz ca raajendra vijayaaya bhavantu te // viSNudharmottara puraaNa 2.22.121cd-122ab (raajaabhiSeka). bhuuz ca kaz ca vaak cark ca gauz ca vaT ca khaM ca dhuuMz ca nuuMz ca puuMz ca // ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). bhuuz ca kaz ca vaak cark ca gauz ca vaT ca khaM ca dhuuz ca nuuz ca puuz ca // BharZS 4.5.5 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). HirZS 6.1 [509,28-29] (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). bhuuSikaa devabhuuSaa ca bhuuSikaa lalitaa umaa / tapovanarataa gaurii saubhaagyaM me prayacchatu // bhaviSya puraaNa 4.16.3 (madhuukatRtiiyaavrata). bhuus tat savitur vareNyaM bhuvo bhargo devasya dhiimahi suvar dhiyo yo naH pracodayaat // BharGS 1.9 [9,2-3]. bhuus trayastriMzat tantavaH // (cf. TS 1.5.10.n) ApZS 21.17.11 (gavaamayana, mahaavrata, the adhvaryu stretches thirty-three strings of the vaaNa zatatantu). bhuus tvayi dadaami // VaikhGS 3.10 [43,13] (garbhaadhaana). bhuus tvayi dadhaami bhuvas tvayi dadhaami // BharGS 1.8 [8,9] (upanayana). bhuus tvayi dadhaami bhuvas tvayi dadhaami suvas tvayi dadhaami // HirGS 2.1.40 (annapraazana). bhuus tvayi dadaami bhuvas tvayi dadaami svas tvayi dadaami bhuur bhuvaH svas tvayi dadaami // AgnGS 2.2.4 [53,11-12] (annapraazana). bhuusvarge jagadiizasya darzanaaya dine dine / svargaavataaramaargeNa tatrasthau vaaM namaamy aham /68/ maam apy uurdhvaM nayetaaM vai saakSiNau karmaNaaM sataam / saagaraambhaHsamutpannau zreSThau sarvaguNaanvitau /69/ madhyena yuvayor yaami svargadvaaram apaavRtam // skanda puraaNa 2.2.30.68-70ab (puruSottamakSetramaahaatmya, samudrasnaanavidhi, he implores two guardians of svargadvaara to go through them to go to the sea). bhuus svaahaa // BodhGZS 4.8 [354,17] (aupaasana/punaraadheya). bhuus svaahaa bhuvas svaahaa suvas svaahaa bhuur bhuvas suvas svaahaa // BodhGS 1.6.20 (vivaaha, he offers the rest of aajya on the head of the bride after the caturthiikarma); BodhGS 2.5.60 (upanayana). bhRguM tarpayaami // AVPZ 43.3.17 (tarpaNavidhi). bhRguputra mahaabhaaga daanavaanaaM purohita / daanenaanena saMtuSTo bhava sarvaasuraarcita // padma puraaNa 1.82.18. bhRgur atrir vasiSThaz ca sanakaz ca sanandanaH / sanatkumaaro 'ngiraaz ca pulastyaH pulahaH kratuH / mariiciH kazyapaH paantu prajezaaH pRthiviipatim // agni puraaNa 219.4-5ab (raajaabhiSeka). bhRgur vasiSThaH kratur agniraaz ca muniH pulastyaH pulahaH sagautamaH / raibhyo mariiciz cyavano ribhuz ca kurvantu sarve mama suprabhaatam // vaamana puraaNa 14.24 (aahnika, a mantra to be recited early in the morning). bhRguuNaam // (VS 1.18.f) KatyZS 2.4.38 (darzapuurNamaasa, kapaalopadhaana, he covers kapaalas with angaaras). bhRguuNaaM tvaangirasaaM vratapate vratenaadadhaami // BaudhZS 2.16 [60,16] (agnyaadheya, setting up of the gaarhapatya, for the bhRgus and angirases). bhRguuNaaM tvaa devaanaaM vratapate vratenaadadhaami // ApZS 5.11.7 (agnyaadheya, setting up of the gaarhapatya, for a bhaargava). bhRguuNaam angirasaam // (TS 1.1.7.i) VaikhZS 4.9 [48,7] (darzapuurNamaasa, kapaalopadhaana, he moves angaaras on the kapaalas with the veda). bhRguuNaam angirasaaM tapasaa tapyadhvam // (KS 1.7 [3,22]) KS 31.6 [7,16] (darzapuurNamaasa, kapaalopadhaana). bhRguuNaam angirasaaM tapasaa tapyadhvam // (TS 1.1.7.i) TB 3.2.7.6 (darzapuurNamaasa, kapaalopadhaana). BaudhZS 1.8 [12,2-3] (darzapuurNamaasa, kapaalopadhaana, he covers the kapaalas with angaaras). BharZS 1.24.9 (darzapuurNamaasa, kapaalopadhaana, he covers the kapaalas with angaaras). ApZS 1.23.6 (darzapuurNamaasa, kapaalopadhaana, he gathers angaaras on the kapaalas). HirZS 1.6 [136,4] (darzapuurNamaasa, kapaalopadhaana, he moves angaaras on the kapaalas with the veda). (VS 1.18.f) ZB 1.2.1.13 (darzapuurNamaasa, kapaalopadhaana, he moves angaaras on the kapaalas). bhRguuNaam angirasaaM tapasaa tapyasva // ApZS 1.12.3 (darzapuurNamaasa, saaMnaayyadohana, he shifts charcoal around the kumbhii). HirZS 1.3 [95,29] (darzapuurNamaasa, saaMnaayyadohana, he puts the burning charcoals around the pot). bhRguun aavahayiSyaami devaan diiptatapodhanaan / aayaantu bhRgavo devaa varadaa diiptatejasaH // viSNudharmottara puraaNa 3.103.10 (pratiSThaa). bheruNDaani saamaani. garuDa puraaNa 1.48.62c (pratiSThaavidhi). See bhaaruNDa. bheSajaM gave // VarZS 1.7.4.70 (traiyambakahoma, caaturmaasya). BharZS 8.22.8 (caaturmaasya, traiyambakahoma). HirZS 5.5 [488,15] (caaturmaasya, traiyambakahoma). VaikhZS 9.11 [99,7] (caaturmaasya, traiyambaka). bheSajaM gave 'zvaaya puruSaaya bheSajam atho asmabhyaM bheSajaM subheSajaM yathaasati sugaM meSaaya meSyai // (TS 1.8.6.g) BaudhZS 5.16 [151,16-18] (caaturmaasya, traiyambakahoma). bhaikSam // HirGS 1.2.38 (upanayana). AgnGS 1.1.4 [11,6] (upanayana). bhaikSam idam // BodhGS 2.5.52 (upanayana). bhairavaaya dadaamy adya deviiM tripurabhairaviim // kaalikaa puraaNa 74.121cd (saMdhyopaasana). bhairaviiM pratigRhNaami bhairavo 'haM pratigrahii // kaalikaa puraaNa 74.120cd (saMdhyopaasana). bhaiSajya. AVPZ 33.6.2 (ghRtakambala). bhokSyaami jahnatanaye zaraNaM me bhavaan anaghe // padma puraaNa 7.9.59cd (gangaapuujaa). bhokSyaami puNDariikaakSa zaraNaM me bhavaacyuta // varaaha puraaNa 39.31cd (matsyadvaadaziivrata*). bhokSye 'haM puNDariikaakSa zaraNaM me bhavaacyuta // agni puraaNa 187.5cd (ekaadaziivrata). padma puraaNa 6.45.36ab (aamalakii ekaadazii, saMkalpa). bhoktavyam // AgnGS 2.6.7 [103,6] (bhojana). bho diipa brahmaruupas tvaM karmasaakSii hy avighnakRt / yaavat karmasamaaptiH syaat taavat tvaM susthiro bhava // antyakarma-zraaddhaprakaaza [302,9] (paarvaNazraaddha). bho bhavan // GautDhS 6.14 (abhivaadana). bho mahaanaagaa ... varSadhaaraa utsRjateha jambudviipe sarvadevasatyaadhiSThaanena ... svaahaa / brahmasatyaadhiSThaanena pravaSateha jambudviipe svaahaa / zakrasatyena pravaSateha jambudviipe svaahaa / caturmahaaraajasatyena pravaSateha jambudviipe svaahaa / aSTaangakasatyena ... / zrotaapannasatyena ... / sakRdaagaamisatyena ... / anaagaamisatyena ... / arhatsatyena ... / pratyekabuddhasatyena ... / Cecil Bendall, 1880, "The megha-suutra," JRAS 12, p. 300, ll. 12-16. bho vahne meSavaahas tvaM catuHzRngaviraajita / anaathaM maNDapaM tvaM hi dharmatas traatum arhasi // bhaviSya puraaNa 2.3.2.32 (maNDapapratiSThaa). bho viSNo tvatprasaadena mukham aalokitaM mayaa / tasmaat kuru mamaabhiiSTaM sarvadaa sarvathaa prabho // Kane 5: 783 n. 1266. bhauma. AVPZ 70b.7.1. bhaumam aavaahayiSyaami tejomuurtiM duraasadam / bhadramuurtim anirdezyaM vaktraM rudhirasaprabham // viSNudharmottara puraaNa 3.104.28cd-29ab (pratiSThaa). bhaumaaMs tarpayaami bhaumadivyaaMs tarpayaami naagaaMs tarpayaami naadadivyaaMs tarpayaami yaavanto jalaarthinas taavantaH pratigRhNantu // 1.4 [6,7-9]. bhaumaantarikSadivyaM vaa yat tu kalmaSam aagatam / sarvaM tad aajyasaMsparzaat praNaazam upagacchati // devii puraaNa 67.38 (puSyasnaana). bhaumaantarikSadivyaM vaa yat te kalmaSam aagatam / sarvaM tad aajyasaMsparzaat praNaazam upagacchatu // AVPZ 8.1.7 (ghRtaavekSaNa). bhaumaantarikSaM divyaM vaa yat te kalmaSam aagatam / sarvaM tad aajyasaMsparzaat praNaazam upagacchatu // bRhatsaMhitaa 47.53 (puSyasnaana). kaalikaa puraaNa 86.108cd-109ab (puSyasnaana). bhaumaaya namaH // bhaviSya puraaNa 2.2.20.268b (taDaagaadividhi). bhaumena. viSNudharmottara puraaNa 3.111 [373a,8] (pratiSThaa, bRhatsnapana). bhramaratamaaladvipagavalaabhaaH kSitidharamedhapratibhazariiraaH / azaninipaatasvanasamanaadaa drutagamane ca zvasanamanogaaH // yogayaatraa 6.25 (balyupahaaraadhyaaya). bhram asi // ZB 14.9.3.9 (BAU 6.3.9) (a rite for a mahatkaama*). bhraSTaraajyaz ca devendro yam abhyarcya jagatpatim / manorathaan avaapaagryaan sa dadaatu manorathaan // viSNudharma 19.7 (manorathadvaadaziivrata). bhraSTaraajyaz ca devendro yam abhyarcya divaspatim / kaamaant saMpraaptavaan raajyaM sa me kaamaM prayacchatu // bhaviSya puraaNa 1.105.7 (kaamadaasaptamiivrata). bhraatas tavaanujaataahaM bhunkSva bhaktam idaM zubham / priitaye yamaraajasya yamunaayaa vizeSataH // skanda puraaNa 2.4.11.58 (yamadvitiiyaavrata). bhraatRvaham // AVPZ 33.6.8 (ghRtakambala). bhraatRvyataan // AVPZ 33.6.9 (ghRtakambala). bhraatRvyaM paatayaamasi // AgnGS 2.3.5 [58,21] (kauTuka). bhraatRvyaM paadayaamasi // BodhGZS 1.14.8 (udakazaanti). bhraatRvye me paapmaa // BaudhZS 2.5 [39,4] (vinidhi). bhruuNahatyaayai svaahaa // TB 3.9.15.2 (azvamedha, avabhRtha). maM vahnimaNDalaaya // deviibhaagavata puraaNa 12.7.45c (diikSaa). makarasthe ravau maaghe govindaacyuta maadhava / snaanenaanena bho deva yathoktaphalado bhava // padma puraaNa 6.127.19 (maaghasnaanavidhi). makaraaruuDha varuNa paazahasta mahaabala / aagaccha pazcimadvaaraM rakSa rakSa namo 'stu te // agni puraaNa 56.23cd-24ab (pratiSThaavidhi). makSikaayaaM me zvalkazaH // BaudhZS 2.5 [40,10] (vinidhi). makSuu dhaataa // KathGS 38.2 (candradarzana, aajya offering). makhasya ziro 'si // (KS 1.8 [4,5]) KS 31.7 [8,7] (darzapuurNamaasa, puroDaazazrapaNa). makhasya ziro 'si // MS 4.1.9 [11,5-6] (darzapuurNamaasa, puroDaazazrapaNa), ManZS 1.2.3.16 (darzapuurNamaasa, puroDaazazrapaNa, he touches the piNDa before dividing into two parts). VarZS 1.3.1.17 (darzapuurNamaasa, puroDaazazrapaNa, he recites it over the dough). makhasya ziro 'si // (TS 1.1.8.g) TB 3.2.8.3 (darzapuurNamaasa, puroDaazazrapaNa). BaudhZS 1.9 [12,18-19] (darzapuurNamaasa, puroDaazazrapaNa, he moves dough to the southern kapaalas). BharZS 1.25.9 (darzapuurNamaasa, puroDaazazrapaNa, he takes the dough in order to place it on the kapaalas). ApZS 1.24.5 (darzapuurNamaasa, puroDaazazrapaNa, he makes dough into a ball). HirZS 1.6 [138,13] (darzpuurNamaasa, puroDaazazrapaNa, he makes dough into a ball). VaikhZS 4.10 [49,1] (darzapuurNamaasa, puroDaazazrapaNa, he makes dough into a ball). HirZS 1.6 [141,14] (darzpuurNamaasa, puroDaazazrapaNa, he takes the southern dough of the puroDaaza). VaikhZS 4.10 [49,5] (darzapuurNamaasa, puroDaazazrapaNa, he takes the sourthern dough and the northern dough). makhasya ziro 'si saM jyotiSaa jyotir anktaam // (TS 1.1.12.p) BaudhZS 1.15 [23,18] (darzapuurNamaasa, aaghaarau, srauca aaghaara, he anoints the dhruvaa with the juhuu three times). makhazreSTheSu sarveSu yena mantraaH suvistRtaaH / yajurvedaarthatattvajna brahmaruupa namo 'stu te // bhaviSya puraaNa 2.2.18.29cd-30ab (taDaagaadividhi); bhaviSya puraaNa 2.2.21.29 (taDaagaadividhi). maghaam aavaahayiSyaami ugranakSatram anjasaa / ehi me subhage devi sarvaaghaviniSuudani // viSNudharmottara puraaNa 3.104.68 (pratiSThaa). mangala? bhaviSya puraana 2.3.1.25c jaapako vidhinaanena prajapet tatra ruddhakam / mangalaM paramaannaM ca saurasuuktaM tathaa japet /25/ (vRkSaaropaNa) mangalakaariNyai namaH // matsya puraaNa 62.12a (anantatRtiiyaavrata, angapuujaa, uuru). mangalagaathaaH. skanda puraaNa 2.2.33.41a (mahaadeviimahotsava). mangalaM prati gRhNaami ubhayor astu mangalam / daatRpratigraahakayoH kSemaarogyaM bhavatu // bhaviSya puraaNa 4.31.51 (angaarakacaturthiivrata). mangalaadhiSThaatRdevi mangalaanaaM ca mangale / saMsaare mangalaadhaare mokSamangaladaayini // brahmavaivarta puraaNa 2.44.33 (mangalacaNDikaapuujaa). mangalaa priiyataaM mama // devii puraaNa 32.44d (pratiSThaa). mangalaayai namas tubhyam // agni puraaNa 178.6ab (muulagauriivrata, angapuujaa, udara). mangalikebhyaH svaahaa // AVPZ 46.10.28 (uttamapaTala). mangale mangalaarhe ca sarvamangalamangale / sataaM mangalade devi sarveSaaM mangalaalaye // brahmavaivarta puraaNa 2.44.31 (mangalacaNDikaapuujaa). mangalya. AVPZ 19b.4.1 (brahmayaaga). mancastho raakSasendras tvaM khaDgapaaNir mahaabalaH / anaathaM maNDapaM tvaM hi dharmatas traatum arhasi // bhaviSya puraaNa 2.3.2.34 (maNDapapratiSThaa). maNiM hastaat // (TA 6.1.3.q) BharPS 1.5.12 (pitRmedha) maNiM hastaad aadadaanaa // (TA 6.1.3.q) BaudhPS 2.4 [5,5-6] (pitRmedha). maNiM hastaad aadadaanaa mRtasya // (TA 6.1.3.q) AgnGS 3.7.4 [158,11-12] (pitRmedha). maNiM hastaad aadadaanaa mRtasya zriyai vize puSTyai balaaya / atraiva tvam iha vayaM suzevaa vizvaa spRdho abhimaatiir jayema // (TA 6.1.3.q) BaudhPS 1.5 [10,3-4] (pitRmedha). AgnGS 3.5.6 [145,19-20] (pitRmedha). maNibhadraaya svaahaa samantabhadraaya svaahaa mahaasamantabhadraaya svaahaa. mahaamaayuuriividyaaraajnii [37.16]. maNim aavaahayiSyaami kaustubhaM kezavaangagam / kaustubha tvam ihaabhyehi mariicivikacodbhava // viSNudharmottara puraaNa 3.106.75cd-76ab (aavaahanamantra in the pratiSThaavidhi). maNividrumamaalaabhir mandaarakusumaadibhiH / iyaM saaMvatsarii puujaa tavaastu garuDadhvaja / agni puraaNa 36.13cd-14ab (pavitraaropaNa, of viSNu). garuDa puraaNa 1.43.40 (pavitraaropaNa, of viSNu). maNividrumamaalaabhir mandaarakusumaadibhiH / iyaM saaMvatsarii puujaa tavaastu paramezvari / kaalikaa puraaNa 59.92cd-93ab (pavitraaropana, of durgaa). maNividrumamaalaabhir mandaarakusumaadibhiH / iyaM saaMvatsarii puujaa tavaastu vedavitpate // agni puraaNa 37.4cd-5ab (pavitraaropaNa, of ziva). maNisuukta.? viSNudharmottara puraaNa 3.111 [373a,16] (pratiSThaa, bRhatsnapana). maNDalaM caiva viSNur vai dvaarakaaruupam aasthitaH / tena tvaaM puujayaamy adya svargapraaptiM kuruSva me // bhaviSya puraaNa 2.2.21.37 (taDaagaadividhi). maNDalaadhyaaya. matsya puraaNa 265.26c (pratiSThaavidhi). maNDazana. bhaviSya puraaNa 2.3.15.4b (tulasiipratiSThaa). maNDumaaNDavyau tRpyataam // AVPZ 43.4.21 (tarpaNavidhi). matiM tarpayaami // AVPZ 43.2.46 (tarpaNavidhi). matsyaM kuurmaM ca vaaraahaM naarasiMhaM ca vaamanam / raamaM raamaM ca kRSNaM ca budhaM kalkiM namo 'stu te // padma puraaNa 6.66.51 (vaitaraNiivrata). matsyaM kuurmaM varaahaM ca narasiMhaM trivikramam / zriiraamaM raamakRSNau ca buddhaM caiva sakalkinam / gato 'smi zaraNaM devaM hariM naaraayaNaM prabhum / praNato 'smi jagannaathaM sa me viSNuH prasiidatu // bhaviSya puraaNa 4.63.23-24 (dazaavataaracaritravrata). mathyamaanaayaanubruuhi // ApZS 7.12.15 (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is produced, an alternative mantra). HirZS 4.3 [417,19] (niruuDhapazubandha, agnimanthana, saMpraiSa when the fire is being produced, an alternative mantra). madanaaya namaH, manmathaaya namaH, kandarpaaya namaH, anangaaya namaH, bhasmazariiraaya namaH, smaraaya namaH, iizvaraaya namaH, puSpabaaNaaya namaH // padma puraaNa 6.84.12 (madanakamahotsava). madanti deviir amRtaa RtaavRdhaH // BaudhZS 6.19 [177,21] (agniSTpma, aapyaayana of soma, (the aagniidhra answers)). ApZS 11.1.9 (agniSToma, aapyaayana of soma, the aagniidhra answers). madantiir aasaadayedhmaabarhir upasaadaya sruvaM ca srucau5 ca saMmRDDhi haviSodehi // BaudhZS 6.20 [179,5-6] (agniSToma, upasad, the adhvaryu gives a saMpraiSa to the aagniidhra). madamitraM tarpayaami // AVPZ 43.4.49 (tarpaNavidhi). madaa moda iva // BaudhZS 8.15 [255,15] (agniSToma, aagnimaarutazastra, words with which the adhvaryu responds to the hotR). ApZS 13.15.14 (agniSToma, aagnimaarutazastra, words with which the adhvaryu responds to the hotR). madiiyaaH pitaro ye ca kule jaataaH sanaabhayaH /13/ teSaaM piNDapradaanaartham aagato 'smi gayaam imaam // garuDa puraaNa 1.84.13cd-14ab (gayaamaahaatmya). madiiyaaH pitaro ye ca kule jaataaH sanaabhayaH /11/ teSaaM piNDapradaanaarthaM aagato 'smi gayaam imaam / te sarve tRptim aayaantu zraaddhenaanena zaazvatiim /12/ naarada puraaNa 2.45.18-19ab (gayaamaahaatmya). vaayu puraaNa 2.48.11cd-12 (gayaazraaddhavidhaana). madiiyaaH pitaro ye ca kule jaataaH sanaabhayaH / teSaaM piNDapradaataaham aagato 'smi pitaamahaaH // skanda puraaNa 7.1.336.36 (zraaddha in gayaa). madiiyaaH pitaro ye ca maatRmaataamahaadayaH /21/ teSaaM piNDapradaataaham aagato 'smi gayaam imaam // agni puraaNa 115.21cd-22ab (gayaayaatraavidhi). made cid asya // BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [26,30] (udakazaanti). madbhuktocchiSTazeSaM ye bhunjate pitaro 'dhamaaH / teSaam annaM mayaa dattam akSayyam upatiSThatu // ParGSPZ [547,25-548,1] (bhojana). madvaMze ye naraa jaataa ye bhaviSyaaz ca maanavaaH / taan uddharasva deveza duHkhaad bhavasaagaraat // padma puraaNa 6.174.71 (nRsiMhavrata, praarthanaa). madhave svaahaa // ManZS 1.7.2.7 (caaturmaasya, vaizvadeva, maasanaamahoma). madhave svaahaa / maadhavaaya svaahaa / zukraaya svaahaa / zucaye svaahaa // BharZS 8.3.6 (caaturmaasya, vaizvadeva, when the offered ekakapaala turns back). madhu // AzvGPZ 2.16 [164,6] (piNDapitRyajna/zraaddha). madhuge madhvagaahe jihvaa me madhuvaadinii / mukhe me saaraghaM madhu datsu saMvananaM kRtam // BodhGS 1.4.4 (vivaaha, karNajapa after hRdayasparzana). madhucchandaaH / zatarcinaH / maadhyamaaH / gRtsamadaH / vizvaamitraH / vaamadevaH / atriH / bharadvaajaH / vasiSThaH / pragaathaaH / paavamaanyaH / kSudrasuuktaaH / mahaasuuktaaH / evam antaani tRpyantu // KausGS 2.5.1b (tarpaNa). madhuchandaaMsi tRpyantu // AVPZ 43.4.38 (tarpaNavidhi). madhu naktam utoSaso madhumat paarthivaM rajaH / madhu dyaur astu naH pitaa // (VS 13.28) AgnGS 3.3.2 [132,19-20] (zraaddhazeSa). garuDa puraaNa 1.215.6 (tarpaNa), garuDa puraaNa 1.218.19e (zraaddha). JZPad 7,20. antyakarma-zraaddhaprakaaza [307,8-9], [311,2-3] (paarvaNazraaddha). madhu naktam utoSaso madhumat paarthivaM rajaH / maadhviir naH santv oSadhiiH // KauzS 91.1b (madhuparka). JZPad 14,12-13. madhuparkaM gRhaaNa tvaM vaasudeva namo 'stu te // skanda puraaNa 2.4.31.19ab (kaarttikamaasamaahaatmya, tulasiivivaahavidhi). madhuparkaM mahaadeva brahmaadyaiH kalpitaM mayaa / niveditaM ca bhaktyaarghyaM gRhaaNa puruSottama // naarada puraaNa 2.57.29cd-30ab (viSNupuujaa* on the seashore). madhuparkaH // ZankhZS 4.21.6 (madhuparka). BodhGS 1.2.33 (madhuparka). BharGS 2.24 [57,6-7] (madhuparka). HirGS 1.4.21 (madhuparka). madhuparkaH pratigRhyataam // JZPad 9,19; 12,9-10. madhuparkaM pratigRhNaami // JZPad 9,20; 12,10. madhuparkaM me bhavaan aanayatu // JaimGS 1.19 [18,12-13] (madhuparka). madhuparko bhoH // JZPad 14,10. madhuparko madhuparko madhuparkaH // JZPad 9,18; 12,9. madhuparko madhuparko madhuparkaH pratigRhyataam // JZPad 7,12-13. madhumatiibhiH. ParGS 1.3.21 (madhuparka). madhumatiim. AzvGPZ 2.16 [164,5] (piNDapitRyajna/zraaddha). madhumatiiH // ParGSPZ [456,32] (zraaddha). madhumatiir akSann amiimadanta // AzvGPZ 2.16 [164,8] (piNDapitRyajna/zraaddha); AzvGPZ 2.19 [166,14] (aabhyudayikazraaddha). madhumatiir oSadhiiH // (RV 4.57.3a) ZankhGS 1.12.9 (vivaaha, the bridegroom ties madhuuka flowers to the bride). madhumatiir na iSas kRdhi // (TS 1.4.2.b(b)) BaudhZS 7.5 [207,4-5]. (agniSToma, upaaMzugraha). madhu madhu (madhu) // (VS 37.13.b.b) ParGSPZ 3 [456,32] (zraaddha). karmapradiipa 1.3.7a (zraaddha). agni puraaNa 117.21d (zraaddha), garuDa puraaNa 1.218.19g (zraaddha). antyakarma-zraaddhaprakaaza [307,9-10], [311,4-5] (paarvaNazraaddha). madhu maniSye madhu janiSye // BodhGPbhS 1.3.10 (daiva and pitrya, naandiimukha). HirGZS 1.4.10 [45,20] (daiva and pitrya, naandiimukha). madhu maniSye madhu janiSye madhu vakSyaami madhu vadiSyaami madhumatiiM devebhyo vaacam udyaasaM zuzruuSeNyaaM manuSyebhyas taM maa devaa avantu zobhaayai pitaro 'nu madantu // AzvGA 3 [237,12-14]. madhumaan no vanaspatir madhumaaM astu suuryaH / madhu dyaur astu naH pitaa // KauzS 91.1c (madhuparka). JZPad 14,13-14. madhumaan no vanaspatir madhumaaM astu suuryaH / maadhviir gaavo bhavantu naH // AgnGS 3.3.2 [132,20] (zraaddhazeSa). garuDa puraaNa 1.215.6 (tarpaNa), garuDa puraaNa 1.218.19f (zraaddha). JZPad 7,20-21. antyakarma-zraaddhaprakaaza [307,9], [311,3-4] (paarvaNazraaddha). madhuratrayaiH. ? agni puraaNa 64.10d (taDaagaadividhi). madhu vaataaH // AVPZ 44.4.1 (zraaddha). ParGSPZ [418,9] (zraaddha). AzvGPZ 3.11 [171,18] (sapiNDiikaraNa). yaajnavalkya smRti 1.239b (zraaddha). agni puraaNa 58.9c; 22a (pratiSThaa); agni puraaNa 163.12d (zraaddha). bhaviSya puraaNa 2.3.17.14c (gopracaarapratiSThaa). matsyapuraaNa 267.8c (devataasnaanavidhi). madhu vaataa Rtaayate // (TS 4.2.9.g) BaudhZS 10.33 [30,5-6] (agnicayana, kuurma). VaikhZS 18.17 [274.16] (agnicayana, kuurma). KauzS 90.25 (madhuparka). AzvGS 1.24.14 (madhuparka). ManGS 1.9.14 (madhuparka). VarGS 11.16 (madhuparka). KathGS 24.11 (madhuparka). BodhGPbhS 1.8.14 (zraaddha on the tenth day after vivaaha). viSNudharmottara puraaNa 3.111 [373a,7-8] (bRhatsnaana, pratiSThaavidhi); viSNudharmottara puraaNa 3.113 [373b,17] (pratiSThaa, madhuparka). JZPad 56,13. madhu vaataa Rtaayate madhu kSaranti sindhavaH / maadhviir gaavo bhavantu naH // KauzS 91.1a (madhuparka). JZPad 14,11-12. madhu vaataa Rtaayate madhu kSaranti sindhavaH / maadhviir naH santv oSadhiiH // (VS 13.27) AgnGS 3.3.2 [132,18-19] (zraaddhazeSa). garuDa puraaNa 1.215.6 (tarpaNa), garuDa puraaNa 1.218.19d (zraaddha). JZPad 7,19-20; JZPad 35,5-6. antyakarma-zraaddhaprakaaza [307,8], [311,1-2] (paarvaNazraaddha). madhuvaataatRcam. brahma puraaNa 219.68b (zraaddha). madhuvaataa madhunaktaM madhumaan naH // ziva puraaNa 1.20.21cd (paarthivalingapuujaavidhi). madhuz ca maadhavaz ca zukraz ca Suciz ca nabhaz ca nabhasyaz ca iSaz corjaz ca sahaz ca sahasyaz ca tapaz ca tapasyaz ca // AgnGS 1.7.4 [44,14-15] (aagrayaNa). madhuz ca svaahaa / maadhavaz ca svaahaa // BodhGS 4.12.4 (praayazcitta, when the RtusaMgamana is interrupted). madhuz ca svaahaa maadhavaz ca svaahaa zukraz ca svaahaa zuciz ca svaahaa nabhaz ca svaahaa nabhasyaz ca svaaeSaz ca svaahorjaz ca svaahaa sahaz ca svaahaa sahasyaz ca svaahaa tapaz ca svaahaa tapasyaz ca svaahartubhyaH svaahartudevataabhyah svaahauSadhiibhyaH svaahauSadhiizaaya svaahaa zriyai svaahaa zriipataye svaahaa viSNave svaahaa // VaikhGS 4.8 [61,13-18] (caitrii). madhusarpirdadhikSiiraM zarkaraasaMyutaM param / svarNapaatrasthitaM deyaM snaanaarthaM gRhyataaM hare // brahmavaivarta puraaNa 4.8.26 (kRSNajanmaaSTamii). madhusuukta. naarada puraaNa 1.28.70b (zraaddha). madhusuudana deveza namas te maadhaviipriya / kRpaavaaraaMnidhe paahi patitaM maaM bhavaarNave // skanda puraaNa 2.2.32.39 (jyeSThapancakavrata). madhuhantuH prasaadena braahmaNaanaam anugrahaat / nirvighnam astu me puNyaM vaizaakhasnaanam anvaham // padma puraaNa 5.95.9 (vaizaakhasnaana). madhu he madhv idam // VaikhGS 3.8 [42,3]. (vivaaha) madhu he madhv idaM madhu jihvaa me madhuvaadinii / mukhe me saaraghaM madhu datsu saMvananaM kRtam / caakravaakaM saMvananaM yan nadiibhya udaahRtam / yad yukto devagandharvas tena saMvaninau svake // HirGS 1.7.24.6 (vivaaha, garbhaadhaana, the bridegroom kisses the bride). madhyataHkaariNaaM camasaadhvaryavo vaSaTkRtaanuvaSaTkRtaaJ juhuta hotrakaaNaaM camasaadhvaryavaH sakRt sakRd dhutvaa zukrasyaabhyunniiyopaavartadhvam // ApZS 12.23.4 (agniSToma, prataHsavana, zukraamanthigraha, offering, saMpraiSa to the camasaadhvaryus of the madhyataHkaarins and to the camasaadhvaryus of the hotrakas). madhyeti. HirGZS 1.7.15 [115,10] (devasnapanavidhi). madhye yac chreyas tad astu // HirGZS 1.3.4 [23,5] (puNyaahavaacana). mana upaavadhiir manas tvaa haasyati // ApZS 10.2.11 (agniSToma, devayajanayaacana, curse on the raajan by the brahman when he does not give it). HirZS 10.1 [1009,15-16] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya by the brahmaa when he does not give it). manavo vasavo rudraa vaayuH somo maharSayaH / naagakinnaragandharvayakSabhuutagaNaa grahaaH / pramathaas tu sahaadityair bhuutezo maatRbhiH saha / zakraH senaapatiH skando varunaz caazritas tvayi // agni puraaNa 269.21cd-23ab (niiraajana). manasaH kaamam // BodhGZS 3.5.2 (zriikalpa). HirGZS 1.6.11 [82,6] (zriikalpa). manasaH kaamam aakuutiH // viSNudharmottara puraaNa 3.100 [363a,12-13] (pratiSThaa). manasaH kaamam aakuutim // agni puraaNa 62.6d (lakSmiipratiSThaavidhi). manasaz candramaa jaato dinakRc cakSuSas tathaa / praaNebhyaH pavano jaato mukhaad agnia ajaayata // bRhannaaradiiya puraaNa 18.28 (dhvajaaropaNa). manasaz cittam aakuutiM vaacaH satyam aziimahi / pazuunaaM ruupam annasya yazaH zriiH zrayataaM mayi // AgnGS 1.5.1 [25,11-12] (vivaaha). manasas patinaa te hutasya praaznaasy uurja udaanaaya // ZankhZS 1.10.2 (darzapuurNamaasa, iDopahvaana, he smears the iDaa of the middle joint on the upper lip). manasas pate imaM no deva devesu yajnaM svaahaa vaaci svaahaa vaate dhaaH svaahaa // (TS 1.1.13.v) BaudhZS 1.21 [33,10-11] (darzapuurNamaasa, samiSTayajurhoma). manasaa kalpitair bhaktyaa pancagavyair jalaiH zubhaiH / pancaamRtaiH snaapayaami tvaM me ca bhava paapahaa // agni puraaNa 175.48 (mantra collection of the puujaa). manasaagnibhyaH prahiNomi bhakSaM mama vaacaa taM saha bhakSayantu / apramaadyann apramattaz caraami zivena manasaa saha bhakSayata // ApZS 5.25.20 (dvaadazaaha vrata after the agnyaadheya, bhakSamantra). manasaadevi ihaagaccha // kRtyatattva 437,24. manase svaahaa prajaatyai svaahaa // ZB 14.9.3.4 (BAU 6.3.4) (a rite for a mahatkaama*). manaso havir asi prajaapater varNaH // (TS 3.4.2.g(a)) BaudhZS 14.15 [180,2-3] (ajaa vazaa kalpa). manas tvaaSTu // (TS 1.4.2.c) BaudhZS 7.5 [207,6] (agniSToma, upaaMzugraha). ApZS 12.10.15 (agniSToma, upaaMzugraha, he takes up his position to the south of the aahavaniiya to offer). manasvatii. AgnGS 3.9.2 [168,16] (samaaruuDhaagnisaMskaara). BodhGPbhS 1.16.27 (aupaasanaagnivicchedana). BaudhPS 2.7 [14,4] (pitRmedha, the wife is menstruating when a yajamaana is dying). manaH samaadhiiyataam // AgnGS 2.3.3 [57,16]. HirGZS 1.4.11 [45,30]. AzvGPZ 1.13 [146,28] (puNyaahavaacana). manaH samaadhiiyataaM prasiidantu bhavantaH // JaimGS 1.6 [6,17-18] (naandiimukhazraaddha). manas samaadhiiyataam // (See manaH samaadhiiyataam.) BodhGZS 1.10.12 (puNyaahavaacana); BodhGPbhS 1.4.8 (puNyaahavaacana). manasi me cakSur adhaaz cakSusi me manaH / aayuSmatyaa Rco maacchaitsi maa saamno bhaagadheyaad viyoSam // JB 1.167 [70,28-29] (agniSToma, tRtiiyasavana, avekSaNa of saumya caru). manaayai tantum // (KauzS 107.1.2) AVPZ 18b.1.6 (birthday rite of the king). manunaa dRSTaaM ghRtapadiiM mitraavaruNasamiiritaam / dakSiNaardhaad asaMbhindann avadyaamy ekatomukhaam // (TB 3.7.5.6-7) BaudhZS 1.18 [27,1-2] (darzapuurNamaasa, iDaavadaana). manum ekaagram aasiinam abhigamya maharSayaH / pratipuujya yathaanyaayam idaM vacanam abruvan // (manu smRti 1.1) antyakarma-zraaddhaprakaaza [312,4] (paarvaNazraaddha). manur iva mahaadhikaaro bhava / prajaapatir iva suprajaa bhava / puruSottama iva durjayo bhava / mahendra iva sarvaarthasaMsiddho bhava // VaikhGS 3.4 (vivaaha). Caland's n. 15. manuSvat tvaa nidhaamahi // (TB 3.11.6.3) VaikhZS 10.6 [106,10] (niruuDhapazubandha, agnipraNayana, he adds wood to the fire). manuSvat tvaa nidhiimahi manuSvat samidhiimahi / agne manuSvad angiro devaan devaayate yaja // (TB 3.11.6.3) BharZS 7.5.5 (niruuDhapazubandha, agnipraNayana, he adds wood to the fire just set up). ApZS 7.7.1 (niruuDhapazubandha, agnipraNayana, he adds wood to the fire just set up). HirZS 4.2 [407,20-21] (niruuDhapazubandha, agnipraNayana, he adds wood to the fire just set up). manuun aavaahayiSyaami prabhutve jagataH sthitaan / aayaantu manavaH sarve tapasaa naSTakilbiSaaH // viSNudharmottara puraaNa 3.103.27 (pratiSThaa). manojavaas tvaa pitRbhir dakSiNataH paatu // (TS 1.2.12.i(b)) BaudhZS 4.3 [110,17-18] (niruuDhapazubandha, agnipraNayana, he sprinkles water on the southern side of the uttaravedi). mano jyotiH // (MS 1.7.1 [109,4-7}(a)) ManZS 2.3.6.3 (ganiSToma, bahiSpavamaana, sarpaNa, the participants offer pRSadaajya). mano jyotiH // (MS 1.7.1 [109,4-7}(a)) VarGS 1.30 (prakRti of the gRhya ritual, praayazcittahoma). mano jyotiH // (TS 1.5.10.f) VaikhZS 7.11 [76,14] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). BodhGS 4.5.2 (gRhyapraayazcitta, when some damage occurs to any ritual items in the paakayajnas). VaikhGS 1.19 [18,4] (prakRti of the gRhya ritual, mantra for vicchinna); VaikhGS 6.1 [90,6] (gRhyapraayazcitta, when the fire is extinguished after the aaghaara); VaikhGS 6.16 [99,16] (gRhyapraayazcitta, punaraadhaana); VaikhGS 6.17 [101,4] (gRhyapraayazcitta, when the vaizvadeva is not performed for one day). AgnGS 2.7.9 [117,11-12] (gRhyapraayazcitta, incase of antarita); [117,15] (gRhyapraayazcitta, when saayaMpraatarhoma is not performed); [117,20] (gRhyapraayazcitta, when the paarvaNahoma is not performed); [118,4] (gRhyapraayazcitta, when mahaayajnas are not performed). AzvGPA 12 [245,6] (agnyaadheya of the gRhyaagni). BodhGZS 5.5.8 (arkodvaaha). HirGZS 1.2.11 [15,19] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.21 [38,11] (arkodvaaha). viSNudharmottara puraaNa 1.92.66c (grahanakSatrapuujaa). mano jyotir iti vaak satyam iti maano bhadra iti // JB 2.45 [174,13-14]; JB 2.418 [341,3] (mahaavrata). mano jyotir juSataam // (TS 1.5.3.g(a)) ApZS 3.3.2 (darzapuurNamaasa, iDaabhakSaNa, he pours water on the hands of the priests after iDaabhakSaNa). HirZS 2.3 [210,22] (darzapuurNamaasa, iDaabhakSaNa, he pours water on the hands of the priests after iDaabhakSaNa). BaudhZS 23.8 [161,1] (praayazcitta, when the aahavaniiya is not extinguished, the gaarhapatya goes out). ApZS 9.8.1 (praayazcitta of the agnihotra, when the sun rises or sets before the fire is taken out of the gaarhapatya and carried to the aahavaniiya). BodhGPbhS 1.16.20 (ahutapraayazcitta of the aupaasana); BodhGPbhS 1.16.35 (punaraadheya of the aupaasana). mano jyotir juSataam // (TS 1.5.10.f) ApZS 6.26.7 (pravaasa, he offers an aahuti in the aahavaniiya at the departure of a longer journey more than nine days). VaikhZS 2.10 [29,8-9} (pravaasa, return from a journey, he offers an aahuti as a praayazcitta for the failure in keeping vrata during the journey). mano jyotir juSataam aajyaM vicchinnaM yajnaM sam imaM dadhaatu / bRhaspatis tanutaam imaM no vizve devaa iha maadayantaam // (TS 1.6.3.o) BaudhZS 3.18 [91,1-3] (darzapuurNamaasa, yaajamaana, iDaa). mano jyotir juSataam aajyaM vicchinnaM yajnaM sam imaM dadhaatu / yaa iSTaa uSaso nimracaz ca taas saMdadhaami haviSaa ghRtena svaahaa // BodhGZS 4.15.9 (aupaasanaagnivicchedana). mano jyotir juSataam aajyaM me vicchinnaM yajnaM sam imaM dadhaatu / yaa iSTaa uSaso yaa aniSTaas taaH saMtanomi haviSaa ghRtena svaahaa // AzvZS 2.5.14 (pravaasa, when he is abroad mor than ten nights). AzvZS 2.5.15-16 (praayazcitta, when he does not perform the agnihotra). mano jyotir juSataam aajyasya vicchinnaM yajnaM sam imaM dadhaatu / bRhaspatis tanutaam imaM no yajnaM vizve devaa iha maadayantaam // VarZS 1.3.5.11 (darzapuurNamaasa, maarjana after eating iDaa) mano jyotir juSataam aajyasya vicchinnaM yajnaM sam imaM dadhaatu / yaa iSTaa uSaso yaa aniSTaas taaH saMcinomi haviSaa ghRtena // AVPZ 22.9.4 (araNilakSaNa, manasvatii, a mantra for the homa). manotaayai haviSo 'vadiiyamaanasyaanubruuhi // (TS 6.3.10.3) ManZS 1.8.5.17 (niruuDhapazubandha, avadaana). VarZS 1.6.6.29 (niruuDhapazubandha, avadaana). BaudhZS 4.9 [122,17] (niruuDhapazubandha, avadaana). BharZS 7.18.11 (niruuDhapazubandha, avadaana). ApZS 7.24.1 (niruuDhapazubandha, avadaana). HirZS 4.5.2 [436,14] (niruuDhapazubandha, avadaana). VaikhZS 10.18 [117,12-13] (niruuDahapazubandha, avadaana). KatyZS 6.8.9 (niruuDhapazubandha, avadaana). (saMpraiSa) mano 'numantaa praaNaz ca navopaanaz ca viiryavaan / viitihotro nayaH saadhyo haMso naaraayaNo 'vatu / vibhuz caiva prabhuz caiva devazreSThaa jagaddhitaaH // agni puraaNa 219.25-26 (raajaabhiSeka). manonnaa. bhaviSya puraaNa 2.2.21.79c (taDaagaadividhi); bhaviSya puraaNa 2.3.13.3c (kuupapratiSThaa); bhaviSya puraaNa 2.3.16.7b (setubandhana). manonmanaaya namaH // BodhGZS 2.18.7 (rudrasnaanaarcanavidhi); BodhGZS 2.18.14 (rudrasnaanaarcanavidhi). HirGZS 1.2.12 [17,3] (rudrasnaanaarcanavidhi). mano na yeSu havaneSu juhvad vipaH zacyaa vanutho dravantaa / aa yaH zaryaabhis tuvinRmNo asyaazriiNiitaadizaM gabhastau // (cf. ZB 4.2.1.12) ApZS 12.14.15 (agniSToma, grahagrahaNa, manthigraha, he mixes it with saktus). mano nv aahuvaamahe // (RV 10.57.3-5(3a)) AzvZS 2.7.8 (piNDapitRyajna, he worships them). AzvGPZ 1.17 [164,26] (sthaaliipaaka). mano nv aahvaamahi // AVPZ 43.6.4 (tarpaNavidhi); AVPZ 44.4.11 (zraaddha). mano bhadraH // JB 2.418 [341,4] (mahaavrata). manobhavadhanurmadhyaad udbhuutaa zarkaraa punaH / tanmayo 'si mahaazaila paahi saMsaarasaagaraat // padma puraaNa 1.21.205 (zarkaraaparvatadaana). matsya puraaNa 92.12 (zarkaraaparvatadaana). manobhavadhanurmadhyaad udbhuutaa zarkaraa yataH / tanmayo 'si mahaazaila paahi saMsaarasaagaraat // bhaviSya puraaNa 4.204.12cd-13ab (zarkaraaparvatadaana). mano mantaa ca praaNaz ca naro 'paanaz ca viiryavaan / vinirbhayo nayaz caiva haMso naaraayaNas tathaa / vibhuz caapi prabhuz caapi devazreSThaa jagaddhitaaH / ete tvaam abhiSincantu saadhyaa dvaadaza paarthiva // viSNudharmottara puraaNa 2.22.47-48 (raajaabhiSeka). mano me manasaa diikSataam // KB 7.4 [30,16] (agniSToma, kaizinii diiksaa, the yajamaana recites it at the first aahuti by the adhvaryu). mano me manasaa diikSataaM svaahaa // KB 7.4 [30,11] (agniSToma, kaizinii diiksaa, the first aahuti by the yajamaana). manorathatRtiiyaayaa vratam etan mayaa kRtam / nyuunaatiriktaM saMpuurNam etad astu bhavadgiraa // skanda puraaNa 4.80.62 (manorathatRtiiyaavrata). manorathaan naH saphaliikuruSva hiraNyagarbhaacyuta rudraruupin // matsya puraaNa 54.23 (nakSatrapuruSavrata). manorathaan puurayasva saMpuurNaan puurNimaa hy asi / pancakumbhapradaanena bhuutaanaaM tuSTir astu me // bhaviSya puraaNa 4.121.32ad (pancaghaTavrata). manoramaa bhaanumatii vizaalaa yaa ca baahudaa / ariSTanemii patnyas tvaam abhiSincantu paarthiva // viSNudharmottara puraaNa 2.22.19 (raajaabhiSeka). mano 'si praajaapatyam // (TS 1.6.2.i(a)) ApZS 4.9.4 (darzapuurNamaasa, yaajamaana, aaghaarau, srauva aaghaara). mano 'si praajaapatyaM manasaa maa bhuutenaaviza // ManZS 1.4.1.22 (darzapuurNamaasa, yaajamaana, aaghaarau, srauva aaghaara). mano 'si praajaapatyaM manasaa maa bhuutenaaviza // (TS 1.6.2.i) BaudhZS 3.18 [89,16-17] (darzapuurNamaasa, yaajamaana, aaghaarau, srauva aaghaara). manos tvaa graamaNyo vratapate vratenaadadhaami // (TB 1.1.4.8) BaudhZS 2.16 [60,20-61,11] (agnyaadheya, setting up of the gaarhapatya, of a vaizya). ApZS 5.11.7 (agnyaadheya, setting up of the gaarhapatya, of a vaizya). mantrahiinaM kriyaahiinaM sarvahiinaM dvijottamaaH / sarvaM saMpuurNataaM yaatu bhavadvaakyaprasaadataH // padma puraaNa 6.119.53 (maasopavaasavrata). mantrahiinaM kriyaahiinaM dravyahiinaM ca yat kRtam / japahomaarcanair hiinaM kRtaM nityaM mayaa tava / akRtaM vaakyahiinaM ca tat puurya mahezvara // agni puraaNa 79.18-19ab (pavitraaropaNa). mantrahiinaM kriyaahiinaM bhaktihiinaM surezvara / yat puujitaM mayaa deva paripuurNaM tad astu me // padma puraaNa 6.92.28cd-29ab (kaarttikavrata). mantrahiinaM kriyaahiinaM bhaktihiinaM tu kezava / yat puujito mayaa samyak saMpuurNaM yaatu me dhruvam // padma puraaNa 6.86.34 (pavitraaropaNa). mantrahiinaM kriyaahiinaM bhaktihiinaM mayaa prabho / yat puujitaM vratapate paripuurNaM tad astu me // agni puraaNa 175.56 (mantra collection of the puujaa). mantraakSaramayii lakSmii maatRRNaaM ruupadhaariNii / navadurgaatmikaaM saakSaat kanyaam aavaahayaamy aham // HCV I.904.22-23. mantraatman ruupam aatmiiyam aagneyam upasaMhara / samaazrayasya saumyatvaM sthityarthaM paramezvara / namas te 'stu hRSiikeza uttiSTha paramezvara / madanugrahahetvarthaM piiThabhuumiM samakrama // JS 20.324cd-326ab. mantraatman ruupam aatmiiyam aagneyam upasaMhara / samaazrayasya saumyatvaM sthityarthaM paramezvara / namas te 'stu hRSiikeza uttiSTha paramezvara / madanugrahahetvarthaM piiThabhuumiM samaazraya // SS 25.212cd-214ab. IS 18.384-385. PS 15.783cd-785ab. mantraas tRpyantu // AVPZ 43.2.39 (tarpaNavidhi). manthata // BaudhZS 2.16 [60,6] (agnyaadheya, agnimanthana, an order). manthinaH samid asi // (TB 1.1.1.5) ApZS 12.23.3 (agniSToma, prataHsavana, zukraamanthigraha, offering, the pratiprasthaatR puts a piece of sprinkled zakalas on the aahavaniiya). manthino 'dhiSThaanam asi // (MS 1.3.12 [35,1]) ManZS 2.4.1.18 (agniSToma, zukraamanthigraha, offering, the pratiprasthaatR puts an idhmazakala on the aahavaniiya). manthinn eSaa te samit tayaa samidhyasva svaahaa // BaudhZS 7.14 [222,9-10] (agniSToma, zukraamanthigrahas, offering, the pratiprasthaatr puts the sprinkled zakalas on the aahavaniiya). mandaakinyaas tato vaari sarvapaapaharaM zivam / gRhaaNaacamaniiyaM tvaM mayaa bhaktyaa niveditam // naarada puraaNa 2.57.30cd-31ab (viSNupuujaa* on the seashore). mandaarakaraviiraarkaa bhavanto bhaaskaraaMzajaaH / puujitaa mama daurbhaagyaM naazayantu namo 'stu vaH // naarada puraaNa 1.122.20cd-21ab (daurbhaagyazamanavrata). mandraabhibhuutiH // (TB 3.10.8.2-9(a)) ApZS 19.13.24 (saavitracayana, mRtyugraha, after eating it he establishes praaNanihava in himself). mandraabhibhuutiH ketur yajnaanaam // (TB 3.10.8.2(a)) BaudhZS 19.5 [424,4] (saavitracayana, mRtyugraha, he touches himself after eating the yuuS to mRtyu). manvaadiinaaM ca netaaro suuryaacandramasayos tathaa / taan namaskRtya sarvaan vai pitRmatsu vidhiSv api // brahmaaNDa puraaNa 2.11.25 (zraaddha). manvaadiinaaM ca netaaraH suuryaacandramasos tathaa / taan namaskRtya sarvaan vai pitRRn apsv arNaveSu ca // viSNudharmottara puraaNa 1.140.77 (zraaddha). manvatrivSNuhaariitayaajnavalkyozano'ngiraaH / yamaapastambasaMvartaaH kaatyaayanabRhaspatii // paraazavyaasazankhalikhitaa dakSagautamau / zaataatapo vasiSThaz ca dharmazaastraprayojakaaH // antyakarma-zraaddhaprakaaza [312,6-7] (paarvaNazraaddha). mama ca naama tava ca jaatavedaH // (KS 7.3 [65,7-8](a)(ca after tava is lacking)) KS 7.11 [73,3] (pravaasa, he worships the aahavaniiya when he returns). mama ca naama tava ca jaatavedo vaasasii iva vivasaanau caraavaH / te bibhRto mahase jiivase ca yathaayathaM nau tanvau jaatavedaH // VarZS 1.5.4.38 (pravaasa, return from a journey, he worships the aahavaniiya). mama caamuSya ca paapmaanaM jahi hato me paapmaa paapmaanaM me hata // KathGS 24.16 (madhuparka). mama caamuSya ca paapmaanaM hanomi // ParGS 1.3.27 (madhuparka). mama caamuSya caamukazarmaNo yajamaanasya paapmaa hataH // ParGS 1.3.28 (madhuparka). JZPad 10,16-17. mama devaaH // (TS 4.7.14.b(a)) VaikhZS 3.2 [33,4] (darzapuurNamaasa, yaajamaana, upavasatha, agnyanvaadhaana, the adhvaryu adds fuel on the gaarhapatya). mama naama // (TS 1.5.10.b(a)) VaikhGS 3.15 [46,10] (jaatakarma, suutikaagnihoma). mama naama tava ca jaatavedaH // (TS 1.5.10.b(a)) ApZS 6.26.4 (pravaasa, he worships the aahavaniiya when he returns). VaikhZS 2.10 [29,6-7} (pravaasa, return from a journey, he worships the aahavaniiya). mama naama tava ca jaatavedo vaasasii iva vivasaanau caraavaH / te bibhRvo dakSase jiivase ca yathaayathaM nau tanvaa jaatavedaH // (TS 1.5.10.b) AzvZS 2.5.10 (pravaasa, he puts samidhs on the aahavaniiya and worships it). mama naama prathamam // VaikhGS 3.19 [49,12-13] (naamakaraNa). mama naama prathamaM jaatavedaH // (KS 7.3 [64,20-21](a)) KS 7.11 [72,15] (pravaasa, he worships the aahavaniiya before departure). mama naama prathamaM jaatavedaH // (TS 1.5.10.a(a)) ApZS 6.24.7 (pravaasa, he worships the aahavaniiya before departure). VaikhZS 2.10 [28,16} (pravaasa, he worships the aahavaniiya before departure). mama naama prathamaM jaatavedaH pitaa maataa ca dadhatur nv agre / tat tvaM bibhRhi punar aa mamaitos tavaaham agne bibharaaNi naama // ManZS 1.6.3.9 (pravaasa, he worships the aahavaniiya second time before departure). VarZS 1.5.4.29 (pravaasa, he worships the aahavaniiya). mama naama prathamaM jaatavedaH pitaa maataa ca dadhatur yad agre / tat tvaM bibhRhi punar aa mamaitos tavaahaM naama bibharaaNy agne // (TS 1.5.10.a) AzvZS 2.5.3 (pravaasa, he worships the aahavaniiya before departure). BaudhZS 3.13 [83,13-15] (pravaasa, he worships the aahavaniiya). mama putraaH zatruhaNo 'tho me duhitaa viraaT18 / utaaham asmi saMjayaa patyur me zloka uttamaH // (RV 10.159.3 (patyau)) BaudhZS 1.12 [17,18-19] (darzapuurNamaasa, patniisaMnahana). mama brahmalokaavaaptisarvatiirthayaatraasakaladaanajanyapuNyajaataavaaptidvaaraa zriiparamezvarapriityarthaM prapautramukhadarzanaM kariSye / tadangaM gaNezapuujanaM svastipuNyaahavaacanaM maatRkaapuujanaM naandiizraaddhaM ca kariSye // (saMkalpa) Kane 5: 783 n. 1263. mama vrate te hRdayaM dadhaatu mama cittam anu cittaM te astu / mama vaacam ekamanaa juSasva bRhaspatis tvaa niyunaktu mahyam // (MB 1.2.21) GobhGS 2.2.15 (vivaaha, the bridegroom seizes the hand of the bride, the sixth of six mantras). mama vrate te hRdayaM dadhaatu mama cittam anu cittaM te 'stu mama vaacam ekamanaa juSasva prajaapatiS Tvaa niyunaktu mahyam // ManGS 1.10.13 (vivaaha, the bridegroom looks at the bride). mama vrate te hRdayaM dadhaami mama cittam anu cittaM te astu mama vaacam ekamanaa juSasva prajaapatiS Tvaa niyunaktu mahyam // ParGS 1.8.8 (vivaaha, the bridegroom touches the heart of the bride). mama vrate hRdayaM te dadaami mama cittam anu cittaM te astu / mama vaacam ekavrato juSasva bRhaspatis tvaa niyunaktu mahyam // KathGS 41.9 (upanayana). mama vrate hRdayaM te dadhaami mama cittam anu cittaM te astu mama vaacam ekamanaa juSasva bRhaspatiS Tvaa niyunaktu mahyaM kaamasya brahmacaary asy asau // KausGS 2.2.14 (upanayana). mama zariire utpannotpatsyamaanakapahavaatapitta-udbhuutasamastaamayaanaaM jiivacchariiraavirodhena samuulanivRttipuurvakakSipraarogyaavaaptyarthaM mama janmalagnajanmaraazibhyaaM sakaazaad aniSTasthaanasthitaravyaadigrahajanitajaniSyamaaNasakalapiiDaaparihaaraarthaM mama gRhe azucitvaadidoSaparihaaraarthaM vaa kSemaayuHsiddhyarthaM vaa udakazaantiM kariSye // (saMkalpa) Kane 5: 784 n. 1266. mama sakuTumbasya kSemasiddhyartham aparaajitaapuujanaM kariSye // Kane 5-1: 190 n.487. saMkalpa. mama sakuTumbasya yaatraayaaM vijayasiddhyartham aparaajitaapuujanaM kariSye // Kane 5-1: 190 n. 487. saMkalpa. mama hRdayaM hRdayam te astu / mama cittaM cittenaanvehi / mama vaacam ekamanaa juSasva // AgnGS 1.1.3 [8,16-17] (upanayana, the teacher touches the place of the heart of the boy). mama hRdaye // VaikhGS 2.6 [25,8] (upanayana, the teacher touches the heart of the boy); VaikhGS 3.4 [38.14] (vivaaha). mama hRdaye hRdayaM te astu // AgnGS 1.6.3 [38,17-18] (vivaaha). mama hRdaye hRdayaM te astu mama cittaM cittenaanvehi mama vaacam ekamanaa juSasva // HirGS 1.1.5.11 (upanayana, the teacher touches the heart of the boy). mama hRdaye hRdayaM te astu / mama citte cittam astu te / mama vaacam ekamanaaH zRNu / maam evaanuvrataa sahacaryaa mayaa bhava // BodhGS 1.4.1 (vivaaha, the bridegroom touches the heart of the bride). AgnGS 1.5.4 [32,12-14] (vivaaha). mamaagne // AgnGS 3.10.4 [174,1] (yatisaMskaara). (AV 5.3.1a) AVPZ 32.18 (citraagaNa). mamaagna aayuSe varcase kRdhi // AgnGS 2.4.6 [66,17-18] (zataabhiSeka). mamaagne varcaH // (AV 5.3.1-4(a)) VaitS 1.12 (darzapuurNamaasa, upavasatha, agnyanvaahaana, of the aahavaniiya). VaitS 1.14 (darzapuurNamaasa, upavasatha, vratopaayana, parigrahaNa of the devataas). KauzS 1.33 (darzapuurNamaasa, upavasatha, agnyanvaadhaana). mamaagne varcaH // (MS 1.4.1 [47,1-2](a)) ManZS 1.4.1.7 (darzapuurNamaasa, yaajamaana, agnyanvaadhaana, he adds fuel on the aahavaniiya). (TS 4.7.14.a(a)) HirZS 1.2 [68,7] (darzapuurNamaasa, agnyanvaadhaana, the adhvaryu adds fuel on the aahavaniiya). VaikhZS 3.1 [32,12] (darzapuurNamaasa, yaajamaana, agnyanvaadhaana, the adhvaryu adds fuel on the aahavaniiya). (AV 5.3.1a) (AV AV 5.3.1) VaitS 1.12 (darzapuurNamaasa, upavasatha, agnyanvaadhaana). KauzS 1.33 (paurNamaasa tantra, vratopaayana, he puts samidhs). AVPZ 17.2.9 (hastiniiraajana); AVPZ 18.3.2 (niiraajana); AVPZ 20.4.1 (dhuurtakalpa, homa); AVPZ 32.28 (varcasyagaNa); AVPZ 37.13.1 (samuccayapraayazcitta); AVPZ 46.2.1 (uttamapaTala, putting of samidhs on the fire). zaantikalpa 18.4 (aavaapika mantra of kauberii mahaazaanti). mamaagne varco vihaveSu // (TS 4.7.14.a(a)) ApZS 6.16.7 (agnyupasthaana, after the evening agnihotra). mamaagne varco vihaveSv astu // (KS 4.14 [38,16-17]) KS 31.15 [17,8] (darzapuurNamaasa, yaajamaana, agnyanvaadhaana). mamaagne varco vihaveSv astu // (MS 1.4.1 [47,1-2](a)) MS 1.4.5 [52,11-12] (darzapuurNamaasa, yaajamaana, agnyanvaadhaana). VarZS 1.1.2.3 (darzapuurNamaasa, yaajamaana, upavasatha, agnyanvaadhaana, he adds fuel on the aahavaniiya). mamaagne varco vihaveSv astu // (TS 4.7.14.a(a)) BharZS 4.1.4 (yaajamaana, upavasatha, agnyanvaadhaana, of the aahavaniiya). ApZS 1.1.4 (darzapuurNamaasa, agnyanvaadhaana, he adds fuel to the aahavaniiya); ApZS 6.20.2 (agnyupasthaana, washing of the hands as the substitute of the agnyupasthaana, he murmurs four Rcs); ApZS 6.22.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). mamaagne varco vihaveSv astu // (TS 4.7.14.a-k or a-h) ApZS 4.8.6 (darzapuurNamaasa, yaajamaana, haviraasaadana, abhimarzana of all havis). mamaagne varco vihaveSv astu // (TS 4.7.14.a(a)) AgnGS 2.3.5 [58.19] (kautuka). BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [27,8-9] (udakazaanti). mamaagne varco vihaveSv astu vayaM tvendhaanaas tanvaM pusema mahyaM namantaaM pradizaz catasras tvayaadhyakSeNa pRtanaa jayema // (RV 10.128.1) KatyZS 2.1.3 (darzapuurNamaasa, agnyanvaadhaana, of the aahavaniiya) mamobhaa // AVPZ 4.4.2 (piSTaraatryaaH kalpa). mayaa kRtam idaM punaH / naandiimukhazraaddham // ziva puraaNa 6.12.65bc (aabhyudayikazraaddha). mayaa gaavo gopatinaa sacadhvam // AVPZ 16.1.13 (gosahasravidhi). mayaa dattaM ca te paadyaM puSpagandhasamanvitam / gRhaaNa devadeveza prasanno varado bhava // skanda puraaNa 1.1.17.125 (lingapuujaa). mayaa dattena gandhena jaraasaMdhavinaazana / tavaastu bhuuSitaM gaatraM lakSmiinaatha sugandhinaa // padma puraaNa 7.22.117 (ekaadaziivrata). mayaa bhaktyanusaareNa vratam etat kRtaM zivaa / nyuunaM saMpuurNataaM yaatu prasaadaat tava zaMkara // ziva puraaNa 4.39.20 (zivaraatrivrata, praarthanaa on the udyaapana day). mayaarabdhaam imaaM puujaaM devadeva janaardana / siddhiM praapaya nirvighnaaM prasiida paramezvara // padma puraaNa 7.11.84cd-85ab (aahnika, daily viSNupuujaa). mayi kSatraM ca vizaz ca dhaarayaaNi // KauzS 90.10 (madhuparka). JZPad 13,15. mayi gRhNaami // (TS 5.7.9.a(1a) HirZS 11.7.6 (agnicayana, prathamaa citi, the yajamaana takes the fire into himself before piling the first citi). mayi gRhNaami // AgnGS 1.1.1 [3,2] (upanayana, preparation of the fire, the priest takes the fire to himself). VaikhGS 1.9 [10,9] (prakRti of the gRhya ritual). bhaviSya puraaNa 2.2.14.23 (agnikarmavidhi) (me gRhNaami?), bhaviSya puraaNa 2.3.2.7c (gopracaarapratiSThaa), bhaviSya puraaNa 2.3.10.2b (bilvapratiSThaa). agni puraaNa 58.22b (pratiSThaa, devataasnapanavidhi). mayi gRhNaamy agre agnim // (TS 5.7.9.1a(a)) ApZS 16.21.6 (agnicayana, the yajamaana takes the fire into himself before piling the first citi). mayi gRhNaamy agre agnim // (TS 5.7.9.1a(a)) BaudhZS 3.27 [98,7-8] (darzapuurNamaasa, hautra, saamidhenii, he puts the fire in himself, the first mantra). ApZS 24.11.1 (darzapuurNamaasa, hautra, saamidhenii, before the recitation of the saamidhenii verses he holds his hand with stretching the thumb and forefinger (praadeza) upwards on the place of his heart). mayi gRhNaamy agre agnim // (TS 5.7.9.1a(a)) BaudhPS 1.15 [21,2-3]; [23,9] (pitRmedha, loSTaciti, he takes the fire into himself). AgnGS 3.8.2 [161,15]; AgnGS 3.8.2 [163,1] (loSTaciti). BodhGZS 1.2.8 (aupaasanaagni). HirGZS 1.4.2 [40,11] (aupaasanaagni). mayi gRhNaamy agre agniM raayas poSaaya suprajaastvaaya suviiryaaya / mayi prajaam mayi varco dadhaamy ariSTaaH syaama tanuvaa suviiraaH // TS 5.7.9.1a (agnicayana, mantras and miscellaneous rites, samaaropaNa on himself by the adhvaryu). mayi gRhNaamy agre agniM raayas poSaaya suprajaastvaaya suviiryaaya / mayi prajaaM mayi varco dadhaamy ariSTaaH syaama tanuvaa suviiraaH // AgnGS 1.5.1 [25,3-5] (vivaaha). mayi gRhNaamy agre agniM raayaspoSaaya suprajaastvaaya suviiryaaya maam ud devataaH sacantaam // JZPad 33,23-25. mayi teja indriyaM viiryam aayuH kiirtir varco balam // HirGS 1.4.15 (madhuparka). mayi tejaH // VaikhGS 2.16 [33,15] (madhuparka). mayi tyad indriyaM mahan mayi dakSo mayi kratuH / mayi dhaayi suviiryaM trizug gharmo vibhaatu me // (TB 3.7.9.4) BaudhZS 8.3 [237,17-19] (agniSToma, maadhyaMdina savana, dadhigharma, the yajamaana eats the portion of dadhigharma). mayi dakSakratuu // TS 2.5.2.4 (darzapuurNamaasa, agniiSomiiya ekaadazakapaala). ApZS 4.3.12 (darzapuurNamaasa, upavasatha, when he loses his breath). mayi devaaH // (TS 4.7.14.c(a)) VaikhZS 3.2 [33,6] (darzapuurNamaasa, yaajamaana, upavasatha, agnyanvaadhaana, the adhvaryu adds fuel on the anvaahaaryapacana). VaikhGS 1.9 [10,2] (prakRti of the gRhya ritual). mayi dohaH padyaayai viraajaH // AzvGS 1.24.16 (madhuparka). JZPad 8,4. mayi doho mayi bhago mayi bhargo mayi yazaH // BaudhZS 17.43 [324,12] (madhuparka). mayi doho 'si viraajo dohaH paadyaayai viraajo doham aziiya // KathGS 24.6 (madhuparka). mayi dhRtiM mayi vidhRtiM mayi svadhRtiM mayi rantiM mayi ramatiM mayi puSTiM puSTipatir dadhaatu // AgnGS 1.4.1 [24.15-16] (rathaarohaNa). mayi padyaa viraaT // JaimGS 1.19 [18,15-16] (madhuparka). mayi praaNaapaanau // ApZS 24.12.8 (darzapuurNamaasa, hautra, hotuH pravara, the hotR withdraws his hands with he touches the shoulder of the adhvaryu and of the aagniidhra and touches his chest). mayi brahma ca tapaz ca dhaarayaaNi // KauzS 90.9 (madhuparka). JZPad 13.14. mayi maho mayi bhago mayi bhargo mayi yazaH // BodhGS 1.2.24 (madhuparka). mayi maho mayi bhargo mayi yazaH // AgnGS 2.6.6 [101.17] (madhuparka). mayi maho mayi yazo mayiindriyaM viiryam // BharGS 2.23 [56,12-13] (madhuparka). mayi medhaaM mayi prajaam // BodhGS 2.5.62 (upanayana). AgnGS 1.1.4 [12.7] (upanayana). mayi varcaH // JaimGS 1.19 [18,16] (madhuparka). mayi vrate hRdayaM te astu mama cittam anu cittaM te astu / mama vaacam ekavrato juSasva bRhaspatis tvaa niyunaktu mayi // JaimGS 1.12 [11.15-17] (upanayana). mayi zriiH zrayataam // JaimGS 1.19 [18,15] (madhuparka). mayiidam // (VS 2.10.a(a)) KatyZS 3.4.17 (darzapuurNamaasa, caturdhaakaraNa, the yajamaana murmurs it when the aagniidhra eats his portion). mayiindriyaM viiryam // BaudhZS 17.43 [324,13] (madhuparka). BodhGS 1.2.25 (madhuparka). AgnGS 2.6.6 [101.18] (madhuparka). BodhGPbhS 1.14.7 (madhuparka). mayuure me jalpyaa // BaudhZS 2.5 [40,11] (vinidhi). mayo dadhe medhiraH puutadakSaH // (RV 3.1.3a) AB 7.7.2 (praayazcitta of the agnihotra, yaajyaa of the aSTaakapala to agni apsumat). mayobhuuH // (RV 10.169.1(a)) ZankhGS 3.11.15 (vRSotsarga). ParGS 3.9.7 (vRSotsarga). mayobhuur vaataH // (RV 10.169.1(a)) ZankhGS 3.9.4 (pazupaalana, when cows return to the goSTha). KausGS 3.5.7 (pazupaalana, when cows return from the pasture). KausGS 3.6.10 (vRSotsarga). Rgvidhaana 4.104c (pazupaalana, cow's svastyayana). mayobhuur vaato abhivaatuusraaH // (RV 10.169.1(a)) AzvGS 2.10.5 (pazupaalana, when cows return to the goSTha). KausGS 3.6.10 (vRSotsarga). BodhGZS 3.16.10 (vRSotsarga). HirGZS 1.8.1 [118.5-6] (vRSotsarga). mariiciM tarpayaami // AVPZ 43.3.19 (tarpaNavidhi). marutaz caabhiSincantu bhaktimanto divas pate // saamba puraaNa 32.13ab (pratiSThaavidhi). marutas tveSasaMdRza aa yaata yamaav iva / zubhraa hiraNyakhaadayaH // ZankhZS 3.5.11 (praayazcitta when twins are born, puronuvaakyaa to the maruts). marutaH potaaraH potraat // ManZS 2.3.6.17 (agniSToma, savaniiyapazu, RtvigvaraNa, potR). marutaH potraat // (RVKh 5.7.5.b(b)) BharZS 12.19.14 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, of the potR). ApZS 11.19.8 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, potR). HirZS 7.8 [748,22-23] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, potR). KatyZS 9.8.12 (agniSToma, savaniiyapazu, RtvigvaraNa, potR). marutaaM zardhaH // HirZS 1.6 [134,15] (darzapuurNamaasa, kapaalopadhaana, he puts the fifth kapaala to the south-west of the second kapaala). VaikhZS 4.9 [48,3] (darzapuurNamaasa, kapaalopadhaana, he puts the fifth kapaala). marutaaM zardho 'si // BharZS 1.24.5 (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala). ApZS 1.23.1 (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala). marutaaM pRSataya stha // (TS 1.1.13.g) BaudhZS 1.19 [29,5] (darzapuurNamaasa, prastarapraharaNa, he raises the prastara thrown into the aahavaniiya). ApZS 3.6.6 (darzapuurNamaasa, prastarapraharaNa, the adhvaryu throws the prastara into the aahavaniiya). marutaaM prasave jeSam // BaudhZS 12.12 [103.8]; BaudhZS 12.13 [105.16] (chariot drive in the raajasuuya). maruto gaNaanaam adhipatayas te maavantu // VaikhGS 1.17 [17.2-3] (prakRti of the gRhya ritual). maruto gaNaanaam adhipatayas te maavantu svaahaa // AgnGS 1.5.2 [28.16-17] (vivaaha). maruto yad dha vo divaH // (TS 1.5.11.p(a)) BaudhZS 6.11 [168.4-5] (agniSToma, praayaNiiyeSTi, he recites it after the offering to aditi). maruto yasya hi kSaye // (RV 1.86.1) AB 7.9.8 (a praayazcitta when twins are born, trayodazakapaala to agni marutvat, puronuvaakyaa). maruto yasya hi kSaye paathaa divo vimahasaH samupaatamau janaH // JZPad 50.23-24. maruto yasya hi kSaye paathaa divo vimahasaH sa sugopaatamo janaH // (VS 8.31) ZB 4.5.2.17 (agniSToma, anuubandhyaa, final treatment of the garbha: he offers it in the pazuzrapaNa fire). maruto yasya hi kSaye patho divo visahasaH sa sugopaatamo janaH // JZPad 65.16-17. marudbhyas tvaa // (MS 1.2.3 [12,15]) ApZS 10.19.1 (agniSToma, pratigraha by the diikSita, he assigns to the maruts a cow which is killed by hailstones or meSka or drowned in water). marudbhyaH svaahaa // AgnGS 2.5.11 [91,7] (bhuutabali). marudbhyo namaH // AVPZ 43.1.17 (tarpaNavidhi). markaTe me durRddhiH // BaudhZS 2.5 [39,9] (vinidhi). markaaya tvaa // (TS 1.4.9.b(b)) ApZS 12.15.1 (agniSToma, grahagrahaNa, manthigraha, saadana, abhicaara). marmaaNi te // (AV 7.118.1) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa). HirGZS 1.2.11 [15,20] (pancaangarudraaNaaM japahomaarcanavidhi). marmaaNi te varmaNaa chaadayaami // (AV 7.118.1) AVPZ 37.1.11 (samuccayapraayazcitta, when musala falls at its use). malamantreNa. agni puraaNa 97.33a (lingapratiSThaa). malayeSu samutpannaM gandhaaDhyaM sumanoharam / mayaa niveditaM tubhyaM gRhaaNa paramezvara // bhaviSya puraaNa 4.76.39 (vijayazravaNaadvaadaziivrata). malinaambarasaMviitaa malinaa ruukSamuurdhajaa / zuunyaagaaraazritaa devii daarakaM paatu puutanaa // suzrutasaMhitaa, uttaratantra, 32.10. malimluco naamaasi trayodazo maasa indrasya varmaasiindrasya zarmaasiindrasya varuutham asi taM tvaa prapadye // (KS 38.14 [116,16-17] (zarmaasiindrasya varmaasi instead of varmaasiindrasya zarmaasi, sagus saazvas sapuruSaH is omitted)) ApZS 16.18.8 (agnicayana, kRSikarma, the adhvaryu and those who plough go to the measured ground of the agnicayana). malimluco 'si sagaraH // ZankhZS 6.12.14 (agniSToma, dhiSNya upasthaana, aasaada of the acchaavaaka). mahato devasya patniiM tarpayaami // AgnGS 2.6.3 [96,20-21] (tarpaNa). mahato devasya sutaM tarpayaami // AgnGS 2.6.3 [96,24] (tarpaNa). mahatkaaNDaaya svaahaa // AVPZ 46.10.18 (uttamapaTala). mahat svaahaa // KauzS 91.13 (madhuparka). JZPad 14.26. mahad asi yazo 'si bhargo 'si bhogo 'si bhunjad asi mama bhogaaya bhava // ZankhZS 18.20.8 (mahaavrata, ukthaviirya) mahadyazaas tvam iha sadaa ca puujyase maharSibhir muditamanaa maharSibhiH / abhiSTutaH pibasi ca somam adhvare hutaany api ca haviiMSi bhuutaye // viSNudharmottara puraaN 2.157.24 (indradhvaja). mahan me 'voco bhargo me 'voco yazo me 'vocaH stomaM me 'vocaH kLptiM me 'voco bhuktiM me 'voco sarvaM me 'vocas tan maavatu tan maavizatu tena bhukSiSiiya // ApZS 10.1.4 (agniSToma, RtvigvaraNa at the beginning, an Rtvij who is selected mutters it). mahan me 'voco bhargo me 'voco yazo me 'vocaH stomaM me 'voco bhuktiM me 'vocaH sarvaM me 'vocas tan maavatu tan maavizatu tena bhukSiSiiya // PB 1.1.1. mahan me 'voco yazo me 'voco bhago me 'voco bhargo me 'vocas tapo me 'voca stomaM me 'vocaH kLptiM me 'voco bhuktiM me 'voco vizvaM me 'vocaH sarvaM me 'vocaH sarvaM me kalyaaNam avocas tan maavatu tan maavizatu tan maa jinvatu tena bhukSiiya devo devam etu19 somaH somam etv // BaudhZS 2.4 [38,15-20] (agnyaadheya, RtvigvaraNa). mahan me 'voco yazo me 'voco bhargo me 'voco bhuktiM me 'vocaH stomaM me 'vocaH sarvaM me 'vocas tan maavatu tan maa vizatu tena bhukSiiya // HirZS 7.1 [567,19-21] (agniSToma, RtvigvaraNa at the beginning, an Rtvij who is selected mutters it). maham indro ya ojasaa // JB 2.12 [158,35] (gavaamayana, mahaavrata). mahayata pitRRn // KauzS 84.9 (pitRmedha, loSTaciti, an empty kumbha is beated). mahaz cit // ZankhGS 1.27.7 (annapraazana). maha stavaano adrivaH // JB 2.12 [159,1] (gavaamayana, mahaavrata). mahaaM asi // GautPS 1.3.17 (pitRmedha). mahaaM indraH // (TS 1.4.41.a(a)) BodhGZS 1.14.8 (udakazaanti, he recites it on the zaantyudaka). HirGZS 1.3.8 [27,2] (udakazaanti, he recites it on the zaantyudaka); HirGZS 1.6.27 [92,12] (anaavRSTizaanti). mahaaM indro nRvat // VaikhGS 3.17 [48,12] (vaastusavana). mahaaM indro vajrabaahuH // (TS 1.4.41.a(a)) BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,15] (mRttikaasnaana). mahaaM indro ya ojasaa // BaudhZS 11.8 [76.9] (chariot drive in the vaajapeya); BaudhZS 12.13 [104.5] (chariot drive in the raajasuuya). VaikhGS 3.17 [48.12] (vaastusavana). (AV 20.138.1) AVPZ 18b.1.4 (birthday rite of the king). mahaakalpaz ca kalpaz ca manvantarayugaani ca / saMvatsaraaNi sarvaaNi tathaa caivaayanadvayam / Rtavaz ca tathaa maasaaH pakSau raatryahanii tathaa / saMdhyaaz ca tithayaz caiva muhuurtaaH karaNaani ca / ete tvaam abhiSincantu kaalasyaavayavaaH zubhaaH // viSNudharmottara puraaNa 2.22.30cd-32 (raajaabhiSeka). mahaakalpaz ca kalpaz ca manvantarayugaani ca / saMvatsaraaz ca varSaaNi paantu tvaam ayanadvayam / Rtavaz ca tathaa maasaaH pakSaa raatryahanii tathaa / saMdhyaatithimuhuurtaaz ca kaalasyaavayavaakRtiH // agni puraaNa 219.12-13 (raajaabhiSeka). mahaakaalaM puraskRtya narasiMhaM ca maataraH / sarvaas tvaam abhiSincantu raajaraajye naraadhipa // viSNudharmottara puraaNa 2.22.87cd-88ab (raajaabhiSeka). mahaakaalaaya namaH zaMkaraaya namo babhrukarNaaya namo nandikezvaraaya namo daNDimuNDaaya namaz caNDikezvaraaya namaH // BodhGZS 3.15.5 (iizaanakalpa). HirGZS 1.6.21 [88,20-22] (iizaanakalpa). mahaakule prasuutaaH stha guNaughaiz caapy alaMkRtaaH / yad vo janmaguNopetaM tad vo bhavatu nityazaH /85/ naaTyazaastra 3.85. mahaakauSiitakiM tarpayaami // AVPZ 43.4.30 (tarpaNavidhi). mahaagaNapataye viira svaahaa // bhaviSya puraaNa 1.29.16ab (gaNapatikalpa). mahaagaNebhyaH svaahaa // AVPZ 46.9.17 (uttamapaTala, offerings to the anuvaakas of the aangirasas). mahaagaNezvaraaH sarve nandiizvarapurogamaaH / pragRhyataaM balir bhaktyaa mayaa saMprati coditaH /59/ naaTyazaastra 3.59. mahaajnaanaavabhaasani zriitejolakSmiidRDhavikramavajrasaMhanane paramavirajanirmalaguNaketusuuryaprabhe vimalaangayaSTi bhara bhara saMbhara saMbhara, etc. Cecil Bendall, 1880, "The megha-suutra," JRAS 12, p. 300, ll. 4-5. mahaatapobhir jnaanaiz ca yajnair yat saadhyate 'mRtam / tan me dehi mahaabhaaga tvaM caapi praapnuhi zriyam // kaalikaa puraaNa 67.83cd-84ab (human sacrifice). mahaadeva satyaM me gopaaya zraddhaaM dharme mahaadevaaya RtaM namaH / mahaadeva satyaM me gopaaya zraddhaaM dharme mahaadevaaya RtaM svaahaa / mahaadeva satyaM me gopaaya zraddhaaM dharme mahaadevasya patnyai RtaM namaH / mahaadeva satyaM me gopaaya zraddhaaM dharme mahaadevasya patnyai RtaM svaahaa // linga puraaNa 2.45.54-57 (jiivacchraaddha). mahaan ayaM puruSo jaatavedaa yo 'nguSThaagre pratiSThitaH / tad adbhiH pariSincaami bhuuyo 'smaan nayasva maam Rtasya yonim // AzvGPA 23 [254,18-19] (praaNaahuti). mahaan indro ya ojasaa // (AV 20.138.1) zaantikalpa 18.4 (aavaapika mantra of maahendrii mahaazaanti). mahaadevasya saMbandhaat taddharme 'py asti saMgatiH // deviibhaagavata puraaNa 11.9.27cd (tripuNDra). mahaantaM tvaa mahiinaaM samraajaM carSaNiinaaM devii janitry ajiijanad bhadraa janitry ajiijanad // AB 8.7.4 (punarabhiSeka, the third mantra of the abhiSeka). mahaantaM devaM tarpayaami // AgnGS 2.6.3 [96,16-17] (tarpaNa). mahaapavitrasalila ziighram uttarasaagara / ihaabhyehi mahaabhaaga yajamaanabhivRddhaye // viSNudharmottara puraaNa 3.104.117 (pratiSThaa). mahaapazupataye namaH svaahaa // AVPZ 36.9.22 (ucchuSmakalpa). mahaapaatakasaMyuktaM vaaruNaM raajakilbiSam / baalavRttam adharmaM ca sarvaM punatha me yavaaH // BaudhDhS 3.6.8 (yaavakavrata). mahaapaazupata. agni puraaNa 97.26b (pratiSThaa). mahaapuruSavidyaa. padma puraaNa 5.95.94d (vaizaakhamaasavrata, viSNupuujaa). mahaapaigyas tRpyatu // AVPZ 43.4.48 (tarpaNavidhi). mahaapaingyaM tarpayaami // AVPZ 43.4.42 (tarpaNavidhi). mahaapaiThiinasiM tarpayaami // AVPZ 43.4.55 (tarpaNavidhi). mahaabalo mahaavego mahaakaayo 'mRtaazanaH // agni puraaNa 269.11cd (niiraajana). mahaabhuuSaaya te namaH // matsya puraaNa 267.27b. mahaamatsyaaya ca namaH // naarada puraaNa 1.124.64a. mahaamadamitraM tarpayaami // AVPZ 43.4.50 (tarpaNavidhi). mahaamantra. garuDa puraaNa 1.48.82c (pratiSThaa). mahaamatsyaaya ca namaH // naarada puraaNa 1.124.64a (tripurotsava, kSiirasaagaradaana). mahaamaayaa puurvabhaage nityaM rakSatu maaM zubhaa /22/ agnijvaalaa tathaagneyyaaM paayaan nityaM varaasinii / rudraaNii paatu maaM yaamyaaM nairRtyaaM caNDanaayikaa /23/ ugracaNDaa pazcimaayaaM paatu nityaM mahezvarii / pracaNDaa paatu vaayavye kauberyaaM ghoraruupiNii /24/ iizvarii ca tathaizaanyaaM paatu nityaM sanaatanii / uurdhvaM paatu mahaamaayaa paatv adhaH paramezvarii /25/ kaalikaa puraaNa 56.22cd-25 (mahaamaayaakalpa, vaiSNaviimantra). mahaamaayaaM kSamasva // kaalikaa puraaNa 54.45a. mahaamaayaayai vidmahe tvaaM sammohinyai ca dhiimahi / pazcaad evaM prayunjiita tan naz caNDi pracodayaat // kaalikaa puraaNa 63.181 (tripuraapuujaavidhi). mahaamaaye jagannaathe sarvakaamapradaayini /174/ dadaami deharudhiraM prasiida varadaa bhava // kaalikaa puraaNa 67.174cd-175ab (balidaana). mahaamaaye vicitraangi geyanRtyapriye zubhe / vikaraali mahaakaali kaalike kaalaruupiNi // skanda puraaNa 7.1.242.24 (kumaariimaahaatmya, stotra of devii). mahaambikaayai vidmahe karmasiddhyai ca dhiimahi / tan no lakSmiiH pracodayaat // linga puraaNa 2.48.13 (pratiSThaavidhi). mahaayazaa mahaatejaa mahaaseno mahaaruupaH / mahaatapaa me bhaktasya pratigRhNaatv imaM balim // BodhGZS 4.2.27-28 (dhuurtabali). mahaaraajaaya (svaahaa) // saamavidhaana 3.3.3 [169,10] (vaastuzamana). mahaavaktraaya pingalanetraaya namaH svaahaa // AVPZ 36.9.16 (ucchuSmakalpa). mahaavarSeSu me glauH // BaudhZS 2.5 [40,7-8] (vinidhi). mahaavRkSa mahaazaakha makaradhvajamandira / praarthaye tvaaM mahaabhaaga vanopavanabhuuSaNa // bhaviSya puraaNa 4.9.14 (azokavrata). mahaavyaahRtayaH. GobhGS 4.7.31 (gRhakaraNa). mahaavyaahRtayas tRpyantu // AVPZ 43.2.16 (tarpaNavidhi). mahaavyaahRti. AVPZ 11.1.5 (tulaapuruSa) ; AVPZ 67.1.7 (adbhutazaanti); AVPZ 67.7.4 (adbhutazaanti); AVPZ 69.3.1 (atharvahRdaya). bhaviSya puraaNa 1.136.35c (pratiSThaavidhi). mahaavyaahRtibhis. KatyZS 2.1.6 (darzapuurNamaasa, agnyanvaadhaana, the alternative mantra). mahaavyaahRtibhis. ZankhZS 4.21.14 (madhuparka). ZankhGS 1.27.10 (annapraazana); ZankhGS 5.5.10 (a rite to expel a bad dream). KausGS 2.2.10 (upanayana). AgnGS 1.6.3 [37,14] (vivaaha). AVPZ 1.41.4b (nakSatrakalpa, nakSatrasnaana); AVPZ 10.1.7 (bhuumidaana); AVPZ 30b.1.16 (bRhallakSahoma); AVPZ 33.5.2 (ghRtakambala); AVPZ 37.16.1; AVPZ 37.17.1 (samuccayapraayazcitta); AVPZ 40.2.1 (paazupatavrata); AVPZ 41.2.6 (saMdhyopaasana). BodhGZS 1.23.7 (raajaabhiSeka); BodhGZS 5.2.3 (vivaahyakanyaarajasvalaapraayazcitta). HirGZS 1.2.13 [17.15] (bhojana); HirGZS 1.6.26 [91.15] (vivaahyakanyaarajasvalaapraayazcitta). Rgvidhaana 4.107c. AzvGPZ 4.11 [180,19] (adbhutazaanti, zaantihoma); AzvGPZ 4.12 [180,26]; AzvGPZ 4.13 [181,5] (adbhutazaanti, yamadaivatya adbhuta); AzvGPZ 4.14 [181,12] (adbhutazaanti, varuNadaivatya adbhuta); AzvGPZ 4.15 [181,23] (adbhutazaanti); AzvGPZ 4.16 [181,29] (adbhutazaanti); AzvGPZ 4.17 [182,7] (adbhutazaanti, vaayudaivatya adbhuta); AzvGPZ 4.18 [182,13-14] (adbhutazaanti); AzvGPZ 4.19 [182,21] (adbhutazaanti, somadaivatya adbhuta); AzvGPZ 4.20 [182,28-29] (adbhutazaanti); AzvGPZ 4.21 [183,9] (adbhutazaanti). mahaavyaahRtii. AgnGS 3.9.2 [168,16] (samaaruuDhaagnisaMskaara). mahaavyaahRtiibhis. AgnGS 2.7.4 [110,14] (praayazcitta). mahaavyaahRtyaa. VaikhGS 1.3 [4,4] (snaanavidhi); VaikhGS 1.4 [5,1] (tarpaNa). mahaavrataH // agni puraaNa 58.24c (pratiSThaa). mahaazaankhaayanaM tarpayaami // AVPZ 43.4.33 (tarpaNavidhi). mahaazaanti. Kane 5: 760 n. 1223. mahaazvetaa. bhaviSya puraaNa 1.82.6a (aadityavaaravrata). mahaasattva mahaakaaya kSiirodaarNavasaMbhava / sarvasaMgraamavijaya jayaM gaja kuruSva me // BodhGZS 1.17.60 (navagrahapuujaa). HirGZS 1.6.1 [76,8-9] (navagrahapuujaa). mahaasaaman. viSNudharmottara puraaNa 3.111 [373a,16] (pratiSThaa, bRhatsnapana). mahaasenaaya vidmahe vaagvizuddhaaya dhiimahi / tan naH skandaH pracodayaat // linga puraaNa 2.48.9 (pratiSThaavidhi). mahaahavir hotaa // AgnGS 1.7.1 [41,8-9] (aagaaraalaMkaara); AgnGS 3.4.1 [136,3] (pitRmedha). mahaahavir hotaa / satyahavir adhvaryuH / acittapaajaa agniit / acittamanaa upavaktaa / anaadhRSyaz caapratidhRSyaz caabhigarau / ayaasya udgaataa // vaacaspate vidhe naaman vidhema te naama / vidhes tvam asmaakaM naama / maa devaanaaM tantuz chedi maa manuSyaaNaam / sajuur diSaa pRthivyopahuutaH somasya piba svaahaa /6/ ZankhZS 10.18.4-6 (dvaadazaaha, the tenth day of the dazaraatra). mahaahavir hotaa satyahavir adhvaryur acittapaajaa agniid acittamanaa upavaktaanaadhRSyaz caapratidhRSyaz caabhigaraa ayaasya udgaataa vidhe naaman vidhema te naama vidhes tvam asmaakaM naama maa devaanaaM tantuz chedi maa manuSyaaNaaM namo maatre pRthivyai // MS 1.9.1 [131,10-14] (saptahotR, mantra). mahaahavir hotaa satyahavir adhvaryur acyutapaajaa agniid acyutamanaa upavaktaanaadhRSyaz caapratidhRSyaz ca yajnasyaabhigaraav ayaasya udgaataa // VaikhGS 5.4 [74,14-16] (pitRmedha, dahanavidhi). mahaahavir hotaa / satyahavir adhvaryuH / acyutapaajaa agniit / acyutamanaa upavaktaa / anaadhRSyaz caapratidhRSyaz ca yajnasyaabhigarau / ayaasya udgaataa // vaacaspate hRd vidhe naaman / vidhema te naama / vidhes tvam asmaakaM naama / vaacaspatiH somam apaat / maa daivyas tantuz chedi maa manuSyaH / namo dive namaH pRthivyai svaahaa /5/ TA 3.5 (saptahotR, mantra). mahaahivomahaaya // skanda puraaNa 7.1.17.58a (suuryapuujaa); skanda puraaNa 7.1.17.100a (merupuujaa). mahi triiNaam avo 'stu dyukSaM mitrasyaaryamNaH / duraadharSaM varuNasya // (MS 1.5.4 [70,7-8]) ApZS 6.17.10 (agnyupasthaana, he worships the aahavaniiya). mahiSaghni mahaamaaye caamuNDe muNDaghaatini / dravyam aarogyavijayaM dehi devi namo 'stu te // saura puraaNa 50.31cd-32ab (ulkaanavamiivrata). mahiSaghni mahaamaaye caamuNDe muNDamaalini / dravyam aarogyavijayau dehi devi namo 'stu te // bhaviSya puraaNa 4.62.5 (ulkaanavamiivrata). mahiSastha yamaagaccha daNDahasta mahaabala / rakSa tvaM dakSiNadvaaraM vaivasvata namo 'stu te // agni puraaNa 56.20cd-21ab (pratiSThaavidhi). mahiSaasanam aaruuDho daNDamudgarabhRt prabhuH / veSTitaH kiMkarair hRSTais tasmai yaamyaatmane namaH // padma puraaNa 6.122.100 (yamadvitiiyaavrata). skanda puraaNa 2.4.11.36 (yamadvitiiyaavrata). mahii dyauH // (RV 1.22.13a) ZankhZS 3.13.17 (caaturmaasya, vaizvadeva, the second of the five agnimanthaniiyaa verses). ZankhZS 3.12.9 (aagrayaNa, puronuvaakyaa of dyaavaapRthivii). mahii dyauH // (RV 1.22.13a) HirGZS 1.2.11 [15,25] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.3.1 [20,21] (kumbhasthaapana, he recites it towards the earth). mahii dyauH pRthivii ca naH // (RV 1.22.13a) AB 1.16.5 (agniSToma, aatithyeSTi, agnimanthaniiyaa, the second of the agnimanthaniiyaa verses). KB 8.1 [34,19] (agniSToma, aatithyeSTi, agnimanthaniiyaa, the second of the agnimanthaniiyaa verses). AzvZS 2.16.2 (caaturmaasya, vaizvadeva, the second of the agnimanthaniiyaa verses). mahii dyauH pRthivii ca naH // (RV 1.22.13a) AzvZS 2.9.14 (aagrayaNa, puronuvaakyaa of dyaavaapRthivii). mahii dyauH pRthivii ca naH // (RV 1.22.13a) (TS 4.2.9.k) BaudhZS 10.33 [30,7] (agnicayana, kuurma). VaikhZS 18.17 [274.18-19] (agnicayana, kuurma). mahii dyauH pRthivii ca naH // (TS 3.3.10.h) TS 3.4.1.2 (aupaanuvaakya, praayazcitta of a garbhiNii, when a pazu is slaughtered for one deity the pazu is found to be plural, namely it is pregnant, it is recited for the pacification of the yajamaana). ApZS 9.2.5 (praayazcitta of the iSTi, when a kiiTa falls in the agnihotra milk or the saaMnaayya milk, he pours it within the paridhi with a middle or an outside leaf of palaaza). mahii dyauH pRthivii ca na imaM yajnaM mimikSataam / pipRtaaM no bhariimabhiH // (RV 1.22.13) JB 2.46 [174,28-29] (mahaavrata); JB 2.406 [336,2-3] (mahaavrata). mahii dyauH pRthivii ca na imaM yajnaM mimikSataam / pipRtaaM no bhariimabhiH // (VS 8.32) ZB 4.5.2.18 (agniSToma, anuubandhyaa, final treatment of the garbha: he moves angaaras over the garbha offered in the pazuzrapaNa fire). mahiinaam // VaikhGS 1.12 [13,8] (prakRti of the gRhya ritual). mahiiNaaM payaH // (TS 1.1.10.i(a)) VaikhZS 5.3 [54,10-11] (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the aajyasthaalii). mahiinaaM payo 'si // (TS 1.1.10.i(a)) HirZS 1.7 [162,5-6] (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the aajyasthaalii). (TS 1.1.10.k(a)) ApZS 2.6.2 (darzapuurNamaasa, aajyagrahaNa, the patnii looks at aajya). HirZS 1.7 [162,30] (darzapuurNamaasa, aajyagrahaNa, the patnii looks at aajya). VaikhZS 5.3 [54,13] (darzapuurNamaasa, aajyagrahaNa, he shows aajya to the patnii). mahiinaaM payo 'si // (TS 3.2.6.a(a)) BaudhZS 4.3 [112,13] (niruuDhapazubandha, pRSadaagyagrahaNa, the first upastaraNa). BharZS 7.7.7 (niruuDhapazubandha, pRSadaajyagrahaNa). BharZS 8.2.10 (vaizvadeva, pRSadaajyagrahaNa). ApZS 7.8.5 (niruuDhapazubandha, pRSadaajyagrahaNa). ApZS 8.2.8 (caaturmaasya, vaizvadeva, pRSadaajyagrahaNa, the first alternative mantra). HirZS 4.2 [411,2] (niruuDhapazubandha, pRSadaajyagrahaNa, the second alternative mantra). VaikhZS 8.5 [82,6] (caaturmaasya, vaizvadeva, pRSadaajyagrahaNa). ZankhGS 1.8.18 (vivaaha, gRhya prakRti, the aajyasthaalii is taken up). mahiinaaM payo 'si // (TS 1.2.1.h(a)) ApZS 10.6.11 (agniSToma, diikSaa, apsudiikSaa, abhyanjana, he scoops fresh butter with a bundle of blades of grass). mahiinaaM payo 'si varcodhaa asi varco mayi dhehi // (TS 1.2.1.h) BaudhZS 6.1 [158,1-2] (agniSToma, diikSaa, apsudiikSaa, abhyanjana, the yajamaana applies fresh butter from the face up to his feet). mahiinaaM payo 'sy oSadhiinaaM rasas tasya te 'kSiiyamaaNasya nirvapaami // (TS 1.1.10.i) BaudhZS 1.10 [13,3-4] (darzapuurNamaasa, puroDaazazrapaNa, he draws aajya into the aajyasthaalii). mahiinaaM payo 'sy oSadhiinaaM rasas tasya te 'kSiiyamaaNasya nirvapaami (TS 1.1.10.i) devayajyaayai // BharZS 2.6.1 (darzapuurNamaasa, aajyagrahaNa, he draws ajjya into the aajyasthaalii). ApZS 2.6.1 (darzapuurNamaasa, aajyagrahaNa, he draws aajya into the aajyasthaalii). mahiinaaM payo 'sy oSadhiinaaM raso 'dabdhena tvaa cakSuSaavekSe suprajaastvaaya // (TS 1.1.10.k) BaudhZS 1.12 [18,4-5] (darzapuurNamaasa, aajyagrahaNa, he causes the patnii to look at aajya). BharZS 2.6.6 (darzapuurNamaasa, aajyagrahaNa, the patnii looks at aajya in the aajyasthaalii). mahiipataye svaahaa // AVPZ 20.4.1 (dhuurtakalpa, homa). mahiim uu Su maataram // (AV 7.6.2/VS 21.5) AzvGPZ 4.7 [178,11-12] (pratiSThaavidhi). mahii vizpatnii sadane Rtasyaarvaacii etaM dharuNe rayiiNaam / antarvatnii janyaM jaatavedasam adhvaraaNaaM janayathaH purogaam // (TB 1.2.1.13) BaudhZS 2.15 [57,16-18] (agnyaadheya, brahmaudana). mahe naH // (RV 5.79.1a) ZankhZS 6.5.14 (agniSToma, praataranuvaaka, uSas section in pankti). mahendram // ZankhZS 1.5.3 (darzapuurNamaasa, pravara, aavaahana of pradhaanahoma). BaudhZS 1.16 [25,17] (darzapuurNamaasa, pradhaanahoma]; BaudhZS 17.48 [329,4] (kaamya darzapuurNamaasa, saakaMprasthaayiiya). mahendraraamakRSNaanaaM braahmaNaanaaM gavaam api / tapasaa tejasaa vaapi prazaamyadhvaM zivaaya vai // suzrutasaMhitaa, cikitsaasthaana, 30.27. mahendrasya // (TS 1.6.2.w(a)) ApZS 4.9.13 (darzapuurNamaasa, yaajamaana, pradhaanahoma, anumantraNa of saaMnaayya to mahendra). mahendrasyaahaM devayajyayaa jemaanaM mahimaanaM gameyam // (TS 1.6.2.w) BaudhZS 3.18 [90,12-13] (darzapuurNamaasa, yaajamaana, pradhaanahoma, to indra). mahendraaya // BharZS 1.13.7 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu asks the milker which cow he milked, in stead of "kaam adhukSaH pra No bruuhi indraaya havir indriyam // (TB 3.7.4.16)"). mahendraaya // ManZS 1.1.3.29 (darzapuurNamaasa, saaMnaayyadohana, after milking of three cows with mantras he orders the milker to milk much, in stead of "bahu dugdhiindraaya devebhyo havi"). mahendraaya // BaudhZS 1.3 [5,4] (darzapuurNamaasa, saaMnaayyadohana, he releases his speech after milking of three cows, in stead of "bahu dugdhiindraaya devebhyo havyam aapyaayataaM punaH / vatsebhyo manuSyebhyaH punar dohaaya kalpataam // (TB 3.7.4.16-17)"). mahendraaya // BharZS 1.13.15 (darzapuurNamaasa, saaMnaayyadohana, he releases his speech after milking of three cows, in stead of "bahu dugdhiindraaya devebhyo havyam aapyaayataaM punaH / vatsebhyo manuSyebhyaH punar dohaaya kalpataam // (TB 3.7.4.16-17)"). mahendraaya // ManZS 1.1.3.34 (darzapuurNamaasa, saaMnaayyadohana, aatancana, he mixes the cooled milk with the yogurt left at the morning agnihotra, in stead of "indraaya tvaa bhaagaM somenaatanacmi" (MS 1.1.3 [2,10-11])). mahendraaya // BaudhZS 1.3 [5,9] (darzapuurNamaasa, saaMnaayyadohana, aatancana, he adds dadhi into the kumbhi for the coagulation, in stead of "somena tvaatanacmiindraaya dadhi // (TS 1.1.3.m)"). mahendraaya // BharZS 1.14.5 (darzapuurNamaasa, saaMnaayyadohana, aatancana, he adds dadhi into the kumbhi for the coagulation, in stead of "somena tvaatanacmiindraaya dadhi // (TS 1.1.3.m)"). mahendraaya // BaudhZS 1.16 [25,10; 15] (darzapuurNamaasa, pradhaanahoma); BaudhZS 17.48 [329,2] (kaamya darzapuurNamaasa, saakaMprasthaayiiya). mahendraaya (svaahaa) // saamavidhaana 3.3.3 [169,11] (vaastuzamana). mahezvaramukhotpannaa viSNor hRdayasaMbhavaa / brahmaNaa samanujnaate gaccha yathecchayaa // (Kane 2: 304, n. 721.) mahezvaraH priiNaatu // 1.2 [3,7]. mahezvarasyaananasvedabindor bhuumau jaataM raktamaalyaambaraaDhyam / sudiidhitiM lohitaangaM kumaaram angaarakaM sadaa zaraNam ahaM prapadye // BodhGZS 1.17.13 (navagrahapuujaavidhi). HirGZS 1.6.1 [71,20-21] (navagrahapuujaavidhi). mahaitareyaM tarpayaami // AVPZ 43.4.36 (tarpaNavidhi). mahodaraaya namaH // AVPZ 43.5.52 (tarpaNavidhi). maho me 'vocaH // ManZS 2.1.1.5 (agniSToma, RtvigvaraNa at the beginning of the agniSToma, the chosen Rtvijs mutter it). maho me 'voco bhargo me 'vocaH stomaM me 'voco yazo me 'voco 'nnaadyaM me 'voco prajaaM me 'vocaH pratiSThaaM me 'vocaH // ManZS 5.2.15.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters it). maho me 'voco yazo me 'voco bhargo me 'vocaH stomaM me 'voco 'nnaadyaM me 'voco prajaaM ma 'vocaH pratiSThaaM me 'vocaH // VarZS 1.1.5.2 (darzapuurNamaasa, brahmatva, brahmavaraNa, the chosen brahman priest mutters, the third mantra). maholkaaya // bhaviSya puraaNa 1.29.16c (gaNapatikalpa). mahyaM tvaa yazase zriye 'nnaadyaaya brahmavarcasaaya // JaimGS 1.19 [18,20-19,1] (madhuparka). mahyaM devaM yaja // ManZS 1.4.1.26 (darzapuurNamaasa, yaajamaana, aazrutapratyaazruta, after the pratyaazruta). mahyaM devaan // ManZS 1.4.1.26 (darzapuurNamaasa, yaajamaana, aazrutapratyaazruta, after the aazruta). mahyam aapaH // (AV 6.61.1a) AVPZ 4.4.2 (piSTaraatryaaH kalpa); AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa); AVPZ 32.26 (kauzikoktabRhacchaantigaNa) (mRgaarasuukta). Kane 5: 770 n. 1246 (raudragaNa). mahyaM bhuutyai mahyaM puSTyai mahyaM zriyai mahyaM hriyai mahyaM yazase mahyam aayuSe mahyam annaaya mahyam annaadyaaya mahyaM sahasrapoSaaya mahyam aparimitapoSaaya // KauzS 74.18 (aagrayaNa). maaMsaM yuuSam // BodhGS 2.7.18 (zuulagava). maa kledaM maa ca daurgandhyaM virasyaM maa mukhe 'stu me / varuNo vaaruNiibhartaa varado 'stu sadaa mama // bhaviSya puraaNa 4.91.8 (paaliivrata). maaghamaasam imaM puurNaM sthaapye 'haM devamaadhavam / tiirthaziitajale nityam // bhaviSya puraaNa 4.122.20 (maaghasnaanavidhi). saMkalpa. maangalyakaariNyai namaH // bhaviSya puraaNa 4.26.12a (anantatRtiiyaavrata, angapuujaa, uuru). padma puraaNa 1.22.74a (anantatRtiiyaavrata, angapuujaa, uuru). maangalyaM karmaNaaM nityaM zaazvatam brahmaruupiNam / siddhaye mama yajnasya namaami zivaruupiNam // bhaviSya puraaNa 2.2.21.31 (taDaagaadividhi). maangalyaM karmaNaaM nityaM sarvajnaM jnaanaruupiNam / siddhaye mama yajnasya namaami zivaruupiNam // bhaviSya puraaNa 2.2.18.31 (taDaagaadividh). maaM caiva pazya suuryaM ca maa caanyeSu manaH kRthaaH / caakravaakaM saMvananaM mama caamuSyaaz ca bhuuyaat // KathGS 29.1 (vivaaha, the haviHzeSa of sthaaliipaaka offered at the end of the vivaaha is eaten by the bridegroom and bride, the fourth mantra). maaM jinva // BharZS 3.18.4 (darzapuurNamaasa, brahmatva, praazitrapraazana, he fills the vessel with water again and pours it down towards himself). ApZS 3.20.4 (brahmatva, praazitrapraazana, he pours water towards himself from the vessel the second time). HirZS 2.8 [260,24] (darzapuurNamaasa, brahmatva, praazitrapraazana, he fills the vessel with water again and pours down the water toward himself). maaNibhadramahaasenayakSaadhipataye jambhalaaya jalendraaya svaahaa // mantrapaada 32.90-91ab. maaNDuukeyaM tarpayaami // AVPZ 43.4.46 (tarpaNavidhi). maa tamo maa yajnas taman maa yajamaanas taman namas te astv aayate namo rudra paraayate namo yatra niSiidasi // TB 3.7.2.7 (praayazcitta of the iSTi, when an angaara drops out of the fire before the prajaayas, he puts the bottom of the sruva on the angaara). ApZS 9.2.9 (praayazcitta of the iSTi, when an angaara drops out of the paridhi before the prajaayas to the east, he puts the bottom of the sruva on the angaara). maa tarata // AgnGS 3.4.4 [138,10] (pitRmedha, udakakriyaa). maataram evaagre bhikSasva // BodhGS 2.5.47 (upanayana). maatarizvanaH // (TS 1.1.3.b(a)) HirZS 1.3 [95,16-17] (darzapuurNamaasa, saaMnaayyadohana, he puts a kumbhii on burning charcoal from the gaarhapatya). maatarizvano gharmaH // (MS 1.1.3 [2,6]) MS 4.1.3 [4,15] (darzapuurNamaasa, saaMnaayyadohana). ManZS 1.1.3.20 (darzapuurNamaasa, saaMnaayyadohana, he puts the ukhaa on the fire). maatarizvano gharmo 'si // (KS 1.3 [1,2,1]) KS 31.2 [2,19] (darzapuurNamaasa, saaMnaayyadohana). maatarizvano gharmo 'si // (TS 1.1.3.b) TB 3.2.3.1 (darzapuurNamaasa, saaMnaayyadohana). BaudhZS 1.3 [4,7] (darzapuurNamaasa, saaMnaayyadohana, he puts a saaMnaayyatapanii pot on the angaaras from the gaarhapatya). BharZS 1.12.12 (darzapuurNamaasa, saaMnaayyadohana, he puts a kumbhii on the angaaras from the gaarhapatya). ApZS 1.12.1 (darzapuurNamaasa, saaMnaayyadohana, he puts a kumbhii on the angaaras from the gaarhapatya). maatar maatar vare durge sarvakaamaarthasaadhani / anena balidaanena sarvakaamaan prayaccha me // garuDa puraaNa 1.38.1cd-2ab (durgaapuujaa). maatar maate vare durge sarvakaamaarthasaadhini / anena balidaanena sarvaan kaamaan prayaccha me // devii puraaNa 31.17 (rathayaatraa). maatar yonisahasreSu yeSu yeSu vrajaamy aham / teSu teSv acyutaa bhaktir acyute 'stu sadaa tvayi // kaalikaa puraaNa 57.163 (deviipuujaa). maatas tu tulasiidevi govinda hlaadakaariNi / asyaakhoH kRtapaapasya kuru tvaM gatim uttamaam // padma puraaNa 7.25.80cd-81ab (tulasiimaahaatmya). maataadityaanaaM duhitaa vasuunaaM svasaa rudraaNaam amRtasya naabhiH pra Nu vocaM cikituSe janaaya maa gaam anaagamaam aditiM vadiSTa // JZPad 15,4-6. maataadityaanaaM duhitaa vasuunaaM svasaa rudraaNaam amRtasya naabhiH / pra No vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa // KauzS 92.14 (madhuparka). maataapitRsahasraani putradaarazataani ca / saMsaareSv anubhuutaani yaanti yaasyanti caapre /47/ harSasthaanasahasraaNi bhayasthaanazataani ca / divase divase muuDham aavizanti na paNDitam /48/ uurdhavabaahur viraumyeSa na ca kaz cic chRNoti me / dharmaad arthaz ca kaamaz ca sa kim arthaM na sevyate /49/ na jaatu kaamaan na bhayaan na lobhaad dharmaM tyajej jiivitasyaapi hetoH / nityo dharmaH sukhaduHkhe tv anitye jiivo nityo hetur asya tva nityaH /50/ mbh 18.5.47-50. maataamahakule ye ca gatir yeSaaM na vidyate / teSaam uddharaNaarthaaya imaM piNDaM dadaamy aham // garuDa puraaNa 1.85.4 (piNDadaana in gayaa). vaayu puraaNa 2.48.34 (gayaazraaddha). vaayu puraaNa (A) 110.35 (gayaazraaddha). maataamahas tatpitaa ca pramaataamahakaadayaH / teSaaM piNDo mayaa datto hy akSayyam upatiSThataam // vaayu puraaNa (A) 110.24 (gayaazraaddha). maataamahas tRptim upaitu tasya tathaa pitaa tasya pitaa tu yo 'nyaH / vizve 'tha devaaH paramaaM prayaantu tRptiM praNazyantu ca yaatudhaanaaH // varaaha puraaNa 14.30 (zraaddha). viSNu puraaNa 3.15.36 (zraaddha). maataamahaan svadhaa namas tarpayaami // AgnGS 2.6.3 [98,1] (tarpaNa). maataamahiiH svadhaa namas tarpayaami // AgnGS 2.6.3 [98,2-3] (tarpaNa). maataamahiibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,6] (naaraayaNabali). maataamahebhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,4] (naaraayaNabali). maataa rudraaNaam // (TA 6.12.1.e) ZankhZS 4.21.24 (madhuparka). KathGS 24.19 (madhuparka). BharPS 1.4.8 (pitRmedha). GobhGS 4.10.20 (madhuparka). maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam amRtasya naabhiH / pra Nu vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa // (TA 6.12.1.e) KathGS 24.19 (madhuparka). BaudhPS 1.7 [12,1-3] (pitRmedha). AgnGS 3.5.8 [147,13-15] (pitRmedha). bhaviSya puraaNa 4.19.6 (gopadavrata); bhaviSya puraaNa 4.69.84 (govatsadvaadaziivrata). maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam / amRtasya naabhiH pra nu vocaM cikituSe janaaya maa anaagaam aditiM vadhiSTa // ParGS 1.3.27 (madhuparka). JZPad 8,11-13; 10,14-16; 12,23-24. maataa rudraaNaaM duhitaa vasuunaaM svasaadityaanaam amRtasya naabhiH / pra nu vocaM cikituSe janaaya maa gaam anaagaam aditiM vadhiSTa //ManGS 1.9.23 (madhuparka). VarGS 11.23 (madhuparka). bhaviSya puraaNa 4.19.6 (gopadavrata). maataa rudraaNaaM duhitaa vasuunaam // AzvGS 1.24.25 (madhuparka). skanda puraaNa 7.1.17.108a (merupuujaa). maatuH pitaamahaan svadhaa namas tarpayaami // AgnGS 2.6.3 [98,1-2] (tarpaNa). maatuH pitaamahebhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,5-6] (naaraayaNabali). maatuH pitaamahiiH svadhaa namas tarpayaami // AgnGS 2.6.3 [98,3] (tarpaNa). maatuH pitaamahiibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,7] (naaraayaNabali). maatuH prapitaamahaan svadhaa namas tarpayaami // AgnGS 2.6.3 [98,2] (tarpaNa). maatuH prapitaamahiiH svadhaa namas tarpayaami // AgnGS 2.6.3 [98,3-4] (tarpaNa). maatuH prapitaamahiibhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,7-8] (naaraayaNabali). maatRgaNebhyo namaH // HirGZS 1.7.10 [106,4] (gRhavaastupuujaavidhi). maatRnaamagaNena. AVPZ 19b.4.2 (brahmayaaga). maatRnaamabhiH. AVPZ 33.5.6 (ghRtakambala). maatRnaamaani. AVPZ 33.6.2 (ghRtakambala). maatRbhyaH svadhaa namo viSNave svaahaa // AgnGS 3.11.4 [180,2] (naaraayaNabali). maatRbhyo namaH // AVPZ 43.1.29 (tarpaNavidhi). maatRvaMzas tRpyatu // AVPZ 43.4.60 (tarpaNavidhi). maatRRH svadhaa namas tarpayaami // AgnGS 2.6.3 [97,22] (tarpaNa). maa te kumaaraH stanadhaH pramaayi maa tvaM vikezy ura aavadhiSThaaH / stanaM dhayantaM savitaabhirakSatv aa vaasasaH paridhaanaad bRhaspatir vizve devaa abhirakSantu nityaM svaahaa // KathGS 28.4 (vivaaha, the fourth of the fourteen aajya offerings at the house of the bridegroom). maa te gRhe // VaikhGS 3.3 [37,12] (vivaaha). maa te gRhe nizi ghora utthaad anyatra tvad rudatyaH saMvizantu / jiivaputraa patiloke viraaja pazyantii prajaaM sumanasyamaanaaM svaahaa // KathGS 28.4 (vivaaha, the third of the fourteen aajya offerings at the house of the bridegroom). maa te gRhe nizi ghoSa utthaad anyatra tvad rudatyaH saMvizantu / maa tvaM vikezy ura aavadhiSThaa jiivapatnii patiloke viraaja pazyanti prajaaM sumanasyamaanaaM svaahaa // AgnGS 1.5.2 [29,14-17] (vivaaha). maa te gRhe nizi ghoSa utthaad anyatra tvad rudatyas saMvizantu / maa tvaM vikezy ura aavadhiSThaa jiivapatnii patiloke viraaja pazyantii prajaaM sumanasyamaanaaM svaahaa // BodhGS 1.4.22 (vivaaha, the eleventh upayamanii aahuti). maa te gRhe nizi ghoSa utthaad anyatra tvad rudatyaH saMvizantu / maa tvaM vikezy ura aavadhiSThaa jiivapatnii patiloke viraaja prajaaM pazyantii sumanasyamaanaaM svaahaa // HirGS 1.6.19.7 (vivaaha, the third of the six aajya offerings). maa te gRheSu nizi ghoSaa utthaad anyatra tvad rudatyaH saMvizantu / maa tvaM rudaty ura aavadhiSThaa jiivapatnii patiloke viraaja pazyantii prajaaM sumanasyamaanaaM svaahaa // (MB 1.1.13) GobhGS 2.1.23 (vivaaha, the fourth of the six aajya offerings). maa te putraM rakSo hiMsiir maa dhenur atidhaariNii / priyaa dhanasya bhuuyaa edhamaanaa sve vaze // AgnGS 2.1.4 [49,1-2] (jaatakarma). maa te praaNaH // AVPZ 13.3.10 (hiraNyagarbha). maateva putram // (TS 4.2.5.e(a)) (agnicayana, nairRtii iSTakaa)) ApZS 16.15.7 (agnicayana, nairRtii iSTakaa, he takes off the ukhaa from the zikya). maateva putraM pRthivii puriiSyam agniM sve yonaav abhaar ukhaa / taaM vizvair devair RtubhiH saMvidaanaH prajaapatir vizvakarmaa vimuncatu // (TS 4.2.5.e) BaudhZS 10.22 [20,1-3] (agnicayana, nairRtii iSTakaa, he takes off the ukhaa from the zikya). maateva putraM pRthivii puriiSyam agniM sve yonau bhariSyaty ukhaa / taaM vizvair devair RtubhiH saMvidaanaH prajaapatir vizvakarmaa yunaktu // ApZS 16.10.8 (agnicayana, ukhaa, he puts the ukhaa in the zikya). maa te vyoma saMdRzi // ManGS 1.11.18 (vivaaha, saptapadii). maa te vyoma saMdRze // KathGS 25.42 (vivaaha, saptapadii). maatraahaM janitaH puurvaM martyadharmaasurottama / tvadgarbhasaMbhavaad adya divyadeho bhavaamy aham // bhaviSya puraaNa 4.176.43 (hiraNyagarbhadaana). maatre tu kRtam etat te jagadaanandakaarakam /285/ zivaaya sarvabhuutaanaaM sadaa paahi jalaazayam // bhaviSya puraaNa 2.2.20.285cd-286ab (taDaagaadividhi). maa tvat kSetraaNy araNaani ganma maapasphariiH payasaa maa na aadhak / maa vayam eno 'nyakRtaM bhujema sarasvaty abhi no neSi vasyaH // KS 30.3 [184,13-14] (dvaadazaaha, kaamya grahaagra, ukthyagraha is drawn first for an abhicaryamaaNa). maa tvad yoSam // VarGS 11.8 (madhuparka). maa tvaa dabhan yaatudhaanaa maa bradhnaH zamyum icchata / darbho raajaa samudriyaH pari NaH paatu vizvataH // AVPZ 37.5.6 (samuccayapraayazcitta). maa tvaa doSaH // ManGS 1.9.9 (madhuparka). maa tvaa vRkSau saMbaadhiSTaam // VaikhGS 7.9 [110,19] (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). BodhGZS 4.14.1 (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). maa tvaa vRkSau saMbaadhiSTaaM maa maataa pRthivi tvaM / pitRRn hy atra gacchaasy edhaasaM yamaraajye // (TA 6.7.2.h) BaudhPS 1.15 [25,13-14] (loSTaciti). maa tvaa vRkSau saMbaadhiSTaaM maa maataa pRthivi tvam / vaivasvataM hi gacchaasi yamaraajye viraajasi // AgnGS 3.8.3 [165,9-10] (loSTaciti). maa tvaa vRkSau saMbaadhethaaM maa maataa pRthivii mahii / vaivasvataM hi gacchaasi yamaraajye viraajasi // (TA 6.7.2.i) BaudhPS 1.15 [25,15-16] (loSTaciti). maa tvaa vRkSau saMbaadhethaam // VaikhGS 7.9 [110,19] (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). BodhGZS 4.14.1 (punaraadheya of the aupaasana fire of a gRhastha who dies without maintaining it). maa tvaazanir maa parazur maa vaato maa raajapreSito daNDaH / ankuraas te prarohantu nivaate tvaabhivarSatu / agniS Te muulaM maa hiMsiit svasti te 'stu vanaspate svasti me 'stu vanaspate // ParGS 3.15.20 (he addresses a tree which is a landmark). maa devaanaam apasaz chitsmahi // (TS 1.2.10.e(b)) BaudhZS 6.17 [175,13-14] (agniSToma, aatithyeSTi, a brahmin sprinkles water between the two western feet of the aasandii and a zuudra washes). maadhavaH priiyataam // bhaviSya puraaNa 4.111.43d (kaamadaanavezyaavrata); bhaviSya puraaNa 4. 122.31d (maaghasnaanavidhi). naarada puraaNa 1.121.16d (maadhavapuujaa*). matsya puraaNa 70.43d (anangadaanavrata). padma puraaNa 1.23.120b (kalyaaNiniivezyaavrata). vaamana puraaNa 68.24b (daanas in different maasas). maadhavaH sarvabhuutaatmaa sarvakarmaphalapradaH / tiladaanena mahataa sarvaan kaamaan prayacchatu // bRhannaaradiiya puraaNa 16.24. naarada puraaNa 1.17.35. maadhavaaya govindaaya zriikaNThaaya namo namaH // padma puraaNa 6.83.19ab. maadhave meSage bhaanau muraare madhusuudana / praataHsnaanena me naatha yathoktaphalado bhava // padma puraaNa 5.95.10 (vaizaakhasnaana). maadho mopari parus ta Rdhyaasam // (KS 1.2 [1,9]) KS 31.1 [1,12-13] (darzapuurNamaasa, barhizchedana). HirZS 1.2 [82,26] (darzapuurNamaasa, barhizchedana, he puts a sickle on the darbha blades before cutting them, the second alternative mantra). maadho mopari parus ta Rdhyaasam // MS 4.1.2 [3,9] (darzapuurNamaasa, barhizchedana). ManZS 1.1.1.33 (darzapuurNamaasa, barhizchedana, he recites it before he cuts the bundle of darbha blades for the prastara). VarZS 1.2.1.16 (darzapuurNamaasa, barhizchedana, he brings the cutter on the darbha blades). maadhyamikaas tRpyantu // AVPZ 43.4.2 (tarpaNavidhi). maadhviikaM ratnapaatrasthaM supavitram sumangalam / madhuparkaM mahaadevi gRhyataaM priitipuurvakam // brahmavaivarta puraaNa 2.64.70 (durgaapuujaa, SoDaza upacaaras, madhuparka). maa na aapo medhaam // AVPZ 37.4.2 (samuccayapraayazcitta). maa naH pazcaat // (AV 12.1.32) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa); AVPZ 37.16.1 (samuccayapraayazcitta). maa naH piparid azvinaa // AVPZ 37.4.2 (samuccayapraayazcitta). maa naH zaMso araruSo dhuurtiH praNaG martyasya / rakSaa No brahmaNas pate // (KS 7.2 [64,1-2] (agnyupasthaana)) ApZS 6.17.12 (agnyupasthaana, he worships the aahavaniiya). maa naH sapatnii zaraNaa syonaa deviir devebhir vimitaasy agre / tRNaM vasaanaa tvaM zaM na edhi dvipade zaM catuSpade // AgnGS 2.4.1 [61,1-2] (house building). maanasaaMs tarpayaami // AVPZ 43.3.24 (tarpaNavidhi). maanastoka. AgnGS 3.12.1 [181,13] (zraaddhabhuktipraayazcitta). bhaviSya puraaNa 1.55.72b (rathayaatraa of suurya); bhaviSya puraaNa 1.135.34d (pratiSThaavidhi), bhaviSya puraaNa 2.3.15.4c (tulasiipratiSThaa). kaalikaa puraaNa 67.119a (human sacrifice); kaalikaa puraaNa 86.128a (puSyasnaana). viSNudharmottara puraaNa 3.127.8c (trimuurtivrata). maa nas toke. see maanastoka, maanastokiiya, maanastokena, maanastokyaa. maa nas toke // (RV 1.140.8) AzvGPZ 1.9 [144,27] (snaanavidhi). maa nas toke // (MB 2.1.8) GobhGS 3.8.2 (aazvayujii). KhadGS 3.3.2 (aazvayujii). maa nas toke // (TS 3.4.11.h) BodhGS 3.7.25 (aayuSyacaru); BodhGS 3.8.3 (aSTamiivrata). AgnGS 2.5.3 [81,15] (aayuSyacaru); AgnGS 2.5.4 [82,14] (apamRtyuMjayakalpa); AgnGS 2.7.7 [114,12]; [114,14] (brahmakuurca). BodhGZS 1.18.2 (gRhazaanti); BodhGZS 2.11.9 (upanayana with using bhasma); BodhGZS 2.16.37 (rudrapratiSThaakalpa); BodhGZS 3.11.1 (mRtyuMjayakalpa); BodhGZS 4.1.2 (mithyaasatyabali); BodhGZS 4.5.4 (kaamyavidhi, aayuSkaama); BodhGZS 5.8.1 (ugrarathazaanti). HirGZS 1.2.11 [14,25] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.6.2 [76,18-19] (gRhazaanti); HirGZS 1.6.17 [86,10] (mRtyuMjayakalpa); HirGZS 1.6.25 [91,2]; [4] (ugrarathazaanti); HirGZS 1.7.12 [111,25] (rudrapratiSThaakalpa). BaudhDhS 3.6.13 (yaavakavrata). agni puraaNa 58.18c (pratiSThaavidhi). bhaviSya puraaNa 2.2.17.8d (taDaagaadividhi, adhivaasana). deviibhaagavata puraaNa 11.17.31a (zaanti after the saMdhyopaaasana). skanda puraaNa 7.1.17.90c (suuryapuujaa). ziva puraaNa 1.20.23a; 30b; 33c (paarthivalingapuujaavidhi); ziva puraaNa 1.24.33a (tripuNDramaahaatmya). Kane 5: 758. maa nas toke // (VS 16.16) ParGSPZ [411,3] (snaanavidhi); ParGPZ [547,6] (?). maa nas toke tanaye maa na aayuSi maa no goSu maa no azveSu riiriSaH / maa no viiraan rudra bhaamino 'vadhiir haviSmantaH sadamitvaa havaamahe // garuDa puraaNa 1.214.13 (snaanavidhi). maa nas toke tanaye maa na aayuSi maa no goSu maa no azveSu riiriSaH / viiraan maa no rudra bhaamito vadhiir haviSmanto namasaa vidhema te svaahaa // (TS 3.4.11.h) BharGS 3.12 [80.1-3] (vaizvadeva). maanastokiiya. vaaraahagRhyapuruSa, p. 204, suutra 4 (vRSotsarga). maanastokena. AVPZ 38.2.5c (brahmakuurca). bhaviSya puraaNa 2.2.14.11a (agnikarmavidhi). maanastokyaa. saura puraaNa 18.52b (aahnika). maanuSaH // ZankhZS 1.6.1 (darzapuurNamaasa, pravara, hotuH pravara). (see "asau maanuSaH") maanuSaaH pazavo ye ca nivasantiiha maNDape / svasti caastu sadaa teSaaM tvatprasaadaat kila prabho // bhaviSya puraaNa 2.3.2.42 (maNDapapratiSThaa). maanuSau // ManZS 2.3.6.17 (agniSToma, savaniiyapazu, RtvigvaraNa, adhvaryu and pratiprasthaatR). maa no asmin mahaadhane // (RV 8.75.12a) AB 7.7.1 (praayazcitta, agnihotra, when his fires burn together with the fire of the village, yaajyaa to agni saMvarga). ZankhZS 3.5.4 (praayazcitta when his fire comes in contact with forest fire, yaajyaa to agni saMvarga). maa no devaaH // (AV 6.56.1) VaitS 29.10 (agnicayana, raudra). AVPZ 18b.6.3 (diipotsava, tithivrata). maa no mahaantam // (RV 1.114.7) ManZS 11.7.1.4 (rudrajapasya vidhaanakalpa). BodhGS 3.7.25 (aayuSyacaru); 3.8.3 (aSTamiivrata). AgnGS 2.5.3 [81,14] (aayuScaru); AgnGS 2.5.4 [82,14] (apamRtyuMjayakalpa). BodhGZS 1.18.2 (gRhazaanti); BodhGZS 2.16.37 (rudrapratiSThaakalpa); BodhGZS 3.11.1 (mRtyuMjayakalpa); BodhGZS 4.1.2 (mithyaasatyabali); BodhGZS 4.5.4 (kaamyavidhi); BodhGZS 5.8.1 (ugrarathazaanti). HirGZS 1.2.11 [14,31] (pancaangarudraaNaaM japahomaarcanavidhi); HirGZS 1.6.2 [76,18] (gRhazaanti); HirGZS 1.6.17 [86,10] (mRtyuMjayakalpa); HirGZS 1.6.25 [91,2], [4] (ugrarathazaanti); HirGZS 1.7.12 [111,24] (rudrapratiSThaakalpa). ziva puraaNa 1.20.16a; 30a; 33a (paarthivalingapuujaavidhi). Kane 5: 758. maa no medhaam // AVPZ 37.4.2 (samuccayapraayazcitta, when the pavitra is lost). maa no vidan // (AV 1.19.1a) AVPZ 17.2.8 (niiraajana); AVPZ 32.13 (aparaajitagaNa); AVPZ 32.18 (citraagaNa); AVPZ 32.29 (abhayagaNa). maa no hiMsiit // BodhGS 3.8.2 (aSTamiivrata). maandaa vaazaaH // ManZS 5.2.6.5 (kaariiriiSTi). ApZS 19.26.1 (kaariiriiSTi). HirZS 22.6.6 (kaariiriiSTi). AgnGS 2.5.11 [91,9-10] (bhuutabali). maandaa vaazaaz zundhyuur ajiraa jyotiSmatiis tamasvariir undatiiH suphenaaH // AgnGS 2.5.10 [89,15-16] (vRSTikaama). maandaa vaazaaH zundhyuur ajiraaH / jyotiSmatiis tamasvariir undatiiH suphenaaH / mitrabhRtaH kSatrabhRtaH suraaSTraa iha maavata // (TS 2.4.7.d) BaudhZS 13.38 [146,13-14] (kaariiriiSTi). maandaasu te // (TS 3.3.3.d) ApZS 12.8.2 (agniSToma, adaabhyagraha). maandaasu te zukra zukram aadhuunomi // (TS 3.3.3.d) BaudhZS 14.12 [173,12-13] (adaabhyagraha and aMzugraha). maapaH //? ParGSPZ [411,4] (snaanavidhi). maaparaatsiir maativyaatsiiH // TS 7.5.10.1 (mahaavrata, shooting at a hide). BudhZS 16.22 [268,6] (mahaavrata, shooting at a hide). ApZS 21.19.14 (mahaavrata, shooting at a hide). HirZS 16.6.36 (mahaavrata, shooting at a hide). maa paapatvaaya no narendraagni maabhizastaye / maa no riiradhataM nide // JB 2.12 [159,10-11] (gavaamayana, mahaavrata). maa pra gaama // (RV 10.57.1a) AzvZS 2.5.4 (pravaasa, he sets out without looking back, while murmuring RV 10.57). maa pra gaama pathaH // (AV 13.1.59a) AVPZ 32.18 (citraagaNa). maa pra gaama patho vayaM maa yajnaad indra sominaH / maanta sthur no araatayaH // (cf. RV 10.57.1) ManZS 1.6.3.10 (pravaasa, he recites it just when he starts). maa pra gaama patho vayaM maa yajnaad indra sominaH / maantaH sthur no araatayaH // (RV 10.57.1) VarZS 1.5.4.30 (pravaasa, he sets out on a journey). ApZS 6.24.8 (pravaasa, he sets out on a journey). maa bheH // (VS 1.23.a(a)) KatyZS 2.5.24 (darzapuurNamaasa, puroDaazazrapaNa, aajyagrahaNa, he takes two puroDaaza (to check whether they are cooked or not)). maa bher maa saM vikthaaH // (TS 1.1.4.k(a)) ApZS 12.10.2 (agniSToma, upaaMzugraha, he takes the beating stone). maa bher maa saM vikthaaH // (VS 1.23.a) ZB 1.2.2.15 (darzapuurNamaasa, puroDaazazrapaNa, he touches the puroDaaza over when it is baked). maa bher maa saM vikthaa maa tvaa hiMsiSam // (TS 1.1.4.k) BaudhZS 1.4 [7,9-10] (darzapuurNamaasa, havirnirvapaNa, he looks at grains for puroDaaza). maa bher maa saM vikthaa maa tvaa hiMsiSaM maa te tejo 'pakramiit // (TB 3.7.5.5a) BaudhZS 1.16 [24,18-25,1] (darzapuurNamaasa, avadaana, he pays homage to the southern puroDaaza cut off). maa bher maa saM vikthaa maa tvaa hiMsiSaM maa te tejo 'pakramiit / bharatam uddharem anuSincaavadaanaani te pratyavadaasyaami / namas te astu maa maa hiMsiiH // (TB 3.7.5.5) ApZS 2.18.9 (darzapuurNamaasa, avadaana). maaM te manaH pravizatu maaM cakSur maam u te bhagaH mayi sarvaaNi bhuutaani mayi prajnaanam astu te // BodhGS 1.4.3 (vivaaha, karNajapa after hRdayasparzana). embraces maa maaM maataa pRthivii hiMsiit // BaudhZS 12.12 [103.3-4] (raajasuuya). maa me kSeSTha // KathGS 63.17 (zraaddha). viSNu smRti 73.25 (zraaddha). viSNudharmottara puraaNa 1.140.35b (zraaddha). maa me kSeSTha bahu me puurtam astu brahmaaNo me juSantaam annam annam / sahasradhaaram amRtodakaM me puurtam astv etat parame vyoman // JaimGS 2.2 [28,7-8] (zraaddha). maa me apaadakaa hiMsyur maa me hiMsyur dvipaadakaaH / maa me catuSpadaa hiMsyur maa me hiMsyur bahupaadakaaH // mahaamaayuuriividyaaraajnii [6.13-14]. maa maindriyaM jyaiSThyaM zraiSThyaM vyauSiiH // KatyZS 10.9.4 (agniSToma, avabhRtha, final treatment of the kRSNaajina, he gives it to his son). maayayaa yasya vizvaM vai mohitaM yad anaadyayaa / sarvadharmasvaruupaaya maadhavaaya namo namaH // skanda puraaNa 2.2.44.19 (saaMvatsaravrata). maayaasaMgamamaatreNa vadanti puruSaM tu yam / svabhaavavimalaM zuddhaM nirvikaaraM niranjanam // bRhannaaradiiya puraaNa 18.29 (dhvajaaropaNa). maayaasaMgamamaatreNa vadanti puruSaM tv ajam / svabhaavavimalaM zuddhaM nirvikaaraM niranjanam // naarada puraaNa 1.19.28 (dhvajaaropaNa). maa raajaanaM caahavaniiyaM caanta15reNa kaz cana saMcaariin mainaM saayudho maa sadaNDo maa sacchattro16 maa soSNiiSo maa saadhaspaadyo 'nuprapaadiit // BaudhZS 6.17 [175,15-17] (agniSToma, aatithyeSTi, a saMzaasana that nobody goes between the soma and the aahavaniiya, and nobody approaches soma uncourteously). maa raadhaama dviSate soma raajan // (TS 4.7.14.e(d)) BaudhZS 17.42 [323,17] (samaavartana, candra upasthaana). BharGS 2.22 [55.14] (samaavartana, candra upasthaana). HirGS 1.7.22.12 (vivaaha, candra upasthaana). maarutam // AgnGS 1.2.1 [14.5] (adhyaayopaakarman). maarutam asi marutaam ojaH // AgnGS 2.5.11 [91.2] (bhuutabali). maarutam asi marutaam ojo 'paaM dhaaraaM bhinddhi // (TS 2.4.7.a) BaudhZS 13.38 [146,6] (kaariiriiSTi). maarutam asi marutaam ojo 'paaM dhaaraaM bhindhi ramayata marutaH syenamaayinaM manojavasaM vRSaNaM suvRktim / yena zardha ugram avasRSTameti tad azvinaa paridhattaM svasti // AgnGS 2.5.10 [89.4-6] (vRSTikaama). maarutebhyo namaH // AVPZ 43.1.18 (tarpaNavidhi). maarkaNDeya mahaabhaaga saptakalpaantajiivana / aayuraarogyam aizvaryaM dehi me munipungava // Kane 5: 759 n. 1220. maarkaNDeya mahaabhaaga saptakalpaantajiivana / ciraMjiivii yathaa tvaM hi tathaa me bhraataraM kuru // Kane 5: 208 n. 538. maarkaNDeyaaya namaH // Kane 5: 760 n. 1223. maargapaali namas tubhyaM sarvalokasukhaprade // padma puraaNa 6.122.43ab (diipaavaliivrata, baliraajya). maargapaali namas tubhyaM sarvalokasukhaprade / tale tava sukhenaazvaa gajaa gaavaz ca santu me / (maargapaaliitale putra yaanti gaavo mahaavRSaaH / raajaano raajaputraaz ca braahmaNaaz ca vizeSataH / maargapaaliiM samullanghya niirujaH sukhino hi te) // skanda puraaNa 2.4.10.36-38ab (diipaavaliivrata, baliraajya). maarjayantaam // ziva puraaNa 6.12.73d (sthaaneSv anyeSu maatRSu maarjayantaas tataH param, aabhyudayikazraaddha). maarjayantaaM pitaraH somyaaso maarjayantaaM pitaamahaaH somyaaso maarjayantaaM prapitaamahaaH somyaasaH // HirGS 2.4.13 (zraaddha, water is given to the pitRs to wash themselves). maarjayantaaM pitaraH saumyaasaH / maarjayantaaM pitaamahaaH saumyaasaH / maarjayantaaM prapitaamahaaH saumyaasaH // AgnGS 3.1.3 [123,2-4] (zraaddha, water is given to the pitRs to wash themselves). maarjayantaaM pitaro maarjayantaaM pitaamahaa maarjayantaaM prapitaamahaaH // ManZS 1.1.2.30 (piNDapitRyajna, he gives udakaanjalis to the piNDas). VarZS 1.2.3.29 (piNDapitRyajna, he gives udakaanjalis on the barhis). BaudhZS 3.10 [80,10] (piNDapitRyajna, the pitRs wash themselves before giving piNDas). BaudhZS 3.11 [80,19-20] (piNDapitRyajna, he washes pitRs after giving piNDas). maarjayantaaM pitaro maarjayantaaM pitaamahaa maarjayantaaM prapitaamahaaH // BaudhZS 8.17 [258,3-4] (agniSToma, yajnapuccha, haariyojanagraha, he washes a barhis put on the dhiSNya). maarjayantaaM mama pitaro maarjayantaaM mama pitaamahaa maarjayantaaM mama prapitaamahaaH // ApZS 1.8.10 (piNDapitRyajna, he pours down three udakaanjalis on the ekasphyaa). maartaNDa // bhaviSya puraaNa 1.104.11b (trivargasaptamiivrata, he recites it at the worship during aaSaaDha, zraavaNz, bhaadrapada, and aazvina). bhaviSya puraaNa 1.109.3b; 1.109.4c; 1.109.5d (maartaaNDasaptamiivrata). maartaNDabhairavaaya // kaalikaa puraaNa 74.113c (saMdhyopaasana). maartaNDaH priiyataam // bhaviSya puraaNa 1.216.26b (phalasaptamiivrata). garuDa puraaNa 1.130.4b (phalasaptamiivrata). maavatarata // VaikhGS 5.6 [78,16] (pitRmedha, udakakriyaa). GautPS 1.4.5 (pitRmedha). BaudhPS 3.4 [28,11-12] (pitRmedha, udakakriyaa). maa va stena iizata maaghazaMsaH // (TS 1.1.1.e) TB 3.2.1.5 (darzapuurNamaasa, vatsaapaakaraNa). BaudhZS 1.1 [1,13] (darzapuurNamaasa, vatsaapaakaraNa, he releases cows to the pasturage). maa vaH zivaa oSadhayaH // (MS 1.1.10 [5,16-6,3](a)) ManZS 1.2.4.14a (darzapuurNamaasa, vedikaraNa, he cuts a blade of grass put at the end of the line of the vedi, the second time). VarZS 1.3.1.39 (darzapuurNamaasa, vedikaraNa, he cuts the darbha grass put on the eastern third point in the vedi, the second time). maa vaH zivaa oSadhayo muulaM hiMsiSam // (MS 1.1.10 [5,16]) HirZS 1.6 [148,29] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, he strikes a darbha grass put on the vedi with the sphya the second time). maa vaH stena iizata maaghazaMsaH // (MS 1.1.1 [1,3-4]) MS 4.1.1 [1,16-2,1] (darzapuurNamaasa, vatsaapaakaraNa). maa vas stena iizata maaghazaMsaH pari vo rudrasya hetir vRNaktu // (KS 1.1 [1,3-4]) KS 30.10 [193,3-5] (darzapuurNamaasa, vatsaapaakaraNa). maa vidan paripanthino ya aasiidanti dampatii / sugebhir durgam atiitaam apadraantv araatayaH // KathGS 25.5 (vivaaha, the bride is lead to the sacrificial place). maa vilambathaagacchatha bho bho mahaanaagaaH sarvanaagahRdayaani saMcodayaami / aakaTTaami sara sara hara hara dhapa dhapa haa haa haa haa hi hi hi hi ehehi tha tha tha ca ca ca ca rata sarvakSetraaNi aapuurayatha sarvazasyaani varSatha mahaavaataan pramucatha / druM druM ghri ghri pRM pRM Taa Taa Taa Taa Ni caariNi stambhani mohini / jaangule pukkazi brahmaNi maatangi jaye vijaye svaahaa // Cecil Bendall, 1880, "The megha-suutra," JRAS 12, p. 306, ll. 16-20. (dhaaraNii) maa vo 'to 'nyat pitaro yoyuvata // KauzS 88.15 (piNDapitRyajna, he gives suutras). maasam ekaM zraavaNe zvaHprabhRty aham / snaanaM kariSye niyataa brahmacaryasthitaa satii / bhokSyaami naktaM bhuuzayyaaM kariSye praaNinaaM dayaam // bhaviSya puraaNa 4.11.6c-7 (kokilaavrata). saMkalpa. maasam ekaM niraahaaro hy adyaprabhRti kezava / maasaante paaraNaM kuryaaM devadeva tvadaajnayaa // bRhannaaradiiya puraaNa 20.7cd-8ab (maasopavaasavrata). saMkalpa. maasam ekaM niraahaaro hy adyaprabhRti kezavaH / maasaantaM paaraNaM kurve devadeva tavaajnayaa // naarada puraaNa 1.22.6 (maasopavaasavrata). saMkalpa. maasizraaddhe kSaNaH kartavyaH // AgnGS 3.3.2 [133,7] (zraaddhazeSa). maaseSu sarveSu ca mukhyabhuutas tvaM maadhavo maadhavamaasa eva / pazyed devaM taM tu vasantakaale upaagataM gandharasaprayuktyaa / nityaM ca yajneSu tathejyate yo naaraayaNaH saptalokeSu viiraH // varaaha puraaNa 123.39 (SaDRtukarma). maaseSu sarveSvapi mukhyabhuuto maaso bhavaan griiSma ekaH prapannaH / pazyed bhavaan varttati griiSmakaale upaagataM gandharasaprayuktyaa / nityaM ca yajneSu tathejyamaano naaraayaNaH saptalokeSu viiraH // varaaha puraaNa 123.41 (SaDRtukarma). maahaM raayas poSeNa viyoSam // (TS 1.2.5.i) BaudhZS 6.13 [170,9] (agniSToma, treatment of the seventh footprint of the somakrayaNii). ApZS 10.23.5 (agniSToma, the treatment of the seventh footprint of the somakrayaNii). maahaM prajaam // VaikhGS 1.20 [19,9] (prakRti of the gRhya ritual, disposal of the two praNidhis). maahaM maataraM pRthiviiM hiMsiSam // BaudhZS 12.12 [103.3] (raajasuuya, chariot drive). maa haasmahi prajayaa // (TS 4.7.14.e(c)) HirGS 1.7.22.12 (vivaaha, nakSatra upasthaana). VaikhGS 3.5 [39,8-9] (vivaaha, candra upasthaana). maa haasmahi prajayaa maa tanuubhiH // (TS 4.7.14.e(cc)) BaudhZS 17.42 [323,16] (samaavartana, nakSatra upasthaana). maa haasmahi prajayaa maa tanuubhir maa radhaama dviSate soma raajan // (TS 4.7.14.e(cd)) AgnGS 1.3.5 [23,5-6] (samaavartana, candra upasthaana). maa hiMsiSTaM (kumaaryaM sthuuNe devakRte pathi / zaalaayaa devyaa dvaaraM syonaM kRNmo vadhuupatham) // (AV 14.1.63) KauzS 77.20 (vivaaha, the bridegroom and bride are led to the new house). maahezvariipurogaa umaamaataraH priiyantaam // HirGZS 1.3.4 [23,11] (puNyaahavaacana). mitra. garuDa puraaNa 1.48.60c (pratiSThaa). mitra indro mahaapitara aapo vizve devaa brahmaa viSNur ity etaani pratyagdvaaraaNi daivataani sanakSatraaNi sagrahaaNi saahoraatraaNi samuhuurtaani tarpayaami // AgnGS 2.6.3 [96,5-7] (tarpaNa). mitraM huve // (RV 1.2.7a) ZankhZS 7.10.11 (agniSToma, pra'ugazastra, the first verse of the third tRca). mitratrayaz ca // bhaviSya puraaNa 2.3.5.30a (aaraamapratiSThaa). mitraM tarpayaami // AgnGS 2.6.3 [97,10] (tarpaNa); AgnGS 2.6.8 [104,23] (saMdhyopaasana). HirGZS 1.1.11 [5,21] (saMdhyopaasana, tarpaNa). mitraH pRthivyod akraamat // (AV 19.19.1a) AVPZ 32.14 (zarmavarmagaNa); AVPZ 32.15 (devapuriiyagaNa). mitrabhRtaH kSatrabhRtaH // ManZS 9.5.6.20 (gonaamika, a rite for a pazukaama). mitram aavaahayiSyaami devaM diiptaaMzutejasam / ehi mitra mahaabhaagabhaktaanaam abhayaM kuru // viSNudharmottara puraaNa viSNudharmottara puraaNa 3.104.80 (pratiSThaa). mitramitro 'si bhuutaanaaM dhanado dhanakaankSiNaam / vaidyo rogaabhibhuutaanaaM zaraNyaH zaraNaarthinaam // bhaviSya puraaNa 4.127.46cd-47ab (vaapiikuupavidhi). mitras tRpyatu // AVPZ 43.5.23 (tarpaNavidhi). mitras tvam asi dharmaNaagnir aacaaryas tava // JaimGS 1.12 [11,12] (upanayana). mitraH satyaanaam // VaikhGS 1.17 [16,22] (prakRti of the gRhya ritual, abhyaataana). mitraH satyaanaam adhipatiH sa maavatu svaahaa // AgnGS 1.5.2 [28,10-11] (vivaaha). mitrasya // AzvGPZ 1.3 [4,10] (snaanavidhi). mitrasya cakSuH // VaikhGS 2.5 [25,3] (upanayana, kRSNaajina is given to the boy). mitrasya cakSur dharuNaM dhariiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dhatsva // HirGS 1.1.4.6 (upanayana, ajina). mitrasya cakSur dharuNaM balaaya tejo yazasvi sthaviraM samRddham / anaahanasyaM vasanaM cariSNu pariidaM vaajy ajinaM dadhe 'yam // KathGS 41.13 (upanayana). mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samRddham / anaahanasyaM vasanaM cariSNu pariidaM vaajy ajinaM dadhe 'ham // ZankhGS 2.1.30 (upanayana, ajina). mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviram samiddham / anaahanasyaM vasanam jariSNu pariidam vaajy ajinaM dadhatsva // AgnGS 1.1.2 [6.19-20] (upanayana, ajina). mitrasya cakSur dharuNaM baliiyas tejo yazasvi sthaviraM samiddham / anaahanasyaM vasanaM jariSNu pariidaM vaajy ajinaM dadhe 'ham // BodhGS 2.5.16 (upanayana, ajina). BharGS 1.6 [6.12-14] (upanayana, ajina). mitrasya carSaNiidhRtaH // (TS 3.4.11.p(a)) ApZS 6.18.1 (agnyupasthaana, he worships the aahavaniiya). AgnGS 2.6.8 [106.5] (saMdhyopaasana). VaikhGS 3.17 [48.15-16] (vaastusavana). HirGZS 1.2.3 [10.3] (saMdhyopaasana). mitrasya tvaa // ParGS 1.3.16 (madhuparka). mitrasya tvaa cakSuSaa pratiikSe // KB 6.14 [27,10] (praazitrapraazana, indra looked at it). AzvZS 1.13.1(a) (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest looks at the praazitra). ZankhZS 4.7.4 (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest looks at the praazitra). VarZS 1.1.5.16 (darzapuurNamaasa, brahmatva, praazitrapraazana, he looks at the praazitra when it is carried to him). AzvGS 1.24.13 (madhuparka, he looks at the madhuparka when it is carried to him). mitrasya tvaa cakSuSaa pratiikSe // (VSK 2.3.4) KatyZS 2.2.15 (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest looks at the praazitra). mitrasya tvaa cakSuSaanviikSe // (KA 1.218.e(b) (pravargya)) ManZS 5.2.15.15 (brahmatva, praazitrapraazana, the brahman priest looks at the praazitra when it is carried). mitrasya tvaa cakSuSaa prekSe // (TS 1.1.4.i (havirnirvapaNa)) BaudhZS 1.4 [7,9] (darzapuurNamaasa, havirnirvapaNa). ApZS 1.17.9 (havirnirvapaNa). mitrasya tvaa cakSuSaa prekSe // (TS 1.1.4.i) ApZS 3.19.5 (darzapuurNamaasa, brahmatva, praazitrapraazana, he looks at the praazitra when it is cut off). HirZS 2.8 [258,28] (darzapuurNamaasa, brahmatva, praazitrapraazana, he looks at the praazitra when it is cut off). mitraaNaaM priyo bhuuyaasam // JaimGS 1.19 [17.17] (samaavartana). mitraaya svaahaanuuraadhebhyaH svaahaa // VaikhGS 3.20 [50.9] (varSavardhana). mitraaya svaahaanuuraadhebhyaH svaahaa / mitradheyaaya svaahaabhijityai svaahaa // TB 3.1.5.1 (nakSatreSTi, upahomas of the caru to mitra and anuuraadhaa). mitraaya svaahaa varuNaaya svaahaa somaaya svaahaa suuryaaya svaahaa agnaye svaahaa agnaye tapasvate janadvate paavakavate svaahaa agnaye zucaye svaahaa agnaye jyotiSmate svaahaa agnaye vratapataye svaahaa // AgnGS 2.7.2 [107,20-108,1] (aupaasanaagni). mitraavaruNayoH // (VS 6.24.c(a)) KatyZS 8.9.21 (agniSToma, vasatiivarii, pariharaNa, the patnii touches the kalaza, an alternative mantra). mitraavaruNayos tvaa prazaastroH praziSaa prayacchaami yajnasyaariSTyai // ZankhZS 5.15.8 (agniSToma, agniiSomiiyapazu, functions of the maitraavaruNa, the yajamaana gives his staff to the maitraavaruNa). mitraavaruNayos tvaa prazaastroH praziSaa prayacchaamy avakro 'vidhuro bhuuyaasam // ApZS 10.27.2 (agniSToma, somakrayaNa, treatment of the somavikrayin, the yajamaana gives the daNDa of the diikSita to the maitraavaruNa). mitraavaruNayos tvaa prazaastroH praziSaa yunajmi yajnasya yogena // BaudhZS 12.7 [95.11-12] (chariot drive in the raajasuuya). mitraavaruNayoH payasyaa // KS 29.1 [168,10-11] (agniSToma, haviSpankti, yaajyaa of payasyaa to mitra and varuNa). MS 3.10.6 [138,2] (agniSToma, haviSpankti, yaajyaa of payasyaa to mitra and varuNa. mitraavaruNayoH praaNo 'si // (TS 2.3.10.b(c)) TS 2.3.11.3 (kaamyeSTi for a jyogaamayaavin). mitraavaruNayoH praaNo 'si tasya te dattaaM yasya praaNo 'si11 svaahaa // (TS 2.3.10.b(c)) BaudhZS 13.32 [141,11-12] (kaamyeSTi for a jyogaamayaavin or one who wishes sarvam aayur iyaam, the third sruvaahuti to mitra and varuNa). mitraavaruNayor bhaagadheyiiH stha // sumnaayuvaH // (MS 1.3.1 [29,2] and [29,3](a)) ManZS 2.2.5.34 (agniSToma, vasatiivarii, pariharaNa, he puts the vasatiivarii water at the northern zroNi of the uttaravedi). mitraavaruNayor bhaagadheyii stha // (TS 1.3.12.c(b)) BaudhZS 6.33 [198,8] (agniSToma, vasatiivarii, pariharaNa, he goes back as he came and puts it to the west of the gaarhapatya in the vedi of the upasad). BharZS 12.21.4 (agniSToma, vasatiivarii, hariharaNa, he puts the vasatiivarii second on the northern zroNi of the uttaravedi). ApZS 11.21.4 (agniSToma, vasatiivarii, he puts the vasatiivarii second on the northern zroNi of the uttaravedi). HirZS 7.8 [759,18] (agniSToma, vasatiivarii, pariharaNa, he puts the vasatiivarii second on the northern zroNi of the uttaravedi). VaikhZS 14.19 [189,2] (agniSToma, vasatiivarii, pariharaNa, he puts the vasatiivarii second on the northern zroNi of the uttaravedi). mitraavaruNayor bhaagadheyii stha // (VS 6.24.c) ZB 3.9.2.15 (agniSToma, vasatiivarii, pariharaNa, he puts it on the northern zroNi). mitraavaruNaa pari maam adhaataam // (AV 18.3.12a) KauzS 81.46 (pitRmedha, dahanavidhi, he washes his hands); KauzS 87.3 (piNDapitRyajna, he washes his hands). mitraavaruNaabhyaaM svaahaa // AgnGS 2.5.11 [91.6] (bhuutabali). mitraavaruNaabhyaaM gor vapaayaa medasaH preSya // ApZS 13.23.8 (agniSToma, anuubandhyaa, saMpraiSa of the yaajyaa of the vapaahoma). mitraavaruNaabhyaaM gor vapaayaa medaso 'nubruuhi // ApZS 13.23.8 (agniSToma, anuubandhyaa, saMpraiSa of the puro'nuvaakyaa of the vapaahoma). mitraavaruNaabhyaaM gor haviSaH preSya // ApZS 13.23.9 (agniSToma, anuubandhyaa, saMpraiSa of the yaajyaa of the main homa). mitraavaruNaabhyaaM gor haviSo 'nubruuhi // ApZS 13.23.9 (agniSToma, anuubandhyaa, saMpraiSa of the puro'nuvaakyaa of the main homa). mitraavaruNaabhyaaM tvaa // BaudhPS 1.7 [11,18] (pitRmedha). BharPS 1.6.24 (pitRmedha). AgnGS 3.5.6 [146.21] (pitRmedha). mitraavaruNaabhyaam anubruuhi // BaudhZS 7.12 [219,6] (agniSToma, offering of dvidevatyagrahas, the adhvaryu orders the puro'nuvaakyaa to mitra and varuNa). mitraavaruNaabhyaaM preSya // BaudhZS 7.12 [219,12] (agniSToma, offering of dvidevatyagrahas, praiSa to maitraavaruNa graha). mitraavaruNau // VaikhGS 1.10 [12,4] (prakRti of the gRhya ritual, paridhiparidhaana). mitraavaruNau tvottarataH paridhattaaM dhruveNa dharmaNaa yajamaanasya paridhir iDa iiDitaH // (TS 1.1.11.l) BaudhZS 1.13 [20,10-11] (darzapuurNamaasa, paridhiparidhana). mitraavaruNau prazaastaarau prazaastraat // (RVKh 5.7.5.b(b)) ManZS 2.3.6.17 (agniSToma, savaniiyapazu, RtvigvaraNa, maitraavaruNa/prazaastR). BharZS 12.19.12 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, of the maitraavaruNa). ApZS 11.19.8 (agniSToma, agniiSomiiyapazu, RtvigvaraNa, maitraavaruNa). HirZS 7.8 [748,21] (agniSToma, agniiSomiiyapazu, RtvigvaraNa, maitraavaruNa). mitraavaruNau prazaastaarau prazaastraat // (RVKh 5.7.5.b(b)) BaudhZS 4.6 [116,11-12] (niruuDhapazubandha, RtvigvaraNa, maitraavaruNa). mitraavaruNau prazaastaarau praazaastraat // KatyZS 9.8.10 (agniSToma, savaniiyapazu, RtvigvaraNa, two prazaastRs). mitraitaaM ta ukhaaM paridadaami // (KS 16.6 [227,5](a)) KS 19.7 [8,17] (agnicayana, ukhaa, he entrusts the burnt ukhaa to mitra/brahman). mitraitaaM ta ukhaaM paridadaami abhittyaa eSaa maa bhedi // (MS 2.7.6 [82,2]) MS 3.1.8 [10,18-11,1] (agnicayana, ukhaa, he entrusts the burnt ukhaa to mitra). mitro janaan // (KS 23.12 [88,18-19]a) KathGS 37.3 (aadityadarzana). (TS 3.4.11.q(a)) ApZS 13.4.6 (agniSToma, maadhyaMdina savana, dadhigharma, the priests touch the place of navel after eating dadhigharma). VaikhGS 3.17 [48.16] (vaastusavana). mitro janaan kalpayati prajaanan mitro daadhaara pRthiviim uta dyaam / mitraH kRSTiir animiSaabhicaSTe satyaaya havyaM ghRtavaj juhota // TB 3.7.2.3-4 (praayazcitta of the iSTi, when he offers the agnihotra with a milk on which raindrops fall (avavRSTa)). ApZS 9.2.6 (praayazcitta of the iSTi, when raindrops fall (avavarSati) on the cooked agnihotra milk, he recites it). mitro janaan yaatayati prajaanan // (TS 3.4.11.q(a)) ApZS 6.26.7 (pravaasa, he worships the aahavaniiya at the departure of a longer journey more than nine days). mitro 'si // (TS 1.8.16.a(a)) BaudhZS 12.14 [106.11] (the consecrated king dips his right hand in the aamikSaa after the chariot drive in the raajasuuya). BodhGS 1.1.27 (vivaaha, the bridegroom grasps the right hand of the bride). mitro 'si varuNo 'si // (TB 2.6.5.1a) ApZS 19.9.11 (kaukiliisautraamaNii, abhiSeka, aasandii is placed on the yajamaanaayatana). mithunasya svastyayanyasyapi panthaam agasmahi svasti gaam anehasam / yena vizvaaH pari dviSo vRNakti vindate vasu // BodhGS 4.4.10 (praayazcitta, when he gives way to a ratha of more mighty person). mindaabhyaam. HirGZS 1.6.26 [91,15] (vivaahyakanyaarajasvalaapraayazcitta). mizravaasasaH // VaikhGS 3.15 [46,9] (jaatakarma, suutikaagnihoma); VaikhGS 3.17 [48,8] (vaastusavana). mizravaasasaH kauberakaa rakSoraajena presitaaH / graamaM sajaanayo gacchantiicchanto 'paridaakRtaan svaahaa // BharGS 1.23 [24,1-2] (jaatakarma, suutikaagnihoma). mantrapaaTha 2.13.11 (jaatakarma, suutikaagnihoma). miSaM miSaM svadhaa pitRbhyaH // BharPS 2.7.4 (yamayajna, piNDadaana to the pitRs). miiDhuSTama // (TS 4.5.10.k) HirGZS 1.2.11 [14.30] (pancaangarudra, nyaasa on the hip). miinaruupaavahaz caiva narasiMhaz ca vaamanaH / aayaantu devaa varadaa mama naaraayaNaagrataH // naarada puraaNa 2.57.26cd-27ab (viSNupuujaa* on the seashore). mukuTo ratnanaddho 'yaM mudrikaaM bhuuSaNaani ca / alaMkaaraM gRhaaNemaM mayaa bhaktyaa samarpitam // skanda puraaNa 1.2.43.66 (suuryapuujaa). muktaaH pazor vipaazaaz ca muktaaH suuryeNa razmayaH / muktaH sarvabhayaad garbha ehy ehi viramaav itaH // suzrutasaMhitaa, cikitsaasthaana, 15.8. muktaaTTahaasabhairavaduHsahataracakitasakaladikcakraa / jayati bhujagendramaNizobhitakarNaa mahaatuNDaa /17/ bhaviSya puraaNa 4.61.17 (vratakathaa of dhvajanavamiivrata, stotra of mahaatuNDaa by gods) muktaavidrumahemaniiladhavalacchaayair mukhais triikSaNair yuktaam indunibaddharatnamukuTaam tattvaaarthavarnaatmikaam / gaayatriiM varadaabhayaankuzakazaah zubhraM kapaalaM guNnaM zankhacakram athaaravindayugalaM hastair vahantiiM bhaje // deviibhaagavata puraaNa 12.3.10 (gaayatriikavaca). mukhaM yaH sarvadevaanaaM saptaarcir amitadyutiH / candroparaagasaMbhuutaam agniH piiDaaM vyapohatu // matsya puraaNa 67.10 (candrasuuryagrahaNasnaanavidhi). mukhadurgandhaharaNaM karpuurakhadiraanvitam / gRhaaNa viSNo taambuulaM kaivalyada mahaamate // padma puraaNa 7.22.123 (ekaadaziivrata). mukhapaaNivizuddhyarthaM punas toyaM dadaami te // gaNeza puraaNa 1.49.54ab, 1.49.56cd (paarthivapuujaa of gaNeza). mukhaad indra // viSNudharmottara puraaNa 3.111 [373a,5] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.114 [374a,5] (pratiSThaa, puujaa). mucilindaaya svaahaa mahaamucilindaaya svaahaa jayantiiye svaahaa zaantiye svaahaa avyaakRtaaya svaahaa azvakriiDaaya svaahaa aparaajitaaya svaahaa suvarNaavabhaasaaya mahaamaayuuraraajaaya svaahaa mahaadhaaraNiiye svaahaa mantrapadaanaaM svaahaa mahaamaayuuryai vidyaaraajnyai svaahaa // mahaamaayuuriividyaaraajnii [37.18-21]. muncantu // ParGSPZ [411,4] (snaanavidhi). muncantu maa // (AV 6.96.2a) AVPZ 32.31 (aMholingagaNa). muncantu maamapyathaad varuNasya tvat / aho yamasya patniimaanaH sarvasmaad eva kilbiSaat // garuDa puraaNa 1.214.16 (snaanavihdi). munca gaaM varuNapaazaad dviSantaM me 'bhidhehi // GobhGS 4.10.19 (madhuparka). munca gaaM varuNapaazaad dviSantaM me 'bhidhehi taM jahy amuSya cobhayor utsRja gaam attu tRNaani pibatuudakam // JZPad 12,19-20. munca gaam // KhadGS 4.4.17 (madhuparka). munca munca devadattam // AzvGPZ 3.16 [173,25] (naagabali). muncaami tvaa // (AV 3.11.1) KauzS 58.11 (mRtyuMjaya, the priest recites it together with other mantras on the person). AVPZ 32.7 (takmanaazanagaNa); AVPZ 32.9 (aayuSyagaNa). agni puraaNa 58.21a; 58.27b (pratiSThaa); agni puraaNa 61.48c (pratiSThaavidhi). viSNudharmottara puraana 3.116 [374a,17] (pratiSThaa, saptaahavidhi). mudgaudanaazanaa devii suraazonitapaayinii / jalaazayaalayaa devii paatu tvaaM ziitapuutanaa // suzrutasaMhitaa, uttaratantra, 34.9 (ziitapuutanaapratiSedha). mure / cire / abaje / abajabati / hingule / mingule / pingalabati / manguSe / mariici / samati / dazamati / agriimagrii / tara / citara / cabati / ciciri / ziri miri / mariici / praNaye / lokajyeSThe / lokazreSThe / lokapriye / siddhiprite / bhiimamukhii zuci khari / apratihate / apratihatabuddhi / namuci namuci mahaadebi pratigRhNa namaskaaram / mama buddhir apratihataa bhavatu vidyaa me sidhyatu zaastrazlokatantrapiTakakaavyaadiSu / tad yathaa / mahaaprabhaave hili hili / mili mili / vicaratu mama bhagavatyaa devyaaH sarasvatyaa anubhaavena karaTe keyuure / keyuurabati / hili mili / hili mili / hili hili / aavaahayaami mahaadeviiM buddhasatyena dharmasatyena saMghasatyena indrasatyena varuNasatyena ye loke satyavaadinaH santi teSaaM satyavaadinaaM satyavacanena aavaahayaami mahaadeviim / tad yathaa / hili hili / hili mili / hili mili / vicaratu mama / namo bhagavatyai mahaadevyai sarasvatyai sidhyantu mantrapadaa me / svaahaa suvarNaprabhaasottamasuutra, sarasvatiiparivarta 108,11-109,12. (This quote seems to have three mantras.) muhur aaraaNaH // VaikhGS 5.4 [76,2] (pitRmedha, dahanavidhi). muujavatsu me tapnaa // BaudhZS 2.5 [40,8] (vinidhi). muurtibhuutena ruupeNa anenaiva hi saaMpratam / lokaan ajnaatatattvaaMs tu samaahlaadaya naagaraan /127/ yenaantaHsaMpraviSTena iiSatkaalavazaat tu vai / janmaantarasahasrotthaan mokSam aayaanti kilbiSaat /128/ SS 25.127-128. muurtimantreNa. linga puraaNa 2.23.27c muurdhaanaM divaH // matsya puraaNa 93.48cd (grahazaanti). JZPad 56,5; 57,5-6. muurdhaanaM divo // Kane 5: 773. muurdhaanaM divo aratim // (TS 1.4.13.a(a) (dhruvagraha)) BodhGZS 1.16.34 (grahazaanti). HirGZS 1.3.10 [30,27-28] (grahazaanti). muurdhaanaM divo aratiM pRthivyaaH // BodhGZS 1.16.31 (grahazaanti). HirGZS 1.3.10 [30,23] (grahazaanti). muurdhaanam // HirGZS 1.2.11 [15,20] (pancaangarudraaNaaM japahomaarcanavidhi). agni puraaNa 58.18a (pratiSThaa). saura puraaNa 18.39a (aahnika). JZPad 56,7-8. muurdhaa bhava // garuDa puraaNa 1.48.89a (pratiSThaa). muurdhaaham // (AV 16.3.1a) KauzS 58.22 (a rite to secure long life, aaditya upasthaana). AVPZ 32.22 (salilagaNa). muurdhni rakSatu maaM so 'sau baahau maaM dakSiNe tu kaH /13/ maaM vaamabaahau caH paatu hRdi To maaM sadaavatu / taH paatu kaNThadeze maaM kaTyoH zaktis tathaavatu /14/ yaH paatu dakSiNe paade So maaM vaamapaade tathaa //kaalikaa puraaNa 56.13cd-15ab (mahaamaayaakalpa, vaiSNaviimantra). muurmapadhaanaaya // AgnGS 2.1.1 [45,14] (puMsavana). muula. agni puraaNa 97.31a (pratiSThaa). linga puraaNa 2.22.16a (aahnika of the zivadiikSita); linga puraaNa 2.24.2, 13. ziva puraaNa 7.2.36.34d; 68d. muulamantra. linga puraaNa 2.25.96a (zivaagnikaaryavidhi). padma puraaNa 5.95.105a (vaizaakhamaasavrata, viSNupuujaa). muulamantrataH. agni puraaNa 69.20b; 100.7d. muulamantreNa. BodhGZS 2.19.2 (punaHpratiSThaa). HirGZS 1.7.13 [112,15} (punaHpratiSThaa). agni puraaNa 43.18b; 59.53b; 60.14d; 64.6d; 66.4a. devii puraaNa 26.25a (vasor dhaaraa). gaNeza puraaNa 1.71.11a (saMkaSTacaturthiivrata, paaraNa, homa). linga puraaNa 2.22.26c, 73c (aahnika of the zivadiikSita); linga puraaNa 2.23.22d; linga puraaNa 2.25.14c, 24d (zivaagnikaarya). muulamantraiH. devii puraaNa 26.21d (vasor dhaaraa). muulam aavaahayiSyaami nakSatraM daaruNaM mahat / ehi muula mahaabhaaga bhaktaanaam abhayaprada // viSNudharmottara puraaNa 3.104.84cd-85ab (pratiSThaa). muulaM prajaam // HirGZS 1.5.2 [51,6] (muulanakSatrajananazaanti). muulavidyayaa. ziva puraaNa 7.2.36.34b; 55d. muulena. agni puraaNa 64.21b (taDaagaadividhi); agni puraaNa 96.115a (lingapratiSThaa, adhivaasana); agni puraaNa 97.5c (pratiSThaa). linga puraaNa 2.22.27b, 48c (aahnika of the zivadiikSita); linga puraaNa 2.23.27c; linga puraaNa 2.24.18a, 24, 26, 31d, 32a, 34; linga puraaNa 2.25.101d, 102d (zivaagnikaarya). ziva puraaNa 7.2.36.27a; 67d; 69a. mRgavyaadhas tRpyatu // AVPZ 43.5.9 (tarpaNavidhi). mRgavyaadhaaya zarvaaya bhavaaya pinaakine bhavanaayezvaraaya sthaaNave kapaaline nirRtaye 'jaayaikapade 'haye budhniyaaya svaaheti vyaahRtiiH // VaikhGS 5.2 [72,6-8] (pitRmedha, dahanavidhi). mRgii ca mRgamandaa ca zvetaa bhadraasanaa hariH / bhuutaa ca kapizaa daMSTrii surasaa saramaa tathaa / etaaH pulahapatnyas tvaam abhiSincantu paarthiva // viSNudharmottara puraaNa 2.22.25-26ab (raajaabhiSeka). mRgo na bhiimaH kucaro giriSThaaH // AVPZ 1.36.4 (nkSatrakalpa). mRtasaMjiivaniiM deviiM duSTasatvanivaaraNiiM / vidyaaraajniiM mahaatmaaniiM maayuuriiM praNamaamy aham // mahaamaayuuriividyaaraajnii [1.2-3]. mRttike dehi me puSTiM tvayi sarvaM pratiSThitam // AgnGS 2.6.1 [94,7]. matsya puraaNa 102,12ab. mRttike hana me paapaM yan mayaa duSkRtaM kRtam / tvayaa hatena paapena jiivaami zaradaH zatam // AgnGS 2.6.1 [94,5-6]. mRttike hana me paapam // BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12,9-10] (mRttikaasnaana). mRttike hara me paapaM yan mayaa puurvasaMcitam / tvayaa hatena paapena puutaH saMvatsaraM bhavet // skanda puraaNa 7.4.6.11 (snaana in gomatiinadii). mRtyave dahanapataye pitRbhaH svadhaa namaH // BaudhPS 3.2 [22,14] (pitRmedha, cremation). mRtyave dahanaadhipataye pretaaya svadhaa namaH // GautPS 1.2.20 (pitRmedha). mRtyave namaH // AVPZ 43.5.43 (tarpaNavidhi). mRtyave svaahaa // HirGZS 1.6.5 [78,12] (yamayajna). mRtyujitaa. agni puraaNa 97.43d (pratiSThaa). mRtyu jinva // BaudhPS 3.1 [19,3] (pitRmedha). mRtyunaa paazadaNDaabhyaaM kaalena ca mayaa saha / trayodazyaaM diipadaanaat suuryajaH priiyataam // skanda puraaNa 2.4.9.25 (diipaavalii, yamadiipa). mRtyunaa paazahastena kaalena bhaaryayaa saha / trayodaziidiipadaanaat suuryajaH priiyataam // padma puraaNa 6.122.5 (diipaavaliivrata, yamadiipa) mRtyuMjaya. HirGZS 1.5.13 [63,10]; [63.15] (gaNDaantajanmazaanti); HirGZS 1.5.14 [65,12]; HirGZS 1.7.7 [103,13]. agni puraaNa 96.61c (lingapratiSThaa, adhivaasana). mRtyuM tarpayaami // AgnGS 2.6.3 [97,7] (tarpaNa). mRtyum aavaahayiSyaami deviiM sarvaharaam aham / devi mRtyo tvam abhyehi sarvage kaamaruupiNi // viSNudharmottara puraaNa 3.105.30 (pratiSThaa). mRtyur nazyatv aayur vardhataaM bhuuH svaahaa / mRtyur nazyatv aayur vardhataaM bhuvaH svaahaa / mRtyur nazyatv aayur vardhataaM suvaH svaahaa / mRtyur nazyatv aayur vardhataaM bhuur bhuvaH suvaH svaahaa // BodhGZS 3.11.2 (mRtyuMjayakalpa). HirGZS 1.6.17 [86,12-14] (mRtyuMjayakalpa). cf. AgnGS 2.5.4 [82,16-19] (apamRtyuMjayakalpa). mRtyulaanguulam // viSNudharmottara puraaNa 3.110 [372b,14] (pratiSThaa). mRtyusuukta. AgnGS 3.7.3 [157,12] (pitRmedha of an anaahitaagni and a strii). BodhGZS 5.8.5 (ugrarathazaanti). HirGZS 1.6.25 [91,7] (ugrarathazaanti). mRtyoH padaM yopayanto yadaima draaghiiya aayuH prataraaM dadhaanaaH / aapyaayamaanaaH prajayaa dhanena zuddhaaH puutaa bhavatha yajniyaasaH // (TA 6.10.2.g) BaudhPS 1.17 [28,8-9] (pitRmedha, zaantikarma). AgnGS 3.7.1 [155,9-10] (pitRmedha, zaantikarma). mRtyor adhiSThaanaaya svaahaa // AgnGS 3.4.1 [135,3] (pitRmedha). BaudhPS 3.1 [18,10] (pitRmedha). mRtyor mukSiiya maa patyuH // ManZS 1.7.7.7 (traiyambakahoma, caaturmaasya). (See tryambakaM yajaamahe.) mRndraa dhanasya saataye // (TS 1.1.3.l(c)) TB 3.2.3.10 (darzapuurNamaasa, saaMnaayyadohana). medasaa ziraH saMprorNuSva medasaa piivasaa ca // BharPS 1.6.25 (pitRmedha). medinii deviiH // VaikhGS 4.11 [64,5] (viSNupratiSThaavidhi, aajyaahuti to mahii). medinii devii vasuMdharii syaad yasudhaa devii vaasavii / brahmavarcaH pitRNaaM zrotraM cakSur viSNur manaH // VaikhGS 3.16 (vaastusavana) [Caland's note 7]. medhaaM ta indra dadaatu medhaaM devii sarasvatii medhaaM te azvinaav ubhaav aadhattaaM puSkarasrajau // HirGS 1.2.16 (1.2.6.3) (upanayana, medhaajanana). medhaaM te // (MB 1.5.9) KhadGS 2.2.34 (jaatakarma, medhaajanana). medhaaM te mitraavaruNau // (MB 1.5.9) GobhGS 2.7.2 (jaatakarma, medhaajanana). medhaaM ma indraH // BodhGZS 5.7.1 (vanaspatihoma). HirGZS 1.6.24 [90,19] (vanaspatihoma). medhaaM ma indro dadaatu // VaikhGS 2.7 [26,16] (upanayana, the first service of the fire by the boy). medhaaM ma indro dadhaatu medhaaM devii sarasvatii / medhaaM me azvinaav ubhaav aadhattaaM puSkarasrajau // AgnGS 1.1.3 [9,10-11] (upanayana, medhaajanana). medhaaM ma indro dadhaatu medhaaM devii sarasvatii / medhaaM me azvinaav ubhaav aadhattaaM puSkarasrajau svaahaa // HirGS 1.2.8.4 (upanayana, agniparicaraNa). AgnGS 1.1.3 [12,1-2] (upanayana). medhaaM mahyam angiraso medhaaM saptarSayo daduH / medhaam agniz ca vaayuz ca medhaaM dhaataa dadaatu me // KathGS 41.18a (upanayana, medhaajanana). medhaaM me devaH savitaa aadadhaatu medhaaM me devii sarasvatii aadadhaatu medhaam azvinau devaav aadhattaaM puSkarasrajau // ParGS 2.4.8 (upanayana, mukhavimarzana). medhaaM me varuNo raajaa medhaam agnir dadaatu me / medhaam indraz ca suuryaz ca medhaaM devii sarasvatii // KathGS 41.18b (upanayana, medhaajanana). medhaavii // BodhGZS 2.11.10 (upanayana with using bhasma). deviibhaagavata puraaNa 11.9.25c; 32b. medhyaamedhyavibhaagajne devi goptri sarasvati / mekhale skannavicchinne saMtanoSi vrataM mama // KausGS 2.8.4 (upanayana). me priiyataaM hariH // padma puraaNa 6.219.19d. me raayaH // (KS 2.5 [11,6]) KS 24.4 [93,13] (treatment of the seventh footprint of the somakrayaNii). meror aMhaH // VaikhGS 5.2 [71,7; 11] (pitRmedha, dahanavidhi). meror aMhaH prasiidatu sa imaan parito harat // VaikhGS 5.2. Caland's n. 14. meSa iva yad upa ca vi ca carvari yad apsararuuparasya khaadati / ziirSNaa girau vakSasaa vakSa ejayann aMzuM gabhasti haritebhir aasabhiH // (cf. KS 35.14 [60,10-11]) ApZS 14.29.3 (praayazcitta of the soma sacrifice, when a diikSita becomes avakiirNin). mehanaad vanam // HirGZS 1.5.1 [50,13] (goprasavazaanti). maitaM panthaam // (AV 8.1.10) AVPZ 32.12 (abhayagaNa). maitra. garuDa puraaNa 1.48.63c (pratiSThaa). maitraka. agni puraaNa 96.38b (lingapratiSThaa, adhivaasana). maitrii. HirGZS 1.2.3 [10.3] (saMdhyopaasana). maitriicittaM samotthaaya karomi viSaduuNam / rakSaaM parigrahaM caiva tathaiva paripaalanam // mahaamaayuuriividyaaraajnii [6.21-22]. maitrii me dhRtaraaSTreSu maitrii airaavaNeSu ca / viruupaakSeSu me maitrii kRSNagotamakeSu ca // maNinaa naagaraajena maitrii vaasukinaa ca me / daNDapaadeSu naageSu puurNabhadreSu me sadaa // nandopanandau yau naagau varNavantau yazasvinau / devaasuram api saMgraamam anubhavantau maharddhikau // anavataptena varuNena maitrii manduurakena ca / takSakena anantena tathaa vaasuumukhena ca // aparaajitena me maitrii maitrii cchitvaasutena ca / mahaamanasvinaanityaM tathaiva ca manasvinaa // kaalako apalaalaz ca bhogavaaJ chraamaNerakaH / dadhimukho maNiz caiva pauNDariiko dizaaMpatiH // karkoTakaH zankhapaalaH kambalaazvottaraav ubhau / eteSv api ca me maitrii naagaraajeSu ca nityazaH // saaketaz ca kumbhiiraH suucilomaa tathaiva ca / uragaadhipena kaalena maitrii me RSikena // tathaa puuraNakarNena maitrii zakaTamukhena / kokukena sunandena vaatsiiputreNa me sadaa // elapatreNa me maitrii maitrii lamburakena ca / amaanuSaaz ca ye naagaas tathaivaottaramaanuSaaH // mRgilaz ca mahaanaago mucilindaz ca vizrutaH / pRthiviicaraaz ca ye naagaas tathaiva jalanizritaaH // antarikSacaraa ye ca ye ca merusamaazritaaH / ekaziirSadviziirSaahi maitrii me teSu nityazaH // mahaamaayuuriividyaaraajnii [5.9-6.10]. maitreyasya bodhisattvasya mahaasattvasya svaahaa. mahaamaayuuriividyaaraajnii [36.16-17]. mainam agne vidahaH // BharPS 1.7.2 (pitRmedha). mainam agne vidaho maabhizocaH // AgnGS 3.7.4 [158,12] (pitRmedha). BaudhPS 2.4 [5,6] (pitRmedha). AzvGPZ 3.2 [167,25-26] (pitRmedha, dahanavidhi). mainam agne vidaho maabhizoco maasya tvacaM cikSipo maa zariiram / yadaa zRtaM karavo jaatavedo 'them enaM paridadaat pitRbhyaH // (TA 6.1.4.t) BaudhPS 1.8 [12,10-12] (pitRmedha). mainam agne vidaho maabhizoco maasya tvacaM cikSipo maa zariiram / yadaa zRtaM karavo jaatavedo 'them enaM prahiNuyaat pitRbhyaH // AgnGS 3.6.1 [148,9-11] (pitRmedha). maivaM maaMstaa priye 'haM devii satii pitRlokaM yadaiSi / vizvavaaraa nabhasaa saM vyayanty ubhau no lokau payasaabhyaavavRtsva // (TA 6.1.2.l) BaudhPS 1.4 [9,5-6] (pitRmedha). AgnGS 3.5.6 [145,4-5] (pitRmedha). mokSaNaM mokSakaale ca bhasmazeSaM visarjayet / mukto 'haM sarvapaapebhyo rudralokaM vrajaamy aham // AVPZ 40.5.5 (paazupatavrata). mokSasevitapaadaabja mohavyuuhavimohana / modanenaatmasvaruupeNa moditaaya namo 'stu te // bRhaddharma puraaNa 1.23.69 (govindadvaadaziivrata). mogham annaM vindate apracetaa // (RV 10.117.6) ZankhGS 2.14.26 (bhojana). modaH pramoda aanando muSkayor nihitaH sapaH / sRtveva kaamasya tRpyaaNi dakSiNaanaaM pratigrahe // AgnGS 1.5.1 [25,9-10] (vivaaha). modakaapuupalaDDukapaayasaM zarkaraanvitam / pakvaannaM saghRtaM deva naivedyaM pratigRhyataam // gaNeza puraaNa 1.69.31 (saMkaSTacaturthiivrata, naivedya). modaa moda iva // BaudhZS 8.15 [255,14] (agniSToma, aagnimaarutazastra, words with which the adhvaryu responds to the hotR). ApZS 13.15.14 (agniSToma, aagnimaarutazastra, words with which the adhvaryu responds to the hotR). morike morike morike kevaNTu maNDitike hare hare hare hare hare hare ghare ghare khare khare phare phare phare phali nidanti nidantire zakaTi makaTi naNDa naDini ziri ziri ziri ziri ziri ziri svaahaa. mahaamaayuuriividyaaraajnii [43.12-14]. mo Su NaH paraaparaa //? AzvGPZ 2.8 [158,10] (grahayajna). mo Su varuNa // JZPad 57,17-18. yaM raM laM vaM haM // deviibhaagavata puraaNa 11.17.14a (gaayatriijapa). yaM vahanti gajaaH siMhaa vyaaghraaz caapi viSaaNinaH / tam ahaM siMhasaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.2 (dhuurtakalpa). yaM vahanti mayuuraaz ca citrapakSaa vihaMgamaaH / tam ahaM citrasaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.3 (dhuurtakalpa). yaM vahanti zoNakarNaaH pratilomaa vaajinaH / tam ahaM sarvatejomayam aadityam aavaahayaamiiha // zaantikalpa (1913) 12.1 (grahapuujaa). yaM vahanti sarvavarNaaH sadaayuktaa manojavaaH / tam ahaM sarvasaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.4 (dhuurtakalpa). yaM vahanti haMsavarNaa anulomaa vaajinaH / tam ahaM dvijair aapyaayyamaanaM somam aavaahayaamiiha // zaantikalpa (1913) 12.2 (grahapuujaa, aavaahana of soma). yaM vahanti hayaaH zvetaa nityayuktaa manojavaaH / tam ahaM zvetasaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.1 (dhuurtakalpa). yaM vaajinaM garbham apaaM suraaNaaM vaizvaanaraM vaahanam abhyupaiti / namaH sadaasmai tridivezvaraaya lokatrayezaaya puraMdaraaya // viSNudharmottara puraaNa 2.157.27 (indradhvaja). ya aatmadaaH // (TS 7.5.17.a) ApZS 20.13.2 (azvamedha, mahimangraha). ya aanandaH // agni puraaNa 62.8d (lakSmiipratiSThaavidhi). ya aamaa ye ca pakvaa ye ca duSTaaH patanti naH tebhyaH svajaa svadhaa namas tRpNuvantu madantu ca // BaudhZS 2.10 [50,18-19] (gopitRyajna). ya aamaa ye pakvaa ye ca duSTaaH patanti naH / tebhyas svajaa svadhaa namas tRSNuvantu madantu ca // BodhGPbhS 1.8.32 (zraaddha on the tenth day after the vivaaha). ya aaraNyaaH pazavo vizvaruupaaH // (TS 3.1.4.f(a)) BaudhZS 4.6 [117,8] (niruuDhapazubandha, apaavya offerings). ya indra iva deveSu // AVPZ 18c.1.7 (vRSotsarga). ya ime dyaavaapRthivii jajaana // (AV 13.3.1a) KauzS 63.20 (savayajna, the second portion of odana is provided with the rest of aajya by reciting the whole suukta/anuvaaka). ya iha pitaraH // VaikhGS 5.14 [86,12-13] (sapiNDiikaraNa). ya iha pitaraH paarthivaaso ya antarikSa uta ye samudriyaaH / ye vaacam aaptvaa amRtaa babhuuvus te 'smin sarve haviSi madayantaam // JaimGS 2.1 [26,12-14] (zraaddha). ya ugra iva // (RV 6.16.39a) ZankhZS 5.11.7 (agniSToma, upasad, yaajyaa of agni). ya udagaat // AgnGS 1.2.3 [17,14] (avaantaradiikSaa); AgnGS 2.4.6 [66,10] (zataabhiSeka); AgnGS 2.6.2 [95,19]; AgnGS 2.6.8 [106,9]. BodhGZS 1.24.8 (zataabhiSeka); BodhGZS 2.5.4 (aadityabali). HirGZS 1.2.7 [12,3-4] (snaanavidhi). ya etasmiMl loke stha yuSmaaMs te 'nu / ye 'smiMl loke / maaM te 'nu // (TS 3.2.5.t (aupaanuvaakya, agniSToma, piNDadaana)) TB 1.3.10.8-9 (piNDapitRyajna, namaskaara). ya etasmiMl loke stha / yuuyaM teSaaM vasiSThaa bhuuyaasta / ye 'smiMl loke / ahaM teSaaM vasiSTho bhuuyaasam // (TS 3.2.5.u (aupaanuvaakya, agniSToma, piNDadaana)) TB 1.3.10.9 (piNDapitRyajna, namaskaara). ya etasya patho goptaaraH // BharPS 1.7.8 (pitRmedha). ya etasya patho goptaaras tebhyaH svaahaa // AgnGS 3.6.1 [149,3] (pitRmedha). ya etaavantaH // ManZS 11.7.1.5 (rudrajapasya vidhaanakalpa). ya etaavantaz ca // HirGZS 1.2.11 [15,3-4] (pancaangarudraaNaaM japahomaarcanavidhi). ya etaavantaz ca bhuuyaaMsaz ca // (TS 4.5.11.k) BaudhZS 10.48 [48,19-20] (agnicayana, zatarudriyahoma). VaikhZS 19.6 [291,18] (agnicayana, zatarudriyahoma). yaH karmasaakSii bhuutaanaaM dharmo mahiSavaahanaH / yamaz candroparaatotthaaM mama piiDaaM vyapohatu // matsya puraaNa 67.11 (candrasuuryagrahaNasnaanavidhi). yaH kaalahetoH kSayavRddhim eti yaM devataaH pitaro vaa pibanti / taM vai vareNyaM brahmendravandyaM somaM sadaa zaraNam ahaM prapadye // BodhGZS 1.17.27 (navagrahapuujaa). yaH kaalahetoH kSayavRddhim eti yaM devataaH pitaro vaa pibanti / taM vai vareNyaM brahmendraadivandyaM somaM sadaa zaraNam ahaM prapadye // HirGZS 1.6.1 [72,28-29] (navagrahapuujaa). yaH pazuunaam adhipatii rudras tanticaro vRSaa / pazuun asmaakaM maa hiMsiir etad astu hutaM tava svaahaa // GobhGS 1.8.27 (yajnavaastu, after the sviSTakRt). KhadGS 2.1.26 (yajnavaastu, after the sviSTakRt). yaH punar naSTaraajyaaya nalaaya paritoSitaH / svapne dadau nijaM raajyaM sa me sauriH prasiidatu // Kane 5: 756 n.1214. yaH puurvyaaya // (RV 1.156.2a) ZankhZS 5.11.7 (agniSToma, upasad, puronuvaakyaa of viSNu). yaH praaNataH // (TS 7.5.16.a) ApZS 20.13.2 (azvamedha, mahimangraha). HirGZS 1.2.11 [15.25] (pancaangarudraaNaaM japahomaarcanavidhi). yakSat svaM mahimaanam // ZB 1.7.3.12 (darzapuurNamaasa, sviSTakRt, yaajyaa). yakSad agner hotuH priyaa dhaamaani // ZB 1.7.3.11 (darzapuurNamaasa, sviSTakRt, yaajyaa). yakSaan aavaahayiSyaami dhanaadhyakSasamanvitaan / aayaantu varadaa yakSaas trailokyaviditaa mama // viSNudharmottara puraaNa 3.103.15 (pratiSThaa, aavaahana). yakSaas tRpyantu // AVPZ 43.2.37 (tarpaNavidhi). yakSezvaraaya vidmahe gadaahastaaya dhiimahi / tan no yakSaH pracodayaat // linga puraaNa 2.48.24 (pratiSThaavidhi). yakSyeNa te divaa // AVPZ 20.3.3 (dhuurtakalpa). yaM kaamaM kaamayate tan me kaamas samRdhyataam tasmin kaame samRddhe droNam upahariSyaami kaamaM vardhayatu // BodhGZS 4.2.24 (dhuurtabali). yaM kRtvaa sarvavedayajnakriyaakaraNakarmaarambhaaH zubhaaH zobhanaaH pravartante / tam aham oMkaaram aadiM kRtvaa RgyajuHsaamaaziirvacanaM bahuRSimataM saMvijnaataM bhavadbhir anujnaataH puNyaM puNyaahaM vaacayiSye // HirGZS 1.3.4 [22,24-26] (puNyaahavaacana). yac ca goSu duSvapnam // (RV 8.47.14a) AzvGS 3.6.6 (a rite to expel a bad dream, aaditya upasthaana). yac ca tatra kRtaM paapaM mayaa saptasu janmasu / tan me rogaM ca zokaM ca bhaaskarii hantu saptamii // padma puraaNa 1.77.64 (arkasaptamiivrata). yac ca varco akSeSu // (AV 14.1.35) AVPZ 32.10 (varcasyagaNa). yac cid dhi // ZankhGS 1.27.7 (annapraazana). AzvGPZ 1.3 [4,14] (snaanavidhi). BodhGZS 4.4.8 (taDaagaadividhi). yac cid dhi te // AgnGS 2.5.10 [89,17] (vRSTikaama); AgnGS 2.6.8 [105,15] (saMdhyopaasana). HirGZS 1.7.1 [95,20] (taDaagaadividhi). yacchantaaM panca // ApZS 1.17.12 (darzapuurNamaasa, havirnirvapaNa, he takes a handful of a material). yajadhvam // padma puraaNa 1.27.28a; 1.27.30a (taDaagaadividhi). matsya puraaNa 58.30c (taDaagaadividhi). yajamaanaM prathata // (KS 1.12 [7,17]) ApZS 3.7.14 (darzapuurNamaasa, paridhipraharaNa, he recites it on the three paridhis thrown in the aahavaniiya). yajamaanaM prathata // (KS 1.12 [7,17]) ApZS 3.7.14 (darzapuurNamaasa, yaajamaana, paridhipraharaNa, saMsraavahoma, he recites it on the paridhis). yajamaana vaacaM yaccha // HirZS 6.1 [509,25] (darzapuurNamaasa, yaajamaana, vaagyamana). yajamaana vaacaM yaccha // BharZS 12.2.12 (agniSToma, upasad). ApZS 11.2.16 (agniSToma, upasad). HirZS 7.4 [668,7] (agniSToma, upasad). yajamaanaH sabhRtyo yo saputrapazubaandhavaH / rakSyo bhagavataa nityaM dezaz caayaM namo 'stu te // viSNudharmottara puraaNa 3.110 [372b,18] (pratiSThaa). yajamaanasya ca mama ca paapmaa hataH // JZPad 15,9. yajamaanasya pazuun // (VS 1.1.e(a)) KatyZS 4.2.11 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch in the eastern part of the agnyagaara either of the aahavaniiya or the gaarhapatya). yajamaanasya pazuun paahi // (KS 1.1 [1,4-5](a)) KS 30.10 [193,7-8] (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch in the western direction). yajamaanasya pazuun paahi // (MS 1.1.1 [1,4]) MS 4.1.1 [2,8] (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch directing towards the west). ManZS 1.1.1.22 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch in the cart facing to the fire or in the agnyagaara). VarZS 1.2.1.11 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch in the cart facing to the fire or in the agnyagaara). yajamaanasya pazuun paahi // (TS 1.1.1.h) TB 3,2,1,5 (darzapuurNamaasa, vatsaapaakaraNa). BaudhZS 1.1 [2,3] (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch at the anas cart facing to the west of the gaarhapatya or in the agnyagaara). BharZS 1.3.2 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch in a cart facing to the fire or in the hut of fire). ApZS 1.2.10 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch at the cart facing to the fire or in the agnyagaara). HirZS 1.2 [80,5] (darzapuurNamaasa, vatsaapaakaraNa, at the cart facing to the fire or in the agnyagaara). VaikhZS 3.3 [34,8] (darzapuurNamaasa, vatsaapaakaraNa, he puts the branch to the west of the gaarhapatya at a cart facing to the fire or on a mekhalaa). yajamaanasya pazuun paahi // (VS 1.1.e) ZB 1.7.1.8 (darzapuurNamaasa, vatsaapaakaraNa, he hides the branch to the east of the aahavaniiya hut or of the gaarhapatya hut). yajamaana havir nirvapsyaami // BharZS 1.19.1 (darzapuurNamaasa, havirnirvapaNa, he says thus to the yajamaana). ApZS 1.17.2 (darzapuurNamaasa, havirnirvapaNa, he addresses the yajamaana). HirZS 1.5 [119,3] (darzapuurNamaasa, havirnirvapaNa). yajamaana havir nirvapsyaami // ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, havirnirvapaNa). HirZS 6.1 [510,8] (darzapuurNamaasa, yaajamaana, havirnirvapaNa). yajamaane praaNaapaanau dadhaami // ManZS 1.2.1.18 (darzapuurNamaasa, paatrasaMsaadana). BaudhZS 1.13 [20,1-2] (darzapuurNamaasa, barhiHstaraNa). yaja yaja // ManZS 1.3.2.2 (darzapuurNamaasa, prayaaja, saMpraiSa of the second, third, fourth and fifth yaajyaas). yaja yaja // BaudhZS 1.16 [24,9] (darzapuurNamaasa, prayaaja, saMpraiSa of the second, third, fourth and fifth yaajyaas). BharZS 2.16.4 (darzapuurNamaasa, prayaaja, saMpraiSa of the second, third, fourth and fifth yaajyaas). ApZS 2.17.4 (darzapuurNamaasa, prayaaja, saMpraiSa of the second, third, fourth and fifth yaajyaas). yaja yaja // ManZS 1.3.4.4 (darzapuurNamaasa, anuyaaja, saMpraiSa of the second and the third yaajyaas). BaudhZS 1.19 [28,8] (darzapuurNamaasa, anuyaaja, saMpraiSa of the second and third yaajyaas). ApZS 3.5.1 (darzapuurNamaasa, anuyaaja, saMpraiSa of the second and the third yaajyaas). yaja yaja // BaudhZS 6.18 [177,5] (agniSToma, aatithyeSTi, saMpraiSa of the second, third, fourth and fifth prayaajas). yajaamahe divyaparaM puraaNam anaadimadhyaantam anantaruupam / bhavodbhavaM saMsaaramokSaNam // varaaha puraaNa 119.12 (naaraayaNapuujaa). yajaamahe dharmaparaayaNodbhavaM naaraayaNaM prasiidezaana / sarvalokapradhaanaM puraaNaM kRpaasaMsaaramoksaNam // varaaha puraaNa 119.8 (naaraayaNapuujaa). yajaamahe yajnam aho ruupajnaM kaalaM ca kaalaadikam aprameyam / ananyaruupaM saMsaaramokSaNam // varaaha puraaNa 119.14 (naaraayaNapuujaa). yajaamahe somapathena bhaave trisaptalokanaatham / jagatpradhaanaM mRtyuruupaM saMsaaramokSaNam // varaaha puraaNa 119.16 (naaraayaNapuujaa). yajaami // AVPZ 66.3.2 (gozaanti). yajuHpavitra. HirGZS 1.2.9 [13,20] (mahaapuruSaparicaryaavidhi); HirGZS 1.6.26 [91,13] (vivaahyakanyaarajasvalaapraayazcitta): HirGZS 1.7.17 [117,10] (viSNusnapanavishi) (pavitraM yajuSaH). yajuHpavitreNa. BodhGZS 2.14.7 (mahaapuruSaparicaryaavidhi). yajuHpavitraiH. BodhGZS 5.2.2 (vivaahyakanyaarajasvalaapraayazcitta). yajurvedaH priiyataam // skanda puraaNa 2.5.14.32a+d (matsyotsava). varaaha puraaNa 39.52c (matsyadvaadaziivrata). yajurvedaM tarpayaami // AgnGS 2.6.3 [97,18] (tarpaNa). yajuuMSi. naarada puraaNa 1.28.67d (zraaddha). yaj jaagrata. bhaviSya puraaNa 2.2.20.169a (taDaagaadividhi). yaj jaagrate // agni puraaNa 296.3c (pancaangarudravidhaana). yaj jaagrato duuram udeti // matsya puraaNa 266.52 (pratiSThaavidhi). yajnaH pratyaSThaat // (KS 2.9 [15,3]) KS 25.6 [111,6] (agniSToma, agnipraNayana, saMbhaaras). yajnaH pratyaSThaat // (KS 2.9 [15,3]) BharZS 7.5.4 (niruuDhapazubandha, agnipraNayana, he adds wood to the fire just set up). yajnaH pratyaSThaat sumatiH sumedhaa aa tvaa vasuuni purodhaarhanti / diirgham aayur yajamaanaaya kRNvann athaamRtena jaritaaram aGdhi // VarZS 1.6.2.3 (niruuDhapazubandha, agnipraNayana, when the hotR recites RV 6.15.16, the adhvaryu puts the fire on the saMbhaaras). yajnaM yajna. bhaviSya puraaNa 1.135.30c (pratiSThaavidhi). skanda puraaNa 7.1.17.87c (suuryapuujaa). yajnacchidraM tapazchidraM yac chidraM puujane mama / sarvaM tad acchidram astu bhaaskarasya prasaadataH // kaalikaa puraaNa 57.180 (deviipuujaa). yajnataata tvam abhyehi dvaaradakSiNato bhava / gaNaiH saanucaraiH saardhaM bhava saMnihitaH sadaa // viSNudharmottara puraaNa 3.106.137 (pratiSThaa). yajna te veda pRSTham // AVPZ 45.2.18 (agnihotrahomavidhi). yajnadaanavratapate vidyaakiirtyaadi dehi me / dharmakaamaarthamokSaaMz ca dehi me manasepsitam // agni puraaNa 208.10cd-11ab (vrataparibhaaSaa, daanamantra). yajnadaivatavizvaan devaan aavaahayaami // VaikhGS 8.6 (zraamaNak). Caland's n. 7. yajna namas te yajna namo namaz ca te yajna zivena me saMtiSThasva syonena me saMtiSThasva subhuutena me saMtiSThasva brahmavarcasena me saMtiSThasva yajnasyarddhim anu saMtiSThasvopa te yajna nama upa ge nama upa te namaH // (TB 3.7.6.19-20) ApZS 4.12.10 (darzapuurNamaasa, yaajamaana, zaMyuvaaka). yajnapatim RSaya enasaahuH // (TS 3.2.8.c-g(a)) ApZS 13.7.17 (agniSToma, dakSiNaa, vaizvakarmaNahoma after daksiNaa). yajnapuruSam aavaahayaami // BodhGZS 4.20.2 [376,14] (graamasya utpaatazaanti). HirGZS 1.6.22 [89,14] (graamasya utpaatazaanti). yajna pratitiSTha // (TB 2.5.8.12(a)) VaikhZS 10.6 [106,8] (niruuDhapazubandha, agnipraNayana, he puts the fire on the saMbhaaras on the uttaranaabhi, the second mantra). yajna pratitiSTha sumatau suzevaa aa tvaa vasuuni purudhaa vizantu / diirgham aayur yajamaanaaya kRNvann athaamRtena jaritaaram angdhi // (TB 2.5.8.12) BaudhZS 4.3 [111,12-14] (niruuDhapazubandha, agnipraNayana, he prepares firewood before placing it in the aahavaniiya). BharZS 7.5.4 (niruuDhapazubandha, agnipraNayana, he sets up the fire on the saMbhaaras). ApZS 7.6.7 (niruuDhapazubandha, agnipraNayana, he puts the fire on the uttaranaabhi, the second mantra). yajnapriyaasi devi tvaM sarvavighnavinaazinii / paahi maaM sarvapaapebhya aatmanaa tvaM sthiriibhava // bhaviSya puraaNa 2.2.21.110 (taDaagaadividhi). yajnabhaagaM pratiikSasva puujaaM caiva baliM mama / namo namas te deveza bhava svastikaro mama // AzvGPZ 4.2 [175,18-19] (pratiSThaavidhi). yajnaM paahi // VaikhGS 6.9 [95,7] (praayazcitta). yajnaM paahi vibhaavasaH // VaikhGS 4.1 [54,15] (sthaaliipaaka). yajnaM prajaaM maa nirmaarjiiH // ManZS 1.2.5.6 (darzapuurNamaasa, sruksaMmaarjana, he wipes the dhruvaa). yajnaM pravRNiiSva // VarZS 1.1.5.11d (darzapuurNamaasa, brahmatva, hotuH pravara). yajna yajnaM gaccha // (TS 1.4.44.g(a)) ApZS 3.13.4 (darzapuurNamaasa, samiSTayajus), ApZS 7.27.15 (niruuDhapazubandha, samiSTayajus). VaikhZS 10.22 [121,1] (niruuDhapazubandha, samiSTayajus). yajnayajnaaya yajnaaya yajamaanaaya te namaH / yajuraadivide yajnayaSTavyaaya namo namaH // bRhaddharma puraaNa 1.23.78 (govindadvaadaziivrata). yajna zaM ca ma upa ca ma aayuz ca me balaM ca me yajna zivo me saMtiSThasva yajna sviSTo me saMtiSThasva yajnaarisTo me saMtiSThasva // ApZS 4.16.15 (darzapuurNamaasa, yaajamaana, japa of yajnasya saMsthiti). yajna zaM ca me // ApZS 7.28.3 (niruuDhapazubandha, japa after the worship of the yuupa by the yajamaana). yajnaz ca dakSiNaa ca // ZankhGS 3.3.4 (gRhakaraNa, he touches the two southern posts). yajnasuukarajaayaa tvaM jayaM dehi jayaavahe / jaye 'jaye jayaadhaare jayaziile jayaprade /53/ sarvaadhaare sarvabiije sarvazaktisamanvite / sarvakaamaprade devi sarveSTaM dehi me sthire /54/ sarvasayaalaye sarvasasyaaDhye sarvasasyade / sarvasasyahare kaale sarvasasyaatmike kSite /55/ mangale mangalaadhaare maangalye mangalaprade / mangalaarthe mangalaaMze mangalaM dehi me param /56/ bhuume bhuumipasarvasve bhuumipaalaparaayaNe / bhuumipaahaMkaararuupe bhuumiM dehi vasuMdhare /57/ brahmavaivarta puraaNa 2.8.53-57 (pRthiviipuujaa). yajnasuutram idaM deva prajaapativinirmitam / gRhaaNa vaasudeva tvaM rukmiNyaa ramayaa saha // kalkipuraaNa 3.17.30 (rukmiNiivrata). yajnasya ghoSad asi // (TS 1.1.2.a) TB 3.2.2.2 (darzapuurNamaasa, barhizchedana). BaudhZS 1.2 [2,7] (darzapuurNamaasa, barhizchedana, he recites it on a sickle or a horse's rib). BharZS 1.3.5 (darzapuurNamaasa, barhizchedana, he recites it on the gaarhapatya after he takes a horse's rib or a bull's rib or a sickle). ApZS 1.3.3 (darzapuurNamaasa, barhizchedana, he recites it on the aahavaniiya where he heats a sickle or a horse's rib). HirZS 1.2 [80,19] (darzapuurNamaasa, barhizchedana, he worships the gaarhapatya after he takes a horse's rib or a sickle). VaikhZS 3.3 [34,9] (darzapuurNamaasa, barhizchedana, he honors the gaarhapatya after he takes a horse's rib or a sickle). yajnasya tvaa // VaikhZS 4.12 [51,6] (darzapuurNamaasa, vedikaraNa, puurva parigraaha, yajamaaa's anumantraNa). yajnasya tvaa pramayaabhimayaa // (MS 1.4.11 [60,9-10](a)) ManZS 1.4.1.14 (darzapuurNamaasa, yaajamaana, vedikaraNa, parigraaha). yajnasya tvaa pramayaabhimayaa parimayonmayaa parigRhNaami // MS 1.4.11 [60,9-10] (darzapuurNamaasa, yaajamaana, vedikaraNa, parigraaha). yajnasya tvaa pramayaabhimayaa pratimayonmayaa parigRhNaami // BharZS 4.6.7a (darzapuurNamaasa, yaajamaana, vedikaraNa, puurva parigraaha). ApZS 4.5.4 (darzapuurNamaasa, yaajamaana, vedikaraNa, parigrahaNa). ApZS 4.5.4 (darzapuurNamaasa, yaajamaana, vedikaraNa, puurva parigraaha). yajnasya tvaa pramayaabhimayonmayaa pratimayaa parigRhNaami // (KS 5.4 [47,6-7]) KS 32.4 [22,21-22] (darzapuurNamaasa, yaajamaana, vedikaraNa, parigraaha). yajnasya tvaa yajnapate suuktoktau namovaake vidhema yat svaahaa // (VS 8.25c) ZB 4.4.5.20 (agniSToma, avabhRtha, final treatment of the RjiiSa). yajnasya paatha upa samitam // (TS 1.1.13.n) BaudhZS 1.19 [29,14] (darzapuurNamaasa, final treatment of the paridhis). ApZS 3.7.12 (darzapuurNamaasa, paridhipraharaNa, he throws the northern and the southern paridhis in the aahavaniiya). yajnasya saMtatir asi yajnasya tvaa saMtatim anu saMtanomi // (TB 3.7.4.17) BaudhZS 1.3 [5,10-11] (darzapuurNamaasa, saaMnaayyadohana, he adds the rest of the agnihotra for the coagulation). BharZS 1.14.6 (darzapuurNamaasa, saaMnaayyadohana, he adds the rest of the agnihotra for the coagulation). ApZS 1.13.15 (darzapuurNamaasa, saaMnaayyadohana, he adds the rest of the agnihotra for the coagulation). yajnasya saMtatir asi yajnasya tvaa saMtataye nayaami // VarZS 1.5.2.16 (agnihotra, he pours a continuous stream of water from the gaarhapatya to the aahavaniiya). yajnasya saMtatir asi yajnasya tvaa saMtatyai nayaani // ZankhZS 2.6.12 (agnihotra, he pours a continuous stream of water from the gaarhapatya to the aahavaniiya). yajnasya saMtatir asi yajnasya tvaa saMtatyai stRNaami // ManZS 1.2.1.19 (darzapuurNamaasa, ulaparaajiistaraNa). yajnasya saMtatir asi yajnasya tvaa saMtatyai stRNaami saMtatyai tvaa yajnasya // (TB 3.2.4.1) BharZS 1.17.4 (darzapuurNamaasa, paatrasaMsaadana, ulaparaajiistaraNa). HirZS 1.4 [107,13-14] (darzapuurNamaasa, ulaparaajiistaraNa). yajnasya saMtatir asi yajnasya tvaa saMtatyai stRNaami saMtatyai tvaa yajnasya stRNaami // (TB 3.2.4.1) BaudhZS 1.3 [6.10-11] (darzapuurNamaasa, pRSThyaastaraNa). ApZS 1.15.4 (darzapuurNamaasa, ulaparaajiistaraNa). yajnasyopaviitenopavyayaami diirthaayutvaaya suprajaastvaaya suviiryaaya sarveSaaM vedaanaam aadhipatyaaya yazase brahmavarcasaaya tvaa // KausGS 2.1.31 (upanayana). yajnasyopaviitena upavyayaami diirghaayuSTvaaya suprajaastvaaya suviiryaaya sarveSaaM vedaanaam aadhipatyaaya zriyai yazase brahmaNe brahmavarcasaaya // AgnGS 2.4.9 [71.6-7] (yajnopaviitavidhi). yajnaanaaM yajnayaSTaayaM bhuutasraSTaaram eva ca / anyaM puSpaM hi saMgRhya kalyam utthaaya maadhavam // varaaha puraaNa 117.12 (viSNupuujaavidhi). yajnaa yajna // agni puraaNa 58.15c (pratiSThaa). garuDa puraaNa 1.48.43c (pratiSThaa). yajnaa yajnaa vo agnaye giraa giraa ca dakSase pra pra vayam amRtaM jaatavedasaM priyaM mitraM na zaMsiSam // JZPad 34,11-12. yajnaa yajnaa vo agnaye giraa giraa ca dakSase pra pra vayam amRtaM jaatavedasaM priyaM mitram azaMsiSam // JZPad 34,24-25. yajnaaya yajnezvaraaya yajnapataye govindaaya namo namaH // garuDa puraaNa 1,131,5cd (kRSNaaSTamiivrata, arcanamantra). yajnaaya yajnezvaraaya yajnaanaaM pataye namaH / yajnaadisaMbhavaayaiva govindaaya namo namaH // agni puraaNa 183,6cd-7ab (kRSNajanmaaSTamiivrata). yajnaaya ramataaM devataabhyo yajnaaya tvaa gRhNaami devayajyaayai // AgnGS 1.7.4 [44,6-7] (aagrayaNa, anvaadhaana). yajnaaya vaH pannejaniiH saadayaami // (TS 3.5.6.g) BharZS 13.5.1 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the patnii places the pannejanii water to the west of the dhiSNiya fire of the neSTR, the second mantra). yajnaaya vaH pannejaniir gRhNaami // BharZS 13.4.12 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, the patnii draws the pannejanii water, the second mantra). yajnaayur anusaMcaraan // (TB 3.7.4.9b) VarZS 1.2.1.32 (darzapuurNamaasa, idhmasaMnahana, he binds idhma with the rope). yajnaarthe pazavaH sRSTaaH svayam eva svayaMbhuvaa /10/ atas tvaaM ghaatayaamy adya tasmaad yajne vadho 'vadhaH // kaalikaa puraaNa 55.10cd-11ab. yajnaarthe pazavaH sRSTaaH svayam eva svayaMbhuvaa / atas tvaaM ghaatayiSyaami tasmaad yajne vadho 'vadhaH // kaalikaa puraaNa 67.39 (balidaana). yajnaas tRpyantu // AVPZ 43.2.20 (tarpaNavidhi). yajniyaa yajnakRtaH stha // (TS 3.2.4.a(b)) HirZS 8.5 [858,20] (agniSToma, prasarpaNa, upasthaana of all the tools of the construction of the mahaavedi). VaikhZS 15.23 [203,17] (agniSToma, prasarpaNa to the sadas, upasthaana of utensils of all sacrificial tools thrown into the utkara). yajniyaa yajnakRta stha te maasmin yajna upahvayadhvam // (TS 3.2.4.a(b)) BharZS 13.20.14 (agniSToma, prasarpaNa, upasthaana of all the tools of the construction of the mahaavedi). yajne [t]vaa manasaa saMkalpayen manasaa saMkalpayatiiha bhavatiiha bhavatiiha bhavati // AVPZ 10.1.15 (bhuumidaana). yajne jaagRta // (TS 1.3.12.d) BaudhZS 6.33 [198,13-14] (agniSToma, vasatiivarii, pariharaNa, he finally puts the vasatiivarii to the west of the aagniidhriiya dhiSNiya). BharZS 12.21.5 (agniSToma, vasatiivarii, hariharaNa, he puts it finally in the aagniidhra hut). ApZS 11.21.6 (agniSToma, vasatiivarii, pariharaNa and sthaapana, he recites it on the vasatiivarii finally put to the west of the aagniidhriiya dhiSniya). VaikhZS 14.20 [190,5-6] (agniSToma, vasatiivarii, pariharaNa, he recites it on the vasatiivarii put finally to the west of the aagniidhriiya fire). yajnena // (RV 10.90.16a) gaNeza puraaNa 1.69.37+ (saMkaSTacaturthiivrata, puSpaanjali). yajnena yajnam ayajanta devaaH // (RV 1.164.50a) KB 8.2 [35,4] (agniSToma, aatithyeSTi, agnimanthaniiyaa, paridhaaniiyaa). yajnena yajnam ayajanta devaaH // (RV 1.164.50a) AzvZS 2.16.6 (caaturmaasya, vaizvadeva, agnimanthaniiyaa, paridhaaniiyaa). yajnena yajnam ayajanta devaas taani dharmaaNi prathamaany aasan / te ha naakam mahimaanaH sacanta yatra puurve saadhyaaH santi devaaH // (RV 1.164.50) AB 1.16.36-37 (agniSToma, aatithyeSTi, agnimanthaniiyaa, recited at the paridhiparidhaana). yajnena yajnaH saMtataH // ApZS 2.14,13 (darzapuurNamaasa, aaghaarau, srauca aaghaara, he pours aajya into the dhruvaa from the juhuu). yajnena vardhata // (RV 2.2.1a) ZankhZS 4.2.10 (yaajamaana, iSTi, agnyanvaadhaana, this suukta is used agnyupasthaana). ZankhZS 6.4.11 (agniSToma, praataranuvaaka, agni section in jagatii). yajne yaa vipruSaH santi bahviir agnau taa sarvaa sviSTaaH sahutaa juhomi svaahaa // (TB 3.7.6.21) BaudhZS 1.20 [31,2-4] (darzapuurNamaasa, praayazcittahoma). yajne yoge tathaa saaMkhye pavitras tvaM sadocyase / yajnopaviitadaanena kuru maaM sarvapaavanam // bhaviSya puraaNa 4.146.43 (aparaadhazatavrata). yajnezvaraaya yajnasaMbhavaaya yajnapataye govindaaya namo namaH // bhaviSya puraaNa 4.55.51cd (janmaaSTamiivrata). yajnezvaro havyasamastakavyabhoktaavyayaatmaa harir iizvaro 'tra / tatsaMnidhaanaad apayaantu sadyo rakSaaMsy azeSaaNy asuraaz ca sarve // varaaha puraaNa 14.31 (zraaddha). yajnezvaro havyasamastakavyo bhoktaavyayaatmaa harir iizvaro 'tra / tatsaMnidhaanaad apayaantu sadyo rakSaaMsy azeSaaNy asuraaz ca sarve // viSNu puraaNa 3.15.37 (zraaddha). yajneSu saakSii sarveSu yajurvedaarthatattvavit / Rgvedaarthasya tattvajna indraruupa namo 'stu te // bhaviSya puraaNa 2.2.18.28cd-29ab (taDaagaadividhi). yajneSu saakSii sarveSu vedaverthatattvavit / Rgvedajna mahaapraajna vizvaruupa namo 'stu te // bhaviSya puraaNa 2.2.21.30 (taDaagaadividhi). yajne savitate yo 'sau puujyate puruSaH sadaa / naaraayaNasvaruupeNa yajnaM me saphalaM kuru // bhaviSya puraaNa 2.2.18.27cd-28ab (tadaagaadividhi). yajne suvitate yo 'sau puujyate puruSaH sadaa / naaraayaNasvaruupo 'sau yajnaM me saphalaM kuru // bhaviSya puraaNa 2.2.21.28 (taDaagaadividhi). yajno divaM rohatu yajno divaM gacchatu yo devayaanaH panthaas tena yajno devaaM apy etu // BaudhZS 3.26 [97,14-15] (darzapuurNamaasa, brahmatva, he recites it towards the anvaahaarya carried to him). yajno devaanaaM praty eti sumnam // (TS 1.4.22.d(a)) BaudhZS 8.9 [246,6-7] (agniSToma, aadityagraha, second drawing). yajnopaviitam // VaikhGS 2.5 [25,3] (upanayana, upaviita is given to the boy). yajnopaviitaM paramaM kaaritaM navatantubhiH / pratigRhNiiSva deveza priito yac chama mepsitam // padma puraaNa 6.66.65cd-66ab (vaitaraNiivrata). yajnopaviitaM paramaM pavitraM prajaapater yat sahajaM purastaat / aayuSyam agriyaM pratimunca zubhraM yajnopaviitaM balam astu tejaH // BodhGS 2.5.7 (upanayana). ParGS 2.2.11. BodhGZS 4.2.6 (dhuurtabali); HirGZS 1.3.17 [36,10-11] (yajnopaviitavidhi). yajnopaviitaM paramaM pavitraM prajaapater yat sahajaM purastaat / aayuSyam agryaM pratimunca zubhraM yajnopaviitaM tu balam astu tejaH // BodhGS 11.5.7-8. VkhSmS 11.5. yajnopaviitaM paramaM pavitraM prajaapater yat sahajaM purastaat / aayuSyam agryaM pratimunca zubhraM yajnopaviitaM balam astu tejaH // tvam (sic!) asmai pratimuncamy aayuSaa brahmavarcasaa cainad yajnopaviitaM dadaami te // VaikhGS 2.5. Caland, n. 20. yajvabhiH // bhaviSya puraaNa 2.2.14.13c (agnikarmavidhi). yaM ca vayaM dviSmaH // BodhGZS 5.4.2 (mRttikaasnaana). yaM ca vaayvaatmane dhuupaM caarpayaami // deviibhaagavata puraaNa 11.17.12cd (gaayatriijapa). yajnopaviitinaM haMsastham ekavaktram akSamaalaasruvapustakakamaNDalusahitaM caturbhujaM zanaizcaraadhidevaM prajaapatim aavaahayaami // AzvGPZ 2.6 [156.22-23] (grahayajna). yajno babhuuva // (TS 1.6.6.q(a)) ApZS 4.16.12. (darzapuurNamaasa, yaajamaana, yajnasya punaraalambha) yajno babhuuva sa aababhuuva // (TS 1.6.6.q(a)) HirZS 6.4 [254,21] (darzapuurNamaasa, yaajamaana, yajnasya punaraalambha). VaikhZS 7.14 [78,13] (darzapuurNamaasa). yajno babhuuva sa aababhuuva sa prajajne sa vaavRdhe / sa devaanaam adhipatir babhuuva so asmaaM adhipatiin karotu vayaM syaama patayo rayiiNaam // (TS 1.6.6.q) BaudhZS 3.22 [94,12-15] (darzapuurNamaasa, yaajamaana, yajnasya punaraalambha). yajno mopanamet // JaimGS 1.19 [17.18] (samaavartana). yajno yajnaM nayatu prajaanan mainaM yajnahano vidan / devebhyaH prabruutaad yajnaM pra pra yajnapatiM tira svaahaa // BaudhZS 4.3 [111,19-112,2] (niruuDhapazubandha, agnipraNayana, the fourth of the four adhvaraahutis). yajno yajnaM nayatu prajaanan mainaM yajnahano vidan / devebhyo yajnaM prabruutaat pra pra yajnapatiM tira svaahaa // BharZS 7.5.6 (niruuDhapazubandha, agnipraNayana, the fourth atimukti offering). yajno 'si sarvataH zritaH sarvato maaM bhuutaM bhaviSyac chrayataaM zataM me santv aaziSaH sahasraM me santu suunRtaa iraavatiiH pazumatiiH prajaapatir asi sarvataH zritaH sarvato maaM bhuutaM bhaviSyac chrayataaM zataM me santv aaziSaH sahasraM me santu suunRtaa iraavatiiH pazumatiiH // (TB 3.7.6.11-12) ApZS 4.8.2 (darzapuurNamaasa, yaajamaana, haviraasaadana, abhimarzana of the aagneya aSTaakapaala or all havis). yata indra // HirGZS 1.5.11 [60.23] (siniivaaliikuhuujananazaanti). saura puraaNa 18.35c (aahnika). yata indra bhayaamahe // (RV 8.61.13) ZankhZS 6.13.2 (agniSToma, prasarpaNa to the sadas, they mutters it before going to the sadas). yata indra bhayaamahe // (AV 19.15.1) AVPZ 32.12 (abhayagaNa). yata indra bhayaamahe // (TB 3.7.11.4a) BodhGS 3.6.2 (adbhutazaanti, pakvahoma); BodhGS 3.7.26 (aayuSyacaru, he touches his stomach after eating sthaaliipaaka); BodhGS 4.4.12 (gRhyapraayazcitta, when it thunders). AgnGS 2.2.2 [51,20] (nakSatrahoma, he touches his stomach after sipping water); AgnGS 2.5.3 [81,18] (aayuSyacaru, he touches his stomach after eating stomach). BodhGZS 1.1.35 (agnimukhanyaaya/paribhaaSaa, he touches his stomach after eating and sipping water); BodhGZS 1.14.8 (udakazaanti); BodhGZS 1.16.31 (grahazaanti); BodhGZS 1.18.3 (gRhazaanti, sprinkling of pancagavya with a bunch of darbhablades); BodhGZS 2.2.6 (garbhaadhaana, he touches his stomach after eating and sipping water); BodhGZS 3.4.2 (upazrutikalpa, he offers aajya); BodhGZS 3.13.2 (zithiliikalpa, he offers one hundred and eight palaazasamidhs); BodhGZS 4.1.1 (mithyaasatyabali, pakvahoma); BodhGZS 4.2.37 (dhuurtabali, he touches his stomach after eating and sipping water); BodhGZS 4.9.12 (darzapuurNamaasa of anaahitaagni, he touches his stomach after eating and sipping water); BodhGZS 4.18.8 (ankuraarpaNavidhi, he sows seeds of various kinds of grain in the east); BodhGZS 4.20.5 (graamasya utpaatazaanti): BodhGZS 5.4.1 (mRttikaasnaana). HirGZS 1.2.8 [12.10] (mRttikaasnaana); HirGZS 1.3.7 [26.7] (ankuraarpaNavidhi, he sows seeds of various kinds of grain in the east); HirGZS 1.3.8 [27.1] (udakazaanti); HirGZS 1.3.10 [30.23] (grahazaanti); HirGZS 1.4.1 [40.1] (agnimukhanyaaya/paribhaaSaa, he touches his stomach after eating and sipping water); HirGZS 1.5.6 [55.5] (trikaprasavazaanti, offering to indra); HirGZS 1.6.2 [76.19-20] (gRhazaanti, sprinkling of pancagavya with a bunch of darbhablades); HirGZS 1.6.10 [81.20] (upazrutikalpa, he offers aajya); HirGZS 1.6.19 [87.3] (zithiliikalpa, he offers one hundred and eight palaazasamidhs); HirGZS 1.6.22 [89.25] (graamasya utpaatazaanti). Kane 5: 773. yata indra bhayaamahe tato no abhayaM kRdhi // (TB 3.7.11.4ab) AgnGS 2.2.1 [51.10] (nakSatrahoma, he touches his stomach after sipping water). yata indra bhayaamahe tato no abhayaM kRdhi / maghavaJ chagdhi tava tan na uutaye vi dviSo vi mRdho jahi // (TB 3.7.11.4) ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma, the twenty-first mantra). yata indraH svastidaaH // VaikhZS 7.11 [76,15] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). yatas tvam eva bhuutaatmaa bhuute bhuute vyavasthitaH / tasmaan maam uddharaazeSasaMsaarasaagaraat // matsya puraaNa 275.14. yataH svam asi // VaikhGS 2.2 [22,1] (naandiimukhazraaddha). yato indro viiryam akRNod uurdhvo adhvare hotaa / agner vedordhvas tayaa sviSTakRd devebhya indra aajyena haviSaa ghRtena svaahaa // VaikhGS 1.19 (prakRti of the gRhya ritual). Caland, n.7. yato deviiH // GobhGS 4.10.9 (madhuparka). KhadGS 4.4.10 (madhuparka). yato deviiH pratipazyaamy aapas tato maa raaddhir aagacchatu // JZPad 11,15. yato yataH // ziva puraaNa 1.20.34c (paarthivalingapuujaavidhi). yato yunjaanas tato vimuncaami // ManZS 1.3.4.28 (darzapuurNamaasa, srugvimokSaNa, he separates the juhuu and the upabhRt on the prop of the pole of the cart). yato vaato manojavaaH // (TB 2.7.7.6a) ApZS 22.26.11 (odanasava, he performs the abhiSeka with water mixed with mantha). AgnGS 2.4.6 [66,19] (zataabhiSeka). yatkaama kaamayamaanaa idaM kRNmasi te haviH / tan naH sarvaM samRdhyataam athaitasya haviSo viihi svaahaa // KauzS 92.31 (madhuparka). yatkaamas te juhumas taN no astu vizaaMpate / ye devaa yajnam aayaanti te no rakSantu sarvataH // AVPZ 37.5.4 (samuccayapraayazcitta). yat kiM ca // AgnGS 2.7.9 [118,6] (gRhyapraayazcitta). yat kiM cit karma he deva sadaa sukRtaduSkRtam / tan me zivapadasthasya huuM kSaH kSepaya zaMkara // agni puraaNa 74.80cd-81ab (zivapuujaavidhi). yat kiM cid vaarSikaM karma kRtaM nyuunaadhikaM mayaa / tad astu paripuurNaM me caNDa naatha tavaajnayaa // agni puraaNa 79.40 (pavitraaropaNa, prays to caNDezvara or caNDa). yat kiM cedam // AgnGS 2.5.10 [89,17-18] (vRSTikaama). BodhGZS 4.4.8 (taDaagaadividhi). HirGZS 1.5.1 [50,8] (goprasavazaanti); HirGZS 1.5.12 [61,26] (darzazaanti). AzvGPZ 1.9 [145,8] (snaanavidhi). yat kusiidam apratiitam (mayi yena yamasya balinaa caraami / ihaiva san niravadaye tad etat tad agne anRNo bhavaami) // (TS 3.3.8.b) ApZS 13.24.15 (agniSToma, tRtiiyasavana, burning of the vedi). yat kRtaM tvadanuSThaanaM tat sarvaM puurNam astu me // deviibhaagavata puraaNa 11.16.71cd (saMdhyopaasana). yat kRSNo ruupam // (TB 3.7.4.8a) VaikhZS 3.5 [36,3] (darzapuurNamaasa, idhmasaMnahana, he collects the idhma on the rope). yat kRSNo ruupaM kRtvaa praavizas tvaM vanaspatiin / tatas tvaam ekaviMzatidhaa saMbharaami susaMbhRtaa // (TB 3.7.4.8) BaudhZS 1.2 [3,12-13] (darzapuurNamaasa, idhmasaMnahana, he collects them on the rope). BharZS 1.5.13 (darzapuurNamaasa, idhmasaMnahana, he binds them). ApZS 1.6.1 (darzapuurNamaasa, idhmasaMnahana, he collects them). VarZS 1.2.1.32 (darzapuurNamaasa, idhmasaMnahana, he collects idhma on the rope). yat kSureNa // VaikhGS 2.5 [24,13] (upanayana, kezazmazruvapana, the barber shaves fully, the second mantra). yat kSureNa marcayataa supezasaa vaptraa vapasi varcasaa mukhaM maa na aayuH pramoSiiH // BharGS 2.19 [51,13-14] (samaavartana, kezazmazruvapana, the student recites thus when the barber shaves him). yat kSureNa varcayasi vaptaa vapasi kezazmazru varcayaa me mukhaM maa ma aayuH pramoSiiH // BodhGPbhS 1.13.23 (samaavartana). yat kSureNa varcayasi vaptraa vapasi kezazmazru varcaya me mukhaM maa ma aayuH pramoSiiH // BaudhZS 17.40 [319,13-14] (samaavartana, kezazmazruvapana, he recites it when the beard is shaved). yat kSureNa vRzcayasi vaptaa vapasi kezazmazru varcayaa me mukhaM maa ma aayuH pramoSiiH // AgnGS 1.3.2 [20,4-5]. yat ta uunaM tat ta aapuurayaati prajaapatiH prathamajaa Rtasya // JZPad 39,16-17. yat tat padaM paramaguhyatamaM puraaNam aanandahetugaNaruupavimuktabandhaaH / yogaikamaanasadRzo munayaH samaadhau pazyanti tat tvam asi naatha ratheti ruuDhaH // bhaviSya puraaNa 4.189.10 (hemahastirathadaanavidhi). yat te // brahma puraaNa 219.69a (zraaddha). yat te agne tejaH // BodhGS 2.5.62 (upanayana). AgnGS 1.1.4 [12,6] (upanayana). yat te agne tejas tena // VaikhGS 2.7 [27,2] (upanayana, the first service of the fire by the boy); VaikhGS 3.7 [41,13] (vivaaha, vaizvadeva). yat te agne tejas tenaahaM tejasvii bhuuyaasaM yat te agne varcas tenaahaM varcasvii bhuuyaasaM yat te agne haras tenaahaM harasvii bhuuyaasam // (TS 3.5.3.e) BaudhZS 13 [221,14-16] (agniSToma, zukraamanthigrahas, offering, the adhvaryu and the pratiprasthaatR face the uttaravedi in the east of it). yat te kRSNaH zakuna aatutoda // (TA 6.4.2.h) BaudhPS 1.11 [16,7] (pitRmedha). AgnGS 3.6.3 [151,14] (pitRmedha); 3.7.4 [158,15]. BaudhPS 2.4 [5,9] (pitRmedha). yat te kezeSu daurbhaagyaM siimante yac ca muurdhani / lalaaTakarNayor akSNor aapas tad dhantu te sadaa // viSNudharmottara puraaNa 2.105.16 (vinaayakasnaana). yat te kezeSu daurbhaagyaM siimante yac ca muurdhani / lalaaTe karNayor akSNor aapas tad ghnantu te sadaa // bhaviSya puraaNa 1.23.20 (vinaayakasnaanacaturthiivrata); bhaviSya puraaNa 4.144.14 (gaNanaathazaanti). garuDa puraaNa 1.100.8cd-9ab (vinaayakazaanti). yat te kezeSu daurbhaagyaM siimante yac ca muurdhani / lalaaTe karNayor akSNor aapas tad ghnantu sarvadaa // yaajnavalkya smRti 1.283 (vinaayakazaanti). agni puraaNa 266.11cd-12ab (vinaayakasnaanavrata). bhaviSya puraaNa 4.32.19 (vinaayakasnapanacaturthiivrata). yat te graavNaa // (TB 3.7.13.1(a)) ApZS 13.20.9 (agniSToma, avabhRtha, RjiiSa is sprinkled with dadhi). yat te cakSur divi yat suparNe yenaikaraajyam ajayohinaa / diirghaM yac cakSur aditer anantaM somo nRcakSaa mayi tad dadhaatu // AzvZS 5.19.4 (agniSToma, tRtiiyasavana, saumya caru, avekSaNa of it by the hotR). yat te taantasya hRtadyam aacchindaj jaatavedaH / maruto 'dbhis tamayitvaa / etat te tad azaneH saMbharaami / saatmaa agne sahRdayo bhaveha // (TB 1.2.1.7). BaudhZS 2.6 [42,9-11] atha vaanaspatyaabhir (TB 1.2.1.5, 6-7) vaanaspatyaaH9 zaakhaa aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apratizuSkaagraa10 aaharaty api vaa yathaalaabhaM. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) yat te devaaH // (AV 7.79) VaitS 1.16 (darzapuurNamaasa, parigrahaNa of the devataas, of amaavaasyaa). yat te devaa adadhur bhaagadheyam // AgnGS 1.7.3 [43,13-14] (darzapuurNamaasa). yat te devii // BodhGZS 1.16.29 (grahazaanti, aahuti to raahu). HirGZS 1.3.10 [30,18] (grahazaanti, aahuti to raahu). yat te devii nirRtiH // (AV 6.63.1) zaantikalpa (1904) 15.5 (nairRta karma). yat te devii nirRtir aababandha // (TS 4.2.5.h(a)) (agnicayana, nairRtii iSTakaa)) BaudhZS 10.22 [20,14] (agnicayana, nairRtii iSTakaa, he puts three nairRtii iSTakaas in a svakRta iriNa or a pradara). ApZS 16.16.1 (agnicayana, nairRtii iSTakaa, he covers the three nairRtii iSTakaas with the zikyajaala). AgnGS 2.5.1 [77,18] (grahazaanti, aahuti to raahu). yat te daurbhaagyaM siimante yac ca muurdhani / lalaaTe karNayor akSNor aapas tad ghnantu te sadaa // ManGS 2.14.26 [183,1-2] (vinaayakazaanti). (See yat te kezeSu ... .) yat te 'naadhRSTaM naama yajniyaM tena tvaadadhe // (TS 1.2.12.c(c)) BaudhZS 4.2 [109,10] (niruuDhapazubandha, uttaravedi, he pours loose soil taken from the caatvaala on the uttaravedi). yat te 'naadhRSTaM naama yajniyaM tena tvaadadhe // (TS 1.2.12.d(c)) BaudhZS 4.2 [109,12] (niruuDhapazubandha, uttaravedi, he pours loose soil taken from the caatvaala on the uttaravedi the second time); BaudhZS 4.2 [109,15-16] (niruuDhapazubandha, uttaravedi, he pours loose soil taken from the caatvaala on the uttaravedi the third time). yat te pavitram // (TB 1.4.8.2a) BharPZS 196 (pavitreSTi). BodhGZS 3.7.1 (viSNukalpa). HirGZS 1.6.13 [83,6] (viSNukalpa). yat te pavitram arciSi // (RV 9.67.23a) AzvZS 2.12.4 (pavitreSTi, yaajyaa of aajyabhaaga to agni). AzvGPA 16 [249,1] (pavitreSTi, yaajyaa of aajyabhaaga to agni). yat te pavitram arciSy agne vitatam antaraa / brahmaa tena punaatu maa // garuDa puraaNa 1.214.29 (snaanavidhi). yat te pavitram arciSy agne vitatam antaraa / brahma tena puniimahe // (TB 1.4.8.2) BaudhZS 28.2 [346,5-6] (pavitreSTi, yaajyaa of aajyabhaaga to agni). yat te paavaka // VaikhZS 10.5 [105,14] (niruuDhapazubandha, agnipraNayana, udyatahoma). yat te paavaka cakRmaa kac cid aagaH puurvaH san aparo yad bhavaasi / ghRtena tvaM tanuvo vardhayasva maa maa hiMsiir adhigataM purastaat svaahaa // BharZS 7.4.7 (niruuDhapazubandha, agnipraNayana, udyatahoma). yat te paavaka cakRmaa kac cid aagaH puurvo yaH sann aparo bhavati / ghRtenaagne tanvaM vardhayasva maa maa hiMsiir adhigataM purastaat // VarZS 1.6.2.1 (niruuDhapazubandha, agnipraNayana, udyatahoma). yat te paavaka cakRmaa kac cid aagaH puurvo yat sann aparo bhavaasi / ghRtena tvaM tanuvo vardhayasva maa maa hiMsiir adhigataM purastaat // HirZS 4.2 [405,22-24] (niruuDhapazubandha, agnipraNayana, udyatahoma). yat te paavaka cakRmaa kac cid aagaH puurvo yat sann aparo bhavaasi / ghRtena tvaM tanvaM vardhayasva maa maa hiMsiir adhigataM purastaat svaahaa // ApZS 7.6.5 (niruuDhapazubandha, agnipraNayana, udyatahoma). yat te prajaapate zaraNaM chandas tat prapadye // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). ApZS 24.11.2 (darzapuurNamaasa, hautra, saamidhenii, the hotR mutters it when he goes towards the west between the aahavaniiya and the utkara). yat te bhuume // AVPZ 42.1.6 (snaanavidhi). yat te bhuume vikhanaami kSipraM tad api rohatu maatre marmavimRgvari maatre hRdayam arpipam // JZPad 39,15-16. yat te madhyam // (AV 12.1.12) AVPZ 32.11 (svastyayana); AVPZ 32.18 (citraagaNa). yat te maataa yat te pitaa // (AV 5.30.5) AVPZ 4.1.11 (purohitakarmaaNi). yat te rudra puro dhanuH // (TS 5.5.7.2) ApZS 17.12.3 (agnicayana, zatarudriyahoma). HirZS 12.3.10 (agnicayana, zatarudriyahoma). VaikhZS 19.6 [292,4] (agnicayana, zatarudriyahoma). yat te rudra puro dhanus tad vaato anuvaatu te tasmai te rudra saMvatsareNa namas karomi yat te rudra dakSiNaa dhanur yat te rudra pazcaad dhanur yat te rudrottaraad dhanur yat te rudropari dhanuH // (TS 5.5.7.2-4) BaudhZS 10.48 [49,9-12] (agnicayana, zatarudriyahoma). yat te vaasaH // AVPZ 33.7.1 (ghRtakambala). yat te susiime // VaikhGS 3.15 [46,11] (jaatakarma). yat te susiime hRdayaM divi candramasi zritam / tasyaamRtasya no dhehi maahaM pautram aghaM rudam // AgnGS 2.1.3 [48,2-3] (jaatakarma). yat te susiime hRdayaM divi candramasi zritam / vedaahaM tan maaM tad vidyaat pazyema zaradaH zataM jiivema zaradaH zataM zRNuyaama zaradaH zatam // ParGS 1.11.9 (vivaaha, garbhaadhaana, the bridegroom touches the heart of the bride). yat te susiime hRdaye hitam antaH prajaapatau / manye 'haM maaM tadvidvaaMsaM maahaM pautram aghaM nigaam // AzvGS 1.13.7 (puMsavana). yat te susiime (hRdayaM hitam antaH prajaapatau / vedaahaM manye tad brahma maahaM pautram aghaM nigaama // yat pRthivyaa anaamRtaM divi candramasi zritam / vedaamRtasyaahaM naama maahaM pautram aghaM riSam // indraagnii zarma yacchataM prajaayai me prajaapatii / yathaayaM na pramiiyeta putro janitryaa adhi // (MB 1.5.10-12) KauthGS 12 [20,5] (candra upasthaana). GobhGS 2.8.4 (candradarzana). KhadGS 2.3.4 (candra upasthaana). yat te sRSTasya yataH / vikankataM bhaa aarcchaj jaatavedaH / tayaa bhaasaa saMmitaH / uruM no lokam anuprabhaahi // (TB 1.2.1.7). BaudhZS 2.6 [42,9-11] atha vaanaspatyaabhir (TB 1.2.1.5, 6-7) vaanaspatyaaH9 zaakhaa aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apratizuSkaagraa10 aaharaty api vaa yathaalaabhaM. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) yat te soma divi jyotiH // ApZS 12.9.10 (agniSToma, upaaMzugraha, he recites it on the soma aMzu which are to be pressed). yat te soma divi jyotir yat pRthivyaaM yad uraav antarikSe tenaasmai yajamaanaayoru raayaa kRdhy adhi daatre vocaH // (TS 1.4.2.d) BaudhZS 7.5 [206,3-4] (agniSToma, upaaMzugraha). yat te somaadaabhyaM naama jaagRvi // (TS 1.4.1.g) ApZS 12.8.3 (agniSToma, adaabhyagraha, he offers it into the aahavaniiya); ApZS 12.11.11 (agniSToma, upaaMzugraha, each two of the six aMzus which are used to purified the pressed soma of upaaMzugraha are added at each mahaabhiSava). yat te somaadaabhyaM naama jaagRvi tasmai te soma somaaya svaahaa // (TS 1.4.1.g) BaudhZS 14.12 [173,19-20] (agniSToma, adaabhyagraha and aMzugraha). yat tvagasthigataM paapaM dehe tiSThati maamake / brahmakuurcodakaat sarvaM dahaty agnir ivendhanam // AgnGS 2.7.7 [114,16-17] (brahmakuurca). yat tvaM kaamayase putra tat sarvaM dadmahe vayam // AVPZ 36.25.3 (ucchuSmakalpa). yat tvaM nakSatraruupeNa dvaadazyaaM nabhasi sthitaH / tan nakSatram ahaM vande manovaanchitasiddhaye // varaaha puraaNa 172.69 (vaamanapuujaa). yat tvaa pRchaat chRtaM haviH zamitaa3r iti zRtam ity eva bruutaan na zRtaM bhagavo na zRtaM hi // ZB 3.8.3.4 (savaniiyapazu, avadaana). KatyZS 6.8.1 (niruuDhapazubandha, avadaana). yat tvaa zikvaH // AVPZ 37.1.3 (samuccayapraayazcitta, when musala falls at its use). yat paryapazyat // BodhGZS 3.12.4 (abhivRddhikalpa). HirGZS 1.6.18 [86,28] (abhivRddhikalpa). yat paryapazyat sarirasya madhye / urviim apazyaj jagataH pratiSThaam / tat puSkarasyaayatanaad dhi jaatam / parNaM pRthivyaaH prathanaM haraami // (TB 1.2.1.4). BaudhZS 2.6 [42,5-7] evam evottara5m uttaraM saMbhaaram uttarenottareNa yajuSaa saMbhRtya saMbhRtyaiva nida6dhaaty. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa, puSkaraparNa) yat pavitra // bhaviSya puraaNa 2.2.14.6c (agnikarmavidhi). yat pazavaH // (MB 2.2.5) KhadGS 3.4.2 (aSTakaa, to offer aajya before slaughering the cow in the second aSTakaa). yat pazavaH pradhyaayata (manasaa hRdayena ca / vaacaa sahasrapaazayaa prati badhnaami vo manaH) // (MB 2.2.5) GobhGS 3.10.17 (aSTakaa, to offer aajya before slaughering the cow in the second aSTakaa). yat pazuH // (MB 2.2.8) KhadGS 3.4.7 (aSTakaa, to offer aajya after slaughering the cow). yat pazur maayukam akRta(uro vaa padbhir aahate / agnir maa tasmaad enaso vizvaan muncatv aMhasaH) // (MB 2.2.8) GobhGS 3.10.26 (aSTakaa, to offer aajya after slaughering the cow). yat pazur maayum akRta // (TS 3.1.4.j(a)) BaudhZS 4.7 [118,3] (niruuDhapazubandha, saMjnapana). yat paakatraa // BodhGS 4.6.1 (praayazcitta when any saMskaara is omitted); BodhGS 4.7.1 (praayazcitta when any ritual procedure is performed falsely). yat paakatraa manasaa diinadakSaa na yajnasya manvate martaasaH / agniS Tad dhotaa kratuvid vijaanan yaviSTho devaaM Rtuzo yajaati // (TB 3.7.11.5) ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma , the twenty-sixth mantra). yat paakatraa manasaa diinadakSaa na yajnasya manvate martaasaH / agniS Tad dhotaa kratuvid vijaanan yajiSTho devaaM Rtuzo yajaati svaahaa // AgnGS 1.5.4 [31,16-18] (vivaaha). yatpaadapadmasmaraNaad yasya naamajapaad api / nyuunaM karma bhavet puurNaM taM vande saambam iizvaram // ziva puraaNa 6.12.64 (aabhyudayikazraaddha). antyakarma-zraaddhaprakaaza [319,30] (paarvaNazraaddha). Cf. ziva puraaNa 6.12.77a tatpaadapadmasmaraNaat!! yat paapaM tat pratihatam astu // HirGZS 1.3.4 [23,4] (puNyaahavaacana). yat puNyaM taani vaa etaani // HirGZS 1.3.4 [23,29] (puNyaahavaacana). yat puNyaM nakSatram / tad baT kurviitopavyuSam / yadaa vai suurya udeti / atha nakSatraM naiti / yaavati tatra suuryo gacchet / yatra jaghanaM pazyet / taavati kurviita yat kaarii syat / puNyaaha eva kurute // (TB 1.5.2.1: prose) VkhSms 1.7 [Caland n.1]. yat puruSam // (RV 10.90.11a) gaNeza puraaNa 1.69.29+ (saMkaSTacaturthiivrata, dhuupa). yat puruSeNa // (RV 10.90.6a) gaNeza puraaNa 1.69.23+ (saMkaSTacaturthiivrata, snaaniiya). yat puujitaM mayaa devi paripuurNaM tas astu me / vraja tvaM srotasi jale tiSTha gehe ca bhuutaye // kaalikaa puraaNa 61.28. yat pRthiviim acarat tat praviSTaM yenaasincad balam indre prajaapatiH / idaM tac chukraM madhu vaajiniivad yenopariSTaad adhinon mahendraM dadhi maaM dhinotu // (TB 3.7.6.12-13) ApZS 4.8.3 (darzapuurNamaasa, yaajamaana, haviraasaadana, dadhi). yat pramattaH // VaikhGS 1.19 [18,4] (prakRti of the gRhya ritual). yat pramattaa antar agaama // VaikhZS 7.11 [76,14] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). yatra puuSaa bRhaspatiH savitaa somo agniH / tebhyo nidhaanaM bahudhaa vyaicchann antaraa dyaavaapRthivii apaH suvaH // AgnGS 2.2.5 [54,10-12]. yatra vettha vanaspate devaanaaM guhyaa naamaani / tatra havyaani gaamaya // TB 3.7.2.5 (praayazcitta, agnihotra, when the uttaraahuti spills or when the uttaraahuti is offerd in the first offering). ApZS 9.2.7 (praayazcitta, agnihotra, when the uttaraahuti spills or when the uttaraahuti is offerd in the first offering). yatraacakruH // viSNudharmottara puraaNa 2.109.9a (maNibandha). yat sarvam aznaaty ajaras samagraM zriyaM uurjayuktaaM sa tu me samaanaH / balam aasuraM yat satataM nihantaa brahmaa buddhir me gopa iizvaraH // aatmasuukta 3 (T. Goudriaan, 1969-70, "vaikhaanasa daily worship according to the handbooks of atri, bhRgu, kaazyapa, and mariici," IIJ 12, p. 213). yat saha sarvaaNi maanuSaaNi // BodhGZS 1.23.6 (raajaabhiSeka). prose. yat svapne // (AV 7.101.1) KauzS 46.12 (a rite to expel a bad dream). yat svapne annam aznaami // (AV 7.101.1) AVPZ 32.8 (duHsvapnanaazanagaNa). yathaa kaalam // (AV 19.57.1) AVPZ 8.1.4 (ghRtaavekSaNa); AVPZ 30b.2.8 (bRhallakSahoma). yathaakhaNDaM jagat sarvaM tvam eva puruSottama / tathaakhilaany akhaNDaani vrataani mama santu vai // agni puraaNa 190.4. bhaviSya puraaNa 4.79.15. garuDa puraaNa 1.118.4. viSNudharma 16.15. yathaa cakraayudho viSNus trailokyaM parirakSati / evaM maNDalatoyaM tu sarvabhuutaani rakSatu // antyakarma-zraaddhaprakaaza [306,29], [310,24] (paarvaNazraaddha). yathaa cakraayudho viSNus trailokyaM parirakSati / evaM maNDalabhasmaitat sarvabhuutaani rakSatu // ParGSPZ [547,4-5] (bhojana). yathaacalo girir merur himavaaMz ca mahaabalaH /61/ jayaavaho narendrasya tathaa tvam acalo bhava // naaTyazaastra 2.61cd-62ab. yathaacyuta tvaM parataH parasmaat sa brahmabhuutaH parataH parasmaat / tathaacyutaM me kuru vaanchitaM sadaa mayaa kRtaM paapaharaaprameya // garuDa puraaNa 1.137.11. yathaacyutas tvaM parataH parasmaat sa brahmabhuutaH parataH paraatmaa / tathaacyutaM me kuru vaanchitaM tvaM harasva paapaM ca tathaaprameya // bhaviSya puraaNa 4.107.13 (saaMbharaayaNiivrata). yathaacyutas tvaM parataH parastaat sa brahmabhuutaH parataH paraatman / tathaacyuta tvaM kuru vaanchitaM me mayaa kRtaM paapaharaaprameya // agni puraaNa 196.16 (maasanakSatravrata*). yathaacyutas tvaM parataH parasmaat sa brahmabhuutaat parataH paraatman / tathaacyutaM me kuru vaanchitaM yan mayaa padaM paapaharaaprameya // viSNudharma 26.13. yathaa janitaH puurvaM martyadharmaa surottama / tvadgarbhasaMbhavaad eSa divyadeho bhavaamy aham // matsya puraaNa 275.20. yathaa jiimuutaghoSeNa hRSyanti varavaaraNaaH / tathaastu tava zabdena harSo 'smaakam mudaavaha // agni puraaNa 269.36 (niiraajana). yathaa jiimuutaghoSeNa hRSyanti varavaaraNaaH / tathaastu tava zabdena harSo 'smaakaM mudaavahaH // bhaviSya puraaNa 4.138.70 (durgaapuujaa, raajacihnapuujaa). yathaa jiimuutaghoSeNa hRSyanti zaravaaraNaaH / tathaa ca tava zabdena trasyantv asmaddviSo raNe // viSNudharmottara puraaNa 2.160.31 (niiraajana). yathaa jiimuutazabdena striiNaaM traaso 'bhijaayate / tathaa ca tava zabdena trasyantv asmaddviSo raNe // bhaviSya puraaNa 4.138.71 (durgaapuujaa, raajacihnapuujaa). yathaa jiimuutazabdena striiNaam traaso 'bhijaayate / tathaa tu tava zabdena trasyantv asmaddviSo raNe // agni puraaNa 269.37 (niiraajana). yathaa jyok sumanaa asaaH jyok ca suuryaM dRze // AgnGS 2.2.5 [54,8-9] (cuuDaakaraNa). yathaa tathaa tvadiiyo 'smi sarvabhaavair mahezvara / rakSaNiiyas tvayaahaM vai prasiida paramezvara // ziva puraaNa 1.20.60 (paarthivalingapuujaavidhi). yathaa tu devi bhagavaan brahmaa lokapitaamahaH / tvaaM parityajya no tiSThet tathaa bhava varapradaa // bhaviSya puraaNa 4.35.7 (saarasvatavrata). yathaa te maadhavo maaso vallabho madhusuudana / praataHsnaanena tasmin phaladaH paapahaa bhava // padma puraaNa 5.95.11 (vaizaakhasnaana). yathaa te rohiNii kRSNa zayanaM na tyajed api / somaruupasya vai tadvan na me bhedo vibhuutibhiH // padma puraaNa 1.26.24cd-25ab (rohiNiicandrazayanavrata). yathaa te sRSTasyaagneH / hetim azamayat prajaapatiH / taam imaam apradaahaaya /6/ zamiiM zaantyai haraamy aham // (TB 1.2.1.6-7). BaudhZS 2.6 [42,9-11] atha vaanaspatyaabhir (TB 1.2.1.5, 6-7) vaanaspatyaaH9 zaakhaa aardraaH sapalaazaaH sapraarohaaH praadezamaatriir apratizuSkaagraa10 aaharaty api vaa yathaalaabhaM. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa) yathaa tvaM vanaspata uurjaa abhyutthito vanaspate / zatavalzo virohasy evam ahaM putraiz ca pazubhiz ca sahasravalzaa vi vayaM ruhema // BodhGS 1.8.2 (naapitakarma, he cleans the ground around an udumbara tree). yathaa tvaM vanaspate phalavaan asy evam ahaM putraiz ca pazubhiz ca phalavaan bhavaani // BodhGS 1.8.3 (naapitakarma, he covers the ground around an udumbara tree with flowers). yathaa tvaM devi lalite na viyuktaasi zambhunaa / tathaa me patiputraaNaaM aviyogaH pradiiyataam // skanda puraaNa 5.3.26.161cd-162ab (madhuukatRtiiyaavrata, paaraNa). yathaa tvam udbhinatsy oSadhe pRthivyaa adhi / evam ima udbhindantu kiirtyaa yazasaa barhmavarcasena // (TA 6.10.2.k) BaudhPS 1.17 [28,16-17] (pitRmedha, zaantikarma). AgnGS 3.7.2 [155,18-19] (pitRmedha, zaantikarma). yathaa tvam eva sarveSaaM paramaanandamuktidaH / bhuktir muktis tathaa bhaktis tvayi candra dRDhaastu me // padma puraaNa 1.26.25cd-26ab (rohiNiicandrazayanavrata). yathaa tvam eva sarveSaaM paramaanandamuktidaH / bhuktir muktis tathaa bhaktis tvayi candraastu me sadaa // matsya puraaNa 57.24 (rohiNiicandrazayanavrata). yathaa tvam eva sarveSaaM paramaanandamuktidaH / bhuktir muktis tathaa bhaktis tvayi yajne 'stu me dRDhaa // bhaviSya puraaNa 4.206.25cd-26ab (rohiNiicandrazayanavrata). yathaa tv azuunyaM tava deva labdhaM samaM hi lakSmyaa zayanaM sureza / satyena tenaamitaviirya viSNo gaarhasthyanaazo na mamaastu deva // vaamana puraaNa 16.23 (azuunyazayanavrata). yathaa devagaNaaH sarve sarvaratneSv avasthitaaH / tvaM ca ratnamayo nityam ataH paahi mahaacala // bhaviSya puraaNa 4.202.8 (ratnaparvatadaana). padma puraaNa 1.21.178cd-179ab (ratnaparvatadaana). yathaa deva na zreyo 'rthas tvadanyo vidyate kvacit / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat // bhaviSya puraaNa 4.109.29 (zivanakSatrapuruSavrata). yathaa devena rahitaa na lakSmiir jaayate kvacit / tathaa vizokataa me 'stu bhaktir agryaa ca kezave // bhaviSya puraaNa 4.84.25 (vizokadvaadaziivrata). matsya puraaNa 81.26 (vizokadvaadaziivrata). padma puraaNa 1.21.47ab-47cd (vizokadvaadazii). yathaa deveSu vizvaatmaa pravaro 'yaM janaardanaH / saamavedas tu vedaanaaM mahaadevas tu yoginaam /5/ praNavaH sarvamantraaNaaM naariiNaaM paarvatii yathaa / tathaa rasaanaaM pravaraH sadaa cekSuraso mataH /6/ mama tasmaat paraaM lakSmiiM prayaccha guDaparvata // bhaviSya puraaNa 4.197.5-7ab (guDaparvatadaana). yathaa deveSu vizvaatmaa pravaro 'yaM janaardanaH / saamavedas tu vedaanaaM mahaadevas tu yoginaam /5/ praNavaH sarvamantraaNaaM naariiNaaM paarvatii yathaa / tathaa rasaanaam pravaraH sadaivekSuraso mataH /6/ mama tasmaat paraaM lakSmiiM guDaparvata dehi vai // matsya puraaNa 85.5-7ab (guDaparvatadaana). yathaa deveSu vizvaatmaa pravaro 'yaM janaardanaH / saamavedas tu vedaanaaM mahaadevas tu yoginaam /5/ praNavaH sarvamantraaNaam naariiNaaM paarvatii yathaa / tathaa rasaanaaM pravaraH sadaivekSuraso mataH /6/ mama tasmaat paraaM lakSmiiM dadaatu guDaparvataH // padma puraaNa 1.21.138cd-140 (guDaparvatadaana). yathaa dyauH // (AV 2.15.1) AVPZ 32.9 (aayuSyagaNa). yathaadhuraM dhuro dhuurbhiH kalpayantaam // (KS 3.9 [28,1]) ManZS 2.3.2.22 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he anoints the two camasas (with aajya) by using the pracaraNii). yathaa na kamalaa dehaat prayaati tava kezava / tathaa mamaapi deveza zariire sve kuru prabho // matsya puraaNa 70.53. yathaa na kaaminiidehaat prayaati tava kezava / tathaapi mama deveza zariirasthaM patiM kuru // bhaviSya puraaNa 4.111.53ad (kaamadaanavezyaavrata). yathaa na kRSNa zayanaM zuunyaM saagarajaatayaa / zayyaa mamaapy azuunyaastu tathaa janmani janmani // bhaviSya puraaNa 4.184.14. yathaa na devadevezas tvaaM parityajya gacchati / tathaa maaM saMparityajya patir naanyatra gacchatu // bhaviSya puraaNa 4.26.30 (anantatRtiiyaavrata). yathaa na deva zayanaM tava parvatajaatayaa / zuunyaM vRttyaatha saMtatyaa tathaa me santu siddhayaH // bhaviSya puraaNa 4.109.28 (zivanakSatrapuruSavrata). yathaa na devaaH zreyaaMsaM tvadanyam anaghaM viduH / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat // padma puraaNa 1.25.27 (aadityazayanavrata). yathaa na devaaH zraiyaaMsaM tvadanyam anaghaM viduH / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat // matsya puraaNa 55.27 (aadityazayanavrata). yathaa na devi devas tvaaM saMparityajya gacchati / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat // padma puraaNa 1.22.94 (anantatRtiiyaavrata). yathaa na devi devezas tvaaM parityajya gacchati / tathaa maam uddharaazeSaduHkhasaMsaarasaagaraat // matsya puraaNa 62.29 (anantatRtiiyaavrata). yathaa na devi bhagavaan brahmaloke pitaamahaH / tvaaM parityajya saMtiSThet tathaa bhava varapradaa // matsya puraaNa 66.7 (saarasvatavrata). yathaa na devi bhagavaan brahmaa lokapitaamaH / tvaaM parityajya tiSThec ca tathaa bhava varapradaa // padma puraaNa 1.22.182cd-183ab (saarasvatavrata). yathaa na mucyase deva sadaa sarvavibhuutibhiH / tathaa maam uddharaazeSaduHkhasaMsaarakardamaat // matsya puraaNa 99.13 (vibhuutidvaadaziivrata). yathaa na rohiNii kRSNa zayanaM tyajya gacchati / somaruupasya te tadvan mamaabhedo 'stu muurtibhiH // bhaviSya puraaNa 4.206.24cd-25ab (rohiNiicandrazayanavrata). yathaa na rohiNii kRSNa zayyaaM saMtyajya gacchati / somaruupasya te tadvan mamaabhedo 'stu bhuutibhiH // matsya puraaNa 57.23 (rohiNiicandrazayanavrata). yathaa na lakSmiir deveza tvaaM parityajya gacchati / tathaa kuru yathaayogyam azokaM caastu me sadaa // bhaviSya puraaNa 4.84.24 (vizokadvaadaziivrata). yathaa na lakSmiir deveza tvaaM parityajya gacchati / tathaa suruupataarogyam azokaz caastu me sadaa // matsya puraaNa 81.25 (vizokadvaadaziivrata). yathaa na lakSmyaa zayanaM tava zuunyaM janaardana / zayyaa mamaapy azuunyaastu kRSNa janmani janmani // matsya puraaNa 54.26 (nakSatrapuruSavrata). yathaa na lakSmyaa zayanaM tava zuunyaM janaardana / zayyaa mamaapy azuunyaastu tathaa janmani janmani // bhaviSya puraaNa 4.108.35 (nakSatrapuruSavrata). yathaa na viphalaH kaamas tvadbhaktaanaaM sadaa bhavet / tathaanantaphalaavaaptir astu me janmani janmani // padma puraaNa 1.21.256cd-257ab (phalasaptamiivrata). yathaa na viphalaa kaamaas tvadbhaktaanaaM sadaa rave / tathaanantaphalaavaaptir astu me saptajanmasu // matsya puraaNa 76.10 (phalasaptamiivrata). yathaa na viSNubhaktaanaaM vRjinaM jaayate kvacit / tathaa suruupataarogyaM kezave bhaktim uttamaam // matsya puraaNa 54.25 (nakSatrapuruSavrata). yathaa na viSNubhaktaanaaM vRjinaM jaayate kvacit / tathaa suruupataarogyasukhasaMpad ihaastu me // bhaviSya puraaNa 4.108.34 (nakSatrapuruSavrata). yathaa naH zreyasaH karat // BodhGZS 2.7.5 (yajnopaviitavidhi). HirGZS 1.3.17 [36,3-4] (yajnopaviitavidhi). yathaa naamagotre bhavatas tathaa prabruuhi // KauzS 55.10 (upanayana). yathaa nu devaH prathamaadikartaa puraaNakalpaM ca yathaa vibhuutiH / divi sthitaa caadim anantaruupam amoghamoghaM saMsaaramokSaNam // varaaha puraaNa 119.10 (naaraayaNapuujaa). yathaantaraM na pazyaami kaamakezavayoH sadaa / tathaiva sarvakaamaaptir astu vipra sadaa mama // padma puraaNa 1.23.128cd-129ab (kalyaaNiniivezyaavrata). yathaantaraM na pazyaami kaamakezavayoH sadaa / tathaiva sarvakaamaaptir astu viSNo sadaa mama // bhaviSya puraaNa 4.111.52. matsya puraaNa 70.52 (kaamadaanavezyaavrata). yathaa pitaa putraM pazyati sakhaa vaa sakhim aagatam / evam imaM puurvasaMklinnaaH pretaaH pazyata maanyathaa // BaudhPS 3.3 [23,4-5] (pitRmedha, cremation). yathaa phalakaro maasas tvadbhaktaanaaM sadaa rave / tathaanantaphalaavaaptir astu janmani janmani // bhaviSya puraaNa 4.39.11 (phalaSaSThiivrata). yathaa phalaanaaM kaamasya zivabhaktasya sarvadaa / yathaa(tathaa)anantaphalaavaaptir astu janmani janmani // bhaviSya puraaNa 4.98.17 (phalatyaagacaturdaziivrata). yathaa phalaany anantaani zivabhakteSu sadaa / tathaanantaphalaavaaptir astu janmani janmani // matsya puraaNa 96.16 (phalasnaanavidhi). yathaa phaleSu sarveSu vasanty amarakoTayaH / tathaa sarvaphalatyaagavrataad bhaktiH zive 'stu me // matsya puraaNa 96.14 (phalasnaanavidhi). yathaa phaleSu sarveSu vasanty amarakoTayaH / tathaa sarvaphalatyaagaac chive bhaktiH sadaastu me // bhaviSya puraaNa 4.98.15 (phalatyaagacaturdaziivrata). yathaabhaagaM vyaavartethaam // BharZS 1.24.7 (darzapuurNamaasa, puroDaazazrapaNa, he divides dough into two parts). ApZS 1.24.5 (darzapuurNamaasa, puroDaazazrapaNa, he divides dough into two parts). HirZS 1.6 [138,15] (darzapuurNamaasa, puroDaazazrapaNa, he divides dough into two parts). VaikhZS 4.10 [49,2] (darzapuurNamaasa, puroDaazazrapaNa, he divides dough into two parts). yathaabhaagaM devataaH prati maatiSThipan // ManZS 1.4.1.26 (darzapuurNamaasa, yaajamaana, prayaaja, after offering). yathaa bhuumipradaanasya kalaaM naarhanti SoDaziim / daanaany anyaani me zaantibhuumidaanaad bhavatv iha // matsya puraaNa 93.75 (grahazaanti). yathaa bhuumipradaanasya kalaaM naarhanti SoDaziim / daanaany anyaani me zaantiM bhuumidaanaad bhavaty api // bhaviSya puraaNa 4.141.69 (navagrahaayutahomavidhi). yathaa bhuumir agnigarbhaa yathaa dyaur indreNa garbhiNii / vaayur yathaa dizaaM garbha evaM te garbhaM dadhaamy asau // AzvGPZ 1.25 [152,22-23] (garbhaadhaana). yathaa bhedaM na pazyaami zivaviSNvarkapadmajaan / tathaa mamaastu vizvaatmaa zaMkaraH zaMkaraH sadaa // bhaviSya puraaNa 4.98.18 (phalatyaagacaturdaziivrata). matsya puraaNa 96.17 (phalatyaagacaturdaziivrata). yathaa bhairavaruupeNa varaaho nihatas tvayaa / tathaa zarabharuupeNa ripuun vighnaan niSaadaya // kaalikaa puraaNa 67.65 (balidaana). yathaaMbudaz chaadayati zivaayemaaM vasuMdharaam / tathaa cchaadaya raajanaM vijayaarogyavRddhaye // bhaviSya puraaNa 4.138.42cd-43ab (durgaapuujaa, raajacihnapuujaa); viSNudharmottara puraaNa 2.160.3 (niiraajana). yathaaMbudaz chaadayate zivaayainaaM vasuMdharaam / tathaa cchaadaya raajaanaM vijayaarogyavRddhaye // agni puraaNa 269.3 (niiraajana). yathaa maarabalaM bhagnaM zaakyasiMhena taayinaa / tathaa maarabalaM jitvaa maNDalaM lelikhaamy aham /3/ guhyasamaajamaNDalopaayikaaviMzatividhi 5.3. yathaa yajnezvaro viSNur deveSv api hi giiyate / satyena tena sakalaM yan mayoktaM tathaastu tat / agni puraaNa 31.44 (apaamaarjanastotra). yathaayathaM dhuro dhurbhiH kalpantaam // ApZS 12.6.3 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, he anoints the hotRcamasa and the maitraavaruNacamasa with the residue of the pracaraNii spoon). yathaa yathaa kalpoktaM yathaakuNDaM vidhaanataH / saadhivaasaM yathaivaikaH puNyaaraNyavidhaayakaH /5/ jalaazayapratiSThaaM ca kariSye vidhivad dvijaaH // bhaviSya puraaNa 2.2.20.5-6ab (taDaagaadividhi). yathaa yanti prapado yathaa maasaa aharjaram / evaM maa zriidhaataaraH sam ava yantu sarvataH // (MB 2.6.4) GobhGS 4.8.2 (baliharaNa after the zravaNaa and aagrahaayaNii). yathaa yamaaya haarmyam avapan panca maanavaaH / evaM vapaami haarmyaM yathaasaama jiivaloke bhuurayaH // BaudhPS 1.15 [23,3-4] (loSTaciti). AgnGS 3.8.2 [162,14-15] (loSTaciti). yathaa ratneSu sarveSu sarve devaaH pratiSThitaaH / tathaa ratnaani yacchantu ratnadaanene me suraaH // matsya puraaNa 93.74 (grahazaanti). yathaa ratneSu sarveSu sarve devaa vyavasthitaaH / tathaa zaantiM prayacchantu ratnadaanena me suraaH // bhaviSya puraaNa 4.141.68 (navagrahaayutahomavidhi). yathaa lakSmiir nareza tvaaM na parityajya gacchati / tathaa suruupataa aarogyam azokam caastu me sadaa // padma puraaNa 1.21.46ab-46cd (vizokadvaadaziivrata). yathaavad upacaarais tu puujayaami jagatpate // saura puraaNa 42.41cd (duurvaagaNapativrata). yathaa vaahaM bhavaan dveSTi yathaa vahasi caNDikaam / tathaa mama ripuun hiMsa zubhaM vaha lulaayaka // kaalikaa puraaNa 67.58 (balidaana). yathaavihitaM karma kuruta // JZPad 19,10-11. yathaa vizokaM bhavanaM tvayaivaaditya sarvadaa / tathaa vizokataa me syaat tvadbhaktir janmani janmani // bhaviSya puraaNa 4.38.7 (vizokaSaSThiivrata). yathaa vizokaM bhuvanaM tvayaivaaditya sarvadaa / tathaa vizokataa me 'stu tvadbhaktiH pratijanma ca // matsya puraaNa 75.4 (vizokasaptamiivrata). yathaa vizokaM bhuvanaM tvayaivaaditya sarvadaa / tathaa vizokataa me syaat tvadbhaktiH pratijanma ca // padma puraaNa 1.21.236cd-237ab (vizokasaptamiivrata). yathaa vizokaaM dharaNiiM kRtavaaMs tvaaM janaardanaH / tathaa maaM sarvapaapebhyo mocayaazeSadhaariNi // viSNudharma 20.4 (azokapuurNimaavrata). yathaa vizokaaM dharaNe kRtavaaMs tvaaM janaardanaH / tathaa maaM sarvazokebhyo maacayaazeSadhaariNi // bhaviSya puraaNa 4.105.4 (vizokapuurNimaavrata). yathaa viSNur jagat sarvaM sad evaasuramaanuSam / tena satyena duSTaani zamam asya vrajantu vai // agni puraaNa 31.41 (apaamaarjanastotra). yathaa viSNau smRte sadyaH saMkSayaM yaatu paatakam / satyena tena sakalaM duSTam asya prazaamyatu / agni puraaNa 31.42 (apaamaarjanastotra). yathaazakti dakSiNaaM dadaami // GautPS 1.4.22 (pitRmedha). yathaa zapham // AVPZ 30b.2.8 (bRhallakSahoma). yathaa zaakhaaprazaakhaabhir vistRtaasi mahiitale / tathaa mamaapi saMtaanaM dehi tvam ajaraamare // bhaviSya puraaNa 4.56.13. (duurvaaSTamiivrata) yathaa zaakhaaprazaakhaabhir vistRtaasi mahiitale / tathaa vistRtasaMtaanaM dehi me 'py ajaraamaram // naarada puraaNa 1.117.48ab-49cd. (duurvaaSTamiivrata) yathaa zivaz ca dharmaz ca sadaanantaphalapradau / tadyuktaphaladaanena tau syaataaM me varapradau // bhaviSya puraaNa 4.98.16 (phalatyaagacaturdazii). matsya puraaNa 96.15 (phalatyaagacaturdazii). yathaa zruto yathaa jnaatas tathaa bhaktyaa hy upoSitaH / vittasaareNa tuSya tvaM mama bhauma bhavodbhava // bhaviSya puraaNa 4.31.49cd-50ab (angaarakacaturthiivrata). yathaa samastabhuutaanaaM dhaaraNaM tvayy avasthitam / tathaa vizokaM kuru maaM sakalecchaavibhuutibhiH // viSNudharma 20.5 (azokapuurNamaasivrata). yathaa samastabhuutaanaam aadhaaratvaM vyavasthitaa / tathaa vizokaM kuru maaM sakalecchaavibhuutibhiH // bhaviSya puraaNa 4.105.5 (vizokapuurNimaavrata). yathaa samudraM sravantiiH samavayanti dizo dizaH / evaM maa sakhaayo brahmacaariNaH sam ava yantu dizo dizaH // (MB 2.6.5) GobhGS 4.8.2 (baliharaNa after the zravaNaa and aagrahaayaNii). yathaasukhaM vaagyataa juSadhvam // garuDa puraaNa 1.218.20a (zraaddha). yathaasukhaM juSadhvam // AzvGPZ 2.16 [164,6-7] (piNDapitRyajna/zraaddha). yathaasukhaM juSadhvaM bhoH // maarkaNDeya puraaNa 28.50ab (zraaddha). yathaa sukhena bhoktavyam // varaaha puraaNa 188.112c (zraaddha). yathaa suuryaH // (AV 7.13.1/AV 10.1.32) zaantikalpa (1904) 15.6 (nairRta karma). yathaa somaH praataHsavane // (AV 9.1.11) AVPZ 32.10 (varcasyaagaNa). yathaa ha // VaikhGS 2.7 [26,14]; [26,17] (upanayana, the first service of the fire by the boy); VaikhGS 3.7 [40,9] (vivaaha, vaizvadeva). yathaahaM janitaH puurvaM martyadharmaa surottama / tvadgarbhasaMbhavaad eSa divyadeho bhavaamy aham // matsya puraaNa 275.20 (hiraNyagarbhavidhi). yathaa ha tad vasavo gauryam // AgnGS 1.1.4 [11,20] (upanayana. study of the beginning part of each kaaNDa of the yajurveda). yathaa ha tyad vasavo gauryaM cit padi Sitaam amuncataa yajatraaH / evo Sv asman muncataa vy aMhaH pra taary aagne prataraM na aayuH // (MS 3.16.5 [192,9-10]) ApZS 6.22.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). yathaaham asyaa atRpaM striyai pumaan yathaa strii tRpyati puMsi priye priyaa / evaM bhagasya tRpyaaNi yajnasya kaamyaH priyaam // AgnGS 1.5.1 [25,12-13] (vivaaha). yathaahaany anupuurvaM bhavanti yathartava Rtubhir yanti kLptaaH / yathaa na puurvam aparo jahaaty evaa dhaatar aayuuMSi kalpayaiSaam // (TA 6.10.1.b) BaudhPS 1.17 [27,16-17] (pitRmedha, zaantikarma)). AgnGS 3.7.1 [154,16-17] (pitRmedha, zaantikarma). yathaa havyaM vahasi // (AV 4.23.2) AVPZ 18.3.7 (hastiniiraajana). yathaa havyam // (AV 4.23.2) AVPZ 18.3.9 (hastiniiraajana). yathaahitasyaagner a18ngaaraa abhyavavarteran // (TB 1.1.5.9) BaudhZS 2.17 [62,18-19] (agnyaadheya, setting up of the aahavaniiya, he causes the horse to go over the saMbhaaras). yathaa hiraNyakazipuM lokaanaaM hitakaamyayaa / vyadaarayas tathaa paapasaMghaM naazaya puujitaH // skanda puraaNa 2.2.32.56 (jyeSThapancakavrata). yathaa hi lakSmyaa na viyujyase tvaM trivikramaananta jagannivaasa / tathaa tv azuunyaM zayanaM sadaiva tv asmaakam eveha tava prasaadaat // vaamana puraaNa 16.22 (azuunyazayanavrata). yathecchaM kriiDyataaM baalaaH // skanda puraaNa 2.4.9.96c (diipaavaliivrata, baliraajya). yathedaM kRtayatnena bhagavan makhamandiram / rakSaNiiyaM jagannaatha sarvaadhvaradhara tvayaa // agni puraaNa 81.39 (samayadiikSaa). yathendras tu varaan labdhvaa priitas tu bhagavaan puraa / dehi me vipulaan bhogaan bhaktaanaaM ca vizeSataH // AVPZ 20.5.4 (dhuurtakalpa). yathendraH sahendraaNyaa avaaruhad gandhamaadanaat / evaM tvam asmaad azmano avaroha saha patnyaa // ManGS 1.10.17 (vivaaha, the groom and bride step down from the stone). yathendro baahubhyaam // (AV 6.58.2) AVPZ 11.1.8 (tulaapuruSavidhi, abhiSeka). yatheyaM zaciiM vaavaataaM suputraaM ca yathaaditim / avidhavaaM caapaalaam evaM tvaam iha rakSataad imam // ZankhGS 1.12.6 (vivaaha, a quill of a porcupine and a string of three threads are handed to the bride). yathaika eva dharmaatmaa vaasudevo vyavasthitaH / tena satyena paapaM me narakaartipradaM kSayam // prayaatu sukRtasyaastu mamaanudivasaM jayaH / paapasya haaniH puNyasya vRddhir me 'stuuttamottamaa // bhaviSya puraaNa 4.82.60-61 (sukRtadvaadaziivrata). yathaika eva sarvaatmaa vaasudevo vyavasthitaH / tena satyena me paapaM narakaartipradaM kSayam / prayaatu sukRtasyaastu mamaanudivasaM jayaH / paapasya haaniH puNyaM ca vRddhim abhyetv anuttamaam // viSNudharma 24.20ef-21 (narakadvaadaziivrata). yathaiva vaayuH pavate yathaa samudra ejati / evaM te garbha ejatu saha jaraayuNaapasarvatu // AgnGS 2.1.3 [46,16-17] (jaatakarma). BodhGZS 2.3.12 (kSipraM suvana). yathaiva somaH pavate // VaikhGS 3.14 [45,16] ritual acts before the delivery. yathaivaaditya zayanam azuunyaM tava sarvadaa / kaantyaa dhRtyaa zriyaa puSTyaa tathaa me santu vRddhayaH // padma puraaNa 1.25.26 (aadityazayanavrata). yathaivaaditya zayanam azuunyaM tava sarvadaa / kanntyaa dhRtyaa zriyaa ratyaa tathaa me santu siddhayaH // matsya puraaNa 55.26 (aadityazayanavrata). yad akarma // VaikhZS 7.11 [76,14] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). yad akarma yan naakarma yad atyareci yan naatyareci / agniS Tat sviSTakRd vidvaan sarvaM sviSTaM suhutaM karotu // ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma, the eighteenth mantra). yad akarma yan naakarma yad atyareci yan naatyareci / yad atiriktaM yac ca hiinaM tat tvaM viSNur yajno yajnaM pratiSThaapaya svaahaakRtaahutir etu devaan svaahaa // VaikhGS 1.19 (prakRti of the gRhya ritual). Caland, n. 5. yad akrandaH // (TS 4.2.8.b) ApZS 5.14.15 (agnyaadheya, setting up of the aahavaniiya, he causes the horse to go around anticlockwise again). JZPad 46,5. yad akrandaH prathamaM jaayamaana udyant samudraad uta vaa puriiSaat zyenasya pakSaa hariNazya baahuu upastutyammahijaatante arvan // JZPad 43,8-9; 62,10-12. yad akSaraparibhraSTaM maatraahiinaM ca yad bhavet / tat sarvaM kSamyataaM devi kasya na skhalitaM manaH // kaalikaa puraaNa 57.165 (deviipuujaa). yad akSarabhraSTaM svaravyanjanavarjitam / tat sarvaM kSamyataaM devi kazyapapriyavaadinii // deviibhaagavata puraaNa 11.17.19cd-20ab (gaayatriijapa). yad akSeSu // (AV 12.3.52a) KauzS 63.1 (savayajna, the yajamaana and his patnii wear the same clothes). yad agniH // (AV 1.25.1a) AVPZ 32.7 (takmanaazanagaNa). yad agnir barhir adahad vedyaa vaaso apaaM tataH / tvam eva no jaatavedo duritaat paahi tasmaat // AVPZ 37.5.2 (samuccayapraayazcitta). yad agne kavyavaahana // ApZS 19.3.11 (carakasautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). VaikhZS 11.5 [126,1] (sautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). yad agne kavyavaahana pitRRn yakSi RtaavRdhaH / pra devebhyo vaha havyaM pitRbhyaz ca svajaa havyaM devebhyaH pitRbhyas svadhaa namas svaahaa // BodhGPbhS 1.8.22 (zraaddha on the tenth day after the vivaaha). yad agne tapasaa // (AV 7.61.1a) KauzS 10.22 (medhaajanana). yad agne tapasaa tapo brahmacaryam upeyamasi / priyaa zrutasya bhuuyaasmaayuSmantaH sumedhasaH // ManGS 1.1.18 (brahmacaaridharma, agniparicaraNa). yad agne puurvaM prabhRtaM padaM hi te suuryasya razmiin anv aatataana / tatra rayiSThaam anu saMbharaitaM saM naH sRja sumatyaa vaajavatyaa // TB 1.4.4.10 (praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya, he removes the fire from the aahavaniiya and takes a new one from the gaarhapatya). ApZS 9.10.17 (praayazcitta of the agnihotra: when an anas or a ratha moves between the the gaarhapatya and the aahavaniiya, he removes the fire from the aahavaniiya and takes a new one from the gaarhapatya)). yad agne yaani kaani // BodhGZS 4.5.2 (kaamyavidhi, samiddhoma). yad ajnaanaat tathaa jnaanaad yan mayaa zabalam kRtam / tat sarvaM tiladaanena dahyataam iti hi prabho // AVPZ 4.2.10 (tiladaana, raajakarmaaNi). yad atra ziSTaM rasinaH // VaikhZS 11.5 [125,11-12] (sautraamaNii, drinking of suraa). yad atra ziSTaM rasinaH sutasya yad indro apibac chaciibhiH / ahaM tad asya manasaa zivena somaM raajaanam iha bhakSayaami // ApZS 19.3.4 (carakasautraamaNii, drinking of suraa). yad atra saMmukhiibhaave khedito bhagavan mayaa / kSamasva naatha tat sarvaM kaaruNyaambunidhe mama // agni puraaNa 97.64cd-65ab (lingapratiSThaavidhi). yad atraapi rasasya me paraa papaataasmRtam / tad ihopahvayaamahe tan ma aapyaayataaM punaH // VaitS 12.9 (diikSitavrata, praayazcitta for a skannaretas). yad adaH // (AV 3.13.1a) AVPZ 42.1.10 (snaanavidhi). yad adaH // (MB 1.5.13a) KauthGS 12 [20,7] (candra upasthaana). KhadGS 2.3.4 (candra upasthaana). yad adaH saMprayatiiH // (AV 3.13.1a) AVPZ 10.1.11 (bhuumidaana). yad adaz candramasi kRSNaM tad ihaastu // ApZS 16.14.2 (agnicayana, gaarhapatya, when he scatters uuSas over its ground). yad adaz candramasi (kRSNaM pRthivyaa hRdayaM zritam / tad ahaM vidvaaMs tat pazyan maahaM pautram aghaM rudam) // (MB 1.5.13) GobhGS 2.8.7 (candradarzana). yad adiivyan // AVPZ 37.11.1 (samuccayapraayazcitta). yad adiivyann RNam ahaM babhuuva // kaaThakabraahmaNasaMkalana 20 [88,9] (kuuSmaaNDahoma). AgnGS 2.4.4 [63,4]; [63.13] (kuuSmaaNDahoma). HirGZS 1.8.6 [121,12-13]; [20] (kuuSmaaNDahoma). BaudhDhS 3.7.11, 14 (kuuSmaaNDahoma). yad adya dugdhaM pRthiviim asakta / yad oSadhiir apy asarad yad aapaH / payo gRheSu payo aghniyaasu / payo vatseSu payo astu tan mayi // (TB 1.4.3.3 (praayazcitta of the agnihotra: when the milk is spilt on the ground at the time of milking)). yad adya sthaH paraavati // (RV 5.73.1a) ZankhZS 6.6.4 (agniSToma, praataranuvaaka, azvin section in anuSTubh). yad adya hotRvarye jihmaM cakSuH paraapatat / agniS Tat punar aabharaj jaatavedaa vicarSaNiH // ApZS 24.12.6 (hautra, hotuH pravara, the hotR sits with his knees raised and touches the earth with the span of the thumb and the forefinger, the second mantra). yad adya hotRvuurye jihmaM cakSuH paraapataat / agniS Tat punar aabharaaj jaatavedaa vicarSaNiH // ZankhZS 1.6.2 (darzapuurNamaasa, pravara, hotuH pravara, japa by the hotR after the hotuH pravara). yad anekajanurjanyaM yaj jnaanaajnaanataH kRtam / tvattejasaa hataM caastu tat tu paapaM sahasradhaa // naarada puraaNa 2.31.24 (maaghasnaana). yad anena haviSaazaaste tad azyaat tad Rdhyaat tad asmai devaa raasantaaM tad agnir devo devebhyo vanutaaM vayam agneH pari maanuSaaH // ZankhZS 1.14.18 (darzapuurNamaasa, suuktavaaka, concluding part (b)). yad anena haviSaazaaste tad asyaaM tad Rdhyaat tad asmai devaa raasantaaM tad agnir devo devebhyo vanate vayam agner maanuSaaH // AzvZS 1.9.5 (darzapuurNamaasa, suuktavaaka, concluding part (b)). yad antarikSam // VaikhGS 4.6 [60,9]; [60,11] (piNDapitRyajna). yad antarikSaM pRthiviim uta dyaaM yan maataraM pitaraM vaa jihiMsima / agnir maa tasmaad enasaH pramuncatu karotu maam anehasam // AzvGPZ 2.17 [164,29-165,1] (zraaddha). yad antarikSaM pRthiviim uta dyaaM yan maataraM pitaraM vaa jihiMsima / agnir maa tasmaad enaso gaarhapatyaH pramuncatu karotu maam anenasam // (cf. TS 1.8.5.k) AzvZS 2.7.11 (piNDapitRyajna, he goes to the gaarhapatya). yad annam // (AV 6.71.1-3(1a)) VaitS 4.16 (darzapuurNamaasa, the brahman eats the brahmabhaaga). yad annam adyate saayaM na tat praatar avati kSudhaH / sarvaM tad asmaan maa hiMsiir na hi tad dadRze divaa svaahaa // HirGS 1.5.26 (HirGS 1.5.17.4) (adbhutapraayazcitta, to expel a bad dream). yad anyajanmani kRtam iha janmani vaa punaH / paapaM prazamam aayaatu tava paadaprasaadataH // padma puraaNa 6.124.74 (bhiiSmapancakavrata, worship of an image of paapa). yad apaaM kruuraM yad amedhyaM yad azaantaM tad apagacchataat // AgnGS 2.6.2 [95,4-5] (snaanavidhi). HirGZS 1.2.7 [11,21-22] (snaanavidhi). yad apaaM kruuram // BodhGZS 5.4.2 (mRttikaasnaana). HirGZS 1.2.8 [12,26] (mRttikaasnaana). yad apaamaargas sapatnahaa sahasraaNaaM puSTivardhanaaya / yan me zirasi paapaM kezeSu nihitaM lalaaTe pRSThe jaThare ca yad vizvaM sarvasya bheSajo 'paamaargo 'valumpatu svaahaa // BodhGZS 4.5.5 (kaamyavidhi, apaamaargahoma). yad apsu te sarasvati goSv azveSu yan madhu / tena me vaajiniivati mukham aGgdhi sarasvati // (TB 2.5.8.6) BaudhZS 1.20 [31,14-16] (darzapuurNamaasa, yaajamaana, patniivimocana). ApZS 4.14.4 (darzapuurNamaasa, yaajamaana, praNiitaanaaM vimocana). yad apsu te sarasvati goSv azveSu yan madhu / tena me vaajiniivati mukham aGgdhi sarasvati // (TB 2.5.8.6) AgnGS 2.6.8 [105,22-23] (saMdhyopaasana). yad apsu te sarasvati goSv azveSu yad vasu / tena me vaajiniivati mukham aGgdhi sarasvati varcasaa // ManZS 1.4.3.10 (praNiitaanaaM vimocana). yad arvaaciinam // (AV 10.5.22a) AVPZ 32.31 (aMholingagaNa). yad avadaanaani te 'vadyan vilomaakaarSam aatmanaH / aajyena pratyanajmy enat tata aapyaayataaM punar // (TB 3.7.5.5-6) BaudhZS 1.16 [25,4-5] (darzapuurNamaasa, pradhaanahoma, pratyabhighaaraNa]. ApZS 2.19.6 (darzapuurNamaasa, pradhaanahoma, pratyabhighaaraNa). yad asmin // VaikhGS 1.19 [18,4-5] (prakRti of the gRhya ritual). AgnGS 2.7.9 [117,20] (gRhyapraayazcitta, when the paarvaNahoma is not performed). yad asmin karmaNi // BodhGS 4.5.2 (gRhyapraayazcitta, when some damage occurs to any ritual items in the paakayajnas). yad asmin karmaNy antaragaama mantrataH karmato vaa / anayaahutyaa tac chamayaami sarvaM tRpyantu devaa aavRSantaaM ghRtena svaahaa // BaudhZS 1.21 [32,18-20] (darzapuurNamaasa, praayazcittahoma). yad asmin yajne // VaikhZS 7.11 [76,15] (darzapuurNamaasa, praayazcittahoma/sarvapraayazcittaahuti). yad asmin yajne 'ntaragaama mantrataH karmato vaa / anayaahutyaa tac chamayaami sarvaM tRpyantu devaa aavRSantaaM ghRtena // ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the sixteenth mantra). yad asmRti // AVPZ 37.12.1 (samuccayapraayazcitta, when the uttaraayaNa has passed in the vivaaha); AVPZ 37.14.4 (samuccayapraayazcitta, when the upayaama vessel falls); AVPZ 37.16.1 (samuccayapraayazcitta, when mekhalaa and others flow away in the upanayana). yad asya // AgnGS 3.10.4 [173,20] (yatisaMskaara). VaikhGS 1.19 [17,20] (prakRti of the gRhya ritual, sviSTakRt). narasiMha puraaNa 56.40b (pratiSThaa of viSNu). yad asya karmaNaH // BodhGZS 1.1.26 (agnimukhanyaaya, sviSTakRt). HirGZS 1.4.1 [39,24] (agnimukhanyaaya, sviSTakRt). yad asya karmaNo 'tyariiricam // BharGS 1.6 [6,17] (upanayana). HirGS 2.1.39 (annapraazana). AgnGS 1.1.4 [12,16-17] (upanayana); AgnGS 2.1.1 [45,4-5] (puMsavana); AgnGS 2.1.2 [46,4-5] (siimantonnayana); AgnGS 2.1.5 [50,17] (jaatkarma); AgnGS 2.2.4 [53,8]; AgnGS 2.2.5 [53,17-18]; AgnGS 2.4.1 [60.6] (house building); AgnGS 2.4.2 [61.14] (house building); AgnGS 2.4.5 [64.7] (kuuSmaaNDahoma); AgnGS 2.7.2 [108,21-109,1] (aupaasanaagni); AgnGS 3.2.6 [129,5] (aSTakaa, the seventh of the seven mantras to offer maaMsa to ekaaSTakaa); AgnGS 3.2.7 [129,5] (aSTakaa, worship of ekaaSTakaa and pitRs); AgnGS 3.2.7 [130,5] (aSTakaa, the fifth of the five mantras to offer anna on the third day). yad asya karmaNo 'tyariiricaM yad vaa nyuunam ihaakaram / agniS Tat sviStakRd vidvaan sarvaM svisTaM suhutaM karotu me // BaudhZS 1.21 [32,20-33,2] (darzapuurNamaasa, praayazcittahoma). ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma, the nineteenth mantra). BodhGS 1.4.34 (vivaaha, prakRti of the gRhya ritual, sviSTakRt). HirGS 1.1.49 (upanayana, darvihoma). AgnGS 1.1.2 [5,11-12] (upanayana, darvihoma); AgnGS 1.5.4 [32,2-4] (vivaaha); AgnGS 3.2.2 [126,11-13] (aSTakaa, the sixth mantra to offer apuupa catuHzaraava to ekaaSTakaa; sviSTakRt). yad asya paare rajasaH // (KS 16.12 [234,1-2](a)) KS 20.2 [20,5] (agnicayana, nairRtii iSTakaas, he takes nairRtii iSTakaas). (TS 4.2.5.f(a)) (agnicayana, nairRtii iSTakaas)) ApZS 16.15.7 (agnicayana, nairRtii iSTakaas, he takes the zikya to his hand); ApZS 16.16.1 (agnicayana, nairRtii iSTakaas, he pours down water around the three nairRtii iSTakaas). BodhGZS 4.17.9 (saMnyaasisaMskaaravidhi). HirGZS 1.8.9 [125,15] (saMnyaasimaraNavidhi). BaudhPS 3.11 [40,5] (pitRmedha, parivraajakasya saMskaara). VaikhDhS 2.8 [126,19] (saMnyaasakrama, aahnika, he takes his zikya); VaikhDhS 3.8 [138,15] (funeral rite of the saMnyaasin, he puts the zikya on the left hand of the dead saMnyaasin). yad asya paare rajasaH zukraM jyotir ajaayata / tan na parSad ati dviSaH // (TS 4.2.5.f(ac)) BaudhZS 10.22 [20,8] (agnicayana, nairRtii iSTakaa, he takes the zikya). yad asya paare rajaso mahaz citraM jyotir ajaayata / tan naH pariSad ati dviSoegne vaizvaanaraH // (MS 2.7.12 [91,4-5]) svaahaa // MS 3.2.4 [20,7-9] (agnicayana, nairRtii iSTakaa, he goes around the iSTakaas while pouring down water). yad ahaM devayajanaM veda tasmiMs tvaa devayajana aa kSiNomi // ApZS 10.2.10 (agniSToma, devayajanayaacana, curse on the raajan when he does not give it). yad ahaM devayajanaM veda tasmiMs tvaa devayajana aachinadmi // VaikhZS 12.3 [134,2-3] (agniSToma, devayajanayaacana, curse on the raajan when he does not give it). yad ahaM devayajanaM veda tasmiMs tvaa vRzcaani // SB 2.10.6 (agniSToma, devayajanayaacana, curse on the kSatriya when he does not give it). yad ahaM devayajanaM veda tasmiMs tvaa vRzcaami // HirZS 10.1 [1008,27-28] (agniSToma, yaajamaana, devayajanayaacana, curse on a kSatriya when he does not give it). yad ahnaat kurute paapaM tad ahnaat pratimucyate / yad raatryaat kurute paapaM tad raatryaat pratimucyate // deviibhaagavata puraaNa 11.16.69 (saMdhyopaasana). yadaa kadaa ca miiDhuSe stotaa jareti martyaH aadidvandeta varuNaM vipaagiraa dhartaaraM vi vrataanaam // JZPad 54,18-19. yad aakuutam // ManGS 1.10.9 (vivaaha, agniyojana). yad aakuutaat (samasusrod dhRdo vaa manaso vaa sambhRtaM cakSuSo vaa / tam anu prehi sukRtasya lokaM yatrarSayaH prathamajaa ye puraaNaaH) // (TS 5.7.7.a (agnicayana)) ApZS 13.24.17 (agniSToma, tRtiiyasavana, burning of the vedi); ApZS 12.23.11a (agnicayana, aakuutihoma). yadaa gaarhapatyam (asaparyait puurvam agniM vadhuur iyam / adhaa sarasvatyai naari pitRbhyaz ca namas kuru // (AV 14.2.20) KauzS 77.23 (vivaaha, recited to the bride who pays obeisance to deities). yad aanjanam // VaikhGS 2.15 [33.1] (samaavartana). yad aanjanaM trikakudaM jaataM himavatas pari / tenaamRtasya muulenaaraatiir jambhayaamasi // (TA 6.10.2.j) BqudhPS 1.17 [28,14-15] (pitRmedha, zaantikalrma). AgnGS 3.7.2 [155.15-16] (pitRmedha, zaantikarma). yad aanjanaM traikakudaM jaataM himavata upari / tena maaM caayuSyaM varcasyaM me astu // AgnGS 1.3.5 [22.21-23.1] (samaavartana). yad aanjanaM traikakudaM jaataM himavata upari / tena vaam aanje mayi parvatavarcasam astu // BodhGPbhS 1.13.49 (samaavartana). yad aanjanaM traikakudaM jaataM himavata upari mayi parvatavarcasam // BharGS 2.22 [55.4-5] (samaavartana). yadaa tadaanRtaM kiMcid atha vakSyaami durvacaH / ajnaanaad athavaa jnaanaat kiirtayiSyaami taM prabhum // viSNudharma 18.12 (padadvayavrata). yadaa devagaNaaH sarve sarvaratneSv avasthitaaH / tvaM ca ratnamayo nityaM namas te 'stu sadaacala // matsya puraaNa 90.7. yadaanRtaM kimcid vakSye tadaa vakSyaami tadvacaH / ajnaanaad atha vaa jnaanaat kiirtayiSyaami taM prabhum // bhaviSya puraaNa 1.107.14 (bhaanupaadadvayavidhi). yad aapo naktam // AVPZ 42.2.2 (snaanavidhi). yad aapo naktaM mithunaM cakaara yad vaa dudroha duritaM puraaNam / hiraNyavarNaas tata ut punantu pra maa muncantu varuNasya paazaat // AVPZ 42.2.3 (snaanavidhi). yadaa praatas tathaa saayaM madhyaahne vaa mriye hy aham / SaNmaasaabhyantare nyaasaH kRto vratamayo mayaa // viSNudharma 18.16 (padadvayavrata). yad aabadhnan // (AV 1.95.1a) AVPZ 4.1.5 (purohitakarmaaNi, the morning blessing of the king's alaMkaara)); AVPZ 13.1.7 (hiraNyagarbha); AVPZ 18b.1.2 (birthday rite of the king). yad aabadhnan daakSayaNaa hiraNyaM zataaniikaaya sumanasyamaanaaH tan ma aabadhnaami zatazaaradaayaayuSmaan jaradaSTir yathaasam // JZPad 55.3-5. yadaa badhnaati // AzvGPZ 4.5 [177.20]. yadaa bhangyazvinau vadata RtaM parNakayo 'vadhiiH / aaviSkRtasya duuSaNam ubhayor akRtasya ca / haimahaa idaM madhu hillu hillu // ApZS 21.20.3, 4 (mahaavrata, song of idaMmadhu, saMvatsaragaathaa). yadaa raakhandyau vadato graamyaM mankiiradaazakau / kSemaadhyavasyato graame naanaDvaaMz tapyate vahan haimahaaM idaM madhu // BaudhZS 16.23 [269,2-4] (mahaavrata, the third song of idaMmadhu). yadaa raakhaaTyau vadato graamyamankiiradaazakau / kSeme vyRddhe graameNaanaDvaaMs tapyate vahan / haimahaa idaM madhu hillu hillu // ApZS 21.20.3, 4 (mahaavrata, song of idaMmadhu, saMvatsaragaathaa). yad aazrayati vidyaadiH saMsthitaa jagataaM patim / taya vidyaanapaayinyaa saMyutaH paramaH pumaan // VHS 3 [210,11-12] yad aahuH zakadhuumaM mahaanakSatraaNaaM prathamajaM jyotir agre / tan naH satiim abhikRNotu rayiM ca naH sarvaviiraM niyacchaat // AVPZ 1b.1.4. yad icchaami manasaa sakaamo videyam enad dhRdaye niviSTam // BodhGPbhS 2.6.6. BodhGZS 1.23.5 (raajaabhiSeka). yadi jaagrad yadi svapna enaaMsi cakRmaa vayam / suuryo maa tasmaad enaso vizvaan muncatv aMhasaH // (VS 20.16) antyakarma-zraaddhaprakaaza [302,28] (paarvaNazraaddha). yad idaM svarNaraupyaadi dravyaM vai viprasaatkRtam / tad anantaphalaM bhuuyaan mama janmani janmani // naarada puraaNa 1.114.27 (naagapancamiivrata*). yad idaM divo yad adaH pRthivyaaH saMvidaane rodasii saMbabhuuuvatuH / tayoH pRSThe siidatu jaatavedaaH zaMbhuuH prajaabhyas tanuve syonaH // (TB 1.2.1.23-24) ApZS 5.15.5 (agnyaadheya, setting of the aahavaniiya, he recites it on the fire of the aahavaniiya). yad idaM divo yad adaH pRthivyaaH saMjajnaane rodasii saMbabhuuvatuH / uuSaan kRSNam avatu kRSNam uuSaa ihobhayor yajniyam aagamiSThaaH // (TB 1.2.1.2). BaudhZS 2.6 [42,5-7](agnyaadheyakarmaanta, saMbhaarasaMbharaNa, uuSa) yadi divaa yadi naktam enaaMsi cakRmaa vayam / vaayur maa tasmaad enaso vizvaan muncatv aMhasaH // (VS 20.15) antyakarma-zraaddhaprakaaza [302,27] (paarvaNazraaddha). yadi naazaM na vindeta taavataasmi kRtii sadaa / kaamaye viSNupaadau tu sarvajanmasu kevalam // Rgvidhaana 3.185 (puruSasuuktavidhaana). yadi praatas tathaa saayaM madhyaahne vaa japaamy aham / SaNmaasaabhyantare nyaasaH kRto vratamayo mayaa // bhaviSya puraaNa 1.107.18 (bhaanupaadadvayavidhi). yadivaa pareparetiitaH // AgnGS 2.4.6 [66,4-5] (zataabhiSeka). yadi zraato juhotana yady azraato mamattana // (RV 10.179.1cd) ApZS 13.3.4 (agniSToma, maadhyaMdina savana, dadhigharma, the second half of the first verse recited by the hotR on the dadhigharma). yadi saumy asi somaaya tvaa parikriiNaamy oSadhim / yadi vaaruNy asi varuNaaya tvaa parikriiNaamy ahaM tataH /57/ vasubhyo 'thavaa rudrebhya aadityebhyo 'thavaa punaH / vaizvadevy asi vizvebhyaH parikriiNaamy ahaM tataH /58/ Rgvidhaana 4.57-58 (sapatniibaadha and patniisaMvanana). yad udapaatraM pravartate brahmaNaathaapitaM mahat / sthaanaac cyutaM pravartitaM tan me vahatu kilbiSam // AVPZ 37.19.2 (samuccayapraayazcitta). yad udghnantaH // VaikhZS 5.1 [52,2] (darzapuurNamaasa, vedikaraNa, the yajamaana recites it when the adhvaryu digs up the upper surface of the vedi). yad udghnanto jihiMsima kruuram asyaa vediM cakRmaa manasaa devayantaH / maa tena heDa upagaama bhuumyaaH zivo no vizvair bhuvanebhir astu // BharZS 4.7.1b (darzapuurNamaasa, yaajamaana, vedikaraNa, the yajamaana recites it when the upper surface is dug out). ApZS 4.5.5b (darzapuurNamaasa, yaajamaana, vedikaraNa, yajamaana recites it when the vedi is dug out). yad udghnanto jihiMsima pRthiviim oSadhiir apaH / adhvaryavaH sphyakRtaH sphyenaantarikSaM moru paatu tasmaat // BharZS 4.7.1a (darzapuurNamaasa, yaajamaana, vedikaraNa, the yajamaana recites it when the upper surface is dug out). ApZS 4.5.5a (darzapuurNamaasa, yaajamaana, vedikaraNa, yajamaana recites it when the vedi is dug out). yad uddizya kRtaM samyag yathaazakti prapuujanam /51/ tena tuSTo bhavaazu tvaM hRtsthaan kaamaan prapuuraya / vighnaan naazaya me sarvaan duSTaaMz ca samupasthitaan /52/ tvatprasaadena sarvaaNi kaaryaaNiiha karomy aham / zatruuNaaM buddhinaazaM ca mitraaNaam udayaM kuruu /53/ gaNeza puraaNa 1.69.51cd-53 (saMkaSTacaturthiivrata, praarthanaa). yad Rcaa saamnaa yajuSaa pazuunaaM carman haviSaa didiikSe / yac chandobhir oSadhiibhir vanaspataav adbhyo lokaa dadhire teja indriyam / zukraa diikSaayai tapaso vimocaniir aapo vimoktriir mayi teja indriyam // (TB 3.7.4.1-2) ApZS 13.21.3 (agniSToma, avabhRtha, yajamaana sprinkles water with anjali). yad RSiiNaam tryaayuSaM jamadagneH kazyapasya tryaayuSam / yad devaanaaM tryaayuSaM tan me astu tryaayuSam // BharGS 2.19 [51,11-13] (samaavartana, kezazmazruvapana, the student recites on the knife being put on his beard). yad etad dhRdayaM tava tad astu hRdayaM mama / yad idaM hRdayaM mama tad astu hRdayaM tava // (MB 1.3.9) GobhGS 2.3.21 (vivaaha, the bridegroom touches the sthaaliipaaka). yad etan maNDalam // JZPad 56,2. yaded enam // (MS 4.14.14 [239,17-18]a) ManGS 1.19.3 (aadityadarzana). yadaiSi manasaa duuraM dizo 'nu pavamaano vaa / hiraNyaparNo vaikarNaH sa tvaa manmanasaam karotu // ParGS 1.4.15 (vivaaha, the bride and groom go out to the sacrificial place). yad gharmaH paryavartayat / antaan pRthivyaa divaH / agnir iizaana ojasaa / varuNo dhiitibhiH saha /2/ indro marudbhiH sakhibhiH saha // TB 1.5.5.2-3 (caaturmaasya, varuNapraghaasa, nivartana). yad dattaM bhaktimaatreNa patraM puSpaM phalaM jalam / aaveditaM ca naivedyaM tad gRhaaNaanukampayaa // kaalikaa puraaNa 57.160 (deviipuujaa). yad didiikSe manasaa yac ca vaacaa yad vaa praaNaiz cakSuSaa yac ca zrotreNa / yad retasaa mithunenaapy aatmanaadbhyo lokaa dadhire teja indriyam / zukraa diikSaayai tapaso vimocaniir aapo vimoktriir mayi teja indriyam // (TB 3.7.4.1) ApZS 13.21.3 (agniSToma, avabhRtha, yajamaana sprinkles water with anjali). yad duHkRtaM yac chabalaM sarvaM paapmaanaM dahatu // AVPZ 4.2.6 (raajakarmaaNi, suvarNadaana). yad duSkRtam // (AV 7.65.2) AVPZ 32.2 (kRtyaagaNa). yad devam // HirGZS 1.8.9 [125,10]. yaddevaadi. VaikhGS 6.4 [92,13] (praayazcitta). yad devaaH // AVPZ 37.11.1 (samuccayapraayazcitta). yad devaa devaheDanaM devaasaz cakRmaa vayam / agnir maa tasmaad enaso vizvaan muncatv aMhasaH // (AV 6.114.1/VS 20.14) antyakarma-zraaddhaprakaaza [302,26] (paarvaNazraaddha). yad devaa devaheDanam // (AV 6.114.1), (MS 4.14.17 [244,4]) kaaThakabraahmaNasaMkalana 20 [88,8-9; 11] (kuuSmaaNDahoma). (MS 3.11.10 [157,1]) ManZS 5.2.11.35 (sautraamaNii, three aahutis by using MS 3.11.10 [157,1-6] before the samiSTayajus). (TB 2.6.6.1-2(a)) ApZS 19.10.4 (kaukiliisautraamaNii, avabhRtha, five aajya offerings at the place of avabhRtha). (TB 3.7.12.1a) ApZS 10.7.14 (agniSToma, diikSaa, when the yajamaana is purified). BaudhZS 28.1 [344,10] (rahasyeSTi); BaudhZS 28.2 [347,10] (pavitreSTi). BharPZS 199 (pavitreSTi). (TA 2.3.1) ApZS 14.30.1 (praayazcitta of the soma sacrifice, when a diikSita becomes avakiirNin, an alternative act). AgnGS 2.4.4 [63,3], [63,12] (kuuSmaaNDahoma); AgnGS 2.7.5 [111,11] (praayazcitta of the brahmacaarin). BodhGZS 1.1.24 (agnimukhanyaaya, aamaatyahoma). HirGZS 1.8.6 [121,12]; [19] (kuuSmaaNDahoma). AVPZ 20.4.1 (dhuurtakalpa, homa). BaudhDhS 3.7.11, 14 (kuuSmaaNDahoma). bhaviSya puraaNa 1.136.60b (pratiSThaavidhi). JZPad 56,22. yad devaa varuNa // HirGZS 1.5.12 [62,16] (darzazaanti). yad dyaava indra te // (TS 2.4.14.h) BaudhZS 13.29 [139.10] (kaamyeSTi, sarvapRSThaa, yaajyaa of indra baarhata); BaudhZS 13.29 [139.11] (kaamyeSTi, sarvapRSThaa, puronuvaakyaa of indra vairuupa). yad dhastaabhyaam // AVPZ 37.11.1 (samuccayapraayazcitta). yad baalye yac ca kaumaare vaarddhake vaapi yat kRtam / tat sarvaM naazam aayaatu pitRdevarSiNaaM nRNaam // imaa me samayaM svarNaM taarayasva bhavaarNavaat / adyaahaM gantum icchaami viSNoH padam anuttamam // bhaviSya puraaNa 4.95.35-36ad (zraavaNikaavrata, he stands among twelve women in a maNDalaka while holding a vardhanii pot on his head and recites it). yad brahma paramaM dhaama sarvalokottamottamam / nirguNaM paramaM suukSmaM praNato 'smi punaH punaH // bRhannaaradiiya puraaNa 18.32 (dhvajaaropaNa). naarada puraaNa 1.19.31 (dhvajaaropaNa). yad braahmaNasya brahmaNi vrataM yad agneH sendrasya saprajaapatikasya sarSikasya sapitRkasya samanuSyasya samanuSyaraajanyasya sagandharvaapsarojanaskasya sarpetarajanaskasya sauSadhivanaspatikasya saha graamyaiH pazubhir aaraNyaiz ca saakaazasya saprakaazasya saatiikaazasya saanuukaazasya saha yan ma aatmana aatmani vrataM tan me sarvavratam // KathGS 41.23b (upanayana). yad yaj janmakRtaM paapaM mayaa saptasu janmasu / tan me rogaM ca zokaM ca maakarii hantu saptamii // bRhaddharma puraaNa 1.15.45 (maaghavrata). yad yaj jaayaa // (AV 12.3.39a) KauzS 62.11 (savayajna, before the patnii touches him before the paryagnikaraNa). yad yat kravyaad gRhyed yadi kravyaadaa naante 'paredyuH / divo nabhaH zukraM payo duhaanaa iSam uurjaM pinvamaanaaH // KauzS 82.21 (pitRmedha, offering of sthaaliipaaka in the fire, after coming back from the funeral ground). yad yad dravyam apuurvaM ca pRthivyaam api durlabham / devabhuuSaarhabhogyaM ca tad dravyaM devi gRhyataam // deviibhaagavata puraaNa 9.42.39cd-40ab (lakSmiipuujaa). yady antarikSe // (AV 7.66.1) AVPZ 32.26 (kauzikoktabRhacchaantigaNa); AVPZ 32.27 (zaantaatiiya laghuzaantigaNa); AVPZ 37.8.2 (samuccayapraayazcitta, upanayana of a calitadanta or a patitadanta); AVPZ 37.13.1 (samuccayapraayazcitta, when the praNiita fire goes out); AVPZ 37.20.1 (samuccayapraayazcitta, when the udapaatra is broken). yady antarikSe yadi vaasi zoccair vajraH sRSTi yadi vaa paarthivair uta / mantraah prayuktaa vitataa mahaanto 'ghoro vajro musalaprapaataH // AVPZ 37.1.6 (samuccayapraayazcitta, when musala falls at its use). yady ahaM praapnuyaaM kaamaM bhagavan manasepsitaM / tvatprasaadaad avighnena bhuuyas tvaaM puujayaamy aham // bRhaddharma puraaNa 1.16.65 (agastyaarghyadaanavrata). yad raajaanaM zakadhuumaM nakSatraaNy akRNvata / bhadraahaM asmai praayacchan tato raaSTram ajaayata // AVPZ 1b.1.1 (nakSatrakalpa, ?). yad raajaanaM svaahaa // AVPZ 1.24.3 (nakSatrakalpa, cemonies to secure puNyaaha). yad raajaanaH // (AV 3.29.1a) KauzS 64.2 (savayajna, pancaudanasava, he looks at a goat). zaantikalpa (1913) 15.4 (grahapuujaa, worship of budha). yad vaH kravyaat // KathGS 63.13 (zraaddha). viSNu smRti 73.15 (zraaddha). viSNudharmottara puraaNa 1.140.25cd (zraaddha). yad vaH kravyaad angam adahar lokaan anayan jaatavedaaH / tad vo ahaM punar aavezayaamy ariSTaas sarvair angais saMbhavatha pitaras svadhaa namas svaahaa // BodhGPbhS 1.8.21 (zraaddha on the tenth day after the vivaaha). yad vaH kravyaad angam adahal lokaan anayan praNayan jaatavedaaH / tad vo 'haM punar aavedayaamy ariSTaaH sarvair angaiH saMbhavantu pitaraH svadhaa namaH svaahaa // AgnGS 3.1.2 [122.3-5] (zraaddha). yadvat prajaaH paapanayad dhastaad yadi voluukhalaat / sapatnaan me paripaahi maaM tv evaM paripaahi naH // AVPZ 37.1.5 (samuccayapraayazcitta, when musala falls at its use). yad vadaami (madhumat tad vadaami yadiikSe tad vananti maa / tviSiimaan asmi juutimaan avaanyaan hanmi dodhataH //) (AV 12.1.58) KauzS 24.14 (return from a journey, he does what AV 12.1.58 relates(?)). yad varco apsaraasu ca gandharveSu ca yad yazaH / divyo yo maanuSo gandhaz ca sa maavizataad iha // BharGS 2.20 [52.13-15] (samaavartana). yad vaa idam aahuH pade pade ha vaa azvasya medhyasyaadhvaryur juhotiihaiva vayaM tad dhoSyaamo yathaa naH pade pade hutaM bhaviSyati // BaudhZS 15.7 [211,12-13] (azvamedha, preparatory acts of the horse, saMkalpa of the dhRtihoma). yad vaa kRSNazakunir antarikSeNa patati // AVPZ 19.1.10 (indradhvaja). yad vaag vadanti // BodhGZS 3.6.4 (sarasvatiikalpa). HirGZS 1.6.12 [82.25] (sarasvatiikalpa). yad vaac // padma puraaNa 5.104.63c (puraaNazravaNavidhi). yad vaato apo agamad indrasya tanuvaM priyaam / etaM stotar etena pathaa punar azvam aavartayaasi naH // (TS 7.4.20.c) BaudhZS 15.6 [210,16-211,1] (azvamedha, preparatory acts of the horse, he leads the horse to the zaalaa after washing); BaudhZS 15.24 [228.9-10] (azvamedha, chariot race). yadvaaraNyena. agni puraaNa 64.17a; 64.18d (taDaagaadividhi). yad vidvaaMsaH // AVPZ 37.11.1 (samuccayapraayazcitta). yad vidvaaMso yad avidvaaMso mugdhaaH kurvanty RtvijaH / agnir maa tasmaad enasaH zraddhaa devii ca muncataam // ApZS 3.12.1 (darzapuurNamaasa, praayazcittahoma, the twenty-seventh mantra). yad vai devasya savituH pavitram // BharPS 1.8.2 (pitRmedha). yad vai devasya savituH pavitraM sahasradhaaraM vitatam antarikSe / yenaapunaad indram anaartam aartyai tenaahaM maaM sarvatanuM punaami // (TA 6.3.3.k) BaudhPS 1.9 [13,13-15] (pitRmedha). AgnGS 3.6.1 [149.17-18] (pitRmedha). yad vo devaa atipaadayaani vaacaa citprayataM devaheDanam / araayo asmaaM abhiducchunaayate 'nyatraasman marutas taM nidhetana // (TB 3.7.11.2) ApZS 3.11.2 (darzapuurNamaasa, praayazcittahoma, the third mantra). yad vo devaaz cakRma jihvayaa guru // (RV 10.37.12a) AzvZS 6.12.3 (atiraatra, haariyojanagraha, zaakalahoma, the last mantra). yad vo revatii revatyaM yad vo haviSyaa haviSyaM yad vo jagatiir jagatyam // (KS 1.8 [4,3-4](a)) KS 31.7 [8,3-4] (darzapuurNamaasa, puroDaazazrapaNa, he pours water on flour in a paatrii). yad vo vayam // (RV 10.2.4a) ZankhZS 2.4.8b (agnyaadheya, anvaarambhaNiiyeSTi, yaajyaa of agni vratapti, the fifth oblation, an opinion of eke). yad vo vayam // BodhGPbhS 1.16.22 (avratyapraayazcitta of the aupaasana). yad vo vayaM praminaama // (RV 10.2.4a) ApZS 24.13.3 (hautra, hotuH pravara, he mutters it after he sits down on his seat). yad vo vayaM praminaama vrataani // (RV 10.2.4) AB 7.7.2 (praayazcitta of an aahitaagni who commits avratya at the upavasatha, yaajyaa). (TS 1.1.14.o(a)) BaudhZS 28.2 [346,14-15] (pavitreSTi, yaajyaa of agni vratapati). (RV 10.2.4a) AzvGPA 17 [249,11-12] (pavitreSTi, yaajyaa of agni vratapati). ya na jiivo 'si // (AV 6.46.1) AVPZ 8.1.4 (ghRtaavekSaNa). yantu nadayo varSantu parjanyaaH // AgnGS 2.5.11 [91,20] (bhuutabali). yaM te agna aavRzcaamy ahaM vaa kSipitaz caran / prajaaM ca tasya muulaM ca niicair devaa nivRzcata // (TB 3.7.6.16) ApZS 4.11.5 (darzapuurNamaasa, yaajamaana, after the samidh for the anuyaaja is put on the fire, the first mantra). yaM te agnim amanthaama // BharPS 1.9.2 (pitRmedha, asthisaMcayana). AgnGS 3.6.3 [151,16] (pitRmedha). yaM te devii nirRtir aababandha // (KS 16.12 [234,10-11](a)) KS 20.2 [20,] (agnicayana, nairRtii iSTakaas, he throws the zikya on the nairRtii iSTakaas). (MS 2.7.12 [91,2-3](a)) MS 3.2.4 [20,5] (agnicayana, nairRtii iSTakaa, he puts the net of the holder of the ukhaa on the iSTakaas). yaM te mantham // (AV 18.4.42a) KauzS 84.6 (pitRmedha, loSTaciti, piNDa and other food are offered). yaM tvaa dyaavaapRthivii yaM tvaapas tvaSTaa yaM tvaa sujanimaa jajaana / panthaam anu pravidvaan pitRyaaNaM dyumad agne samidhaano vi bhaahi // (RV 10.2.7) ApZS 24.13.3 (hautra, hotuH pravara, he mutters it after he sits down on his seat). yaM tvaayaM svadhitiH // (TS 1.3.5.i(a)) ApZS 7.2.9 (niruuDhapazubandha, yuupacchedana, he trims off the branches toward the top). yaM tvaayaM svadhitis tejijaanaH praNinaaya mahate saubhagaaya // (KS 3.2 [23,20]) KS 26.3 [125,13-14] (agniiSomiiyapazu, yuupacchedana). yaM tvaa samabharaM jaatavedo yathaa zariiraM bhuuteSu nyaktam / sa saMbhRtaH siida zivaH prajaabhya uruM no lokam anuneSi vidvaan // (TB 1.2.1.9) BaudhZS 2.6 [43,8-10] (agnyaadheyakarmaanta, saMbhaarasaMbharaNa). yantram asi // (KS 1.7 [3,20]) VaikhZS 4.9 [48,4] (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala to the north-west of the second one). yantram asy aazaa dRMha // (KS 1.7 [3,20]) KS 31.6 [7,9] (darzapuurNamaasa, kapaalopadhaana). yantram asy aazaa dRMha (KS 1.7 [3,20]) rayiM dRMha poSaM dRMha sajaataan asmai yajamaanasya paryuuha // HirZS 1.6 [134,17-18] (darzapuurNamaasa, kapaalopadhaana, he puts the sixth kapaala to the north-west of the second kapaala). yan navam ait // (MS 2.3.4 [31,1-2] and [31,3-4]) ManZS 5.2.2.6 (kaamyeSTi for an aamayaavin, he pours aajya/ghRta into the vessel for drinking). yan navam ait tan navaniitam abhavat // (TS 2.3.10.a(a)) TS 2.3.11.2 (kaamyeSTi for a jyogaamayaavin, he looks at aajya). BaudhZS 13.31[141,1] (kaamyeSTi for a jyogaamayaavin, he looks at aajya). ApZS 19.23.13 (kaamyeSTi for a jyogaamayaavin, he looks at aajya). yan navam ait tan navaniitam abhavad yad asarpat tat sarpiH / yad aghriyata tad ghRtam // (MS 2.3.4 [31,1-2]) MS 2.3.5 [32,19-20] (kaamyeSTi for an aamayaavin, it glorifies the greatness of aajya). yan naabhipadmasaMbhuutaM jagad etac caraacaram / vidhaatur aasanaM nityaM padmanaabha namo 'stu te // skanda puraaNa 2.2.44.15 (saaMvatsaravrata). yan ma aatmanaH // BodhGS 3.2.42 (vedavrata). AgnGS 1.6.3 [37,13] (vivaaha). VaikhGS 1.19 [18,2] (prakRti of the gRhya ritual). yan ma aatmano mindaabhuut // (TS 3.2.5.n(a)) BaudhZS 8.17 [258,8-9] (agniSToma, yajnapuccha, haariyojanagraha, the first of two sruvaahutsi after worshipping ancestors by giving water and three dhaanaas). BharZS 14.18.14 (agniSToma, yajnapuccha, haariyojanagraha, the yajamaana's anumantraNa on the offered haariyojanagraha, the first mantra). ApZS 13.17.8 (agniSToma, yajnapuccha, haariyojana, the priests worship the aahavaniiya after eating haariyojana). HirZS 9.4 [935,17-18] (agniSToma, yajnapuccha, haariyojanagraha, duurvodakopaghraaNaninayana, the camasins worship the aahavaniiya with it). yan ma aatmano mindaabhuut // (TS 3.2.5.n(a)) BaudhZS 9.20 [297,7-8] (pravargya, avaantaradiikSaa). yan ma aatmano mindaabhuut // (TS 3.2.5.n(a)) BodhGS 2.5.65 (upanayana); BodhGS 3.2.17 (vedavrata); BodhGS3.4.30 (avaantaradiikSaa). AgnGS 2.7.8 [115,16-17] (gRhyapraayazcitta); AgnGS 2.7.9 [116,8] (gRhyapraayazcitta). BodhGPbhS 1.12.9 (punaHsaMskaara); BodhGPbhS 1.16.41 (aupaasanaagni, punaraadheya). HirGZS 1.3.18 [36,22-23] (punaHsaMskaara). yan ma aatmano mindaabhuud agnis tat punar aahaar / jaatavedo vicarSaNiH svaahaa // AgnGS 1.5.4 [31,11-12] (vivaaha). yan mangalaM tuSitadevavimaanagarbhaad aasiid ihaavatarato jagato hitaaya / sendraiH surair anugatasya tathaagatasya tan mangalaM bhavatu zaantikaraM tavaadya /1/ yan mangalaM kisalayojjvalapuSpanaddhe ramye ca lumbinivane bahudevapuSTe / naathasya janmani babhuuva bhavaantakasya tan mangalaM bhavatu zaantikaraM tavaadya /2/ yan mangalaM vividhaduHkhavinaazanaaya tuSTyaa tapovanam abhivrajato 'rdharaatre / pakSaiH surair anugatasya tathaagatasya tan mangalaM bhavatu zaantikaraM tavaadya /3/ yan mangalaM puravare kapilaahvaye ca devair mahaatmabhir abhiSTutam acyutaadyaiH / aasiid anantakuzalasya tathaagatasya tan mangalaM bhavatu zaantikaraM tavaadya /4/ yan mangalaM jvalitakaancanavibhramasya vaiDuuryavarNatRNasaMstarasaMsthitasya / paryankabuddhaniviDottamanizcalasya tan mangalaM bhavatu zaantikaraM tavaadya /5/ yan mangalaM pravadato varadharmacakre vaaraaNasiisthitavataH sugatasya zaastuH / atyadbhutasphuTam abhuud bhuvi caambare ca tan mangalaM bhavatu zaantikaraM tavaadya /6/ yan mangalaM hitakaraM paramaM pavitraM puNyakriyaakaraNam aaryajanaabhijuSTam / kRtsnaM jagaada bhagavaan munizaakhyasiMhas tan mangalaM bhavatu zaantikaraM tavaadya /7/ maNDalopaayikaa of padmazriimitra f.9v2-5. (Ryugen Tanemura, 2004, kuladatta's kriyaasaMgrahapanjikaa, = Groningen Oriental Studies, vol. XIX, Groningen: Egbert Forsten, pp. 63-64, n. 37.) yan mangalaM sakalasattvahite ratasya buddhasya doSarahitasya vizuddhabuddheH / prajnaangasaMgarucirasya sukhaatmakasya tan mangalaM bhavatu te paramaabhiSeke /35/ yan mangalaM suranaraasurapuujitasya dharmasya tena kathitasya niruttarasya / lokatraye praviditasya niraatmakasya tan mangalaM bhavatu te paramaabhiSeke /36/ yan mangalaM pravaradharmadharasya nityaM sadbhuumigasya jinasuunugaNasya saadhoH / sattvopakaaracaturasya sumangalasya tan mangalaM bhavatu te paramaabhiSeke /37/ mRtasugatiniyojana 35-37. (mangalagaathaa) yan madhuno madhavyam // VaikhGS 2.16 [33,16] (madhuparka). yan madhuno madhavyaM paramaM ruupam annaadyaM tenaahaM madhuno madhavyena parameNa ruupeNaannaadyena paramo madhavyo 'nnaado 'saani // ParGS 1.3.20 (madhuparka). JZPad 10,1-2. yan madhuno madhavyaM paramam annaadyaM ruupaM tenaahaM madhuno madhavyena parameNaannaadyena ruupeNa paramo 'nnaado madhavyo bhuuyaasam // BharGS 2.24 [57,7-9] (madhuparka). yan madhuno madhavyaM paramam anaadyaM ruupam / tenaahaM madhuno madhavyena parameNa ruupeNa paramamadhavyo 'nnaado bhuuyaasam // HirGS 1.4.22 (madhuparka). yan madhuno madhavyaM paramam annaadyaM viiryam / tenaahaM madhuno madhavyena parameNaannaadyena viiryeNa paramo 'nnaado madhavyo 'saani // BodhGS 1.2.37 (madhuparka). yan madhuno madhavyaM priyaM paramam annaado ruupaM tenaahaM madhuno maghavyena priyeNa pareNaannaado 'saani // AgnGS 1.4.1 [24,1-2] (madhuparka). yan madhuno madhavyasya paramasyaannaadyasya paramam annaadyaM ruupaM tenaahaM madhuno madhavyasya paramasyaannaadyasya paramo 'annaado madhavyo bhuuyaasam // KathGS 24.13 (madhuparka). yan maniiSiNaaM maladaa // VaikhGS 5.4 [76,9] (pitRmedha, dahanavidhi). yan mayaa duuSitaM toyaM zaariiramalasaMcayaiH / tad doSaparihaaraarthaM yakSmaNaM tarpayaamy aham // skanda puraaNa 2.4.4.15cd-16ab (snaanavidhi in kaarttika). yan mayaadya kRtaM puNyaM yad rudrasya niveditam / tvatprasaadaan mayaa deva vratam adya samaapitam // garuDa puraaNa 1.124.18. yan mayaa manasaa vaacaa kRtam enaH kadaacana / sarvasmaat tasmaan meDito mogdhi tvaM hi vettha yathaatathaM svaahaa // (TA 2.6.2) HirGZS 1.8.6 [121,17-18] (kuuSmaaNDahoma). yan maatalii rathakriitam // (AV 11.6.23a) KauzS 58.23 (a rite to secure long life). AVPZ 32.31 (aMholingagaNa). yanmukhaad braahmaNaa jaataa yadbaahor abhavan nRpaaH / vaizyaa yasyoruto jaataaH padbhyaaM zuudro 'py ajaayata // bRhannaaradiiya puraaNa 18.27 (dhvajaaropaNa). yanmukhaad braahmaNaa jaataa yadbaahor abhavan nRpaaH / vaizyaa yasyoruto jaataaH padbhyaaM zuudro vyajaayata // naarada puraaNa 1.19.27 (dhvajaaropaNa). yan me agne // (TS 1.6,2,e(a)) HirZS 6.2 [512,27] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, he recites it on the aahavaniiya). VaikhZS 5.6 [57,13] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, he joins the fire/agniyoga). yan me agne asya yajnasya riSyaat // (TS 1.6.2.e(a)) TS 1.6.10.2 (darzapuurNamaasa, yaajamaana, paridhiparidhaana). yan me agne asya yajnasya riSyaad yad vaa skandaad aajyasyota viSNo / tena hanmi sapatnaM durmaraayum ainaM dadhaami nirRtyaa upasthe // (TS 1.6.2.e) BharZS 4.9.2 (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). yan me agne asya yajnasya riSyaad yad vaa skandaad aajyasyota viSNo / tena hanmi sapatnaM durmaraayum ainaM dadhaami nirRtyaa upasthe // (TS 1.6.2.e) BaudhZS 3.16 [88,5-7] (darzapuurNamaasa, yaajamaana, haviraasaadana, he recites it on the oblations put within the vedi). yan me 'tra payasaH pariitoSaat tad arpitha / agnihotram iva somena tad ahaM punar aadade // ApZS 10.13.10 (diikSitavrata, praayazcitta for a skannaretas). yan me 'dya retaH pRthiviim askaantsiid yad oSadhiir apyasarad yad apaH idam ahaM tad reta aadade punar maam aitv indriyaM punas teja punar bhargaH punar agnayo dhiSNyaa yathaasthaanaM kalpayantaam // ZB 14.9.4.5 (= BAU 6.4.5) (praayazcitta of a skannaretas). yan me 'dya retaH pRthiviim askaan / yad oSadhiir apyasarad yad aapaH / idaM tat punar aadade diirghaayutvaaya vaarcase // TA 1.30.1 (a mantra called retasyaa). yan me upayaamo 'patad dhastaad ya aayuSaa pariSkRtaH / tam ahaM punar aadade // AVPZ 37.14.2 (samuccayapraayazcitta). yan me garbhaadibhiH. VaikhGS 3.9 [43,3-4]. yan me garbhe // 1.4 [6,13]; 2.10 [28,4]. yan me chidram // AVPZ 37.4.2; 37.14.4 (samuccayapraayazcitta). yan me 'prakaamaa uta vaa prakaamaa samRddhe braahmaNe 'braahmaNe vaa // JaimGS 2,1 [26,19-20]. yan me duruktaM durhutaM durdhyaataM durvicintitam / tan me bhagavaan iizaanaH sarvaM tvaM kSantum arhasi // AVPZ 40.6.12 (paazupatavrata). yan me 'nuuktaM tad ramataaM zakeyaM yad anubruve / priyaaH zrutasya bhuuyaasma medhayaa saMvidhiimahi // KathGS 41.18e (upanayana, medhaajanana). yan me pitaamahii // AgnGS 3.1.1 [121,19] (zraaddha). yan me pitaamahii pralulobha caraty ananuvrataa tan me retaH pitaamaho vRnktaam aabhur anyo 'vapadyataam // VarGP 8.16 (aSTakaa, the second mantra to give piNDa of maaMsaudana to the pitaamaha). yan me pitaamahii pralulobha caraty ananuvrataa / tan me retaH pitaamaho vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa // BodhGPbhS 1.8.26 (zraaddha on the tenth day after the vivaaha). yan me pitaamaheti. brahma puraaNa 219.58c (zraaddha). yan me prakaamaa // viSNudharmottara puraaNa 1.140.25c (zraaddha). yan me prakaamaat // KathGS 63.13 (zraaddha). viSNu smRti 73.15 (zraaddha). yan me prapitaamahii // AgnGS 3.1.1 [121,19] (zraaddha). yan me prapitaamahii pralulobha caraty ananuvrataa / tan me retaH prapitaamaho vRnktaam aabhur anyo 'vapadyataam // VarGP 8.16 (aSTakaa, the second mantra to give piNDa of maaMsaudana to the prapitaamaha). yan me prapitaamahii pralulobha caraty ananuvrataa / tan me retaH prapitaamaho vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa // BodhGPbhS 1.8.27 (zraaddha on the tenth day after the vivaaha). yan me prapitaamaheti. brahma puraaNa 219.59a (zraaddha). yan me manaH // VaikhGS 2.15 [33,2] (samaavartana). yan me manaH paraagatam // (TS 6.6.7.2) BharZS 14.13.12 (agniSToma, saumya caru, avekSaNa ofmixed by one who is gatamanas). ApZS 13.14.4 (agniSToma, saumya caru, avekSaNa ofmixed by one who is gatamanas). HirZS 9.4 [929,2] (agniSToma, saumya caru, avekSaNa of caru by one who is gatamanas). VaikhZS 16.17 [229,4-5] (agniSToma, saumya caru, avekSaNa of caru by one who is gatamanas). ApZS 19.3.7 (carakasautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). VaikhZS 11.5 [125,14] (sautraamaNii, the rest of suraa is offered to the pitRs by dripping it from a sthaalii having one hundred holes). yan me manaH paraagataM yad vaa me aparaagatam / raajnaa somena tad vayam asmaasu dhaarayaamasi // TS 6.6.7.2 (agniSToma, saumya caru, avekSaNa into the caru, to be recited by a person who does not see his reflection in it). yan me manaH paraagatam aatmaanam aadarze paripazyati / idaM tat punar aadade 'ham aayuSe ca bhagaaya ca // AgnGS 1.3.5 [22,19-20] (samaavartana). yan me manaH paraagatam aadarze paripazyataH / idaM taM mayi pazyaamy aayuSyaM varcasyaM me astu // BodhGPbhS 1.13.50 (samaavartana). yan me manasaH // (AV 9.2.2a) AVPZ 32.8 (duHsvapnanaazanagaNa). yan me manasaa vaacaa karmaNaa vaa duSkRtaM kRtam / tan ma indro varuNo bRhaspatiH savitaa ca punantu punaH punaH // AgnGS 2.6.2 [94,18-19] (snaanavidhi). AzvGPZ 1.9 [144,30-145,2] (snaanavidhi). yan me manasaa vaacaa kRtam enaH kadaacana / sarvasmaat tasmaan meDito mogdhi tvaM hi vettha yathaatathaM svaahaa // AgnGS 2.4.4 [63,9-10] (kuuSmaaNDahoma). BaudhDhS 3.7.11 (kuuSmaaNDahoma). (See yan mayaa manasaa vaacaa kRtam ... .) yan me mano yamaM gataM yad vaa me aparaagatam / raajnaa somena tad vayam asmaasu dhaarayaamasi // KS 29.2 [169,15-16] (agniSToma, saumya caru, he looks down at the saumya caru). MS 4.7.2 [95,7-8] (agniSToma, saumya caru, looking down at the saumya caru, he who does not see his reflection recites it). AzvZS 5.19.5 (agniSToma, tRtiiyasavana, saumya caru, a mantra which the hotR recites when he does not see his reflection in the saumya caru). yan me mano yamaM gataM yad vaa me aparaagatam / raajnaa somena tad vayaM punar asmaasu dadhmasi // JB 1.167 [70,26-27] (agniSToma, tRtiiyasavana, he looks down at the saumya caru). yan me mano yamaM gatam // (MS 4.7.2 [95,7-8](a)) ManZS 2.5.2.6 (agniSToma, tRtiiyasavana, saumya caru, the yajamaana murmurs it when he does not see his reflection on saumya caru). yan me maataa pramamaada yac cacaaraananuvratam / tan me retaH pitaa vRnktaam aabhur anyopapadyataam // ApZS 1.9.9 (piNDapitRyajna, he worships the pitRs after giving the piNDas). "See Caland, Altindische Ahnencult, p. 193). yan me maataa // VaikhGS 4.6 [60,14-15] (piNDapitRyajna). viSNu smRti 73.12 (zraaddha). viSNudharmottara puraaNa 1.140.12a (zraaddha). Cf. "yan maiti ca," brahma puraaNa 219.58b (zraaddha). yan me maataa pralulubhe vicaranty apativrataa / tan me retaH pitaa vRktaam // manu smRti 9.20ac (vyavahaara, law concerning husband and wife). yan me maataa pralulubhe vicaranty apativrataa / retas tan me pitaa vRnktaaM maatur anyo 'vapadyataamuSyai svaahaa // ZankhGS 3.13.5 ((aSTakaa, the third mantra to offer sthaaliipaaka avadaanamizra in the second aSTakaa)). yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaam aabhur anyopapadyataaM svadhaa namaH // HirGS 2.4.8 (zraaddha). yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaam aabhur anyo avapadyataaM svadhaa namaH svaahaa // AgnGS 3.1.1 [121,17-18] (zraaddha/piNDapitRyajna). yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaam aabhur anyo 'vapadyataam // VarGP 8.16 (aSTakaa, the second mantra to give piNDa of maaMsaudana to the pitR). yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaam aabhur anyo 'vapadyataam amuSmai svaahaa // mantrapaaTha 2.19.1. yan me maataa pralulobha caraty ananuvrataa / tan me retaH pitaa vRnktaaM maabhur anyo 'vapadyataaM svadhaa namas svaahaa // BodhGS 2.11.28 (aSTakaa). BodhGPbhS 1.8.21; 1.8.25 (zraaddha on the tenth day after the vivaaha). yan me raamaH // KathGS 63.19 (zraaddha). viSNu smRti 73.26 (zraaddha). brahma puraaNa 219.80d (the edition has yan me naama iti) (zraaddha). yan me raamaz ca zakraz ca // viSNudharmottara puraaNa 1.140.38c (zraaddha). yan me raamaa zakuniH zvaapadaz ca yan me 'zucir mantrakRtasya praazat / vaizvaanaraH savitaa tat punaatu tena puutena devataa maadayantaaM tasmin puute pitaro maadayantaam // JaimGS 2.1 [27,4-6] (zraaddha). yan me retaH pariitoSaat tad arpitha / agnihotram iva somena tad ahaM12 punar aadade // BaudhZS 28.9 [358,12-13] (diikSitavrata, praayazcitta for a skannaretas). yan me retaH pra dhaavati yad vaa siktaM prajaayate / raajnaa somena tad vayam asmaasu dhaarayaamasi // ZankhZS 3.8.27 (daakSaayaNa, bhakSaNamantra). yan me retaH prasicyate / yan ma aajaayate punaH / tena maam amRtaM kuru / tena suprajasaM kuru // TA 1.30.1 (a mantra called retasyaa). yan me retas tejasaa saMniSadya dehaat praskandet punar na bhavaaya / tad agnir vaayuH ...... api ceyaM pRthivii kancakhanta // AVPZ 40.6.6 (paazupatavrata, praayazcitta of a skannaretas). yan me varcaH paraapatitam aatmaanaM paripazyataH / idaM tat punar aadade bhagena saha varcasaa // BharGS 2.22 [55,5-7] (samaavartana). yan me skannam // AVPZ 37.12.1 (samuccayapraayazcitta, when the uttaraayaNa has passed in the vivaaha). yan me sruvo 'patad dhastaat // AVPZ 37.15.1 (samuccayapraayazcitta, when the sruva falls). yaM devaM devakii devii vasudevaad ajiijanat / bhaumasya brahmaNo guptyai tasmai brahmaatmane namaH // garuDa puraaNa 1.131.15cd-16ab (kRSNaaSTamiivrata). yaM devaa manuSyeSuupaveSam adhaarayan / ye asmad apacetasas taan asmabhhaa kuru // (TB 3.3.11.1) ApZS 3.13.6 (darzapuurNamaasa, upaveSopaguuhana). yaH paavamaaniir adhyeti // (TB 1.4.8.4a) BharPZS 199 (pavitreSTi). yaH prathamaaM kRttikaanaam arundhatiiM ye dhruvataaM ha ninyuH / SaTkRttikaamukhyayogaM vahantiiyam asmaakaM bhraajatv aSTamii // HirGS 1.7.22.13 (vivaaha, worship of the saptarSis). yaH praaNinaaM jiivayan khaani sevate zivo bhuutvaa maatarizvaa rasaagrabhuk / dhvajo 'ntarikSasya sa sarvabhuutabhRd vaayur devaH svaatinaa no 'bhirakSatu // AVPZ 1.39.3 (nakSatradaivata mantra). yama ihaagaccha iha tiSTha // JZPad 48.8. yamaH pitRbhyaH // (TS 3.2.4.h(d)) BharZS 13.21.3 (agniSToma, prasarpaNa to the sadas, upasthaana of yama). HirZS 8.5 [860,13] (agniSToma, prasarpaNa to the sadas, upasthaana of yama). VaikhZS 15.23 [204,6] (agniSToma, prasarpaNa to the sadas, upasthaana of yama). yamaH pRthivyaaH // VaikhGS 1.17 [16,20-21] (prakRti of the gRhya ritual, abhyaataana). yamaH pRthivyaa adhipatiH sa maavatu svaahaa // AgnGS 1.5.2 [28,7-8] (vivaaha). yamaH pretapatiz caiva daNDapaaNis tathezvaraH // AVPZ 67.3.5 (adbhutazaanti). yamaM vaivasvataM pitRpatiM dharmaraajam // BodhGZS 4.18.5 [371,17-18] (ankuraarpaNavidhi). HirGZS 1.3.7 [25,27-28] (ankuraarpaNavidhi). yamagaathaabhiH. HirGZS 1.6.5 [78,16-17] (yamayajna). yam agne pRtsu martyam // (MS 1.3.1 [30,1-2](a)) ManZS 2.3.2.26 (agniSToma, vasatiivarii, he offers the kratukaraNahoma). yam agne pRtsu martyam // (TS 1.3.13.l(a)) BharZS 13.5.7 (agniSToma, vasatiivarii, ritual treatment before mixing with soma, kratukaraNahoma). ApZS 12.6.4 (agniSToma, vasatiivarii, he offers the kratukaraNahoma). yam agne pRtsu martyam aavo vaajeSu yaM junaaH / sa yantaa zazvatiir iSaH svaahaa // (TS 1.3.13.l (without svahaa)) BaudhZS 7.4 [203,22-204,1] (agniSToma, vasatiivarii, he offers the kratukaraNahoma). yamaM gaaya // (TA 6.5.2.b(a)) BodhGZS 4.18.8 (ankuraarpaNavidhi). HirGZS 1.3.7 [26,8] (ankuraarpaNavidhi). yamaM gaaya bhangazravo yo raajaanaparodhyaH / yenaapo nadyo dhanvaani yena dyauH pRthivii dRDhaa // ManZS 6.1.2.26.b (agnicayana, puruSaziirSa, the second verse of the yamagaathaa). yamaM gaaya bhangyazravo yo raajaanaparaadhyaH / yenaapo nadyo dhanvaani yena dyauH pRthivii dRDhaa // (TA 6.5.2.b) (agnicayana, puruSaziirSa, the second verse of the yamagaathaa). yama tvaM dakSiNaazeza mahaamahiSavaahana / anaathaM maNDapaM tvaM hi dharmatas traatum arhasi // bhaviSya puraaNa 2.3.2.33 (maNDapapratiSThaa). yamaduutebhyo namaH // AVPZ 43.5.56 (tarpaNavidhi). yamadvaarapathe ghore khyaataa vaitaraNii nadii /58/ tasyaam uddharaarthaaya janmamRtyujaraatigaa / yaa dustaraa duSkRtibhiH sarvapraaNibhayaapahaa /59/ yasyaaM bhayaat pramajjanti praaNino yaatanaaparaaH / tartukaamas tu taaM ghoraaM jayaa devi namo namaH /60/ tasyaaM devaadhitiSThanti yaa saa vaitaraNii nadii / saa caapi puujitaa bhaktyaa priityarthaM kezavasya ca /61/ yasyaas taTe pravizanti RSayah pitaras tathaa / saa caapi sindhuruupeNa puujitaa paapahaarikaa /62/ tariituM taaM pradaasyaami sarvapaapavimuktaye / puNyaarthaM saMpravakSyaami tubhyaM vaitaraNii nadiim /63/ mayaasi puujitaa bhaktyaa priityarthaM kezavasya ca // padma puraaNa 6.66.58cd-64ab (vaitaraNiivrata). yamadvaare mahaaghore yaa saa vaitaraNii nadii / tartukaamo dadaamy enaaM tubhyaM vaitaraNi namaH // skanda puraaNa 5.3.159.80 (vaitaraNiidaanavidhi). yamadvaare mahaaghore zrutvaa vaitaraNiiM nadiim / tartukaamo dadaamy enaaM tubhyaM vaitaraNiiM namaH /30/ gaavo me agrataH santu gaavo me santu paarzvataH / gaavo me hRdaye santu gavaaM madhye vasaamy aham /31/ viSNuruupa dvijazreSTha maam uddhara mahiisura / sadakSiNaa mayaa dattaa tubhyaM vaitaraNii namaH /32/ garuDa puraaNa 2.47.30-32 (vaitaraNiidaanavidhi). yamaM tarpayaami // AgnGS 2.6.3 [97,6] (tarpaNa). AVPZ 43.5.36 (tarpaNavidhi). yam abhivaadayante // BodhGZS 1.21.16 (yamayajna). yam abhyarcya divi praaptaH sakalaaMz ca manorathaan / bhraSTaraajyaz ca devendro yam abhyarcya jagatpatim / manorathaan abhinavaan praaptavaaMz ca manorathaan // bhaviSya puraaNa 4.80.6-7ab (manorathadvaadaziivrata). yam abhyarcyaaditiH praaptaa sakalaaMz ca manorathaan / putraaMz caivepsitaan devaH pradadaatu manorathaan // viSNudharma 19.6 (manorathadvaadaziivrata). yamam aavaahayiSyaami dharmaraajam athaacyutam / ehi dharmabhRtaaM zreSTha vaivasvata mahaabhuja // viSNudharmottara puraaNa 3.104.98 (pratiSThaa). yamaraajadharmaraajau nizcalaayeha saMsthitau / taabhyaaM balim akRtvaa syaad gayaazraaddham apaarthakam // naarada puraaNa 2.45.12cd-13ab (gayaamaahaatmya). yamaraajadharmaraajau nizcalaarthaM vyavasthitau / taabhyaaM baliM prayacchaami pitRRNaaM muktihetave // vaayu puraaNa 2.49.45cd-46ab (gayaazraaddha). vaayu puraaNa (A) 111.38c-f (gayaazraaddha). yamaraajadharmaraajau nizcalaarthaa iti sthitau / taabhyaaM baliM prayacchaami pitRRNaaM muktihetave // naarada puraaNa 2.46.10cd-11ab (gayaamaahaatmya). yamaraajaanam aavaahayaami / kaalam aavaahayaami / niilam aavaahayaami / citraguptam aavaahayaami / vaivasvatam aavaahayaami / mRtyum aavaahayaami / parameSThinam aavaahayaami // bhaviSya puraaNa 4.112.1 (vRntaakavrata). yamaraajaaya svaahaa / kaalaaya svaahaa / niilaaya svaahaa / citraguptaaya svaahaa / vaivasvataaya svaahaa / mRtyave svaahaa / parameSThine svaahaa // bhaviSya puraaNa 4.112.1 (vRntaakavrata). yamaz cotpalavarNaabhaH kiriiTii daNDadhRk sadaa / dharmasaakSii vizuddhaatmaa tasmai namaH // JZPad 29,8-9. yamaz cotpalavarNaabhaH kiriiTii daNDadhRk sadaa / dharmasaakSii vizuddhaatmaa tasmai nityaM namo namaH // matsya puraaNa 266.21cd-22ab (pratiSThaavidhi). JZPad 52,8-9. yamasuukta. AgnGS 2.4.3 [62.13]. BodhGZS 4.4.17 (taDaagaadividhi). yamasya dhiimahi mRtyor me paahi svaahaa // VaikhGS 1.19 [18,7] (prakRti of the gRhya ritual). yamasya lokaat // (AV 19.56.1) AVPZ 8.1.4; 8.1.5 (ghRtaavekSaNa). yamasya vaahanas tvaM tu vararuupadharaavyaya / aayur vittaM yazo dehi kaasaraaya namo 'stu te // kaalikaa puraaNa 67.59 (balidaana). yamasya samid asi // AgnGS 2.7.9 [117,7] (gRhyapraayazcitta). yamasya saadane taavad ghoraaM vaitaraNiiM nadiim / tartukaamaH prayacchaami gaaM vipraaya payasviniim // kezavasvaamin's baudh. paddh. quoted by W. Caland, Die altindischen Todten- und Bestattungsgebraeuche, p. 8. yamasyaasau yamasya sa ime yam agnayaH // AgnGS 3.10.5 [175,10] (punaHsaMskaara). yamasvasur namas te 'stu yamune lokapuujite / varadaa bhava me nityaM suuryaputri namo 'stu te // KHDh v,208,536. yamaangirasaa yazasvinaM maam adyaasmiJ jane kurutaM yazasvy aham adyaasmiJ jane bhuuyaasam ayazaaH sa yo 'smaan dveSTi // ApZS 6.21.1 (agnyupasthaana, a mantra used for worshipping the aahavaniiya). yam aadityaaH // BodhGZS 4.5.4 (kaamyavidhi, aayuSkaama). yam aadityaa aMzum aapyaayayanti // (TS 2.4.14.b(a)) TS 2.3.5.3 (kaamyeSTi as bhaiSajya of a paapayakSmagrhiita, yaajyaa). BodhGZS 1.13.14 (nakSatrahoma). HirGZS 1.5.20 [70.7] (nakSatrahoma). yam aanamanti vai santaH saccidaanandavigraham / nirguNaM ca guNaadhaaraM sa me viSNuH prasiidatu // bRhannaaradiiya puraaNa 18.40 (dhvajaaropaNa). yam aamananti vai santaH saccidaanandavigraham / nirguNaM ca guNaadhaaraM sa me viSNuH prasiidatu // naarada puraaNa 1.19.38 (dhvajaaropaNa). yamaaya // (RV 10.14.13) Kane 5: 763. yamaaya ghRtavad dhavir juhota pra ca tiSThata / sa no deveSv aa yamad diirgham aayuH prajiivasom // BharPS 2.7.2 (yamayajna, naivedya to yama). yamaaya caangiraspataye svadhaa namaH svaahaa // VaikhGS 4.5 [59,14] (piNDapitRyajna); VaikhGS 5.14 [86,11-12] (sapiNDiikaraNa). yamaaya tv. bhaviSya puraaNa 1.136.56a (pratiSThaavidhi). yamaaya tvaa // (KS 23.6 [82,5]) ApZS 10.19.3 (agniSToma, pratigraha by the diikSita, he assigns to indra a cow which which died of unknown disease). AgnGS 2.7.9 [117,1] (gRhyapraayazcitta, when an oblation is not well cooked). yamaaya tvaa makhaaya tvaa // (VS 37.11) skanda puraaNa 7.1.17.102c (merupuujaa). yamaaya dahanapataye pitRbhyaH svadhaa namaH // VaikhGS 5.3 [73,5] (pitRmedha, dahanavidhi). BaudhPS 3.2 [22,11-12] (pitRmedha, cremation). yamaaya dahanaadhipataye pretaayaa svadhaa namaH // GautPS 1.2.19 (pitRmedha). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya dakSaaya manave tathaa / kRSNaaya kRSNaguptaaya pretalokaparaaya ca / haraye raviputraaya kaalindiisodaraaya ca / tathaa vai zraaddhadevaaya pitRRNaaM pataye tathaa // skanda puraaNa 5.1.30.80cd-82 (diipadaana in anarakatiirtha). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya dadhnaaya parameSThine / vRkodaraaya vRkaaya dakSiNezaaya te namaH / niilaaya citraguptaaya citra vaicitra te namaH // skanda puraaNa 3.2.4.82ef-83 (dharmaaraNyamaahaatmya). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya sarvabhuutakSayaaya ca // bhaviSya puraaNa 4.140.10 (diipaavaliivrata, tarpaNa of yama). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya sarvabhuutakSayaaya ca / udumbaraaya dadhnaaya niilaaya parameSThine / vRkodaraaya citraaya citraguptaaya vai namaH // padma puraaNa 5.95.34cd-36ab (vaizaakhasnaana). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya sarvabhuutakSayaaya ca / audumbaraaya dadhnaaya niilaaya parameSThine / vRkodaraaya citraaya citraguptaaya vai namaH // AgnGS 2.6.8 [105,17-19] (samdhyopaasana). ParGSPZ [418,4-7] (zraaddha). skanda puraaNa 2.4.9.38-39 (diipaavalii). matsya puraaNa 102.22-23cd (snaanavidhi). padma puraaNa 6.122.12-13 (diipaavalii, tarpaNa of yama). yamaaya dharmaraajaaya mRtyave caantakaaya ca / vaivasvataaya kaalaaya sarvabhuutakSayaaya ca / vRkodaraaya citraaya citraguptaaya vai namaH / niilaaya caiva dadhnaaya nityaM kuryaan namo namaH // padma puraaNa 6.66.56 (vaitaraNiivrata). yamaaya namaH // AVPZ 43.5.41 (tarpaNavidhi). yamaaya namaH / dharmaraajaaya namaH / mRtyave namaH / antakaaya namaH / vaivasvataaya namaH / kaalaaya namaH / sarvabhuutakSayaaya namaH / audumbaraaya namaH / dadhnaaya namaH / niilaaya namaH / parameSThine namaH / vRkodaraaya namaH / citraaya namaH / citraguptaaya namaH // garuDa puraaNa 1.215.4 (tarpaNa). yamaaya pitRpataye pitRbhyaH svadhaa namaH // AgnGS 3.4.1 [135,13-14] (pitRmedha). yamaaya pretapataye svaahaa // maarkaNDeya puraaNa 28.48cd (zraaddha). yamaaya madhumattamaM raajne havyaM juhotana / idaM nama RSibhyaH puurvajebhyaH puurvebhyaH pathikRdbhyom // BharPS 2.7.2 (yamayajna, naivedya to yama). yamaaya yamapuruSebhyaH // AgnGS 1.7.2 [41,19] (vaizvadeva). yamaaya vaivasvataye svadhaa namaH // brahmaaNDa puraaNa 2.11.94ab (zraaddha). yamaaya somaM sunuta // (TA 6.5.1a) BodhGZS 1.21.10 (yamayajna, offering of naivedya to yama in the middle uttaravedi). HirGZS 1.6.5 [78,14] (yamayajna). AzvGPZ 2.8 [158,6]; [158,10] (grahayajna). yamaaya somaM sunuta yamaaya juhutaa haviH / yamaM ha yajno gacchaty agniduuto araMkRtom // (TA 6.5.1) BharPS 2.7.2 (yamayajna, naivedya to yama). yamaaya (svaahaa) // saamavidhaana 3.3.3 [169,9] (vaastuzamana). yamaaya svaahaa // HirGZS 1.6.5 [78,10-11] (yamayajna). yamaaya svaahaa / antakaaya svaahaa / dharmaaya svaahaa / anantaaya svaahaa / vaivasvataaya svaahaa / mRtyave svaahaa / viSNave svaahaa // BodhGZS 1.21.9 (yamayajna, aajyaahuti with a middle leaf of palaaza). yamaaya svaahaa // antakaaya svaahaa // dharmaaya svaahaa // antaaya svaahaa // anantaaya svaahaa // vaivasvataaya svaahaa // kaalaaya svaahaa // mRtyave svaahaa // viSNave svaahaa // bhuuH svaahaa // bhuvaH svaahaa // suvaH svaahaa // bhuur bhuvaH suvaH svaahaa // BharPS 2.6.7 (yamayajna, homa with a middle or end leaf of palaaza). yamaaya svaahaapabharaNiibhyaH svaahaa // VaikhGS 3.20 [50,14] (varSavardhana). yamaaya svaahaapabharaNiibhyaH svaahaa / raajyaaya svaahaabhijityai svaahaa // TB 3.1.5.14 (nakSatreSTi, upahomas of the caru to yama and apabharaNiis). yamaaya svaahaa pretaadhipataye svaahaa daNDapaaNaye svaahaa iizvaraaya svaahaa sarvotpaatazamanaaya svaahaa // AzvGPZ 4.13 [181,3-4] (adbhutazaanti, yamadaivatya adbhuta). yamaayaangirase // agni puraaNa 117.17d (zraaddha). yamaayaangirase svadhaa namaH // viSNu smRti 21.8 (ekoddiSTa). yamaayaangirasvate pitRmate svadhaa namaH svaahaa // AgnGS 3.1.1 [121,10] (zraaddha). yamaayaangirasvate svaahaa // JaimGS 2.1 [26,3] (zraaddha). yam aaraadhya puraa devii saavitrii kaamanaaya vai / sa me dadaatu deveza sarvaan kaamaan vibhaavasuH // bhaviSya puraaNa 1.105.5 (kaamadaasaptamiivrata). yam icchaami manasaa so 'yam aagaad yajnasya vidvaan paruSaz cikitvaan / sa no yakSad devataataa yajiiyaan ni hi Sat sad antaraH puurvo asmaan nipadya // yam indram aahur varuNam yam aahur yaM mitram aahur yam u satyam aahuH / yo devaanaaM devatamas tapojaaH // (TB 3.7.9.3-4) ApZS 13.4.2 (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR offers the dadhigharma). yam indram aahur varuNaM yam aahur yaM14 mitram aahur yam u satyam aahuH / yo devaanaaM devatamas tapojaas tasmai tvaa15 tebhyas tvaa svaahaa // (TB 3.7.9.3-4 (without svaahaa)) BaudhZS 8.3 [237,14-16] (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR offers the dadhigharma). yame iva // (RV 10.13.2a) ZankhZS 5.13.5 (agniSToma, havirdhaana, the hotR follows the havirdhaana carts and recites it stooping down to the northern track of the southern cart, the third verse). yame iva yatamaane yad aitam // (RV 10.13.2a) BharPS 2.6.5 (yamayajna, aavaahana of yama). yame iva yatamaane yad aitaM pra vaaM bharan // (RV 10.13.2ab) BodhGZS 1.21.7 (yamayajna, aavaahana of yama). HirGZS 1.6.5 [78,6] (yamayajna, aavaahana of yama). yamena dattaM trita enam // (TS 4.6.7.b(a)) BodhGZS 1.21.19 (yamayajna, aaditya upasthaana). HirGZS 1.6.5 [78,26] (yamayajna). yamena dattaM trita enam aayunak // (TS 4.6.7.b(a)) BharPS 2.7.12 (yamayajna, they worship the sun and bind a pratisara on themselves). yamena dattaM trita enam aayunag indra eNaM prathamo adhyatiSThat gandharvo 'sya razanaam agRbhNaat suuraad azvavasavo nirataSTa // JZPad 28,24-26; 48,5-6. yamena dattam // yogayaatraa 6.8d (balyupahaaraadhyaaya). yamena dattaa oSadhaya aapo varuNasammitaaH / taabhiS Tvaam abhiSincaami paavamaaniiH punantu tvaa // zaantikalpa (1913) 6.8 (vinaayakazaanti). yamebhyo namaH // AVPZ 43.5.55 (tarpaNavidhi). yam evaM devakii devii vasudevaad ajiijanat / bhaumasya brahmaNo guptyai tasmai brahmaatmane namaH // bhaviSya puraaNa 4.55.60. yamo daadhaara // (TA 6.5.2) VaikhGS 3.17 [48,15] (vaastusavana); VaikhGS 4.14 [66,15] (grahazaanti). BodhGZS 1.21.16 (yamayajna). HirGZS 1.6.5 [78,23] (yamayajna). viSNudharmottara puraaNa 3.187.3a (yamavrata). yamo daadhaara pRthiviim // (TA 6.5.2) BodhGZS 1.16.29 (grahazaanti). HirGZS 1.3.10 [30,20] (grahazaanti). yamo naaga // garuDa puraaNa 1.48.17b (pratiSThaavidhi). yamo nihantaa pitRdharmaraajo vaivasvato daNDadharaz ca kaalaH / bhuutaadhipo dattakRtaanusaarii // skanda puraaNa 2.4.11.56ac (yamadvitiiyaavrata). yamo mitraz ca bhagavaan iizvarau lokapuujitau / imaM me pratigRhNiitaaM baliM mantrapuraskRtam /62/ naaTyazaastra 3.62. yamo mRtyuH // (AV 6.93.1a) KauzS 8.23 (vaastoSpatiiya). AVPZ 32.11 (svastyayanagaNa); AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa); AVPZ 32.26 (kauzikoktabRhacchaantigaNa). Kane 5: 770 n. 1246. yamo me priiyataam // naarada puraaNa 1.122.47b (yamadiipa). yamo yamunayaa puurvaM bhojitaH svagRhe 'rcitaH / asmin dine yamenaapi naarakiiyaaz ca mocitaaH / api baddhaaH karmapaazaiH svecchayaa paryaTanti te // skanda puraaNa 2.4.11.19 (yamadvitiiyaavrata). yaM paridhiM paryadhatthaaH // (TS 1.1.13.m(a)) ApZS 3.7.12 (darzapuurNamaasa, paridhipraharaNa, he throws the middle paridhi in the aahavaniiya). yaM paridhiM paryadhatthaa agne deva paNibhir viiyamaaNaH / taM ta etam anu joSaM bharaami ned eSa tvad apacetayaatai // (TS 1.1.13.m) BaudhZS 1.19 [29,12-14] (darzapuurNamaasa, final treatment of the paridhis). yaM balbajaM (nyasyatha carma copastRNiithana) // (AV 14.2.22ab) KauzS 78.3 (vivaaha, when a balbaja is put on the hide of a red ox). yaM mahaahemaM RSitaH prasaamavid bharadvaajaz candramasau divaakaram / sajuSTaanaam azvayujau bhayaaya ca sa naH puuSaa kRNutaaM revatiiM zivaam // AVPZ 1.41.6 (nakSatradaivata mantra). yayaa diikSayaagnir diikSitas tayaa diikSayaa diikSe yayaa diikSayaa vaayur diikSitas tayaa diikSayaa diikSe yayaa diikSayaadityo diikSitas tayaa diikSayaa diikSe yayaa diikSayaa prajaapatir diikSitas tayaa diikSayaa diikSe // JB 2.53 [178,25-27] (gavaamayana, diikSaa) yavagodhuumasasyaanaaM cuurNareNusamudbhavam / supakvaM guDagavyaaktam iSTaannam devi gRhyataam // deviibhaagavata puraaNa 9.42.28cd-29ab (lakSmiipuujaa). yava yavayaasmad aghaad dveSaaMsi // AgnGS 3.8.3 [166,10-11] (loSTaciti). yavo 'si // yaajnavalkya smRti 1.230d (zraaddha). agni puraaNa 117.11a (zraaddha); agni puraaNa 163.5b (zraaddha). kuurma puraaNa 2.22.39d (zraaddha). matsya puraaNa 17.15d (zraaddha). naarada puraaNa 1.28.40a (zraaddha). padma puraaNa 1.9.137a (zraaddha). saura puraaNa 19.16c (zraaddha). yavo 'si dhaanyaraajas tvaM vaaruNo madhumizritaH / nirNudaH sarvapaapaanaaM pavitra RSisaMstutaH // padma puraaNa 1.9.138cd-139ab (zraaddha). yavo 'si dhaanyaraajo vaa vaaruNo madhusaMyutaH / nirNodaH sarvapaapaanaaM pavitram RSibhiH smRtam // AzvGPZ 2.14 [162.12-13] (piNDapitRyajna/zraaddha). yavo 'si dhaanyaraajo 'si vaaruNo madhusaMyutaH / nirNudaH sarvapaapaanaaM pavitram RSibhiH smRtam // TippaNii on yaajnavalkya smRti 1.230 (zraaddha). yavo 'si dhaanyaraajo 'si vaaruNo madhusaMyutaH / nirNoda sarvapaapaanaaM pavitram RSibhir dhRtam // viSNu smRti 48.17 (yaavakavrata). yavo 'si dhaanyaraajo 'si vaaruNo madhusaMyutaH / nirNodas sarvapaapaanaaM pavitram RSibhis smRtam // BaudhDhS 3.6.4 (yaavakavrata). yavo 'si yavayaasmad aghaa dveSaaMsi // (TA 6.10.2.m) BaudhPS 1.17 [29,2] (pitRmedha, zaantikarma). AgnGS 3.7.2 [156.1-2] (pitRmedha, zaantikarma). yavo 'si yavayaasmad dveSo yavayaaraatiiH // (VS 6.1.d) ZB 3.7.1.3 (agniSToma, agniiSomiiyapazu, digging of the hole of the yuupa, he pours down yavas into the hole). yavo 'si yavayaasmad dveSo yavayaaraatiiH // garuDa puraaNa 1.218.9b (zraaddha). antyakarma-zraaddhaprakaaza [305,10], [307,28] (paarvaNazraaddha). yavo 'si somadevatyo gosave devanirmitaH / pratnavadbhiH prattaH puSTyaa naandiimukhaan pitRRn imaaMl lokaan priiNayaahi naH svaahaa // AzvGA 3 [237.1-3] (aabhyudayikazraaddha). AzvGPZ 2.19 [166.9-10] (aabhyudayikazraaddha). yaH zramaat tapasaH // AVPZ 37.8.2 (samuccayapraayazcitta). yaH zraaddhasamaye duuraat smRto 'pi pitRmuktidaH / taM gayaayaaM sthitaM saakSaan namaami zriigadaadharam // padma puraaNa 6.22.44 (stotra of gadaadhara). yaH zriyaM dhaarayen nityaM hRdi bhaktebhya eva ca / dadaaty api zriyaM tasmai zriidharaaya namo 'stu te // skanda puraaNa 2.2.44.13 (saaMvatsaravrata). yazasaM mendraH // (AV 6.58.1) AVPZ 32.10 (varcasyagaNa). yazasaa maa // JaimGS 1.19 [17.19-20] (samaavartana). yazase brahmavarcasaaya // ZankhZS 4.21.7 (madhuparka). yazaso bhakSo 'si mahaso bhakSo 'si zriibhakSo 'si zriyaM mayi dhehi // GobhGS 4.10.15 (madhuparka). JZPad 12.13-14. yazaso mahasa zriyai // KhadGS 4.4.15 (madhuparka). yazaso yazo 'si // GobhGS 4.10.14 (madhuparka). KhadGS 4.4.14 (madhuparka). JZPad 12.12. yazasya. AVPZ 18.1.14 (hastiniiraajana). yazo dehi sukhaM dehi jayado bhava bhuupateH / taaDayaazu ripuun sarvaan demadaNDa namo 'stu te // bhaviSya puraaNa 4.138.79 (durgaapuujaa, raajacihnapuujaa). yazo maa kuru braahmaNeSu yazo raajasu maa kuru / yazo vizyeSy zuudreSv aham asmi yazastapaaH svaahaa // AgnGS 1.3.4 [22,8-9] (samaavartana). yazo maa kuru braahmaNeSu yazo raajasu maa kuru / yazo vizyeSu zuudreSv aham asmai yazas tava svaahaa // BodhGPbhS 1.13.43 (samaavartana). yazo yajnasya dakSiNaam // AgnGS 1.5.1 [25,15] (vivaaha). yazo 'si // GobhGS 4.10.13 (madhuparka). KhadGS 4.4.13 (madhuparka). VaikhGS 2.15 [33,10] (madhuparka). yazo 'si yazo mayi dhehi // JZPad 12,7. yazo 'si yazo mayi dhehi raaSTram asi raaSTram mayi dhehi // AgnGS 2.6.6 [101,15-16] (madhuparka). yazo 'si yazo 'haM tvayi bhuuyaasam // HirGS 1.4.6 (madhuparka). yazo 'ham // (MB 2.5.9a) KhadGS 4.1.23 (kaamya, yazaskaama, aaditya upasthaana). yazo 'haM bhavaami // (MB 2.5.9a) GobhGS 4.6.10 (kaamya, yazaskaama, aaditya upasthaana). yazo haviH // (AV 6.39.1) AVPZ 18b.15.1 (snaana on the vaizaakhii paurNamaasii); AVPZ 32.10 (varcasyagaNa); AVPZ 32.28 (varcasyagaNa). yaz ca kanyaasahasreNa sadaa parivRto mahaan / tam ahaM siMhasaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.7 (dhuurtakalpa). yaz ca maatRgaNair nityaM sadaa parivRto yuvaa / tam ahaM maatRbhiH saardhaM dhuurtam aavaahayaamy aham // AVPZ 20.2.6 (dhuurtakalpa). yaz ceha bhagavaan // viSNudharmottara puraaNa 3.110 [372b,12] (pratiSThaapana); viSNudharmottara puraaNa 3.116 [374a,16] (pratiSThaa, saptaahavidhi). yaz caivaangirasaH putro devaanaaM ca purohitaH / tam ahaM hiraNyavarNaabhaM bRhaspatim aavaahayaamiiha // zaantikalpa (1913) 12.5 (grahapuujaa, aavaahana of bRhaspati). yaz chandasaam RSabhaH // ziva puraaNa 6.13.66a (virajaahoma). yaz chandasaam RSabho vizvaruupaz chandobhyo 'dhy amRtaat saMbabhuuva / samendro medhayaa spRNotv amRtasya deva dhaaraNo bhuuyaasaM svaahaa // BodhGS 2.5.29 (upanayana). yaH sapatnaH // (AV 1.19.4) AVPZ 32.14 (zarmavarmagaNa). yaH sarvajnaH sarvakRt sarvabhuutabhRd yasmaad anyan na paraM kiM canaasti / anirmitaH satyajitaH puruSTutaH sa no brahmaabhijitaa no 'bhirakSatu // AVPZ 1.40.5 (nakSatradaivata mantra). yaH sarvalokeSv api sarvam arghyaH saMpuujyamaanaz ca divaukasaam api / upaagato gRhNa hi ardham etaM prasiida maaM tiSTha sulokanaatha // varaaha puraaNa 184.5 (pratiSThaa of a pratimaa made of silver/gold). yaH suvarNena varNena padmapatraayatekSaNaH / panca bindukRtaabhogo griivaayaam ekazekharaH / tasmai te padma naagendra tiivraruupa namo 'stu te // bhaviSya puraaNa 2.3.2.63 (kuupapratiSThaa). ya skandati nirRtiM vaata ugraaM yena naH priiyante pitaro devataaz ca // JaimGS 2.1 [26,20-271] (zraaddha). yas ta aatmaa pazuSu // VaikhZS 10.18 [117,6-7] (niruuDahapazubandha, avadaana). yas ta aatmaa pazuSu praviSTaH // (TB 3.7.5.3) HirZS 4.4.77 [435,25] (niruuDhapazubandha, avadaana). yas ta aatmaa pazuSu praviSTas (TB 3.7.5.3) tam ankSva // BaudhZS 1.14 [21,16] (darzapuurNamaasa, havirudvaasana, alaMkaraNa of the puroDaaza). yas ta aatmaa pazuSu praviSTaH // (TB 3.7.5.3) ApZS 7.23.8 (niruuDhapazubandha, avadaana). HirZS 4.4.77 [435,25] (niruuDhapazubandha, avadaana). yas ta aatmaa pazuSu praviSTo divo vaabhiSThaam anu yo vicaSTe / aatmanvaan soma ghRtavaan ihaihi divaM gaccha svar vinda yajamaanaaya mahyam // ManZS 1.2.6.25 (darzapuurNamaasa, haviraasaadana, he decorates the saayaMdoha and the praatardoha). yas ta aatmaa pazuSu praviSTo devaanaaM viSThaam anu yo vitasthe / aatmanvaant soma ghRtavaan hi bhuutvaa devaan gaccha suvar vinda yajamaanaaya mahyam // (TB 3.7.5.3) BaudhZS 1.14 [21,18-20]. (darzapuurNamaasa, havirudvaasana). yas ta aatmaa pazuSu praviSTo devaanaaM veSTaam anu yo vicaSTe / aatmanvaan soma ghRtavaan ihehi svar vinda yajamaanaaya mahyam // VarZS 1.3.3.29 (darzapuurNamaasa, haviraasaadana, alaMkaraNa of the two kinds of milk products). yas ta aatmaa pazuSu praviSTo devaanaaM niSThaam anu yo vitasthe / aatmanvaant soma ghRtavaan hi bhuutvaa devaan gaccha suvar vinda yajamaanaaya mahyam // (TB 3.7.5.3) ApZS 2.10.5 (darzapuurNamaasa, haviraasaadana, abhighaaraNa of the praatardoha). yas tiSThati vaizravaNasya dvaare kubjaH karaalo vinato vinaayakas tam ahaM zaraNaM prapadye brahmacaariNam amum // zaantikalpa (1913) 9.3 (vinaayakazaanti, baliharaNa). yas tRtiiyasyaam // (KS 2.9 [14,13]) KS 25.6 [109,12] (agniSToma, uttaravedi). yas tRtiiyasyaam // (MS 1.2.8 [17,13-15] (agniSToma, uttaravedi) agne angiro yas tRtiiyasyaaM pRthivyaam adhy asy aayunaa naamnehy aadityas tvaa harantu jaagatena chandasaa vitsva yajnapater yat te 'naadhRSTaM dhaamaanaadhRSyaM tena tvaadadhe) ManZS 1.7.3.18 (caaturmaasya, varuNapraghaasa, uttaravedi, he scatters loose soil in the place of the uttaraved the third time). yas tRtiiyasyaam // (TS 1.2.12.d(a1): agne angiro yo dvitiiyasyaaM tRtiiyasyaam pRthivyaam asy aayuSaa naamnehi) BharZS 7.3.5 (niruuDhapazubandha, uttaravedi, he pours out the earth of the caatvaala on the uttaravedi the third time). yas te adya // (MS 2.7.9a [87,1]) VarZS 1.4.1.10 (agnyaadheya, brahmaudana, samidaadhaana, raajanya). yas te gandhaH // (AV 12.1.23) AVPZ 4.1.7 (purohitakarmaaNi); AVPZ 4.5.11 (raatrisuuktavidhi); AVPZ 6.2.3 (piSTaraatryaaH kalpa); AVPZ 17.2.15 (niiraajana); AVPZ 20.3.2 (dhuurtakalpa); AVPZ 32.28 (varcasyagaNa); AVPZ 42.1.6 (snaanavidhi). yas te gandhas tryaayuSam // (AV 12.1.23) AVPZ 4.4.8 (piSTaraatryaaH kalpa). yas te deveSu mahimaa suvargo yas ta aatmaa pazuSu praviSTaH / puSTir yaa te manuSyeSu paprathe tayaa no agne juSamaana ehi // (TB 1.2.1.21-22) ApZS 5.13.4 (agnyaadheya, setting of the aahavaniiya, he takes up the fire). yas te drapsaH // (TS 3.1.10.c(a)) ApZS 12.16.15 (agniSToma, bahiSpavamaana, vaipruSahoma). yas te drapsa skandati // (TS 3.1.10.c-e(a)) BharZS 13.16.12 (agniSToma, bahiSpavamaana, vaipruSahoma). HirZS 8.4 [846,12] (agniSToma, bahiSpavamaana, vaipruSahoma). yas te drapsaH skandati yas te aMzuH svaH paraz ca yo divaH puraH / ayaM devo bRhaspatiH saM tat sincatu raayasaa // HirZS 8.4 [846,12-14] (agniSToma, bahiSpavamaana, vaipruSahoma, the fourth mantra). yas te drapso madhumaan // (TS 3.1.10.d(e)) ApZS 12.16.15 (agniSToma, bahiSpavamaana, vaipruSahoma). yas te paaNaH pazuSu praviSTo devaanaaM viSThaam anu yo vitasthe aatmanvaant soma ghRtavaan hi bhuutvaagniM gacha svar yajamaanaaya vinda // KatyZS 2.8.14 (darzapuurNamaasa, haviraasaadana, alaMkaraNa of the puroDaaza). yas te pRthu stanayitnuH // (AV 7.11.10) zaantikalpa (1913) 15.9 (grahapuujaa). yas te madaH // (AV 6.30.2a) KauzS 31.1 (a rite against a bad influence of the zamii on the hair). yas te manyo // (AV 4.32.1a) AVPZ 20.4.1 (dhuurtakalpa, homa); AVPZ 32.13 (aparaajitagaNa). zaantikalpa (1913) 15.3 (?). yas te sarpaH // (AV 12.1.46a) VaitS 29.10 (agnicayana, raudra). AVPZ 18b.6.3 (diipotsava, tithivrata). yas te sarpo vRzcikaH // (AV 12.1.46) AVPZ 32.17 (raudragaNa). Kane 5: 770 n.1246. yas te stanaH zazayaH // AgnGS 3.10.2 [171,16] (garbhiNiisaMskaara). BodhGZS 3.6.4 (sarasvatiikalpa). HirGZS 1.6.12 [82,24] (sarasvatiikalpa). BaudhPS 3.9 [37,5-6] (pitRmedha, of a garbhiNii). yas tvaa gRdhraH kapotaH // AVPZ 19.1.10 (indradhvaja). yas tvaa dhruvam acyutaM saputraM sapautraM brahma veda dhruvaa asmin putraaH pautraa bhavanti preSyaantevaasino vasanaM kambalaani kaMsaM hiraNyaM striyo raajaano 'nnam abhayam aayuH kiirtir varcaa yazo balaM brahmavarcasam annaadyam ity etaani mayi sarvaaNi dhruvaaNy acyutaani santu // HirGS 1.7.22.13 (vivaaha, the bridegroom looks at the polar-star). yas tvaa maatuH // AVPZ 1.34.6 (nakSatrakalpa, diipas used in the baliharaNa); AVPZ 4.4.4 (piSTaraatryaaH kalpa). yas tvaa mRtyuH // (AV 3.11.8c, PS 1.61.1a) AVPZ 13.3.11 (hiraNyagarbha). yas tvaa svazvaH // (RV 4.4.10) ZankhZS 5.7.4 (agniSToma, aatithyeSTi, the yaajyaa of the sviSTakRt offering). yas tvaa hRdaa // (RV 5.4.10) ZankhZS 4.2.9 (yaajamaana, iSTi, agnyanvaadhaana). yas tvaa hRdaa // AzvGPZ 1.6 [8,6] (puNyaaha). HirGZS 1.3.4 [22,28]. (puNyaahavaacana) yas tvaa hRdaa kiiriNaa // BodhGZS 5.6.10 (pancamiizraaddha). yas tvaa hRdaa kiiriNaa manyamaanaH // (TS 1.4.46.a(a) (kaamyeSTi, prajaakaama)) BaudhZS 13.7 [123,14] (kaamyeSTi, prajaakaama). yas tvaa hRdaa kiiriNaa manyamaanaH // (TS 1.4.46.a(a)) BodhGS 1.6.10 (vivaaha, puronuvaakyaa of the first carukalpa after the caturthiikarma). BodhGS 4.12.3 (praayazcitta, when the RtusaMgamana is interrupted). BodhGZS 2.6.7 (putrapratigrahakalpa). HirGZS 1.3.16 [35,15] (putrapratigrahakalpa). yas tvaa hRdaa kiiriNaa manyamaano amartyaM martyo johaviimi jaatavedo yazo asmaasu dhehi prajaabhir agne amRtatvam azyaam // JZPad 70,7-9. yasmaac ca bhuumidaanasya kalaaM naarhanti SoDaziim / daanaany anyaani me bhaktir dharma eva dRDhaa bhavet // matsya puraaNa 283.13cd-14ab (pancalaangaladaana). yasmaac ca bhuumidaanasya kalaaM naarhanti SoDaziim / daanaany anyaani me bhaktir dharme caastu dRDhaa sadaa // bhaviSya puraaNa 4.166.17 (halapanktidaanavidhi). yasmaac cuuDaamaNir jambuudviipe tvaM gandhamaadana / gandharvagaNazobhaavaaMs tataH kiirtir dRDhaastu me // padma puraaNa 1.21.111cd-112ab (dhaanyaparvatadaana). yasmaac cuuDaamaNir jambuudviipe tvaM gandhamaadana / gandharvavanazobhovaan atah kiirtir dRDhaastu me // matsya puraaNa 83.32cd-33ab (dhaanyaparvatadaana). yasmaac cuuDaamaNir jambuudviipe tvaM gandhamaadanaH / gandharvair apsarobhiz ca giiyamaanaM yazo 'stu me // bhaviSya puraaNa 4.195.33cd-34ab (dhaanyaparvatadaana). yasmaac caitrarathenaatha bhadraazvavariSeNa ca / zobhase mandara kSipram atas tuSTikaro bhava // bhaviSya puraaNa 4.195.32cd-33ab (dhaanyaparvatadaana). yasmaac caitrarathena tvaM bhadraazvena ca parvata / zobhase mandara kSipram atas tuSTikaro bhava // padma puraaNa 1.21.110cd-111ab (dhaanyaparvatadaana). yasmaac caitrarathena tvaM bhadraazvena ca varSataH / zobhase mandara kSipram atas tuSTikaro bhava // matsya puraaNa 83.31cd-32ab (dhaanyaparvatadaana). yasmaat kozaat // AVPZ 41.3.2 (saMdhyopaasana). yasmaat tejomayaM brahma ghRte caiva vyavasthitam / ghRtaparvataruupeNa tasmaan naH paahi bhuudhara // padma puraaNa 1.21.169 (ghRtaparvatadaana). yasmaat tejomayaM brahma ghRte tadvidadhyavasthitam / ghRtaparvataruupeNa tasmaat tvaM paahi no 'nizam // matsya puraaNa 89.8 (ghRtaparvatadaana). yasmaat tejomayaM brahma ghRte nityaM vyavasthitam / ghRtaparvataruupeNa tasmaan naH paahi bhuudhara // bhaviSya puraaNa 4.201.9 (ghRtaparvatadaana). yasmaat tvaM lokapaalaanaaM vizvamuurtez ca mandiram / kezavaarkavasuunaaM ca tasmaac chaantiM prayaccha me // bhaviSya puraaNa 4.195.30 (dhaanyaparvatadaana). yasmaat tvaM lokapaalaanaaM vizvamuurtez ca mandiram / rudraadityavasuunaaM ca tasmaac chaantiM prayaccha me // padma puraaNa 1.21.108 (dhaanyaparvatadaana). matsya puraaNa 83.29 (dhaanyaparvatadaana). yasmaat tvaM vRSaruupeNa dharma eva sanaatanaH / aSTamuurter adhiSThaanam ataH paahi sanaatana // matsya puraaNa 278.15cd-16ab (gosahasradaana). yasmaat tvaM vRSaruupeNa dharmaz caiva sanaatanaH / aSTamuurter adhiSThaanam ataH paahi sanaatanaH // bhaviSya puraaNa 4.159.34 (gosahasradaana). yasmaat tvaM sarvayajnaanaam angatvena vyavasthitaH / yaanaM vibhaavasor nityam atah zaantiM prayaccha me // matsya puraaNa 93.71 (grahazaanti). yasmaat tvaM kalipe puNyaa sarvalokasya paavanii / pradattaa saha suuryeNa mama muktipradaa bhava // skanda puraaNa 7.1.343.27 (kapilaaSaSThiivrata). yasmaat tvaM ketumaalena vaibhraajena vanena ca / hiraNmayaazvatthaziraas tasmaat purSTir dhruvaastu me // matsya puraaNa 83.33cd-34ab (dhaanyaparvatadaana). yasmaat tvaM ketumaalena vaibhraajena vanena ca / hiraNmayaazmazobhaavaaMs tasmaat puSTir dhruvaastu me // padma puraaNa 1.21.112cd-113ab (dhaanyaparvatadaana). yasmaat tvaM ketumaalena vaibhraajena vanena ca / hiraNyamayapaaSaaNas tasmaac chaantiM prayaccha me // bhaviSya puraaNa 4.195.34cd-35ab (dhaanyaparvatadaana). yasmaat tvaM chaaga yajnaanaam angatvena vyavasthitaH / yaanaM vibhaavasor nityam ataH zaantiM prayaccha me // BodhGZS 1.17.53 (navagrahapuujaa). HirGZS 1.6.1 [75,16-17] (navagrahapuujaa). yasmaat tvaM chaaga yajnaanaam angatvena vyavasthitaH / yonir vibhaavasor nityam ataH zaantiM prayaccha me // bhaviSya puraaNa 4.141.65 (navagrahaayutahomavidhi). yasmaat tvam eva bhavasaagarasaMplutaanaam aanandabhaaNDacitamadhyagapaanapaatram / tasmaad aghaughazamanena kuru prasaadaM caamiikarebharatha maadhava sampradaanaat // bhaviSya puraaNa 4.189.11 (hemahastirathadaanavidhi). yasmaat tvam eva vizvaatmaa brahmasthaaNudivaakaraaH / muurtaamuurtaparaM biijam ataH paahi sanaatana // bhaviSya puraaNa 4.178.38 (kalpavRkSadaanavidhi). yasmaat tvam eva vizvaatmaa brahmaa sthaaNur divaakaraH / muurto 'muurta paraM biijam ataH paahi sanaatana // matsya puraaNa 277.14 (kalpavRkSadaanavidhi). yasmaat tvaM pRthivii sarvaa dhenuH kezavasaMnibhaa / sarvapaapaharaa nityam ataH zaantiM prayaccha me // matsya puraaNa 93.69 (grahazaanti). yasmaat tvaM pRthivii sarvaa dheno vai kRSNasaMjnitaa / sarvapaapaharaa nityam ataH zaantiM prayaccha me // bhaviSya puraaNa 4.141.63 (navagrahaayutahomavidhi). yasmaat saubhaagyadaayinyaa dhaama tvaM guDaparvata / nirmitaz caasi paarvatyaa tasmaan maaM paahi sarvadaa // padma puraaNa 1.21.141 (guDaparvatadaana). yasmaat saubhaagyadaayinyaa bhraataa tvaM guDaparvata / nivaasaz caapi paarvatyaas tasmaac chaantim prayaccha me // matsya puraaNa 85.7cf (guDaparvatadaana). yasmaad agner apatyaM tvaM yasmaat puNyaM jagatpate / hemaparvataruupeNa tasmaat paahi nagottama // matsya puraaNa 86.5. yasmaad agner apatyaM tvaM yasmaat putro jagatpateH / hemaparvataruupeNa tasmaat paahi nagottama // padma puraaNa 1.21.148cd-149ab (suvarNaparvatadaana). yasmaad agner apatyaM tvaM yasmaad ulba jagatpateH / hemaparvataruupeNa tasmaat paahi nagottama // bhaviSya puraaNa 4.198.5cd-6ab. yasmaad annarasaaH sarve notkaTaa lavaNaM vinaa / priyaM ca zivayor nityaM tasmaac chaantiM prayaccha me // matsya puraaNa 84.7. yasmaad annarasaaH sarve notkRSTaa lavaNaM vinaa / priyaM ca zivayor nityaM tasmaac chaantiprado bhava // bhaviSya puraaNa 4.196.7. yasmaad anye rasaaH sarve notkaTaa lavaNaM vinaa / priyaz ca zivayor nityaM tasmaac chaantiprado bhava // padma puraaNa 1.21.131cd-132ab (lavaNaparvatadaana). yasmaad azuunyaM zayanaM kezavasya ca sarvadaa / zayyaa mamaapy anuunyaastu dattaa janmani janmani // matsya puraaNa 93.73 (grahazaanti). yasmaad azuunyaM zayanaM kezavasya zivasya ca / zayya mamaapy azuunyaastu tathaa janmani janmani // bhaviSya puraaNa 4.141.67 (navagrahaayutahomavidhi). yasmaad azuunyam amarair gandharvaiz ca ziras tava / tasmaan maam uddharaazeSaduHkhasaMsaarasaagaraat // bhaviSya puraaNa 4.195.31 (dhaanyaparvatadaana). yasmaad azuunyam amarair naariibhiz ca zivena ca / tasmaan maam uddharaazeSaduHkhasamsaarasaagaraat // matsya puraaNa 83.30 (dhaanyaparvatadaana). yasmaad azuunyam amarair naariibhiz ca ziras tava / tasmaan maam uddharaamuSmaad duHkhasaMsaarasaagaraat // padma puraaNa 1.21.109 (dhaanyaparvatadaana). yasmaad aayasa karmaaNi tavaadhiinaani sarvadaa / laangalaadyaayudhaadiini tasmaac chaantiM prayaccha me // matsya puraaNa 93.70 (grahazaanti). yasmaad aayasa karmaaNi tavaadhiinaani sarvadaa / laangalaany aayudhaadiini tasmaac chaantiM prayaccha me // bhaviSya puraaNa 4.141.64 (navagrahaayutahomavidhi). yasmaad devagaNaaH sarve sthaavaraaNi caraaNi ca / dhuraMdharaange tiSThanti tasmaad bhaktiH zive 'stu me // matsya puraaNa 283.12cd-13ab. yasmaad devagaNaaH sarve hale tiSThanti sarvadaa / vRSaskandhe saMnihitaas tasmaad bhaktiH zive 'stu me // bhaviSya puraaNa 4.166.16. yasmaad ratnapradaanena tuSTim eti janaardanaH / puujaamantraprasaadena tasmaan naH paahi parvata // padma puraaNa 1.21.179cd-180ab (ratnaparvatadaana). yasmaad ratnapradaanena tuSTim eti janaardanaH / puujaaratnapradaanena tasmaan naH paahi sarvadaa // bhaviSya puraaNa 4.202.9. yasmaad ratnapradaanena tuSTiM prakurute hariH / sadaa ratnapradaanena tasmaan nah paahi parvata // matsya puraaNa 90.8. yasmaan na kiM cid apy asti mahaabhuutair vinaa kRtam / mahaabhuutamayaz caayaM tasmaac chaantiM dadaatu me // bhaviSya puraaNa 4.183.10 (mahaabhuutaghaTadaana). yasmaan madhuvadhe viSNor dehasvedasamudbhavaaH / tilaaH kuzaaz ca maaSaaz ca tasmaac chaM no bhavantv iha // bhaviSya puraaNa 4.199.19 (tilaparvatadaana). matsya puraaNa 87.4. yasmaan madhuvadhe viSNor dehasvedasamudbhavaaH / tilaaH kuzaaz ca maaSaaz ca tasmaac chaantiprado bhava // padma puraaNa 1.21.154 (tilaparvatadaana). yasmin brahmaa // HirGZS 1.3.4 [24,6] (puNyaahavaacana). yasmin bhuutaM ca bhavyaM ca // BodhGZS 2.9.5 (jaDabadhiramuukaanaaM saMskaara). HirGZS 1.3.19 [37,9] (jaDabadhiramuukaanaaM saMskaara). yasmin bhuutaM ca bhavyaM ca sarve lokaa iha zritaaH / tena tvaahaM pratigRhNaami tvaam ahaM brahmaNaa tvaaM mahyaM pratigRhNaamy asau // HirGS 1.4.32 (madhuparka). yasmin bhuutaM ca bhavyaM ca sarve lokaas samaahitaaH / tena gRhNaami tvaam ahaM mahyaM gRhNaami tvaam ahaM prajaapatinaa tvaa mahyaM gRhNaamy asau // BodhGS 2.5.26 (upanayana). yasmai kaamaaya // BodhGZS 1.21.16 (yamayajna). HirGZS 1.6.5 [78,22] (yamayajna). yasmai tvaM sukRte // HirGZS 1.5.18 [68,30]. yasmai tvaM sukRte jaatavedaH // (TS 1.4.46.b(a) (kaamyeSTi, prajaakaama)) BaudhZS 13.7 [123,14] (kaamyeSTi, prajaakaama). BodhGS 1.6.10 (vivaaha, yaajyaa of the first carukalpa after the caturthiikarma) BodhGS 4.12.3 (praayazcitta, when the RtusaMgamana is interrupted). BodhGZS 2.6.7 (putrapratigrahakalpa). HirGZS 1.3.16 [35,15-16] (putrapratigrahakalpa). yasmai tvaM sukRte jaataveda u lokam agre kRNavaH syonam azvinaM saputriNaM viiravantaM gomantaM rayiM nazate svasti // JZPad 70,9-10. yasmai tvam // 1.6 [8,6] (puNyaaha). HirGZS 1.3.4 [22,28] (puNyaahavaacana). yasmai tvam aayajase sa saadhayaty anarvaaM kSeti dadhate suviiryam / sa tuutaava nainam aznoty aMhatir agne sakhye maa riSaamaa vayaM tava svaahaa //? BodhGZS 4.2.10 (dhuurtabali). yasmai namas tasmai tvaa juSTaM niyunajmi // AzvGS 4.8.15 (zuulagava). yasya kurmo havir gRhe // (TS 4.6.3.c) BaudhZS 10.51 [53,13] (agnicayana, apratiratha). yasya kRSNaM ruupaM kRSNaanulepanaz ca yaH / tam ahaM kRSNavarNaabhaM raahum aavaahayaamiiha // zaantikalpa (1913) 12.8. yasya te // VaikhGS 2.8 [27,8] (upanayana, bhaikSa, the guru receives it from the boy). yasya te prathamavaasyaM haraamas taM tvaa vizve anumadantu devaa / taM tvaa bhraataras suhRdo vardhamaanam anujaayantaaM bahavas sujaatam // BodhGS 2.5.71 (upanayana). yasya te prathamavaasyaM haraamas taM tvaa vizve avantu devaaH / taM tvaa bhraataraH suvRdho vardhamaanam anujaayantaaM bahavas sujaatam // BharGS 1.6 [6,6-8] (upanayana). AgnGS 1.1.4 [11,6-8] (upanayana). yasya diirghaa zikhaa mukham ca parimaNDalam / tam ahaM brahmaNaH putraM ketum aavaahayaamiiha // zaantikalpa (1913) 12.9. yasya devaa brahmacaryeNa karmaNaa mahaasuraM tigmatayaabhicakrire / taM subudhaM devaguruM bRhaspatim arcaami puSyeNa sahaabhipaatu maa // AVPZ 1.38.1 (nakSatradaivata mantra). yasya piitaM ruupaM piitaanulepanaz ca yaH / tam ahaM piitavarNaabhaM budham aavaahayaamiiha // zaantikalpa (1913) 12.4. yasya yuktaa rathe siMhaa vyaagraaz ca viSamaananaaH / tam ahaM pauNDariikSaM devam aavaahaye zivam // AVPZ 40.2.3 (paazupatavrata). yasya raktaM ruupaM raktaanulepanaz ca yaH / tam ahaM raktavarNaabhaM bhaumam aavaahayaamiiha // zaantikalpa (1913) 12.3. yasya ruupaM bibhrad imaam avindat / guhaa praviSTaaM sarirasya madhye / tasyedaM vihatam aabharantaH / acchaMbaTkaaram asyaaM vidhema // (TB 1.2.1.3). BaudhZS 2.6 [42,5-7] evam evottara5m uttaraM saMbhaaram uttarenottareNa yajuSaa saMbhRtya saMbhRtyaiva nida6dhaaty. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa, varaahavihata) yasya zuklaM ruupaM zuklaanulepanaz ca yaH / tam ahaM zuklavarNaabhaM zukram aavaahayaamiiha // zaantikalpa (1913) 12.6. yasya zyaamazabalau rakSataH svadhaa duSkRt sukRd vividhaa carSaNiidhRtau / tau savitryaa ca savitur dharmacaaribhir yamo raajaa bharaNiibhir no 'bhirakSatu // AVPZ 1.41.8 (nakSatradaivata mantra). yasya zrotre dizaH sarvaa yaccakSur dinakRc chazii / Rksaamayajusii yena taM vande brahmaruupiNam // naarada puraaNa 1.19.26 (dhvajaaropaNa). yasya zrotre dizaH sarvaa yaccakSur dinakRc chazii / Rksaamayajuso yena taM vande brahmaruupiNam // bRhannaaradiiya puraaNa 18.26 (dhvajaaropaNa). yasya siMhaa rathe yuktaa vyaaghrabhuutaaz tathoragaaH / RSayo lokapaalaaz ca devaH skandas tathaa vRSaH /45/ priyo gaNo maataraz ca somo viSNuH pitaamahaH / naagaa yakSaaH sagandharvaa ye ca divyaa nabhazcaraaH /46/ tam ahaM tryakSam iizaanaM zivaM rudram umaapatim / aavaahayaami sagaNaM sapatniikaM vRSadhvajam /47/ matsya puraaNa 266.45-47 (pratiSThaavidhi). yasya siMhaa rathe yuktaa vyaaghraaz caapy anugaaminaH / tam imaM putrikaaputraM skandam aavaahayaamy aham // BodhGZS 4.2.16 (dhuurtabali). yasya smRtyaa ca naamoktyaa tapoyajnakriyaadiSu / nyuunaM saMpuurNataaM yaati sadyo vande tam acyutam // bRhannaaradiiya puraaNa 16.99 (dvaadaziivrata). naarada puraaNa 1.17.108 (dvaadaziivrata). antyakarma-zraaddhaprakaaza [319,29] (paarvaNazraaddha). yasyaaM vedim // (AV 12.1.13a) VaitS 15.8 (agniSToma, mahaavedi, when the mahaavedi is measured round). yasyaaM vedim // (AV 12.1.13a) AVPZ 10.1.9 (bhuumidaana). yasyaaM vaivasvato yamaH sarve devaaH samaahitaaH / aSTakaa sarvatomukhii saa me kaamaan atiitRpat // ZankhGS 3.12.5 (aSTakaa, sviSTakRt in the first aSTakaa). yasyaaM devaanaaM manuSyaaNaaM payo hitam // (TB 3.7.4.16) ApZS 1.13.4 (darzapuurNamaasa, saaMnaayyadohana, the adhvaryu responses to him who milks). yasyaaM bhuutaM samabhavad yasyaaM vizvam idaM jagat / taam adya gaathaaM gaasyaami yaa striiNaam uttamaM yazaH // ParGS 1.7.2 (vivaaha, the bridegroom seizes the hand of the bride). yasyaabhoktaa(/yasyo bhettaa) zakale [saMnidhaayendro dorbhyaaM praataran prajaapatiH] // VaikhGS 5.2 [70,6] (pitRmedha, dahanavidhi) (Caland's note 3 hereon). yasyaam annaM briihiyavau yasyaa imaaH panca kRSTayaH bhuumyai parjanyapatnyai namo 'stu (?)varmedase // JZPad 40,10-11. yasyaam idam // VaikhGS 1.16 [16,12] (prakRti of the gRhya ritual, general homa mantras). yasyaam idaM pradizi yad virocate 'numatiM pratibhuuSanty aayavaH / yasyaa upastha urv antarikSaM saa no devii suhavaa zarma yacchatu svaahaa // AgnGS 2.1.5 [50,2-4] (jaatkarma). yasyaamoghaa sadaa zaktir nityaM ghaNTaapataakinii / tam ahaM zaktisaMnaahaM dhuurtam aavaahayaamy aham // AVPZ 20.2.5 (dhuurtakalpa). yasyaayasaM ruupam aayasaa ca prakRtiH / tam aham aadityatejoniyasthaapyaayamaanaM mRtyuputram aavaahayaamiiha // zaantikalpa (1913) 12.7 (grahapuujaa, aavaahana of Saturn). yasyaaz catasraH pradizaH pRthivyaa yasyaam annaM kRSTayaH saMbabhuuvuH yaa bibharti bahudhaa praaNad ejat saa no bhuumir goSv apy anne dadhaatu // JZPad 39,26-40,1. yasyaaH siMhaa rathe yuktaa vyaaghraaz caapy anugaaminaH / taam imaaM puNDariikaakSiiM jyeSThaam aavaahayaamy aham // BodhGZS 3.9.3 (jyeSThaakalpa). HirGZS 1.6.15 [84,14-15] (jyeSThaakalpa). yasyaaH siMhaa rathe yuktaa vyaaghraaz caapy anuyaayinaH / taam imaaM puNDariikaakSiiM jyeSThaam udvaasayaamy aham // BodhGZS 3.9.10 (jyeSThaakalpa). HirGZS 1.6.15 [85,1-2] (jyeSThaakalpa). yasyaaH siMho rathe yukto vyaaghraz caapi mahaabalaH / jyeSThaam aham imaaM deviiM prapadye zaraNaM zubhaam // caturvargacintaamaNi, vratakhaNDa 23 (Vol. II, part 2, p. 642). yasyaas ta aasani ghore juhomi // (AV 6.84.1) zaantikalpa (1904) 15.5 (nairRta karma). yasyaas te asyaaH kruura aasaJ juhomi // (TS 4.2.5.i(a)) (agnicayana, nairRtii iSTakaa)) BaudhZS 10.22 [20,14-15] (agnicayana, nairRtii iSTakaa, he puts three nairRtii iSTakaas in a svakRta iriNa or a pradara). ApZS 16.15.9 (agnicayana, nairRtii iSTakaa, he puts the three nairRtii iSTakaas). yasyaas te harito garbhaH // (TS 3.3.10.b) TS 3.4.1.1 (aupaanuvaakya, praayazcitta of a garbhiNii, when a pazu is slaughtered for one deity the pazu is found to be plural, namely it is pregnant). ApZS 9.19.2 (praayazcitta of the pazubandha, when the slaughtered animal is pregnant, the adhvaryu recites it on tripple boxes in which a gold wighing eight pruS is put and closed). yasyaas siMh** see yasyaaH siMh**. yasyaahuH saptachandaaMsi rathe tiSThanti vaajinaH / aruNaH saarathir yasya rathavaaho 'grataH sthitaH /57/ jayaa ca vijayaa caiva jayantii paapanaazanii / iDaa ca pingalaa caiva vahanto 'zvamukhaas tathaa /58/ DiNDiz ca zeSanaagaz ca gaNaadhyakSaz tathaiva ca / skandarevantataarkSyaaz ca tathaa kalmaaSapakSiNau /59/ raajnii ca nikSubhaa devii lalitaa caiva saMjnikaa / tathaa yajnabhujo devaa ye caanye parikiirtitaaH /60/ ebhiH parivRto yo 'saav adharottaravaasibhiH / tam ahaM lokakartaaram aahvayaami tamopaham /61/ ammayo bhagavaan bhaanur amuM yajnaM pravartayan / idam arghyaM ca paadyaM ca pragRhaaNa namo namaH /62/ skanda puraaNa 1.2.43.57-62 (suuryapuujaa). yasyedaM sarvaM tam imaM havaamahe / sa me kaamaan kaamapatiH prayacchatu // ZankhZS 4.18.2 (zuulagava). yasyedam aa rajaH // (AV 6.33.1a) KauzS 59.18 (he awakes the brahmacaarin who still sleeps at sunrise). yasyeme himavantaH // (RV 10.121.4a) ZankhGS 1.9.6 (vivaaha, gRhya prakRti, the second aajyabhaga to soma). yasyaitat triguNair baddhaM jagad etac caraacaram / daamnaa baddhaH sa gopyaa tu daamodara namo 'stu te // skanda puraaNa 2.2.44.16 (saaMvatsaravrata). yasyai te yajniyo garbho yasyai yonir hiraNyayii / angaany ahrutaa yasya taM maatraa samajiigamaM svaahaa // (VS 8.29) ZB 4.5.2.10 (agniSToma, anuubandhyaa, the pratiprasthaataa offers the medha of the garbha of the vazaa). yasyo bhettaa (var. bholtaa) zakale samnidhaayendro dorbhyaam praataran prajaapatiH // VaikhGS 5.2. Caland's n. 3. yaa akRntan // (MB 1.1.5a) GobhGS 2.1.17 (vivaaha, the bridegroom puts on the bride a vasana/vaasas). VaikhGS 2.5 [25,1-2] (upanayana, vastra is given to the boy). yaa akRntann avayan // AgnGS 1.6.1 [36,2] (vivaaha). yaa akRntann avayan yaa atanvata yaaz ca deviis tantuun abhito tatantha / taas tvaa deviir jarase saMvyayasvaayuSmatiidaM paridhatsva vaasaH // ParGS 1.4.13 (vivaaha, the bridegroom makes the bride put on an uttariiya). yaa akRntann avayan yaa atanvata yaaz ca deviir antaan abhito dadanta / taas tvaa deviir jarasaa saMvyayantv aayuSmaan idaM paridhatsva vaasaH // HirGS 1.1.4.2 (upanayana). yaa akRntann avayan yaa atanvata yaaz ca deviir antaan abhito 'dadanta / taas tvaa deviir jarase saMvyayantv aayuSmaan idaM paridhatsva vaasaH // BodhGS 2.5.11 (upanayana). BharGS 1.5 [5,12-14] (upanayana). AgnGS 1.1.2 [6,6-7] (upanayana); AgnGS 1.5.1 [26,1-2] (vivaaha). yaa akRntan yaa atanvan yaa aavan yaa avaaharan yaaz caagnaa devyo 'ntaan abhito 'tatananta / taas tvaa devyo jarase saMvyayantv aayuSmatiidaM paridhatsva vaasaH // ManGS 1.10.8 (vivaaha, the bridegroom gives a vaasas to the bride to put on). yaa akRntan yaa avayan yaa atanvata yaaz ca deviir antaaM abhito 'dadanta / taas tvaa deviir jarasaa saMvyayantv aayuSmatiidaM paridhatsva vaasaH // KathGS 25.4 (vivaaha, the bridegroom puts on the bride a vaasas). yaa apsv antar devataas taa idaM zamayantu // (VSK 2.3.5) AzvZS 1.13.1(e) (darzapuurNamaasa, brahmatva, praazitrapraazana, he sips water). BharZS 3.17.8 (darzapuurNamaasa, brahmatva, praazitrapraazana, he sips water). ApZS 3.20.1 (brahmatva, praazitrapraazana, he sips water). HirZS 2.8 [260,1] (darzapuurNamaasa, brahmatva, praazitrapraazana, he swallows down the praazitra with water). KatyZS 2.2.20 (darzapuurNamaasa, brahmatva, praazitrapraazana, the brahman priest touches the navel after eating it). yaa asuraa manuSyaaH // (?) AVPZ 32.29 (abhayagaNa). yaa aakhyaataa devasenaa yaaz caanaakhyaataaz ca taa upaspRzata taabhyaH svaahaa // BharGS 2.9 [41,12-13] (zuulagava). yaa aazaanaam aazaapaalebhyaH // AVPZ 32.31 (aMholingagaNa). yaa uurdhvaaH // BodhGZS 1.24.7 (zataabhiSeka). yaa oSadhayaH // (MS 2.7.13 [93,1]) ManGS 1.23.18 (vedavrata, aazvamedhikii diikSaa, snaana). viSNudharmottara puraaNa 2.103.17a (puSyasnaana); viSNudharmottara puraaNa 3.98 [362b,7] (pratiSThaa, maNDapa); viSNudharmottara puraaNa 3.111 [373a,11-12] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.116 [374a,13] (pratiSThaa, saptaahavidhi). yaa oSadhayaH somaraajniiH // (AV 6.96.1) AVPZ 32.31 (aMholingagaNa). BodhGZS 5.7.1 (vanaspatihoma). HirGZS 1.6.24 [90,23-24] (vanaspatihoma). yaa oSadhayo yaa vanaspatayo yaa nadyo yaani dhanvaani ye vanaa / te tvaa vadhu prajaavatiiM pra tve muncantv aMhasaH // BodhGS 1.5.6 (vivaaha, mantra recited on grasses or trees or rivers of forests); BodhGS 4.2.12 (praayazcitta, river crossing). yaa oSadhii. bhaviSya puraaNa 1.135.33c (pratiSThaavidhi). garuDa puraaNa 1.48.45c; 1.48.52a (pratiSThaavidhi). yaa oSadhiiH // GobhGS 4.10.6 (madhuparka). KhadGS 4.4.8 (madhuparka). agni puraaNa 58.15b (pratiSThaa); agni puraaNa 218.24c (raajaabhiSeka). garuDa puraaNa 1.48.49b (pratiSThaavidhi). viSNudharmottara puraaNa 2.21.15c (raajaabhiSeka). yaa oSadhiiH puurvaa jaataa devebhyas triyugaM puraa manvainu babhruuNaam ahaM sataM dhaamaani sapta ca // JZPad 35,13. yaa oSadhiiH somaraajniir viSThitaaH pRthiviim anu taa mahyam asmin paadayor acchidraaz zarma yacchata // JZPad 11,9-10. yaa oSadhiis somaraajniir bahviiz zatavicakSaNaaH taa mahyam asminn aasane acchidraaH zarma yacchata // JZPad 11,3-4. yaaH pazuunaam RSabhe vaaco agre taa agne suuryaH zukro agre / taaH vaH prahiNomi yathaabhaagam atra zivaa nas taaH punar aayantu vaacaH // BharZS 10.11.1 (agniSToma, diikSaa, aaditya upasthaana). yaaH purastaat prasravanty upariSTaat sarvataz ca yaaH / taabhii razmipavitraabhiH zraddhaaM yajnam aarabhe // (TB 3.7.4.1 (yaajamaana)) BaudhZS 2.1 [34,3-4] (agnyaadheya, upavyaaharaNa, zraddhaa is invoked). yaaH purastaat prasravanty upariSTaat sarvataz ca yaaH / taabhii razmipavitraabhiH zraddhaaM yajnam aarabhe // (TB 3.7.4.1 (yaajamaana)) BharZS 4.5.5 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). ApZS 4.4.4 (darzapuurNamaasa, yaajamaana, praNiitaapraNayana). yaaH pravato nivata udvataH // AzvGPZ 1.9 [145,2] (snaanavidhi). yaaH praaciiH // BodhGZS 1.24.7 (zataabhiSeka). yaaH praaciiH saMbhavanty aapa uttarataz ca yaaH / adbhir vizvasya bhuvanasya bhartriibhir antar anyaM pitur dadhe svadhaa namaH svaahaa // AgnGS 3.1.1 [121,10-12] (zraaddha). BodhGPbhS 1.8.21 (zraaddha on the tenth day after the vivaaha). yaaH phalinii // garuDa puraaNa 1.48.46a (pratiSThaa). bhaviSya puraaNa 2.2.17.15b; 21a (taDaagaadividhi, adhivaasana). yaaH phaliniiH // HirGZS 1.5.3 [52,2] (aazleSaajananazaanti). agni puraaNa 58.16b (pratiSThaa). yaaH phalaniir yaa // HirGZS 1.3.2 [20,26] (kumbhasthaapana, he puts fruit at the mouth of the kumbha). yaaH phaliniir yaa aphalaaH // AzvGPZ 1.25 [152,14-15] (garbhaadhaana). yaaH phaliniir yaa aphalaa apuSpaa yaaz ca puSpiNiiH bRhaspatiprasuutaas taa no muncantv aMhasaH // JZPad 35,9-11. yaaM sadaa sarvabhuutaani sthaavaraaNi caraaNi ca / saayaM praatar namasyanti saa maaM raatry abhirakSatu // AVPZ 4.3.6 (piSTaraatryaaH kalpa). yaa gunguH // AzvGPZ 1.6 [8,6] (puNyaaha). yaaM kalpayanti // (AV 10.1.1a) AVPZ 32.2 (kRtyaagaNa). yaagre vaak samavadata puraa devaasurebhyaH / taam adya gaathaam gaasyaamo yaa striiNaam uttamaM manaH // ManGS 1.10.15 (vivaaha, the bridegroom seizes the hand of the bride). yaaM gatiM yaanti yudhi yuddhazuuraas tanutyajo mokSavido maniiSiNaH sukRtino 'gnihotrahaviSThaas taaM gatiM yaahi surabhir naakapRSThaH svadhaa namaH // AgnGS 3.4.4 [138,3-4] (pitRmedha, udakakriyaa). yaajakaM yajamaanaM ca zreyasaabhyetya yojaya / idam arghyam idaM paadyaM dhuupo 'yaM pratigRhyataam // viSNudharmottara puraaNa 3.106.2 (pratiSThaa). yaa jaataaH // BodhGZS 4.4.10 (taDaagaadividhi); BodhGZS 4.18.8 (ankuraarpaNavidhi). HirGZS 1.3.7 [26,5-6] (ankuraarpaNavidhi). yaa jaataa oSadhayaH // (TS 4.2.6.a(a) (oSadhisuukta)) ApZS 16.19.5 (agnicayana, kRSikarma, he sows seeds). BodhGS 2.3.5 (annapraazana). AgnGS 2.4.3 [62,5] (taDaagaadividhi). BodhGZS 5.7.1 (vanaspatihoma). HirGZS 1.6.24 [90,23] (vanaspatihoma). yaa jaataaH // (TB 3.7.4.9(a)) VaikhZS 3.4 [34,18-19] (darzapuurNamaasa, barhizchedana, he recites it on the darbha blades before cutting them). yaa jaataa oSadhayo devebhyas triyugaM puraa / taasaaM parva raadhyaasaM paristaram aaharan // (TB 3.7.4.9 (yaajamaana, darzapuurNamaasa, barhizchedana) BharZS 1.5.1 (darzapuurNamaasa, barhiraaharaNa, he recites it on the darbha blades used at the agniparistaraNa, when he puts a sickle on the blades, prescribed at the end of barhiraaharaNa). ApZS 1.5.5 (darzapuurNamaasa, barhiraaharaNa, he puts a sickle on darbha blades used at the agniparistaraNa, prescribed at the end of barhiraaharaNa). HirZS 1.2 [83.5-6] (darzapuurNamaasa, barhizchedana, he recites it on the darbha blades before cutting them). yaa juhomi vaizvakarmaNiiM kaamaiH svadhaa namaH svaahaa // AgnGS 3.2.1 [125,14-15] (aSTakaa, offering to ekaaSTakaa). yaajnikiibhyo devataabhya upaniSadbhyas svaahaa // BodhGS 3.2.30; 43 (vedavrata). yaajnikiibhyo devataabhyas sammitiibhyas svaahaa // BodhGS 3.3.7 (aavratyapraayazcitti). yaajnikiibhyo devataabhyo hotRbhyas svaahaa // BodhGS 3.2.18 (vedavrata). yaajnikiibhyo devataabhyo hotRbhyas svaahaa saaMhitiibhyo devataabhyo hotRbhyas svaahaa vaaruNiibhyo devataabhyo hotRbhyas svaahaa sarvaabhyo devataabhyo hotRbhyas svaahaa // BodhGS 3.2.5 (vedavrata). yaajyayaa yajati // HirGZS 1.3.4 [23,28-29] (puNyaahavaacana). yaaM janaaH pratinandanta raatriiM dhenum ivaayatii mukhaasam / saMvatsarasya yaa patnii saa no astu sumangalii // VarGP 8.5 (aSTakaa, the third mantra to offer havis in the first aSTakaa). yaaM janaaH pratinandanti // AgnGS 3.2.6 [129,4] (aSTakaa, the fifth of the seven mantras to offer maaMsa to ekaaSTakaa); AgnGS 3.2.7 [130,3-4] (aSTakaa, the third of the five mantras to offer anna on the third day). yaaM janaaH pratinandanti raatriM dhenum ivaayatii / saMvatsarasya yaa patnii saa no astu sumangalaa kaamaiH svadhaa namaH svaahaa // AgnGS 3.2.2 [126,7-8] (aSTakaa, worship of ekaaSTakaa and pitRs). yaaM janaaH pratinandanti raatriiM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii // ManGS 2.8.4 [154,2-3] (aSTakaa, the third mantra to offer payasi sthaaliipaaka to ekaaSTakaa). mantrapaaTha 2.20.27 (aSTakaa). HirGS 2.17.2 (aagrahaayaNii). ParGS 3.2.2 (aagrahaayaNii). yaa ta agna ojasvinii tanuur oSadhiiSu praviSTaa / taaM ta iha saMbharaami // BaudhZS 2.6 [42,15-16] (agnyaadheyakarmaanta, saMbhaarasaMbharaNa). yaa ta iSuH zivatamaa // BodhGZS 2.16.16 (rudrapratiSThaa). HirGZS 1.7.12 [110,13] (rudrapratiSThaa). yaa tirazcii // KhadGS 2.2.29 (soSyantiihoma). VaikhGS 1.15 [15,11-12] (prakRti of the gRhya ritual, agnimukha). BodhGZS 3.19.3 (jiivazraaddha). HirGZS 1.8.4 [119,26] (jiivazraaddha). yaa tirazcii nipadyase 'ham // AgnGS 1.6.1 [36,14] (vivaaha). yaa tirazcii nipadyase 'haM vidharaNii iti / taaM tvaa ghRtasya dhaarayaa juhomi vaizvakarmaNi svaahaa // AgnGS 1.5.1 [26,20-21] (vivaaha, mantrapaaTha). yaa tirazcii nipadyase 'haM vigharaNii iti / taaM tvaa ghRtasya dhaarayaagnau saMraadhiniiM yaje svaahaa // BodhGS 1.3.38 (, prakRti of the gRhya ritual, agnimukha). HirGS 1.1.42 (upanayana, darvihoma). yaa tirazcii nipadyase 'haM vidharaNii iti / taaM tvaa ghRtasya dhaarayaagnau saMraadhanyai yaje svaahaa // AgnGS 1.1.1 [4,20-21] (upanayana, darvihoma). yaa tirazcii nipadyase 'haM vidharaNii iti / taaM tvaa ghRtasya dhaarayaa juhomi vaizvakarmaNiiM svaahaa // BharGS 1.5 [5,1-3] (upanayana, darvihoma). yaa tirazcii nipadyase 'haM vidharaNii iti / taaM tvaa ghRtasya dhaarayaa yaje saMraadhaniim ahaM svaahaa // ZB 14.9.3.3 (BAU 6.3.3) (a rite for a mahatkaama*). yaa tirazcii nipadyate ahaM vidharaNii iti / taaM ghRtasya dhaarayaa yuje samardhamiim aham // ZankhZS 4.18.1 (zuulagava). yaa tirazcii nipadyase 'haM maryaadaa vidharaNii iti / taaM tvaa ghRtasya dhaarayaa juhomi vaizvakarmaNiiM kaamaiH svadhaa namaH svaahaa // AgnGS 3.2.1 [125,14-15] (aSTakaa, aajya offering as praayazcitta before offering apuupa catuHzaraava). yaa te agne // VaikhGS 6.16 [100,2] (praayazcitta). BodhGZS 1.12.15 (karNavedhavidhi). HirGZS 1.2.11 [15,25] (pancaangarudraaNaaM japahomaarcanavidhi). ziva puraaNa 6.13.43c (virajaahoma). yaa te agne pazuSu pavamaanaa priyaa tanuur yaa pRthivyaaM yaagnau yaa rathaMtare yaa gaayatre chandasi taaM ta etenaavayaje svaahaa // ApZS 5.16.4 (agnyaadheya, setting of the aahavaniiya, the first offering of aajya and oSadhis to pacify the fire). yaa te agne 'psu paavakaa priyaa tanuur yaantarikSe yaa vaayau yaa vaamadevye yaa traiSTube chandasi taaM ta etenaavayaje svaahaa // ApZS 5.16.4 (agnyaadheya, setting of the aahavaniiya, the second offering of aajya and oSadhis to pacify the fire). yaa te agne yajniyaa tanuuH // BodhGPbhS 1.16.46 (aupaasanaagni, punaraadheya). BodhGZS 4.13.4. HirGZS 1.8.7 [122,19] (saMnyaasavidhi). yaa te agne yajniyaa tanuus tayehy aa roha // TS 3.4.10.5 (pravaasa, samaaropaNa on the yajamaana himself). yaa te agne yajniyaa tanuus tayehy aaroha // (TB 2.5.8.8) BharZS 6.6.12 (pravaasa, samaaropaNa and upaavarohaNa, the yajamaana puts the fire in himself). yaa te agne yajniyaa tanuus tayehy aarohaatmanaatmaanam achaa vasuuni kurvann aryaa puruuNi yajno bhuutvaa yajnam aasiida svaM yoniM bhuva aajaayamaanaH svakSaya ehi // ManZS 1.6.3.3 (pravaasa, samaaropaNa on the yajamaana himself). yaa te agne yajniyaa tanuus tayehy aarohaatmaatmaanam acchaa vasuuni kRNvann asme naryaa puruuNi / yajno bhuutvaa yajnam aasiida svaaM yoniM jaatavedo bhuva aajaayamaanaH sakSaya ehi // (TB 2.5.8.8) BaudhZS 14.19 [186,16-19] (pravaasa, samaaropaNa and upaavarohaNa, he causes the fire to ascend on himself). ApZS 6.28.11 (pravaasa, samaaropaNa and upaavarohaNa, the yajamaana warms his hand and brings it to the mouth to puts the fire into himself). HirZS 3.8 [360,9-12] (pravaasa, samaaropaNa and upaavarohaNa, he causes the fire to ascend on himself and starts). yaa te agne 'yaazayaa tanuuH // (TS 1.2.11.f(a)) BharZS 12.3.17 (agniSToma, upasad, he offers to upasad). ApZS 11.3.12 (agniSToma, upasad, he offers to upasad). HirZS 7.4 [675,3] (agniSToma, upasad, he offers to upasad). HirZS 7.4 [677,23] (agniSToma, upasad, the first sruvapradaanaa offering on the first day in the evening and in the morning). yaa te agne 'yaazayaa tanuur varSiSThaa gahvareSThaa // (TS 1.2.11.f) BaudhZS 6.20 [180,18-19] (agniSToma, upasad, the first offering to upasad, the first mantra). yaa te agne yogavatii priyaa tanuuH svarzokhaaraadvaakhaata tayed paatram aarohati tasmai te namaH svaahaa // ManZS 8.23.21 (pitRmedha). yaa te agne rajaazayaa // (TS 1.2.11.f(b) ApZS 11.4.5a rajaazayaaM dvitiiyaayaaM juhoti / haraazayaaM tRtiiyaayaam /5/ (agniSToma, upasad). HirZS 7.4.31 [678,22] (agniSToma, upasad). VaikhZS 14.3 [174,11-12] (agniSToma, upasad). yaa te agne suurye zuciH priyaa tanuur yaa divi yaaditye yaa bRhati yaa jaagate chandasi taaM ta etenaavayaje svaahaa // ApZS 5.16.4 (agnyaadheya, setting of the aahavaniiya, the third offering of aajya and oSadhis to pacify the fire). yaa te agne haraazayaa // (TS 1.2.11.f(c)) ApZS 11.4.5a rajaazayaaM dvitiiyaayaaM juhoti / haraazayaaM tRtiiyaayaam /5/ (agniSToma, upasad). HirZS 7.4.32 [678,26] (agniSToma, upasad). VaikhZS 14.3 [174,12] (agniSToma, upasad). yaa te dhaamaani // (TS 1.2.10.b) ApZS 10.31.2 (agniSToma, aatithyeSTi, the pratiprasthaatR carries the aasandii to the south of the aahavaniiya). yaa te dhaamaani // (TS 1.2.10.b) HirZS 7.3 [655,6] (agniSToma, aatithyeSTi, he carries the soma to the praagvaMza through the eastern door). yaa te dhaamaani // BodhGZS 5.7.1 (vanaspatihoma). HirGZS 1.6.24 [90,23] (vanaspatihoma). yaa te dhaamaani divi // (RV 1.91.4)a ZankhZS 3.12.5 (aagrayaNa, yaajyaa of soma). VaikhGS 2.10 [27,16-17] (vedavrata). yaa te dhaamaani divi yaa pRthivyaam // (RV 1.91.4a) AzvZS 2.9.9 (aagrayaNa, zyaamaakeSTi, japa of avaantareDaa). yaa te dhaamaani haviSaa // VaikhGS 2.8 [27,16] (vedavrata, saumyavrata). yaa te dhaamaani haviSaa yajanti // (TS 1.2.10.b) BharZS 10.21.15 (agniSToma, aatithyeSTi, he brings soma into the praagvaMza through the eastern door). yaa te dhaamaani haviSaa yajanti taa te vizvaa paribhuur astu yajnam // (TS 1.2.10.b(ab)) BaudhZS 6.17 [175,4-5] (agniSToma, aatithyeSTi, the yajamaana takes soma from the carrier of the cart). yaa te dhaamaany uzmasi gamadhyai yatra gaavo bhuurizRngaa ayaasaH / atraaha tad urugaayasya viSNoH paramaM padam avabhaari bhuuri // (VS 6.3.a) ZB 3.7.1.15 (agniSToma, agniiSomiiyapazu, yuupa, erection of the yuupa, he fixes it). yaa te patighnii tanuur apatighniiM te taaM karomi svaahaa // KathGS 25.20 (vivaaha, the saMpaatas of offerings are poured on the head of the bride). yaa te patighnii prajaaghnii pazughnii gRhaghnii yazoghnii ninditaa tanuur jaaraghniiM tata enaaM karomi saa jiirya tvaM mayaa sahaasau // ParGS 1.11.43 (vivaaha, saMsraava is poured out on the head of the bride). yaa te 'pazavyaa tanuuH pazavyaaM te taaM karoti svaahaa // KathGS 25.20 (vivaaha, the saMpaatas of offerings are poured on the head of the bride). yaa te 'putriyaa tanuuH putriyaaM te taaM karomi svaahaa // KathGS 25.20 (vivaaha, the saMpaatas of offerings are poured on the head of the bride). yaa te rudra // (MS 2.9.2 [120,18]) ManZS 11.7.1.4 (rudrajapasya vidhaanakalpa). yaa te rudra // (TS 4.5.1.c) HirGZS 1.2.11 [14,23] (pancaangarudraaNaaM japahomaarcanavidhi, nyaasa on the zikhaa). AVPZ 32.17 (raudragaNa). narasiMha puraaNa 56.39a (pratiSThaavidhi, agnisaMskaara). ziva puraaNa 1.20.16c (paarthivalingapuujaavidhi). Kane 5: 770 n.1246; 5: 788. yaa te rudra zivaa // matsya puraaNa 265.17b (pratiSThaavidhi). yaa te 'lakSmiir maatRmayii pitRmayii saMkraamaNii sahajaa vaapi kaa cit / taaM tiSyeNa saha devatayaa nirbhajaami nirNudaami saa dviSantaM gacchatu tiSyabRhaspatibhyaaN namo nama // KathGS 18.2 (vivaaha, a twig to which the bride's alakSmii is transferred is thrown away). yaa te 'lakSmiir yaz ca paapmaa hRdaye yaz canodare / uurvor upasthe paayau ca taam ito naazayaamy aham // ZK 2.6.3 (vinaayakazaanti). yaa te hetiH // (TS 4.5.1.n) HirGZS 1.2.11 [14,27] (pancaangarudra, nyaasa on the forearm). ziva puraaNa 1.20.24a (paarthivalingapuujaavidhi). yaatra pitaraH svadhaa tayaa yuuyaM yathaabhaagam maadayadhvam // VarZS 1.2.3.25 (piNDapitRyajna, after giving piNDas, he wipes off lepa on the barhis). yaatra pitaraH svadhaa tayaa yuuyaM maadayadhvam // ManZS 1.1.2.23 (piNDapitRyajna, he gives piNDas, while looking at the south). yaatraavihaarasaMcaare jaya jiiva // bhaviSya puraaNa 4.140.24cd (diipaavalii). yaadasaaM nilayaabhyehi kSipraM dakSiNasaagara / tarangadhautapaadaagra trikuuTazikharaacyuta // viSNudharmottara puraaNa 3.104.113 (pratiSThaa). yaa divyaa aapaH // AzvGPZ 2.15 [163,8] (piNDapitRyajna/zraaddha). yaa divyaa aapaH payasaa // HirGZS 1.5.2 [51,9] (muulanakSatrajananazaanti). yaa divyaa aapaH payasaa saMbabhuuvur yaa antarikSa uta paarthiviir yaaH / hiraNyavarNaa yajniyaas taa na aapaH zivaaH zaM syonaaH suvahaa bhavantu // agni puraaNa 117.13ad (zraaddha). garuDa puraaNa 1.218.9c (zraaddha). antyakarma-zraaddhaprakaaza [305,15-16], [308,24-25] (paarvaNazraaddha). yaa divyaa aapaH payasaa saMbabhuuvur yaa antarikSyaa uta paarthiviir yaaH / hiraNyavarNaa yajniyaas taa na aapaH zivaaH saM syonaa bhavantu // AzvGPZ 2.14 [162,18-19] (piNDapitRyajna/zraaddha). yaa divyaa aapaH payasaa saMbabhuuvur yaa aantarikSaa uta paarthiviir yaaH / hiraNyavarNaa yajniyaas taa na aapaH zivaaH saM syonaaH suhavaa bhavantu // ParGSPZ [443,10-12] (zraaddha). yaa divyaaH // yaajnavalkya smRti 1.231a (zraaddha). agni puraaNa 163.5c (zraaddha). garuDa puraaNa 1.218.13a, 14d (zraaddha). kuurma puraaNa 2.22.40a (zraaddha). matsya puraaNa 17.17b, 24c, 26a (zraaddha). naarada puraaNa 1.28.41a, 44c (zraaddha). padma puraaNa 1.9.139d, 145c, 148a (zraaddha). saura puraaNa 19.17a (zraaddha). yaa duritaat paribaadhamaanaa zarma varuuthaM punatii na aagaat / praaNaapaanaabhyaaM balam aavahantii svasaa devaanaaM subhagaa mekhaleyam // AgnGS 1.1.2 [6,15-16] (upanayana, mekhalaa). yaa dRSTaa nikhilaaghasaMghazamanii spRSYaa vapuHpaavanii rogaaNaam abhivanditaa nirasinii siktaantakatraasinii / pratyaasattividhaayinii bhagavataH kRSNasya saMropitaa nyastaa taccaraNe vimuktiphaladaa tasyai tulasyai namaH // padma puraaNa 6.54.23 (kaamikaa ekaadazii). yaa deviiz catasraH pradizo vaatapatniir abhi suuryo vicaSTe / taasaaM tvaa jarasa aadadhaami prayakSma etu nirRtiM paraacaiH // AgnGS 2.1.4 [48,17-19] (jaatakarma). yaa deviiH // (AV 11.6.22a) AVPZ 32.31 (aMholingagaNa). yaa devy aSTakeSv apasaapastamaa svapaa avayaa asi / tvaM yajne varuNasyaavayaa asi tasyai ta enaa haviSaa vidhema // ManGS 2.8.4 (aSTakaa, the first mantra to offer payasi sthaaliipaaka in the three aSTakaas). yaa daiviiH // VaikhGS 3.15 [46,16-17] (jaatakarma). yaa dhaarayaty ojasaatidevapadaM maataa pRthivii ca saa sarvabhuutabhRt / saa naH stutaa kRNutaaM karmasiddhaye muulaM devii nirRtiH sarvakarmasu // AVPZ 1.40.2 (nakSatradaivata mantra). yaa naH stutaH parihiNomi medhyaa tapyamaanam RSibhiH kaamazocibhiH / jaratkaarasuunor RSibhir maniiSibhis taa azleSaa abhirakSantu no 'ragaiH // AVPZ 1.38.2 (nakSatradaivata mantra). yaani kaani ca paapaani karNotthaani kRtaani ca / kaaMsyapaatrapradaanena taani nazyantu me sadaa // matsya puraaNa 206.13cd-14ab (kRSNaajinadaana). yaani kaani ca paapaani brahmahatyaadikaani ca / taani sarvaaNi nazyanti zaalagraamazilaarcanaat // deviibhaagavata puraaNa 9.24.76 (zaalagraamamaahaatmya). yaani kaani ca paapaani brahmahatyaasamaani ca / annam aazritya tiSThanti saMpraapte harivaasare // samayapradiipa, fol. 19b; smRtisaara, p.49; smRtisudhaakara, fol. 93b) (Ganguly-Shastri, S.K.De Memorial Vol. p.372) yaani kaani ca paapaani brahmahatyaasamaani ca / kRSNajaagaraNe taani kSayaM yaanti na saMzayaH // skanda puraaNa 7.4.28.29 (jaagaraNa on the dvaadazii). yaani kaani ca paapaani brahmahatyaasamaani ca / kRSNajaagaraat taani vilayaM yaanti khaNDazaH // padma puraaNa 6.37.71 (jaagaraNa on the dvaadazii). yaani kaani ca paapaani brahmahatyaasamaani ca / kezaan aazritya tiSThanti tasmaat kezaan vapaamy aham // Kane 4: 122 n. 275. yaani kaani ca paapaani brahmahatyaasamaani ca / gotiirthe tu tataH snaatvaa nazyante naatra saMzayaH // padma puraaNa 6.163.2 (gotiirthamaahaatmya). yaani kaani ca paapaani brahmahatyaasamaani ca / taM dRSTvaa ca palaayante vainateyaad ivoragaaH // deviibhaagavata puraaNa 9.24.85 (zaalagraamamaahaatmya). yaani kaani ca paapaani mayaa lobhaat kRtaani vai / lohapaatraadidaanena praNazyantu mamaazu vai // matsya puraaNa 206.12 (kRSNaajinadaana). yaani gharme ... indravaayuu yunktaam // (cf. TS 1.1.7.k(a, d)) VaikhZS 4.9 [48,8] (darzapuurNamaasa, kapaalopadhaana, he joins kapaalas). yaani gharme kapaalaani // (TS 1.1.7.k(a)) ApZS 3.14.4 (darzapuurNamaasa, kapaalavimocana). yaani gharme kapaalaany upacinvanti / vedhasaH // (TS 1.1.7.k(ab)) TB 3.2.7.6 (darzapuurNamaasa, kapaalavimocana). yaani gharme kapaalaany upacinvanti vedhasaH / puuSNas taany api vrata indravaayuu yunktaam // (cf. TS 1.1.7.k) BaudhZS 1.8 [12,3-5] (darzapuurNamaasa, kapaalopadhaana, kapaalayoga); BaudhZS 3.15 [85,16-17] (darzapuurNamaasa, yaajamaana, kapaalopadhaana). yaani gharme kapaalaany upacinvanti vedhasaH / puuSNas taany api vrata indravaayuu vimuncataam // (KS 1.7 [3,23-24]) KS 31.6 [7,17-19] (darzapuurNamaasa, kapaalopadhaana, kapaalavimocana). yaani gharme kapaalaany upacinvanti vedhasaH / puuSNas taany api vrata indravaayuu vimuncataam // (TS 1.1.7.k) BaudhZS 3.22 [94,5-6] (darzapuurNamaasa, yaajamaana, kapaalavimocana) yaani gharme kapaalaany upacinvanti vedhasaH / puuSNas taany api vrataM indravaayuu vimuncataam // (MS 1.1.8 [4,14-15]) MS 4.1.8 [10,13-14] (darzapuurNamaasa, kapaalavimocana). yaani nakSatraaNi divy antarikSe apsu bhuumau yaani nageSu dikSu / prakalpayaMz candramaa yaany eti sarvaaNi mamaitaani zivaani santu // AVPZ 1.26.1 (nakSatrakalpa). yaani paapaani ghoraaNi janmaantarazateSu me / teSaaM sarvavinaazaaya zivapuujaaM samaarabhe /37/ saubhaagyavijayaarogyadharmaizvaryaabhivRddhaye / svargaapavargasiddhyarthaM kariSye zivapuujanam /38/ skanda puraaNa 3.3.18.37-38 (umaamahezvaravrata). saMkalpa. yaani rakSaaMsy asRgbhaagaani ye caapi pitaro harantaaM viharantaaM tRpyantu rudhirasya te // BaudhZS 2.10 [50,15-16] (gopitRyajna). yaaniidha bhuutaani samaagataani bhummaani vaa yaani va antalikkhe / sabb' eva bhuutaa sumanaa bhavantu atho pi sakkacca' suNantu bhaasitam // khuddakapaaThe 6.1 (Arbman, 1922, rudra, p. 176.) yaaniiha bhuutaani vasanti taani baliM gRhiitvaa vidhivat prayuktam / anyatra vaasaM parikalpayantu kSamantu taany adya namo 'stu tebhyaH // bRhatsaMhitaa 58.11 (vanasaMpraveza). yaaniiha vRkSe bhuutaani tebhyaH svasti namo 'stu vaH / upahaaraM gRhiitvemaM kriyataaM vaasaparyayaH // bRhatsaMhitaa 42.17 (indradhvaja). cf. CVCM, vrata 21 [404,11-12] yaanuucii nipadyase 'haM vidharaNii iti / taaM tvaa ghRtasya dhaarayaa agnau saMraadhanyai devyai svaahaa // AgnGS 1.5.1 [26,21-27,1] (vivaaha). yaanuucii nipadyase 'haM saMraadhanii iti / taaM tvaa ghRtasya dhaarayaagnau saMraadhaniiM yajne svaahaa // BharGS 1.5 [5,3-4] (upanayana). yaantu devagaNaaH sarve puujaam aadaaya paarthivaat / siddhiM dattvaa tu vipulaaM punaraagamanaaya ca // bRhatsaMhitaa 47.79 (puSyasnaana). Kane 5: 797 n. 1291. yaantu devagaNaaH sarve puujaam aadaaya paarthiviim / siddhiM dattvaa suvipulaaM punaraagamanaaya vai // devii puraaNa 67.63cd-64ab (puSyasnaana). yaantu devagaNaaH sarve saanugaaH saparicchadaaH / aadaaya paarthivaat puujaaM nagaraagamanaaya ca // viSNudharmottara puraaNa 2.161.37cd-38ab (ghRtakambalazaanti). yaaM te cakruH // (AV 4.17.4a) AVPZ 32.2 (kRtyaagaNa). yaaM te rudra // (AV 6.90.1a) AVPZ 32.17 (raudragaNa). JZPad 56,12. yaaM tvaa jahaara jamadagniz zraddhaayai kaamaayaanyai / taaM tvemaaM pratimuncaami varcase ca bhagaaya ca // BodhGPbhS 1.13.48 (samaavartana). yaaM tvaa devaa vasavo 'nvajiiviSur aadityaanaaM svasaaraM rudramaataram / daiviiM gaam aditiM janaanaam aarabhantaam arhataam arhaNaaya // VarGS 11.21 (madhuparka). yaaM devaaH pratinandanti // (AV 3.10.2) AVPZ 6.1.4 (piSTaraatryaaH kalpa). yaaM devaaH pratinandanti raatriM dhenum ivaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii svaahaa // BharGS 2.2 [32,10-12] (aagrahaayaNiikarma). yaaM devaaH pratinandanti raatriM dhenum upaayatiim / saMvatsarasya yaa patnii saa no astu sumangalii // AV 3.10.2 (a mantra to ekaaSTakaa). yaaM devaaH (pratipazyanti raatriiM dhenum ivaayatiim / saa naH payasvantii duhaa uttaraam uttaraaM samaam) // (MB 2.2.14) KauthGS 12 [19,10] (candra upasthaana). yaan no naraH // (RV 3.8.6) ZankhGS 5.3.3 (aaraamapratiSThaa). yaany apaamityaany apratiittaany asmi yamasya balinaa caraami / ihaiva santaH prati tad yaatayaamo jiivaa jiivebhyo niharaama enat svaahaa // (TB 3.7.9.8) BaudhZS 4.11 [126,19-21] (agniSToma, tRtiiyasavana, saktuhoma in the burning fire of the mahaavedi). ApZS 13.22.5 (agniSToma, avabhRtha, the participants come back to the sacrificial ground; without svaahaa). yaa prathamaa vyaucchat // BharGS 2.17 [50,4] (aSTakaa, to offer the third of five upahomas before the sviSTakRt). HirGS 2.5.4 (aSTakaa, offer anna before the sviSTakRt). yaa prathamaa vyaucchat saa dhenur abhavad yame / saa naH payasvatii dhukSvottaraam uttaraaM samaaM svaahaa // (TS 4.3.11.n (agnicayana, vyuSTi bricks) ParGS 3.3.5 (aSTakaa, the eighth mantra of ten aajyaahutis before the offering of sthaaliipaaka to ekaaSTakaa). yaa babhravaH // (AV 8.7.1a) AVPZ 32.24 (bhaiSajyagaNa). yaa bRhatii duritaa raraaNaa zarma varuuthaM punatii na aagaat / praaNaapaanaabhyaaM balam aabharantii svasaa devaanaaM subhagaa mekhaleyam // BharGS 1.6 [6.9-11] (upanayana, mekhalaa). yaabhir adRMhaj jagataH pratiSThaam / urviim imaaM vizvajanasya bhartriim / taa naH zivaaH zarkaraaH santu sarvaa // (TB 1.2.1.4). BaudhZS 2.6 [42,5-7] evam evottara5m uttaraM saMbhaaram uttarenottareNa yajuSaa saMbhRtya saMbhRtyaiva nida6dhaaty. (agnyaadheyakarmaanta, saMbhaarasaMbharaNa, zarkaraa) yaabhir indram abhyaSincat prajaapatiH somaM raajaanaM varuNaM yamam manum / taabhir adbhir abhiSincaami tvaam ahaM raajnaaM tvam adhiraajo bhaveha // AB 8.7.3 (punarabhiSeka, the second mantra of the abhiSeka). yaabhir mitraavaruNasya sincayaabhir indramanayatyannavatiivadrupadaaM zaM no devii apaam asRgdvayasaMsuurye santaM samaahitaM apaaM rasasya yorasya yo gRhNaasyuttamam // garuDa puraaNa 1.214.29 (snaanavidhi). yaabhir yajnam // AVPZ 18.1.3 (hastiniiraajana). yaamadhaa // bhaviSya puraaNa 2.2.20.156a (taDaagaadividhi). yaamaalikha // viSNudharmottara puraaNa 3.111 [373a.3] (pratiSThaa, bRhatsnapana). yaam aaharaj jamadagniH zraddhaayai kaamaayaanyai / imaaM taaM pratimunce 'haM bhagena saha varcasaa // BharGS 2.22 [55.2-4] (samaavartana). yaam iSum // vedic? ziva puraaNa 1.20.17a (paarthivalingapuujaavidhi). yaa medhaa apsaraHsu gandharveSu ca yan manaH / daivii manuSye yaa medhaa saa maam aavizataad iha // KathGS 41.18c (upanayana, medhaajanana). yaa medhaapsaraHsu gandharveSu ca yan manaH / daivii yaa maanuSii medhaa saa maam aavizataam ihaiva // ManGS 1.22.11 (upanayana, aaditya upasthaana by the boy when the teacher gives him a daNDa and kRSNaajina). yaaM puuSan zivatamaam erayasva // AgnGS 3.9.3 [169.7-8] (death in a foreign country). yaaM puuSan zivatamaam erayasva yasyaaM biijaM manuSyaa vapanti / yaa na uuruu uzatii visrayaatai yasyaam uzantaH praharema zepham // AgnGS 1.5.3 [30.5-7] (vivaaha). yaaM me jahaara jamadagniH zraddhaayai raagaayaanyai / imaaM taaM pratimunce 'ham aayuSe ca bhagaaya ca // AgnGS 1.3.5 [22.17-18] (samaavartana). yaamya suukta. AgnGS 3.6.1 [149.9] (pitRmedha). yaamyasuuktena. BodhGZS 3.21.5 (naaraayaNabalisaMskaara). yaa yajamaanasya vratadhuk tasyaa aaziraM kuruta yaa patniyai tasyai dadhigrahaaya yaa gharmadhuk tasyai dadhigharmaaya taptam aataktaM maitraavaruNaaya zRtaatankya dadhi kurutaadityagrahaaya subrahmaNya subrahmaNyaam aahvaya na sadasy upavastavai // ApZS 11.21.8 (agniSToma, saayaMdoha, saMpraiSa for the preparation of various milk products). yaa yasya zaktiH paramaa pradiSTaa vede puraaNe surasattamasya / taaM puujayaamiiha pareNa saamnaa saa me zubhaM yaccahtu taaM nato 'smi // bhaviSya puraaNa 4.179.11 (gajarathadaanavidhi). yaa raaSTraat pannaat // BharPS 1.8.3 (pitRmedha). yaa raaSTraat pannaad apayanti zaakhaa abhimRtaa nRpatim icchamaanaaH / dhaatus taaH sarvaaH pavanena puutaaH prajayaasmaan rayyaa varcasaa saMsRjaatha // (TA 6.3.3.l) BaudhPS 1.9 [13,15-14,1] (pitRmedha). AgnGS 3.6.1 [149,19-21] (pitRmedha). yaa lakSmiir divase puNye diipaavalyaaM ca bhuutale / gavaaM goSThe tu kaarttikyaaM saa lakSmiir varadaa mama // padma puraaNa 6.122.24 (diipaavalii, lakSmii is worshipped). skanda puraaNa 2.4.9.90 (diipaavaliivrata, kaumudii). yaa lakSmiir lokapaalaanaaM dhenuruupeNa saMsthitaa / ghRtaM vahati yajnaarthe mama paapaM vyapohatu // padma puraaNa 6.122.31cd-32ab (diipaavalii, govardhanapuujaa). skanda puraaNa 2.4.10.25 (diipaavaliivrata, govardhanapuujaa). yaa lakSmiiH sarvabhuutaanaaM yaa ca deve vyavasthitaa / dhenuruupeNa saa devii mama paapaM vyapohatu // bhaviSya puraaNa 4.84.38 (vizokadvaadaziivrata). yaa lakSmiis sarvabhuutaanaaM yaa ca deveSv avasthitaa / dhenuruupeNa saa devii mama paapaM vyapohatu // padma puraaNa 1.21.61cd-62ab (guDadhenuvidhaana). padma puraaNa 1.21.61cd-62ab (guDadhenudaana) yaa lakSmiiH sarvabhuutaanaaM yaa ca deveSv avasthitaa / dhenuruupeNa saa devii mama zaantiM prayacchatu // agni puraaNa 210.23cd-24ab (guDadhenudaana). naarada puraaNa 2.42.15 (guDadhenudaana). matsya puraaNa 82.11 (guDadhenudaana). yaa lakSmiiH sarvabhuutaanaaM yaa deveSu vyavasthitaa / dhenuruupeNa saa devii mama paapaM vyapohatu // skanda puraaNa 4.2.82 (godaana). yaa lakSmiiH sarvabhuutaanaaM yaa vai deveSv avasthitaa / dhenuruupeNa saa devii mama paapaM vyapohatu // bhaviSya puraaNa 4.152.15 (tiladhenudaanavrata). yaa lokaaH // VaikhGS 5.4 [75,11] (pitRmedha, dahanavidhi). yaavajjanma kRtaM paapaM mayaa janmasu saptasu / tan me rogaM ca zokaM ca maakarii hantu saptamii // bhaviSya puraaNa 4.53.34 (acalasaptamii). yaavajjiivaM ca yat kim cij jnaanato 'jnaanato 'pi vaa / kariSye 'haM tathaa caiva kiirtayiSyaami taM prabhum // bhaviSya puraaNa 1.107.13 (bhaanupaadadvayavidhi). yaavajjiivaM mayaa taavac chivasyaatmaa niveditaH // bhaviSya puraaNa 4.46.29cd (kukkuTiimarkaTiivrata). yaavaj jiivavadhaM kiMcid jnaanato 'jnaanato 'pi vaa / kariSye 'haM tathaa caiva kiirtayiSyaami taM prabhum // viSNudharma 18.11 (padadvayavrata). yaavataam aham iize yaavanto me amaatyaaH / tebhyas tvaa deva vande tebhyo no deva mRla // ZankhZS 4.18.5(a) (zuulagava). yaavatii dyaavaapRthivii // (TS 3.2.6.b(a)) ApZS 13.3.3 (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR draws dadhi). yaavatii dyaavaapRthivii mahitvaa yaavac ca sapta sindhavo vitasthuH / taavantam indra te grahaM sahorjaa gRhNaamy astRtam // (TS 3.2.6.b) BaudhZS 8.3 [237,5-7] (agniSToma, maadhyaMdina savana, dadhigharma, the pratiprasthaatR draws dadhi). yaavatiinaam idaM karomi bhuuyasiinaam uttaraaM samaaM kriyaasam // ManZS 9.5.6.8 (gonaamika, a rite for a pazukaama). yaavatiiSu manuSyaaH // (AV 8.7.26a) zaantikalpa 20.3 (1904) (amRtaa mahaazaanti, preparation of water). yaavat te viSNo veda taavat te kariSyaami // ZankhZS 1.4.5 (saamidhenii, the hotR murmurs it before saamidheniis). ApZS 24.11.2 (darzapuurNamaasa, hautra, saamidhenii, the hotR mutters it when he goes towards the west between the aahavaniiya and the utkara). yaavad adyadinaM praaptaM kramazo dakSiNaayanam / skhalite 'haM kSute caiva vedanaartto 'thavaa sadaa / taavan naaraayaNaM vakSye sarvam evottaraayaNam // viSNudharma 18.10 (padadvayavrata). yaavad aapaz ca gaavaz ca yaavat sthaasyanti parvataaH / taavat tasya bhayaM naasti yaH suutraM dhaarayiSyati // AVPZ 20.7.6 (dhuurtakalpa). yaavad imaa aapaH pavanena puutaa hiraNyavarNaa anavadyaruupaaH / taavad imaM dhuurtaM pravaahayaami pravaahito me dehi varaan yathoktaan // AVPZ 20.7.9 (dhuurtakalpa). yaavad eva tad bhavati taavat svarge loke mahiiyate // AgnGS 3.4.5 [139,11-12] (pitRmedha). yaavad varSaaNi SoDaza tithayaH pratipatpuurvaa bhajiSyaami // bhaviSya puraaNa 4.12.5bd (bRhattapovrata). yaavanto gRhyaaH smaH // (TS 1.8.6.b) HirZS 5.5 [488,1] (caaturmaasya, traiyambakahoma). VaikhZS 9.10 [98,16-17] (caaturmaasya, traiyambaka). yaavanto gRhyaa smas tebhyaH kam akaram // (TS 1.8.6.b) BaudhZS 5.16 [151,9-10] (caaturmaasya, traiyambakahoma). BharZS 8.22.6 (caaturmaasya, traiyambakahoma). ApZS 8.17.2 (caaturmaasya, traiyambakahoma). yaavanto jalaarthinas taavantaH pratigRhNantu / VaikhGS 1.4 [6,9] (tarpaNa). yaavanto davaas tvayi jaatavedaH / tiryanco ghnanti puruSasya kaamaan / tebhyo 'haM bhaagadheyaM juhomi te maa tRptaaH kaamais tarpayantu svaahaa // ZB 14.9.3.2 (BAU 6.3.2) (a rite for a mahatkaama*). yaavanto devaas tvayi jaatavedah striyaM codghnanti puruSasya karma / tebhya etad dhuuyate bhaagadheyaM te maa tRptaas tarpayantu kaamaiH svaahaa // AgnGS 1.5.2 [27,9-11] (vivaaha). yaavanto 'nnaarthinas taavadbhyo nirvapaami // VaikhGS 3.7 [41,4] (vivaaha, vaizvadeva). yaa vaajinn agneH pazuSu pavamaanaa priyaa tanuus taam aavaha yaa vaajinn agner apsu paavakaa priyaa tanuus taam aavaha yaa vaajinn agneH suurye zuciH priyaa tanuus taam aavaha // ApZS 5.13.4 (agnyaadheya, setting of the aahavaniiya, he causes the yajamaana this mantra named agnitanuu into the right ear of a horse). yaa vaam indraavaruNaa yatavyaa tanuuH // (TS 2.3.13.1(a)) ApZS 19.25.5 (kaamyeSTi for a paapmanaa gRhiita, he moves the payasyaa which covers a puroDaaza to the four direcitons). yaa vaam indraavaruNaa yatavyaa tanuus tayemam aMhaso muncataM yaa vaam indraavaruNaa sahasyaa rakSasyaa tejasyaa tanuus tayemam aMhaso muncatam // TS 2.3.13.1 (a kaamyeSTi for a paapmanaa gRhiita). yaa vaam indraavaruNau // (TS 2.3.13.a(a)) BodhGZS 1.14.8 (udakazaanti); BodhGZS 4.20.5 (graamasya utpaatazaanti). HirGZS 1.3.8 [27,4] (udakazaanti); HirGZS 1.6.22 [89,23] (graamasya utpaatazaanti). ... yaa vipraiH kavibhir namasyate daakSaayaNii devapuraadibhir nRbhiH / saa naH stutaa prathamajaa punarvasuH zivaaH kriyaaH kRNutaaM karmasiddhaye // AVPZ 1.37.5 (nakSatradaivata mantra). yaav araNye patayato vRkau janjabhataav iva / mahaadevasya putraabhyaaM bhavazarvaabhyaaM namaH // ZankhZS 4.20.1(b) (zuulagava). yaav iiDitaav aatmavidbhir maniiSibhiH sahitau yau triiNi savanaani saamagau / indraagnii varadau namaskRtau vizaakhayoH kurvataam aayuSe zriiH // AVPZ 1.39.4 (nakSatradaivata mantra). yaa vo devaaH suurye rucaH // (TS 4.2.9.o, TS 5.7.6.d(2)) BaudhZS 10.54 [57,3-4] (agnicayana, rucaH-homa). yaa zirasi griivaayaaM (ca) paaNipaadau ca sevate / zroNyaaM pRSThe tu yaalakSmiis taam ito naazayaamy aham // ZK 2.6.4 (vinaayakazaanti). yaaz ca kuupyaa yaaz ca // HirGZS 1.5.2 [51,9] (muulanakSatrajananazaanti). yaaz caanaakhyaataa upaspRzata taabhyaH svaahaa // HirGS 2.3.16 (HirGS 2.9.4) (bauDhyavihaara). yaaz caasyaaM mattavaaraNyaaM saMzritaa vaastudevataaH / mantrapuutam imaM samyak pratigRhNantu me balim /70/ naaTyazaastra 3.70. yaa samraaDdhuk tasyai dadhigharmaaya15 dadhi kuruta yaa yajamaanasya tasyaa aamikSaayai yaa patnyai tasyaa16 aazire payaz ca saktuuMz ca kuruta zRtaatankyam aadityagrahaayadadhi17 kuruta puroDaaziiyaani piSTaani kuruta dhaanaa haariyojaniiH18 kuruta caturo 'mbhRNaaMs triin udacanaan ayuja ekadhanaaMs tryavamaan e19kaadazaparamaaMz catasro razanaaz catasro vapaazrapaNiir dvayam idhmaabarhi199,1r audumbaraan mahaaparidhiin kuruta subrahmaNyaH subrahmaNyaam aahvayatu // BaudhZS 6.34 [198,15-199,2] (agniSToma, saayaMdoha, saMpraiSa to various milk products and oblations). yaa sarasvatii vizobhagiinaa tasyaaM me raasva tasyaas te bhaktivaano bhuuyaasma // ApZS 4.13.7 (darzapuurNamaasa, yaajamaana, saarasva tahoma) yaa sarasvatii vaizambalyaa tasyaaM me raasva tasyaas te bhakSiiya tasyaas te bhuuyiSThabhaajo bhuuyaasma // (TB 2.5.8.6-7) ApZS 4.14.4 (darzapuurNamaasa, yaajamaana, praNiitaanaaM vimocana). yaasaaM raajaa // agni puraaNa 64.9d (taDaagaadividhi). matsya puraaNa 265.9c (pratiSThaavidhi). yaasaaM raajaa varuNo yaati madhye satyaanRte avapazyan janaanaam yaa agniM garbhaM dadhire suvarNaas taa na aapaH zaM syonaa bhavantu // JZPad 13,8-9. yaasaaM somaH paariraajyaM babhuuvaamanyutaa no viirudho bhavantu // JZPad 38,19-20. yaasaaM devaa divi kRNvanti bhakSaM yaa antarikSe bahudhaa bhavanti yaa agniM garbhaM dadhire suvarNaas taa na aapaH zaM syonaa bhavantu // JZPad 13,10-11. yaasaam indra udaajata // ManZS 9.5.6.19 (gonaamika, a rite for a pazukaama). yaasaam uudhaz caturbilaM madhoH puurNaM ghRtasya ca / taa naH santu payasvatiir bahviir goSThe ghRtaacyaH // ZankhGS 3.9.3 (pazupaalana, when cows return from the pasture). AzvGS 2.10.6 (pazupaalana, when cows return from the pasture). KausGS 3.5.6 (pazupaalana, when cows return from the pasture). yaasu gandhaa rasaa varNaa // BaudhZS 2.2 [51,7-14] (agnyaadheya). VaikhGS 1.3 [4,5-6], Caland, n. 26 (snaanavidhi). BodhGZS 1.24.7 (zataabhiSeka); BodhGZS 2.5.9 (aadityabali). yaa supaaNiH // VaikhGS 1.16 [16,13] (prakRti of the gRhya ritual). yaa supaaNiH svanguriH suSuumaa bahusuuvarii / tasyai vizpatnyai haviH siniivaalyai juhotana svaahaa // AgnGS 2.1.5 [50,11-12] (jaatkarma). yaas tiSThanti // viSNu smRti 73.12 (zraaddha). brahma puraaNa 219.58a (zraaddha). viSNudharmottara puraaNa 1.140.11c (zraaddha). yaas tiSThanti yaa dhaavanti yaa aardroghniiH pari tasthuSiiH / adbhir vizvasya bhartriibhir antar anyaM pitur dadhe 'muSmai svaahaa /2/ mantrapaaTha 2.19.2. yaas tiSThanti yaa dhaavanti yaa dogdhriiH pari tasthuSiiH / adbhir vizvasya dhartriibhir antararNaM? pitaa dadhe // VarGP 8.16 (aSTakaa, the first mantra to give piNDa of maaMsaudana to the pitR.). yaas tiSThanti yaaH sravanti yaa dabhraaH parisasruSiiH / adbhiH sarvasya bhartRbhir anyam antaH pitur dadhe 'muSyai svaahaa // ZankhGS 3.13.5 (aSTakaa, the second mantra to offer sthaaliipaaka avadaanamizra in the second aSTakaa). yaas te agne ghoraas tanuvas taabhir amuM gaccha // (TB 1.1.7.3) ApZS 5.15.3 (agnyaadheya, setting of the aahavaniiya, the yajamaana send "agner ghoraa tanuus"). yaas te agne samidhaH // (TS 5.7.8.a(a)) ApZS 16.21.6 (agnicayana, prathamaa citi, the yajamaana touches himself after he takes the fire into himself). yaas te agne samidho yaani dhaama // (TS 5.7.8.a(a)) HirZS 11.7.6 (agnicayana, prathamaa citi, the yajamaana touches himself after he takes the fire into himself). BaudhPS 1.15 [22,3-4]; [23,10] (loSTaciti, he takes the fire into himself). AgnGS 3.8.2 [161,16-17]; AgnGS 3.8.2 [163,2-3] (loSTaciti). yaas te agne suurye rucaH // (TS 4.2.9.n, TS 5.7.6.d(1)) BaudhZS 10.54 [57,3] (agnicayana, rucaH-homa). yaas te praaciiH // (AV 12.1.31a) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa). yaas te raake // AgnGS 2.1.2 [46,10-11] (siimantonnayana). VaikhGS 1.16 [16,12] (prakRti of the gRhya ritual, general homa mantras); VaikhGS 3.11 [44,5] (puMsavana); VaikhGS 3.12 [44,12] (siimantonnayana). yaas te raake sumatayaH supezaso yaabhir dadaasi daazuSe vasuuni / taabhir no adya sumanaa upaagahi sahasrapoSaM subhagaa raraaNaa svaahaa // AgnGS 2.1.5 [50,7-8] (jaatakarma). yaas te rudra purastaat senaas taabhya eSa balis taabhyas te namo yaas te rudra dakSiNataH senaas taabhya eSa balis taabhyas te namo yaas te rudra pazcaat senaas taabhya eSa balis taabhyas te namo yaas te rudrottarataH senaas taabhya eSa balis taabhyas te namo yaas te rudropariSTaat senaas taabhya eSa balis taabhyas te namo yaas te rudraadhastaat senaas taabhya eSa balis taabhyas te namaH // ParGS 3.8.11 (zuulagava). yaas te rudra puurvasyaaM dizi senaas taabhya enaM namas te astu maa maa hiMsiiH // AzvGS 4.8.22 (zuulagava). yaas te zivaas tanuvo jaatavedo yaa antarikSa uta paarthiviir yaaH / taabhiH saMbhuuya sagaNaH sajoSaa hiraNyayonir vaha havayam agne // ApZS 5.12.2 (agnyaadheya, setting up of the gaarhapatya, he sets up the gaarhapatya); ApZS 5.13.8 (agnyaadheya, setting of the aahavaniiya, the aagniidhra sets up the dakSiNaagni); ApZS 5.15.6 (agnyaadheya, setting of the aahavaniiya, he sets up the aahavaniiya). yaas triMzataM triiMz ca madanti devaa devanaamno nirmitaaMz ca bhuuyasaH / taa no 'SaaDhaa uttaraa vaso vizve zivaaH kriyaaH kRNutaaM suramataaH // AVPZ 1.40.4 (nakSatradaivata mantra). yuktaH // BodhGZS 5.1.19 (agnimukhaprayoga). yuktaM kriyaataa aaziiH kaame yujyaatai // (TB 3.3.3.4) BaudhZS 1.12 [17,8-9] (darzapuurNamaasa, patniisaMnahana, he causes the patnii to recite it after he girdles her). yuktaa me yajnam anvaasaatai // ApZS 2.5.10 (darzapuurNamaasa, patniisaMnahana, the yajamaana orders the patnii thus). yukto vaha // ManGS 1.10.9 (vivaaha, agniyojana). VaikhGS 1.15 [15,11] (prakRti of the gRhya ritual, agnimukha). yukto vaha jaatavedaH purastaad agne viddhi karma kriyamaaNaM yathedam / tvaM bhiSag bheSajasyaasi kartaa tvayaa gaa azvaan puruSaan sanema svaahaa // BharGS 1.5 [5,7-9] (upanayana, darvihoma). HirGS 1.1.42 (upanayana, darvihoma). yukto vaha jaatavedaH purastaad agne viddhi karma kriyamaaNaM yathedam / tvaM bhiSag bheSajasyaasi kartaa tvayaa gaa azvaan puruSaan sanemi svaahaa // BodhGS 1.3.33 (vivaaha, prakRti of the gRhya ritual, agnimukha). AgnGS 1.1.1 [4,18-20] (upanayana, darvihoma); AgnGS 1.5.2 [27,3-5] (vivaaha, mantrapaaTha). yukto vaha jaatavedaH purastaad idaM viddhi kriyamaaNaM yatheha / tvaM bhiSag bheSajasyaasi goptaa tvayaa prasuutaa gaam azvaM puruSaM sanema / svaahaa // VarGS 1.23 (prakRti of the gRhya ritual, agniyojana). yukSvaa hi devahuutamaan // (RV 8.75.1a) BaudhZS 10.33 [30,16-17] (agnicayana, ukhaa is placed). yugapad dharmaanuvartinau syaataam. VaikhGS 3.1 [36,5] (vivaaha). yugaan aavaahayiSyaami caturo diiptatejasaH / aagacchantu yugaaH sarve caturmuurtivyavasthitaaH // viSNudharmottara puraaNa 3.103.51cd-52ab (pratiSThaa, aavaahana). yuGG asi varco 'si varco mayi dhehi // BaudhZS 12.14 [106,9-10] (the consecrated king wears a sauvarNa maNi on his right hand). yunjate // VS 5.14a. KatyZS 8.3.29 (agniSToma, havirdhaana, savitryaahuti on the zaalaamukhiiya/zaalaadvaarya). yunjate // agni puraaNa 66.21a (pratiSThaavidhi). yunjate manaH // (TS 1.2.13.a(a)) TS 6.2.9.1 ((saavitriyarcaa) he causes the carts to go forward with a verse dedicated to savitR (TS 1.2.13.a)). ApZS 11.6.10a (agniSToma, havirdhaana, saavitryaahuti on the fire in the uttaravedi). yunjate manaH // BodhGZS 2.8.12 (upanaya of raajanya and vaizya). HirGZS 1.4.14 [48,12] (upanayana of raajanya and vaizya). viSNudharmottara puraaNa 3.101 [363b,11] (pratiSThaa, adhivaasana); viSNudharmottara puraaNa 3.109 [372b,8] (pratiSThaa, homavidhi). yunjate mana uta yunjate dhiyo vipraa viprasya bRhato vipazcitaH / vi hotraa dadhe vayunaavideka in mahii devasya savituH pariSTutiH (TS 1.2.13.a) svaahaa // BaudhZS 6.24 [184,7-9] (agniSToma, havirdhaana, he offers aajya on the zaalaamukhiiya fire after the two havirdhaana carts are led to the east of the praaciinavaMza). yunjanti // agni puraaNa 58.25c (pratiSThaa). yunjanti bradhnam aruSaM carantaM pari tasthuSaH // BaudhZS 15.24 [227,13-14] (azvamedha, chariot drive). yunjanty asya kaamyaa harii vipakSamaa rathe / zoNaa dhRSNuu nRvaahasaa // BaudhZS 15.24 [227,16-228,1] (azvamedha, chariot drive). yunjaathaaM raasabhaM yuvam // (KS 16.1 [221,11a]) KS 19.2 [2,5] (agnicayana, ukhaa, going to the clay). (MS 2.7.2 [75,3]) MS 3.1.3 [3,14-15] (agnicayana, ukhaa, going to the clay). (TS 4.1.2.c(a)) TS 5.1.2.1 (agnicayana, ukhaa, going to the clay, he halters the donkey). ApZS 16.2.2 (agnicayana, ukhaa, going to the clay, he puts the halter on the donkey). yunjaanaH // skanda puraaNa 7.1.17.95a (suuryapuujaa). yunjaanaH prathamaM manaH // (MS 2.7.1 [73,8-9](a)) ManZS 6.1.1.5 (agnicayana, saavitrahoma, offering of aSTagRhiita with eight verses). ManGS 1.23.6 (vedavrata, aagnikii diikSaa). (TS 4.1.1.a(a)) BaudhZS 10.2 [1,22] (agnicayana, saavitrahoma, eight offerings of caturgRhiita to savitR). ApZS 16.1.3 (agnicayana, saavitrahoma, offering of aSTagRhiita with eight verses). yunjaani // bhaviSya puraaNa 1.135.55a (pratiSThaavidhi). yuddhe rakSantu naagaas tvaaM diza ca saha daivataiH / azvinau saha gandharvaiH paantu tvaaM sarvataH sadaa // bhaviSya puraaNa 4.138.56 (durgaapuujaa, raajacihnapuujaa). yuddhe rakSantu naagaas tvaaM diza ca saha daivataiH / azvibhyaaM saha gandharvaa paantu tvaaM sarvataH sadaa // viSNudharmottara puraaNa 2.160.18 (niiraajana). yuddhe rakSantu naagaas tvaaM dizaz ca saha daivataiH / azvinau saha gandharvaiH paantu tvaam sarvato dizaH // agni puraaNa 269.20cd-21ab (niiraajana). yunakta siiraa // (TS 4.2.5.q(a)) BaudhZS 10.25 [24,1] (agnicayana, kRSikarma, he yokes the plough). yunajmi tisro vipRcaH suuryasya te // (TS 3.1.6.b(d)) BaudhZS 7.1 [200,21] (agniSToma, savaniiyapazu, sruksaadana, abhimarzana of srucs). ApZS 12.3.7 (agniSToma, savaniiyapazu, sruksaadana, abhimantraNa). yunajmi te // (RV 1.82.6(a)) ZankhZS 8.8.3 (agniSToma, haariyojanagraha, yaajyaa). yunajmi te pRthiviiM jyotiSaa saha // (TS 3.1.6.b(a)) BaudhZS 7.1 [200,18-19] (agniSToma, savaniiyapazu, paridhiyoga, of the madhyama paridhi). yunajmi te pRthiviiM jyotiSaa saha // (TS 3.1.6.b(a)) ApZS 12.2.10 (agniSToma, paatrasaMsaadana, he places the droNakalaza with dazaapavitra to the west of the southern havirdhaana cart). yunajmi te brahmaNaa kezinaa harii // (RV 1.82.6a) AzvZS 6.11.9 (agniSToma, haariyojanagraha, yaajyaa on the last day of the soma sacrifices which last more than one days (and of one-day soma sacrifice)). yunajmi vaacaM saha suuryeNa te // (TS 3.1.6.b(c)) BaudhZS 7.1 [200,20] (agniSToma, savaniiyapazu, paridhiyoga, of the uttara paridhi). yunajmi vaacaM saha suuryeNa te // (TS 3.1.6.b(c)) ApZS 12.2.12 (agniSToma, paatrasaMsaadana, he places the puutabhRt on the pradhura of the northern havirdhaana). yunajmi vaayum antarikSeNa te saha // (TS 3.1.6.b(b)) BaudhZS 7.1 [200,19] (agniSToma, savaniiyapazu, paridhiyoga, of the dakSiNa paridhi). yunajmi vaayum antarikSeNa te saha // (TS 3.1.6.b(b)) ApZS 12.2.12 (agniSToma, paatrasaMsaadana, he places the aadhavaniiya on the seat of the northern havirdhaana cart). yunajmi tvaa // (MS 1.4.1 [47,6-7](a)) VarZS 1.1.2.23 (darzapuurNamaasa, yaajamaana, paridhiparidhaana). yunajmi tvaa // (TS 1.6.2.d(a)) HirZS 6.2 [512,27] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, he recites it on the aahavaniiya). VaikhZS 5.6 [57,13] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, he joins the fire/agniyoga). yunajmi tvaa brahmaNaa daivyena // (KS 4.14 [39,1-2]) KS 31.15 [17.18] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). yunajmi tvaa brahmaNaa daivyena // (MS 1.4.1 [47,6-7](a)) MS 1.4.5 [52,18-53,1] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). ManZS 1.4.1.16 (darzapuurNamaasa, yaajamaana, paridhiparidhaana). yunajmi tvaa brahmaNaa daivyena // (TS 1.6.2.d(a)) TS 1.6.10.1 (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga/agner yogaH). ApZS 4.6.4 (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). yunajmi tvaa brahmaNaa daivyena havyaayaasmai voDhave jaatavedaH // (TS 1.6.2.d) BaudhZS 3.16 [88,1-2] (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). yunajmi tvaa brahmaNaa daivyena havyaayaasmai voDhave jaatavedaH / indhaanaas tvaa suprajasaH suviiraa jyog jiivema balihuuto vayaM te // (TS 1.6.2.d) BharZS 4.9.2 (darzapuurNamaasa, yaajamaana, paridhiparidhaana, agniyoga). yuvaM vastra // garuDa puraaNa 1.48.54b (pratiSThaavidhi). yuvaM vastraaNi // AgnGS 2.4.10 [72,4] (devataaraadhana of viSNu). yuvaM suraamam azvinaa // VaikhZS 11.3 [124,5] (sautraamaNii, drawing of suraa). yuvam etaani // VaikhGS 3.17 [48,9] (vaastusavana). yuvaabhyaaM daMpatibhyaaM svasti // AgnGS 1.5.5 [33,18] (vivaaha); AgnGS 1.6.3 [40.6] (vivaaha). yuvaa suvaasaaH // KathGS 41.7 (upanayana). (TB 3.6.1.3 (hautra, yuupa) HirGZS 1.3.2 [20,27] (kumbhasthaapana, he puts a pair of clothes at the mouth of the kumbha). bhaviSya puraaNa 2.2.17.16a (taDaagaadividhi, adhivaasana). skanda puraaNa 6.268.19c (bhuumidaana). viSNudharmottara puraaNa 2.90.4c (collection of vedic mantras, vaasas) viSNudharmottara puraaNa 3.98 [362b,1] (pratiSThaa, maNDapa); viSNudharmottara puraaNa 3.101 [363b,4]; [363b,10] (pratiSThaa, adhivaasana); viSNudharmottara puraaNa 3.111 [373a,4]; viSNudharmottara puraaNa 3.111 [373b,2] (pratiSThaa, bRhatsnapana); viSNudharmottara puraaNa 3.112 [373b,10] (pratiSThaa, puujaa). yuvaa suvaasaaH pariviita aagaat // (RV 3.8.4a) KB 10.2 [45,10-11] (agniiSomiiyapazu, yuupa, the yuupa is bound with a cord). yuvaa suvaasaaH pariviita aagaat sa u zreyaan bhavati jaayamaanaH / taM dhiiraasaH kavaya un nayanti svaadhyo manasaa devayantaH // (RV 3.8.4) AB 2.2.29-32 (agniSToma, agniiSomiiyapazu, yuupa, the seventh of the seven verses recited at the anjana before erecting it). BharGS 1.8 [8,6-8] (upanayana). JZPad 35,23-25. yuvo rajaaMsi // (RV 1.180.1a) ZankhZS 6.6.6 (agniSToma, praataranuvaaka, azvin section in triSTubh). yuvor u Suu ratham // (RV 8.26.1a) ZankhZS 6.6.10 (agniSToma, praataranuvaaka, azvin section in usNih). yuSmatprasaadaac chaantim adhigacchaami // AVPZ 4.1.17 (purohitakarmaaNi, daily benediction of the king). yuSmatprasaadaad devezaH prasanno me bhavet tadaa / vrataad asmaac ca yat paapaM saptajanmakRtaM mayaa / tat sarvaM naazam aayaatu sthiraa me caastu saMtatiH / manorathaaz ca saphalaaH santu nityaM mamaarcanaat / dehaante vaiSNavaM sthaanaM praapnuyaam atidurlabham // padma puraaNa 6.95.22cd-24 (kaarttikavrata, udyaapana). yuSmaakaM puujanaM kartuM kena zakyaM yathaavidhi / yuSmatpuujaavihiinena kena labhyaM mahatphalam / tataH kartuM yathaazaktyaa bhavataaM pratipuujanam / varadaaH prayatiSyaami tan me 'nujnaatum arhatha // viSNudharmottara puraaNa 3.104.120-121 (pratiSThaa). yuSmaan indro 'vRNiita vRtratuurye yuuyam indram avRNiidhvaM vRtratuurye // (TS 1.1.5.c) BaudhZS 1.6 [8,17-18] (darzapuurNamaasa, haviHprokSaNa); BaudhZS 1.13 [19,11-12] (darzapuurNamaasa, prokSaNa). yuuM sahaH kSityai // kaalikaa puraaNa 52.18cd (mahaamaayaakalpa, sthaNDilamaarjana). yuupaM rakSa // bhaviSya puraaNa 2.2.20.264a (taDaagaadividhi). yuupaM dadyaat // bhaviSya puraaNa 2.3.16.19a (setubandhana). yuupavraska // agni puraaNa 64.37b (taDaagaadividhi). yuupaayaajyamaanaayaanubruuhi // ZB 3.7.1.10 (agniSToma, agniiSomiiyapazu, yuupa, decoration of the yuupa). yuuyaM vai braahmaNaaH priitaa maitratvenaangRhNata / saumukhyena dvijazreSThaa bhuuyaH puutatarastvaha / bhavataaM priitiyogena svayaM priitaH pitaamahaH / brahmaaNDena tu dattena toSaM yaatu janaardanaH / pinaakapaaNir bhagavaan zakraz ca tridazezvaraH / ete toSaM samaayaantu anudhyaanaa dvijottamaaH // padma puraaNa 1.34.405-407 (brahmaaNDadaana). yuuyaM naH pravataH // (AV 1.26.3) AVPZ 32.14 (zarmavarmagaNa). ye agnayaH // (AV 3.21.1) KauzS 43.16 (zaanti of agni kravyaad). AVPZ 30b.2.5 (bRhallakSahoma); AVPZ 32.26 (kauzikoktabRhacchaantigaNa). ye agnayo divaH // (MS 1.6.2 [88,3-6](a)) VarZS 1.4.4.7 (agnyaadheya, the second puurNaahuti). ye agnayo divo ye pRthivyaaH samaagacchantiiSam uujaM duhaanaaH / te asmaa agnayo draviNaM dattveSTaaH priitaa aahutibhaajo bhuutvaa yathaalokaM punar astaM pareta svaahaa // ApZS 5.18.1 (agnyaadheya, the second puurNaahuti). ye agnidagdhaa ye anagnidagdhaaH // (RV 10.15.14) AzvGPZ 2.18 [165,9] (piNDapitRyajna/zraaddha). ye atra pitaraH pretaaH // viSNu smRti 73.20 (zraaddha). ye anneSu // (TS 4.5.11.g) HirGZS 1.2.11 [14,30-31] (pancaangarudra, nyaasa on the testicles). ye anneSu vividhyanti (paatreSu pibato janaan / teSaaM sahasrayojane 'va dhanvaani tanmasi //) (MS 2.9.9 [129.5-6]) (zatarudriya) VarGS 15.8 (vivaaha, journey of the newly married pair). ye asmin mahaty arNave // ManZS 11.7.1.4 (rudrajapasya vidhaanakalpa). ye kumaaraa yaa striyo ye 'vijnaataaH patanti naH tebhyaH svajaa svadhaa namas tRpNuvantu madantu ca // BaudhZS 2.10 [50,18-51,2] (gopitRyajna). ye kumaaraa yaas striyo ye 'vijnaataaH patanti naH / tebhyas svajaa svadhaa namas tRNuvantu madantu ca // BodhGPbhS 1.8.33 (zraaddha on the tenth day after the vivaaha). ye ke ca jmaa mahino ahimaayaaH // (RV 6.52.15a) AzvZS 2.9.14 (aagrayaNa, yaajyaa of vizve devaaH). ye ke caasmatkule jaataa aputraa gotriNo mRtaaH / te gRhNantu mayaa dattaM vastraniSpiiDanodakam // BodhGZS 5.4.2 [392,8-9] (mRttikaasnaana). HirGZS 1.1.5 [3,6-8] (tarpaNa); HirGZS 1.2.8 [12,30-31] (mRttikaasnaana). AzvGPZ 1.9 [145,15-16] (snaanavidhi). deviibhaagavata puraaNa 11.20.26cd-27ab (saMdhyopaasana in the evening, brahmayajnavidhi). Kane 2: 669 n. 1591. ye ke caasmatkule jaataa daasadaasyo 'nnakaankSiNaH / te sarve tRptim aayaantu mayaa dattena bhuutale // deviibhaagavata puraaNa 11.23.2. ye ke cit pRthiviitale ye 'dhastaan mahodadheH / himaacale ca ye vindhye ye caantarikSe divi sthitaaH / ye nadiiSu tathaa naagaa ye saraHsv api bhoginaH / ye vaapiiSu taDaageSu // kRtyaratnaakara 272,19-273,2. ye ke cit pretaruupeNa tiSThanti pitaro mama / te sarve tRptim aayaantu piNDadaanena sarvadaa // agni puraaNa 115.67 (gayaayaatraavidhi). ye ke cit pretaruupeNa vartante pitaro mama / te sarve tRptim aayantu piNDenaanena sarvadaa // garuDa puraaNa 1.85.17 (piNDadaana in gayaa). naarada puraaNa 2.45.52 (gayaamaahaatmya). vaayu puraaNa 2.48.49 (gayaazraaddha). vaayu puraaNa (A) 110.50. skanda puraaNa 7.1.336.47 (zraaddha in gayaa). ye ke cit pretaruupeNa vartante pitaro mama / te sarve tRptim aayantu saktubhis tilamizritaiH // naarada puraaNa 2.45.64cd-65ab (gayaamaahaatmya). vaayu puraaNa 2.48.63 (gayaazraaddha). vaayu puraaNa (A) 110.63 (gayaazraaddha). ye ke cin me kule sarpaiH daSTaaH praaptaa hy adhogatiM / vratadaanena govinda muktibhaajo bhavantu te // HCV I, 562,11-12. ye kezinaH // (TB 2.7.17.1a ) ApZS 22.28.2 (raajaabhiSeka, the first of two aahutis at sunrise). ye gRhNaami // bhaviSya puraaNa 2.2.21.6c (taDaagaadividhi). ye 'gnayaH puriiSyaaH // (TS 5.5.7.4-5) BaudhZS 10.59 [62,5] (agnicayana, agnyupasthaana after finishing the agnicayana). ApZS 17.23.12 (agnicayana, agnyupasthaana after finishing the agnicayana). ye 'gnidagdhaaH // (AV 18.2.35) AVPZ 44.4.3 (zraaddha). ye 'gnidagdhaaH kule jaataa ye 'py adagdhaaH kule mama / bhuumau dattena tRpyantu tRptaa yaantu paraaM gatim // AzvGPZ 2.18 [165.10-11] (piNDapitRyajna/zraaddha). ye 'gnidagdhaa jaataa jiivaa ye ye tv adagdhaaH kule mama / bhuumau dattena tRpyantu tRptaa yaantu paraam gatim // BodhGS 2.11.42 (zraaddha) (Kane 4: 450, n. 1007). ye ca jiivaaH // (AV 18.4.57) KauzS 88.17 (piNDapitRyajna, after giving piNDas, he pours aajya on the piNDas). ye ca tvaam anu // ZB 2.4.2.19 (piNDapitRyajna, he gives piNDas, an opinion of eke rejected). KatyZS 4.1.12 (piNDapitRyajna, he gives piNDas, an opinion of eke). ye catvaaraH // (TS 5.7.2.e(a)) VaikhGS 4.2 [55,10] (aagrayaNa, the second of five ajyaani offerings). BodhGZS 3.19.3 (jiivazraaddha). HirGZS 1.8.4 [119,24-25] (jiivazraaddha). ye catvaaraH pathayo devayaanaa antaraa dyaavaapRthivii viyanti / teSaaM yo 'jyaanim ajiijim aavahaat tasmai no devaaH paridhatteha sarve svaahaa // (TS 5.7.2.e) ParGS 3.1.2 (aagrayaNa, two aajyaahutis). ye catvaaraH pathayo devayaanaa antaraa dyaavaapRthivii viyanti / teSaam ajyaaniiM yatamo na aavahat tasmai no devaaH paridatta sarve svaahaa // VarZS 1.5.5.7 (aagrayaNa, the second of the six ajyaani offering). ye ca vo ye caasmaasv aasan yaaz ca vo yaaz caasmaasv aasan te caavaahyantaaM taaz caavaahyantaam // Kane 4: 673 n. 1525. ye caatra tvaam anu tebhyaH svadhaa // VarZS 1.2.3.17 (piNDapitRyajna, he gives piNDas). ye caatra praaNinaH santi sarveSaaM praaNadhaarakaaH / vedaagamene yat puNyaM kathitaM setubandhane / tat puNyaM tu mayaa deva paatheye hi samarpitam // bhaviSya puraaNa 2.3.16.18 (setubandhana). ye caatra rasaaH syur etad bhavatiibhyaH // KathGS 65.7 (anvaSTakya, offering of suraa to the female ancestors). ye caanupatitaa garbhaa yathaabhaagaan upaasate / namas tebhyaH svadhaa svaahaa praapnuvantu mudantu te // mbh, 12, App. 28, 365-366. ye caanya aacaaryaas taan sarvaaMs tarpayaami // AVPZ 43.4.57 (tarpaNavidhi). ye caasmaakaM kule jaataa aputraa gotriNo mRtaaH / te tRpyantu mayaa dattaM vastraniSpiiDanodakam // garuDa puraaNa 1.215.8 (tarpaNa in the aahnika). ye caasmaakaM kule jaataa aputraa gotriNo mRtaaH / sarve te tRptim aayantu vastraniSpiiDanodakaiH // skanda puraaNa 4.35.184 (pitRtarpaNa in the aahnika). ye ceha // ParGSPZ [418,9] (zraaddha). HirGZS 1.5.11 [60,26] (siniivaaliikuhuujananazaanti). naarada puraaNa 1.28.59b (zraaddha). ye ceha pitaraH // AzvGPZ 2.16 [164,4] (piNDapitRyajna/zraaddha). ye ceha pitaro ye ca neha yaaMz ca vidma yaaM u ca na pravidma / agne taan vettha yadi te jaatavedas tayaa prattM svadhayaa madanti kaamaiH svadhaa namaH svaahaa // AgnGS 3.1.2 [122,1-3] (zraaddha). ye jiivaaH // BharPS 1.4.8 (pitRmedha). ye jiivaa ye ca mRtaaH // AgnGS 3.5.8 [147,11] (pitRmedha). ye jiivaa ye ca mRtaa ye jaataa ye ca jantyaaH // (TA 6.12.1.d(ab)) BaudhPS 1.7 [11,17] (pitRmedha). ye jnaatiinaaM pratiruupaaH pitRRn maayayaasuraaH praviSTaaH / paraapuro nipuro ye bharanty agne taan asmaat praNudasva lokaat // ApZS 1.8.7 (piNDapitRyajna, he carries forth an ulmuka). ye tatra pitaraH pretaaH // viSNudharmottara puraaNa 1.140.30c (zraaddha). ye taatRSuH // (RV 10.15.9a) ZankhGS 3.13.2 (aSTakaa. to offer vapaa), ZankhGS 3.13.4 (aSTakaa, to offer sthaaliipaaka avadaanamizra in the second aSTakaa). (AV 18.3.47a) KauzS 87.22 (piNDapitRyajna, he adds fuel to the placed stick). ye tiirthaani // (TS 4.5.11.i) HirGZS 1.2.11 [14,27] (pancaangarudra, nyaasa on the hands). ye tiirthaani pracaranti (sRgavanto niSangiNaH / teSaaM sahasrayojane 'va dhanvaani tanmasi //) (MS 2.9.9 [129,3-4) (zatarudriya) ManGS 1.13.14 (vivaaha, journey of the newly married pair). VarGS 15.9 (vivaaha, journey of the newly married pair). ye te agne zive tanuvau viraaT ca svaraaT ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau samraaT caabhubhuuz ca te maa vizataaM te maa jinvataam / ye te agne zive tanuvau vibhuuz ca paribhuuz ca te maa vizataaM te ma jinvataam / ye te agne zive tanuvau prabhvii ca prabhuutiz ca te maa vizataaM te maa jinvataam / yaas te agne zivaas tanuvas taabhis tvaadadhe // (TB 1.1.7.2-3) ApZS 5.15.2 (agnyaadheya, setting of the aahavaniiya, the yajamaana recites a mantra called "agneH zivaaH tanuvaH"). ye te panthaanaH savitaH // (TS 7.5.24.a) ApZS 20.2.2 (azvamedha, puurNaahuti). ye te paazaa ekazataM mRtyo martyaaya hantave / taan yajnasya maayayaa sarvaan avayajaamahe // (cf. KS 38.13 [115,7-8] (taaMs te instead of taan in c) (agnicayana)) ApZS 16.16.1 (agnicayana, disposal of ukhaa's things, he recites it on the three nairRtii iSTakaas put on the svakRta iriNa). ye te puurve paraagataaH // (AV 18.3.72) KauzS 88.17 (piNDapitRyajna, after giving piNDas, he pours aajya on the piNDas). ye te zata // agni puraaNa 64.6b (taDaagaadividhi). bhaviSya puraaNa 2.2.21.122c (taDaagaadividhi). ye te zatam // VaikhGS 4.14 [66,13] (grahazaanti). ParGSPZ [404,5] (taDaagaadividhi); ParGSPZ [410,24]. yogayaatraa 6.12d (balyupahaaraadhyaaya). bhaviSya puraaNa 2.2.15.5a (sthaaliipaakavidhaana). ye te zataM varuNa // VaikhGS 3.17 [48,3] (vaastusavana). ye te zataM varuNa ye sahasraM yajniyaaH paazaa vitataaH purutraa / tebhyo na indraH savitota viSNur vizve devaa muncantu marutaH svastyaa // ApZS 3.13.1 (darzapuurNamaasa, praayazcittahoma, the twenty-ninth mantra), ApZS 24.12.6 (hautra, hotuH pravara, the hotR sits with his knees raised and touches the earth with the span of the thumb and the forefinger, the fifth mantra). ye te zataM varuNa ye sahasraM yajniyaaH paazaa vitataa mahaantaH / tebhir no agnir indro bRhaspatir vizve muncantu marutaH svarkaaH // BaudhZS 3.30 [105,11-13] (darzapuurNamaasa, hautra, the aahavaniiya is worshipped at the end of the yajna). ye te zataM varuNa ye sahasraM yajniyaaH paazaa vitataa mahaantaH / tebhir no adya savitota viSNur vizve muncantu marutaH svarkaaH svaahaa // garuDa puraaNa 1.214.7 (snaanavidhi). ye te zataadyaiH. VaikhGS 4.10 [63,3] (viSNupratiSThaavidhi, adhivaasana). ye te sarasva uurmayaH // BodhGZS 3.6.4 (sarasvatiikalpa). HirGZS 1.6.12 [82,23] (sarasvatiikalpa). ye te sahasram // AgnGS 2.5.4 [82,14-15] (apamRtyuMjayakalpa). BodhGZS 3.11.1 (mRtyuMjayakalpa); BodhGZS 4.1.2 (mithyaasatyabali). ye te sahasram ayutaM paazaaH // BodhGZS 1.16.31 (grahazaanti). HirGZS 1.3.10 [30,23] (grahazaanti); HirGZS 1.6.17 [86,11] (mRtyuMjayakalpa). ye te sahasram ayutaM paazaa mRtyo martyaaya hantave / taan yajnasya maayayaa sarvaan avayajaamahe svaahaa // (TB 3.10.8.2) BaudhZS 19.5 [423,15-16] (saavitracayana, mRtyugraha, he offers it). ye 'tra ke cid vipadyante svakarmaphalabhojanaaH /288/ teSaaM doSair na lipye 'haM svaM svaM gamam avaapnuyaat // bhaviSya puraaNa 2.2.20.288cd-289ab (taDaagaadividhi). ye 'tra pitaraH pretaaH // KathGS 63.15 (zraaddha). ZankhZS 4.5.1 ye 'tra pitaraH pitaraH stha yuuyaM teSaaM zreSThaa bhuuyaastha / ya iha pitaro manuSyaa vayaM teSaaM zreSThaa bhuuyaasma / yaa atra pitaraH svadhaa yuSmaakaM saa / ya iha pitara edhatur asmaakaM sa / (piNDapitRyajna, namaskaara). ye triSaptaaH // (AV 1.1.1a) AVPZ 32.10 (varcasyagaNa); AVPZ 32.23 (vizvakarmaa gaNa); AVPZ 32.28 (varcasyagaNa); AVPZ 37.8.2 (praayazcitta, upanayana of a calitadanta or a patitadanta); AVPZ 37.17.1 (praayazcitta, when a mekhalaa falls down). ye tvaaM yacchanti te bhuuyas tvaaM labhante na saMzayaH / iha loke pare caiva paarthivaM ruupam aazritaa // skanda puraaNa 6.268.25 (bhuumidaana). ye tvaam asaMpuujya gaNeza nuunaM vaanchanti muuDhaa vihitaarthaM siddhim / ta eva naSTaa niyataM hi loke jnaato mayaa te sakalaprabhaavaH // gaNeza puraaNa 1.69.41 (saMkaSTacaturthiivrata, praarthanaa). ye dasyavaH // (AV 18.2.28a) KauzS 87.30 (piNDapitRyajna, an ulmuka kindled on both sides is carried aroung the barhis). AVPZ 44.4.5 (zraaddha). ye duHkhitaas te sukhino bhavantu prayaantu paapaani caraacaraaNaam / tvaddaanazastraahatapaatakaanaaM brahmaaNDadoSaH pralayaM vrajantu // matsya puraaNa 276.14 (brahmaaNDadaana). ye devatvaM puNyakRto 'bhicakrire ye caapare ye ca pare maharSayaH / arcaami suunur yamaraajagaan pitRRn chivaaH kriyaaH kRNutaaM ca no maghaa // AVPZ 1.38.3 (nakSatradaivata mantra). yena tvaM deva veda devebhyo vedo 'bhavas tenaasmabhyaM veda edhi // BaudhZS 3.30 [104,4-5] (darzapuurNamaasa, hautra, final treatment of the veda, the hotR(?) puts the veda in the sourthern part of the vedi and causes the yajamaana to recite it). yena devaa apunata // (TB 1.4.8.3a) BharPZS 199 (pavitreSTi). yena devaa asuraaNaam // (AV 6.7.3) AVPZ 32.14 (zarmavarmagaNa). ye devaaH // agni puraaNa 218.25d (raajaabhiSeka). ye devaa divi // (TS 1.4.10.a(a)) ApZS 12.15.3 (agniSToma, aagrayaNagraha, he draws it). ye devaa divibhaagaaH // (TS 2.4.8.g(a)) BaudhZS 13.40 [148,5] (kaariiriiSTi). AgnGS 2.5.11 [91,19] (bhuutabali). ye devaa divi STha // (AV 1.30.3) VaitS 4.4 (darzapuurNamaasa, anumantraNa by the brahman on the anuvaSaTkaara after the anuyaaja, before the srugvimokSaNa). ye devaa divy ekaadaza sthaa // AVPZ 10.1.17 (bhuumidaana); AVPZ 20.4.2 (dhuurtakalpa). ye devaa devaanaam // (TS 4.6.1.o(a)) TS 5.4.5.2 (agnicayana, ascending and descending, he pours dadhi mixed with honey on the agniciti). ApZS 17.13.6 (agnicayana, ascending and descending, he pours dadhi mixed with honey on the agniciti walking round there). ye devaaH pitaro ye ca maanuSaa ye garbhe mamrur uta ye paraastaaH / ya uddhataa uta ye nikhaataas te samyanca iha maadayantaam // ApZS 1.8.7 (piNDapitRyajna, he carries forth an ulmuka). ye devaaH puraHsadaH // (MS 2.6.3 [65,4-5](a) (raajasuuya)) ManZS 9.1.1.25 (raajasuuya, pancedhmiiya). (TS 1.8.7.c(a) (raajasuuya)). ApZS 18.9.11 (raajasuuya, pancedhmiiya). BodhGZS 1.14.8 (udakazaanti, he recites it on the zaantyudaka). HirGZS 1.3.8 [27,3] (udakazaanti, he recites it on the zaantyudaka). viSNudharmottara puraaNa 2.21.18a (raajaabhiSeka); viSNudharmottara puraaNa 3.98 [362b,16] (pratiSThaavidhi, maNDapa). ye devaaH puraHsado 'gninetraa rakSohaNaH // (TS 1.8.7.c(a) (raajasuuya)) BaudhDhS 3.6.13 (yaavakavrata). ye devaaH puraHsado 'gninetraa, dakSiNasado yamanetraaH, pazcaatsadaH savitRnetraa, uttarasado varuNanetraa, uparisado bRhaspatinetraa rakSohanaS te naH paantu te no 'vantu tebhyo namas tebhyaH svaahaa // (TS 1.8.7.c (raajasuuya)). ye devaaH puraHsado 'gninetraa rakSohaNas te naH paantu te no 'vantu tebhyo namas tebhyaH svaahaa ye devaa dakSiNasado ye devaaH pazcaatsado ye devaa uttarasado ye devaa upariSadaH // (TS 1.8.7.c) BaudhZS 12.4 [88,20-89,2] (raajasuuya, pancedhmiiya, he pours aajya on the five fires). ye devaa manojaataa manojuSaH sudakSaa dakSapitaras te naH paantu te no 'vantu tebhyo namas tebhyaH svaahaa // viSNu smRti 48.8 (yaavakavrata). ye devaa manojaataa manoyujas sudakSaa dakSapitaaras te naH paantu te no 'vantu tebhyo namas tebhyas svaahaa // (TS 1.2.3.b (devayajana)) BaudhDhS 3.6.13 (yaavakavrata). ye devaa yajnahanaH // (TS 3.5.4.a(a)) ApZS 4.14.10 (darzapuurNamaasa, atiimokSa). ye devaa yajnahano yajnamuSaH // BodhGS 4.4.1 (praayazcitta, when a heavy wind blows and the fire goes out). ye devaa yaaz ca deviir yeSu vRkSeSv aasate / zriyaa me zriyaM vRddhiM vahantu maa maa hiMsiSur vahantu mohyamaanaam // BodhGS 4.2.15 (praayazcitta, when he passes by a citriya lakSaNa). ye devaa lavaNam aazus tebhyo juhomi svaahaa // VarGP 4.3 (zravaNaakarma). ye devaasaH // naarada puraaNa 1.28.58d (zraaddha). ye devaaso divy ekaadazasthaa // AzvGPZ 2.16 [164,3] (piNDapitRyajna/zraaddha). yena devaaH // VaikhDhS 2.3 [123,16-17] vanasthasya zraavamaNavidhaana). yena devaa jyotiSaa // VaikhDhS 2.8 [126,20] (saMnyaasakrama, aahnika, he takes his kamaNDalu and its holder). viSNudharmottara puraaNa 2.103.25a (puSyasnaana). yena devaa jyotiSordhvaa udaayan // (TS 5.7.2.c(a)) ApZS 16.11.1 (agnicayana, ukhaa, he adds fuel to the fire in the ukhaa). yena devaaH pavitreNa // (TB 1.4.8.6a) BharPZS 191 (pavitreSTi). (RVKh 3.10.3) AzvGPA 16 [248,8] (pavitreSTi). VaikhDhS 2.8 [126,19] (saMnyaasakrama, aahnika, he takes his daNDa). BodhGPbhS 1.12.11 (punaHsaMskaara). HirGZS 1.3.18 [36,24-25] (punaHsaMskaara). BaudhPS 3.11 [40,6] (pitRmedha, parivraajakasya saMskaara). yena devaaH pavitreNaatmaanaM punate sadaa / tena tvaam abhiSincaami paavamaaniiH punantu tvaa // ZK 2.6.2 (vinaayakazaanti). yena devaaH pavitreNa aatmaanaM punate sadaa / tena sahasradhaareNa paavamaanyaH punantu maam // (TB 1.4.8.6) BaudhZS 28.2 [345,6-7] (pavitreSTi). padma puraaNa 6.224.65 (vaiSNavacihnadhaaraNa). yena dyaur ugraa // (MS 2.13.23 [168,14-169,5](a)) ManGS 1.11.14 (vivaaha, udvaahe homas after the laajahomas). ye naH patitaa garbhaa asRgbhaaja upaasate / tebhyaH svajaa svadhaa namas tRpNuvantu madantu ca // BaudhZS 2.10 [50,16-18] (gopitRyajna). BodhGPbhS 1.8.31 (zraaddha on the tenth day after the vivaaha). ye na pituH pitaraH // (AV 18.3.46a) KauzS 87.27 (piNDapitRyajna, he spreads the barhis on the karSuu). yena puuSaa (bRhaspater agner indrasya caayuSe 'vapat / tena te vapaami //) VaikhGS 3.23 [53,1] (cuuDaakaraNa). Caland's n. 9. yena puuSaa bRhaspater agner indrasya caayuSe 'vapat tena te 'haM vapaamy asau // AgnGS 2.2.5 [54,7-8] (godaanakarman). yena prajaa achidraaH // (MS 1.3.35 [42,4-5](a)) ManZS 2.3.2.32 (agniSToma, concluding part, vasatiivarii, dadhigraha, he offers it). yena praacyai // (TB 2.5.1.3) BodhGZS 1.12.2 (karNavedha). yena baddho balii raajaa daanavendro mahaabalaH / tena tvaam abhibadhnaami rakSe maa cala maa cala // bhaviSya puraaNa 4.137.20 (rakSaabandhana). yena baddho balii raajaa daanavendro mahaabalaH tena tvaaM pratibadhnaami rakSe maa cala maa cala // JZPad 55,2-3. yena brahma yena kSatraM yenendraagnii prajaapatiH somo varuNo yena raajaa / vizve devaa RSayo yena praaNaa adbhyo lokaa dadhire teja indriyam / zukraa diikSaayai tapaso vimocaniir aapo vimoktriir mayi teja indriyam // (TB 3.7.4.2) ApZS 13.21.3 (agniSToma, avabhRtha, yajamaana sprinkles water with anjali). yena mahaanaghnyaa (>mahaanagnyaaVedic Concordance) jaghanam // (AV 14.1.36) AVPZ 32.10 (varcasyagaNa). yenarSayaH // (TS 4.7.13.f(a)) ApZS 17.24.14 (punazciti, asravaNaartha, the second alternative: the piling of eight naanaamatra iSTakaas). yena zriyaM prakurvaaNaH //(?) skanda puraaNa 7.1.17.93c (suuryapuujaa). yena soma // (AV 6.7.1) AVPZ 32.11 (svastyayanagaNa); AVPZ 32.18 (citraagaNa). yena snaataH zivaH zarvaH zaMkaraz ca vRSadhvajaH / snaataani sarvabhuutaani gangaayamunayaagame // AVPZ 40.4.4 (paazupatavrata). yena snaataa umaa devii rudro bhartaa mahezvaraH / yena snaataa gaNaaH sarve yena snaataa dvijaatayaH // AVPZ 40.4.3 (paazupatavrata). yena hy aajim ajayan nRcakSaa yena zyenaM zakunaM suparNam / yad aahuz cakSur aditaav anantaM somo nRcakSaa mayi tad dadhaatu // JB 1.168 [71,1-2] (agniSToma, saumya caru, he anoints a portion of saumya caru on his eyes). yenaatmamaaMsaM satyena dadaamiizvari bhuutaye / nirvaaNaM tena satyena dehi haM haM namo namaH // kaalikaa puraaNa 67.176cd-177ab (balidaana). yenaa paavaka // (RV 1.50.6) bhaviSya puraaNa 2.3.4.23d (taDaagaadividhi). yenaa paavaka cakSasaa // (RV 1.50.6) bhaviSya puraaNa 2.3.13.9c (kuupapratiSThaa). skanda puraaNa 7.1.17.52d (suuryapuujaa). yenaavapat // (TB 2.7.17.2a) VaikhGS 2.5 [24,13] (upanayana, kezazmazruvapana); VaikhGS 3.23 [53,1] (cuuDaakaraNa). yenaavapat savitaa kSureNa somasya raajno varuNasya vidvaan / tena brahmaaNo vapatedam asyorjemaM rayyaa varcasaa saMsRjaatha // (TB 2.7.17.2) AgnGS 2.2.5 [54,5-7] (caula). yat kSureNa // VaikhGS 2.5 [24,13] (upanayana); VaikhGS 2.13 [32,1-2] (samaavartana). yenaa suurya jyotiSaa baadhase tamaH // (RV 10.37.4a) AzvGS 3.7.1 (aaditya upasthaana as praayazcitta when he sleeps at sunset). ye nikhaataaH // (AV 18.2.34a) KauzS 87.22 (piNDapitRyajna, he adds fuel to the placed stick). yenedaM bhuutam // matsya puraaNa 266.52 (pratiSThaavidhi). skanda puraaNa 7.1.17.105c (merupuujaa). yenedam akhilaM jaataM yatra sarvaM pratiSThitam / layam eSyati yatraitat taM prapanno 'smi maadhavam // bRhannaaradiiya puraaNa 18.23 (dhvajaaropaNa). yenedam akhilaM jaataM yatra sarvaM pratiSThitam / layam eSyati yatraiva taM prapanno 'smi kezavam // naarada puraaNa 1.19.23 (dhvajaaropaNa). yenoditena paapaani pralayaM yaanti vyaadhayaH / tasmai namo 'stv agastyaaya saziSyaaya suputriNe // bhaviSya puraaNa 4.118.72ad (agastyaarghyavidhi). ye no dviSanti // (AV 9.5.2c) KauzS 64.8 (savayajna, pancaudanasava, the goat is killed). ye pathaam // HirGZS 1.2.11 [15,2] (pancaangarudraaNaaM japahomaarcanavidhi). ye pathaaM pathirakSaya (ailamRdaa vo yudhaH / teSaaM sahasrayojane 'va dhanvaani tanmasi //) (MS 2.9.9 [129,1-2) (zatarudriya) ManZS 11.7.1.4 (rudrajapasya vidhaanakalpa). ManGS 1.13.13 (vivaaha, journey of the newly married pair). VarGS 15.6 (vivaaha, journey of the newly married pair). ye paarthivaaH sarpaas tebhya imaM baliM haraami / ya aantarikSaa ye divyaa ye dizyaaH // HirGS 2.6.5 (zravaNaakarma, baliharaNa to the snakes). ye purastaat // (AV 4.40.1) AVPZ 17.2.16 (niiraajana); AVPZ 32.2 (kRtyaagaNa); AVPZ 32.15 (devapuriiyagaNa). ye badhyamaanam anu badhyamaanaaH // (TS 3.1.4.e(a)) BaudhZS 4.6 [117,8] (niruuDhapazubandha, apaavya offerings). HirZS 4.3 [421,22] (niruuDhapazubandha, apaavya offerings). ye 'baandhavaa baandhavaa ye ye 'nyajanmani baandhavaaH / te tRptim akhilaa yaantu ye 'py asmattoyakaankSiNaH // padma puraaNa 1.20.166cd-167ab (aahnika, tarpaNa). ye 'baandhavaa baandhavaa ye ye 'nyajanmani baandhavaaH / te tRptim akhilaaM yaantu mayaa dattena caambunaa // HirGZS 1.1.12 [6,7-8] (tarpaNa). ye 'baandhavaa baandhavaa ye ye 'nyajanmani baandhavaaH / te tRptim akhilaaM yaantu ye 'smattas toyakaankSiNaH // padma puraaNa 5.95.38 (tarpaNa). ye 'baandhavaa baandhavaa ye ye 'nyajanmani baandhavaaH / te sarve tRptim aayaantu piNDenaanena sarvadaa // skanda puraaNa 7.1.336.46 (zraaddha in gayaa). ye 'baandhavaa baandhavaa vaa ye 'nyajanmani baandhavaaH / te tRptim akhilaaM yaantu yaz caasmatto 'bhivaanchati // bhaviSya puraaNa 4.123.25 (nityasnaanavidhi). matsya puraaNa 102.25 (snaanavidhi). ye 'baandhavaa baandhavaa vaa ye 'nyajanmani baandhavaaH / teSaaM piNDo mayaa datto hy akSayyam upatiSThitaam // naarada puraaNa 2.45.53 (gayaamaahaatmya). vaayu puraaNa 2.48.50 (gayaazraaddha). vaayu puraaNa (A) 110.51 (gayaazraaddha). ye 'baandhavaa baandhavaa vaa ye 'nyajanmani baandhavaaH / te sarve tRptim aayaantu piNDadaanena sarvadaa // garuDa puraaNa 1.85.16 (piNDadaana in gayaa). ye 'maavaasyaam // (AV 1.16.1) AVPZ 32.3 (caatanagaNa). ye brahmaputraa brahmasamaanavaktraa brahmodbhavaa brahmasamaaH kumaaraaH / brahmottamaa varadaa jaamadagnyaaH ketuun sadaa zaraNam ahaM prapadye // HirGZS 1.6.1 [76,12-15] (navagrahapuujaa). ye brahmaputraa brahmasamaanavaktraa brahmodbhavaa brahmasamaaH kumaaraaH / brahmottamaa varadaa jaiminiiyyaaH ketuun sadaa zaraNam ahaM prapadye // BodhGZS 1.17.62 (navagrahapuujaa). ye braahmaNaa vaahitapaapadharmaaH / teSaaM namas te ca mama paalayantu // mahaamaayuuriividyaaraajnii [7.4-5]. ye braahmaNaa vaahitapaapadharmaaH / teSaaM namas te mama sarvasattvaanaaM ca rakSaaM kurvantu // mahaamaayuuriividyaaraajnii [38.21-39.1]. ye braahmaNaa vedaguu sabbadhamme te naM paalayantu / nam' atthu buddhaanaM nam' atthu bodhiyaa namo vimuttaanaM namo vimuttiyaa // jaataka 2.34.12-15. K. Nara, 1973, "paritta ju no kozo to kino," Shukyo Kenkyu 213, p. 55.) ye bhaktyaa bhajante dhuurtaM brahmaNyaM ca yazasvinam / sarve te dhanavantaH syuH prajaavanto yazasvinaH // AVPZ 20.5.3 (dhuurtakalpa). ye bhuutaaH // VaikhGS 2.2 [22,1-2] (naandiimukhazraaddha). ye bhuutaaH pracaranti // BodhGZS 3.10.7 (vinaayakakalpa). HirGZS 1.6.16 [85,26] (vinaayakakalpa, baliharNa to bhuutas). ye bhuutaaH pracaranti divaa balim icchanto vitudasya preSyaaH / tebhyo baliM puSTikaamo haraami mayi puSTiM puSTipatir dadaatu svaahaa // AzvGPZ 2.10 [160,2-3] (vaizvadeva with rudra worship). ye bhuutaaH pracaranti divaa balim icchanto vitudasya preSyaaH / tebhyo baliM puSTikaamo haraami mayi puSTiM puSTipatir dadhaatu svaahaa // BodhGS 2.8.37 [60,10-12]. BhGS 3.14 [82,9-11]. ye bhuutaa pracaranti diinaa ca nimihanto bhuvanasya madhye / tebhyo baliM puSTikaamo dadaami mayi puSTiM puSTipatir dadaatu // garuDa puraaNa 1.216.2 (vaizvadeva). ye bhuutaaH pracaranti naktaM balim icchanta vitudasya preSyaaH / tebhyo baliM puSTikaamo haraami mayi puSTiM puSTipatir dadhaatu svaahaa // BodhGS 2.8.38 [60,13-14] (vaizvadeva).(AzvGPZ 2.10 [160,3-4] raatrau cen naktaM balim iti bruuyaat (vaizvadeva with rudra worship).) ye bhuutaanaam // (TS 4.5.11.f) HirGZS 1.2.11 [14,30] (pancaangarudra, nyaasa on the sexual organ). ye bhuutaanaam adhi // skanda puraaNa 6.268.20a (bhuumidaana). ye bhuutaanaam adhipatayo (vizikhaasaH kapardinaH / teSaaM sahasrayojane 'va dhanvaani tanmasi //) (MS 2.9.9 [128,17-18) (zatarudriya) ManGS 1.13.12 (vivaaha, journey of the newly married pair). VarGS 15.7 (vivaaha, journey of the newly married pair). yebhyo maataa madhumat pinvate paya evaapitre vizvadevaaya vRSNe // AzvGPZ 2.10 [159,9] (vaizvadeva with rudra worship). ye maamakaaH pitaraH // KathGS 63.10 (zraaddha). viSNu smRti 73.13 (zraaddha). viSNudharmottara puraaNa 1.140.20c (zraaddha). ye maamaketi. brahma puraaNa 219.63c (zraaddha). agni puraaNa 115.65. VPA 110.52. skanda puraaNa 7.1.336.50 (zraaddha in gayaa). ye me pitRkule jaataaH kule maatus tathaiva ca / guruzvazurabandhuunaaM ye caanye baandhavaa mRtaaH / ye me kule luptapiNDaaH putradaaravivarjitaaH / kriyaalopahataa ye ca jaatyandhaaH pangavas tathaa / viruupaa aamagarbhaaz ca jnaataajnaataaH kule mama / teSaaM piNDaM mayaa dattam akSayam upatiSThitaam // garuDa puraaNa 1.85.18-20 (piNDadaana in gayaa). ye me prajaam upalopayanti graame vasanta uta vaaraNye / tebhyo namo astu balim etebhyo haraami svasti me 'stu prajaaM me dadha // BodhGZS 5.6.18 (pancamiizraaddha). ye me raajan // Kane 5: 780 n. 1260. yeyaM svazaktyaa devendra tava puujaa kRtaa mayaa / acchidraastu jagannaatha tvatprasaadaaj jaganmaya // padma puraaNa 7.11.140 (aahnika, daily viSNupuujaa). ye yajaamaha indraM baarhatam // ManZS 5.2.3.8 (kaamyeSTi, sarvapRSThaa, end of the 'aa zraavaya, etc.' of the yaajyaa of indra baarhata). ye yanti praancaH panthaano ya u cottarata aayuyuH / ye ceme sarve panthaanas tebhir no yaza aa vaha // (MB 2.6.3) GobhGS 4.8.2 (baliharaNa after the zravaNaa and aagrahaayaNii). ye ruupaaNi // (VS 2.30) KatyZS 4.1.9 (piNDapitRyajna, he carries forth an ulmuka). ye ruupaaNi pratimuncamaanaa asuraaH santaH svadhayaa caranti / tvaM taan agne apa sedha duuraan satyaa naH pitRRNaaM santv aaziSaH svaahaa svadhaa // KauzS 88.1 (piNDapitRyajna, he offers aajya). ye ruupaaNi pratimuncamaanaa asuraaH santaH svadhayaa caranti / paraapuro nipuro ye bharanty agniS TaaMl lokaat praNudaatv asmaat // (VS 2.30) ZB 2.4.2.15 (piNDapitRyajna, he places the fire). ZankhZS 4.4.2 (piNDapitRyajna, he places an ulmuka). AzvZS 2.6.2 (piNDapitRyajna, he carries forth an ulmuka). ManZS 1.1.2.8 (piNDapitRyajna, he carries forth an ulmuka). BharZS 1.8.5 (piNDapitRyajna, he carries forth an ulmuka). ApZS 1.8.7 (piNDapitRyajna, he carries forth an ulmuka). AzvGPZ 2.13 [161,10-11] (piNDapitRyajna/zraaddha, he carries forth an ulmuka). antyakarma-zraaddhaprakaaza [313,5-6] (paarvaNazraaddha). ye rogaa ye mahotpaataa yad viSaM ye mahaagrahaaH yaani ca kruurabhuutaani grahapiiDaaz ca daruNaaH /35/ zastrakSateSu ye doSaa jvaalaagarddabhakaadayaH / taani sarvaaNi sarvaatmaa paramaatmaa janaarddanaH /36/ kiJ cid ruupaM samaasthaaya vaasudevasya naazaya / kSiptvaa sudarzanaM cakraM jvaalaamaalaatibhiiSaNam / sarvaduSTopazamanaM kuru devavaraacyuta /37/ agni puraaNa 31.35-37 (apaamaarjanastotra). ye vadhvaz candraM vahatuM yakSmaa yanti janaaM anu / punas taan yajnikiiyaa devaa nayantu yata aagataaH // (AV 14.2.10) BodhGS 1.5.3 (vivaaha, he raises her up from the lap of her father or her guru). ye vaastudaivataaH kruurarakSobhuutagaNaaz ca ye / tebhyo baliM vRSTikaamo haraami zaantaaH zaantiM kurvantu / namaH sarvebhyo namo bhuutebhyo namo ... // AgnGS 2.5.11 [91,16-18] (bhuutabali). ye vighnakaarakaaH sarve puujaakaale bhavanti ha / duuraM gacchantu te sarve harinaamaastrataaDitaaH // padma puraaNa 7.11.82cd-83ab (aahnika, daily viSNupuujaa). ye vRkSeSu zaSpinjaraa (niilagriivaa vilohitaaH / teSaaM sahasrayojane 'va dhanvaani tanmasi //) (MS 2.9.9 [128,15-16) (zatarudriya) ManGS 1.13.11 (vivaaha, journey of the newly married pair). VarGS 15.5 (vivaaha, journey of the newly married pair). ye zaakhinaH zikhariiNaaM zirasaa vibhuusaa ye nandanaadiSu vaneSu kRtapratiSThaaH / ye kaamadaaH suranarogaravinnaraanaaMte me natasya duritaartiharaa bhavantu // bhaviSya puraaNa 4.128.37 (vRkSaaropaNa). yeSaaM na maataa na pitaa na bandhur na gotrazuddhir na tathaannam asti / tattRptaye 'nnaM bhuvi dattam etat prayaatu lokeSu sukhaaya tadvat /43/ matsya puraaNa 17.43 (zraaddha) (Kane 4: 450, n. 1007). yeSaaM na maataa na pitaa na bandhur na caapi mitraM na tathaannam asti / tattRptaye 'nnaM bhuvi dattam etat prayaantu yogaaya yato yatas te // padma puraaNa 1.9.166 (according to Kane 4:450, n. 1007, padma puraaNa 1.9.172) (zraaddha). yeSaaM na maataa pacate yeSaaM raatryaaM samaagamam / teSaam ahaM tu bhuutaanaaM piNDaM daasyaamy ayaacitaH // BharGS 3.14 [82,12-14] (vaizvadeva). yeSaam adhyeti pravasan yeSu saumanaso bahuH / gRhaan upahvayaamahe te no jaanantu jaanataH // (VS 3.42) ApZS 6.27.3 (pravaasa, four mantras to be recited when he returns, the second mantra). yeSaam iize // BodhGZS 1.16.29 (grahazaanti); BodhGZS 3.13.10 (zithiliikalpa). HirGZS 1.3.10 [30,15] (grahazaanti); HirGZS 1.6.19 [87,15] (zithiliikalpa). yeSaam iize pazupatiH pazuunaam // (TS 3.1.4.f(a)) BaudhZS 4.6 [117,7] (niruuDhapazubandha, apaavya offerings). yeSaaM madhye 'dhipravasann eti saumanasaM bahu / gRhaan upahvayaamahe te no jaanantu jaanataH // KathGS 27.3 (vivaaha, the bride looks at the house of the bridegroom). yeSv adhyeti pravasan yeSu saumanasaM mahat / tenopahvayaamahe te no jaanantv aagatam // ManGS 1.14.5 (vivaaha, the bridegroom enters his house). ye sajaataaH // (TB 2.6.3.5a) ApZS 19.9.1 (kaukiliisautraamaNii, aajya offering by the adhvaryu). AgnGS 3.11.3 [179,1-2] (sapiNDiikaraNa). BodhGPbhS 1.8.34 (zraaddha on the tenth day after the vivaaha). BodhGZS 4.15.5 (aupaasanaagnivicchedana of the aahitaagni). ye satyaasaH // (AV 18.3.48a) KauzS 87.22 (piNDapitRyajna, he adds fuel to the placed stick). ye samaanaaH (samanasaH pitaro yamaraajye / teSaaM lokas svadhaa namo yajno deveSu kalpataam) // (KS 38.2 [102,16]) KathGS 62.5 (aSTakaa, to offer peziis and sthaaliipaakas). ye samaanaaH // (TB 2.6.3.4(a) (kaukiliisautraamaNii)) ApZS 19.9.1 (kaukiliisautraamaNii, aajya offering by the adhvaryu). ye samaanaaH // (TB 2.6.3.4(a) AgnGS 3.11.3 [179,1] (sapiNDiikaraNa). VaikhGS 4.6 [60,16] (piNDapitRyajna). ParGSPZ [497,34] (sapiNDiikaraNa). BodhGPbhS 1.8.34 (zraaddha on the tenth day after the vivaaha). BodhGZS 4.15.5 (aupaasanaagnivicchedana of the aahitaagni). yaajnavalkya smRti 1.254a (sapiNDiikaraNa). agni puraaNa 117.37b (sapiNDiikaraNa); agni puraaNa 163.27a (sapiNDiikaraNa). bhaviSya puraaNa 1.183.14a (sapiNDiikaraNa). brahma puraaNa 220.73c (zraaddha). maarkaNDeya puraaNa 27.17a (sapiNDiikaraNa). matsya puraaNa 18.19c (sapiNDiikaraNa). padma puraaNa 1.10.26ab (sapiNDiikaraNa). skanda puraaNa 7.1.205.46a (definition of sapiNDiikaraNa). ye samaanaaH samanasaH pitaro yamaraajye / teSaaM lokas svadhaa namo yajno deveSu kalpataam // (TB 2.6.3.4) ApZS 1.9.12 (piNDapitRyajna, the adhvaryu smells the rest of the offering). ye savituH // VaikhGS 2.10 [27,20] (vedavrata). ye 'smatkule tu pitaro luptapiNDodakakriyaaH /43/ ye caapy akRtacuuDaas tu ye ca garbhaad vinissRtaaH / yeSaaM daaho na kriyaa ca ye 'gnidagdhaas tathaapare /44/ bhuumau dattena tRpyantu tRptaa yaantu paraaM gatim / garuDa puraaNa 1.84.43cd-45ab (gayaamaahaatmya). ye 'smatkule maatRvaMze baandhavaa durgatiM gataaH / tvaddarzanaat sparzanaac ca svargatiM yaantu zaazvatiim // vaayu puraaNa 2.49.35 (gayaazraaddha). vaayu puraaNa (A) 111.28 (gayaazraaddha). ye 'smaakam // (AV 18.3.48a) KauzS 87.27 (piNDapitRyajna, he spreads the barhis on the karSuu). ye 'syaagnayo 'juhvato maaMsakaamaaH saMkalpayante yajamaanamaaMsam / jaanantu te haviSe saaditaaya svargaM lokam imaM pretaM nayantu // BaudhPS 2.5 [8,3-6] (pitRmedha). ye 'syaagnayo juhvato maaMsakaamaaH saMkalpayante yajamaanaM jaayantu te haviSe svaaditaaya svargaM lokam imaM pretaM nayantu // AgnGS 3.9.1 [167,9-11] (pitRmedha of a naSTaagni and an apahRtaagni). ye 'syaam // (AV 3.26.1) AVPZ 18b.6.2 (diipotsava, tithivrata); AVPZ 32.16 (rudragaNa) ; AVPZ 32.17 (raudragaNa); AVPZ 32.18 (citraagaNa). zaantikalpa 22.5 (1904) (amRtaa mahaazaanti, he offers butter on the maNalas in the four directions of the house with this suukta). Kane 5: 770 n.1246. ye sraaktyam // (AV 8.5.7a) AVPZ 32.14 (zarmavarmagaNa). yeha pitara uurk tasyai vayaM jyog jiivanto bhuuyaasma // ManZS 1.1.2.24 (piNDapitRyajna, after giving piNDas, he turns back from the pitRs). VarZS 1.2.3.26b (piNDapitRyajna, after giving piNDas, he turns back from the pitRs and sits till his breath goes out). yeha pitara uurg devataa ca tasyai jiivema zaradaH zataM vayam / jyotiSmad dhattaajaraM ma aayuH // JaimGS 2.1 [26,16-17] (zraaddha). ye harSaNaa vepanaa sphaatim aaharaa vaatasya bhraajam anusaMcaranti / tebhyo balim annakaamo haraamy annaM payasvad bahulaM me astu // JaimGS 1.23 [24,8-9] (vaizvadeva). yo agniM devaviitaye // (RV 1.12.9a) AB 7.6.2 (praayazcitta of the agnihotra, when the gaarhapatya and the aahavaniiya come in contact, yaajyaa to agni viiti). ZankhZS 3.5.2 (praayazcitta when his fires come in contact, yaajyaa to agni viiti). yo agnau // (AV 7.87.1a) VaitS 4.10 (darzapuurNamaasa, disposal of saMmaarga). VaitS 9.18 (caaturmaasya, traiyambakahoma). VaitS 24.17 (agniSToma, saktuhoma). yo agnau rudraH // (AV 7.87.1a) AVPZ 32.17 (raudragaNa); AVPZ 40.2.7 (paazupatavrata). yo abhy u babhruNaayasi svapantam atsi puruSaM zayaanam agasvalam / ayasmayena brahmaNaazmamayena varmaNaa pary asmaan varuNo dadhat // AVPZ 1.36.7 (nakSatrakalpa, setting forth of an army). (A. Griffiths, 2002, Hand-out of the 3rd International Vedic Workshop held in Leiden, May 30-June 2, 2002, pp. 3-4. yo arvantam // (TS 7.4.15.a(a)) ApZS 20.3.12 (azvamedha, preparatory acts of horse, a pauMzcaleya kills a dog). yo arvantaM jighaaMsati // (MS 3.12.1 [160,7](a)) ManZS 9.2.1.24 (azvamedha, preparatory acts of the horse, the yajamaana recites it when a pauMzcala kills the dog). yo arvantaM jighaaMsati tam abhy amiiti varuNaH // (TS 7.4.15.a(ab)) TB 3.8.4.1 (azvamedha, preparatory acts of the horse, he urges a four-eyed dog). BaudhZS 15.6 [210,3] (azvamedha, preparatory acts of the horse, the adhvaryu recites it on the killed dog). yo azvatthaH zamiigarbha // HirGZS 1.6.3 [77,3] (azvazaanti). yo azvatthaH zamiigarbha aaruroha tve sacaa / taM te haraami brahmaNaa yajniyaiH ketubhis saha // (TB 1.2.1.8-9). BaudhZS 2.6 [42,11-13] (agnyaadheyakarmaanta, araNii). BodhGZS 1.19.4 (azvazaanti, disposal of hutazesa on azvattha leaves). yo asyaaH pRthivyaas tvaci / nivartayaty oSadhiiH / agnir iizaana ojasaa / varuNo dhiitibhiH saha / indro marudbhiH sakhibhiH saha // TB 1.5.5.4 (caaturmaasya, saakamedha, nivartana). yogakSemo naH kalpataam // HirGZS 1.3.4 [23,24-25] (puNyaahavaacana). yo garbham oSadhiinaam //? AzvGPZ 1.25 [152,21] (garbhaadhaana). yogaaya yogapataye yogezvaraaya yogasaMbhayaaya govindaaya namo namaH // garuDa puraaNa 1.131.5ab (kRSNaaSTamiivrata, snaanamantra). yogaaya yogapataye yogezaaya namo namaH / yogaadisaMbhavaayaiva govindaaya namo namaH // agni puraaNa 183.5 (kRSNajanmaaSTamiivrata). yo giriSu // (AV 5.4.1a) AVPZ 32.7 (takmanaazanagaNa). yogiizvaraM yaajnavalkyaM saMpuujya munayo 'bruvan / varNaazrametaraaNaaM no bruuhi dharmaan azeSataH // (yaajnavalkya smRti 1.1) antyakarma-zraaddhaprakaaza [312,5] (paarvaNazraaddha). yoge yoge // (KS 16.1 [221,12-13(a)]) KathGS 25.9 (vivaaha, a vehicle is yoked where the bride will be washed), KathGS 41.7 (upanayana). (TS 4.1.2.d(a)) VaikhGS 2.16 [33,17] (madhuparka); VaikhGS 9.2 [123,3]. agni puraaNa 57.4c (pratiSThaa). bhaviSya puraaNa 1.134.24a (pratiSThaa, adhivaasana). garuDa puraaNa 1.48.36c (pratiSThaa). skanda puraaNa 7.1.17.85a (suuryapuujaa). viSNudharmottara puraaNa 3.101 [363b,7] (pratiSThaa, adhivaasana). yoge yoge tavastaram // (MS 2.7.2 [75,5]) MS 3.1.3 [3,21] (agnicayana, ukhaa, going to the clay). (TS 4.1.2.d(a)) ApZS 16.2.3 (agnicayana, ukhaa, going to the clay, they go to the place where they will dig the clay). AgnGS 1.1.2 [7,10] (upanayana). VaikhGS 2.6 [25,17-26,1] (upanayana, aacamana after muulamantra); VaikhGS 2.12 [30,18] (aaSaaDhopaakarman); VaikhGS 3.22 [51,19] (annapraazana). yoge yoge tavastaraM vaaje vaaje havaamahe / sakhaaya indram uutaye // (KS 16.1 [221,13-14]) KS 19.2 [2,6] (agnicayana, ukhaa, going to the clay). (TS 4.1.2.d) TS 5.1.2.1-2 (agnicayana, ukhaa, going to the clay, he halters the donkey). JZPad 20,10-11. yogezvaraaya yogezabhavaaya yogapataye govindaaya namo namaH // bhaviSya puraaNa 4.55.51ab (janmaaSTamiivrata). yo 'gnir nRmaNaa naama braahmaNeSu praviSTaH / tasmin ma etat suhutam astu praazitraM tan maa maa hiMsiit parame vyoman // GB 2.1.3 [146,5-7] (praazitrapraazana, mantra to be recited after eating the praazitra). VaitS 3.12 (praazitrapraazana, the brahman priest recits it after eating the praazitra). yo 'gnau rudro // (AV 7.87.1a) AVPZ 32.17 (raudragaNa). Kane 5: 770 n.1246. yojayitrii suunRtaanaam // BodhGZS 3.19.3 (jiivazraaddha). HirGZS 1.8.4 [119,24] (jiivazraaddha). yo jaratkaaruNaa jaato jaratkaarau mahaayazaaH / aastiikaH sarpasattre vaH pannagaan yo 'bhyarakSata / taM smarantaM mahaabhaagaa na maaM hiMsitum arhatha // mbh 1.58.24 (Mandlik, JBRAS 1868, vol.9: 186 footnote). yo jaata eva // JZPad 55,21. yo devaH sarvabhuutaanaam antaraatmaa jaganmayaH / nirguNaH paramaatmaa ca sa me viSNuH prasiidatu // naarada puraaNa 1.19.33 (dhvajaaropaNa). yo devaanaam asi zreSTha ugras tanticaro vRSaa / mRDa tvam asmabhyaM rudraitad astu hutaM tava / svaahaa // ManZS 1.3.4.3 (darzapuurNamaasa, anuyaaja, he throws the saMmaarga in the aahavaniiya as rudra's shre). yo devaanaam asi zreSTha ugras tanticaro vRSaa / mRDaa tvam asmabhyaM rudraitad astu hutaM tava svaahaa // AzvGPZA 22 [254,7-8] (sapiNDiikaraNa). yo drapsaH // (TS 3.1.8.d(a)) ApZS 12.16.15 (agniSToma, bahiSpavamaana, vaipruSahoma). yo dvitiiyasyaam // (KS 2.9 [14,13]) KS 25.6 [109,11] (agniSToma, uttaravedi). yo dvitiiyasyaam // (MS 1.2.8 [17,11-13] (agniSToma, uttaravedi) agne angiro yo dvitiiyasyaaM pRthivyaam adhy asy aayunaa naamnehi rudraas tvaa harantu traiSTubhena chandasaa vitsva yajnapater yat te 'naadhRSTaM dhaamaanaadhRSyaM tena tvaadadhe) ManZS 1.7.3.18 (caaturmaasya, varuNapraghaasa, uttaravedi, he scatters loose soil in the place of the uttaraved the second time). yo dvitiiyasyaam // (TS 1.2.12.d(a1): agne angiro yo dvitiiyasyaaM tRtiiyasyaam pRthivyaam asy aayuSaa naamnehi) BharZS 7.3.5 (niruuDhapazubandha, uttaravedi, he pours out the earth of the caatvaala on the uttaravedi the second time). yo dhaarayaa paavakayaa // (RV 9.101.2a) AzvZS 2.12.3 (pavitreSTi, puronuvaakyaa of aajyabhaaga to soma). AzvGPA 16 [249,2] (pavitreSTi, puronuvaakyaa of aajyabhaaga to soma). yo dhaarayaa paavakayaa pariprasyandate sutaH / indur azvo na kRtviyaH // (RV 9.101.2) BaudhZS 28.2 [346,6-7] (pavitreSTi, puronuvaakyaa of aajyabhaaga to soma). yo na indravaayuu abhidaasati // (TS 3.2.10.n(a)) ApZS 12.21.1 (agniSToma, offering of dvidevatyagrahas, if yajamaana thinks that his bhraatRvya in front or in rear may not overcome him, he presses his fingers with the thumb or his thumb with fingers before the offering the aindravaayavagraha). yo na indravaayuu abhidaasati bhraatRvya utpipiite zubhaspatii idam ahaM tam adharaM paadayaami yathendraaham uttamaz cetayaani // (TS 3.2.10.n) BaudhZS 7.12 [218,18-219,2] (agniSToma, offering of dvidevatyagrahas, the adhvaryu causes the yajamaana to recite it after offering the aindravaayava graha). yo na jiivaH // (AV 6.46.1) KauzS 46.9 (a rite to expel a bad dream). AVPZ 68.3.3 (svapnaadhyaaya). yo na jiivo 'si // (AV 6.46.1) AVPZ 8.1.4 (ghRtaavekSaNa); AVPZ 30b.2.8 (BRhallakSahoma); AVPZ 32.8 (duHsvapnanaazanagaNa). yo 'nantaruupo 'khilavizvaruupo garbhodake lokavidhiM bibharti / prasiidataam eSa sa devadevo yo maayayaa vizvakRd eSa devii // padma puraaNa 6.25.14 (tulasiitriraatravrata). yo naH kaniiya iha kaamayaataa asmin yajne yajamaanaaya mahyam / apa tam indraagnii bhuvanaan nudetaam ahaM prajaaM viiravatiiM videya // (TB 3.7.6.14) ApZS 4.8.5 (darzapuurNamaasa, yaajamaana, haviraasaadana, abhimarzana of the dvaadazakapaala to indraagnii). yo naH zapaad azapato yaz ca naH zapataH zapaat / uSaaz ca tasmai nimruk ca sarvaM paapaM samuuhataam // (TB 3.7.6.23) ApZS 4.15.1 (darzapuurNamaasa, yaajamaana, viSNukrama, aaditya upasthaana). yo na staayad dipsati // (AV 7.108.1) AVPZ 32.8 (duHsvapnanaazanagaNa). yo naH sanutyo abhidaasad agne yo antaro mitramaho vanuSyaat / tam ajarebhir vRSabhis tapa svais tapaa tapasva tapasaa tapiSTha // (cf. KS 35.14 [60,4-5]) ApZS 14.29.3 (praayazcitta of the soma sacrifice, when a diikSita becomes avakiirNin). yo naH sapatno yo 'raNo marto 'bhidaasati devaaH / idhmasyeva prakSaayato maa tasyoccheSi kiM cana // (TB 3.7.6.23) ApZS 4.16.1 (darzapuurNamaasa, agnyupasthaana of the aahavaniiya after the viSNukrama). yo naH suptaaM jaagrataH // (AV 7.108.2) AVPZ 32.8 (duHsvapnanaazanagaNa). yo naH svaH (yo araNaH sajaata uta niSTyo yo asmaaM abhidaasati / rudraH zaravyayaitaan mamaamitraan vi vidhyatu //) (AV 1.19.3) VaitS 9.21 (caaturmaasya, traiyambakahoma). AVPZ 4.4.3 (piSTaraatryaaH kalpa). yo naapakraamati tasyaaham anena prajvaalitahuuMkaaravajreNaadiiptapradiiptena mahataa jnaanavajreNa muurdhaanaM zatadhaa vikiraami // guhyasamaajamaNDalopaayikaaviMzatividhi 3.5 (the third mantra). yonipuujaavidhiM kRtvaa kRtaartho 'smi na saMzayaH / adya me saphalaM janma jiivitaM ca suviititam /23/ yonitantra 1.23. yonibiijena. linga puraaNa 2.21.66c, 69b (zivadiikSaavidhi); linga puraaNa 2.25.94d (zivaagnikaarya). yoni yoni // yonitantra 3.17c. yo no agniH // (TS 5.7.9.1b(a)) HirZS 11.7.6 (agnicayana, prathamaa citi, the yajamaana takes the fire to himself before piling the first citi). yo no agniH // (TS 5.7.9.1b(a)) BaudhZS 3.27 [98,8] (darzapuurNamaasa, hautra, saamidhenii, he puts the fire in himself, the second mantra). yo no agniH // (TS 5.7.9.1b(a)) BaudhPS 1.15 [21,3]; [23,9] (loSTaciti). AgnGS 1.1.1 [3,2-3] (upanayana, preparation of the fire, the priest takes the fire to himself); AgnGS 3.8.2 [161,16] (loSTaciti); AgnGS 3.8.2 [163,1-2] (loSTaciti). yo no agniH pitaraH // (TS 5.7.9.1b(a)) ApZS 24.11.1 (darzapuurNamaasa, hautra, saamidhenii, before the recitation of the saamidhenii verses he holds his hand with stretching the thumb and forefinger (praadeza) upwards on the place of his heart). yo no agniH pitaraH // (TS 5.7.9.1b(a)) ApZS 16.21.6 (agnicayana, prathamaa citi, the yajamaana takes the fire to himself before piling the first citi). yo no agniH pitaraH // (TS 5.7.9.1b(a)) BodhGZS 1.2.8 (aupaasanaagni). HirGZS 1.4.2 [40,11] (aupaasanaagni). yo no agniH pitaro hRtsv antar amartyo martyaaM aaviveza / tam aatman pari gRhNiimahe vayam maa so asmaaM avahaaya paraa gaat // TS 5.7.9.1b) (agnicayana, mantras and miscellaneous rites, samaaropaNa on himself by the adhvaryu). yo no agniH pitaro hRtsv antar amartyo martyaaM aaviveza / tam aatman parigRhNiimahe vayaM maa so asmaaM avahaaya paraagaat // (TS 5.7.9.1b) AgnGS 1.5.1 [25,5-7] (vivaaha). yo no agne niSTyo yo 'niSTyo 'bhidaasatiidam ahaM taM tvayaabhinidadhaami // (KS 7.13 [95,12-13]) ApZS 5.12.2 (agnyaadheya, setting up of the gaarhapatya, he sets up the gaarhapatya). ApZS 5.13.8 (agnyaadheya, setting of the aahavaniiya, the aagniidhra sets up the dakSiNaagni). yo no dveSTi sa RSyati yam u dviSmas tam u jahi // AgnGS 2.4.5 [64,14-15] (kuuSmaaNDahoma). yo no bhadraaham akaraH saayaM praatar atho divaa / tasmai te nakSatraraaja zakadhuuma sadaa namaH // AVPZ 1b.1.3 (zakadhuuma). yo no mitraavaruNaa abhidaasaat sapatno bhraatRvya utpipiite bR13haspate / idam ahaM tam adharaM paadayaami yathaaham uttamaz cetayati // MS 4.5.8 [76,13-16] (agniSToma, maitraavaruNagraha, after offering he presses his thumb with his finger or his finger with his thumb, if his bhraatRvya surpasses him or chases him). yo no mitraavaruNaav abhidaasati bhraatRvya utpipiite zubhaspatii idam ahaM tam adharaM paadayaami yathendraaham uttamaz cetayaani // (TS 3.2.10.o) BaudhZS 7.12 [219,13-15] (agniSToma, offering of dvidevatyagrahas, the adhvaryu causes the yajamaana to recite it after the offering of the maitraavaruNa graha). yo no 'zvinaav abhidaasati bhraatRvya utpipiite zubhaspatii idam ahaM tam adharaM paadayaami yathendraaham uttamaz cetayaani // (TS 3.2.10.p) BaudhZS 7.12 [220,4-5] (agniSToma, offering of dvidevatyagrahas, the adhvaryu causes the yajamaana to recite after the offering of the aazvina graha). yopaveSe zuk saamum Rcchatu yaM dviSmaH // (TB 3.3.11.2) ApZS 3.14.1 (darzapuurNamaasa, abhicaara at the disposal of the upaveSa). yo 'paam aayatanaM veda / aayatanavaan bhavati // AgnGS 2.4.10 [73,5] (devataaraadhana of viSNu). yo 'paaM puSpaM veda // AgnGS 2.4.10 [72,5] (devataaraadhana of viSNu). yo brahma brahmaNaH // BodhGZS 1.15.7 (pratisarabandha). HirGZS 1.3.9 [28,18] (pratisarabandha). (ghRtasuukta) yo brahma brahmaNa ujjabhaara praaNezvaraH kRttivaasaaH pinaakii / iizaano devas sa na aayur dadhaatu tasmai juhomi haviSaa ghRtena svaahaa // BodhGS 3.7.14 (aayuSyacaru. sahasrahoma, the first mantra). yo brahmaa brahmaNaH // BodhGZS 4.10.5 (aupaasana of a gRhastha who has two wives). HirGZS 1.3.20 [37,25] (aupaasana of a gRhastha who has two wives). yo brahmaa brahmaNa ujjahaara // AgnGS 2.7.3 [109,20] (aupaasanaagni); AgnGS 3.10.3 [172,20] (pitRmedha of one of the wives). yo brahmaa brahmaNa ujjahaara praaNezvaraH kRttivaasaaH pinaakii / iizaano devaH sa na aayur dadhaatu tasmai juhomi haviSaa ghRtena svaahaa // AgnGS 2.5.3 [80,12-14] (aayuSyacaru). yo bhuutam // AVPZ 37.8.2 (samuccayapraayazcitta). yo bhuutaanaam // ApZS 3.13.1 (darzapuurNamaasa, sarvapraayazcitta). yo bhuutaanaam adhipatiH // VaikhZS 7.4 [71,3-4] (darzapuurNamaasa, disposal of idhmasaMnahana). yo bhuutaanaam adhipatii rudras tanticaro yuvaa / pazuun asmaakaM maa hiMsiir etad astu hutaM tava svaahaa // HirZS 2.3 [213,10-11] (darzapuurNamaasa, disposal of saMmaarga). yo bhuutaanaam adhipatii rudras tanticaro vRSaa / pazuun asmaakaM maa hiMsiir etad astu hutaM tava svaahaa // TB 3.3.2.5 (sruksaMmaarjanapraharaNa). BaudhZS 1.19 [28,6-7] (darzapuurNamaasa, disposal of idhmasaMnahana). BharZS 3.4.9 (darzapuurNamaasa, disposal of saMmaarjana). ApZS 3.4.8 (darzapuurNamaasa, disposal of idhmasaMnahana). yo bhuutaanaam udbudhyasvaagna // (TS 4.7.13.m) ApZS 3.13.1 (darzapuurNamaasa, praayazcittahoma, the thirtieth mantra). yo ma iizagataH paapmaa paapakeneha karmaNaa / iizaano bhuutanaathas taM naazayatv akhileSTadaH // naarada puraaNa 1.119.41 (saarvabhaumavrata). yo ma uurdhvagataH paapmaa paapakeneha karmaNaa / brahmaa prajaapatiizas taM naazayatv akhileSTadaH // naarada puraaNa 1.119.42 (saarvabhaumavrata). yo martyeSu // (RV 4.2.1a) ZankhZS 6.4.5 (agniSToma, praataranuvaaka, agni section in triSTubh). yo maaM dveSTi jaatavedo yaM caahaM dveSmi yaz ca maam / sarvaaMs taan agne saMdaha yaaMz caahaM dveSmi ye ca maam // (TB 3.7.6.17) ApZS 4.11.5 (darzapuurNamaasa, yaajamaana, after the samidh for the anuyaaja is put on the fire, the third mantra). yo maa vaacaa manasaa durmaraayur hRdaaraatiiyaad abhidaasad agne / idam asya cittam adharaM dhruvaayaa aham uttaro bhuuyaasam adhare matsapatnaaH // (TB 3.7.6.9-10) ApZS 4.7.2.e (darzapuurNamaasa, yaajamaana, sruksaadana, dhruvaa). yo maa hRdaa // (TB 3.7.6.4-5(a) (yaajamaana)) VaikhZS 4.11 [50,10] (darzapuurNamaasa, vedikaraNa, stambayajurharaNa, the yajamaana recites it when the adhvaryu carries loose soil together with the root of grass to the aagniidhra). yo maa hRdaa manasaa yaz ca vaacaa yo brahmaNaa karmaNaa dveSTi devaaH / yaH zrutena hRdayeneSNataa ca tasyendra vajreNa ziraz chinadmi // (TB 3.7.6.4-5 (yaajamaana)) BaudhZS 1.11 [16,2-4] (darzapuurNamaasa, prokSaNyaasaadana, he throws the sphya in the utkara). yo maa hRdaa manasaa yaz ca vaacaa yo brahmaNaa karmaNaa dveSTi devaaH / yaH zrutena hRdayeneSNataa ca tasyendra vajreNa ziraz chinadmi // (TB 3.7.6.4-5 (yaajamaana)) BharZS 4.6.5 (darzapuurNamaasa, yaajamaana, vedikaraNa, the yajamaana recites it when the stambayajur is carried away). ApZS 4.5.2 (darzapuurNamaasa, yaajamaana, vedikaraNa, yajamaana recites it when the adhvaryu carries the stambayajus away). yo me dakSagataH paapmaa paapakeneha karmaNaa / taM yamaH pretaraajo vai naazayatv akhileSTadaH // naarada puraaNa 1.119.36 (saarvabhaumavrata). yo me daNDaH // VaikhGS 2.15 [33,6] (samaavartana); VaikhDhS 2.3 [123,15] (vanasthasya zraamaNakavidhi); VaikhDhS 2.8 [126,18] (saMnyaasakrama, aahnika, he takes his tridaNDa). yo me 'dya payaso rasaH pari doSaad udarpithaH / agnihotram iva somena tam ahaM punar aadade // KatyZS 25.11.21 (praayazcitta, skannaretas). yo me 'dhaHsaMsthitaH paapmaa paapakeneha karmaNaa / ananto naagaraajas taM naazayatv akhileSTadaH // naarada puraaNa 1.119.43 (saarvabhaumavrata). yo me nairRtigaH paapmaa paapakeneha karmaNaa / rakSoraajo nairRtis taM naazayatvakhileSTadaH // naarada puraaNa 1.119.37 (saarvabhaumavrata). yo me 'nti duure 'raatiiyati tam etena jeSam // (TS 1.6.3.b) BaudhZS 3.18 [90,16] (darzapuurNamaasa, yaajamaana, avadaana). yo me pazcimagaH paapmaa paapakeneha karmaNaa / yaadaHpatis taM varuNo naazayatv akhlieSTadaH // naarada puraaNa 1.119.38 (saarvabhaumavrata). yo me puurvagataH paapmaa paapakeneha karmaNaa / tam indro devaraajo 'dya naazayatv akhileSTadaH // naarada puraaNa 1.119.34 (saarvabhaumavrata). yo me raajan yujyo vaa sakhaa vaa // (RV 2.28.10a) AzvGS 3.6.7 (a rite to expel a bad dream, aaditya upasthaana). yo me vahnigataH paapmaa paapakeneha karmaNaa / tejoraajo 'tha vahnis taM naazayatv akhileSTadaH // naarada puraaNa 1.119.35 (saarvabhaumavrata). yo me vaayugataH paapmaa paapakeneha karmaNaa / vaayus taM marutaaM raajo naazayatv akhileSTadaH // naarada puraaNa 1.119.39 (saarvabhaumavrata). yo me saumyagataH paapmaa paapakeneha karmaNaa / somas tam RkSayakSezo naazayatv akhileSTadaH // naarada puraaNa 1.119.40 (saarvabhaumavrata). yo yajnasya // (AV 13.1.60a) AVPZ 32.18 (citraagaNa). yo yajnasya prasaadhanas tantur deveSv aatataH / tam aahutaM naziimahi // (RV 10.57.2) VarZS 1.5.4.30 (pravaasa, he sets out on a journey). yo yojayan karmaNaa carSaNiidhRto bhuumiM ceti bhagaH prajaaH prasaadayan / taddevatye zivatamaam alaMkRte phalgunyor iiDe bhajanaM ca puurvayoH // AVPZ 1.38.4 (nakSatradaivata mantra). yo ratnavaahii // skanda puraaNa 7.1.17.154c (suuryapuujaa). yo rudraH // BodhGZS 5.1.2 (agnimukhaprayoga). yo rudro agnau // (TS 5.5.9.i) VaikhZS 19.6 [292,2-3] (agnicayana, zatarudriyahoma). BodhGZS 1.4.7 (sthaNDila); BodhGZS 2.17.2 (mahaadevaparicaryaa); BodhGZS 2.20.6 (pancagavyavidhi); BodhGZS 3.15.7 (iizaanakalpa); BodhGZS 4.1.3 (mithyaasatyabali); BodhGZS 4.20.5 (graamasya utpaatazaanti). HirGZS 1.2.10 [14,4] (mahaadevaparicaryaa); HirGZS 1.6.21 [88,26] (iizaanakalpa); HirGZS 1.6.22 [90,2-3] (graamasya utpaatazaanti); HirGZS 1.7.14 [113,5] (pancagavyavidhi). yo rudro agnau yo apsu ya oSadhiiSu // (TS 5.5.9.i) HirZS 12.3.8 (agnicayana, zatarudriyahoma). yo rudro agnau yo apsu yo oSadhiiSu yo rudro vizvaa bhuvanaaviveza tasmai rudraaya namo astu // (TS 5.5.9.i) BaudhZS 10.48 [49,6-8] (agnicayana, zatarudriyahoma). BodhGS 2.7.23 (zuulagava). AgnGS 2.5.8 [87,17-18] (zuulagava). yo rudro 'psu yo 'gnau ya oSadhiiSu / yo rudro vizvaa bhuvanaaviveza tasmai rudraaya namo 'stu devaaya // ManZS 6.2.4.6 (agnicayana, zatarudriyahoma). yo revaan yo amiivahaa vasuvit puSTivardhanaH / sa naH siSaktu yas turaH // (KS 7.2 [63,20-21] (agnyupasthaana)) ApZS 6.17.12 (agnyupasthaana, he worships the aahavaniiya). yo rohitaH // (AV 13.1.1) AVPZ 32.22 (salilagaNa). yo vaH zivatamo rasaH tasya bhaajayeteha naH / uzatiir iva maataraH // garuDa puraaNa 1.217.11. yo vaa azvasya medhyasya lomanii veda // prose. (TB 3.9.23.1a) BodhGZS 1.19.5 (azvazaanti, pradakSiNa of horses). HirGZS 1.6.3 [77,5] (azvazaanti, pradakSiNa of horses). yo vaam indraavaruNaa dvipaatsu pazuSu sraamas taM vaam etenaava yaje // (TS 2.3.13.1(b)) TS 2.3.13.3 (a kaamyeSTi for a paapmanaa gRhiita). yo vaam indraavaruNaav agnau sraamaH // (TS 2.3.13.1(a)) ApZS 19.25.8 (kaamyeSTi for a paapmanaa gRhiita, the first of eight upahomas). yo vaam indraavaruNaav agnau sraamas taM taam etenaava yaje // (TS 2.3.13.1(a)) TS 2.3.13.3 (a kaamyeSTi for a paapmanaa gRhiita). BaudhZS 13.34 [143,17-18] (kaamyeSTi for a paapmanaa gRhiita, the first of eight sruvaahutis before the sviSTakRt). yo vaam indraavaruNaav agnau sraamas taM vaam etenaava yaje yo vaam indraavaruNa dvipaatsu pazuSu catuSpaatsu goSThe gRheSv apsv oSadhiiSu vanaspatiSu sraamas taM vaam etenaava yaje // TS 2.3.13.1 (a kaamyeSTi for a paapmanaa gRhiita). yo vaam indraavaruNau // BodhGZS 1.14.8 (udakazaanti). HirGZS 1.3.8 [27,4-5] (udakazaanti). yo vizvataH supratiikaH // (PS 13.5.7a) AVPZ 20.3.3 (dhuurtakalpa, leaves). yo vizvapraaNahetus tanur api ca harer yaanaketusvaruupo yaM saMcintyaiva sadyaH svayam uragavadhuuvargagarbhaaH patanti / caMcaccaNDorutuNDatruTitaphaNivasaaraktapankaankitaasyaM vande chandomayaM taM khagapatim amalaM svarNavarNam suparNam // skanda puraaNa 2.2.25.40 (rathapratiSThaavidhi). yo viSNunaivaamRtaM piiyamaanaM chittvaa ziro grahabhaave niyuktaH / yo 'rkacandrau grasati parvakaale ruuhuM sadaa zaraNam ahaM prapadye // BodhGZS 1.17.55 (navagrahapuujaa). HirGZS 1.6.1 [75,20-23] (navagrahapuujaa). yo vetasam // AVPZ 37.8.2 (samuccayapraayazcitta). yo vedavedaangavaraavasikto yo sarvavedeSv api bhaavam aagaat / ijyaanaraSTaarayajnaaya yaz ca saanugrahas tiSTha hi lokanaatha // varaaha puraaNa 184.21 (pratiSThaa of a pratimaa made of silver/gold). yo vai rakSo'dhipo devo nirRtir niilavigrahaH mahaakhaDgadharo nityaM tasmai namo namaH // JZPad 29,19-20; 51,5-6. yo vaiSNavaH // BodhGZS 3.7.7 (viSNukalpa). HirGZS 1.6.13 [83,24] (viSNukalpa). yo vai saptadazam // prose? HirGZS 1.6.27 [92,12-13] (anaavRSTizaanti). yo 'saav anantaruupeNa brahmaaNDaM sacaraacaram / puSpavad dhaarayen muurdhni tasmai nityaM namo namaH // matsya puraaNa 266.28cd-29ab (pratiSThaavidhi). tithitattva 34.1-3. kRtyatattva 438.2-3. JZPad 32,15-16; 52,16-17. yo 'saav indudharo devaH pinaakii vRSavaahanaH / candroparaagajaaM piiDaaM vinaazayatu zaMkaraH // matsya puraaNa 67.16 (candrasuuryagrahaNasnaanavidhi). yo 'sau gamanaaya suratilokaabhidRzyate naiva praNamyate saH / adRSTagamaadya gRhaagameti saanugrahas tiSTha hi lokanaatha // varaaha puraaNa 184.15 (pratiSThaa of a pratimaa made of silver/gold). yo 'sau tattvaadhipo devaH puruSaH pancaviMzakaH / sa eko 'dhiSThito devi tvayi tasmaan namo namaH // bhaviSya puraaNa 4.175.74cd-75ab (tulaapuruSadaanavidhi). matsya puraaNa 274.62cd-63ab (tulaapuruSadaanavidhi). yo 'sau nidhipatir devaH khaDgazuulagadaadharaH / candroparaagakaluSaM dhanado me vyapohatu // matsya puraaNa 67.15 (candrasuuryagrahaNasnaanavidhi). yo 'sau bindukaro binduH pinaakii vRSavaahanaH / candroparaagapaapaani sa naazayatu saMkaraH // bhaviSya puraaNa 4.125.11. yo 'sau brahmadevasya puraa zaanti rudrasya viSNor hi ye ca raatrau ca / zaantir lokaanaaM ye mayaa puurvam uktaaH // varaaha puraaNa 184.30 (pratiSThaa of a pratimaa made of silver/gold). yo 'sau bhavaaMz candrakiraNaprakaazaH zankhasya kundasya ca varNadhaaraH / kSiirodadhiH kaumudavarNa deva vastraaNi gRhNiisva ca tiSTha naatha // varaaha puraaNa 184.26 (pratiSThaa of a pratimaa made of silver/gold). yo 'sau bhavaaMs tiSThati sarvaruupa maayaabalaM sarvajagatsvaruupam / etena mantreNa bhavatsvaruupaM saMpuujitas tiSThasi lokanaatha // varaaha puraaNa 180.9 (pratiSThaavidhi). yo 'sau bhavaaMs tiSThati saakSibhuutaH sa taamrake tiSThati nityabhuutaH / aagaccha muurtau saha pancabhuutair mayaa ca paalaiH saha vizvadhaama // varaaha puraaNa 182.4 (pratiSThaa of a pratimaa made of copper). yo 'sau bhavaaMs tiSThate sarvayogapradhaanam / sasaMbhramaM loke kaaSTheSu pratiitas tiSTha hi sattvabhuva // varaaha puraaNa 179.16. yo 'sau bhavaan lakSaNameyabhuutas tejo 'si lakSmyaa ca sa caadipuurNaH / etene mantreNa pravizya maaM saMsthito 'si viSNo saha lokanaatha // varaaha puraaNa 180.25 (pratiSThaavidhi). yo 'sau bhavaan varaprabhiviSNur maayaabalo yoagabalapradhaanaH / aayaahi muurti tvam imaaM mantrapuurvaM saMtiSTha taamreSv api lokanaatha // varaaha puraaNa 182.9 (pratiSThaa of a pratimaa made of copper). yo 'sau bhavaan sarvajagatpradhaanaH saMpuujito brahmabRhaspatibhyaam / pravanditaH kaaraNamantrayuktaH susvaagatam tiSTha sulokanaatha // varaaha puraaNa 180.28 (pratiSThaavidhi). yo 'sau bhavaan sarvalokaikakartaa sarvaadhyakSaH sarvaruupaikaruupaH / aayaatu muurtau sahito mayaa ca dhruvaadibhir lokapaalais tu puujyaH namo 'nantaaya // varaaha puraaNa 184.11 (pratiSThaa of a pratimaa made of silver/gold). yo 'sau bhavaan sarvajagatprabhutvaad vasanti devaas tava devadeva / etena mantreNa tu lokanaathaH saMsthaapitaH tiSThatu vaasudevaH // varaaha puraaNa 179.20. yo 'sau bhavaan sarvajagatpraviiraH samo 'gnitejaa samahi pradhaanaH / etena mantreNa tu vaasudeva pravara ayuta varaaha jayasva vardhasva / supratiSThitakiirtiz ca vardhasva // varaaha puraaNa 180.5 (pratiSThaavidhi). yo 'sau bhavaan sarvayajneSu iiDyo dhaataa goptaa vizvakaayo mahaatmaa / prasannaatmaa bhagavaan me prasannaH saMpuujitas tiSTha hi lokanaatha // varaaha puraaNa 183.3. yo 'sau vajradharo deva aadityaanaaM prabhur mataH / sahasranayanaz cendraH piiDaaM me 'tra vyapohatu // bhaviSya puraaNa 4.125.9. yo 'sau vajradharo deva aadityaanaaM prabhur mataH / sahasranayanaz cendro grahapiiDaaM vyapohatu // matsya puraaNa 67.9 (candrasuuryagrahaNasnaanavidhi). yo 'sau vaagiizvaro naama caadhidevo bRhaspatiH / maataapitroH zizoz caiva gaNDaantaM ca vyapohatu // HirGZS 1.5.3 [52,26-27]. yo 'sau sarvajagatpradhaano yo na prayatnena dhareta lokaan / aayaatu aayaatu kuru prasaadaM saMtiSTha arcaasu ca mRnmayaasu / kaaraNaM hy agratejaM dyutimaan matimaan / namo mahaapuruSaaya // varaaha puraaNa 181.16-17. yo 'smaan dveSTi // BodhGZS 5.4.2 (mRttikaasnaana). yo 'smaan dveSTi yaM ca vayaM dviSmaH // (TS 1.2.5.e(a)) TS 6.1.8.4 (treatment of the seventh footprint of the somakrayaNii). yo 'smaan dveSTi yaM ca6 vayaM dviSma idam asya griivaa api kRntaami // (TS 1.3.1.c) BaudhZS 4.2 [110,6-7] (niruuDhapazubandha, yuupaavaTakhanana, he draws a line around the yuupaavaTa with the spade). yo 'smaan dveSTi yaM ca vayaM dviSma idam asya griivaa apikRntaami // (TS 1.2.5.e) BaudhZS 6.13 [170,2-3] (agniSToma, treatment of the seventh footprint of the somakrayaNii, he draws a line around it with the sphya or a horn of kRSNa deer). yo 'smaan dveSTi yaM ca vayaM dviSmaH // (MS 1.1.10 [5,15-16](a)) VarZS 1.3.1.38 (darzapuurNamaasa, vedikaraNa, he recite it at the time of abhicaara, when he throws down the loose soil on the palms of the aagniidhra). yo 'smaan dveSTi yaM ca vayaM dviSmas tasya prajayaa pazubhir aapyaayasva // KatyZS 3.4.13 (darzapuurNamaasa, caturdhaakaraNa, the adhvaryu divides the puroDaaza to agni into four portions). yo 'smin // AVPZ 1.34.6 (nakSatrakalpa, diipas used in the baliharaNa); AVPZ 4.4.4 (piSTaraatryaaH kalpa); AVPZ 33.6.4 (ghRtakambala). yo 'smin yakSmaH puruSe praviSTa iSitaM daivyaM sahaH / agniS TaM ghRtabodhano 'paskanda no viduuram asmat so 'nyena samRcchaat // AVPZ 1b.1.5. yo 'sya kauSThya // (TA 6.5.2.a(a)) BharPS 2.7.3 (yamayajna, they go around clockwise singing the three yamagaathaas). BodhGZS 1.21.11 (yamayajna, he sings three yamagaathaas while going round clockwise). BodhGZS 4.18.8 (ankuraarpaNavidhi); BodhGZS 4.20.5 (graamasya utpaatazaanti). HirGZS 1.3.7 [26,8] (ankuraarpaNavidhi); HirGZS 1.6.5 [78,16]; HirGZS 1.6.22 [89,27] (graamasya utpaatazaanti). yo 'sya kauSThya jagataH paarthivasyaiva idvazii / yamaM bhangazravo gaaya yo raajaanaparodhyaH // ManZS 6.1.2.26.a (agnicayana, puruSaziirSa, the first verse of the yamagaathaa). yo 'sya kauSThya jagataH paarthivasyaika idvazii / yamaM bhangyazravo gaaya yo raajaanaparodhyaH // (TA 6.5.2.a) (agnicayana, puruSaziirSa, the first verse of the yamagaathaa). yo 'syaagnir ajuhvato maaMsakaamaH saMkalpayate yajamaanamaaMsam / jaanaatu te haviSe saaditaaya svargaM lokaM pretam imaM nayatu // GautPS 1.1.27 (pitRmedha). yau te maataa // (AV 8.6.1) KauzS 8.24 (maatRnaama). AVPZ 32.4 (maatRnaama). yau te zvaanau // AgnGS 3.7.4 [158,14-15]. HirGZS 1.6.5 [78,15] (yamayajna). BaudhPS 2.4 [5,8-9] (pitRmedha). yau te zvaanau yama rakSitaarau caturakSau pathirakSii nRcakSusaa / taabhyaam enaM paridehi raajan svasti caasmaa anamiivaM ca dhehy (RV 10.14.11) om // BharPS 2.7.2 (yamayajna, naivedya to yama's two dogs). BodhGZS 1.21.11 (yamayajna, naivedya to yama's two dogs). yau devaanaaM bhiSajau // (TB 3.1.2.11a (yaajyaa of the thirteenth nakSatreSTi)) BodhGZS 1.19.1 (azvazaanti, yaajyaa of the pakvahoma). HirGZS 1.6.3 [76,30] (azvazaanti, yaajyaa of the pakvahoma). yauvanaani mahayasi jigyuSaam iva dundubhiH / kapinjala pradakSiNaM zatapattraabhi no vada // KauzS 46.54 (adbhutazaanti, kaapinjala svastyayana, the sixth mantra). ymlyryuuM yaaM yiiM yuuM yaiM yauM yaH zrii oM vajrayaakinii devii koTiyoginii hsphreM zrii uuSmaa zrii avvaa zrii bhRzaniizanaatha paapuu // kubjikaanityaahnikatilaka (T. Goudriaan, 1983, "Some Beliefs and Rituals concerning Time and Death in the kubjikaamata," in Essays to D.J. Hoens, p. 105.)